Atharvaveda-Samhita, Saunaka recension Based on the ed.: Gli inni dell' Atharvaveda (Saunaka), trasliterazione a cura di Chatia Orlandi, Pisa 1991, collated with the ed. R. Roth and WÖ. Whitney: Atharva Veda Sanhita, Berlin 1856. Input by Vladimir Petr and Petr Vavrousek. TITUS redaction by Jost Gippert (31 January 1997). Text of Books 11-20 improved by Arlo Griffiths, Leiden 18 May 2000 and Philipp Kubisch, Bonn 13 March 2007. Revised by Arlo Griffiths, August 2009. UNACCENTED TEXT NOTE ON REFERENCES IN BOOKS 11-20: The basic numbering of Books 11-20 follows the ed. Roth/Whitney. Numbering in [...] follows the ed. by Vishva Bandhu: Atharvaveda (Saunaka), with the Pada-Patha and Sayanacarya's commentary, Hoshiarpur 1960-1964 (Vishveshvaranand indological series, 13-17). ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (AVÁ_1,1.1a) ye त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः । (AVÁ_1,1.1c) वाचस् पतिर् बला तेषां तन्वो अद्य दधातु मे ॥1॥ (AVÁ_1,1.2a) पुनर् एहि वचस् पते देवेन मनसा सह । (AVÁ_1,1.2c) वसोष् पते नि रमय मय्य् एवास्तु मयि श्रुतम् ॥2॥ (AVÁ_1,1.3a) इहैवाभि वि तनूभे आर्त्नी इव ज्यया । (AVÁ_1,1.3c) वाचस् पतिर् नि यछतु मय्य् एवास्तु मयि श्रुतम् ॥3॥ (AVÁ_1,1.4a) उपहूतो वाचस् पतिर् उपास्मान् वाचस्पतिर् ह्वयताम् । (AVÁ_1,1.4c) सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥4॥ (AVÁ_1,2.1a) विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् । (AVÁ_1,2.1c) विद्मो ष्व् अस्य मातरं पृथिवीं भूरिवर्पसम् ॥1॥ (AVÁ_1,2.2a) ज्याके परि णो नमाश्मानं तन्वं कृधि । (AVÁ_1,2.2c) vŬur वरीयो ऽरातीर् अप द्वेषांस्य् आ कृधि ॥2॥ (AVÁ_1,2.3a) वृक्षं यद् गावः परिषस्वजाना अनुस्फुरं शरं अर्चन्त्य् ऋभुम् । (AVÁ_1,2.3c) शरुम् अस्मद् यावय दिद्युम् इन्द्र ॥3॥ (AVÁ_1,2.4a) यथा द्यां च पृथिवीं चान्तस् तिष्ठति तेजनम् । (AVÁ_1,2.4c) एवा रोगं चास्रावं चान्तस् तिष्ठतु मुञ्ज इत् ॥4॥ (AVÁ_1,3.1a) विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यं । (AVÁ_1,3.1c) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ॥1॥ (AVÁ_1,3.2a) विद्मा शरस्य पितरं मित्रं शतवृष्ण्यं । (AVÁ_1,3.2c) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ॥2॥ (AVÁ_1,3.3a) विद्मा शरस्य पितरं वरुणं शतवृष्ण्यं । (AVÁ_1,3.3c) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ॥3॥ (AVÁ_1,3.4a) विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यं । (AVÁ_1,3.4c) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ॥4॥ (AVÁ_1,3.5a) विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यं । (AVÁ_1,3.5c) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ॥5॥ (AVÁ_1,3.6a) यद् आन्त्रेषु गवीन्योर् यद् वस्ताव् अधि संश्रितम् । (AVÁ_1,3.6c) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ॥6॥ (AVÁ_1,3.7a) प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव । (AVÁ_1,3.7c) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ॥7॥ (AVÁ_1,3.8a) विषितं ते वस्तिबिलं समुद्रस्योदधेर् इव । (AVÁ_1,3.8c) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ॥8॥ (AVÁ_1,3.9a) यथेषुका परापतद् अवसृष्टाधि धन्वनः । (AVÁ_1,3.9c) एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ॥9॥ (AVÁ_1,4.1a) अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम् । (AVÁ_1,4.1c) पृञ्चतीर् मधुना पयः ॥1॥ (AVÁ_1,4.2a) अमूर् या उप सूर्ये याभिर् वा सूर्यः सह । (AVÁ_1,4.2c) ता नो हिन्वन्त्व् अध्वरम् ॥2॥ (AVÁ_1,4.3a) अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः । (AVÁ_1,4.3c) सिन्धुभ्यः कर्त्वं हविः ॥3॥ (AVÁ_1,4.4a) अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् । (AVÁ_1,4.4c) अपाम् उत प्रशस्तिभिर् अश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥4॥ (AVÁ_1,5.1a) आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । (AVÁ_1,5.1c) महे रणाय चक्षसे ॥1॥ (AVÁ_1,5.2a) यो वः शिवतमो रसस् तस्य भाजयतेह नः । (AVÁ_1,5.2c) उशतीर् इव मातरः ॥2॥ (AVÁ_1,5.3a) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । (AVÁ_1,5.3c) आपो जनयथा च नः ॥3॥ (AVÁ_1,5.4a) ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् । (AVÁ_1,5.4c) अपो याचामि भेषजम् ॥4॥ (AVÁ_1,6.1a) शं नो देवीर् अभिष्टय आपो भवन्तु पीतये । (AVÁ_1,6.1c) शं योर् अभि स्रवन्तु नः ॥1॥ (AVÁ_1,6.2a) अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । (AVÁ_1,6.2c) अग्निं च विश्वशंभुवम् ॥2॥ (AVÁ_1,6.3a) आपः पृणीत भेषजं वरूथं तन्वे मम । (AVÁ_1,6.3c) ज्योक् च सूर्यं दृशे ॥3॥ (AVÁ_1,6.4a) शं न आपो धन्वन्याः शम् उ सन्त्व् अनूप्याः । (AVÁ_1,6.4c) शं नः खनित्रिमा आपः शम् उ याः कुम्भ आभृताः । (AVÁ_1,6.4e) शिवा नः सन्तु वार्षिकीः ॥4॥ (AVÁ_1,7.1a) स्तुवानम् अग्न आ वह यातुधानं किमीदिनम् । (AVÁ_1,7.1c) त्वं हि देव वन्दितो हन्ता दस्योर् बभूविथ ॥1॥ (AVÁ_1,7.2a) आज्यस्य परमेष्ठिन् जातवेदस् तनूवशिन् । (AVÁ_1,7.2c) अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥2॥ (AVÁ_1,7.3a) वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः । (AVÁ_1,7.3c) अथेदम् अग्ने नो हविर् इन्द्रश् च प्रति हर्यतम् ॥3॥ (AVÁ_1,7.4a) अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् । (AVÁ_1,7.4c) ब्रवीतु सर्वो यातुमान् अयम् अस्मीत्य् एत्य ॥4॥ (AVÁ_1,7.5a) पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः । (AVÁ_1,7.5c) त्वया सर्वे परितप्ताः पुरस्तात् त आ यन्तु प्रब्रुवाणा उपेदम् ॥5॥ (AVÁ_1,7.6a) आ रभस्व जातवेदो ऽस्माकार्थाय जज्ञिषे । (AVÁ_1,7.6c) दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥6॥ (AVÁ_1,7.7a) त्वम् अग्ने यातुधानान् उपबद्धां इहा वह । (AVÁ_1,7.7c) अथैषाम् इन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥7॥ (AVÁ_1,8.1a) इदं हविर् यातुधानान् नादी फेनम् इवा वहत् । (AVÁ_1,8.1c) य इदं स्त्री पुमान् अकर् इह स स्तुवतां जनः ॥1॥ (AVÁ_1,8.2a) अयं स्तुवान आगमद् इमं स्म प्रति हर्यत । (AVÁ_1,8.2c) बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥2॥ (AVÁ_1,8.3a) यातुधानस्य सोमप जहि प्रजां नयस्व च । (AVÁ_1,8.3c) नि स्तुवानस्य पातय परम् अक्ष्य् उतावरम् ॥3॥ (AVÁ_1,8.4a) यत्रैषाम् अग्ने जनिमानि वेत्थ गुहा सताम् अत्त्रिणां जातवेदः । (AVÁ_1,8.4c) तांस् त्वं ब्रह्मणा वावृधानो जह्य् एषां शततर्हम् अग्ने ॥4॥ (AVÁ_1,9.1a) अस्मिन् वसु वसवो धारयन्त्व् इन्द्रः पूषा वरुणो मित्रो अग्निः । (AVÁ_1,9.1c) इमम् आदित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥1॥ (AVÁ_1,9.2a) अस्य देवाः प्रदिशि ज्योतिर् अस्तु सूर्यो अग्निर् उत वा हिरण्यम् । (AVÁ_1,9.2c) सपत्ना अस्मद् अधरे भवन्तूत्तमं नाकम् अधि रोहयेमम् ॥2॥ (AVÁ_1,9.3a) येनेन्द्राय समभरः पयांस्य् उत्तमेन ब्रह्मणा जातवेदः । (AVÁ_1,9.3c) तेन त्वम् अग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्य् एनम् ॥3॥ (AVÁ_1,9.4a) ऐषां यज्ञम् उत वर्चो ददे ऽहं रायस् पोषम् उत चित्तान्य् अग्ने । (AVÁ_1,9.4c) सपत्ना अस्मद् अधरे भवन्तूत्तमं नाकम् अधि रोहयेमम् ॥4॥ (AVÁ_1,10.1a) अयं देवानाम् असुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः । (AVÁ_1,10.1c) ततस् परि ब्रह्मणा शाशदान उग्रस्य मन्योर् उद् इमं नयामि ॥1॥ (AVÁ_1,10.2a) नमस् ते रजन् वरुणास्तु मन्यवे विश्वं ह्य् उग्र निचिकेषि द्रुग्धम् । (AVÁ_1,10.2c) सहस्रम् अन्यान् प्र सुवामि साकं शतं जीवाति शरदस् तवायम् ॥2॥ (AVÁ_1,10.3a) यद् उवक्थानृतम् जिह्वया वृजिनं बहु । (AVÁ_1,10.3c) राज्ञस् त्वा सत्यधर्मणो मुञ्चामि वरुणाद् अहम् ॥3॥ (AVÁ_1,10.4a) मुञ्चामि त्वा वैश्वानराद् अर्णवान् महतस् परि । (AVÁ_1,10.4c) सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥4॥ (AVÁ_1,11.1a) वष ते पूषन्न् अस्मिन्त् सूताव् अर्यमा होता कृणोतु वेधाः । (AVÁ_1,11.1c) सिस्रतां नार्य् ऋतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥1॥ (AVÁ_1,11.2a) चतस्रो दिवः प्रदिशश् चतस्रो भूम्या उत । (AVÁ_1,11.2c) देवा गर्भं सम् ऐरयन् तं व्य् ऊर्णुवन्तु सूतवे ॥2॥ (AVÁ_1,11.3a) सूषा व्य् ऊर्णोतु वि योनिं हापयामसि । (AVÁ_1,11.3c) श्रथया सूषणे त्वम् अव त्वं बिष्कले सृज ॥3॥ (AVÁ_1,11.4a) नेव मांसे न पीवसि नेव मज्जस्व् आहतम् । (AVÁ_1,11.4c) अवैतु पृश्नि शेवलं शुने जराय्व् अत्तवे ऽव जरायु पद्यताम् ॥4॥ (AVÁ_1,11.5a) वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके । (AVÁ_1,11.5c) वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥5॥ (AVÁ_1,11.6a) यथा वातो यथा मनो यथा पतन्ति पक्षिणः । (AVÁ_1,11.6c) एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥6॥ (AVÁ_1,12.1a) जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या । (AVÁ_1,12.1c) स नो मृडाति तन्व ऋजुगो रुजन् य एकम् ओजस् त्रेधा विचक्रमे ॥1॥ (AVÁ_1,12.2a) अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस् त्वा हविषा विधेम । (AVÁ_1,12.2c) अङ्कान्त् समङ्कान् हविषा विधेम यो अग्रभीत् पर्वास्या ग्रभीता ॥2॥ (AVÁ_1,12.3a) मुञ्च शीर्षक्त्या उत कास एनं परुष्परुर् आविवेशा यो अस्य । (AVÁ_1,12.3c) यो अभ्रजा वातजा यश् च शुष्मो वनस्पतीन्त् सचतां पर्वतांश् च ॥3॥ (AVÁ_1,12.4a) शं मे परस्मै गात्राय शम् अस्त्व् अवराय मे । (AVÁ_1,12.4c) शं मे चतुर्भ्यो अङ्गेभ्यः शम् अस्तु तन्वे मम ॥4॥ (AVÁ_1,13.1a) नमस् ते अस्तु विद्युते नमस् ते स्तनयित्नवे । (AVÁ_1,13.1c) नमस् ते अस्त्व् अश्मने येना dƬÃÓe अस्यसि ॥1॥ (AVÁ_1,13.2a) नमस् ते प्रवतो नपाद् यतस् तपः समूहसि । (AVÁ_1,13.2c) मृडया नस् तनूभ्यो मयस् तोकेभ्यस् कृधि ॥2॥ (AVÁ_1,13.3a) प्रवतो नपान् नम एवास्तु तुभ्यं नमस् ते हेतये तपुषे च कृण्मः । (AVÁ_1,13.3c) विद्म ते धाम परमं गुहा यत् समुद्रे अन्तर् निहितासि नाभिः ॥3॥ (AVÁ_1,13.4a) यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् । (AVÁ_1,13.4c) सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥4॥ (AVÁ_1,14.1a) भगम् अस्या वर्च आदिष्य् अधि वृक्षाद् इव स्रजम् । (AVÁ_1,14.1c) महाबुध्न इव पर्वतो ज्योक् पितृष्व् आस्ताम् ॥1॥ (AVÁ_1,14.2a) एषा ते राजन् कन्या वधूर् नि धूयताम् यम । (AVÁ_1,14.2c) सा मातुर् बध्यतां गृहे ऽथो भ्रातुर् अथो पितुः ॥2॥ (AVÁ_1,14.3a) एषा ते कुलपा राजन् ताम् उ ते परि दद्मसि । (AVÁ_1,14.3c) ज्योक् पितृष्व् आसाता आ शीर्ष्णः शमोप्यात् ॥3॥ (AVÁ_1,14.4a) असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च । (AVÁ_1,14.4c) अन्तःकोशम् इव जामयो ऽपि नह्यामि ते भगम् ॥4 ॥ (AVÁ_1,15.1a) सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः । (AVÁ_1,15.1c) इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥1॥ (AVÁ_1,15.2a) इहैव हवम् आ यात म इह संस्रावणा उतेमं वर्धयता गिरः । (AVÁ_1,15.2c) इहैतु सर्वो यः पशुर् अस्मिन् तिष्ठतु या रयिः ॥2॥ (AVÁ_1,15.3a) ये नदीनां संस्रवन्त्य् उत्सासः सदम् अक्षिताः । (AVÁ_1,15.3c) तेभिर् मे सर्वैः संस्रावैर् धनं सं स्रावयामसि ॥3॥ (AVÁ_1,15.4a) ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च (AVÁ_1,15.4b) तेभिर् मे सर्वैः संस्रावैर् धनं सं स्रावयामसि ॥4॥ (AVÁ_1,16.1a) ये ऽमावास्यां रात्रिम् उदस्थुर् व्राजम् अत्त्रिणः । (AVÁ_1,16.1c) अग्निस् तुरीयो यातुहा सो अस्मभ्यम् अधि ब्रवत् ॥1॥ (AVÁ_1,16.2a) सीसायाध्य् आह वरुणः सीसायाग्निर् उपावति । (AVÁ_1,16.2c) सीसं म इन्द्रः प्रायछत् तद् अङ्ग यातुचातनम् ॥2॥ (AVÁ_1,16.3a) इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः । (AVÁ_1,16.3c) अनेन विश्वा ससहे या जातानि पिशाच्याः ॥3॥ (AVÁ_1,16.4a) यदि नो गां हंसि यद्य् अश्वं यदि पूरुषम् । (AVÁ_1,16.4c) तं त्वा सीसेन विध्यामो यथा नो ऽसो अवीरहा ॥4॥ (AVÁ_1,17.1a) अमूर् या यन्ति योषितो हिरा लोहितवाससः । (AVÁ_1,17.1c) अभ्रातर इव जामयस् तिष्ठन्तु हतवर्चसः ॥1॥ (AVÁ_1,17.2a) तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे । (AVÁ_1,17.2c) कनिष्ठिका च तिष्ठति तिष्ठाद् इद् धमनिर् मही ॥2॥ (AVÁ_1,17.3a) शतस्य धमनीनां सहस्रस्य हिराणाम् । (AVÁ_1,17.3c) अस्थुर् इन् मध्यमा इमाः साकम् अन्ता अरंसत ॥3॥ (AVÁ_1,17.4a) परि वः सिकतावती धनूर् बृहत्य् अक्रमीत् । (AVÁ_1,17.4c) तिष्ठतेलयता सु कम् ॥4॥ (AVÁ_1,18.1a) निर् लक्ष्म्यं ललाम्यं निर् अरातिं सुवामसि । (AVÁ_1,18.1c) अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि ॥1॥ (AVÁ_1,18.2a) निर् अरणिं सविता साविषक् पदोर् निर् हस्तयोर् वरुणो मित्रो अर्यमा । (AVÁ_1,18.2c) निर् अस्मभ्यम् अनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ॥2॥ (AVÁ_1,18.3a) यत् त आत्मनि तन्वां घोरम् अस्ति यद् वा केशेषु प्रतिचक्षणे वा । (AVÁ_1,18.3c) सर्वं तद् वाचाप हन्मो वयं देवस् त्वा सविता सूदयतु ॥3॥ (AVÁ_1,18.4a) रिश्यपदीं वृषदतीं गोषेधां विधमाम् उत । (AVÁ_1,18.4c) vilŬhyaæ ललाम्यं ता अस्मन् नाशयामसि ॥4॥ (AVÁ_1,19.1a) मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् । (AVÁ_1,19.1c) आराच् छरव्या अस्मद् विषूचीर् इन्द्र पातय ॥1॥ (AVÁ_1,19.2a) विष्वञ्चो अस्मच् छरवः पतन्तु ये अस्ता ये चास्याः । (AVÁ_1,19.2c) दैवीर् मनुष्येसवो ममामित्रान् वि विध्यत ॥2॥ (AVÁ_1,19.3a) यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मां अभिदासति । (AVÁ_1,19.3c) रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥3॥ (AVÁ_1,19.4a) यः सपत्नो यो ऽसपत्नो यश् च द्विषन् छपाति नः । (AVÁ_1,19.4c) देवास् तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥4॥ (AVÁ_1,20.1a) अदारसृद् भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः । (AVÁ_1,20.1c) मा नो विदद् अभिभा मो अशस्तिर् मा नो विदद् वृजिना द्वेष्या या ॥1॥ (AVÁ_1,20.2a) यो अद्य सेन्यो वधो ऽघायूनाम् उदीरते । (AVÁ_1,20.2c) युवं तं मित्रावरुणाव् अस्मद् यावयतं परि ॥2॥ (AVÁ_1,20.3a) इतश् च यद् अमुतश् च यद् वधं वरुण यावय । (AVÁ_1,20.3c) वि महच् छर्म यछ वरीयो यावया वधम् ॥3॥ (AVÁ_1,20.4a) शास इत्था महां अस्य् अमित्रसाहो अस्तृतः । (AVÁ_1,20.4c) न यस्य हन्यते सखा न जीयते कदा चन ॥4॥ (AVÁ_1,21.1a) स्वस्तिदा विशां पतिर् वृत्रहा विमृधो वशी । (AVÁ_1,21.1c) वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥1॥ (AVÁ_1,21.2a) वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः । (AVÁ_1,21.2c) अधमं गमया तमो यो अस्मां अभिदासति ॥2॥ (AVÁ_1,21.3a) वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । (AVÁ_1,21.3c) वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥3॥ (AVÁ_1,21.4a) अपेन्द्र द्विषतो मनो ऽप जिज्यासतो वधम् । (AVÁ_1,21.4c) वि महच् छर्म यछ वरीयो यावया वधम् ॥4॥ (AVÁ_1,22.1a) अनु सूर्यम् उद् अयतां हृद्द्योतो हरिमा च ते । (AVÁ_1,22.1c) गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥1॥ (AVÁ_1,22.2a) परि त्वा रोहितैर् वर्णैर् दीर्घायुत्वाय दध्मसि । (AVÁ_1,22.2c) यथायम् अरपा असद् अथो अहरितो भुवत् ॥2॥ (AVÁ_1,22.3a) या रोहिणीर् देवत्या गावो या उत रोहिणीः । (AVÁ_1,22.3c) रूपंरूपं वयोवयस् ताभिष् ट्वा परि दध्मसि ॥3॥ (AVÁ_1,22.4a) शुकेषु ते हरिमाणं रोपणाकासु दध्मसि । (AVÁ_1,22.4c) अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥4॥ (AVÁ_1,23.1a) नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च । (AVÁ_1,23.1c) इदं रजनि रजय किलासं पलितं च यत् ॥1॥ (AVÁ_1,23.2a) किलासं च पलितं च निर् इतो नाशया पृषत् । (AVÁ_1,23.2c) आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥2॥ (AVÁ_1,23.3a) असितं ते प्रलयनम् आस्थानम् असितं तव । (AVÁ_1,23.3c) असिक्नी अस्य् ओषधे निर् इतो नाशया पृषत् ॥3॥ (AVÁ_1,23.4a) अस्थिजस्य किलासस्य तनूजस्य च यत् त्वचि । (AVÁ_1,23.4c) दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतम् अनीनशम् ॥4॥ (AVÁ_1,24.1a) सुपर्णो जातः प्रथमस् तस्य त्वं पित्तम् आसिथ । (AVÁ_1,24.1c) तद् आसुरी युधा जिता रूपं चक्रे वनस्पतीन् ॥1॥ (AVÁ_1,24.2a) आसुरी चक्रे प्रथमेदं किलासभेषजम् इदं किलासनाशनम् । (AVÁ_1,24.2c) अनीनशत् किलासं सरूपाम् अकरत् त्वचम् ॥2॥ (AVÁ_1,24.3a) सरूपा नाम ते माता सरूपो नाम ते पिता । (AVÁ_1,24.3c) सरूपकृत् त्वम् ओषधे सा सरूपम् इदं कृधि ॥3॥ (AVÁ_1,24.4a) श्यामा सरूपंकरणी पृथिव्या अध्य् उद्भृता । (AVÁ_1,24.4c) इदम् ऊ षु प्र साधय पुना रूपाणि कल्पय ॥4॥ (AVÁ_1,25.1a) यद् अग्निर् आपो अदहत् प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि । (AVÁ_1,25.1c) तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥1॥ (AVÁ_1,25.2a) यद्य् अर्चिर् यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् । (AVÁ_1,25.2c) hrƬur नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥2॥ (AVÁ_1,25.3a) यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः । (AVÁ_1,25.3c) hrƬur नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥3॥ (AVÁ_1,25.4a) नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि । (AVÁ_1,25.4c) यो अन्येद्युर् उभयद्युर् अभ्येति तृतीयकाय नमो अस्तु तक्मने ॥4॥ (AVÁ_1,26.1a) आरे ऽसाव् अस्मद् अस्तु हेतिर् देवासो असत् । (AVÁ_1,26.1c) आरे अश्मा यम् अस्यथ ॥1॥ (AVÁ_1,26.2a) सखासाव् अस्मभ्यम् अस्तु रातिः सखेन्द्रो भगः । (AVÁ_1,26.2c) सविता चित्रराधाः ॥2॥ (AVÁ_1,26.3a) यूयम् नः प्रवतो नपान् मरुतः सूर्यत्वचसः । (AVÁ_1,26.3c) शर्म यछथ सप्रथाः ॥3॥ (AVÁ_1,26.4a) सुषूदत मृडत मृडया नस् तनूभ्यो । (AVÁ_1,26.4c) मयस् तोकेभ्यस् कृधि ॥4॥ (AVÁ_1,27.1a) अमूः पारे पृदाक्वस् त्रिषप्ता निर्जरायवः । (AVÁ_1,27.1c) तासाम् जरायुभिर् वयम् अक्ष्याव् अपि व्ययामस्य् अघायोः परिपन्थिनः ॥1॥ (AVÁ_1,27.2a) विषूच्य् एतु कृन्तती पिनाकम् इव बिभ्रती । (AVÁ_1,27.2c) विष्वक् पुनर्भुवा मनो ऽसमृद्धा अघायवः ॥2॥ (AVÁ_1,27.3a) न बहवः सम् अशकन् नार्भका अभि दाधृषुः । (AVÁ_1,27.3c) वेणोर् अद्गा इवाभितो ऽसमृद्धा अघायवः ॥3॥ (AVÁ_1,27.4a) प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् । (AVÁ_1,27.4c) इन्द्रान्य् एतु प्रथमाजीतामुषिता पुरः ॥4॥ (AVÁ_1,28.1a) उप प्रागाद् देवो अग्नी रक्षोहामीवचातनः । (AVÁ_1,28.1c) दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ॥1॥ (AVÁ_1,28.2a) प्रति दह यातुधानान् प्रति देव किमीदिनः । (AVÁ_1,28.2c) प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥2॥ (AVÁ_1,28.3a) या शशाप शपनेन याघं मूरम् आदधे । (AVÁ_1,28.3c) या रसस्य हरणाय जातम् आरेभे तोकम् अत्तु सा ॥3॥ (AVÁ_1,28.4a) पुत्रम् अत्तु यातुधानीः स्वसारम् उत नप्त्यम् । (AVÁ_1,28.4c) अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्ताम् अराय्यः ॥4॥ (AVÁ_1,29.1a) अभीवर्तेन मणिना येनेन्द्रो अभिववृधे । (AVÁ_1,29.1c) तेनास्मान् ब्रह्मणस् पते ऽभि rëÂrÃya वर्धय ॥1॥ (AVÁ_1,29.2a) अभिवृत्य सपत्नान् अभि या नो अरातयः । (AVÁ_1,29.2c) अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥2॥ (AVÁ_1,29.3a) अभि त्वा देवः सविताभि षोमो अवीवृधत् । (AVÁ_1,29.3c) अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि ॥3॥ (AVÁ_1,29.4a) अभीवर्तो अभिभवः सपत्नक्षयणो मणिः । (AVÁ_1,29.4c) rëÂrÃya मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥4॥ (AVÁ_1,29.5a) उद् असौ सूर्यो अगाद् उद् इदं मामकं वचः । (AVÁ_1,29.5c) यथाहं शत्रुहो ऽसान्य् असपत्नः सपत्नहा ॥5॥ (AVÁ_1,29.6a) सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः । (AVÁ_1,29.6c) यथाहम् एषां वीराणां विराजानि जनस्य च ॥6॥ (AVÁ_1,30.1a) विश्वे देवा वसवो रक्षतेमम् उतादित्या जागृत यूयम् अस्मिन् । (AVÁ_1,30.1c) मेमं सनाभिर् उत वान्यनाभिर् मेमं प्रापत् पौरुषेयो वधो यः ॥1॥ (AVÁ_1,30.2a) ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदम् उक्तम् । (AVÁ_1,30.2c) सर्वेभ्यो वः परि ददाम्य् एतं स्वस्त्य् एनं जरसे वहाथ ॥2॥ (AVÁ_1,30.3a) ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्व् अप्स्व् अन्तः । (AVÁ_1,30.3c) ते कृणुत जरसम् आयुर् अस्मै शतम् अन्यान् परि वृणक्तु मृत्यून् ॥3॥ (AVÁ_1,30.4a) येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश् च देवाः । (AVÁ_1,30.4c) येषां वः पञ्च प्रदिशो विभक्तास् तान् वो अस्मै सत्रसदः कृणोमि ॥4॥ (AVÁ_1,31.1a) आशानाम् आशापालेभ्यश् चतुर्भ्यो अमृतेभ्यः । (AVÁ_1,31.1c) इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥1॥ (AVÁ_1,31.2a) य आशानाम् आशापालाश् चत्वार स्थन देवाः । (AVÁ_1,31.2c) ते नो निरृत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥2॥ (AVÁ_1,31.3a) अस्रामस् त्वा हविषा यजाम्य् अश्लोणस् त्वा घृतेन जुहोमि । (AVÁ_1,31.3c) य आशानाम् आशापालस् तुरीयो देवः स नः सुभूतम् एह वक्षत् ॥3॥ (AVÁ_1,31.4a) स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः । (AVÁ_1,31.4c) विश्वम् सुभूतम् सुविदत्रं नो अस्तु ज्योग् एव दृशेम सूर्यम् ॥4॥ (AVÁ_1,32.1a) इदं जनासो विदथ महद् ब्रह्म वदिष्यति । (AVÁ_1,32.1c) न तत् पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥1॥ (AVÁ_1,32.2a) अन्तरिक्ष आसां स्थाम श्रान्तसदाम् इव । (AVÁ_1,32.2c) आस्थानम् अस्य भूतस्य विदुष् टद् वेधसो न वा ॥2॥ (AVÁ_1,32.3a) यद् रोदसी रेजमाने भूमिश् च निरतक्षतम् । (AVÁ_1,32.3c) आर्द्रं तद् अद्य सर्वदा समुद्रस्येव श्रोत्याः ॥3॥ (AVÁ_1,32.4a) विश्वम् अन्याम् अभीवार तद् अन्यस्याम् अधि श्रितम् । (AVÁ_1,32.4c) दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥4॥ (AVÁ_1,33.1a) हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्व् अग्निः । (AVÁ_1,33.1c) या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ॥1॥ (AVÁ_1,33.2a) यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् । (AVÁ_1,33.2c) या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ॥2॥ (AVÁ_1,33.3a) यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । (AVÁ_1,33.3c) या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ॥3॥ (AVÁ_1,33.4a) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे । (AVÁ_1,33.4c) घृतश्चुतः शुचयो याः पावकास् ता न आपः शं स्योना भवन्तु ॥4॥ (AVÁ_1,34.1a) इयं वीरुन् मधुजाता मधुना त्वा खनामसि । (AVÁ_1,34.1c) मधोर् अधि प्रजातासि सा नो मधुमतस् कृधि ॥1॥ (AVÁ_1,34.2a) जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् । (AVÁ_1,34.2c) ममेद् अह क्रताव् असो मम चित्तम् उपायसि ॥2॥ (AVÁ_1,34.3a) मधुमन् मे निक्रमणं मधुमन् मे परायणम् । (AVÁ_1,34.3c) वाचा वदामि मधुमद् भूयासं मधुसंदृशः ॥3॥ (AVÁ_1,34.4a) मधोर् अस्मि मधुतरो मदुघान् मधुमत्तरः । (AVÁ_1,34.4c) माम् इत् किल त्वं वनाः शाखां मधुमतीम् इव ॥4॥ (AVÁ_1,34.5a) परि त्वा परितत्नुनेक्षुणागाम् अविद्विषे । (AVÁ_1,34.5c) यथा मां कमिन्य् असो यथा मन् नापगा असः ॥5॥ (AVÁ_1,35.1a) यद् आबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः । (AVÁ_1,35.1c) तत् ते बद्नाम्य् आयुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥1॥ (AVÁ_1,35.2a) नैनं रक्षांसि न पिशाचाः सहन्ते देवानाम् ओजः प्रथमजम् ह्य् एतत् । (AVÁ_1,35.2c) यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घम् आयुः ॥2॥ (AVÁ_1,35.3a) अपां तेजो ज्योतिर् ओजो बलं च वनस्पतीनाम् उत वीर्याणि । (AVÁ_1,35.3c) इन्द्र इवेन्द्रियाण्य् अधि धारयामो अस्मिन् तद् दक्षमाणो बिभरद् धिरण्यम् ॥3॥ (AVÁ_1,35.4a) समानां मासाम् ऋतुभिष् ट्वा वयं संवत्सरस्य पयसा पिपर्मि । (AVÁ_1,35.4c) इन्द्राग्नी विश्वे देवास् ते ऽनु मन्यन्ताम् अहृणीयमानाः ॥4॥ (AVÁ_2,1.1a) वेनस् तत् पश्यत् परमं गुहा यद् यत्र विश्वं भवत्य् एकरूपम् । (AVÁ_2,1.1c) इदं पृश्निर् अदुहज् जायमानाः स्वर्विदो अभ्य् अनूषत व्राः ॥1॥ (AVÁ_2,1.2a) प्र तद् वोचेद् अमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत् । (AVÁ_2,1.2c) त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुष् पितासत् ॥2॥ (AVÁ_2,1.3a) स नः पिता जनिता स उत बन्धुर् धामानि वेद भुवनानि विश्वा । (AVÁ_2,1.3c) यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥3॥ (AVÁ_2,1.4a) परि द्यावापृथिवी सद्य आयम् उपातिष्ठे प्रथमजाम् ऋतस्य । (AVÁ_2,1.4c) वाचम् इव वक्तरि भुवनेष्ठा धास्युर् एष नन्व् एषो अग्निः ॥4॥ (AVÁ_2,1.5a) परि विश्वा भुवनान्य् आयम् ऋतस्य तन्तुं विततं दृशे कम् । (AVÁ_2,1.5c) यत्र देवा अमृतम् आनशानाः समाने योनाव् अध्य् ऐरयन्त ॥5॥ (AVÁ_2,2.1a) दिव्यो गन्धर्वो भुवनस्य यस् पतिर् एक एव नमस्यो विक्ष्व् Ŭya÷ | (AVÁ_2,2.1c) तं त्वा यौमि ब्रह्मणा दिव्य देव नमस् ते अस्तु दिवि ते सधस्थम् ॥1॥ (AVÁ_2,2.2a) दिवि स्पृष्टो यजतः सूर्यत्वग् अवयाता हरसो दैव्यस्य । (AVÁ_2,2.2c) मृडात् गन्धर्वो भुवनस्य यस् पतिर् एक एव नमस्यः सुशेवाः ॥2॥ (AVÁ_2,2.3a) अनवद्याभिः सम् उ जग्म आभिर् अप्सरास्व् अपि गन्धर्व आसीत् । (AVÁ_2,2.3c) समुद्र आसां सदनं म आहुर् यतः सद्य आ च परा च यन्ति ॥3॥ (AVÁ_2,2.4a) अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे । (AVÁ_2,2.4c) ताभ्यो वो देवीर् नम इत् कृणोमि ॥4॥ (AVÁ_2,2.5a) याः क्लन्दास् तमिषीचयो ऽक्षकामा मनोमुहः । (AVÁ_2,2.5c) ताभ्यो गन्धर्वभ्यो ऽप्सराभ्यो ऽकरम् नमः ॥5॥ (AVÁ_2,3.1a) अदो यद् अवधावत्य् अवत्कम् अधि पर्वतात् । (AVÁ_2,3.1c) तत् ते कृणोमि भेषजं सुभेषजं यथाससि ॥1॥ (AVÁ_2,3.2a) आद् अङ्गा कुविद् अङ्ग शतं या भेषजानि ते । (AVÁ_2,3.2c) तेषाम् असि त्वम् उत्तमम् अनास्रावम् अरोगणम् ॥2॥ (AVÁ_2,3.3a) नीचैः खनन्त्य् असुरा अरुस्राणम् इदं महत् । (AVÁ_2,3.3c) तद् आस्रावस्य भेषजं तद् उ रोगम् अनीनशत् ॥3॥ (AVÁ_2,3.4a) उपजीका उद् भरन्ति समुद्राद् अधि भेषजम् । (AVÁ_2,3.4c) तद् आस्रावस्य भेषजं तद् उ रोगम् अशीशमत् ॥4॥ (AVÁ_2,3.5a) अरुस्राणम् इदं महत् पृथिव्या अध्य् उद्भृतम् । (AVÁ_2,3.5c) तद् आस्रावस्य भेषजं तद् उ रोगम् अनीनशत् ॥5॥ (AVÁ_2,3.6a) शं नो भवन्त्व् अप ओषधयः शिवाः । (AVÁ_2,3.6c) इन्द्रस्य वज्रो अप हन्तु रक्षस आराद् विसृष्टा इषवः पतन्तु रक्षसाम् ॥6॥ (AVÁ_2,4.1a) दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव । (AVÁ_2,4.1c) मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥1॥ (AVÁ_2,4.2a) जङ्गिडो जम्भाद् विशराद् विष्कन्धाद् अभिशोचनात् । (AVÁ_2,4.2c) मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥2॥ (AVÁ_2,4.3a) अयं विष्कन्धं सहते ऽयं बाधते अत्त्रिणः । (AVÁ_2,4.3c) अयं नो विश्वभेषजो जङ्गिडः पात्व् अंहसः ॥3॥ (AVÁ_2,4.4a) देवैर् दत्तेन मणिना जङ्गिडेन मयोभुवा । (AVÁ_2,4.4c) विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥4॥ (AVÁ_2,4.5a) शणश् च मा जङ्गिडश् च विष्कन्धाद् अभि रक्षताम् । (AVÁ_2,4.5c) अरण्याद् अन्य आभृतः कृष्या अन्यो रसेभ्यः ॥5॥ (AVÁ_2,4.6a) कृत्यादूषिर् अयं मणिर् अथो अरातिदूषिः । (AVÁ_2,4.6c) अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत् ॥6॥ (AVÁ_2,5.1a) इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् । (AVÁ_2,5.1c) पिबा सुतस्य मतेर् इह मधोश् चकानश् चारुर् मदाय ॥1॥ (AVÁ_2,5.2a) इन्द्र जठरं नव्यो न पृणस्व मधोर् दिवो न । (AVÁ_2,5.2c) अस्य सुतस्य स्वर् णोप त्वा मदाः सुवाचो अगुः ॥2॥ (AVÁ_2,5.3a) इन्द्रस् turëÃï मित्रो वृत्रं यो जघान यतीर् न । (AVÁ_2,5.3c) बिभेद वलं भृगुर् न ससहे शत्रून् मदे सोमस्य ॥3॥ (AVÁ_2,5.4a) आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्य् आ नः । (AVÁ_2,5.4c) श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर् मत्स्वेह महे रणाय ॥4॥ (AVÁ_2,5.5a) इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री । (AVÁ_2,5.5c) अहन्न् अहिम् अनु अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ॥5॥ (AVÁ_2,5.6a) अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । (AVÁ_2,5.6c) वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः ॥6॥ (AVÁ_2,5.7a) वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत् सुतस्य । (AVÁ_2,5.7c) आ सायकं मघवादत्त वज्रम् अहन्न् एनं प्रथमजाम् अहीनाम् ॥7॥ (AVÁ_2,6.1a) समास् त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या । (AVÁ_2,6.1c) सं दिव्येन दीदिहि रोचनेन विश्वा आ माहि प्रदिशश् चतस्रः ॥1॥ (AVÁ_2,6.2a) सं चेध्यस्वाग्ने प्र च वर्धयेमम् उच् च तिष्ठ महते सौभगाय । (AVÁ_2,6.2c) मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस् ते यशसः सन्तु मान्ये ॥2॥ (AVÁ_2,6.3a) त्वाम् अग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः । (AVÁ_2,6.3c) सपत्नहाग्ने अभिमातिजिद् भव स्वे गये जागृह्य् अप्रयुछन् ॥3॥ (AVÁ_2,6.4a) क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व । (AVÁ_2,6.4c) सजातानां मध्यमेष्ठा राज्ञाम् अग्ने विहव्यो दीदिहीह ॥4॥ (AVÁ_2,6.5a) अति निहो अति सृधो ऽत्य् अचित्तीर् अति द्विषः । (AVÁ_2,6.5c) विश्वा ह्य् अग्ने दुरिता तर त्वम् अथास्मभ्यं सहवीरं रयिं दाः ॥5॥ (AVÁ_2,7.1a) अघद्विष्टा देवजाता वीरुच् छपथयोपनी । (AVÁ_2,7.1c) आपो मलम् इव प्राणैक्षीत् सर्वान् मच् छपथां अधि ॥1॥ (AVÁ_2,7.2a) यश् च सापत्नः शपथो जाम्याः शपथश् च यः । (AVÁ_2,7.2c) ब्रह्मा यन् मन्युतः शपात् सर्वं तन् नो अधस्पदम् ॥2॥ (AVÁ_2,7.3a) दिवो मूलम् अवततं पृथिव्या अध्य् उत्ततम् । (AVÁ_2,7.3c) तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥3॥ (AVÁ_2,7.4a) परि मां परि मे प्रजां परि णः पाहि यद् धनम् । (AVÁ_2,7.4c) अरातिर् नो मा तारीन् मा नस् तारिशुर् अभिमातयः ॥4॥ (AVÁ_2,7.5a) शप्तारम् एतु शपथो यः सुहार्त् तेन नः सह । (AVÁ_2,7.5c) चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीर् अपि शृणीमसि ॥5॥ (AVÁ_2,8.1a) उद् अगातां भगवती विचृतौ नाम तारके । (AVÁ_2,8.1c) वि क्षेत्रियस्य मुञ्चताम् अधमं पाशम् उत्तमम् ॥1॥ (AVÁ_2,8.2a) अपेयं रात्र्य् उछत्व् अपोछन्त्व् अभिकृत्वरीः । (AVÁ_2,8.2c) वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ॥2॥ (AVÁ_2,8.3a) बभ्रोर् अर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या । (AVÁ_2,8.3c) वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ॥3॥ (AVÁ_2,8.4a) नमस् ते लाङ्गलेभ्यो नम ईषायुगेभ्यः । (AVÁ_2,8.4c) वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ॥4॥ (AVÁ_2,8.5a) नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः । (AVÁ_2,8.5c) नमः क्षेत्रस्य पतये वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ॥5॥ (AVÁ_2,9.1a) दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु । (AVÁ_2,9.1c) अथो एनम् वनस्पते जीवानां लोकम् उन् नय ॥1॥ (AVÁ_2,9.2a) आगाद् उद् अगाद् अयं जीवानां व्रातम् अप्य् अगात् । (AVÁ_2,9.2c) अभूद् उ पुत्राणां पिता नृणां च भगवत्तमः ॥2॥ (AVÁ_2,9.3a) अधीतीर् अध्य् अगाद् अयम् अधि जीवपुरा अगान् । (AVÁ_2,9.3c) शतं ह्य् अस्य भिषजः सहस्रम् उत वीरुधः ॥3॥ (AVÁ_2,9.4a) देवास् ते चीतिम् अविदन् ब्रह्माण उत वीरुधः । (AVÁ_2,9.4c) चीतिं ते विश्वे देवा अविदन् भूम्याम् अधि ॥4॥ (AVÁ_2,9.5a) यश् चकार स निष् करत् स एव सुभिषक्तमः । (AVÁ_2,9.5c) स एव तुभ्यं भेषजानि कृणवद् भिषजा शुचिः ॥5॥ (AVÁ_2,10.1a) क्षेत्रियात् त्वा निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् । (AVÁ_2,10.1c) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥1॥ (AVÁ_2,10.2a) शं ते अग्निः सहाद्भिर् अस्तु शं सोमः सहौषधीभिः । (AVÁ_2,10.2c) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् । (AVÁ_2,10.2e) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥2॥ (AVÁ_2,10.3a) शम् ते वातो अन्तरिक्षे वयो धाच् छं ते भवन्तु प्रदिशश् चतस्रः । (AVÁ_2,10.3c) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् । (AVÁ_2,10.3e) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥3॥ (AVÁ_2,10.4a) इमा या देवीः प्रदिशश् चतस्रो वातपत्नीर् अभि सूर्यो विचष्टे । (AVÁ_2,10.4c) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् । (AVÁ_2,10.4e) अनागसं ब्रह्मणा त्वा कृनोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥4॥ (AVÁ_2,10.5a) तासु त्वान्तर् जरस्य् आ दधामि प्र यक्ष्म एतु निरृतिः पराचैः । (AVÁ_2,10.5c) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् । (AVÁ_2,10.5e) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥5॥ (AVÁ_2,10.6a) अमुक्था यक्ष्माद् दुरिताद् अवद्याद् द्रुहः पाशाद् ग्राह्याश् चोद् अमुक्थाः । (AVÁ_2,10.6c) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् । (AVÁ_2,10.6e) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥6॥ (AVÁ_2,10.7a) अहा अरातिम् अविदः स्योनम् अप्य् अभूर् भद्रे सुकृतस्य लोके । (AVÁ_2,10.7c) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् । (AVÁ_2,10.7e) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥7॥ (AVÁ_2,10.8a) सूर्यम् ऋतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निर् एनसः । (AVÁ_2,10.8c) एवाहम् त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् । (AVÁ_2,10.8e) अनागसम् ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥8॥ (AVÁ_2,11.1a) दूष्या दूषिर् असि हेत्या हेतिर् असि मेन्या मेनिर् असि । (AVÁ_2,11.1c) आप्नुहि श्रेयांसम् अति समं क्राम ॥1॥ (AVÁ_2,11.2a) स्रक्त्यो ऽसि प्रतिसरो ऽसि प्रत्यभिचरणो ऽसि । (AVÁ_2,11.2c) आप्नुहि श्रेयांसम् अति समं क्राम ॥2॥ (AVÁ_2,11.3a) प्रति तम् अभि चर यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_2,11.3c) आप्नुहि श्रेयांसम् अति समं क्राम ॥3॥ (AVÁ_2,11.4a) सूरिर् असि वर्चोधा असि तनूपानो ऽसि । (AVÁ_2,11.4c) आप्नुहि श्रेयांसम् अति समं क्राम ॥4॥ (AVÁ_2,11.5a) शुक्रो ऽसि भ्राजो ऽसि स्वर् असि ज्योतिर् असि । (AVÁ_2,11.5c) आप्नुहि श्रेयांसम् अति समं क्राम ॥5॥ (AVÁ_2,12.1a) द्यावापृथिवी उर्व् अन्तरिक्षं क्षेत्रस्य पत्न्य् उरुगायो ऽद्भुतः । (AVÁ_2,12.1c) उतान्तरिक्षम् उरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥1॥ (AVÁ_2,12.2a) इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यम् उक्थानि शंसति । (AVÁ_2,12.2c) पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥2॥ (AVÁ_2,12.3a) इदम् इन्द्र शृणुहि सोमप यत् त्वा हृदा शोचता जोहवीमि । (AVÁ_2,12.3c) वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥3॥ (AVÁ_2,12.4a) अशीतिभिस् तिसृभिः सामगेभिर् आदित्येभिर् वसुभिर् अङ्गिरोभिः । (AVÁ_2,12.4c) इष्टापूर्तम् अवतु नः पितॄणाम् आमुं ददे हरसा दैव्येन ॥4॥ (AVÁ_2,12.5a) द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् । (AVÁ_2,12.5c) अङ्गिरसः पितरः सोम्यासः पापम् आ ऋछत्व् अपकामस्य कर्ता ॥5॥ (AVÁ_2,12.6a) अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत् क्रियमाणम् । (AVÁ_2,12.6c) तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौर् अभिसंतपाति ॥6॥ (AVÁ_2,12.7a) सप्त प्राणान् अष्टौ मन्यस् तांस् ते वृश्चामि ब्रह्मणा । (AVÁ_2,12.7c) अया यमस्य सादनम् अग्निदूतो अरंकृतः ॥7॥ (AVÁ_2,12.8a) आ दधामि ते पदं समिद्धे जातवेदसि । (AVÁ_2,12.8c) अग्निः शरीरं वेवेष्ट्व् असुं वाग् अपि गछतु ॥8॥ (AVÁ_2,13.1a) आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने । (AVÁ_2,13.1c) घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षताद् इमम् ॥1॥ (AVÁ_2,13.2a) परि धत्त धत्त नो वर्चसेमम् जरामृत्युं कृणुत दीर्घम् आयुः । (AVÁ_2,13.2c) बृहस्पतिः प्रायछद् वास एतत् सोमाय राज्ञे परिधातवा उ ॥2॥ (AVÁ_2,13.3a) परीदं वासो अधिथाः स्वस्तये ऽभूर् गृष्टीनाम् अभिशस्तिपा उ । (AVÁ_2,13.3c) शतं च जीव शरदः पुरूची रायश् च पोषम् उपसंव्ययस्व ॥3॥ (AVÁ_2,13.4a) एह्य् अश्मानम् आ तिष्ठाश्मा भवतु ते तनूः । (AVÁ_2,13.4c) कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥4॥ (AVÁ_2,13.5a) यस्य ते वासः प्रथमवास्यं हरामस् तं त्वा विश्वे ऽवन्तु देवाः । (AVÁ_2,13.5c) तं त्वा भ्रातरः सुवृधा वर्धमानम् अनु जायन्तां बहवः सुजातम् ॥5॥ (AVÁ_2,14.1a) निःसालां धृष्णुं धिषणम् एकवाद्याम् जिघत्स्वम् । (AVÁ_2,14.1c) सर्वाश् चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥1॥ (AVÁ_2,14.2a) निर् वो गोष्ठाद् अजामसि निर् अक्षान् निर् उपानशात् । (AVÁ_2,14.2c) निर् वो मगुन्द्या दुहितरो गृहेभ्यश् चातयामहे ॥2॥ (AVÁ_2,14.3a) असौ यो अधराद् गृहस् तत्र सन्त्व् अराय्यः । (AVÁ_2,14.3c) tatra sedir ny ucyatu सर्वाश् च यातुधान्यः ॥3॥ (AVÁ_2,14.4a) भूतपतिर् निर् अजत्व् इन्द्रश् चेतः सदान्वाः । (AVÁ_2,14.4c) गृहस्य बुध्न आसीनास् ता इन्द्रो वज्रेणाधि तिष्ठतु ॥4॥ (AVÁ_2,14.5a) यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः । (AVÁ_2,14.5c) यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥5॥ (AVÁ_2,14.6a) परि धामान्य् आसाम् आशुर् gëÂhÃm इवासरम् । (AVÁ_2,14.6c) अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥6॥ (AVÁ_2,15.1a) यथा द्यौश् च पृथिवी च न बिभीतो न रिष्यतः । (AVÁ_2,15.1c) एवा मे प्राण मा बिभेः ॥1॥ (AVÁ_2,15.2a) यथाहश् च रात्री च न बिभीतो न रिष्यतः । (AVÁ_2,15.2c) एवा मे प्राण मा बिभेः ॥2॥ (AVÁ_2,15.3a) यथा सूर्यश् च चन्द्रश् च न बिभीतो न रिष्यतः । (AVÁ_2,15.3c) एवा मे प्राण मा बिभेः ॥3॥ (AVÁ_2,15.4a) यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः । (AVÁ_2,15.4c) एवा मे प्राण मा बिभेः ॥4॥ (AVÁ_2,15.5a) यथा सत्यं चानृतं च न बिभीतो न रिष्यतः । (AVÁ_2,15.5c) एवा मे प्राण मा बिभेः ॥5॥ (AVÁ_2,15.6a) यथा भूतं च भव्यं च न बिभीतो न रिष्यतः । (AVÁ_2,15.6c) एवा मे प्राण मा बिभेः ॥6॥ (AVÁ_2,16.1a) प्राणापानौ मृत्योर् मा पातं स्वाहा ॥1॥ (AVÁ_2,16.2a) द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा ॥2॥ (AVÁ_2,16.3a) सूर्य चक्षुषा मा पाहि स्वाहा ॥3॥ (AVÁ_2,16.4a) अग्ने वैश्वानर विश्वैर् मा देवैः पाहि स्वाहा ॥4॥ (AVÁ_2,16.5a) विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा ॥5॥ (AVÁ_2,17.1a) ओजो ऽस्य् ओजो मे दाः स्वाहा ।1॥ (AVÁ_2,17.2a) सहो ऽसि सहो मे दाः स्वाहा ॥2॥ (AVÁ_2,17.3a) बलम् असि बलं दाः स्वाहा ॥3॥ (AVÁ_2,17.4a) आयुर् अस्य् आयुर् मे दाः स्वाह ॥4॥ (AVÁ_2,17.5a) श्रोत्रम् असि श्रोत्रं मे दाः स्वाह ॥5॥ (AVÁ_2,17.6a) चक्षुर् असि चक्षुर् मे दाः स्वाह ॥6॥ (AVÁ_2,17.7a) परिपाणम् असि परिपाणं मे दाः स्वाह ॥7॥ (AVÁ_2,18.1a) भ्रातृव्यक्षयणम् असि भ्रातृव्यचातनं मे दाः स्वाह ॥1॥ (AVÁ_2,18.2a) सपत्नक्षयणम् असि सपत्नचातनं मे दाः स्वाह ॥2॥ (AVÁ_2,18.3a) अरायक्षयणम् अस्य् अरायचातनं मे दाः स्वाह ॥3॥ (AVÁ_2,18.4a) पिशाचक्षयणम् असि पिशाचचातनं मे दाः स्वाह ॥4॥ (AVÁ_2,18.5a) सदान्वाक्षयणम् असि सदान्वाचातनं मे दाः स्वाह ॥5॥ (AVÁ_2,19.1a) अग्ने यत् ते तपस् तेन तं प्रति तप यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥1॥ (AVÁ_2,19.2a) अग्ने यत् ते हरस् तेन तं प्रति हर यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥2॥ (AVÁ_2,19.3a) अग्ने यत् ते ऽर्चिस् तेन तं प्रत्य् अर्च यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥3॥ (AVÁ_2,19.4a) अग्ने यत् ते शोचिस् तेन तं प्रति शोच यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥4॥ (AVÁ_2,19.5a) अग्ने यत् ते तेजस् तेन तम् अतेजसं कृणु यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥5॥ (AVÁ_2,20.1a) वायो यत् ते तपस् तेन तं प्रति तप यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥1॥ (AVÁ_2,20.2a) वायो यत् ते हरस् तेन तं प्रति हर यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥2॥ (AVÁ_2,20.3a) वायो यत् ते ऽर्चिस् तेन तं प्रत्य् अर्च यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥3॥ (AVÁ_2,20.4a) वायो यत् ते शोचिस् तेन तं प्रति शोच यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥4॥ (AVÁ_2,20.5a) वायो यत् ते तेजस् तेन तम् अतेजसं कृणु यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥5॥ (AVÁ_2,21.1a) सूर्य यत् ते तपस् तेन तं प्रति तप यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥1॥ (AVÁ_2,21.2a) सूर्य यत् ते हरस् तेन तं प्रति हर यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥2॥ (AVÁ_2,21.3a) सूर्य यत् ते ऽर्चिस् तेन तं प्रत्य् अर्च यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥3॥ (AVÁ_2,21.4a) सूर्य यत् ते शोचिस् तेन तं प्रति शोच यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥4॥ (AVÁ_2,21.5a) सूर्य यत् ते तेजस् तेन तम् अतेजसं कृणु यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥5॥ (AVÁ_2,22.1a) चन्द्र यत् ते तपस् तेन तं प्रति तप यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥1॥ (AVÁ_2,22.2a) चन्द्र यत् ते हरस् तेन तं प्रति हर यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥2॥ (AVÁ_2,22.3a) चन्द्र यत् ते ऽर्चिस् तेन तं प्रत्य् अर्च यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥3॥ (AVÁ_2,22.4a) चन्द्र यत् ते शोचिस् तेन तं प्रति शोच यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥4॥ (AVÁ_2,22.5a) चन्द्र यत् ते तेजस् तेन तम् अतेजसं कृणु यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥5॥ (AVÁ_2,23.1a) आपो यद् वस् तपस् तेन तं प्रति तपत यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥1॥ (AVÁ_2,23.2a) आपो yad vas haras tena तं प्रति हरत यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥2॥ (AVÁ_2,23.3a) आपो यद् वस् 'र्चिस् तेन तं प्रति अर्चत यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥3॥ (AVÁ_2,23.4a) आपो यद् वस् शोचिस् तेन तं प्रति शोचत यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥4॥ (AVÁ_2,23.5a) आपो यद् वस् तेजस् तेन तम् अतेजसं कृणुत यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥5॥ (AVÁ_2,24.1a) शेरभक शेरभ पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः । (AVÁ_2,24.1c) यस्य स्थ तम् अत्त यो वो प्राहइत् तम् अत्त स्वा मांसान्य् अत्त ॥1॥ (AVÁ_2,24.2a) शेवृधक शेवृध पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः । (AVÁ_2,24.2c) यस्य स्थ तम् अत्त यो वो प्राहइत् तम् अत्त स्वा मांसान्य् अत्त ॥2॥ (AVÁ_2,24.3a) म्रोकानुम्रोक पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः । (AVÁ_2,24.3c) यस्य स्थ तम् अत्त यो वो प्राहइत् तम् अत्त स्वा मांसान्य् अत्त ॥3॥ (AVÁ_2,24.4a) सर्पानुसर्प पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः । (AVÁ_2,24.4c) यस्य स्थ तम् अत्त यो वो प्राहइत् तम् अत्त स्वा मांसान्य् अत्त ॥4॥ (AVÁ_2,24.5a) जूर्णि पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः । (AVÁ_2,24.5c) यस्य स्थ तम् अत्त यो वो प्राहइत् तम् अत्त स्वा मांसान्य् अत्त ॥5॥ (AVÁ_2,24.6a) उपब्दे पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः । (AVÁ_2,24.6c) यस्य स्थ तम् अत्त यो वो प्राहइत् तम् अत्त स्वा मांसान्य् अत्त ॥6॥ (AVÁ_2,24.7a) अर्जुनि पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः । (AVÁ_2,24.7c) यस्य स्थ तम् अत्त यो वो प्राहइत् तम् अत्त स्वा मांसान्य् अत्त ॥7॥ (AVÁ_2,24.8a) भरूजि पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः । (AVÁ_2,24.8c) यस्य स्थ तम् अत्त यो वो प्राहइत् तम् अत्त स्वा मांसान्य् अत्त ॥8॥ (AVÁ_2,25.1a) शं नो देवी पृश्निपर्ण्य् अशं निरृत्या अकः । (AVÁ_2,25.1c) उग्रा हि कण्वजम्भनी ताम् अभक्षि सहस्वतीम् ॥1॥ (AVÁ_2,25.2a) सहमानेयं प्रथमा पृश्निपर्ण्य् अजायत । (AVÁ_2,25.2c) तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेर् इव ॥2॥ (AVÁ_2,25.3a) अरायम् असृक्पावानं यश् च स्फातिं जिहीर्षति । (AVÁ_2,25.3c) गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥3॥ (AVÁ_2,25.4a) गिरिम् एनां आ वेशय कण्वान् जीवितयोपनान् । (AVÁ_2,25.4c) तांस् त्वं देवि पृश्निपर्ण्य् अग्निर् इवानुदहन्न् इहि ॥4॥ (AVÁ_2,25.5a) पराच एनान् प्र णुद कण्वान् जीवितयोपनान् । (AVÁ_2,25.5c) तमांसि यत्र गछन्ति तत् क्रव्यादो अजीगमम् ॥5॥ (AVÁ_2,26.1a) एह यन्तु पशवो ये परेयुर् वायुर् येषां सहचारं जुजोष । (AVÁ_2,26.1c) त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यछतु ॥1॥ (AVÁ_2,26.2a) इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिर् आ नयतु प्रजानन् । (AVÁ_2,26.2c) सिनीवाली नयत्व् आग्रम् एषाम् आजग्मुषो अनुमते नि यछ ॥2॥ (AVÁ_2,26.3a) सं सं स्रवन्तु पशवः सम् अश्वाः सम् उ पूरुषाः । (AVÁ_2,26.3c) सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥3॥ (AVÁ_2,26.4a) सं सिञ्चामि गवां क्षीरम् सम् आज्येन बलम् रसम् । (AVÁ_2,26.4c) संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥4॥ (AVÁ_2,26.5a) आ हरामि गवां क्षीरम् आहार्षं धान्यं रसम् । (AVÁ_2,26.5c) आहृता अस्माकं वीरा आ पत्नीर् इदम् अस्तकम् ॥5॥ (AVÁ_2,27.1a) नेच् छत्रुः प्राशं जयाति सहमानाभिभूर् असि । (AVÁ_2,27.1c) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥1॥ (AVÁ_2,27.2a) सुपर्णस् त्वान्व् अविन्दत् सूकरस् त्वाखनन् नसा । (AVÁ_2,27.2c) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥2॥ (AVÁ_2,27.3a) इन्द्रो ह चक्रे त्वा बाहाव् असुरेभ्य स्तरीतवे । (AVÁ_2,27.3c) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥3॥ (AVÁ_2,27.4a) पाटाम् इन्द्रो व्य् आश्नाद् असुरेभ्य स्तरीतवे । (AVÁ_2,27.4c) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥4॥ (AVÁ_2,27.5a) तयाहं शत्रून्त् साक्ष इन्द्रः सालावृकां इव । (AVÁ_2,27.5c) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥5॥ (AVÁ_2,27.6a) रुद्र jalëabhe«aja नीलशिखण्ड कर्मकृत् । (AVÁ_2,27.6c) प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥6॥ (AVÁ_2,27.7a) तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति । (AVÁ_2,27.7c) अधि नो ब्रूहि शक्तिभिः प्राशि माम् उत्तरं कृधि ॥7॥ (AVÁ_2,28.1a) तुभ्यम् एव जरिमन् वर्धताम् अयम् मेमम् अन्ये मृत्यवो हिंसिषुः शतं ये । (AVÁ_2,28.1c) मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात् पात्व् अंहसः ॥1॥ (AVÁ_2,28.2a) मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ । (AVÁ_2,28.2c) तद् अग्निर् होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ॥2॥ (AVÁ_2,28.3a) त्वम् ईशिषे पशूनाम् पार्थिवानां ये जाता उत वा ये जनित्राः । (AVÁ_2,28.3c) मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर् मो अमित्राः ॥3॥ (AVÁ_2,28.4a) द्यौष् ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने । (AVÁ_2,28.4c) यथा जीवा अदितेर् उपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥4॥ (AVÁ_2,28.5a) इमम् अग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् । (AVÁ_2,28.5c) मातेवास्मा अदिते शर्म यछ विश्वे देवा जरदष्टिर् यथासत् ॥5॥ (AVÁ_2,29.1a) पार्थिवस्य रसे देवा भगस्य तन्वो बले । (AVÁ_2,29.1c) आयुष्यम् अस्मा अग्निः सूर्यो वर्च आ धाद् बृहस्पतिः ॥1॥ (AVÁ_2,29.2a) आयुर् अस्मै धेहि जातवेदः प्रजां त्वष्टर् अधिनिधेहि अस्मै । (AVÁ_2,29.2c) रायस् पोषं सवितर् आ सुवास्मै शतं जीवाति शरदस् तवायम् ॥2॥ (AVÁ_2,29.3a) आशीर् ण ऊर्जम् उत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ । (AVÁ_2,29.3c) जयम् क्षेत्राणि सहसायम् इन्द्र कृण्वानो अन्यान् अधरान्त् सपत्नान् ॥3॥ (AVÁ_2,29.4a) इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिर् उग्रः प्रहितो नो आगन् । (AVÁ_2,29.4c) एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत् ॥4॥ (AVÁ_2,29.5a) ऊर्जम् अस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् । (AVÁ_2,29.5c) ऊर्जम् अस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जम् आपः ॥5॥ (AVÁ_2,29.6a) शिवाभिष् टे हृदयं तर्पयाम्य् अनमीवो मोदिषीष्ठाः सुवर्चाः । (AVÁ_2,29.6c) सवासिनौ पिबतां मन्थम् एतम् अश्विनो रूपं परिधाय मायाम् ॥6॥ (AVÁ_2,29.7a) इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधाम् अजरां सा त एषा । (AVÁ_2,29.7c) तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद् भिषजस् ते अक्रन् ॥7॥ (AVÁ_2,30.1a) यथेदं भूम्या अधि तृणं वातो मथायति । (AVÁ_2,30.1c) एवा मथ्नामि ते मनो यथा मां कामिन्य् असो यथा मन् नापगा असः ॥1॥ (AVÁ_2,30.2a) सं चेन् नयाथो अश्विना कामिना सं च वक्षथः । (AVÁ_2,30.2c) सं वां भगासो अग्मत सं चित्तानि सम् उ व्रता ॥2॥ (AVÁ_2,30.3a) यत् सुपर्णा विवक्षवो अनमीवा विवक्षवः । (AVÁ_2,30.3c) तत्र मे गछताद् धवं शल्य इव कुल्मलं यथा ॥3॥ (AVÁ_2,30.4a) यद् अन्तरं तद् बाह्यं यद् बाह्यं तद् अन्तरम् । (AVÁ_2,30.4c) कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥4॥ (AVÁ_2,30.5a) एयम् अगन् पतिकामा जनिकामो ऽहम् आगमम् । (AVÁ_2,30.5c) अश्वः कनिक्रदद् यथा भगेनाहं सहागमम् ॥5॥ (AVÁ_2,31.1a) इन्द्रस्य या मही दृषत् क्रिमेर् विश्वस्य तर्हणी । (AVÁ_2,31.1c) तया पिनष्मि सं क्रिमीन् दृषदा खल्वां इव ॥1॥ (AVÁ_2,31.2a) दृष्टम् अदृष्टम् अतृहम् अथो कुरूरुम् अतृहम् । (AVÁ_2,31.2c) अल्गण्डून्त् सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥2॥ (AVÁ_2,31.3a) अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् । (AVÁ_2,31.3c) शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिर् उछिषातै ॥3॥ (AVÁ_2,31.4a) अन्वान्त्र्यं शीर्षण्यम् अथो पार्ष्टेयं क्रिमीन् । (AVÁ_2,31.4c) अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥4॥ (AVÁ_2,31.5a) ये क्रिमयः पर्वतेशु वनेष्व् ओषधीषु पशुष्व् अप्स्व् अन्तः । (AVÁ_2,31.5c) ये अस्माकं तन्वम् आविविशुः सर्वं तद् धन्मि जनिम क्रिमीणाम् ॥5॥ (AVÁ_2,32.1a) उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः । (AVÁ_2,32.1c) ये अन्तः क्रिमयो गवि ॥1॥ (AVÁ_2,32.2a) विश्वरूपं चतुरक्षं क्रिमिं सारङ्गम् अर्जुनम् । (AVÁ_2,32.2c) शृणाम्य् अस्य पृष्टीर् अपि वृश्चामि यच् छिरः ॥2॥ (AVÁ_2,32.3a) अत्रिवद् वः क्रिमयो हन्मि कण्ववज् जमदग्निवत् । (AVÁ_2,32.3c) अगस्त्यस्य ब्रह्मणा सं पिनष्म्य् अहं क्रिमीन् ॥3॥ (AVÁ_2,32.4a) हतो राजा क्रिमीणाम् उतैषां स्थपतिर् हतः । (AVÁ_2,32.4c) हतो हतमाता क्रिमिर् हतभ्राता हतस्वसा ॥4॥ (AVÁ_2,32.5a) हतासो अस्य वेशसो हतासः परिवेशसः । (AVÁ_2,32.5c) अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥5॥ (AVÁ_2,32.6a) प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि । (AVÁ_2,32.6c) भिनाद्मि ते कुषुम्भं यस् ते विषधानः ॥6॥ (AVÁ_2,33.1a) अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकाद् अधि । (AVÁ_2,33.1c) यक्ष्मं शीर्षण्यं मस्तिष्काज् जिह्वाया वि वृहामि ते ॥1॥ (AVÁ_2,33.2a) ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । (AVÁ_2,33.2c) यक्ष्मं दोषण्यम् अंसाभ्यां बाहुभ्यां वि वृहामि ते ॥2॥ (AVÁ_2,33.3a) हृदयात् ते परि क्लोम्नो हलीक्ष्णात् पार्श्वाभ्याम् । (AVÁ_2,33.3c) यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस् ते वि वृहामसि ॥3॥ (AVÁ_2,33.4a) आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् उदराद् अधि । (AVÁ_2,33.4c) यक्ष्मं कुक्षिभ्याम् प्लाशेर् नाभ्या वि वृहामि ते ॥4॥ (AVÁ_2,33.5a) ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । (AVÁ_2,33.5c) यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥5॥ (AVÁ_2,33.6a) अस्थिभ्यस् ते मज्जभ्यः स्नावभ्यो धमनिभ्यः । (AVÁ_2,33.6c) यक्ष्मम् पाणिभ्याम् अङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥6॥ (AVÁ_2,33.7a) अङ्गेअङ्गे लोम्निलोम्नि यस् ते पर्वणिपर्वणि । (AVÁ_2,33.7c) यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥7॥ (AVÁ_2,34.1a) य ईशे पशुपतिः पशूनाम् चतुष्पदाम् उत यो द्विपदाम् । (AVÁ_2,34.1c) निष्क्रीतः स यज्ञियं भागम् एतु रायस् पोषा यजमानं सचन्ताम् ॥1॥ (AVÁ_2,34.2a) प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः । (AVÁ_2,34.2c) उपाकृतं शशमानं यद् अस्थात् प्रियम् देवानाम् अप्य् एतु पाथः ॥2॥ (AVÁ_2,34.3a) ये बध्यमानम् अनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च । (AVÁ_2,34.3c) अग्निष् टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥3॥ (AVÁ_2,34.4a) ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः । (AVÁ_2,34.4c) वायुष् टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥4॥ (AVÁ_2,34.5a) प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणम् अङ्गेभ्यः पर्य् आचरन्तम् । (AVÁ_2,34.5c) दिवं गछ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर् देवयानैः ॥5॥ (AVÁ_2,35.1a) ये भक्षयन्तो न वसून्य् आनृधुर् यान् अग्नयो अन्वतप्यन्त धिष्ण्याः । (AVÁ_2,35.1c) या तेषाम् अवया दुरिष्टिः स्विष्टिं नस् तां कृणवद् विश्वकर्मा ॥1॥ (AVÁ_2,35.2a) यज्ञपतिम् ऋषयः एनसाहुर् निर्भक्तं प्रजा अनुतप्यमानम् । (AVÁ_2,35.2c) मथव्यान्त् स्तोकान् अप यान् रराध सं नष् टेभिः सृजतु विश्वकर्मा ॥2॥ (AVÁ_2,35.3a) अदान्यान्त् सोमपान् मन्यमानो यज्ञस्य विद्वान्त् समये न धीरः । (AVÁ_2,35.3c) यद् एनश् चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥3॥ (AVÁ_2,35.4a) घोरा ऋषयो नमो अस्त्व् एभ्यश् चक्षुर् यद् एषां मनसश् च सत्यम् । (AVÁ_2,35.4c) बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस् ते पाह्य् अस्मान् ॥4॥ (AVÁ_2,35.5a) यज्ञस्य चक्षुः प्रभृतिर् मुखं च वाचा श्रोत्रेण मनसा जुहोमि । (AVÁ_2,35.5c) इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥5॥ (AVÁ_2,36.1a) आ नो अग्ने सुमतिं संभलो गमेद् इमां कुमारीं सह नो भगेन । (AVÁ_2,36.1c) जुष्टा वरेषु समनेषु वल्गुर् ओषं पत्या सौभगम् अस्तु अस्यै ॥1॥ (AVÁ_2,36.2a) सोमजुष्टं ब्रह्मजुष्टम् अर्यम्ना संभृतं भगम् । (AVÁ_2,36.2c) धातुर् देवस्य सत्येन कृणोमि पतिवेदनम् ॥2॥ (AVÁ_2,36.3a) इयम् अग्ने नारी पतिम् विदेष्ट सोमो हि राजा सुभगां कृणोति । (AVÁ_2,36.3c) सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥3॥ (AVÁ_2,36.4a) यथाखरो मघवंश् चारुर् एष प्रियो मृगाणां सुषदा बभूव । (AVÁ_2,36.4c) एवा भगस्य जुष्टेयम् अस्तु नारी संप्रिया पत्याविराधयन्ती ॥4॥ (AVÁ_2,36.5a) भगस्य नावम् आ रोह पूर्णाम् अनुपदस्वतीम् । (AVÁ_2,36.5c) तयोपप्रतारय यो वरः प्रतिकाम्यः ॥5॥ (AVÁ_2,36.6a) आ क्रन्दय धनपते वरम् आमनसं कृणु । (AVÁ_2,36.6c) सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥6॥ (AVÁ_2,36.7a) इदं हिरण्यं गुल्गुल्व् अयम् औक्षो अथो भगः । (AVÁ_2,36.7c) एते पतिभ्यस् त्वाम् अदुः प्रतिकामाय वेत्तवे ॥7 (AVÁ_2,36.7e) आ ते नयतु सविता नयतु पतिर् यः प्रतिकाम्यः । (AVÁ_3,1.1a) अग्निर् नः शत्रून् प्रत्य् एतु विद्वान् प्रतिदहन्न् अभिशस्तिम् अरातिम् । (AVÁ_3,1.1c) स सेनां मोहयतु परेषां निर्हस्तांश् च कृणवज् जातवेदाः ॥1॥ (AVÁ_3,1.2a) यूयम् उग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् । (AVÁ_3,1.2c) अमीमृणन् वसवो नाथिता इमे अग्निर् ह्य् एषां दूतः प्रत्येतु विद्वान् ॥2॥ (AVÁ_3,1.3a) अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीम् अभि । (AVÁ_3,1.3c) युवं ताम् इन्द्र वृत्रहन्न् अग्निश् च दहतं प्रति ॥3॥ (AVÁ_3,1.4a) प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् । (AVÁ_3,1.4c) जहि प्रतीचो अनूचः पराचो विष्वक् सत्यं कृणुहि चित्तम् एषाम् ॥4॥ (AVÁ_3,1.5a) इन्द्र सेनां मोहयामित्राणाम् । (AVÁ_3,1.5c) अग्नेर् वातस्य ध्राज्या तान् विषूचो वि नाशय ॥5॥ (AVÁ_3,1.6a) इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्व् ओजसा । (AVÁ_3,1.6c) चक्षूंस्य् अग्निर् आ दत्तां पुनर् एतु पराजिता ॥6॥ (AVÁ_3,2.1a) अग्निर् नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिम् अरातिम् । (AVÁ_3,2.1c) स चित्तानि मोहयतु परेषां निर्हस्तांश् च कृणवज् जातवेदाः ॥1॥ (AVÁ_3,2.2a) अयम् अग्निर् अमूमुहद् यानि चित्तानि वो हृदि । (AVÁ_3,2.2c) वि वो धमत्व् ओकसः प्र वो धमतु सर्वतः ॥2॥ (AVÁ_3,2.3a) इन्द्र चित्तानि मोहयन्न् अर्वाङ् आकूत्या चर । (AVÁ_3,2.3c) अग्नेर् वातस्य ध्राज्या तान् विषूचो वि नाशय ॥3॥ (AVÁ_3,2.4a) व्य् आकूतय एषाम् इताथो चित्तानि मुह्यत । (AVÁ_3,2.4c) अथो यद् अद्यैषां हृदि तद् एषां परि निर् जहि ॥4॥ (AVÁ_3,2.5a) अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्य् अप्वे परेहि । (AVÁ_3,2.5c) अभि प्रेहि निर् दह हृत्सु शोकैर् ग्राह्यामित्रांस् तमसा विध्य शत्रून् ॥5॥ (AVÁ_3,2.6a) असौ या सेना मरुतः परेषाम् अस्मान् ऐत्य् अभ्य् ओजसा स्पर्धमाना । (AVÁ_3,2.6c) ताम् विध्यत तमसापव्रतेन यथैषाम् अन्यो अन्यं न जानात् ॥6॥ (AVÁ_3,3.1a) अचिक्रदत् स्वपा इह भुवद् अग्ने व्य् अचस्व रोदसी उरूची । (AVÁ_3,3.1c) युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥1॥ (AVÁ_3,3.2a) दूरे चित् सन्तम् अरुषास इन्द्रम् आ च्यावयन्तु सख्याय विप्रम् । (AVÁ_3,3.2c) यद् गायत्रीं बृहतीम् अर्कम् अस्मै सौत्रामण्या दधृषन्त देवाः ॥2॥ (AVÁ_3,3.3a) अद्भ्यस् त्वा राज वरुणो ह्वयतु सोमस् त्वा ह्वयतु पर्वतेभ्यः । (AVÁ_3,3.3c) इन्द्रस् त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥3॥ {4} (AVÁ_3,3.4a) श्येनो हव्यं नयत्व् आ परस्माद् अन्यक्षेत्रे अपरुद्धं चरन्तम् । (AVÁ_3,3.4c) अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥4॥ {5} (AVÁ_3,3.5a) ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत । (AVÁ_3,3.5c) इन्द्राग्नी विश्वे देवास् ते विशि क्षेमम् अदीधरन् ॥5॥ {6} (AVÁ_3,3.6a) यस् ते हवं विवदत् सजातो यश् च निष्ट्यः । (AVÁ_3,3.6c) apäcam इन्द्र तं कृत्वाथेमम् इहाव गमय ॥6॥ {7} (AVÁ_3,4.1a) आ त्वा गन् rëtraæ सह वर्चसोद् इहि प्राङ् विशां पतिर् एकरात्वं वि राज । (AVÁ_3,4.1c) सर्वास् त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥1॥ (AVÁ_3,4.2a) त्वां विशो वृणतां राज्याय त्वाम् इमाः प्रदिशः पञ्च देवीः । (AVÁ_3,4.2c) वर्ष्मन् rëÂrasya ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥2॥ (AVÁ_3,4.3a) अछ त्वा यन्तु हविनः सजाता अग्निर् दूतो अजिरः सं चरातै । (AVÁ_3,4.3c) जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥3॥ (AVÁ_3,4.4a) अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस् त्वा ह्वयन्तु । (AVÁ_3,4.4c) अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि ॥4॥ (AVÁ_3,4.5a) आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् । (AVÁ_3,4.5c) तद् अयं राजा वरुणस् तथाह स त्वायम् अह्वत् स उपेदम् एहि ॥5॥ (AVÁ_3,4.6a) इन्द्रेन्द्र मनुष्याः परेहि सं ह्य् अज्ञास्था वरुणैः संविदानः । (AVÁ_3,4.6c) स त्वायम् अह्वत् स्वे सधस्थे स देवान् यक्षत् स उ कल्पयद् विशः ॥6॥ (AVÁ_3,4.7a) पथ्या रेवतीर् बहुधा विरूपाः सर्वाः संगत्य वरीयस् ते अक्रन् । (AVÁ_3,4.7c) तास् त्वा सर्वाः संविदाना ह्वयन्तु दशमीम् उग्रः सुमना वशेह ॥7॥ (AVÁ_3,5.1a) आयम् अगन् पर्णमणिर् बली बलेन प्रमृणन्त् सपत्नान् । (AVÁ_3,5.1c) ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्व् अप्रयावन् ॥1॥ (AVÁ_3,5.2a) मयि क्षत्रं पर्णमणे मयि धारयताद् रयिम् । (AVÁ_3,5.2c) अहं rëÂrasyÃbhÅvarge निजो भूयासम् उत्तमः ॥2॥ (AVÁ_3,5.3a) यं निदधुर् वनस्पतौ गुह्यं देवाः प्रियं मणिम् । (AVÁ_3,5.3c) तम् अस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥3॥ (AVÁ_3,5.4a) सोमस्य पर्णः सह उग्रम् आगन्न् इन्द्रेण दत्तो वरुणेन शिष्टः । (AVÁ_3,5.4c) तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥4॥ (AVÁ_3,5.5a) आ मारुक्षत् पर्णमणिर् मह्या अरिष्टतातये । (AVÁ_3,5.5c) यथाहम् उत्तरो ऽसान्य् अर्यम्ण उत संविदः ॥5॥ (AVÁ_3,5.6a) ये धीवानो रथकाराः कर्मारा ये मनीषिणः । (AVÁ_3,5.6c) उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्व् अभितो जनान् ॥6॥ (AVÁ_3,5.7a) ये राजानो राजकृतः सूता ग्रामण्यश् च ये । (AVÁ_3,5.7c) उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्व् अभितो जनान् ॥7॥ (AVÁ_3,5.8a) पर्णो ऽसि तनूपानः सयोनिर् वीरो वीरेण मया । (AVÁ_3,5.8c) संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥8॥ (AVÁ_3,6.1a) पुमान् पुंसः परिजातो ऽश्वत्थः खदिराद् अधि । (AVÁ_3,6.1c) स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥1॥ (AVÁ_3,6.2a) तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः । (AVÁ_3,6.2c) इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥2॥ (AVÁ_3,6.3a) यथाश्वत्थ निरभनो ऽन्तर् महत्य् अर्णवे । (AVÁ_3,6.3c) एवा तान्त् सर्वान् निर् भङ्ग्धि यान् अहं द्वेष्मि ये च माम् ॥3॥ (AVÁ_3,6.4a) यः सहमानश् चरसि सासहान इव ऋषभः । (AVÁ_3,6.4c) तेनाश्वत्थ त्वया वयं सपत्नान्त् सहिषीमहि ॥4॥ (AVÁ_3,6.5a) सिनात्व् एनान् निरृतिर् मृत्योः पाशैर् अमोक्यैः । (AVÁ_3,6.5c) अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥5॥ (AVÁ_3,6.6a) यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषे ऽधरान् । (AVÁ_3,6.6c) एवा मे शत्रोर् मूर्धानं विष्वग् भिन्द्धि सहस्व च ॥6॥ (AVÁ_3,6.7a) ते 'dharäca÷ प्र प्लवन्तां छिन्ना नौर् इव बन्धनात् । (AVÁ_3,6.7c) न वैबाधप्रणुत्तानां पुनर् अस्ति निवर्तनम् ॥7॥ (AVÁ_3,6.8a) प्रइणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा । (AVÁ_3,6.8c) प्रइणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥8॥ (AVÁ_3,7.1a) हरिणस्य रघुष्यदो ऽधि शीर्षणि भेषजम् । (AVÁ_3,7.1c) स क्षेत्रियं विषाणया विषूचीनम् अनीनशत् ॥1॥ (AVÁ_3,7.2a) अनु त्वा हरिणो वृषा पद्भिश् चतुर्भिर् अक्रमीत् । (AVÁ_3,7.2c) विषाणे वि ष्य गुष्पितं यद् अस्य क्षेत्रियं हृदि ॥2॥ (AVÁ_3,7.3a) अदो यद् अवरोचते चतुष्पक्षम् इव छदिः । (AVÁ_3,7.3c) तेना ते सर्वं क्षेत्रियम् अङ्गेभ्यो नाशयामसि ॥3॥ (AVÁ_3,7.4a) अमू ये दिवि सुभगे विचृतौ नाम तारके । (AVÁ_3,7.4c) वि क्षेत्रियस्य मुञ्चताम् अधमं पाशम् उत्तमम् ॥4॥ (AVÁ_3,7.5a) आप इद् वा उ भेषजीर् आपो अमीवचातनीः । (AVÁ_3,7.5c) आपो विश्वस्य भेषजीस् तास् त्वा मुञ्चन्तु क्षेत्रियात् ॥5॥ (AVÁ_3,7.6a) यद् आसुतेः क्रियमानायाः क्षेत्रियं त्वा व्यानशे । (AVÁ_3,7.6c) वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत् ॥6॥ (AVÁ_3,7.7a) अपवासे नक्षत्राणाम् अपवास उषसाम् उत । (AVÁ_3,7.7c) अपास्मत् सर्वं दुर्भूतम् अप क्षेत्रियम् उछतु ॥7॥ (AVÁ_3,8.1a) आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीम् उस्रियाभिः । (AVÁ_3,8.1c) अथास्मभ्यम् वरुणो वायुर् अग्निर् बृहद् rëÂraæ संवेश्यम् दधातु ॥1॥ (AVÁ_3,8.2a) धाता रातिः सवितेदं जुशन्ताम् इन्द्रस् त्वष्टा प्रति हर्यन्तु मे वचः । (AVÁ_3,8.2c) हुवे देवीम् अदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥2॥ (AVÁ_3,8.3a) हुवे सोमं सवितारं नमोभिर् विश्वान् आदित्यां अहम् उत्तरत्वे । (AVÁ_3,8.3c) अयम् अग्निर् दीदायद् दीर्घम् एव सजातैर् इद्धो ऽप्रतिब्रुवद्भिः ॥3॥ (AVÁ_3,8.4a) इहेद् असाथ न परो गमाथेर्यो गोपाः पुष्टपतिर् व आजत् । (AVÁ_3,8.4c) अस्मै कामायोप कामिनीर् विश्वे वो देवा उपसंयन्तु ॥4॥ (AVÁ_3,8.5a) सं वो मनांसि सं व्रता सम् आकूतीर् नमामसि । (AVÁ_3,8.5c) अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥5॥ (AVÁ_3,8.6a) अहं गृभ्णामि मनसा मनांसि मम चित्तम् अनु चित्तेभिर् एत । (AVÁ_3,8.6c) मम वशेषु हृदयानि वः कृणोमि मम यातम् अनुवर्त्मान एत ॥6॥ (AVÁ_3,9.1a) कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता । (AVÁ_3,9.1c) यथाभिचक्र देवास् तथाप कृणुता पुनः ॥1॥ (AVÁ_3,9.2a) अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् । (AVÁ_3,9.2c) कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवाम् इव ॥2॥ (AVÁ_3,9.3a) पिशङ्गे सूत्रे खृगलं तद् आ बध्नन्ति वेधसः । (AVÁ_3,9.3c) श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ॥3॥ (AVÁ_3,9.4a) येना श्रवस्यवश् चरथ देवा इवासुरमायया । (AVÁ_3,9.4c) शुनां कपिर् इव दूषणो बन्धुरा काबवस्य च ॥4॥ (AVÁ_3,9.5a) दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् । (AVÁ_3,9.5c) उद् आशवो रथा इव शपथेभिः सरिष्यथ ॥5॥ (AVÁ_3,9.6a) एकशतं विष्कन्धानि विष्ठिता पृथिवीम् अनु । (AVÁ_3,9.6c) तेषां त्वाम् अग्रे उज् जहरुर् मणिं विष्कन्धदूषणम् ॥6॥ (AVÁ_3,10.1a) प्रथमा ह व्य् उवास सा धेनुर् अभवद् यमे । (AVÁ_3,10.1c) सा नः पयस्वती दुहाम् उत्तरामुत्तराम् समाम् ॥1॥ (AVÁ_3,10.2a) यां देवाः प्रतिनन्दन्ति रात्रिम् धेनुम् उपायतीम् । (AVÁ_3,10.2c) संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥2॥ (AVÁ_3,10.3a) संवत्सरस्य प्रतिमां यां त्वा रात्र्य् उपास्महे । (AVÁ_3,10.3c) सा न आयुष्मतीं प्रजां रायस् पोषेण सं सृज ॥3॥ (AVÁ_3,10.4a) इयम् एव सा या प्रथमा व्यौछद् आस्व् इतरासु चरति प्रविष्टा । (AVÁ_3,10.4c) महान्तो अस्यां महिमानो अन्तर् वधूर् जिगाय नवगज् जनित्री ॥4॥ (AVÁ_3,10.5a) वानस्पत्या ग्रावाणो घोषम् अक्रत हविष् कृण्वन्तः परिवत्सरीणम् । (AVÁ_3,10.5c) ekëÂake सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥5॥ (AVÁ_3,10.6a) इडायास् पदं घृतवत् सरीसृपं जातवेदः प्रति हव्या गृभाय । (AVÁ_3,10.6c) ये ग्राम्याः पशवो विश्वरूपास् तेषां सप्तानां मयि रन्तिर् अस्तु ॥6॥ (AVÁ_3,10.7a) आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम । (AVÁ_3,10.7c) पूर्णा दर्वे परा पत सुपूर्णा पुनर् आ पत । (AVÁ_3,10.7e) सर्वान् यज्ञान्त् संभुञ्जतीषम् ऊर्जं न आ भर ॥7॥ (AVÁ_3,10.8a) आयम् अगन्त् संवत्सरः पतिर् ekëÂake तव । (AVÁ_3,10.8c) सा न आयुष्मतीं प्रजां रायस् पोषेण सं सृज ॥8॥ (AVÁ_3,10.9a) ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् । (AVÁ_3,10.9c) समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥9॥ (AVÁ_3,10.10a) ऋतुभ्यष् ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः । (AVÁ_3,10.10c) धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥10॥ (AVÁ_3,10.11a) इडया जुह्वतो वयं देवान् घृतवता यजे । (AVÁ_3,10.11c) गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः ॥11॥ (AVÁ_3,10.12a) ekëÂakà तपसा तप्यमाना जजान गर्भं महिमानम् इन्द्रम् । (AVÁ_3,10.12c) तेन देवा व्य् असहन्त शत्रून् हन्ता दस्यूनाम् अभवच् छचीपतिः ॥12॥ (AVÁ_3,10.13a) इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः । (AVÁ_3,10.13c) कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः ॥13॥ (AVÁ_3,11.1a) मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजयक्ष्मात् । (AVÁ_3,11.1c) ग्राहिर् जग्राह यद्य् एतद् एनं तस्या इन्द्राग्नी प्र मुमुक्तम् एनम् ॥1॥ (AVÁ_3,11.2a) यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं एव । (AVÁ_3,11.2c) तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्शम् एनं शतशारदाय ॥2॥ (AVÁ_3,11.3a) सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षम् एनम् । (AVÁ_3,11.3c) इन्द्रो यथैनं शरदो नयात्य् अति विश्वस्य दुरितस्य पारम् ॥3॥ (AVÁ_3,11.4a) शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतम् उ वसन्तान् । (AVÁ_3,11.4c) शतं ते इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षम् एनम् ॥4॥ (AVÁ_3,11.5a) प्र विशतं प्राणापानाव् अनड्वाहाव् इव व्रजम् । (AVÁ_3,11.5c) व्य् अन्ये यन्तु मृत्यवो यान् आहुर् इतरान् छतम् ॥5॥ (AVÁ_3,11.6a) इहैव स्तं प्राणापानौ माप गातम् इतो युवम् । (AVÁ_3,11.6c) शरीरम् अस्याङ्गानि जरसे वहतं पुनः ॥6॥ (AVÁ_3,11.7a) जरायै त्वा परि ददामि जरायै नि धुवामि त्वा । (AVÁ_3,11.7c) जरा त्वा भद्रा नेष्ट व्य् अन्ये यन्तु मृत्यवो यान् आहुर् इतरान् छतम् ॥7॥ (AVÁ_3,11.8a) अभि त्वा जरिमाहित गाम् उक्षणम् इव रज्ज्वा । (AVÁ_3,11.8c) यस् त्वा मृत्युर् अभ्यधत्त जायमानं सुपाशया । (AVÁ_3,11.8e) तं ते सत्यस्य हस्ताभ्याम् उद् अमुञ्चद् बृहस्पतिः ॥8॥ (AVÁ_3,12.1a) इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतम् उक्षमाणा । (AVÁ_3,12.1c) तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥1॥ (AVÁ_3,12.2a) इहैव ध्रुवा प्रति तिष्ठ शाले ऽश्वावती गोमती सूनृतावती । (AVÁ_3,12.2c) ऊर्जस्वती घृतवती पयस्वत्य् उच् छ्रयस्व महते सौभगाय ॥2॥ (AVÁ_3,12.3a) धरुण्य् असि शाले बृहछन्दाः पूतिधान्या । (AVÁ_3,12.3c) आ त्वा वत्सो गमेद् आ कुमार आ धेनवः सायम् आस्पन्दमानाः ॥3॥ (AVÁ_3,12.4a) इमां शालां सविता वायुर् इन्द्रो बृहस्पतिर् नि मिनोतु प्रजानन् । (AVÁ_3,12.4c) उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥4॥ (AVÁ_3,12.5a) मानस्य पत्नि शरणा स्योना देवी देवेभिर् निमितास्य् अग्रे । (AVÁ_3,12.5c) तृणं वसाना सुमना असस् त्वम् अथास्मभ्यं सहवीरं रयिं दाः ॥5॥ (AVÁ_3,12.6a) ऋतेन स्थूणाम् अधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् । (AVÁ_3,12.6c) मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥6॥ (AVÁ_3,12.7a) एमां कुमारस् तरुण आ वत्सो जगता सह । (AVÁ_3,12.7c) एमाम् परिस्रुतः कुम्भ आ दध्नः कलशैर् अगुः ॥7॥ (AVÁ_3,12.8a) पूर्णं नारि प्र भर कुम्भम् एतं घृतस्य धाराम् अमृतेन संभृताम् । (AVÁ_3,12.8c) इमां पातॄन् अमृतेन सम् अङ्ग्धीष्टापूर्तम् अभि रक्षात्य् एनाम् ॥8॥ (AVÁ_3,12.9a) इमा आपः प्र भराम्य् अयक्ष्मा यक्ष्मनाशनीः । (AVÁ_3,12.9c) गृहान् उप प्र सीदाम्य् अमृतेन सहाग्निना ॥9॥ (AVÁ_3,13.1a) यद् अदः संप्रयतीर् अहाव् अनदता हते । (AVÁ_3,13.1c) तस्माद् आ नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥1॥ (AVÁ_3,13.2a) यत् प्रेषिता वरुणेनाच् छीभम् समवल्गत । (AVÁ_3,13.2c) तद् आप्नोद् इन्द्रो वो यतीस् तस्माद् आपो अनु ष्ठन ॥2॥ (AVÁ_3,13.3a) अपकामं स्यन्दमाना अवीवरत वो हि कम् । (AVÁ_3,13.3c) इन्द्रो वः शक्तिभिर् देवीस् तस्माद् वार् नाम वो हितम् ॥3॥ (AVÁ_3,13.4a) एकः वो देवो ऽप्य् अतिष्ठत् स्यन्दमाना यथावशम् । (AVÁ_3,13.4c) उद् आनिषुर् महीर् इति तस्माद् उदकम् उच्यते ॥4॥ (AVÁ_3,13.5a) आपो भद्रा घृतम् इद् आप आसन्न् अग्नीषोमौ बिभ्रत्य् आप इत् ताः । (AVÁ_3,13.5c) तीव्रो रसो मधुपृचाम् अरंगम आ मा प्राणेन सह वर्चसा गमेत् ॥5॥ (AVÁ_3,13.6a) आद् इत् पश्याम्य् उत वा ӭणोम्य् आ मा घोषो गछति वाङ् मासाम् । (AVÁ_3,13.6c) मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥6॥ (AVÁ_3,13.7a) इदं व आपो हृदयम् अयं वत्स ऋतावरीः । (AVÁ_3,13.7c) इहेत्थम् एत शक्वरीर् यत्रेदं वेशयामि वः ॥7॥ (AVÁ_3,14.1a) सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या । (AVÁ_3,14.1c) अहर्जातस्य यन् नाम तेना वः सं सृजामसि ॥1॥ (AVÁ_3,14.2a) सं वः सृजत्व् अर्यमा सं पूषा सं बृहस्पतिः । (AVÁ_3,14.2c) सम् इन्द्रो यो धनंजयो मयि पुष्यत यद् वसु ॥2॥ (AVÁ_3,14.3a) संजग्माना अबिभ्युषीर् अस्मिन् गोष्ठे करीषिणीः । (AVÁ_3,14.3c) बिभ्रतीः सोम्यं मध्व् अनमीवा उपेतन ॥3॥ (AVÁ_3,14.4a) इहैव गाव एतनेहो शकेव पुष्यत । (AVÁ_3,14.4c) इहैवोत प्र जायध्वं मयि संज्ञानम् अस्तु वः ॥4॥ (AVÁ_3,14.5a) शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत । (AVÁ_3,14.5c) इहैवोत प्र जायध्वं मया वः सं सृजामसि ॥5॥ (AVÁ_3,14.6a) मया गावो गोपतिना सचध्वम् अयं वो गोष्ठ इह पोषयिष्णुः । (AVÁ_3,14.6c) रायस् पोषेण बहुला भवन्तीर् जीवा जीवन्तीर् उप वः सदेम ॥6॥ (AVÁ_3,15.1a) इन्द्रम् अहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु । (AVÁ_3,15.1c) नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥1॥ (AVÁ_3,15.2a) ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति । (AVÁ_3,15.2c) ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनम् आहराणि ॥2॥ (AVÁ_3,15.3a) इध्मेनाग्न इछमानो घृतेन जुहोमि हव्यं तरसे बलाय । (AVÁ_3,15.3c) यावद् ईशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥3॥ (AVÁ_3,15.4a) इमाम् अग्ने शरणिं मीमृषो नो यम् अध्वानम् अगाम दूरम् । (AVÁ_3,15.4c) शुनं नो अस्तु प्रपणो विक्रयश् च प्रतिपणः फलिनं मा कृणोतु । (AVÁ_3,15.4e) इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितम् उत्थितं च ॥4॥ (AVÁ_3,15.5a) येन धनेन प्रपणं चरामि धनेन देवा धनम् इछमानः । (AVÁ_3,15.5c) तन् मे भूयो भवतु मा कनीयो ऽग्ने सातघ्नो देवान् हविषा नि षेध ॥5॥ (AVÁ_3,15.6a) येन धनेन प्रपणं चरामि धनेन देवा धनम् इछमानः । (AVÁ_3,15.6c) तस्मिन् म इन्द्रो रुचिम् आ दधातु प्रजापतिः सविता सोमो अग्निः ॥6॥ (AVÁ_3,15.7a) उप त्वा नमसा वयं होतर् वैश्वानर स्तुमः । (AVÁ_3,15.7c) स नः प्रजास्व् आत्मसु गोषु प्राणेषु जागृहि ॥7॥ (AVÁ_3,15.8a) विश्वाहा ते सदम् इद् भरेमाश्वायेव तिष्ठते जातवेदः । (AVÁ_3,15.8c) रायस् पोषेण सम् इषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥8॥ (AVÁ_3,16.1a) प्रातर् अग्निं प्रातर् इन्द्रम् हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना । (AVÁ_3,16.1c) प्रातर् भगं पूषणं ब्रह्मणस् पतिं प्रातः सोमम् उत रुद्रं हवामहे ॥1॥ (AVÁ_3,16.2a) प्रातर्जितं भगम् उग्रम् हवामहे वयं पुत्रम् अदितेर् यो विधर्ता । (AVÁ_3,16.2c) आध्रश् चिद् यं मन्यमानस् तुरश् चिद् राजा चिद् यं भगं भक्षीत्य् आह ॥2॥ (AVÁ_3,16.3a) भग प्रणेतर् भग सत्यराधो भगेमां धियम् उद् अवा ददन् नः । (AVÁ_3,16.3c) भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥3॥ (AVÁ_3,16.4a) उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । (AVÁ_3,16.4c) उतोदितौ मघवन्त् सूर्यस्य वयं देवानां सुमतौ स्याम ॥4॥ (AVÁ_3,16.5a) भग एव भगवां अस्तु देवस् तेना वयं भगवन्तः स्याम । (AVÁ_3,16.5c) तं त्वा भग सर्व इज् जोहवीमि स नो भग पुरएता भवेह ॥5॥ (AVÁ_3,16.6a) सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । (AVÁ_3,16.6c) अर्वाचीनं वसुविदं भगं मे रथम् इवाश्वा वाजिन आ वहन्तु ॥6॥ (AVÁ_3,16.7a) अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उछन्तु भद्राः । (AVÁ_3,16.7c) घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥7॥ (AVÁ_3,17.1a) सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । (AVÁ_3,17.1c) धीरा देवेषु सुम्नयौ ॥1॥ (AVÁ_3,17.2a) युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् । (AVÁ_3,17.2c) विराजः श्नुष्टिः सभरा असन् नो नेदीय इत् सृण्यः पक्वम् आ यवन् ॥2॥ (AVÁ_3,17.3a) लाङ्गलं पवीरवत् सुशीमं सोमसत्सरु । (AVÁ_3,17.3c) उद् इद् वपतु गाम् अविं प्रस्थावद् रथवाहनं पीबरीं च प्रफर्व्यम् ॥3॥ (AVÁ_3,17.4a) इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु । (AVÁ_3,17.4c) सा नः पयस्वती दुहाम् उत्तरामुत्तरां समाम् ॥4॥ (AVÁ_3,17.5a) शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् । (AVÁ_3,17.5c) शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तम् अस्मै ॥5॥ (AVÁ_3,17.6a) शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् । (AVÁ_3,17.6c) शुनं वरत्रा बध्यन्तां शुनम् अष्ट्राम् उद् इङ्गय ॥6॥ (AVÁ_3,17.7a) शुनासीरेह स्म मे जुषेथाम् । (AVÁ_3,17.7c) यद् दिवि चक्रथुः पयस् तेनेमाम् उप सिञ्चतम् ॥7॥ (AVÁ_3,17.8a) सीते वन्दामहे त्वार्वाची सुभगे भव । (AVÁ_3,17.8c) यथा नः सुमना असो यथा नः सुफला भुवः ॥8॥ (AVÁ_3,17.9a) घृतेन सीता मधुना समक्ता विश्वैर् देवैर् अनुमता मरुद्भिः । (AVÁ_3,17.9c) सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत् पिन्वमाना ॥9॥ (AVÁ_3,18.1a) इमां खनाम्य् ओषधिं वीरुधां बलवत्तमाम् । (AVÁ_3,18.1c) यया सपत्नीं बाधते यया संविन्दते पतिम् ॥1॥ (AVÁ_3,18.2a) उत्तानपर्णे सुभगे देवजूते सहस्वति । (AVÁ_3,18.2c) सपत्नीं मे परा णुद पतिं मे केवलं कृधि ॥2॥ (AVÁ_3,18.3a) नहि ते नाम जग्राह नो अस्मिन् रमसे पतौ । (AVÁ_3,18.3c) पराम् एव परावतं सपत्नीं गमयामसि ॥3॥ (AVÁ_3,18.4a) उत्तराहम् उत्तर उत्तरेद् उत्तराभ्यः । (AVÁ_3,18.4c) अधः सपत्नी या ममाधरा साधराभ्यः ॥4॥ (AVÁ_3,18.5a) अहम् अस्मि सहमानाथो त्वम् असि सासहिः । (AVÁ_3,18.5c) उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥5॥ (AVÁ_3,18.6a) अभि ते ऽधां सहमानाम् उप ते ऽधां सहीयसीम् । (AVÁ_3,18.6c) माम् अनु प्र ते मनो वत्सं गौर् इव धावतु पथा वार् इव धावतु ॥6॥ (AVÁ_3,19.1a) संशितं म इदं ब्रह्म संशितं वीर्यं बलम् । (AVÁ_3,19.1c) संशितं क्षत्रम् अजरम् अस्तु जिष्णुर् येषाम् अस्मि पुरोहितः ॥1॥ (AVÁ_3,19.2a) सम् अहम् एषां rëÂraæ स्यामि सम् ओजो वीर्यं बलम् । (AVÁ_3,19.2c) वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम् ॥2॥ (AVÁ_3,19.3a) नीचैः पद्यन्ताम् अधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् । (AVÁ_3,19.3c) क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥3॥ (AVÁ_3,19.4a) तीक्ष्णीयांसः परशोर् अग्नेस् तीक्ष्णतरा उत । (AVÁ_3,19.4c) इन्द्रस्य वज्रात् तीक्ष्णीयांसो येषाम् अस्मि पुरोहितः ॥4॥ (AVÁ_3,19.5a) एषाम् अहम् आयुधा सं स्याम्य् एषां rëÂraæ सुवीरं वर्धयामि । (AVÁ_3,19.5c) एषाम् क्षत्रम् अजरम् अस्तु जिष्ण्व् एषां चित्तं विश्वे ऽवन्तु देवाः ॥5॥ (AVÁ_3,19.6a) उद् धर्षन्तां मघवन् वाजिनान्य् उद् वीराणां जयताम् एतु घोषः । (AVÁ_3,19.6c) पृथग् घोषा उलुलयः केतुमन्त उद् ईरताम् । (AVÁ_3,19.6e) देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥6॥ (AVÁ_3,19.7a) प्रेता जयता नर उग्रा वः सन्तु बाहवः । (AVÁ_3,19.7c) तीक्ष्णेषवो ऽबलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः ॥7॥ (AVÁ_3,19.8a) अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । (AVÁ_3,19.8c) जय अमित्रान् प्र पद्यस्व जह्य् एषां वरंवरं मामीषां मोचि कश् चन ॥8॥ (AVÁ_3,20.1a) अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । (AVÁ_3,20.1c) तं जानन्न् अग्न आ रोहाधा नो वर्धय रयिम् ॥1॥ (AVÁ_3,20.2a) अग्ने अछा वदेह नः प्रत्यङ् नः सुमना भव । (AVÁ_3,20.2c) प्र णो यछ विशां पते धनदा असि नस् त्वम् ॥2॥ (AVÁ_3,20.3a) प्र णो यछत्व् अर्यमा प्र भगः प्र बृहस्पतिः । (AVÁ_3,20.3c) प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे ॥3॥ (AVÁ_3,20.4a) सोमं राजानम् अवसे ऽग्निं गीर्भिर् हवामहे । (AVÁ_3,20.4c) आदित्यम् विष्णुम् सूर्यं ब्रह्माणं च बृहस्पतिम् ॥4॥ (AVÁ_3,20.5a) त्वं नो अग्ने अग्निभिर् ब्रह्म यज्ञं वर्धय । (AVÁ_3,20.5c) त्वं नो देव दातवे रयिं दानाय चोदय ॥5॥ (AVÁ_3,20.6a) इन्द्रवायू उभाव् इह सुहवेह हवामहे । (AVÁ_3,20.6c) यथा नः सर्व इज् जनः संगत्यां सुमना असद् दानकामश् च नो भुवत् ॥6॥ (AVÁ_3,20.7a) अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय । (AVÁ_3,20.7c) वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥7॥ (AVÁ_3,20.8a) वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः । (AVÁ_3,20.8c) उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यछ ॥8॥ (AVÁ_3,20.9a) दुह्राम् मे पञ्च प्रदिषो दुह्राम् उर्वीर् यथाबलम् । (AVÁ_3,20.9c) प्रापेयं सर्वा आकूतीर् मनसा हृदयेन च ॥9॥ (AVÁ_3,20.10a) गोसनिं वाचम् उदेयं वर्चसा माभ्युदिहि । (AVÁ_3,20.10c) आ रुन्धां सर्वतो वायुस् त्वष्टा पोषं दधातु मे ॥10॥ (AVÁ_3,21.1a) ये अग्नयो अप्स्व् अन्तर् ये वृत्रे ये पुरुषे ये अश्मसु । (AVÁ_3,21.1c) य आविवेशोषधीर् यो वनस्पतींस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥1॥ (AVÁ_3,21.2a) यः सोमे अन्तर् यो गोष्व् अन्तर् य आविष्टो वयःसु यो मृगेषु । (AVÁ_3,21.2c) य आविवेश द्विपदो यस् चतुष्पदस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥2॥ (AVÁ_3,21.3a) य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः । (AVÁ_3,21.3c) यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥3॥ (AVÁ_3,21.4a) यो देवो विश्वाद् यम् उ कामम् आहुर् यं दातारं प्रतिगृह्णन्तम् आहुः । (AVÁ_3,21.4c) यो धीरः शक्रः परिभूर् अदाभ्यस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥4॥ (AVÁ_3,21.5a) यं त्वा होतारं मनसाभि संविदुस् त्रयोदश भौवनाः पञ्च मानवाः । (AVÁ_3,21.5c) वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥5॥ (AVÁ_3,21.6a) उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । (AVÁ_3,21.6c) वैश्वानरज्येष्ठेभ्यस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥6॥ (AVÁ_3,21.7a) दिवं पृथिवीम् अन्व् अन्तरिक्षम् ये विद्युतम् अनुसंचरन्ति । (AVÁ_3,21.7c) ये दिक्ष्व् अन्तर् ये वाते अन्तस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥7॥ (AVÁ_3,21.8a) हिरण्यपाणिं सवितारम् इन्द्रं बृहस्पतिं वरुणं मित्रम् अग्निम् । (AVÁ_3,21.8c) विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्व् अग्निम् ॥8॥ (AVÁ_3,21.9a) शान्तो अग्निः क्रव्याच् छान्तः पुरुषरेषणः । (AVÁ_3,21.9c) अथो यो विश्वदाव्यस् तं क्रव्यादम् अशीशमम् ॥9॥ (AVÁ_3,21.10a) ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः । (AVÁ_3,21.10c) वातः पर्जन्य आद् अग्निस् ते क्रव्यादम् अशीशमन् ॥10॥ (AVÁ_3,22.1a) हस्तिवर्चसं प्रथतां बृहद् यशो अदित्या यत् तन्वः संबभूव । (AVÁ_3,22.1c) तत् सर्वे सम् अदुर् मह्यम् एतद् विश्वे देवा अदितिः सजोषाः ॥1॥ (AVÁ_3,22.2a) मित्रश् च वरुणश् चेन्द्रो रुद्रश् च चेततु । (AVÁ_3,22.2c) देवासो विश्वधायसस् ते mäjantu वर्चसा ॥2॥ (AVÁ_3,22.3a) येन हस्ती वर्चसा संबभूव येन राजा मनुष्येस्व् अप्स्व् अन्तः । (AVÁ_3,22.3c) येन देवा देवताम् अग्र आयन् तेन माम् अद्य वर्चसाग्ने वर्चस्विनं कृणु ॥3॥ (AVÁ_3,22.4a) यत् ते वर्चो जातवेदो बृहद् भवत्य् आहुतेः । (AVÁ_3,22.4c) यावत् सूर्यस्य वर्च आसुरस्य च हस्तिनः । (AVÁ_3,22.4e) तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥4॥ (AVÁ_3,22.5a) यावच् चतस्रः प्रदिशश् चक्षुर् यावत् समश्नुते । (AVÁ_3,22.5c) तावत् समैत्व् इन्द्रियं मयि तद् धस्तिवर्चसम् ॥5॥ (AVÁ_3,22.6a) हस्ती मृगाणां सुषदाम् अतिष्ठावान् बभूव हि । (AVÁ_3,22.6c) तस्य भगेन वर्चसाभि षिञ्चामि माम् अहम् ॥6॥ (AVÁ_3,23.1a) येन वेहद् बभूविथ नाशयामसि तत् त्वत् । (AVÁ_3,23.1c) इदं तद् अन्यत्र त्वद् अप दूरे नि दध्मसि ॥1॥ (AVÁ_3,23.2a) आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् । (AVÁ_3,23.2c) आ वीरो ऽत्र जायतां पुत्रस् ते दशमास्यः ॥2॥ (AVÁ_3,23.3a) पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् । (AVÁ_3,23.3c) भवासि पुत्राणां माता जातानां जनयाश् च यान् ॥3॥ (AVÁ_3,23.4a) यानि बद्राणि बीजान्य् ऋषभा जनयन्ति च । (AVÁ_3,23.4c) तैस् त्वं पुत्रं विन्दस्व सा प्रसूर् धेनुका भव ॥4॥ (AVÁ_3,23.5a) कृणोमि ते प्राजापत्यम् आ योनिं गर्भ एतु ते । (AVÁ_3,23.5c) विन्दस्व त्वं पुत्रं नारि यस् तुभ्यं शम् असच् छम् उ तस्मै त्वम् भव ॥5॥ (AVÁ_3,23.6a) यासाम् द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव । (AVÁ_3,23.6c) तास् त्वा पुत्रविद्याय दैवीः प्रावन्त्व् ओषधयः ॥6॥ (AVÁ_3,24.1a) पयस्वतीर् ओषधयः पयस्वन् मामकं वचः । (AVÁ_3,24.1c) अथो पयस्वतीनाम् आ भरे ऽहं सहस्रशः ॥1॥ (AVÁ_3,24.2a) वेदाहं पयस्वन्तं चकार धान्यम् बहु । (AVÁ_3,24.2c) संभृत्वा नाम यो देवस् तं वयं हवामहे योयो अयज्वनो गृहे ॥2॥ (AVÁ_3,24.3a) इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टयः । (AVÁ_3,24.3c) वृष्टे शापं नदीर् इवेह स्फातिं समावहान् ॥3॥ (AVÁ_3,24.4a) उद् उत्सं शतधारं सहस्रधारम् अक्षितम् । (AVÁ_3,24.4c) एवास्माकेदं धान्यं सहस्रधारम् अक्षितम् ॥4॥ (AVÁ_3,24.5a) शतहस्त समाहर सहस्रहस्त सं किर । (AVÁ_3,24.5c) कृतस्य कार्यस्य चेह स्फातिं समावह ॥5॥ (AVÁ_3,24.6a) तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्न्याः । (AVÁ_3,24.6c) तासां या स्फातिमत्तमा तया त्वाभि मृशामसि ॥6॥ (AVÁ_3,24.7a) उपोहश् च समूहश् च क्षत्तारौ ते प्रजापते । (AVÁ_3,24.7c) ताव् इहा वहतां स्फातिं बहुं भूमानम् अक्षितम् ॥7॥ (AVÁ_3,25.1a) उत्तुदस् त्वोत् तुदतु मा धृथाः शयने स्वे । (AVÁ_3,25.1c) इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥1॥ (AVÁ_3,25.2a) आधीपर्णां कामशल्याम् इषुं संकल्पकुल्मलाम् । (AVÁ_3,25.2c) तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥2॥ (AVÁ_3,25.3a) या प्लीहानं शोषयति कामस्येषुः सुसंनता । (AVÁ_3,25.3c) प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥3॥ (AVÁ_3,25.4a) शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा । (AVÁ_3,25.4c) मृदुर् निमन्युः केवली प्रियवादिन्य् अनुव्रता ॥4॥ (AVÁ_3,25.5a) आजामि त्वाजन्या परि मातुर् अथो पितुः । (AVÁ_3,25.5c) यथा मम क्रताव् असो मम चित्तम् उपायसि ॥5॥ (AVÁ_3,25.6a) व्य् अस्यै मित्रावरुणौ हृदश् चित्तान्य् अस्यतम् । (AVÁ_3,25.6c) अथैनाम् अक्रतुं कृत्वा ममैव कृणुतं वशे ॥6॥ (AVÁ_3,26.1a) ये ऽस्यां स्थ प्राच्यां दिशि हेतयो नाम देवास् तेषां वो अग्निर् इषवः । (AVÁ_3,26.1c) ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥1॥ (AVÁ_3,26.2a) ये ऽस्यां स्थ दक्षिणायां दिश्य् अविष्यवो नाम देवास् तेषां वः काम इषवः । (AVÁ_3,26.2c) ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥2॥ (AVÁ_3,26.3a) ये ऽस्यां स्थ प्रतीच्यां दिशि वैराजा नाम देवास् तेषां व आप इषवः । (AVÁ_3,26.3c) ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥3॥ (AVÁ_3,26.4a) ये ऽस्यां स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास् तेषां वो वात इषवः । (AVÁ_3,26.4c) ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥4॥ (AVÁ_3,26.5a) ये ऽस्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास् तेषां व ओषधीर् इषवः । (AVÁ_3,26.5c) ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥5॥ (AVÁ_3,26.6a) ये ऽस्यां स्थोर्ध्वायां दिश्य् अवस्वन्तो नाम देवास् तेषां वो बृहस्पतिर् इषवः । (AVÁ_3,26.6c) ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो वो नमस् तेभ्यो वः स्वाहा ॥6॥ (AVÁ_3,27.1a) प्राची दिग् अग्निर् अधिपतिर् असितो रक्षितादित्या इषवः । (AVÁ_3,27.1c) तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (AVÁ_3,27.1e) यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मः ॥1॥ (AVÁ_3,27.2a) दक्षिणा दिग् इन्द्रो ऽधिपतिस् तिरश्चिराजी रक्षिता पितर इषवः । (AVÁ_3,27.2c) तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (AVÁ_3,27.2e) यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मः ॥2॥ (AVÁ_3,27.3a) प्रतीची दिग् वरुणो ऽधिपतिः पृदाकू रक्षितान्नम् इषवः । (AVÁ_3,27.3c) तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (AVÁ_3,27.3e) यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मः ॥3॥ (AVÁ_3,27.4a) उदीची दिक् सोमो ऽधिपतिः स्वजो रक्षिताशनिर् इषवः । (AVÁ_3,27.4c) तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (AVÁ_3,27.4e) यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मः ॥4॥ (AVÁ_3,27.5a) ध्रुवा दिग् विष्णुर् अधिपतिः kalmëagrÅvo रक्षिता वीरुध इषवः । (AVÁ_3,27.5c) तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (AVÁ_3,27.5e) यो ऽस्मान् द्वेष्टि यं वयम् द्विष्मस् तं वो जम्भे दध्मः ॥5॥ (AVÁ_3,27.6a) ऊर्ध्वा दिग् बृहस्पतिर् अधिपतिः श्वित्रो रक्षिता वर्षम् इषवः । (AVÁ_3,27.6c) तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (AVÁ_3,27.6e) यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तं वो जम्भे दध्मः ॥6॥ (AVÁ_3,28.1a) एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः । (AVÁ_3,28.1c) यत्र विजायते यमिन्य् अपर्तुः सा पशून् क्षिणाति रिफती रुशती ॥1॥ (AVÁ_3,28.2a) एषा पशून्त् सं क्षिणाति क्रव्याद् भूत्वा व्यद्वरी । (AVÁ_3,28.2c) उतैनां ब्रह्मणे दद्यात् तथा स्योना शिवा स्यात् ॥2॥ (AVÁ_3,28.3a) शिवा भव पुरुषेभ्यो गोभ्यो अश्वेभ्यः शिवा । (AVÁ_3,28.3c) शिवास्मै सर्वस्मै क्षेत्राय शिवा न इहैधि ॥3॥ (AVÁ_3,28.4a) इह पुष्टिर् इह रस इह सहस्रसातमा भव । (AVÁ_3,28.4c) पशून् यमिनि पोषय ॥4॥ (AVÁ_3,28.5a) यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः । (AVÁ_3,28.5c) तं लोकं यमिन्य् अभिसंबभूव सा नो मा हिंसीत् पुरुषान् पशूंश् च ॥5॥ (AVÁ_3,28.6a) यत्रा सुहार्दां सुकृताम् अग्निहोत्रहुताम् यत्र लोकः । (AVÁ_3,28.6c) तं लोकं यमिन्य् अभिसंबभूव सा नो मा हिंसीत् पुरुषान् पशूंश् च ॥6॥ (AVÁ_3,29.1a) यद् राजानो विभजन्त इष्टापूर्तस्य षोडशम् यमस्यामी सभासदः । (AVÁ_3,29.1c) अविस् तस्मात् प्र मुञ्चति दत्तः शितिपात् स्वधा ॥1॥ (AVÁ_3,29.2a) सर्वान् कामान् पूरयत्य् आभवन् प्रभवन् भवन् । (AVÁ_3,29.2c) आकूतिप्रो ऽविर् दत्तः शितिपान्न् नोप दस्यति ॥2॥ (AVÁ_3,29.3a) यो ददाति शितिपादम् अविं लोकेन संमितम् । (AVÁ_3,29.3c) स नाकम् अभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥3॥ (AVÁ_3,29.4a) पञ्चापूपं शितिपादम् अविं लोकेन संमितम् । (AVÁ_3,29.4c) प्रदातोप जीवति पितॄणां लोके ऽक्षितम् ॥4॥ (AVÁ_3,29.5a) पञ्चापूपं शितिपादम् अविं लोकेन संमितम् । (AVÁ_3,29.5c) प्रदातोप जीवति सूर्यामासयोर् अक्षितम् ॥5॥ (AVÁ_3,29.6a) इरेव नोप दस्यति समुद्र इव पयो महत् । (AVÁ_3,29.6c) देवौ सवासिनाव् इव शितिपान् नोप दस्यति ॥6॥ (AVÁ_3,29.7a) क इदं कस्मा अदात् कामः कामायादात् । (AVÁ_3,29.7c) कामो दाता कामः प्रतिग्रहीता कामः समुद्रम् आ विवेश । (AVÁ_3,29.7e) कामेन त्वा प्रति गृह्नामि कामैतत् ते ॥7॥ (AVÁ_3,29.8a) भूमिष् ट्वा प्रति गृह्णात्व् अन्तरिक्षम् इदं महत् । (AVÁ_3,29.8c) माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥8॥ (AVÁ_3,30.1a) सहृदयं सांमनस्यम् अविद्वेषं कृणोमि वः । (AVÁ_3,30.1c) अन्यो अन्यम् अभि हर्यत वत्सं जातम् इवाघ्न्या ॥1॥ (AVÁ_3,30.2a) अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः । (AVÁ_3,30.2c) जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥2॥ (AVÁ_3,30.3a) मा भ्राता भ्रातरं द्विक्षन् मा स्वसारम् उत स्वसा । (AVÁ_3,30.3c) सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया ॥3॥ (AVÁ_3,30.4a) येन देवा न वियन्ति नो च विद्विषते मिथः । (AVÁ_3,30.4c) तत् कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥4॥ (AVÁ_3,30.5a) ज्यायस्वन्तश् चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश् चरन्तः । (AVÁ_3,30.5c) अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस् क्र्णोमि ॥5॥ (AVÁ_3,30.6a) समानी प्रपा सह वो ऽन्नभागः समाने योक्त्रे सह वो युनज्मि । (AVÁ_3,30.6c) सम्यञ्चो ऽग्निं सपर्यतारा नाभिम् इवाभितः ॥6॥ (AVÁ_3,30.7a) सध्रीचीनान् वः संमनसस् कृणोम्य् एकश्नुष्टीन्त् संवननेन सर्वान् । (AVÁ_3,30.7c) देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥7॥ (AVÁ_3,31.1a) वि देवा जरसावृतन् वि त्वम् अग्ने अरात्या । (AVÁ_3,31.1c) व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥1॥ (AVÁ_3,31.2a) व्य् आर्त्या पवमानो वि शक्रः पापकृत्यया । (AVÁ_3,31.2c) व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥2॥ (AVÁ_3,31.3a) वि ग्राम्याः पशव आरण्यैर् व्य् आपस् तृष्णयासरन् । (AVÁ_3,31.3c) व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥3॥ (AVÁ_3,31.4a) वी मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम् । (AVÁ_3,31.4c) व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥4॥ (AVÁ_3,31.5a) त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति । (AVÁ_3,31.5c) व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥5॥ (AVÁ_3,31.6a) अग्निः प्राणान्त् सं दधाति चन्द्रः प्राणेन संहितः । (AVÁ_3,31.6c) व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥6॥ (AVÁ_3,31.7a) प्राणेन विश्वतोवीर्यं देवाः सूर्यं सम् ऐरयन् । (AVÁ_3,31.7c) व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥7॥ (AVÁ_3,31.8a) आयुष्मताम् आयुष्कृतां प्राणेन जीव मा मृथाः । (AVÁ_3,31.8c) व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥8॥ (AVÁ_3,31.9a) प्राणेन प्राणतां प्राणेहैव भव मा मृथाः । (AVÁ_3,31.9c) व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥9॥ (AVÁ_3,31.10a) उद् आयुषा सम् आयुषोद् ओषधीनां रसेन । (AVÁ_3,31.10c) व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥10॥ (AVÁ_3,31.11a) आ पर्जन्यस्य वृष्ट्योद् अस्थामामृता वयम् । (AVÁ_3,31.11c) व्य् अहं सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥11॥ (AVÁ_4,1.1a) ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन आवः । (AVÁ_4,1.1c) स बुध्न्या उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः ॥1॥ (AVÁ_4,1.2a) इयं पित्र्या rëÂry एत्व् अग्रे प्रथमाय जनुषे भुवनेष्ठाः । (AVÁ_4,1.2c) तस्मा एतं सुरुचं ह्वारम् अह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे ॥2॥ (AVÁ_4,1.3a) प्र यो जज्ञे विद्वान् अस्य बन्धुर् विश्वा देवानां जनिमा विवक्ति । (AVÁ_4,1.3c) ब्रह्म ब्रह्मण उज् जभार मध्यान् निचैर् उच्चैः स्वधा अभि प्र तस्थौ ॥3॥ (AVÁ_4,1.4a) स हि विदः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत् । (AVÁ_4,1.4c) महान् मही अस्कभायद् वि जातो द्यां सद्म पार्थिवं च रजः ॥4॥ (AVÁ_4,1.5a) स भुध्न्याद् ëÂra जनुषो ऽभ्य् अग्रम् बृहस्पतिर् देवता तस्य सम्रा। (AVÁ_4,1.5c) अहर् यच् छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥5॥ (AVÁ_4,1.6a) नूनं तद् अस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम । (AVÁ_4,1.6c) एष जज्ञे बहुभिः साकम् इत्था पूर्वे अर्धे विषिते ससन् नु ॥6॥ (AVÁ_4,1.7a) यो ऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात् । (AVÁ_4,1.7c) त्वं विश्वेषां जनिता यथासः कविर् देवो न दभायत् स्वधावान् ॥7॥ (AVÁ_4,2.1a) य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । (AVÁ_4,2.1c) यो ऽस्येशे द्विपदो यश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥1॥ (AVÁ_4,2.2a) यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव । (AVÁ_4,2.2c) यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥2॥ (AVÁ_4,2.3a) यं क्रन्दसी अवतश् चस्कभाने भियसाने रोदसी अह्वयेथाम् । (AVÁ_4,2.3c) यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥3॥ (AVÁ_4,2.4a) यस्य द्यौर् उर्वी पृथिवी च मही यस्याद उर्व् अन्तरिक्षम् । (AVÁ_4,2.4c) यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम ॥4॥ (AVÁ_4,2.5a) यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसाम् इद् आहुः । (AVÁ_4,2.5c) इमाश् च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥5॥ (AVÁ_4,2.6a) आपो अग्रे विश्वम् आवन् गर्भं दधाना अमृता ऋतज्ञाः । (AVÁ_4,2.6c) यासु देवीष्व् अधि देव आसीत् कस्मै देवाय हविषा विधेम ॥6॥ (AVÁ_4,2.7a) हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । (AVÁ_4,2.7c) स दाधार पृथिवीम् उत द्यां कस्मै देवाय हविषा विधेम ॥7॥ (AVÁ_4,2.8a) आपो वत्सं जनयन्तीर् गर्भम् अग्रे सम् ऐरयन् । (AVÁ_4,2.8c) तस्योत जायमानस्योल्ब आसीद् धिरण्ययः कस्मै देवाय हविषा विधेम ॥8॥ (AVÁ_4,3.1a) उद् इतस् त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः । (AVÁ_4,3.1c) हिरुग् घि यन्ति सिन्धवो हिरुग् देवो वनस्पतिर् हिरुङ् नमन्तु शत्रवः ॥1॥ (AVÁ_4,3.2a) परेणैतु पथा वृकः परमेणोत तस्करः । (AVÁ_4,3.2c) परेण दत्वती रज्जुः परेणाघायुर् अर्षतु ॥2॥ (AVÁ_4,3.3a) अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि । (AVÁ_4,3.3c) आत् सर्वान् विंशतिं नखान् ॥3॥ (AVÁ_4,3.4a) व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि । (AVÁ_4,3.4c) आद् उ ष्टेनम् अथो अहिं यातुधानम् अथो वृकम् ॥4॥ (AVÁ_4,3.5a) यो अद्य स्तेन आयति स संपिष्टो अपायति । (AVÁ_4,3.5c) पथाम् अपध्वंसेनैत्व् इन्द्रो वज्रेण हन्तु तम् ॥5॥ (AVÁ_4,3.6a) मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः । (AVÁ_4,3.6c) निम्रुक् ते गोधा भवतु नीचायच् छशयुर् मृगः ॥6॥ (AVÁ_4,3.7a) यत् संयमो न वि यमो वि यमो यन् न संयमः । (AVÁ_4,3.7c) इन्द्रजाः सोमजा आथर्वणम् असि व्याघ्रजम्भनम् ॥7॥ (AVÁ_4,4.1a) यां त्वा गन्धर्वो अखनद् वरुणाय मृतभ्रजे । (AVÁ_4,4.1c) तां त्वा वयं खनामस्य् ओषधिं शेपहर्षणीम् ॥1॥ (AVÁ_4,4.2a) उद् उषा उद् उ सूर्य उद् इदं मामकं वचः । (AVÁ_4,4.2c) उद् एजतु प्रजापतिर् वृषा शुष्मेण वाजिना ॥2॥ (AVÁ_4,4.3a) यथा स्म ते विरोहतो ऽभितप्तम् इवानति । (AVÁ_4,4.3c) ततस् ते शुष्मवत्तरम् इयं कृणोत्व् ओषधिः ॥3॥ (AVÁ_4,4.4a) उच् छुष्मौषधीनां सारा ऋषभाणाम् । (AVÁ_4,4.4c) सं पुंसाम् इन्द्र वृष्ण्यम् अस्मिन् धेहि तनूवशिन् ॥4॥ (AVÁ_4,4.5a) अपां रसः प्रथमजो ऽथो वनस्पतीनाम् । (AVÁ_4,4.5c) उत सोमस्य भ्रातास्य् उतार्शम् असि वृष्ण्यम् ॥5॥ (AVÁ_4,4.6a) अद्याग्ने अद्य सवितर् अद्य देवि सरस्वति । (AVÁ_4,4.6c) अद्यास्य ब्रह्मणस् पते धनुर् इवा तानया पसः ॥6॥ (AVÁ_4,4.7a) आहं तनोमि ते पसो अधि ज्याम् इव धन्वनि । (AVÁ_4,4.7c) क्रमस्वर्श इव रोहितम् अनवग्लायता सदा ॥7॥ (AVÁ_4,4.8a) अश्वस्याश्वतरस्याजस्य पेत्वस्य च । (AVÁ_4,4.8c) अथ ऋषभस्य ये वाजास् तान् अस्मिन् धेहि तनूवशिन् ॥8॥ (AVÁ_4,5.1a) सहस्रशृङ्गो वृषभो यः समुद्राद् उदाचरत् । (AVÁ_4,5.1c) तेना सहस्येना वयं नि जनान्त् स्वापयामसि ॥1॥ (AVÁ_4,5.2a) न भूमिं वातो अति वाति नाति पश्यति कश् चन । (AVÁ_4,5.2c) स्त्रियश् च सर्वाः स्वापय शुनश् चेन्द्रसखा चरन् ॥2॥ (AVÁ_4,5.3a) प्रोष्ठेशयास् तल्पेशया नारीर् या वह्यशीवरीः । (AVÁ_4,5.3c) स्त्रियो याः पुण्यगन्धयस् ताः सर्वाः स्वापयामसि ॥3॥ (AVÁ_4,5.4a) एजदेजद् अजग्रभं चक्षुः प्राणम् अजग्रभम् । (AVÁ_4,5.4c) अङ्गान्य् अजग्रभं सर्वा रात्रीणाम् अतिशर्वरे ॥4॥ (AVÁ_4,5.5a) य आस्ते यश् चरति यश् च तिष्ठन् विपश्यति । (AVÁ_4,5.5c) तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा ॥5॥ (AVÁ_4,5.6a) स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः । (AVÁ_4,5.6c) स्वपन्त्व् अस्यै ज्ञातयः स्वप्त्व् अयम् अभितो जनः ॥6॥ (AVÁ_4,5.7a) स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् । (AVÁ_4,5.7c) ओत्सूर्यम् अन्यान्त् स्वापयाव्युषं जागृताद् अहम् इन्द्र इवारिष्टो अक्षितः ॥7॥ (AVÁ_4,6.1a) ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः । (AVÁ_4,6.1c) स सोमं प्रथमः पपौ स चकारारसं विषम् ॥1॥ (AVÁ_4,6.2a) यावती द्यावापृथिवी वरिम्णा यावत् सप्त सिन्धवो वितष्ठिरे । (AVÁ_4,6.2c) वाचं विषस्य दूषणीं ताम् इतो निर् अवादिषम् ॥2॥ (AVÁ_4,6.3a) सुपर्णस् त्वा गरुत्मान् विष प्रथमम् आवयत् । (AVÁ_4,6.3c) नामीमदो नारूरुप उतास्मा अभवः पितुः ॥3॥ (AVÁ_4,6.4a) यस् त आस्यत् पञ्चाङ्गुरिर् वक्राच् चिद् अधि धन्वनः । (AVÁ_4,6.4c) अपस्कम्भस्य शल्यान् निर् अवोचम् अहं विषम् ॥4॥ (AVÁ_4,6.5a) शल्याद् विषं निर् अवोचम् präjanÃd उत पर्णधेः । (AVÁ_4,6.5c) apëÂhÃc छृङ्गात् कुल्मलान् निर् अवोचम् अहम् विषम् ॥5॥ (AVÁ_4,6.6a) अरसस् त इषो शल्यो ऽथो ते अरसं विषम् । (AVÁ_4,6.6c) उतारसस्य वृक्षस्य धनुष् टे अरसारसम् ॥6॥ (AVÁ_4,6.7a) ये अपीषन् ये अदिहन् य आस्यन् ये अवासृजन् । (AVÁ_4,6.7c) सर्वे ते वध्रयः कृता वध्रिर् विषगिरिः कृतः ॥7॥ (AVÁ_4,6.8a) वध्रयस् ते खनितारो वध्रिस् त्वम् अस्य् ओषधे । (AVÁ_4,6.8c) वध्रिः स पर्वतो गिरिर् यतो जातम् इदं विषम् ॥8॥ (AVÁ_4,7.1a) वार् इदम् वारयातै वरणावत्याम् अधि । (AVÁ_4,7.1c) तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥1॥ (AVÁ_4,7.2a) अरसं प्राच्यं विषम् अरसं यद् उदीच्यम् । (AVÁ_4,7.2c) अथेदम् अधराच्यं करम्भेण वि कल्पते ॥2॥ (AVÁ_4,7.3a) करम्भं कृत्वा तिर्यं पीबस्पाकम् उदारथिम् । (AVÁ_4,7.3c) क्षुधा किल त्वा दुष्टनो जक्षिवान्त् स न रूरुपः ॥3॥ (AVÁ_4,7.4a) वि ते मदं मदावति शरम् इव पातयामसि । (AVÁ_4,7.4c) प्र त्वा चरुम् इव येषन्तं वचसा स्थापयामसि ॥4॥ (AVÁ_4,7.5a) परि ग्रामम् इवाचितं वचसा स्थापयामसि । (AVÁ_4,7.5c) तिष्ठा वृक्ष इव स्थाम्न्य् अभ्रिखाते न रूरुपः ॥5॥ (AVÁ_4,7.6a) पवस्तैस् त्वा पर्य् अक्रीणन् दूर्शेभिर् अजिनैर् उत । (AVÁ_4,7.6c) प्रक्रीर् असि त्वम् ओषधे ऽभ्रिखाते न रूरुपः ॥6॥ (AVÁ_4,7.7a) अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे । (AVÁ_4,7.7c) वीरान् नो अत्र मा दभन् तद् व एतत् पुरो दधे ॥7॥ (AVÁ_4,8.1a) भूतो भूतेषु पय आ दधाति स भूतानाम् अधिपतिर् बभूव । (AVÁ_4,8.1c) तस्य मृत्युश् चरति राजसूयं स राजा अनु मन्यताम् इदं ॥1॥ (AVÁ_4,8.2a) अभि प्रेहि माप वेन उग्रश् चेत्ता सपत्नहा । (AVÁ_4,8.2c) आ तिष्ठ मित्रवर्धन तुभ्यम् देवा अधि ब्रुवन् ॥2॥ (AVÁ_4,8.3a) आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश् चरति स्वरोचिः । (AVÁ_4,8.3c) महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥3॥ (AVÁ_4,8.4a) व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः । (AVÁ_4,8.4c) विशस् त्वा सर्वा vächantv आपो दिव्याः पयस्वतीः ॥4॥ (AVÁ_4,8.5a) या आपो दिव्याः पयसा मदन्त्य् अन्तरिक्ष उत वा पृथिव्याम् । (AVÁ_4,8.5c) तासां त्वा सर्वासाम् अपाम् अभि षिञ्चामि वर्चसा ॥5॥ (AVÁ_4,8.6a) अभि त्वा वर्चसासिचन्न् आपो दिव्याः पयस्वतीः । (AVÁ_4,8.6c) यथासो मित्रवर्धनस् तथा त्वा सविता करत् ॥6॥ (AVÁ_4,8.7a) एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय । (AVÁ_4,8.7c) समुद्रं न सुभुवस् तस्थिवांसं मर्मृज्यन्ते द्वीपिनम् अप्स्व् अन्तः ॥7॥ (AVÁ_4,9.1a) एहि जीवं त्रायमाणं पर्वतस्यास्य् अक्ष्यम् । (AVÁ_4,9.1c) विश्वेभिर् देवैर् दत्तं परिधिर् जीवनाय कम् ॥1॥ (AVÁ_4,9.2a) परिपाणं पुरुषाणां परिपाणं गवां असि । (AVÁ_4,9.2c) अश्वानाम् अर्वताम् परिपाणाय तस्थिषे ॥2॥ (AVÁ_4,9.3a) उतासि परिपाणम् यातुजम्भनम् äjana । (AVÁ_4,9.3c) उतामृतस्य त्वं वेत्थाथो असि जीवभोजनम् अथो हरितभेषजम् ॥3॥ (AVÁ_4,9.4a) yasyäjana प्रसर्पस्य् अङ्गमङ्गम् परुष्परुः । (AVÁ_4,9.4c) ततो यक्ष्मं वि बाधस उग्रो मध्यमशीर् इव ॥4॥ (AVÁ_4,9.5a) नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् । (AVÁ_4,9.5c) नैनं विष्कन्धम् अश्नुते यस् त्वा बिभर्त्य् äjana ॥5॥ (AVÁ_4,9.6a) असन्मन्त्राद् दुष्वप्न्याद् दुष्कृताच् छमलाद् उत । (AVÁ_4,9.6c) दुर्हार्दश् चक्षुषो घोरात् तस्मान् नः पाह्य् äjana ॥6॥ (AVÁ_4,9.7a) इदं विद्वान् äjana सत्यं वक्ष्यामि नानृतम् । (AVÁ_4,9.7c) सनेयम् अश्वं गाम् अहम् आत्मानं तव पूरुष ॥7॥ (AVÁ_4,9.8a) त्रयो दासा äjanasya तक्मा बलास आद् अहिः । (AVÁ_4,9.8c) वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता ॥8॥ (AVÁ_4,9.9a) यद् äjanaæ त्रैककुदम् जातं हिमवतस् परि । (AVÁ_4,9.9c) यातूंश् च sarvä जम्भयत् सर्वाश् च यातुधान्यः ॥9॥ (AVÁ_4,9.10a) यदि वासि त्रैककुदं यदि यामुनम् उच्यसे । (AVÁ_4,9.10c) उभे ते भद्रे नाम्नी ताभ्यां नः पाह्य् äjana ॥10॥ (AVÁ_4,10.1a) वाताज् जातो अन्तरिक्षाद् विद्युतो ज्योतिषस् परि । (AVÁ_4,10.1c) स नो हिरण्यजाः शङ्खः कृशनः पात्व् अंहसः ॥1॥ (AVÁ_4,10.2a) यो अग्रतो रोचनानां समुद्राद् अधि जज्ञिषे । (AVÁ_4,10.2c) शङ्खेन हत्वा रक्षांस्य् अत्त्रिणो वि षहामहे ॥2॥ (AVÁ_4,10.3a) शङ्खेनामीवाम् अमतिं शङ्खेनोत सदान्वाः । (AVÁ_4,10.3c) शङ्खो नो विश्वभेषजः कृशनः पात्व् अंहसः ॥3॥ (AVÁ_4,10.4a) दिवि जातः समुद्रजः सिन्धुतस् पर्य् आभृतः । (AVÁ_4,10.4c) स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः ॥4॥ (AVÁ_4,10.5a) समुद्राज् जातो मणिर् वृत्राज् जातो दिवाकरः । (AVÁ_4,10.5c) सो अस्मान्त् सर्वतः पातु हेत्या देवासुरेभ्यः ॥5॥ (AVÁ_4,10.6a) हिरण्यानाम् एको ऽसि सोमात् त्वम् अधि जज्ञिषे । (AVÁ_4,10.6c) रथे त्वम् असि दर्शत इषुधौ रोचनस् त्वं प्र ण आयूंषि तारिषत् ॥6॥ (AVÁ_4,10.7a) देवानाम् अस्थि कृशनं बभूव तद् आत्मन्वच् चरत्य् अप्स्व् अन्तः । (AVÁ_4,10.7c) तत् ते बध्नाम्य् आयुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस् त्वाभि रक्षतु ॥7॥ (AVÁ_4,11.1a) अनड्वान् दाधार पृथिवीम् उत द्याम् अनड्वान् दाधारोर्व् अन्तरिक्षम् । (AVÁ_4,11.1c) अनड्वान् दाधार प्रदिशः षड् उर्वीर् अनड्वान् विश्वं भुवनम् आ विवेश ॥1॥ (AVÁ_4,11.2a) अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः । (AVÁ_4,11.2c) भूतं भविष्यद् भुवना दुहानः सर्वा देवानाम् चरति व्रतानि ॥2॥ (AVÁ_4,11.3a) इन्द्रो जातो मनुष्येष्व् अन्तर् घर्मस् तप्तश् चरति शोशुचानः । (AVÁ_4,11.3c) सुप्रजाः सन्त् स उदारे न सर्षद् यो नाश्नीयाद् अनडुहो विजानन् ॥3॥ (AVÁ_4,11.4a) अनड्वान् दुहे सुकृतस्य लोक ऐनं प्याययति पवमानः पुरस्तात् । (AVÁ_4,11.4c) पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ॥4॥ (AVÁ_4,11.5a) यस्य नेशे यज्ञपतिर् न यज्ञो नास्य दातेशे न प्रतिग्रहीता । (AVÁ_4,11.5c) यो विश्वजिद् विश्वभृद् विश्वकर्मा घर्मं नो ब्रूत यतमश् चतुष्पात् ॥5॥ (AVÁ_4,11.6a) येन देवाः स्वर् आरुरुहुर् हित्वा शरीरम् अमृतस्य नाभिम् । (AVÁ_4,11.6c) तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥6॥ (AVÁ_4,11.7a) इन्द्रो रूपेणाग्निर् वहेन प्रजापतिः परमेष्ठी विरा। (AVÁ_4,11.7c) विश्वानरे अक्रमत वैश्वानरे अक्रमतानदुह्य् अक्रमत । (AVÁ_4,11.7e) सो ऽदृंहयत सो ऽधारयत ॥7॥ (AVÁ_4,11.8a) मध्यम् एतद् अनडुहो यत्रैष वह आहितः । (AVÁ_4,11.8c) एतावद् अस्य प्राचीनं यावान् प्रत्यङ् समाहितः ॥8॥ (AVÁ_4,11.9a) यो वेदानदुहो दोहान् सप्तानुपदस्वतः । (AVÁ_4,11.9c) प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥9॥ (AVÁ_4,11.10a) पद्भिः सेदिम् अवक्रामन्न् इरां जङ्घाभिर् उत्खिदन् । (AVÁ_4,11.10c) स्रमेणानड्वान् कीलालं कीनाशश् चाभि गछतः ॥10॥ (AVÁ_4,11.11a) द्वादश वा एता रात्रीर् व्रत्या आहुः प्रजापतेः । (AVÁ_4,11.11c) तत्रोप ब्रह्म यो वेद तद् वा अनडुहो व्रतम् ॥11॥ (AVÁ_4,11.12a) दुहे सायं दुहे प्रातर् दुहे मध्यंदिनं परि । (AVÁ_4,11.12c) दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः ॥12॥ (AVÁ_4,12.1a) रोहण्य् असि रोहण्य् अस्थ्नश् छिन्नस्य रोहणी । (AVÁ_4,12.1c) रोहयेदम् अरुन्धति ॥1॥ (AVÁ_4,12.2a) यत् ते रिष्टं यत् ते द्युत्तम् अस्ति पेष्ट्रं त आत्मनि । (AVÁ_4,12.2c) धाता तद् भद्रया पुनः सं दधत् परुषा परुः ॥2॥ (AVÁ_4,12.3a) सं ते मज्जा मज्ज्ञा भवतु सम् उ ते परुषा परुः । (AVÁ_4,12.3c) सं ते मांसस्य विस्रस्तं सम् अस्थ्य् अपि रोहतु ॥3॥ (AVÁ_4,12.4a) मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु । (AVÁ_4,12.4c) असृक् ते अस्थि रोहतु मांसं मांसेन रोहतु ॥4॥ (AVÁ_4,12.5a) लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् । (AVÁ_4,12.5c) असृक् ते अस्थि रोहतु छिन्नं सं धेह्य् ओषधे ॥5॥ (AVÁ_4,12.6a) स उत् तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः । (AVÁ_4,12.6c) सुपविः सुनाभिः प्रति तिष्ठोर्ध्वः ॥6॥ (AVÁ_4,12.7a) यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान । (AVÁ_4,12.7c) ऋभू रथस्येवाङ्गानि सं दधत् परुषा परुः ॥7॥ (AVÁ_4,13.1a) उत देवा अवहितं देवा उन् नयथा पुनः । (AVÁ_4,13.1c) उतागश् चक्रुषं देवा देवा जीवयथा पुनः ॥1॥ (AVÁ_4,13.2a) द्वाव् इमौ वातौ वात आ सिन्धोर् आ परावतः । (AVÁ_4,13.2c) दक्षं ते अन्य आवातु व्य् अन्यो वातु यद् रपः ॥2॥ (AVÁ_4,13.3a) आ वात वाहि भेषजं वि वात वाहि यद् रपः । (AVÁ_4,13.3c) त्वं हि विश्वभेषज देवानां दूत ईयसे ॥3॥ (AVÁ_4,13.4a) त्रायन्ताम् इमं देवास् त्रायन्तां मरुतां गणाः । (AVÁ_4,13.4c) त्रायन्तां विश्वा भूतानि यथायम् अरपा असत् ॥4॥ (AVÁ_4,13.5a) आ त्वागमं शंतातिभिर् अथो अरिष्टतातिभिः । (AVÁ_4,13.5c) दक्षं त उग्रम् आभारिषं परा यक्ष्मं सुवामि ते ॥5॥ (AVÁ_4,13.6a) अयं मे हस्तो भगवान् अयं मे भगवत्तरः । (AVÁ_4,13.6c) अयं मे विश्वभेषजो ऽयं शिवाभिमर्शनः ॥6॥ (AVÁ_4,13.7a) हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । (AVÁ_4,13.7c) अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि ॥7॥ (AVÁ_4,14.1a) अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो अपश्यज् जनितारम् अग्रे । (AVÁ_4,14.1c) तेन देवा देवताम् अग्रा आयन् तेन रोहान् रुरुहुर् मेध्यासः ॥1॥ (AVÁ_4,14.2a) क्रमध्वम् अग्निना नाकम् उख्यान् हस्तेषु बिभ्रतः । (AVÁ_4,14.2c) दिवस् पृष्ठं स्वर् गत्वा मिश्रा देवेभिर् आध्वम् ॥2॥ (AVÁ_4,14.3a) पृष्ठात् पृथिव्या अहम् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् । (AVÁ_4,14.3c) दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम् ॥3॥ (AVÁ_4,14.4a) स्वर् यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी । (AVÁ_4,14.4c) यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥4॥ (AVÁ_4,14.5a) अग्ने प्रेहि प्रथमो देवतानां चक्षुर् देवानाम् उत मानुषानाम् । (AVÁ_4,14.5c) इयक्षमाणा भृगुभिः सजोषाः स्वर् यन्तु यजमानाः स्वस्ति ॥5॥ (AVÁ_4,14.6a) अजम् अनज्मि पयसा घृतेन दिव्यं सुपर्नं पयसं बृहन्तम् । (AVÁ_4,14.6c) तेन गेष्म सुकृतस्य लोकं स्वर् आरोहन्तो अभि नाकम् उत्तमम् ॥6॥ (AVÁ_4,14.7a) पञ्चउदनं पञ्चभिर् अङ्गुलिभिर् दर्व्योद्धर पञ्चधैतम् ओदनम् । (AVÁ_4,14.7c) प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥7॥ (AVÁ_4,14.8a) प्रतीच्यां दिशि भसदम् अस्य धेह्य् उत्तरस्यां दिश्य् उत्तरं धेहि पार्श्वम् । (AVÁ_4,14.8c) ऊर्ध्वायां दिश्य् अजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यम् अन्तरिक्षे मध्यतो मध्यम् अस्य ॥8॥ (AVÁ_4,14.9a) शृतम् अजं शृतया प्रोर्णुहि त्वचा सर्वैर् अङ्गैः संभृतं विश्वरूपम् । (AVÁ_4,14.9c) स उत् तिस्ठेतो अभि नाकम् उत्तमं पद्भिश् चतुर्भिः प्रति तिष्ठ दिक्षु ॥9॥ (AVÁ_4,15.1a) समुत्पतन्तु प्रदिशो नभस्वतीः सम् अभ्राणि वातजूतानि यन्तु । (AVÁ_4,15.1c) महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥1॥ (AVÁ_4,15.2a) सम् ईक्षयन्तु तविषाः सुदानवो ऽपां रसा ओषधीभिः सचन्ताम् । (AVÁ_4,15.2c) वर्षस्य सर्गा महयन्तु भूमिं पृथग् जायन्ताम् ओषधयो विश्वरूपाः ॥2॥ (AVÁ_4,15.3a) सम् ईक्षयस्व गायतो नभांस्य् अपाम् वेगासः पृथग् उद् विजन्ताम् । (AVÁ_4,15.3c) वर्षस्य सर्गा महयन्तु भूमिं पृथग् जायन्ताम् वीरुधो विश्वरूपाः ॥3॥ (AVÁ_4,15.4a) गणास् त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक् । (AVÁ_4,15.4c) सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीम् अनु ॥4॥ (AVÁ_4,15.5a) उद् ईरयत मरुतः समुद्रतस् त्वेषो अर्को नभ उत् पातयाथ । (AVÁ_4,15.5c) महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥5॥ (AVÁ_4,15.6a) अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा सम् अङ्धि । (AVÁ_4,15.6c) त्वया सृष्टं बहुलम् ऐतु वर्षम् आशारैषी कृशगुर् एत्व् अस्तम् ॥6॥ (AVÁ_4,15.7a) सं वो ऽवन्तु सुदानव उत्सा अजगरा उत । (AVÁ_4,15.7c) मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीम् अनु ॥7॥ (AVÁ_4,15.8a) आशामाशां वि द्योततां वाता वान्तु दिशोदिशः । (AVÁ_4,15.8c) मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीम् अनु ॥8॥ (AVÁ_4,15.9a) आपो विद्युद् अभ्रं वर्षं सं वो ऽवन्तु सुदानव उत्सा अजगरा उत । (AVÁ_4,15.9c) मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीम् अनु ॥9॥ (AVÁ_4,15.10a) अपाम् अग्निस् तनूभिः संविदानो य ओषधीनाम् अधिपा बभूव । (AVÁ_4,15.10c) स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस् परि ॥10॥ (AVÁ_4,15.11a) प्रजापतिः सलिलाद् आ समुद्राद् आप ईरयन्न् उदधिम् अर्दयाति । (AVÁ_4,15.11c) प्र प्यायतां वृष्णो अश्वस्य रेतो ऽर्वान् एतेन स्तनयित्नुनेहि ॥11॥ (AVÁ_4,15.12a) अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीर् अपः सृज । (AVÁ_4,15.12c) वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥12॥ (AVÁ_4,15.13a) संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । (AVÁ_4,15.13c) वाचम् पर्जन्यजिन्वितां प्र मण्दूका अवादिषुः ॥13॥ (AVÁ_4,15.14a) उपप्रवद मण्डूकि वर्षं आ वद तादुरि । (AVÁ_4,15.14c) मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥14॥ (AVÁ_4,15.15a) खण्वखा3i खैमखा3i मध्ये तदुरि । (AVÁ_4,15.15c) वर्षं वनुध्वं पितरो मरुतां मन इछत ॥15॥ (AVÁ_4,15.16a) महान्तं कोशम् उद् अचाभि षिञ्च सविद्युतं भवतु वातु वातः । (AVÁ_4,15.16c) तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीर् ओषधयो भवन्तु ॥16॥ (AVÁ_4,16.1a) बृहन्न् एषाम् अधिष्ठाता अन्तिकाद् इव पश्यति । (AVÁ_4,16.1c) य स्तायन् मन्यते चरन्त् सर्वं देवा इदं विदुः ॥1॥ (AVÁ_4,16.2a) यस् तिष्ठति चरति यश् च वञ्चति यो निलायं चरति यः प्रतङ्कम् । (AVÁ_4,16.2c) द्वौ संनिषद्य यन् मन्त्रयेते राजा तद् वेद वरुणस् तृतीयः ॥2॥ (AVÁ_4,16.3a) उतेयं भूमिर् वरुणस्य राज्ञ उतासौ द्यौर् बृहती दूरेअन्ता । (AVÁ_4,16.3c) उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः ॥3॥ (AVÁ_4,16.4a) उत यो द्याम् अतिसर्पात् परस्तान् न स मुच्यातै वरुणस्य राज्ञः । (AVÁ_4,16.4c) दिव स्पशः प्र चरन्तीदम् अस्य सहस्राक्षा अति पश्यन्ति भूमिम् ॥4॥ (AVÁ_4,16.5a) सर्वं तद् राजा वरुणो वि चष्टे यद् अन्तरा रोदसी यत् परस्तात् । (AVÁ_4,16.5c) संख्याता अस्य निमिषो जनानाम् अक्षान् इव श्वघ्नी नि मिनोति तानि ॥5॥ (AVÁ_4,16.6a) ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः । (AVÁ_4,16.6c) छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्य् अति तं सृजन्तु ॥6॥ (AVÁ_4,16.7a) शतेन पाशैर् अभि धेहि वरुणैनं मा ते मोच्य् अनृतवाङ् नृचक्षः । (AVÁ_4,16.7c) आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः ॥7॥ (AVÁ_4,16.8a) यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो । (AVÁ_4,16.8c) यो दैवो वरुणो यश् च मानुषः ॥8॥ (AVÁ_4,16.9a) तैस् त्वा सर्वैर् अभि ष्यामि पाशैर् असाव् आमुष्यायणामुष्याः पुत्र । (AVÁ_4,16.9c) तान् उ ते सर्वान् अनुसंदिशामि ॥9॥ (AVÁ_4,17.1a) ईशाणां त्वा भेषजानाम् उज्जेष आ रभामहे । (AVÁ_4,17.1c) चक्रे सहस्रवीर्यम् सर्वस्मा ओषधे त्वा ॥1॥ (AVÁ_4,17.2a) सत्यजितं शपथयावनीं सहमानां पुनःसराम् । (AVÁ_4,17.2c) सर्वाः सम् अह्व्य् ओषधीर् इतो नः पारयाद् इति ॥2॥ (AVÁ_4,17.3a) या शशाप शपनेन याघं मूरम् आदधे । (AVÁ_4,17.3c) या रसस्य हरणाय जातम् आरेभे तोकम् अत्तु सा ॥3॥ (AVÁ_4,17.4a) यां ते चक्रुर् आमे पात्रे यां चक्रुर् नीललोहिते । (AVÁ_4,17.4c) आमे मांसे कृत्यां यां चक्रुस् तया कृत्याकृतो जहि ॥4॥ (AVÁ_4,17.5a) दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वम् अराय्यः । (AVÁ_4,17.5c) दुर्णाम्नीः सर्वा दुर्वाचस् ता अस्मन् नाशयामसि ॥5॥ (AVÁ_4,17.6a) क्षुधामारं तृष्णामारम् अगोताम् अनपत्यताम् । (AVÁ_4,17.6c) अपामार्ग त्वया वयं सर्वं तद् अप मृज्महे ॥6॥ (AVÁ_4,17.7a) तृष्णामारं क्षुधामारं अथो अक्षपराजयम् । (AVÁ_4,17.7c) अपामार्ग त्वया वयं सर्वं तद् अप मृज्महे ॥7॥ (AVÁ_4,17.8a) अपामार्ग ओषधीनां सर्वासाम् एक इद् वशी । (AVÁ_4,17.8c) तेन ते मृज्म आस्थितम् अथ त्वम् अगदश् चर ॥8॥ (AVÁ_4,18.1a) समं ज्योतिः सूर्येणाह्ना रात्री समावती । (AVÁ_4,18.1c) कृणोमि सत्यम् ऊतये ऽरसाः सन्तु कृत्वरीः ॥1॥ (AVÁ_4,18.2a) यो देवाः कृत्यां कृत्वा हराद् अविदुषो गृहम् । (AVÁ_4,18.2c) वत्सो धारुर् इव मातरं तं प्रत्यग् उप पद्यताम् ॥2॥ (AVÁ_4,18.3a) अमा कृत्वा पाप्मानं यस् तेनान्यं जिघांसति । (AVÁ_4,18.3c) अश्मानस् तस्यां दग्धायां बहुलाः फ करिक्रति ॥3॥ (AVÁ_4,18.4a) सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् । (AVÁ_4,18.4c) प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥4॥ (AVÁ_4,18.5a) अनयाहम् ओषध्या सर्वाः कृत्या अदूदुषम् । (AVÁ_4,18.5c) यां क्षेत्रे चक्रुर् यां गोषु यां वा ते पुरुषेषु ॥5॥ (AVÁ_4,18.6a) यश् चकार न शशाक कर्तुं शश्रे पादम् अङ्गुरिम् । (AVÁ_4,18.6c) चकार भद्रम् अस्मभ्यम् आत्मने तपनम् तु सः ॥6॥ (AVÁ_4,18.7a) अपामार्गो ऽप मार्ष्टु क्षेत्रियं शपथश् च यः । (AVÁ_4,18.7c) अपाह यातुधानीर् अप सर्वा अराय्यः ॥7॥ (AVÁ_4,18.8a) अपमृज्य यातुधानान् अप सर्वा अराय्यः । (AVÁ_4,18.8c) अपामार्ग त्वया वयं सर्वं तद् अप मृज्महे ॥8॥ (AVÁ_4,19.1a) उतो अस्य् अबन्धुकृद् उतो असि नु जामिकृत् । (AVÁ_4,19.1c) उतो कृत्याकृतः प्रजां नदम् इवा छिन्धि वार्षिकम् ॥1॥ (AVÁ_4,19.2a) ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन । (AVÁ_4,19.2c) सेनेवैषि त्विषीमती न तत्र भयम् अस्ति यत्र प्राप्नोष्य् ओषधे ॥2॥ (AVÁ_4,19.3a) अग्रम् एष्य् ओषधीनां ज्योतिषेवाभिदीपयन् । (AVÁ_4,19.3c) उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥3॥ (AVÁ_4,19.4a) यद् अदो देवा असुरांस् त्वयाग्रे निरकुर्वत । (AVÁ_4,19.4c) ततस् त्वम् अध्य् ओषधे ऽपामार्गो अजायथाः ॥4॥ (AVÁ_4,19.5a) विभिन्दती शतशाखा विभिन्दन् नाम ते पिता । (AVÁ_4,19.5c) प्रत्यग् वि भिन्धि त्वं तं यो अस्मां अभिदासति ॥5॥ (AVÁ_4,19.6a) असद् भूम्याः सम् अभवत् तद् याम् एति महद् व्यचः । (AVÁ_4,19.6c) तद् वै ततो विधूपायत् प्रत्यक् कर्तारम् ऋछतु ॥6॥ (AVÁ_4,19.7a) प्रत्यङ् हि संबभूविथ प्रतीचीनफलस् त्वम् । (AVÁ_4,19.7c) सर्वान् मच् छपथाम् अधि वरीयो यावया वधम् ॥7॥ (AVÁ_4,19.8a) शतेन मा परि पाहि सहस्रेणाभि रक्षा मा । (AVÁ_4,19.8c) इन्द्रस् ते वीरुधां पत उग्र ओज्मानम् आ दधत् ॥8॥ (AVÁ_4,20.1a) आ पश्यति प्रति पश्यति परा पश्यति पश्यति । (AVÁ_4,20.1c) दिवम् अन्तरिक्षम् आद् भूमिं सर्वं तद् देवि पश्यति ॥1॥ (AVÁ_4,20.2a) तिस्रो दिवस् तिस्रः पृथिवीः ष चेमाः प्रदिशाः पृथक् । (AVÁ_4,20.2c) त्वयाहं सर्वा भूतानि पश्यानि देव्य् ओषधे ॥2॥ (AVÁ_4,20.3a) दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका । (AVÁ_4,20.3c) सा भूमिम् आ रुरोहिथ वह्यं श्रान्ता वधूर् इव ॥3॥ (AVÁ_4,20.4a) तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत् । (AVÁ_4,20.4c) तयाहं सर्वं पश्यामि यश् च शूद्र उतार्यः ॥4॥ (AVÁ_4,20.5a) आविष् कृणुष्व रूपानि मात्मानम् अप गूहथाः । (AVÁ_4,20.5c) अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥5॥ (AVÁ_4,20.6a) दर्शय मा यातुधानान् दर्शय यातुधान्यः । (AVÁ_4,20.6c) पिशाचान्त् सर्वान् दर्शयेति त्वा रभ ओषधे ॥6॥ (AVÁ_4,20.7a) कश्यपस्य चक्षुर् असि शुन्याश् च चतुरक्ष्याः । (AVÁ_4,20.7c) वीध्रे सूर्यम् इव सर्पन्तं मा पिशाचं तिरस् करः ॥7॥ (AVÁ_4,20.8a) उद् अग्रभं परिपाणाद् यातुधानं किमीदिनम् । (AVÁ_4,20.8c) तेनाहं सर्वं पश्याम्य् उत शूद्रम् उतार्यम् ॥8॥ (AVÁ_4,20.9a) यो अन्तरिक्षेण पतति दिवम् यश् च अतिसर्पति । (AVÁ_4,20.9c) भूमिं यो मन्यते नाथं तं पिशाचम् प्र दर्शय ॥9॥ (AVÁ_4,21.1a) आ गावो अग्मन्न् उत भद्रम् अक्रन्त् सीदन्तु गोष्ठे रणयन्त्व् अस्मे । (AVÁ_4,21.1c) प्रजावतीः पुरुरूपा इह स्युर् इन्द्राय पूर्वीर् उषसो दुहानाः ॥1॥ (AVÁ_4,21.2a) इन्द्रो यज्वने गृणते च शिक्षत उपेद् ददाति न स्वं मुषायति । (AVÁ_4,21.2c) भूयोभूयो रयिम् इद् अस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥2॥ (AVÁ_4,21.3a) न ता नशन्ति न दभाति तस्करो नासाम् आमित्रो व्यथिर् आ दधर्षति । (AVÁ_4,21.3c) देवांश् च याभिर् यजते ददाति च ज्योग् इत् ताभिः सचते गोपतिः सह ॥3॥ (AVÁ_4,21.4a) न ता अर्वा रेणुककाटो ऽश्नुते न संस्कृतत्रम् उप यन्ति ता अभि । (AVÁ_4,21.4c) उरुगायम् अभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥4॥ (AVÁ_4,21.5a) गावो भगो गाव इन्द्रो म इछाद् गाव सोमस्य प्रथमस्य भक्षः । (AVÁ_4,21.5c) इमा या गावः स जनास इन्द्र इछामि हृदा मनसा चिद् इन्द्रम् ॥5॥ (AVÁ_4,21.6a) यूयं गावो मेदयथ कृशं चिद् अश्रीरं चित् कृणुथा सुप्रतीकम् । (AVÁ_4,21.6c) भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु ॥6॥ (AVÁ_4,21.7a) प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । (AVÁ_4,21.7c) मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर् वृणक्तु ॥7॥ (AVÁ_4,22.1a) इमम् इन्द्र वर्धय क्षत्रियं मे इमं विशाम् एकवृषं कृणु त्वम् । (AVÁ_4,22.1c) निर् अमित्रान् अक्ष्णुह्य् अस्य सर्वांस् तान् रन्धयास्मा अहमुत्तरेषु ॥1॥ (AVÁ_4,22.2a) एमं भज ग्रामे अश्वेषु गोषु निष् टं भज यो अमित्रो अस्य । (AVÁ_4,22.2c) वर्ष्म क्षत्राणाम् अयम् अस्तु राजेन्द्र शत्रुं रन्धय सर्वम् अस्मै ॥2॥ (AVÁ_4,22.3a) अयम् अस्तु धनपतिर् धनानाम् अयं विशां विश्पतिर् अस्तु राजा । (AVÁ_4,22.3c) अस्मिन्न् इन्द्र महि वर्चांसि धेह्य् अवर्चसं कृणुहि शत्रुम् अस्य ॥3॥ (AVÁ_4,22.4a) अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू । (AVÁ_4,22.4c) अयं राजा प्रिय इन्द्रस्य भूयात् प्रियो गवाम् ओषधीनां पशूनाम् ॥4॥ (AVÁ_4,22.5a) युनज्मि त उत्तरावन्तम् इन्द्रं येन जयन्ति न पराजयन्ते । (AVÁ_4,22.5c) यस् त्वा करद् एकवृषं जनानाम् उत राज्ञाम् उत्तमं मानवानाम् ॥5॥ (AVÁ_4,22.6a) उत्तरस् त्वम् अधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस् ते । (AVÁ_4,22.6c) एकवृष इन्द्रसखा जिगीवां छत्रूयताम् आ भरा भोजनानि ॥6॥ (AVÁ_4,22.7a) सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीको ऽव बाधस्व शत्रून् । (AVÁ_4,22.7c) एकवृष इन्द्रसखा जिगीवां छत्रूयताम् आ खिदा भोजनानि ॥7॥ (AVÁ_4,23.1a) अग्नेर् मन्वे प्रथमस्य प्रचेतसः päcajanyasya बहुधा यम् इन्धते । (AVÁ_4,23.1c) विशोविशः प्रविशिवांसम् ईमहे स नो मुञ्चत्व् अंहसः ॥1॥ (AVÁ_4,23.2a) यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् । (AVÁ_4,23.2c) एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्व् अंहसः ॥2॥ (AVÁ_4,23.3a) यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगम् अग्निम् Ŭe । (AVÁ_4,23.3c) रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्व् अंहसः ॥3॥ (AVÁ_4,23.4a) सुजातं जातवेदसम् अग्निं वैश्वानरं विभुम् । (AVÁ_4,23.4c) हव्यवाहं हवामहे स नो मुञ्चत्व् अंहसः ॥4॥ (AVÁ_4,23.5a) येन ऋषयो बलम् अद्योतयन् युजा येनासुराणाम् अयुवन्त मायाः । (AVÁ_4,23.5c) येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्व् अंहसः ॥5॥ (AVÁ_4,23.6a) येन देवा अमृतम् अन्वविन्दन् येनौषधीर् मधुमतीर् अकृण्वन् । (AVÁ_4,23.6c) येन देवाः स्वर् आभरन्त् स नो मुञ्चत्व् अंहसः ॥6॥ (AVÁ_4,23.7a) यस्येदं प्रदिशि यद् विरोचते यज् जातं जनितव्यं च केवलम् । (AVÁ_4,23.7c) स्तौम्य् अग्निं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः ॥7॥ (AVÁ_4,24.1a) इन्द्रस्य मन्महे शश्वद् इद् अस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः । (AVÁ_4,24.1c) यो दाशुषः सुकृतो हवम् एति स नो मुञ्चत्व् अंहसः ॥1॥ (AVÁ_4,24.2a) य उग्रीणाम् उग्रबाहुर् ययुर् यो दानवानां बलम् आरुरोज । (AVÁ_4,24.2c) येन जिताः सिन्धवो येन गावः स नो मुञ्चत्व् अंहसः ॥2॥ (AVÁ_4,24.3a) यश् चर्षणिप्रो वृषभः स्वर्विद् यस्मै ग्रावाणः प्रवदन्ति नृम्णम् । (AVÁ_4,24.3c) यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्व् अंहसः ॥3॥ (AVÁ_4,24.4a) यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे । (AVÁ_4,24.4c) यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्व् अंहसः ॥4॥ (AVÁ_4,24.5a) यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ । (AVÁ_4,24.5c) यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्व् अंहसः ॥5॥ (AVÁ_4,24.6a) यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यम् प्रथमस्यानुबुद्धम् । (AVÁ_4,24.6c) येनोद्यतो वज्रो ऽभ्यायताहिं स नो मुञ्चत्व् अंहसः ॥6॥ (AVÁ_4,24.7a) यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि । (AVÁ_4,24.7c) स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः ॥7॥ (AVÁ_4,25.1a) वायोः सवितुर् विदथानि मन्महे याव् आत्मन्वद् विशथो यौ च रक्षथः । (AVÁ_4,25.1c) यौ विश्वस्य परिभू बभूवथुस् तौ नो मुञ्चतम् अंहसः ॥1॥ (AVÁ_4,25.2a) ययोः संख्याता वरिमा पार्हिवानि याभ्यां रजो युपितम् अन्तरिक्षे । (AVÁ_4,25.2c) ययोः प्रायं नान्व् आनशे कश् चन तौ नो मुञ्चतम् अंहसः ॥2॥ (AVÁ_4,25.3a) तव व्रते नि विशन्ते जनासस् त्वय्य् उदिते प्रेरते चित्रभानो । (AVÁ_4,25.3c) युवं वायो सविता च भुवनानि रक्षथस् तौ नो मुञ्चतम् अंहसः ॥3॥ (AVÁ_4,25.4a) अपेतो वायो सविता च दुष्कृतम् अप रक्षांसि शिमिदां च सेधतम् । (AVÁ_4,25.4c) सं ह्य् ऊर्जया सृजथः सं बलेन तौ नो मुञ्चतम् अंहसः ॥4॥ (AVÁ_4,25.5a) रयिं मे पोषं सवितोत वायुस् तनू दक्षम् आ सुवतां सुशेवम् । (AVÁ_4,25.5c) अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतम् अंहसः ॥5॥ (AVÁ_4,25.6a) प्र सुमतिं सवितर् वाय ऊतये महस्वन्तं मत्सरं मादयाथः । (AVÁ_4,25.6c) अर्वाग् वामस्य प्रवतो नि यछतं तौ नो मुञ्चतम् अंहसः ॥6॥ (AVÁ_4,25.7a) उप श्रेष्ठा न आशिषो देवयोर् धामन्न् अस्थिरन् । (AVÁ_4,25.7c) स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चन्त्व् अंहसः ॥7॥ (AVÁ_4,26.1a) मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाम् अमिता योजनानि । (AVÁ_4,26.1c) प्रतिष्ठे ह्य् अभवतं वसूनां ते नो मुञ्चतम् अंहसः ॥1॥ (AVÁ_4,26.2a) प्रतिष्ठे ह्य् अभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची । (AVÁ_4,26.2c) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः ॥2॥ (AVÁ_4,26.3a) असन्तापे सुतपसौ हुवे ऽहम् उर्वी गम्भीरे कविभिर् नमस्ये । (AVÁ_4,26.3c) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः ॥3॥ (AVÁ_4,26.4a) ये अमृतं बिभृथो ये हवींषि ये स्रोत्या बिभृथो ये मनुष्यान् । (AVÁ_4,26.4c) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः ॥4॥ (AVÁ_4,26.5a) ये उस्रिया बिभृथो ये वनस्पतीन् ययोर् वां विश्वा भुवनान्य् अन्तः । (AVÁ_4,26.5c) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः ॥5॥ (AVÁ_4,26.6a) ये कीलालेन तर्पयथो ये घृतेन याभ्याम् ऋते न किं चन शक्नुवन्ति । (AVÁ_4,26.6c) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतम् अंहसः ॥6॥ (AVÁ_4,26.7a) यन् मेदम् अभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात् । (AVÁ_4,26.7c) स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अंहसः ॥7॥ (AVÁ_4,27.1a) मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु । (AVÁ_4,27.1c) आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्व् अंहसः ॥1॥ (AVÁ_4,27.2a) उत्सम् अक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसम् ओषधीषु । (AVÁ_4,27.2c) पुरो दधे मरुतः पृश्निमातॄंस् ते नो मुञ्चन्त्व् अंहसः ॥2॥ (AVÁ_4,27.3a) पयो धेनूनां रसम् ओषधीनां जवम् अर्वतां कवयो य इन्वथ । (AVÁ_4,27.3c) शग्मा भवन्तु मरुतो नः स्योनास् ते नो मुञ्चन्त्व् अंहसः ॥3॥ (AVÁ_4,27.4a) अपः समुद्राद् दिवम् उद् वहन्ति दिवस् पृथिवीम् अभि ये सृजन्ति । (AVÁ_4,27.4c) ये अद्भिर् ईशाना मरुतश् चरन्ति ते नो मुञ्चन्त्व् अंहसः ॥4॥ (AVÁ_4,27.5a) ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति । (AVÁ_4,27.5c) ये अद्भिर् ईशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्व् अंहसः ॥5॥ (AVÁ_4,27.6a) यदीद् इदं मरुतो मारुतेन यदि देवा दैव्येनेदृग् आर । (AVÁ_4,27.6c) यूयम् ईशिध्वे वसवस् तस्य निष्कृतेस् ते नो मुञ्चन्त्व् अंहसः ॥6॥ (AVÁ_4,27.7a) तिग्मम् अनीकम् विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् । (AVÁ_4,27.7c) स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्व् अंहसः ॥7॥ (AVÁ_4,28.1a) भवाशर्वौ मन्वे वां तस्य वित्तं ययोर् वाम् इदं प्रदिशि यद् विरोचते । (AVÁ_4,28.1c) याव् अस्येशाथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥1॥ (AVÁ_4,28.2a) ययोर् अभ्यभ्व उत यद् दूरे चिद् यौ विदिताव् इषुभृताम् असिष्ठौ । (AVÁ_4,28.2c) याव् अस्येशथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥2॥ (AVÁ_4,28.3a) सहस्राक्षौ वृत्रहना हुवेहं dÆregavyÆtÅ stuvann emy ugrau | (AVÁ_4,28.3c) याव् अस्येशथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥3॥ (AVÁ_4,28.4a) याव् आरेभाथे बहु साकम् अग्रे प्र चेद् asrëÂram अभिभां जनेषु । (AVÁ_4,28.4c) याव् अस्येशथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥4॥ (AVÁ_4,28.5a) ययोर् वधान् नापपद्यते कश् चनान्तर् देवेषूत मानुषेषु । (AVÁ_4,28.5c) याव् अस्येशथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥5॥ (AVÁ_4,28.6a) यः कृत्याकृन् मूलकृद् यातुधानो नि तस्मिन् धत्तं वज्रम् उग्रौ । (AVÁ_4,28.6c) याव् अस्येशथे द्विपदो यौ चतुष्पदस् तौ नो मुञ्चतम् अंहसः ॥6॥ (AVÁ_4,28.7a) अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी । (AVÁ_4,28.7c) स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतम् अंहसः ॥7॥ (AVÁ_4,29.1a) मन्वे वां मित्रावरुणाव् ऋतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे । (AVÁ_4,29.1c) प्र सत्यावानम् अवथो भरेषु तौ नो मुञ्चतम् अंहसः ॥1॥ (AVÁ_4,29.2a) सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानम् अवथो भरेषु । (AVÁ_4,29.2c) यौ गछथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतम् अंहसः ॥2॥ (AVÁ_4,29.3a) याव् अङ्गिरसम् अवथो याव् अगस्तिं मित्रावरुणा जमदग्निम् अत्त्रिम् । (AVÁ_4,29.3c) यौ कश्यपम् अवथो यौ वसिष्ठं तौ नो मुञ्चतम् अंहसः ॥3॥ (AVÁ_4,29.4a) यौ श्यावाश्वम् अवथो वाध्र्यश्वं मित्रावरुणा purumŬham अत्त्रिम् । (AVÁ_4,29.4c) यौ विमदम् अवथो सप्तवध्रिं तौ नो मुञ्चतम् अंहसः ॥4॥ (AVÁ_4,29.5a) यौ भरद्वाजम् अवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम् । (AVÁ_4,29.5c) यौ कक्षीवन्तम् अवथो प्रोत कण्वं तौ नो मुञ्चतम् अंहसः ॥5॥ (AVÁ_4,29.6a) यौ मेधातिथिम् अवथो यौ त्रिशोकं मित्रावरुणाव् उशनाम् काव्यं यौ । (AVÁ_4,29.6c) यौ गोतमम् अवथो प्रोत मुग्दलं तौ नो मुञ्चतम् अंहसः ॥6॥ (AVÁ_4,29.7a) ययो रथः सत्यवर्त्म र्जुरश्मिर् मिथुया चरन्तम् अभियाति दूषयन् । (AVÁ_4,29.7c) स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतम् अंहसः ॥7॥ (AVÁ_4,30.1a) अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः । (AVÁ_4,30.1c) अहं मित्रावरुनोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ॥1॥ (AVÁ_4,30.2a) अहं rëÂrÅ संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । (AVÁ_4,30.2c) तां मा देवा व्य् अदधुः पुरुत्रा भूरिस्थात्रां भूर्य् आवेशयन्तः ॥2॥ (AVÁ_4,30.3a) अहम् एव स्वयम् इदं वदामि जुष्टं देवानाम् उत मानुषाणाम् । (AVÁ_4,30.3c) यं कामये तन्तम् उग्रं कृणोमि तं ब्रह्माणं तम् ऋषिं तं सुमेधाम् ॥3॥ (AVÁ_4,30.4a) मया सो ऽन्नम् अत्ति यो विपश्यति यः प्राणति य ईम् शृणोत्य् उक्तम् । (AVÁ_4,30.4c) अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥4॥ (AVÁ_4,30.5a) अहं रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । (AVÁ_4,30.5c) अहं जनाय समदं कृणोमि अहम् द्यावापृथिवी आ विवेश ॥5॥ (AVÁ_4,30.6a) अहं सोमम् आहनसं बिभर्म्य् अहं त्वष्टारम् उत पूषणं भगम् । (AVÁ_4,30.6c) अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥6॥ (AVÁ_4,30.7a) अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अन्तः समुद्रे । (AVÁ_4,30.7c) ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥7॥ (AVÁ_4,30.8a) अहम् एव वातैव प्र वाम्य् आरभमाणा भुवनानि विश्वा । (AVÁ_4,30.8c) परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥8॥ (AVÁ_4,31.1a) त्वया मन्यो सरथम् आरुजन्तो हर्षमाणा हृषितासो मरुत्वन् । (AVÁ_4,31.1c) तिग्मेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ॥1॥ (AVÁ_4,31.2a) अग्निर् इव मन्यो त्विषितः सहस्व सेनानीर् नः सहुरे हूत एधि । (AVÁ_4,31.2c) हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥2॥ (AVÁ_4,31.3a) सहस्व मन्यो अभिमातिम् अस्मै रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् । (AVÁ_4,31.3c) उग्रं ते पाजो नन्व् आ रुरुध्रे वशी वशं नयासा एकज त्वम् ॥3॥ (AVÁ_4,31.4a) एको बहूनाम् असि मन्य Ŭità विशंविशम् युद्धाय सं शिशाधि । (AVÁ_4,31.4c) अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषम् विजयाय कृण्मसि ॥4॥ (AVÁ_4,31.5a) विजेषकृद् इन्द्र इवानवब्रवो ऽस्माकं मन्यो अधिपा भवेह । (AVÁ_4,31.5c) प्रियं ते नाम सहुरे गृणीमसि विद्मा तम् उत्सं यत आबभूथ ॥5॥ (AVÁ_4,31.6a) आभूत्या सहजा वज्र सायक सहो बिभर्षि सहभूत उत्तरम् । (AVÁ_4,31.6c) क्रत्वा नो मन्यो सह मेद्य् एधि महाधनस्य पुरुहूत संसृजि ॥6॥ (AVÁ_4,31.7a) संसृष्टं धनम् उभयं समाकृतम् अस्मभ्यं धत्तां वरुणश् च मन्युः । (AVÁ_4,31.7c) भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥7॥ (AVÁ_4,32.1a) यस् ते मन्यो ऽविधद् वज्र सायक सह ओजः पुष्यति विश्वम् आनुषक् । (AVÁ_4,32.1c) साह्याम दासम् आर्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥1॥ (AVÁ_4,32.2a) मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो जातवेदाः । (AVÁ_4,32.2c) मन्युं विश Ŭate मानुषीर् याः पहि नो मन्यो तपसा सजोषाः ॥2॥ (AVÁ_4,32.3a) अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि शत्रून् । (AVÁ_4,32.3c) अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वं नः ॥3॥ (AVÁ_4,32.4a) त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर् भामो अभिमातिषाहः । (AVÁ_4,32.4c) विश्वचर्षणिः सहुरिः सहीयान् अस्मास्व् ओजः पृतनासु धेहि ॥4॥ (AVÁ_4,32.5a) अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । (AVÁ_4,32.5c) तं त्वा मन्यो अक्रतुर् jihŬÃhaæ स्वा तनूर् बलदावा न एहि ॥5॥ (AVÁ_4,32.6a) अयं ते अस्म्य् उप न एह्य् अर्वाङ् प्रतीचीनः सहुरे विश्वदावन् । (AVÁ_4,32.6c) मन्यो वज्रिन्न् अभि न आ ववृत्स्व हनाव दस्यूंर् उत बोध्य् आपेः ॥6॥ (AVÁ_4,32.7a) अभि प्रेहि दक्षिणतो भवा नो ऽधा वृत्राणि जङ्घनाव भूरि । (AVÁ_4,32.7c) जुहोमि ते धरुणं मध्वो अग्रम् उभाव् उपांशु प्रथमा पिबाव ॥7॥ (AVÁ_4,33.1a) अप नः शोशुचद् अघम् अग्ने शुशुग्ध्य् आ रयिम् । (AVÁ_4,33.1c) अप नः शोशुचद् अघम् ॥1॥ (AVÁ_4,33.2a) सुक्षेत्रिया सुगातुया वसूया च यजामहे । (AVÁ_4,33.2c) अप नः शोशुचद् अघम् ॥2॥ (AVÁ_4,33.3a) प्र यद् भन्दिष्ठ एषां प्रास्माकासश् च सूरयः । (AVÁ_4,33.3c) अप नः शोशुचद् अघम् ॥3॥ (AVÁ_4,33.4a) प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम् । (AVÁ_4,33.4c) अप नः शोशुचद् अघम् ॥4॥ (AVÁ_4,33.5a) प्र यद् अग्नेः सहस्वतो विश्वतो यन्ति भानवः । (AVÁ_4,33.5c) अप नः शोशुचद् अघम् ॥5॥ (AVÁ_4,33.6a) त्वं हि विश्वतोमुख विश्वतः परिभूर् असि । (AVÁ_4,33.6c) अप नः शोशुचद् अघम् ॥6॥ (AVÁ_4,33.7a) द्विषो नो विश्वतोमुखाति नावेव पारय । (AVÁ_4,33.7c) अप नः शोशुचद् अघम् ॥7॥ (AVÁ_4,33.8a) स नः सिन्धुम् इव नावाति पर्ष स्वस्तये । (AVÁ_4,33.8c) अप नः शोशुचद् अघम् ॥8॥ (AVÁ_4,34.1a) ब्रह्मास्य शीर्षं बृहद् अस्य पृष्ठं वामदेव्यम् उदरम् ओदनस्य । (AVÁ_4,34.1c) छन्दांसि पक्षौ मुखम् अस्य सत्यं विष्टारी जातस् तपसोऽधि यज्ञः ॥1॥ (AVÁ_4,34.2a) अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिम् अपि यन्ति लोकम् । (AVÁ_4,34.2c) नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणम् एषाम् ॥2॥ (AVÁ_4,34.3a) विष्टारिणम् ओदनं ये पचन्ति नैनान् अवर्तिः सचते कदा चन । (AVÁ_4,34.3c) आस्ते यम उप याति देवान्त् सं गन्धर्वैर् मदते सोम्येभिः ॥3॥ (AVÁ_4,34.4a) विष्टारिणम् ओदनम् ये पचन्ति नैनान् यमः परि मुष्णाति रेतः । (AVÁ_4,34.4c) रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः सम् एति ॥4॥ (AVÁ_4,34.5a) एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवम् आ विवेश । (AVÁ_4,34.5c) आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली । (AVÁ_4,34.5e) एतास् त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत् पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥5॥ (AVÁ_4,34.6a) घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना । (AVÁ_4,34.6c) एतास् त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत् पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥6॥ (AVÁ_4,34.7a) चतुरः कुम्भांश् चतुर्धा ददामि क्षीरेण पूर्नां उदकेन दध्ना । (AVÁ_4,34.7c) एतास् त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत् पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥7॥ (AVÁ_4,34.8a) इमम् ओदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम् । (AVÁ_4,34.8c) स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥8॥ (AVÁ_4,35.1a) यम् ओदनं प्रथमजा ऋतस्य प्रजापतिस् तपसा ब्रह्मणे ऽपचत् । (AVÁ_4,35.1c) यो लोकानां विधृतिर् नाभिरेषात् तेनौदनेनाति तराणि मृत्युम् ॥1॥ (AVÁ_4,35.2a) येनातरन् भूतकृतो ऽति मृत्युं यम् अन्वविन्दन् तपसा श्रमेण । (AVÁ_4,35.2c) यं पपाच ब्रह्मणे ब्रह्म पूर्वं तेनौदनेनाति तराणि मृत्युम् ॥2॥ (AVÁ_4,35.3a) यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षम् आपृणाद् रसेन । (AVÁ_4,35.3c) यो अस्तभ्नाद् दिवम् ऊर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥3॥ (AVÁ_4,35.4a) यस्मान् मासा निर्मितास् त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः । (AVÁ_4,35.4c) अहोरात्रा यं परियन्तो नापुस् तेनौदनेनाति तराणि मृत्युम् ॥4॥ (AVÁ_4,35.5a) यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति । (AVÁ_4,35.5c) ज्योतिष्मतीः प्रदिशो यस्य सर्वास् तेनौदनेनाति तराणि मृत्युम् ॥5॥ (AVÁ_4,35.6a) यस्मात् पक्वाद् अमृतं संबभूव यो गायत्र्या अधिपतिर् बभूव । (AVÁ_4,35.6c) यस्मिन् वेदा निहिता विश्वरूपास् तेनौदनेनाति तराणि मृत्युम् ॥6॥ (AVÁ_4,35.7a) अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मे ऽप ते भवन्तु । (AVÁ_4,35.7c) ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥7॥ (AVÁ_4,36.1a) तान्त् सत्यौजाः प्र दहत्व् अग्निर् वैश्वानरो वृषा । (AVÁ_4,36.1c) यो नो दुरस्याद् दिप्साच् चाथो यो नो अरातियात् ॥1॥ (AVÁ_4,36.2a) यो नो दिप्साद् अदिप्सतो दिप्सतो यश् च दिप्सति । (AVÁ_4,36.2c) वैश्वानरस्य दंष्ट्रयोर् अग्नेर् अपि दधामि तम् ॥2॥ (AVÁ_4,36.3a) य आगरे मृगयन्ते प्रतिक्रोशे ऽमावास्ये । (AVÁ_4,36.3c) क्रव्यादो अन्यान् दिप्सतः सर्वांस् तान्त् सहसा सहे ॥3॥ (AVÁ_4,36.4a) सहे पिशाचान्त् सहसैषां द्रविणं ददे । (AVÁ_4,36.4c) सर्वान् दुरस्यतो हन्मि सं म आकूतिर् ऋध्यताम् ॥4॥ (AVÁ_4,36.5a) ये देवास् तेन हासन्ते सूर्येण मिमते जवम् । (AVÁ_4,36.5c) नदीषु पर्वतेषु ये सं तैः पशुभिर् विदे ॥5॥ (AVÁ_4,36.6a) तपनो अस्मि पिशाचानां व्याघ्रो गोमताम् इव । (AVÁ_4,36.6c) श्वानः सिंहम् इव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥6॥ (AVÁ_4,36.7a) न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः । (AVÁ_4,36.7c) पिशाचास् तस्मान् नश्यन्ति यम् अहं ग्रामम् आविशे ॥7॥ (AVÁ_4,36.8a) यं ग्रामम् आविशत इदम् उग्रं सहो मम । (AVÁ_4,36.8c) पिशाचास् तस्मान् नश्यन्ति न पापम् उप जानते ॥8॥ (AVÁ_4,36.9a) ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव । (AVÁ_4,36.9c) तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव ॥9॥ (AVÁ_4,36.10a) अभि तं निरृतिर् धत्ताम् अश्वम् इव अश्वाभिधान्या । (AVÁ_4,36.10c) मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते ॥10॥ (AVÁ_4,37.1a) त्वया पूर्वम् अथर्वाणो जघ्नू रक्षांस्य् ओषधे । (AVÁ_4,37.1c) त्वया जघान कश्यपस् त्वया कण्वो अगस्त्यः ॥1॥ (AVÁ_4,37.2a) त्वया वयम् अप्सरसो गन्धर्वांस् चातयामहे । (AVÁ_4,37.2c) अजशृङ्ग्य् अज रक्षः सर्वान् गन्धेन नाशय ॥2॥ (AVÁ_4,37.3a) नदीं यन्त्व् अप्सरसो ऽपां तारम् अवश्वसम् । (AVÁ_4,37.3c) गुल्गुलूः पीला नलद्य् औक्षगन्धिः प्रमन्दनी । (AVÁ_4,37.3e) तत् परेताप्सरसः प्रतिबुद्धा अभूतन ॥3॥ (AVÁ_4,37.4a) यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः । (AVÁ_4,37.4c) तत् परेताप्सरसः प्रतिबुद्धा अभूतन ॥4॥ (AVÁ_4,37.5a) यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति । (AVÁ_4,37.5c) तत् परेताप्सरसः प्रतिबुद्धा अभूतन ॥5॥ (AVÁ_4,37.6a) एयम् अगन्न् ओषधीनां वीरुधाम् वीर्यावती । (AVÁ_4,37.6c) अजशृङ्ग्य् अराटकी तीक्ष्णशृङ्गी व्यृषतु ॥6॥ (AVÁ_4,37.7a) आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः । (AVÁ_4,37.7c) भिनद्मि मुष्काव् अपि यामि शेपः ॥7॥ (AVÁ_4,37.8a) भीमा इन्द्रस्य हेतयः शतं ऋष्टीर् अयस्मयीः । (AVÁ_4,37.8c) ताभिर् हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥8॥ (AVÁ_4,37.9a) भीमा इन्द्रस्य हेतयः शतं ऋष्टीर् हिरण्ययीः । (AVÁ_4,37.9c) ताभिर् हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥9॥ (AVÁ_4,37.10a) अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् । (AVÁ_4,37.10c) पिशाचान्त् सर्वान् ओषधे प्र मृणीहि सहस्व च ॥10॥ (AVÁ_4,37.11a) श्वेवैकः कपिर् इवैकः कुमारः सर्वकेशकः । (AVÁ_4,37.11c) प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस् । (AVÁ_4,37.11e) तम् इतो नाशयामसि ब्रह्मणा वीर्यावता ॥11॥ (AVÁ_4,37.12a) जाया इद् वो अप्सरसो गन्धर्वाः पतयो युयम् । (AVÁ_4,37.12c) अप धावतामर्त्या मर्त्यान् मा सचध्वम् ॥12॥ (AVÁ_4,38.1a) उद्भिन्दतीं संजयन्तीम् अप्सरां साधुदेविनीम् । (AVÁ_4,38.1c) ग्लहे कृतानि कृण्वानाम् अप्सरां ताम् इह हुवे ॥1॥ (AVÁ_4,38.2a) विचिन्वतीम् आकिरन्तीम् अप्सरां साधुदेविनीम् । (AVÁ_4,38.2c) ग्लहे कृतानि गृह्णानाम् अप्सरां ताम् इह हुवे ॥2॥ (AVÁ_4,38.3a) यायैः परिनृत्यत्य् आददाना कृतं ग्लहात् । (AVÁ_4,38.3c) सा नः कृतानि सीषती प्रहाम् आप्नोतु मायया । (AVÁ_4,38.3e) सा नः पयस्वत्य् ऐतु मा नो जैषुर् इदं धनम् ॥3॥ (AVÁ_4,38.4a) या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती । (AVÁ_4,38.4c) आनन्दिनीं प्रमोदिनीम् अप्सरां ताम् इह हुवे ॥4॥ (AVÁ_4,38.5a) सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीर् वा या अनुसञ्चरन्ति । (AVÁ_4,38.5c) यासाम् ऋषभो दूरतो वाजिनीवान्त् सद्यः सर्वान् लोकान् पर्येति रक्षन् । (AVÁ_4,38.5e) स न ऐतु होमम् इमं जुसाणो ऽन्तरिक्षेण सह वाजिनीवान् ॥5॥ (AVÁ_4,38.6a) अन्तरिक्षेन सह वाजिनीवन् कर्कीं वत्साम् इह रक्ष वाजिन् । (AVÁ_4,38.6c) इमे ते स्तोका बहुला एह्य् अर्वाङ् इयं ते कर्कीह ते मनो ऽस्तु ॥6॥ (AVÁ_4,38.7a) अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्साम् इह रक्ष वाजिन् । (AVÁ_4,38.7c) अयं घासो अयं व्रज इह वत्सां नि बध्नीमः । (AVÁ_4,38.7e) यथानाम व ईश्महे स्वाहा ॥7॥ (AVÁ_4,39.1a) पृथिव्याम् अग्नये सम् अनमन्त् स आर्ध्नोत् । (AVÁ_4,39.1c) यथा पृथिव्याम् अग्नये समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥1॥ (AVÁ_4,39.2a) पृथिवी धेनुस् तस्या अग्निर् वत्सः । (AVÁ_4,39.2c) सा मे ऽग्निना वत्सेनेषम् ऊर्जं कामं दुहाम् । (AVÁ_4,39.2e) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥2॥ (AVÁ_4,39.3a) अन्तरिक्षे वायवे सम् अनमन्त् स आर्ध्नोत् । (AVÁ_4,39.3c) यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥3॥ (AVÁ_4,39.4a) अन्तरिक्षं धेनुस् तस्या वत्सः । (AVÁ_4,39.4c) सा मे वायुना वत्सेनेषम् ऊर्जं कामं दुहाम् । (AVÁ_4,39.4e) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥4॥ (AVÁ_4,39.5a) दिव्यादित्याय सम् अनमन्त् स आर्ध्नोत् । (AVÁ_4,39.5c) यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥5॥ (AVÁ_4,39.6a) द्यौर् धेनुस् तस्या आदित्यो वत्सः । (AVÁ_4,39.6c) सा म आदित्येन वत्सेनेषम् ऊर्जं कामं दुहाम् । (AVÁ_4,39.6e) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥6॥ (AVÁ_4,39.7a) दिक्षु चन्द्राय सम् अनमन्त् स आर्ध्नोत् । (AVÁ_4,39.7c) यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥7॥ (AVÁ_4,39.8a) दिशो धेनवस् तासां चन्द्रो वत्सः । (AVÁ_4,39.8c) ता मे चन्द्रेण वत्सेनेषम् ऊर्जं कामं दुहाम् आयुः प्रथमं प्रजां पोसं रयिं स्वाहा ॥8॥ (AVÁ_4,39.9a) अग्नाव् अग्निश् चरति प्रविष्ट ऋषीणाम् पुत्रो अभिशस्तिपा उ । (AVÁ_4,39.9c) नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥9॥ (AVÁ_4,39.10a) हृदा पूतम् मनसा जातवेदो विश्वानि देव वयुनानि विद्वान् । (AVÁ_4,39.10c) सप्तास्यानि तव जातवेदस् तेभ्यो जुहोमि स जुषस्व हव्यम् ॥10॥ (AVÁ_4,40.1a) ये पुरस्ताज् जुह्वति जातवेदः प्राच्या दिशो ऽभिदासन्त्य् अस्मान् । (AVÁ_4,40.1c) अग्निम् ऋत्वा ते paräco व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥1॥ (AVÁ_4,40.2a) ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशो ऽभिदासन्त्य् अस्मान् । (AVÁ_4,40.2c) यमं ऋत्वा ते paräco व्यथन्तां प्रत्यग् एना प्रतिसरेण हन्मि ॥2॥ (AVÁ_4,40.3a) ये पश्चाज् जुह्वति जातवेदः प्रतीच्या दिशो ऽभिदासन्त्य् अस्मान् । (AVÁ_4,40.3c) वरुणम् ऋत्वा ते paräco व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥3॥ (AVÁ_4,40.4a) य उत्तरतो जुह्वति जातवेद उदीच्या दिशो ऽभिदासन्त्य् अस्मान् । (AVÁ_4,40.4c) सोमम् ऋत्वा ते paräco व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥4॥ (AVÁ_4,40.5a) ये ऽधस्ताज् जुह्वति जातवेद उदीच्या दिशो ऽभिदासन्त्य् अस्मान् । (AVÁ_4,40.5c) भूमिम् ऋत्वा ते paräco व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥5॥ (AVÁ_4,40.6a) ये ऽन्तरिक्षाज् जुह्वति जातवेदो व्यध्वाया दिशो ऽभिदासन्त्य् अस्मान् । (AVÁ_4,40.6c) वायुम् ऋत्वा ते paräco व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥6॥ (AVÁ_4,40.7a) य उपरिष्टाज् जुह्वति जातवेद ऊर्ध्वाया दिशो ऽभिदासन्त्य् अस्मान् । (AVÁ_4,40.7c) सूर्यम् ऋत्वा ते paräco व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥7॥ (AVÁ_4,40.8a) ये दिशाम् अन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्यो ऽभिदासन्ति अस्मान् । (AVÁ_4,40.8c) ब्रह्म र्त्वा ते paräco व्यथन्तां प्रत्यग् एनान् प्रतिसरेण हन्मि ॥8॥ (AVÁ_5,1.1a) ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर् वर्धमानः सुजन्मा । (AVÁ_5,1.1c) अदब्धासुर् भ्राजमानो ऽहेव त्रितो धर्ता दाधार त्रीणि ॥1॥ (AVÁ_5,1.2a) आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि । (AVÁ_5,1.2c) धास्युर् योनिं प्रथम आ विवेशा यो वाचम् अनुदितां चिकेत ॥2॥ (AVÁ_5,1.3a) यस् ते शोकाय तन्वं रिरेच क्षरद् धिरण्यं शुचयो ऽनु स्वाः । (AVÁ_5,1.3c) अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम् ॥3॥ (AVÁ_5,1.4a) प्र यद् एते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् । (AVÁ_5,1.4c) कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिम् एरयेथाम् ॥4॥ (AVÁ_5,1.5a) तद् ऊ षु ते महत् पृथुज्मन् नमः कविः काव्येना कृणोमि । (AVÁ_5,1.5c) यत् सम्यञ्चाव् अभियन्ताव् अभि क्षाम् अत्रा मही रोधचक्रे वावृधेते ॥5॥ (AVÁ_5,1.6a) सप्त मर्यादाः कवयस् ततक्षुस् तासाम् इद् एकाम् अभ्य् अंहुरो गात् । (AVÁ_5,1.6c) आयोर् ह स्कम्भ उपमस्य nŬe पथां विसर्गे धरुणेषु तस्थौ ॥6॥ (AVÁ_5,1.7a) उतामृतासुर् व्रत एमि कृन्वन्न् असुर् आत्मा तन्वस् तत् सुमद्गुः । (AVÁ_5,1.7c) उत वा शक्रो रत्नं दधात्य् ऊर्जया वा यत् सचते हविर्दाः ॥7॥ (AVÁ_5,1.8a) उत पुत्रः पितरं क्षत्रम् Ŭe ज्येष्ठं मर्यादम् अह्वयन्त् स्वस्तये । (AVÁ_5,1.8c) दर्शन् नु ता वरुण यास् ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥8॥ (AVÁ_5,1.9a) अर्धम् अर्धेन पयसा पृणक्ष्य् अर्धेन शुष्म वर्धसे अमुर । (AVÁ_5,1.9c) अविं वृधाम शग्मियं सखायं वरुणं पुत्रम् अदित्या इषिरम् । (AVÁ_5,1.9e) कविशस्तान्य् अस्मै वपूंष्य् अवोचाम रोदसी सत्यवाचा ॥9॥ (AVÁ_5,2.1a) तद् इद् आस भुवनेषु ज्येष्ठम् यतो यज्ञ उग्रस् त्वेषनृम्णः । (AVÁ_5,2.1c) सद्यो जज्ञानो नि रिणाति शत्रून् अनु यद् एनं मदन्ति विश्व ऊमाः ॥1॥ (AVÁ_5,2.2a) ववृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं दधाति । (AVÁ_5,2.2c) अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेषु ॥2॥ (AVÁ_5,2.3a) त्वे क्रतुम् अपि पृञ्चन्ति भूरि द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । (AVÁ_5,2.3c) स्वदोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः ॥3॥ (AVÁ_5,2.4a) यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः । (AVÁ_5,2.4c) ओजीयः शुष्मिन्त् स्थिरम् आ तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥4॥ (AVÁ_5,2.5a) त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । (AVÁ_5,2.5c) चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥5॥ (AVÁ_5,2.6a) नि तद् दधिषे ऽवरे परे च यस्मिन्न् आविथावसा दुरोणे । (AVÁ_5,2.6c) आ स्थापयत मातरं जिगत्नुम् अत इन्वत कर्वराणि भूरि ॥6॥ (AVÁ_5,2.7a) स्तुष्व वर्ष्मन् पुरुवर्त्मानं सम् ऋभ्वाणम् इनतमम् आप्तम् आप्त्यानाम् । (AVÁ_5,2.7c) आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥7॥ (AVÁ_5,2.8a) इमा ब्रह्म बृहद्दिवः कृणवद् इन्द्राय शूषम् अग्रियः स्वर्षाः । (AVÁ_5,2.8c) महो गोत्रस्य क्षयति स्वराजा तुरश् चिद् विश्वम् अर्णवत् तपस्वान् ॥8॥ (AVÁ_5,2.9a) एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वम् इन्द्रम् एव । (AVÁ_5,2.9c) स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥9॥ (AVÁ_5,3.1a) ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तन्वम् पुषेम । (AVÁ_5,3.1c) मह्यं नमन्तां प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥1॥ (AVÁ_5,3.2a) अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः । (AVÁ_5,3.2c) apäco यन्तु निवता दुरस्यवो ऽमैषां चित्तं प्रबुधां वि नेशत् ॥2॥ (AVÁ_5,3.3a) मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर् अग्निः । (AVÁ_5,3.3c) ममान्तरिक्षम् उरुलोकम् अस्तु मह्यं वातः पवतां कामायास्मै ॥3॥ (AVÁ_5,3.4a) मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु । (AVÁ_5,3.4c) एनो मा नि गां कतमच् चनाहं विश्वे देवा अभि रक्षन्तु मेह ॥4॥ (AVÁ_5,3.5a) मयि देवा द्रविणम् आ यजन्तां मयि आशीर् अस्तु मयि देवहूतिः । (AVÁ_5,3.5c) दैवाः होतारः सनिषन् न एतद् अरिष्टाः स्याम तन्वा सुवीराः ॥5॥ (AVÁ_5,3.6a) दैवीः षड् उर्वीर् उरु नः कृणोत विश्वे देवास इह मादयध्वम् । (AVÁ_5,3.6c) मा नो विदद् अभिभा मो अशस्तिर् मा नो विदद् वृजिना द्वेष्या या ॥6॥ (AVÁ_5,3.7a) तिस्रो देवीर् महि नः शर्म यछत प्रजायै नस् तन्वे यच् च पुष्टम् । (AVÁ_5,3.7c) मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥7॥ (AVÁ_5,3.8a) उरुव्यचा नो महिषः शर्म यछत्व् अस्मिन् हवे पुरुहूतः पुरुक्षु । (AVÁ_5,3.8c) स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥8॥ (AVÁ_5,3.9a) धाता विधाता भुवनस्य यस् पतिर् देवः सविताभिमातिषाहः । (AVÁ_5,3.9c) आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निरृथात् ॥9॥ (AVÁ_5,3.10a) ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामह एनान् । (AVÁ_5,3.10c) आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारम् अधिराजम् अक्रत ॥10॥ (AVÁ_5,3.11a) arväcam इन्द्रम् अमुतो हवामहे यो गोजिद् धनजिद् अश्वजिद् यः । (AVÁ_5,3.11c) इमं नो यज्ञं विहवे शृणोत्व् अस्माकम् अभूर् हर्यश्व मेदी ॥11॥ (AVÁ_5,4.1a) यो गिरिष्व् अजायथा वीरुधां बलवत्तमः । (AVÁ_5,4.1c) कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥1॥ (AVÁ_5,4.2a) सुपर्णसुवने गिरौ जातं हिमवतस् परि । (AVÁ_5,4.2c) धनैर् अभि श्रुत्वा यन्ति विदुर् हि तक्मनाशनम् ॥2॥ (AVÁ_5,4.3a) अश्वत्थो देवसदनस् तृतीयस्याम् इतो दिवि । (AVÁ_5,4.3c) तत्रामृतस्य चक्षणं देवाः कुष्ठम् अवन्वत ॥3॥ (AVÁ_5,4.4a) हिरण्ययी नौर् अचरद् धिरण्यबन्धना दिवि । (AVÁ_5,4.4c) तत्रामृतस्य पुष्पं देवाः कुष्ठम् अवन्वत ॥4॥ (AVÁ_5,4.5a) हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया । (AVÁ_5,4.5c) नावो हिरण्ययीर् आसन् याभिः कुष्ठं निरावहन् ॥5॥ (AVÁ_5,4.6a) इमं मे कुष्ठ पूरुषं तम् आ वह तं निष् कुरु । (AVÁ_5,4.6c) तम् उ मे अगदं कृधि ॥6॥ (AVÁ_5,4.7a) देवेभ्यो अधि जातो ऽसि सोमस्यासि सखा हितः । (AVÁ_5,4.7c) स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥7॥ (AVÁ_5,4.8a) उदङ् जातो हिमवतः स प्राच्यां नीयसे जनम् । (AVÁ_5,4.8c) तत्र कुष्ठस्य नामान्य् उत्तमानि वि भेजिरे ॥8॥ (AVÁ_5,4.9a) उत्तमो नाम कुष्ठस्य् उत्तमो नाम ते पिता । (AVÁ_5,4.9c) यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥9॥ (AVÁ_5,4.10a) शीर्षामयम् उपहत्याम् अक्ष्योस् तन्वो रपः । (AVÁ_5,4.10c) कुष्ठस् तत् सर्वं निष् करद् दैवं समह वृष्ण्यम् ॥10॥ (AVÁ_5,5.1a) रात्री माता नभः पितार्यमा ते पितामहः । (AVÁ_5,5.1c) सिलाची नाम वा असि सा देवानाम् असि स्वसा ॥1॥ (AVÁ_5,5.2a) यस् त्वा पिबति जीवति त्रायसे पुरुषं त्वम् । (AVÁ_5,5.2c) भर्त्री हि शश्वताम् असि जनानां च न्यञ्चनी ॥2॥ (AVÁ_5,5.3a) वृक्षंवृक्षम् आ रोहसि वृषण्यन्तीव कन्यला । (AVÁ_5,5.3c) जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥3॥ (AVÁ_5,5.4a) यद् दण्डेन यद् इष्वा यद् वारुर् हरसा कृतम् । (AVÁ_5,5.4c) तस्य त्वम् असि निष्कृतिः सेमं निष् कृधि पूरुषम् ॥4॥ (AVÁ_5,5.5a) भद्रात् प्लक्षान् निस् तिष्ठस्य् अश्वत्थात् खदिराद् धवात् । (AVÁ_5,5.5c) भद्रान् न्यग्रोधात् पर्णात् सा न एह्य् अरुन्धति ॥5॥ (AVÁ_5,5.6a) हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे । (AVÁ_5,5.6c) रुतं गछासि निष्कृते निष्कृतिर् नाम वा असि ॥6॥ (AVÁ_5,5.7a) हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षने । (AVÁ_5,5.7c) अपाम् असि स्वसा लाक्षे वातो हात्मा बभूव ते ॥7॥ (AVÁ_5,5.8a) सिलाची नाम कानीनो ऽजबभ्रु पिता तव । (AVÁ_5,5.8c) अश्वो यमस्य यः श्यावस् तस्य हास्नास्य् उक्षिता ॥8॥ (AVÁ_5,5.9a) अश्वस्यास्नः संपतिता सा वृक्षां अभि सिष्यदे । (AVÁ_5,5.9c) सरा पतत्रिणी भूत्वा सा न एह्य् अरुन्धति ॥9॥ (AVÁ_5,6.1a) ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन आवः । (AVÁ_5,6.1c) स बुध्न्या उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः ॥1॥ (AVÁ_5,6.2a) अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे । (AVÁ_5,6.2c) वीरान् नो अत्र मा दभन् तद् व एतत् पुरो दधे ॥2॥ (AVÁ_5,6.3a) सहस्रधार एव ते सम् अस्वरन् दिवो नाके मधुजिह्वा असश्चतः । (AVÁ_5,6.3c) तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः santi setave ॥3|| (AVÁ_5,6.4a) pary Æ «u pra धन्वा वाजसातये परि वृत्राणि सक्षणिः । (AVÁ_5,6.4c) द्विषस् तद् अध्य् अर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥4॥ (AVÁ_5,6.5a) न्व् एतेनारात्सीर् असौ स्वाहा । (AVÁ_5,6.5c) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृडतं नः ॥5॥ (AVÁ_5,6.6a) अवैतेनारात्सीर् असौ स्वाहा । (AVÁ_5,6.6c) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृडतं नः ॥6॥ (AVÁ_5,6.7a) अपैतेनारात्सीर् असौ स्वाहा । (AVÁ_5,6.7c) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृडतं नः ॥7॥ (AVÁ_5,6.8a) मुमुक्तम् अस्मान् दुरिताद् अवद्याज् जुषेथाम् यज्ञम् अमृतम् अस्मासु धत्तम् ॥8॥ (AVÁ_5,6.9a) चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश् च हेते । (AVÁ_5,6.9c) मेन्या menir asy amenayas te santu ye ऽस्मां अभ्यघायन्ति ॥9॥ (AVÁ_5,6.10a) यो ऽस्मांश् चक्षुषा मनसा चित्त्याकूत्या च यो अघायुर् अभिदासात् । (AVÁ_5,6.10c) त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा ॥10॥ (AVÁ_5,6.11a) इन्द्रस्य गृहो ऽसि । (AVÁ_5,6.11c) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मे ऽस्ति तेन ॥11॥ (AVÁ_5,6.12a) इन्द्रस्य शर्मासि । (AVÁ_5,6.12c) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मे ऽस्ति तेन ॥12॥ (AVÁ_5,6.13a) इन्द्रस्य वर्मासि । (AVÁ_5,6.13c) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मे ऽस्ति तेन ॥13॥ (AVÁ_5,6.14a) इन्द्रस्य वरूथम् असि । (AVÁ_5,6.14c) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मे ऽस्ति तेन ॥14॥ (AVÁ_5,7.1a) आ नो भर मा परि ष्ठा अराते मा नो रक्षीर् दक्षिणां नीयमानाम् । (AVÁ_5,7.1c) नमो वीर्त्साया असमृद्धये नमो अस्त्व् अरातये ॥1॥ (AVÁ_5,7.2a) यम् अराते पुरोधत्से पुरुषं परिरापिणम् । (AVÁ_5,7.2c) नमस् ते तस्मै कृण्मो मा वनिं व्यथयीर् मम ॥2॥ (AVÁ_5,7.3a) प्र णो वनिर् देवकृता दिवा नक्तं च कल्पताम् । (AVÁ_5,7.3c) अरातिम् अनुप्रेमो वयं नमो अस्त्व् अरातये ॥3॥ (AVÁ_5,7.4a) सरस्वतीम् अनुमतिं भगं यन्तो हवामहे । (AVÁ_5,7.4c) वाचम् जुष्टां मधुमतीम् अवादिषं देवानां देवहूतिषु ॥4॥ (AVÁ_5,7.5a) यं याचाम्य् अहं वाचा सरस्वत्या मनोयुजा । (AVÁ_5,7.5c) श्रद्धा तम् अद्य विन्दतु दत्ता सोमेन बभ्रुणा ॥5॥ (AVÁ_5,7.6a) मा वनिं मा वाचं नो वीर्त्सीर् उभाव् इन्द्राग्नी आ भरतां नो वसूनि । (AVÁ_5,7.6c) सर्वे नो अद्य दित्सन्तो ऽरातिं प्रति हर्यत ॥6॥ (AVÁ_5,7.7a) परो ऽपेह्य् असमृद्धे वि ते हेतिं नयामसि । (AVÁ_5,7.7c) वेद त्वाहं निमीवन्तीं नितुदन्तीम् अराते ॥7॥ (AVÁ_5,7.8a) उत नग्ना बोभुवती स्वप्नया सचसे जनम् । (AVÁ_5,7.8c) अराते चित्तं वीर्त्सन्त्य् आकूतिं पुरुषस्य च ॥8॥ (AVÁ_5,7.9a) या महती महोन्माना विश्वा आशा व्यानशे । (AVÁ_5,7.9c) तस्यै हिरण्यकेश्यै निरृत्या अकरं नमः ॥9॥ (AVÁ_5,7.10a) हिरण्यवर्णा सुभगा हिरण्यकशिपुर् मही । (AVÁ_5,7.10c) तस्यै हिरण्यद्रापये ऽरात्या अकरं नमः ॥10॥ (AVÁ_5,8.1a) वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह । (AVÁ_5,8.1c) अग्ने तां इह मादय सर्व आ यन्तु मे हवम् ॥1॥ (AVÁ_5,8.2a) इन्द्रा याहि मे हवम् इदं करिष्यामि तच् छृणु । (AVÁ_5,8.2c) इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे । (AVÁ_5,8.2e) तेभिः शकेम वीर्यं जातवेदस् तनूवशिन् ॥2॥ (AVÁ_5,8.3a) यद् असाव् अमुतो देवा अदेवः संश्चिकीर्षति । (AVÁ_5,8.3c) मा तस्याग्निर् हव्यं वाक्षीद् धवं देवा अस्य मोप गुर् ममैव हवम् एतन ॥3॥ (AVÁ_5,8.4a) अति धावतातिसरा इन्द्रस्य वचसा हत । (AVÁ_5,8.4c) अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणम् अस्यापि नह्यत ॥4॥ (AVÁ_5,8.5a) यम् अमी पुरोदधिरे ब्रह्माणम् अपभूतये । (AVÁ_5,8.5c) इन्द्र स ते अधस्पदं तं प्रत्य् अस्यामि मृत्यवे ॥5॥ (AVÁ_5,8.6a) यदि प्रेयुर् देवपुरा ब्रह्म वर्माणि चक्रिरे । (AVÁ_5,8.6c) तनूपानं परिपाणं कृण्वाना यद् उपोचिरे सर्वं तद् अरसं कृधि ॥6॥ (AVÁ_5,8.7a) यान् असाव् अतिसरांश् चकार कृणवच् च यान् । (AVÁ_5,8.7c) त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनर् आ कृधि यथामुं तृणहां जनम् ॥7॥ (AVÁ_5,8.8a) यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् । (AVÁ_5,8.8c) कृण्वे ऽहम् अधरान् तथा amƤ छश्वतीभ्यः समाभ्यः ॥8॥ (AVÁ_5,8.9a) अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य । (AVÁ_5,8.9c) अत्रैवैनान् अभि तिष्ठेन्द्र मेद्य् अहं तव । (AVÁ_5,8.9e) अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥9॥ (AVÁ_5,9.1a) दिवे स्वाहा ॥1॥ (AVÁ_5,9.2a) पृथिव्यै स्वाहा ॥2॥ (AVÁ_5,9.3a) अन्तरिक्षाय स्वाहा ॥3॥ (AVÁ_5,9.4a) अन्तरिक्षाय स्वाहा ॥4॥ (AVÁ_5,9.5a) दिवे स्वाहा ॥5॥ (AVÁ_5,9.6a) पृथिव्यै स्वाहा ॥6॥ (AVÁ_5,9.7a) सूर्यो मे चक्षुर् वातः प्राणो ऽन्तरिक्षम् आत्मा पृथिवी शरीरम् । (AVÁ_5,9.7c) अस्तृतो नामाहम् अयम् अस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय ॥7॥ (AVÁ_5,9.8a) उद् आयुर् उद् बलम् उत् कृतम् उत् कृत्याम् उन् मनीषाम् उद् इन्द्रियम् । (AVÁ_5,9.8c) आयुष्कृद् आयुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा । (AVÁ_5,9.8e) आत्मसदौ मे स्तं मा मा हिंसिष्टम् ॥8॥ (AVÁ_5,10.1a) अश्मवर्म मे ऽसि यो मा प्राच्या दिशो ऽघायुर् अभिदासात् । (AVÁ_5,10.1c) एतत् स ऋछात् ॥1॥ (AVÁ_5,10.2a) अश्मवर्म मे ऽसि यो मा दक्षिणाया दिशो ऽघायुर् अभिदासात् । (AVÁ_5,10.2c) एतत् स ऋछात् ॥2॥ (AVÁ_5,10.3a) अश्मवर्म मे ऽसि यो मा प्रतीच्या दिशो ऽघायुर् अभिदासात् । (AVÁ_5,10.3c) एतत् स ऋछात् ॥3॥ (AVÁ_5,10.4a) अश्मवर्म मे ऽसि यो मोदीच्या दिशो ऽघायुर् अभिदासात् । (AVÁ_5,10.4c) एतत् स ऋछात् ॥4॥ (AVÁ_5,10.5a) अश्मवर्म मे ऽसि यो मा ध्रुवाया दिशो ऽघायुर् अभिदासात् । (AVÁ_5,10.5c) एतत् स ऋछात् ॥5॥ (AVÁ_5,10.6a) अश्मवर्म मे ऽसि यो मोर्ध्वाया दिशो ऽघायुर् अभिदासात् । (AVÁ_5,10.6c) एतत् स ऋछात् ॥6॥ (AVÁ_5,10.7a) अश्मवर्म मे ऽसि यो मा दिशाम् अन्तर्देशेभ्यो ऽघायुर् अभिदासात् । (AVÁ_5,10.7c) एतत् स ऋछात् ॥7॥ (AVÁ_5,10.8a) बृहता मन उप ह्वये मातरिश्वना प्राणापानौ । (AVÁ_5,10.8c) सूर्याच् चक्षुर् अन्तरिक्षाच् छ्रोत्रं पृथिव्याः शरीरम् । (AVÁ_5,10.8e) सरस्वत्या वाचम् उप ह्वयामहे मनोयुजा ॥8॥ (AVÁ_5,11.1a) कथं महे असुरायाब्रवीर् इह कथं पित्रे हरये त्वेषनृम्णः । (AVÁ_5,11.1c) पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः ॥1॥ (AVÁ_5,11.2a) न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निम् एताम् उपाजे । (AVÁ_5,11.2c) केन नु त्वम् अथर्वन् काव्येन केन जातेनासि जातवेदाः ॥2॥ (AVÁ_5,11.3a) सत्यम् अहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः । (AVÁ_5,11.3c) न मे दासो नार्यो महित्वा व्रतं मीमाय यद् अहं धरिष्ये ॥3॥ (AVÁ_5,11.4a) न त्वद् अन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् । (AVÁ_5,11.4c) त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज् जनो मायी बिभाय ॥4॥ (AVÁ_5,11.5a) त्वं ह्य् अङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते । (AVÁ_5,11.5c) किं रजस एना परो अन्यद् अस्त्य् एना किं परेणावरम् अमुर ॥5॥ (AVÁ_5,11.6a) एकं रजस एना परो अन्यद् अस्त्य् एना पर एकेन दुर्णशं चिद् अर्वाक् । (AVÁ_5,11.6c) तत् ते विद्वान् वरुण प्र ब्रवीम्य् अधोवचसः पणयो भवन्तु नीचैर् दासा उप सर्पन्तु भूमिम् ॥6॥ (AVÁ_5,11.7a) त्वं ह्य् अङ्ग वरुण ब्रवीषि पुनर्मघेष्व् अवद्यानि भूरि । (AVÁ_5,11.7c) मो षु पणींर् अभ्य् एतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥7॥ (AVÁ_5,11.8a) मा मा वोचन्न् अराधसं जनासः पुनस् ते पृश्निं जरितर् ददामि । (AVÁ_5,11.8c) स्तोत्रं मे विश्वम् आ याहि शचीभिर् अन्तर् विश्वासु मानुषीषु दिक्षु ॥8॥ (AVÁ_5,11.9a) आ ते स्तोत्राण्य् उद्यतानि यन्त्व् अन्तर् विश्वासु मानुषीषु दिक्षु । (AVÁ_5,11.9c) देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥9॥ (AVÁ_5,11.10a) समा नौ बन्धुर् वरुण समा जा वेदाहं तद् यन् नाव् एषा समा जा । (AVÁ_5,11.10c) ददामि तद् यत् ते अदत्तो अस्मि युज्यस् ते सप्तपदः सखास्मि ॥10॥ (AVÁ_5,11.11a) देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः । (AVÁ_5,11.11c) अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् । (AVÁ_5,11.11e) तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः ॥11॥ (AVÁ_5,12.1a) समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । (AVÁ_5,12.1c) आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥1॥ (AVÁ_5,12.2a) तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व । (AVÁ_5,12.2c) मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरम् नः ॥2॥ (AVÁ_5,12.3a) आजुह्वान Ŭyo बन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः । (AVÁ_5,12.3c) त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ॥3॥ (AVÁ_5,12.4a) प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् । (AVÁ_5,12.4c) व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥4॥ (AVÁ_5,12.5a) व्यचस्वतीर् उर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः । (AVÁ_5,12.5c) देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥5॥ (AVÁ_5,12.6a) आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । (AVÁ_5,12.6c) दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥6॥ (AVÁ_5,12.7a) दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै । (AVÁ_5,12.7c) प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥7॥ (AVÁ_5,12.8a) आ नो यज्ञं भारती तूयम् एत्व् इडा मनुष्वद् इह चेतयन्ती । (AVÁ_5,12.8c) तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥8॥ (AVÁ_5,12.9a) य इमे द्यावापृथिवी जनित्री रूपैर् अपिंशद् भुवनानि विश्वा । (AVÁ_5,12.9c) तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥9॥ (AVÁ_5,12.10a) उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि । (AVÁ_5,12.10c) वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥10॥ (AVÁ_5,12.11a) सद्यो जातो व्य् अमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः । (AVÁ_5,12.11c) अस्य होतुः प्रशिष्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ॥11॥ (AVÁ_5,13.1a) ददिर् हि मह्यं वरुणो दिवः कविर् वचोभिर् उग्रैर् नि रिणामि ते विषम् । (AVÁ_5,13.1c) खातम् अखातम् उत सक्तम् अग्रभम् इरेव धन्वन् नि जजास ते विषम् ॥1॥ (AVÁ_5,13.2a) यत् ते अपोदकं विषं तत् त एतास्व् अग्रभम् । (AVÁ_5,13.2c) गृह्णामि ते मध्यमम् उत्तमं रसम् उतावमम् भियसा नेशद् आद् उ ते ॥2॥ (AVÁ_5,13.3a) वृषा मे रवो नभसा न तन्यतुर् उग्रेण ते वचसा बाध आद् उ ते । (AVÁ_5,13.3c) अहं तम् अस्य नृभिर् अग्रभम् रसं तमस इव ज्योतिर् उद् एतु सूर्यः ॥3॥ (AVÁ_5,13.4a) चक्षुषा ते चक्षुर् हन्मि विषेण हन्मि ते विषम् । (AVÁ_5,13.4c) अहे म्रियस्व मा जीवीः प्रत्यग् अभ्य् एतु त्वा विषम् ॥4॥ (AVÁ_5,13.5a) कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः । (AVÁ_5,13.5c) मा मे सख्युः स्तामानम् अपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥5॥ (AVÁ_5,13.6a) असितस्य तैमातस्य बभ्रोर् अपोदकस्य च । (AVÁ_5,13.6c) सात्रासाहस्याहं मन्योर् अव ज्याम् इव धन्वनो वि मुञ्चामि रथां इव ॥6॥ (AVÁ_5,13.7a) आलिगी च विलिगी च पिता च मता च । (AVÁ_5,13.7c) विद्म वः सर्वतो बन्ध्व् अरसाः किं करिष्यथ ॥7॥ (AVÁ_5,13.8a) उरुगूलाया दुहिता जाता दास्य् असिक्न्या । (AVÁ_5,13.8c) प्रतङ्कं दद्रुषीणां सर्वासाम् अरसम् विषम् ॥8॥ (AVÁ_5,13.9a) कर्णा श्वावित् तद् अब्रवीद् गिरेर् अवचरन्तिका । (AVÁ_5,13.9c) याः काश् चेमाः खनित्रिमास् तासाम् अरसतमं विषम् ॥9॥ (AVÁ_5,13.10a) ताबुवं न ताबुवं न घेत् त्वम् असि ताबुवम् । (AVÁ_5,13.10c) ताबुवेनारसं विषम् ॥10॥ (AVÁ_5,13.11a) तस्तुवं न तस्तुवं न घेत् त्वम् असि तस्तुवम् । (AVÁ_5,13.11c) तस्तुवेनारसं विषम् ॥11॥ (AVÁ_5,14.1a) सुपर्णस् त्वान्व् अविन्दत् सूकरस् त्वाखनन् नसा । (AVÁ_5,14.1c) दिप्सौषधे त्वं दिप्सन्तम् अव कृत्याकृतं जहि ॥1॥ (AVÁ_5,14.2a) अव जहि यातुधानान् अव कृत्याकृतं जहि । (AVÁ_5,14.2c) अथो यो अस्मान् दिप्सति तम् उ त्वं जह्य् ओषधे ॥2॥ (AVÁ_5,14.3a) रिश्यस्येव परीशासं परिकृत्य परि त्वचः । (AVÁ_5,14.3c) कृत्यां कृत्याकृते देवा निष्कम् इव प्रति मुञ्चत ॥3॥ (AVÁ_5,14.4a) पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय । (AVÁ_5,14.4c) समक्षम् अस्मा आ धेहि यथा कृत्याकृतम् हनत् ॥4॥ (AVÁ_5,14.5a) कृत्याः सन्तु कृत्याकृते शपथः शपथीयते । (AVÁ_5,14.5c) सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥5॥ (AVÁ_5,14.6a) यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने । (AVÁ_5,14.6c) ताम् उ तस्मै नयामस्य् अश्वम् इवाश्वाभिधान्या ॥6॥ (AVÁ_5,14.7a) यदि वासि देवकृता यदि वा पुरुषैः कृता । (AVÁ_5,14.7c) तां त्वा पुनर् णयामसीन्द्रेण सयुजा वयम् ॥7॥ (AVÁ_5,14.8a) अग्ने p­tanëàp­tanÃ÷ सहस्व । (AVÁ_5,14.8c) पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥8॥ (AVÁ_5,14.9a) कृतव्यधनि विध्य तं यश् चकार तम् इज् जहि । (AVÁ_5,14.9c) न त्वाम् अचक्रुषे वयं वधाय सं शिशीमहि ॥9॥ (AVÁ_5,14.10a) पुत्र इव पितरं गछ स्वज इवाभिष्ठितो दश । (AVÁ_5,14.10c) बन्धम् इवावक्रामी गछ कृत्ये कृत्याकृतं पुनः ॥10॥ (AVÁ_5,14.11a) उद् एणीव वारण्य् अभिस्कन्दं मृगीव । (AVÁ_5,14.11c) कृत्या कर्तारम् ऋछतु ॥11॥ (AVÁ_5,14.12a) इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति । (AVÁ_5,14.12c) सा तं मृगम् इव गृह्णातु कृत्या कृत्याकृतं पुनः ॥12॥ (AVÁ_5,14.13a) अग्निर् इवैतु प्रतिकूलम् अनुकूलम् इवोदकम् । (AVÁ_5,14.13c) सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥13॥ (AVÁ_5,15.1a) एका च मे दश च मे ऽपवक्तार ओषधे । (AVÁ_5,15.1c) ऋतजात ऋतावरि मधु मे मधुला करः ॥1॥ (AVÁ_5,15.2a) द्वे च मे विंशतिश् च मे ऽपवक्तार ओषधे । (AVÁ_5,15.2c) ऋतजात ऋतावरि मधु मे मधुला करः ॥2॥ (AVÁ_5,15.3a) तिस्रश् च मे त्रिंशच् च मे ऽपवक्तार ओषधे । (AVÁ_5,15.3c) ऋतजात ऋतावरि मधु मे मधुला करः ॥3॥ (AVÁ_5,15.4a) चतस्रश् च मे चत्वारिंशच् च मे ऽपवक्तार ओषधे । (AVÁ_5,15.4c) ऋतजात ऋतावरि मधु मे मधुला करः ॥4॥ (AVÁ_5,15.5a) पञ्च च मे पञ्चाशच् च मे ऽपवक्तार ओषधे । (AVÁ_5,15.5c) ऋतजात ऋतावरि मधु मे मधुला करः ॥5॥ (AVÁ_5,15.6a) ष च मे षष्टिश् च मे ऽपवक्तार ओषधे । (AVÁ_5,15.6c) ऋतजात ऋतावरि मधु मे मधुला करः ॥6॥ (AVÁ_5,15.7a) सप्त च मे सप्ततिश् च मे ऽपवक्तार ओषधे । (AVÁ_5,15.7c) ऋतजात ऋतावरि मधु मे मधुला करः ॥7॥ (AVÁ_5,15.8a) अष्ट च मे ऽशीतिश् च मे ऽपवक्तार ओषधे । (AVÁ_5,15.8c) ऋतजात ऋतावरि मधु मे मधुला करः ॥8॥ (AVÁ_5,15.9a) नव च मे नवतिश् च मे ऽपवक्तार ओषधे । (AVÁ_5,15.9c) ऋतजात ऋतावरि मधु मे मधुला करः ॥9॥ (AVÁ_5,15.10a) दश च मे शतं च मे ऽपवक्तार ओषधे । (AVÁ_5,15.10c) ऋतजात ऋतावरि मधु मे मधुला करः ॥10॥ (AVÁ_5,15.11a) शतं च मे सहस्रं चापवक्तार ओषधे । (AVÁ_5,15.11c) ऋतजात ऋतावरि मधु मे मधुला करः ॥11॥ (AVÁ_5,16.1a) यद्य् एकवृषो ऽसि सृजारसो ऽसि ॥1॥ (AVÁ_5,16.2a) यदि द्विवृषो ऽसि सृजारसो ऽसि ॥2॥ (AVÁ_5,16.3a) यदि त्रिवृसो ऽसि सृजारसो ऽसि ॥3॥ (AVÁ_5,16.4a) यदि चतुर्वृषो ऽसि सृजारसो ऽसि ॥4॥ (AVÁ_5,16.5a) यदि पञ्चवृषो ऽसि सृजारसो ऽसि ॥5॥ (AVÁ_5,16.6a) यदि षड्वृषो ऽसि सृजारसो ऽसि ॥6॥ (AVÁ_5,16.7a) यदि सप्तवृषो ऽसि सृजारसो ऽसि ॥7॥ (AVÁ_5,16.8a) यद्य् अष्टवृषो ऽसि सृजारसो ऽसि ॥8॥ (AVÁ_5,16.9a) यदि नववृषो ऽसि सृजारसो ऽसि ॥9॥ (AVÁ_5,16.10a) यदि दशवृषो ऽसि सृजारसो ऽसि ॥10॥ (AVÁ_5,16.11a) यद्य् एकादशो ऽसि सो ऽपोदको ऽसि ॥11॥ (AVÁ_5,17.1a) ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपारः सलिलो मातरिश्वा । (AVÁ_5,17.1c) vŬuharÃs तप उग्रं मयोभूर् आपो देवीः प्रथमजा ऋतस्य ॥1॥ (AVÁ_5,17.2a) सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायछद् अहृणीयमानः । (AVÁ_5,17.2c) अन्वर्तिता वरुणो मित्र आसीद् अग्निर् होता हस्तगृह्या निनाय ॥2॥ (AVÁ_5,17.3a) हस्तेनैव ग्राह्य आधिर् अस्या ब्रह्मजायेति चेद् अवोचत् । (AVÁ_5,17.3c) न दूताय प्रहेया तस्थ एषा तथा rëÂraæ गुपितं क्षत्रियस्य ॥3॥ (AVÁ_5,17.4a) याम् आहुस् तारकैषा विकेशीति दुछुनां ग्रामम् अवपद्यमानाम् । (AVÁ_5,17.4c) सा ब्रह्मजाया वि दुनोति rëÂraæ यत्र प्रापादि शश उल्कुषीमान् ॥4॥ (AVÁ_5,17.5a) ब्रह्मचारी चरति वेविषद् विषः स देवानां भवत्य् एकम् अङ्गम् । (AVÁ_5,17.5c) तेन जायाम् अन्व् अविन्दद् बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥5॥ (AVÁ_5,17.6a) देवा वा एतस्याम् अवदन्त पूर्वे सप्तऋषयस् तपसा ये निषेदुः । (AVÁ_5,17.6c) भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥6॥ (AVÁ_5,17.7a) ये गर्भा अवपद्यन्ते जगद् यच् चापलुप्यते । (AVÁ_5,17.7c) वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥7॥ (AVÁ_5,17.8a) उत यत् पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः । (AVÁ_5,17.8c) ब्रह्मा चेद् धस्तम् अग्रहीत् स एव पतिर् एकधा ॥8॥ (AVÁ_5,17.9a) ब्राह्मण एव पतिर् न राजन्यो न वैश्यः । (AVÁ_5,17.9c) तत् सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः ॥9॥ (AVÁ_5,17.10a) पुनर् वै देवा अददुः पुनर् मनुष्या अददुः । (AVÁ_5,17.10c) राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर् ददुः ॥10॥ (AVÁ_5,17.11a) पुनर्दाय ब्रह्मजायां कृत्वा देवैर् निकिल्बिषम् । (AVÁ_5,17.11c) ऊर्जं पृथिव्या भक्त्वोरुगायम् उपासते ॥11॥ (AVÁ_5,17.12a) नास्य जाया शतवाही कल्याणी तल्पम् आ शये । (AVÁ_5,17.12c) यस्मिन् rëÂre निरुध्यते ब्रह्मजायाचित्त्या ॥12॥ (AVÁ_5,17.13a) न विकर्णः पृथुशिरास् तस्मिन् वेश्मनि जायते । (AVÁ_5,17.13c) यस्मिन् rëÂre निरुध्यते ब्रह्मजायाचित्त्या ॥13॥ (AVÁ_5,17.14a) नास्य क्षत्ता निष्कग्रीवः सूनानाम् एत्य् अग्रतः । (AVÁ_5,17.14c) यस्मिन् rëÂre निरुध्यते ब्रह्मजायाचित्त्या ॥14॥ (AVÁ_5,17.15a) नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते । (AVÁ_5,17.15c) यस्मिन् rëÂre निरुध्यते ब्रह्मजायाचित्त्या ॥15॥ (AVÁ_5,17.16a) नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम् । (AVÁ_5,17.16c) यस्मिन् rëÂre निरुध्यते ब्रह्मजायाचित्त्या ॥16॥ (AVÁ_5,17.17a) नास्मै पृश्निं वि दुहन्ति ये ऽस्या दोहम् उपासते । (AVÁ_5,17.17c) यस्मिन् rëÂre निरुध्यते ब्रह्मजायाचित्त्या ॥17॥ (AVÁ_5,17.18a) नास्य धेनुः कल्याणी नानड्वान्त् सहते धुरम् । (AVÁ_5,17.18c) विजानिर् यत्र ब्रह्मणो रात्रिं वसति पापया ॥18॥ (AVÁ_5,18.1a) नैतां ते देवा अददुस् तुभ्यं नृपते अत्तवे । (AVÁ_5,18.1c) मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥1॥ (AVÁ_5,18.2a) अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः । (AVÁ_5,18.2c) स ब्राह्मणस्य गाम् अद्याद् अद्य जीवानि मा श्वः ॥2॥ (AVÁ_5,18.3a) आविष्टिताघविषा पृदाकूर् इव चर्मणा । (AVÁ_5,18.3c) सा ब्राह्मणस्य राजन्य तृष्टैषा गौर् अनाद्या ॥3॥ (AVÁ_5,18.4a) निर् वै क्षत्रं नयति हन्ति वर्चो ऽग्निर् इवारब्धो वि दुनोति सर्वम् । (AVÁ_5,18.4c) यो ब्राह्मणं मन्यते अन्नम् एव स विषस्य पिबति तैमातस्य ॥4॥ (AVÁ_5,18.5a) य एनं हन्ति मृदुं मन्यमानो देवपीयुर् धनकामो न चित्तात् । (AVÁ_5,18.5c) सं तस्येन्द्रो हृदये ऽग्निम् इन्धे उभे एनं द्विष्टो नभसी चरन्तम् ॥5॥ (AVÁ_5,18.6a) न ब्राह्मणो हिंसितव्यो ऽग्निः प्रियतनोर् इव । (AVÁ_5,18.6c) सोमो ह्य् अस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥6॥ (AVÁ_5,18.7a) ÓatÃpëÂhÃæ नि गिरति तां न शक्नोति निःखिदम् । (AVÁ_5,18.7c) अन्नं यो ब्रह्मणाम् मल्वः स्वाद्व् अद्मीति मन्यते ॥7॥ (AVÁ_5,18.8a) जिह्वा ज्या भवति कुल्मलं वाङ् nìÅkà दन्तास् तपसाभिदिग्धाः । (AVÁ_5,18.8c) तेभिर् ब्रह्मा विध्यति देवपीयून् हृद्बलैर् धनुर्भिर् देवजूतैः ॥8॥ (AVÁ_5,18.9a) तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो याम् अस्यन्ति शरव्यां न सा मृषा । (AVÁ_5,18.9c) अनुहाय तपसा मन्युना चोत दुराद् अव भिन्दन्त्य् एनम् ॥9॥ (AVÁ_5,18.10a) ये सहस्रम् अराजन्न् आसन् दशशता उत । (AVÁ_5,18.10c) ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥10॥ (AVÁ_5,18.11a) गौर् एव तान् हन्यमाना वैतहव्यां अवातिरत् । (AVÁ_5,18.11c) ये केसरप्राबन्धायाश् चरमाजाम् अपेचिरन् ॥11॥ (AVÁ_5,18.12a) एकशतं ता जनता या भूमिर् व्यधूनुत । (AVÁ_5,18.12c) प्रजां हिंसित्वा ब्राह्मणीम् असंभव्यं पराभवन् ॥12॥ (AVÁ_5,18.13a) देवपीयुश् चरति मर्त्येषु गरगीर्णो भवत्य् अस्थिभूयान् । (AVÁ_5,18.13c) यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणम् अप्य् एति लोकम् ॥13॥ (AVÁ_5,18.14a) अग्निर् वै नः पदवायः सोमो दायाद उच्यते । (AVÁ_5,18.14c) हन्ताभिशस्तेन्द्रस् तथा तद् वेधसो विदुः ॥14॥ (AVÁ_5,18.15a) इषुर् इव दिग्धा नृपते पृदाकूर् इव गोपते । (AVÁ_5,18.15c) सा ब्राह्मणस्येषुर् घोरा तया विध्यति पीयतः ॥15॥ (AVÁ_5,19.1a) अतिमात्रम् अवर्धन्त नोद् इव दिवम् अस्पृशन् । (AVÁ_5,19.1c) भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥1॥ (AVÁ_5,19.2a) ये बृहत्सामानम् आङ्गिरसम् आर्पयन् ब्राह्मणं जनाः । (AVÁ_5,19.2c) पेत्वस् तेषाम् उभयादम् अविस् तोकान्य् आवयत् ॥2॥ (AVÁ_5,19.3a) ये ब्राह्मणं प्रत्यष्ठीवन् ये वास्मिञ् छुल्कम् ईषिरे । (AVÁ_5,19.3c) अस्नस् ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥3॥ (AVÁ_5,19.4a) ब्रह्मगवी पच्यमाना यावत् साभि विजङ्गहे । (AVÁ_5,19.4c) तेजो rëÂrasya निर् हन्ति न वीरो जायते वृषा ॥4॥ (AVÁ_5,19.5a) क्रूरम् अस्या आशसनं तृष्टं पिशितम् अस्यते । (AVÁ_5,19.5c) क्षीरं यद् अस्याः पीयते तद् वै पितृषु किल्बिषम् ॥5॥ (AVÁ_5,19.6a) उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति । (AVÁ_5,19.6c) परा तत् सिच्यते rëÂraæ ब्राह्मणो यत्र जीयते ॥6॥ (AVÁ_5,19.7a) अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः । (AVÁ_5,19.7c) द्व्यास्या द्विजिह्वा भूत्वा सा rëÂram अव धूनुते ब्रह्मज्यस्य ॥7॥ (AVÁ_5,19.8a) तद् वै rëÂram आ स्रवति नावं भिन्नाम् इवोदकम् । (AVÁ_5,19.8c) ब्रह्माणं यत्र हिंसन्ति तद् rëÂraæ हन्ति दुछुना ॥8॥ (AVÁ_5,19.9a) तं वृक्षा अप सेधन्ति छायां नो मोप गा इति । (AVÁ_5,19.9c) यो ब्राह्मणस्य सद् धनम् अभि नारद मन्यते ॥9॥ (AVÁ_5,19.10a) विषम् एतद् देवकृतं राजा वरुणो ऽब्रवीत् । (AVÁ_5,19.10c) न ब्राह्मणस्य गां जग्ध्वा रास्त्रे जागार कश् चन ॥10॥ (AVÁ_5,19.11a) नवैव ता नवतयो या भूमिर् व्यधूनुत । (AVÁ_5,19.11c) प्रजां हिंसित्वा ब्राह्मणीम् असंभव्यं पराभवन् ॥11॥ (AVÁ_5,19.12a) याम् मृतायानुबध्नन्ति कूद्यं पदयोपनीम् । (AVÁ_5,19.12c) तद् वै ब्रह्मज्य ते देवा उपस्तरणम् अब्रुवन् ॥12॥ (AVÁ_5,19.13a) अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः । (AVÁ_5,19.13c) तं वै ब्रह्मज्य ते देवा अपां भागम् अधारयन् ॥13॥ (AVÁ_5,19.14a) येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते । (AVÁ_5,19.14c) तं वै ब्रह्मज्य ते देवा अपां भागम् अधारयन् ॥14॥ (AVÁ_5,19.15a) न वर्षं मैत्रावरुणं ब्रह्मज्यम् अभि वर्षति । (AVÁ_5,19.15c) नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥15॥ (AVÁ_5,20.1a) उच्चैर्घोषो दुन्दुभिः सत्वनायन् वानस्पत्यः संभृत us­iyÃbhi÷ | (AVÁ_5,20.1c) वाचं क्षुणुवानो दमयन्त् सपत्नान्त् सिंह इव जेष्यन्न् अभि तंस्तनीहि ॥1॥ (AVÁ_5,20.2a) सिंह इवास्तानीद् द्रुवयो विबद्धो ऽभिक्रन्दन्न् ऋषभो वासिताम् इव । (AVÁ_5,20.2c) वृषा त्वं वध्रयस् ते सपत्ना ऐन्द्रस् ते शुष्मो अभिमातिषाहः ॥2॥ (AVÁ_5,20.3a) वृषेव यूथे सहसा विदानो गव्यन्न् अभि रुव संधनाजित् । (AVÁ_5,20.3c) शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥3॥ (AVÁ_5,20.4a) संजयन् पृतना ऊर्ध्वमायुर् गृह्या गृह्णानो बहुधा वि चक्ष्व । (AVÁ_5,20.4c) दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणाम् उप भरस्व वेदः ॥4॥ (AVÁ_5,20.5a) दुन्दुभेर् वाचं प्रयतां वदन्तीम् आशृण्वती नाथिता घोषबुद्धा । (AVÁ_5,20.5c) नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम् ॥5॥ (AVÁ_5,20.6a) पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः । (AVÁ_5,20.6c) अमित्रसेनाम् अभिजञ्जभानो द्युमद् वद दुन्दुभे सूनृतावत् ॥6॥ (AVÁ_5,20.7a) अन्तरेमे नभसी घोषो अस्तु पृथक् ते ध्वनयो यन्तु शीभम् । (AVÁ_5,20.7c) अभि क्रन्द स्तनयोत्पिपानः श्लोककृन् मित्रतूर्याय स्वर्धी ॥7॥ (AVÁ_5,20.8a) धीभिः कृतः प्र वदाति वाचम् उद् धर्षय सत्वनाम् आयुधानि । (AVÁ_5,20.8c) इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैर् अमित्रां अव जङ्घनीहि ॥8॥ (AVÁ_5,20.9a) संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद् बहुधा ग्रामघोषी । (AVÁ_5,20.9c) श्रियो वन्वनो वयुनानि विद्वान् कीर्तिम् बहुभ्यो वि हर द्विराजे ॥9॥ (AVÁ_5,20.10a) श्रेयःकेतो वसुजित् सहीयान्त् संग्रामजित् संशितो ब्रह्मणासि । (AVÁ_5,20.10c) अंशून् इव ग्रावाधिषवणे अद्रिर् गव्यन् दुन्दुभेऽधि नृत्य वेदः ॥10॥ (AVÁ_5,20.11a) शत्रूषां नीषाद् अभिमातिषाहो गवेषणः सहमान उद्भित् । (AVÁ_5,20.11c) वाग्वीव मन्त्रं प्र भरस्व वाचम् सांग्रामजित्यायेषम् उद् वदेह ॥11॥ (AVÁ_5,20.12a) अच्युतच्युत् समदो गमिष्ठो मृधो जेता पुरएतायोध्यः । (AVÁ_5,20.12c) इन्द्रेण गुप्तो विदथा निचिक्यद् धृद्द्योतनो द्विषतां याहि शीभम् ॥12॥ (AVÁ_5,21.1a) विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे । (AVÁ_5,21.1c) विद्वेषं कश्मशं भयम् अमित्रेषु नि दध्मस्य् अव एनान् दुन्दुभे जहि ॥1॥ (AVÁ_5,21.2a) उद्वेपमाना मनसा चक्षुषा हृदयेन च । (AVÁ_5,21.2c) धावन्तु बिभ्यतो ऽमित्राः प्रत्रासेनाज्ये हुते ॥2॥ (AVÁ_5,21.3a) वानस्पत्यः संभृत उस्रियाभिर् विश्वगोत्र्यः । (AVÁ_5,21.3c) प्रत्रासम् अमित्रेभ्यो वदाज्येनाभिघारितः ॥3॥ (AVÁ_5,21.4a) यथा मृगाः संविजन्त आरण्याः पुरुषाद् अधि । (AVÁ_5,21.4c) एव त्वं दुन्दुभे ऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥4॥ (AVÁ_5,21.5a) यथा वृकाद् अजावयो धावन्ति बहु बिभ्यतीः । (AVÁ_5,21.5c) एव त्वं दुन्दुभे ऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥5॥ (AVÁ_5,21.6a) यथा श्येनात् पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर् यथा । (AVÁ_5,21.6c) एव त्वं दुन्दुभे ऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥6॥ (AVÁ_5,21.7a) परामित्रान् दुन्दुभिना हरिणस्याजिनेन च । (AVÁ_5,21.7c) सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥7॥ (AVÁ_5,21.8a) यैर् इन्द्रः prakrŬate पद्घोषैश् छायया सह । (AVÁ_5,21.8c) तैर् अमित्रास् त्रसन्तु नो ऽमी ये यन्त्य् अनीकशः ॥8॥ (AVÁ_5,21.9a) ज्याघोषा दुन्दुभयो ऽभि क्रोशन्तु या दिशः । (AVÁ_5,21.9c) सेनाः पराजिता यतीर् अमित्राणाम् अनीकशः ॥9॥ (AVÁ_5,21.10a) आदित्य चक्षुर् आ दत्स्व मरीचयो ऽनु धावत । (AVÁ_5,21.10c) पत्सङ्गिनीर् आ सजन्तु विगते बाहुवीर्ये ॥10॥ (AVÁ_5,21.11a) यूयम् उग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् । (AVÁ_5,21.11c) सोमो राजा वरुणो राजा महादेव उत मृत्युर् इन्द्रः ॥11॥ (AVÁ_5,21.12a) एता देवसेनाः सूर्यकेतवः सचेतसः । (AVÁ_5,21.12c) अमित्रान् नो जयन्तु स्वाहा ॥12॥ (AVÁ_5,22.1a) अग्निस् तक्मानम् अप बाधताम् इतः सोमो ग्रावा वरुणः पूतदक्षाः । (AVÁ_5,22.1c) वेदिर् बर्हिः समिधः शोशुचाना अप द्वेषांस्य् अमुया भवन्तु ॥1॥ (AVÁ_5,22.2a) अयं यो विश्वान् हरितान् कृणोष्य् उच्छोचयन्न् अग्निर् इवाभिदुन्वन् । (AVÁ_5,22.2c) अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङ् अधरान् वा परेहि ॥2॥ (AVÁ_5,22.3a) यः परुषः पारुषेयो ऽवध्वंस इवारुणः । (AVÁ_5,22.3c) तक्मानं viÓvadhÃvÅryÃdharäcaæ परा सुवा ॥3॥ (AVÁ_5,22.4a) adharäcam प्र हिणोमि नमः कृत्वा तक्मने । (AVÁ_5,22.4c) शकम्भरस्य मुष्टिहा पुनर् एतु महावृषान् ॥4॥ (AVÁ_5,22.5a) ओको अस्य मूजवन्त ओको अस्य महावृषाः । (AVÁ_5,22.5c) यावज् जातस् तक्मंस् तावान् असि बल्हिकेषु न्योचरः ॥5॥ (AVÁ_5,22.6a) तक्मन् व्याल वि गद व्यङ्ग भूरि यावय । (AVÁ_5,22.6c) दासीं निष्टक्वरीम् इछ ताम् वज्रेण सम् अर्पय ॥6॥ (AVÁ_5,22.7a) तक्मन् मूजवतो गछ बल्हिकान् वा परस्तराम् । (AVÁ_5,22.7c) शूद्राम् इछ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥7॥ (AVÁ_5,22.8a) महावृषान् मूजवतो बन्ध्व् अद्धि परेत्य । (AVÁ_5,22.8c) प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥8॥ (AVÁ_5,22.9a) अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः । (AVÁ_5,22.9c) अभूद् उ प्रार्थस् तक्मा स गमिष्यति बल्हिकान् ॥9॥ (AVÁ_5,22.10a) यत् त्वं शीतो ऽथो रूरः सह कासावेपयः । (AVÁ_5,22.10c) भीमास् ते तक्मन् हेतयस् ताभिः स्म परि वृङ्ग्धि नः ॥10॥ (AVÁ_5,22.11a) मा स्मैतान्त् सखीन् कुरुथा बलासं कासम् उद्युगम् । (AVÁ_5,22.11c) मा स्मातोऽर्वाङ् ऐः पुनस् तत् त्वा तक्मन्न् उप ब्रुवे ॥11॥ (AVÁ_5,22.12a) तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह । (AVÁ_5,22.12c) पाप्मा भ्रातृव्येण सह गछामुम् अरणं जनम् ॥12॥ (AVÁ_5,22.13a) तृतीयकं वितृतीयं सदन्दिम् उत शारदम् । (AVÁ_5,22.13c) तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥13॥ (AVÁ_5,22.14a) गन्धारिभ्यो मूजवद्भ्यो ऽङ्गेभ्यो मगधेभ्यः । (AVÁ_5,22.14c) प्रैष्यन् जनम् इव शेवधिं तक्मानं परि दद्मसि ॥14॥ (AVÁ_5,23.1a) ओते मे द्यावापृथिवी ओता देवी सरस्वती । (AVÁ_5,23.1c) ओतौ म इन्द्रश् चाग्निश् च क्रिमिं जम्भयताम् इति ॥1॥ (AVÁ_5,23.2a) अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि । (AVÁ_5,23.2c) हता विश्वा अरातय उग्रेण वचसा मम ॥2॥ (AVÁ_5,23.3a) यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति । (AVÁ_5,23.3c) दतां यो मध्यं गछति तं क्रिमिं जम्भयामसि ॥3॥ (AVÁ_5,23.4a) सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ । (AVÁ_5,23.4c) बभ्रुश् च बभ्रुकर्णश् च गृध्रः कोकश् च ते हताः ॥4॥ (AVÁ_5,23.5a) ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः । (AVÁ_5,23.5c) ये के च विश्वरूपास् तान् क्रिमीन् जम्भयामसि ॥5॥ (AVÁ_5,23.6a) उत् पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टहा । (AVÁ_5,23.6c) दृष्टांश् च घ्नन्न् अदृष्टांश् च सर्वांश् च प्रमृणन् क्रिमीन् ॥6॥ (AVÁ_5,23.7a) yevëÃsa÷ कष्कषास एजत्काः शिपवित्नुकाः । (AVÁ_5,23.7c) दृष्टश् च हन्यतां क्रिमिर् उतादृष्टश् च हन्यताम् ॥7॥ (AVÁ_5,23.8a) हतो yevëa÷ क्रिमीणां हतो नदनिमोत । (AVÁ_5,23.8c) सर्वान् नि मष्मषाकरं दृषदा खल्वां इव ॥8॥ (AVÁ_5,23.9a) त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गम् अर्जुनम् । (AVÁ_5,23.9c) शृणाम्य् अस्य पृष्टीर् अपि वृश्चामि यच् छिरः ॥9॥ (AVÁ_5,23.10a) अत्रिवद् वः क्रिमयो हन्मि कण्ववज् जमदग्निवत् । (AVÁ_5,23.10c) अगस्त्यस्य ब्रह्मणा सं पिनष्म्य् अहं क्रिमीन् ॥10॥ (AVÁ_5,23.11a) हतो राजा क्रिमीणाम् उतैषां स्थपतिर् हतः । (AVÁ_5,23.11c) हतो हतमाता क्रिमिर् हतभ्राता हतस्वसा ॥11॥ (AVÁ_5,23.12a) हतासो अस्य वेशसो हतासः परिवेशसः । (AVÁ_5,23.12c) अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥12॥ (AVÁ_5,23.13a) सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम् । (AVÁ_5,23.13c) भिनद्म्य् अश्मना शिरो दहाम्य् अग्निना मुखम् ॥13॥ (AVÁ_5,24.1a) सविता प्रसवानाम् अधिपतिः स मावतु । (AVÁ_5,24.1c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.1e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥1॥ (AVÁ_5,24.2a) अग्निर् वनस्पतीनाम् अधिपतिः स मावतु । (AVÁ_5,24.2c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.2e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥2॥ (AVÁ_5,24.3a) द्यावापृथिवी दातॄणाम् अधिपतिः स मावतु । (AVÁ_5,24.3c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.3e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥3॥ (AVÁ_5,24.4a) वरुणो ऽपाम् अधिपतिः स मावतु । (AVÁ_5,24.4c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.4e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥4॥ (AVÁ_5,24.5a) मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् । (AVÁ_5,24.5c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.5e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥5॥ (AVÁ_5,24.6a) मरुतः पर्वतानाम् अधिपतयस् ते मावन्तु । (AVÁ_5,24.6c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.6e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥6॥ (AVÁ_5,24.7a) सोमो वीरुधाम् अधिपतिः स मावतु । (AVÁ_5,24.7c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.7e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥7॥ (AVÁ_5,24.8a) वायुर् अन्तरिक्षस्याधिपतिः स मावतु । (AVÁ_5,24.8c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.8e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥8॥ (AVÁ_5,24.9a) सूर्यश् चक्षुषाम् अधिपतिः स मावतु । (AVÁ_5,24.9c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.9e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥9॥ (AVÁ_5,24.10a) चन्द्रमा नक्षत्राणाम् अधिपतिः स मावतु । (AVÁ_5,24.10c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.10e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥10॥ (AVÁ_5,24.11a) इन्द्रो दिवो ऽधिपतिः स मावतु । (AVÁ_5,24.11c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.11e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥11॥ (AVÁ_5,24.12a) मरुतां पिता पशूनाम् अधिपतिः स मावतु । (AVÁ_5,24.12c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्याम् पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.12e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥12॥ (AVÁ_5,24.13a) मृत्युः प्रजानाम् अधिपतिः स मावतु । (AVÁ_5,24.13c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्याम् पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.13e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥13॥ (AVÁ_5,24.14a) यमः पितॄणाम् अधिपतिः स मावतु । (AVÁ_5,24.14c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.14e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥14॥ (AVÁ_5,24.15a) पितरः परे ते मावन्तु । (AVÁ_5,24.15c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.15e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥15॥ (AVÁ_5,24.16a) तता अवरे ते मावन्तु । (AVÁ_5,24.16c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिस्ठायाम् अस्यां । (AVÁ_5,24.16e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥16॥ (AVÁ_5,24.17a) ततस् ततामहास् ते मावन्तु । (AVÁ_5,24.17c) अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां । (AVÁ_5,24.17e) चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥17॥ (AVÁ_5,25.1a) पर्वताद् दिवो योनेर् अङ्गादङ्गात् समाभृतम् । (AVÁ_5,25.1c) शेपो गर्भस्य रेतोधाः सरौ पर्णम् इवा दधत् ॥1॥ (AVÁ_5,25.2a) यथेयं पृथिवी मही भूतानां गर्भम् आदधे । (AVÁ_5,25.2c) एवा दधामि ते गर्भं तस्मै त्वाम् अवसे हुवे ॥2॥ (AVÁ_5,25.3a) गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । (AVÁ_5,25.3c) गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥3॥ (AVÁ_5,25.4a) गर्भं ते मित्रावरुणौ गर्भम् देवो बृहस्पतिः । (AVÁ_5,25.4c) गर्भं त इन्द्रश् चाग्निश् च गर्भं धाता दधातु ते ॥4॥ (AVÁ_5,25.5a) विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । (AVÁ_5,25.5c) आ सिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते ॥5॥ (AVÁ_5,25.6a) यद् वेद राजा वरुणो यद् वा देवी सरस्वती । (AVÁ_5,25.6c) यद् इन्द्रो वृत्रहा वेद तद् गर्भकरणं पिब ॥6॥ (AVÁ_5,25.7a) गर्भो अस्य् ओषधीनां गर्भो वनस्पतीनाम् । (AVÁ_5,25.7c) गर्भो विश्वस्य भूतस्य सो अग्ने गर्भम् एह धाः ॥7॥ (AVÁ_5,25.8a) अधि स्कन्द वीरयस्व गर्भम् आ धेहि योन्याम् । (AVÁ_5,25.8c) वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥8॥ (AVÁ_5,25.9a) वि जिहीष्व बार्हत्सामे गर्भस् ते योनिम् आ शयाम् । (AVÁ_5,25.9c) अदुष् टे देवाः पुत्रं सोमपा उभयाविनम् ॥9॥ (AVÁ_5,25.10a) धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (AVÁ_5,25.10c) पुमांसं पुत्रम् आ धेहि दशमे मासि सूतवे ॥10॥ (AVÁ_5,25.11a) त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (AVÁ_5,25.11c) पुमांसं पुत्रम् आ धेहि दशमे मासि सूतवे ॥11॥ (AVÁ_5,25.12a) सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (AVÁ_5,25.12c) पुमांसं पुत्रम् आ धेहि दशमे मासि सूतवे ॥12॥ (AVÁ_5,25.13a) प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (AVÁ_5,25.13c) पुमांसं पुत्रम् आ धेहि दशमे मासि सूतवे ॥13॥ (AVÁ_5,26.1a) यजूंषि यज्ञे समिधः स्वाहाग्निः प्रविद्वान् इह वो युनक्तु ॥1॥ (AVÁ_5,26.2a) युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा ॥2॥ (AVÁ_5,26.3a) इन्द्र उक्थामदान्य् अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥3॥ (AVÁ_5,26.4a) प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर् वहतेह युक्ताः ॥4॥ (AVÁ_5,26.5a) छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः ॥5॥ (AVÁ_5,26.6a) एयम् अगन् बर्हिषा प्रोक्षणीभिर् यज्ञं तन्वानादितिः स्वाहा ॥6॥ (AVÁ_5,26.7a) विष्णुर् युनक्तु बहुधा तपांस्य् अस्मिन् यज्ञे सुयुजः स्वाहा ॥7॥ (AVÁ_5,26.8a) त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा ॥8॥ (AVÁ_5,26.9a) भगो युनक्त्वाशिषो न्व् अस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥9॥ (AVÁ_5,26.10a) सोमो युनक्तु बहुधा पयांस्य् अस्मिन् यज्ञे सुयुजः स्वाहा ॥10॥ (AVÁ_5,26.11a) इन्द्रो युनक्तु बहुधा पयांस्य् अस्मिन् यज्ञे सुयुजः स्वाहा ॥11॥ (AVÁ_5,26.12a) अश्विना ब्रह्मणा यातम् arväcau वषट्कारेण यज्ञं वर्धयन्तौ । (AVÁ_5,26.12c) बृहस्पते ब्रह्मणा याह्य् अर्वाङ् यज्ञो अयं स्वर् इदं यजमानाय स्वाहा ॥12॥ (AVÁ_5,27.1a) ऊर्ध्वा अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीष्य् अग्नेः । (AVÁ_5,27.1c) द्युमत्तमा सुप्रतीकः ससूनुस् तनूनपाद् असुरो भूरिपाणिः ॥1॥ (AVÁ_5,27.2a) देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ॥2॥ (AVÁ_5,27.3a) मध्वा यज्ञम् नक्षति प्रइणानो नराशंसो अग्निः सुकृद् देवः सविता विश्ववारः ॥3॥ (AVÁ_5,27.4a) अछायम् एति शवसा घृता चिद् ईदानो वह्निर् नमसा ॥4॥ (AVÁ_5,27.5a) अग्निः स्रुचो अध्वरेषु प्रयक्षु स यक्षद् अस्य महिमानम् अग्नेः ॥5॥ (AVÁ_5,27.6a) तरी मन्द्रासु प्रयक्षु वसवश् चातिष्ठन् वसुधातरश् च ॥6॥ (AVÁ_5,27.7a) द्वारो देवीर् अन्व् अस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥7॥ (AVÁ_5,27.8a) उरुव्यचसाग्नेर् धाम्ना पत्यमाने । (AVÁ_5,27.8c) आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञम् अवताम् अध्वरम् नः ॥8॥ (AVÁ_5,27.9a) दैवा होतार ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वयाभि गृनत गृनता नः स्विष्टये । (AVÁ_5,27.9c) तिस्रो देवीर् बर्हिर् एदं सदन्ताम् इडा सरस्वती मही भारती गृणाना ॥9॥ (AVÁ_5,27.10a) तन् नस् तुरीपम् अद्भुतं पुरुक्षु । (AVÁ_5,27.10c) देव त्वष्टा रायस् पोषं वि ष्य नाभिम् अस्य ॥10॥ (AVÁ_5,27.11a) वनस्पते ऽव सृजा रराणः । (AVÁ_5,27.11c) त्मना देवेभ्यो अग्निर् हव्यं शमिता स्वदयतु ॥11॥ (AVÁ_5,27.12a) अग्ने स्वाहा कृणुहि जातवेदः । (AVÁ_5,27.12c) इन्द्राय यज्ञं विश्वे देवा हविर् इदं जुषन्ताम् ॥12॥ (AVÁ_5,28.1a) नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय । (AVÁ_5,28.1c) हरिते त्रीणि रजते त्रीण्य् अयसि त्रीणि तपसाविष्टितानि ॥1॥ (AVÁ_5,28.2a) अग्निः सूर्यश् चन्द्रमा भूमिर् आपो द्यौर् अन्तरिक्षं प्रदिशो दिशश् च । (AVÁ_5,28.2c) आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥2॥ (AVÁ_5,28.3a) त्रयः पोषास् त्रिवृति श्रयन्ताम् अनक्तु पूषा पयसा घृतेन । (AVÁ_5,28.3c) अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥3॥ (AVÁ_5,28.4a) इमम् आदित्या वसुना सम् उक्षतेमम् अग्ने वर्धय ववृधानः । (AVÁ_5,28.4c) इमम् इन्द्र सं सृज वीर्येणास्मिन् त्रिवृच् छ्रयतां पोषयिष्णु ॥4॥ (AVÁ_5,28.5a) भूमिष् ट्वा पातु हरितेन विश्वभृद् अग्निः पिपर्त्व् अयसा सजोषाः । (AVÁ_5,28.5c) वीरुद्भिष् टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥5॥ (AVÁ_5,28.6a) त्रेधा जातम् जन्मनेदं हिरण्यम् अग्नेर् एकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत् । (AVÁ_5,28.6c) अपाम् एकं वेधसां रेत आहुस् तत् ते हिरण्यं त्रिवृद् अस्त्व् आयुषे ॥6॥ (AVÁ_5,28.7a) त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । (AVÁ_5,28.7c) त्रेधामृतस्य चक्षणं त्रीण्य् आयूंषि ते ऽकरम् ॥7॥ (AVÁ_5,28.8a) त्रयः सुपर्णास् त्रिवृता यद् आयन्न् एकाक्षरम् अभिसंभूय शक्राः । (AVÁ_5,28.8c) प्रत्य् औहन् मृत्युम् अमृतेन साकम् अन्तर्दधाना दुरितानि विश्वा ॥8॥ (AVÁ_5,28.9a) दिवस् त्वा पातु हरितं मध्यात् त्वा पात्व् अर्जुनम् । (AVÁ_5,28.9c) भूम्या अयस्मयं पातु प्रागाद् देवपुरा अयम् ॥9॥ (AVÁ_5,28.10a) इमास् तिस्रो देवपुरास् तास् त्वा रक्षन्तु सर्वतः । (AVÁ_5,28.10c) तास् त्वं बिभ्रद् वर्चस्व्य् उत्तरो द्विषतां भव ॥10॥ (AVÁ_5,28.11a) पुरं देवानाम् अमृतं हिरण्यम् य आबेधे प्रथमो देवो अग्रे । (AVÁ_5,28.11c) तस्मै नमो दश प्राचीः कृणोम्य् अनु मन्यतां त्रिवृद् आबधे मे ॥11॥ (AVÁ_5,28.12a) आ त्वा चृतत्व् अर्यमा पूषा बृहस्पतिः । (AVÁ_5,28.12c) अहर्जातस्य यन् नाम तेन त्वाति चृतामसि ॥12॥ (AVÁ_5,28.13a) ऋतुभिष् ट्वार्तवैर् आयुषे वर्चसे त्वा । (AVÁ_5,28.13c) संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥13॥ (AVÁ_5,28.14a) घृताद् उल्लुप्तम् मधुना समक्तं भूमिदृंहम् अच्युतम् पारयिष्णु । (AVÁ_5,28.14c) भिन्दत् सपत्नान् अधरांश् च कृण्वद् आ मा रोह महते सौभगाय ॥14॥ (AVÁ_5,29.1a) पुरस्ताद् युक्तो वह जातवेदो ऽग्ने विद्धि क्रियमाणम् यथेदम् । (AVÁ_5,29.1c) त्वं भिषग् भेषजस्यासि कर्ता त्वया गाम् अश्वं पुरुषं सनेम ॥1॥ (AVÁ_5,29.2a) तथा तद् अग्ने कृणु जातवेदो विश्वेभिर् देवैः सह संविदानः । (AVÁ_5,29.2c) यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष् पताति ॥2॥ (AVÁ_5,29.3a) यथा सो अस्य परिधिष् पताति तथा तद् अग्ने कृणु जातवेदः । (AVÁ_5,29.3c) विश्वेभिर् देवैर् सह संविदानः ॥3॥ (AVÁ_5,29.4a) अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि । (AVÁ_5,29.4c) पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति शृणीहि ॥4॥ (AVÁ_5,29.5a) यद् अस्य हृतं विहृतं यत् पराभृतम् आत्मनो जग्धं यतमत् पिशाचैः । (AVÁ_5,29.5c) तद् अग्ने विद्वान् पुनर् आ भर त्वं शरीरे मांसम् असुम् एरयामः ॥5॥ (AVÁ_5,29.6a) आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ । (AVÁ_5,29.6c) तद् आत्मना प्रजया पिशाचा वि यातयन्ताम् अगदो ऽयम् अस्तु ॥6॥ (AVÁ_5,29.7a) क्षिरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः । (AVÁ_5,29.7c) तद् आत्मना प्रजया पिशाचा वि यातयन्ताम् अगदो ऽयम् अस्तु ॥7॥ (AVÁ_5,29.8a) अपां मा पाने यतमो ददम्भ क्रव्याद् यातूनाम् शयने शयानम् । (AVÁ_5,29.8c) तद् आत्मना प्रजया पिशाचा वि यातयन्ताम् अगदो ऽयम् अस्तु ॥8॥ (AVÁ_5,29.9a) दिवा मा नक्तं यतमो ददम्भ क्रव्याद् यातूनाम् शयने शयानम् । (AVÁ_5,29.9c) तद् आत्मना प्रजया पिशाचा वि यातयन्ताम् अगदो ऽयम् अस्तु ॥9॥ (AVÁ_5,29.10a) क्रव्यादम् अग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः । (AVÁ_5,29.10c) तम् इन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः ॥10॥ (AVÁ_5,29.11a) सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । (AVÁ_5,29.11c) सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥11॥ (AVÁ_5,29.12a) समाहर जातवेदो यद् धृतं यत् पराभृतम् । (AVÁ_5,29.12c) गात्राण्य् अस्य वर्धन्ताम् अंशुर् इवा प्यायताम् अयम् ॥12॥ (AVÁ_5,29.13a) सोमस्येव जातवेदो अंशुर् आ प्यायताम् अयम् । (AVÁ_5,29.13c) अग्ने विरप्शिनं मेध्यम् अयक्ष्मं कृणु जीवतु ॥13॥ (AVÁ_5,29.14a) एतास् ते अग्ने समिधः पिशाचजम्भनीः । (AVÁ_5,29.14c) तास् त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥14॥ (AVÁ_5,29.15a) तार्ष्टाघीर् अग्ने समिधः प्रति गृह्णाह्य् अर्चिषा । (AVÁ_5,29.15c) जहातु क्रव्याद् रूपं यो अस्य मांसं जिहीर्षति ॥15॥ (AVÁ_5,30.1a) आवतस् त आवतः परावतस् त आवतः । (AVÁ_5,30.1c) इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम् ॥1॥ (AVÁ_5,30.2a) यत् त्वाभिचेरुः पुरुषः स्वो यद् अरणो जनः । (AVÁ_5,30.2c) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥2॥ (AVÁ_5,30.3a) यद् दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या । (AVÁ_5,30.3c) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥3॥ (AVÁ_5,30.4a) यत् एनसो मातृकृताच् छेषे पितृकृताच् च यत् । (AVÁ_5,30.4c) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥4॥ (AVÁ_5,30.5a) यत् ते माता यत् ते पिता जमिर् भ्राता च सर्जतः । (AVÁ_5,30.5c) प्रत्यक् सेवस्व भेषजं जरदष्टिं कृणोमि त्वा ॥5॥ (AVÁ_5,30.6a) इहैधि पुरुष सर्वेण मनसा सह । (AVÁ_5,30.6c) दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥6॥ (AVÁ_5,30.7a) अनुहूतः पुनर् एहि विद्वान् उदयनं पथः । (AVÁ_5,30.7c) आरोहणम् आक्रमणं जीवतोजीवतो ऽयनम् ॥7॥ (AVÁ_5,30.8a) मा बिभेर् न मरिष्यसि जरदष्टिं कृणोमि त्वा । (AVÁ_5,30.8c) निर् अवोचम् अहं यक्ष्मम् अङ्गेभ्यो अङ्गज्वरं तव ॥8॥ (AVÁ_5,30.9a) अङ्गभेदो अङ्गज्वरो यश् च ते हृदयामयः । (AVÁ_5,30.9c) यक्ष्मः श्येन इव प्रापप्तद् वचा sìha÷ परस्तराम् ॥9॥ (AVÁ_5,30.10a) ऋषी बोधप्रतीबोधाव् अस्वप्नो यश् च जागृविः । (AVÁ_5,30.10c) तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥10॥ (AVÁ_5,30.11a) अयम् अग्निर् उपसद्य इह सूर्य उद् एतु ते । (AVÁ_5,30.11c) उदेहि मृत्योर् गम्भीरात् कृष्णाच् चित् तमसस् परि ॥11॥ (AVÁ_5,30.12a) नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति । (AVÁ_5,30.12c) उत्पारणस्य यो वेद तम् अग्निं पुरो दधे ऽस्मा अरिष्टतातये ॥12॥ (AVÁ_5,30.13a) ऐतु प्राण ऐतु मन ऐतु चक्षुर् अथो बलम् । (AVÁ_5,30.13c) शरीरम् अस्य सम् विदां तत् पद्भ्यां प्रति तिष्ठतु ॥13॥ (AVÁ_5,30.14a) प्राणेनाग्ने चक्षुषा सं सृजेमं सम् ईरय तन्वा सं बलेन । (AVÁ_5,30.14c) वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत् ॥14॥ (AVÁ_5,30.15a) मा ते प्राण उप दसन् मो अपानो ऽपि धायि ते । (AVÁ_5,30.15c) सूर्यस् त्वाधिपतिर् मृत्योर् उदायछतु रश्मिभिः ॥15॥ (AVÁ_5,30.16a) इयम् अन्तर् वदति जिह्वा बद्धा पनिष्पदा । (AVÁ_5,30.16c) त्वया यक्ष्मम् निर् अवोचं शतं रोपीश् च तक्मनः ॥16॥ (AVÁ_5,30.17a) अयं लोकः प्रियतमो देवानाम् अपराजितः । (AVÁ_5,30.17c) यस्मै त्वम् इह मृत्यवे दिष्टः पुरुष जज्ञिषे । (AVÁ_5,30.17e) स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥17॥ (AVÁ_5,31.1a) यां ते चक्रुर् आमे पात्रे यां चक्रुर् मिश्रधान्ये । (AVÁ_5,31.1c) आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥1॥ (AVÁ_5,31.2a) यां ते चक्रुः कृकवाकाव् अजे वा यां कुरीरिणि । (AVÁ_5,31.2c) अव्यां ते कृत्यां याम् चक्रुः पुनः प्रति हरामि ताम् ॥2॥ (AVÁ_5,31.3a) यां ते चक्रुर् एकशफे पशूनाम् उभयादति । (AVÁ_5,31.3c) गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥3॥ (AVÁ_5,31.4a) यां ते चक्रुर् अमूलायां वलगं वा नराच्याम् । (AVÁ_5,31.4c) क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥4॥ (AVÁ_5,31.5a) यां ते चक्रुर् गार्हपत्ये पूर्वाग्नाव् उत दुश्चितः । (AVÁ_5,31.5c) शालायां कृत्यां याम् चक्रुः पुनः प्रति हरामि ताम् ॥5॥ (AVÁ_5,31.6a) यां ते चक्रुः सभायां याम् चक्रुर् अधिदेवने । (AVÁ_5,31.6c) अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥6॥ (AVÁ_5,31.7a) यां ते चक्रुः सेनायां यां चक्रुर् इष्वायुधे । (AVÁ_5,31.7c) दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥7॥ (AVÁ_5,31.8a) यां ते कृत्याम् कूपे ऽवदधुः श्मशाने वा निचख्नुः । (AVÁ_5,31.8c) सद्मनि कृत्याम् यां चक्रुः पुनः प्रति हरामि ताम् ॥8॥ (AVÁ_5,31.9a) यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् । (AVÁ_5,31.9c) म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥9॥ (AVÁ_5,31.10a) अपथेना जभारैनां तां पथेतः प्र हिण्मसि । (AVÁ_5,31.10c) अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥10॥ (AVÁ_5,31.11a) यश् चकार न शशाक कर्तुं शश्रे पादम् अङ्गुरिम् । (AVÁ_5,31.11c) चकार भद्रम् अस्मभ्यम् अभगो भगवद्भ्यः ॥11॥ (AVÁ_5,31.12a) कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् । (AVÁ_5,31.12c) इन्द्रस् तं हन्तु महता वधेनाग्निर् विध्यत्व् अस्तया ॥12॥ (AVÁ_6,1.1a) दोषो गाय बृहद् गाय द्युमद् धेहि । (AVÁ_6,1.1c) आथर्वण स्तुहि देवं सवितारम् ॥1॥ (AVÁ_6,1.2a) तम् उ ष्टुहि यो अन्तः सिन्धौ सूनुः । (AVÁ_6,1.2c) सत्यस्य युवानम् अद्रोघवाचं सुशेवम् ॥2॥ (AVÁ_6,1.3a) स घा नो देवः सविता साविषद् अमृतानि भूरि । (AVÁ_6,1.3c) उभे सुष्टुती सुगातवे ॥3॥ (AVÁ_6,2.1a) इन्द्राय सोमम् ऋत्विजः सुनोता च धावत । (AVÁ_6,2.1c) स्तोतुर् यो वचः शृणवद् धवं च मे ॥1॥ (AVÁ_6,2.2a) आ यं विशन्तीन्दवो वयो न वृक्षम् अन्धसः । (AVÁ_6,2.2c) विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥2॥ (AVÁ_6,2.3a) सुनोता सोमपाव्ने सोमम् इन्द्राय वज्रिणे । (AVÁ_6,2.3c) युवा जेतेशानः स पुरुष्टुतः ॥3॥ (AVÁ_6,3.1a) पातं न इन्द्रापूषणादितिः पान्तु मरुतः । (AVÁ_6,3.1c) अपां नपात् सिन्धवः सप्त पातन पातु नो विष्णुर् उत द्यौः ॥1॥ (AVÁ_6,3.2a) पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः । (AVÁ_6,3.2c) पातु नो देवी सुभगा सरस्वती पात्व् अग्निः शिवा ये अस्य पायवः ॥2॥ (AVÁ_6,3.3a) पाताम् नो देवाश्विना शुभस् पती उषासानक्तोत न उरुष्यताम् । (AVÁ_6,3.3c) अपां नपाद् अभिह्रुती गयस्य चिद् देव त्वष्टर् वर्धय सर्वतातये ॥3॥ (AVÁ_6,4.1a) त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस् पतिः । (AVÁ_6,4.1c) पुत्रैर् भ्रातृभिर् अदितिर् नु पातु नो दुष्टरं त्रायमाणं सहः ॥1॥ (AVÁ_6,4.2a) अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः । (AVÁ_6,4.2c) अप तस्य द्वेषो गमेद् अभिह्रुतो यावयच् छत्रुम् अन्तितम् ॥2॥ (AVÁ_6,4.3a) धिये सम् अश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुछन् । (AVÁ_6,4.3c) द्यौष् पितर् यावय दुछुना या ॥3॥ (AVÁ_6,5.1a) उद् एनम् उत्तरं नयाग्ने घृतेनाहुत । (AVÁ_6,5.1c) सम् एनं वर्चसा सृज प्रजया च बहुं कृधि ॥1॥ (AVÁ_6,5.2a) इन्द्रेमं प्रतरं कृधि सजातानाम् असद् वशी । (AVÁ_6,5.2c) रायस् पोषेण सं सृज जीवातवे जरसे नय ॥2॥ (AVÁ_6,5.3a) यस्य कृण्मो हविर् गृहे तम् अग्ने वर्धया त्वम् । (AVÁ_6,5.3c) तस्मै सोमो अधि ब्रवद् अयं च ब्रह्मणस् पतिः ॥3॥ (AVÁ_6,6.1a) यो ऽस्मान् ब्रह्मणस् पते ऽदेवो अभिमन्यते । (AVÁ_6,6.1c) सर्वं तम् रन्धयासि मे यजमानाय सुन्वते ॥1॥ (AVÁ_6,6.2a) यो नः सोम सुशंसिनो दुःशंस आदिदेशति । (AVÁ_6,6.2c) वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥2॥ (AVÁ_6,6.3a) यो नः सोमाभिदासति सनाभिर् यश् च निष्ट्यः । (AVÁ_6,6.3c) अप तस्य बलं तिर महीव द्यौर् वधत्मना ॥3॥ (AVÁ_6,7.1a) येन सोमादितिः पथा मित्रा वा यन्त्य् अद्रुहः । (AVÁ_6,7.1c) तेना नो ऽवसा गहि ॥1॥ (AVÁ_6,7.2a) येन सोम साहन्त्यासुरान् रन्धयासि नः । (AVÁ_6,7.2c) तेना नो अधि वोचत ॥2॥ (AVÁ_6,7.3a) येन देवा असुराणाम् ओजांस्य् अवृणीध्वम् । (AVÁ_6,7.3c) तेना नः शर्म यछत ॥3॥ (AVÁ_6,8.1a) यथा वृक्षं लिबुजा समन्तं परिषस्वजे । (AVÁ_6,8.1c) एवा परि ष्वजस्व मां यथा मां कामिन्य् असो यथा मन् नापगा असः ॥1॥ (AVÁ_6,8.2a) यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् । (AVÁ_6,8.2c) एवा नि हन्मि ते मनो यथा मां कामिन्य् असो यथा मन् नापगा असः ॥2॥ (AVÁ_6,8.3a) यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः । (AVÁ_6,8.3c) एवा पर्य् एमि ते मनो यथा मां कामिन्य् असो यथा मन् नापगा असः ॥3॥ (AVÁ_6,9.1a) vächa मे तन्वं पादौ vächÃk«yau vächa सक्थ्यौ । (AVÁ_6,9.1c) अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ॥1॥ (AVÁ_6,9.2a) मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् । (AVÁ_6,9.2c) यथा मम क्रताव् असो मम चित्तम् उपायसि ॥2॥ (AVÁ_6,9.3a) यासां नाभिर् आरेहणं हृदि संवननं कृतम् गावो घृतस्य मातरो ऽमूं सं वानयन्तु मे ॥3॥ (AVÁ_6,10.1a) पृथिव्यै श्रोत्राय वनस्पतिभ्यो ऽग्नये ऽधिपतये स्वाहा ॥1॥ (AVÁ_6,10.2a) प्राणायान्तरिक्षाय वयोभ्यो वायवे ऽधिपतये स्वाहा ॥2॥ (AVÁ_6,10.3a) दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा ॥3॥ (AVÁ_6,11.1a) शमीम् अश्वत्थ ÃrƬhas तत्र पुंसुवनं कृतम् । (AVÁ_6,11.1c) तद् वै पुत्रस्य वेदनं तत् स्त्रीष्व् आ भरामसि ॥1॥ (AVÁ_6,11.2a) पुंसि वै रेतो भवति तत् स्त्रियाम् अनु षिच्यते । (AVÁ_6,11.2c) तद् वै पुत्रस्य वेदनं तत् प्रजापतिर् अब्रवीत् ॥2॥ (AVÁ_6,11.3a) प्रजापतिर् अनुमतिः सिनीवाल्य् अचीकॢपत् । (AVÁ_6,11.3c) स्त्रैषूयम् अन्यत्र दधत् पुमांसम् उ दधत् इह ॥3॥ (AVÁ_6,12.1a) परि द्याम् इव सूर्यो ऽहीनां जनिमागमम् । (AVÁ_6,12.1c) रात्री जगद् इवान्यद् धंसात् तेना ते वारये विषम् ॥1॥ (AVÁ_6,12.2a) यद् ब्रह्मभिर् यद् ऋषिभिर् यद् देवैर् विदितं पुरा । (AVÁ_6,12.2c) यद् भूतं भव्यम् आसन्वत् तेना ते वारये विषम् ॥2॥ (AVÁ_6,12.3a) मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु । (AVÁ_6,12.3c) मधु परुष्णी शीपाला शम् आस्ने अस्तु शं हृदे ॥3॥ (AVÁ_6,13.1a) नमो देववधेभ्यो नमो राजवधेभ्यः । (AVÁ_6,13.1c) अथो ये विश्यानां वधास् तेभ्यो मृत्यो नमो ऽस्तु ते ॥1॥ (AVÁ_6,13.2a) नमस् ते अधिवाकाय परावाकाय ते नमः । (AVÁ_6,13.2c) सुमत्यै मृत्यो ते नमो दुर्मत्यै ते इदं नमः ॥2॥ (AVÁ_6,13.3a) नमस् ते यातुधानेभ्यो नमस् ते भेषजेभ्यः । (AVÁ_6,13.3c) नमस् ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥3॥ (AVÁ_6,14.1a) अस्थिस्रंसं परुस्रंसम् आस्थितम् हृदयामयम् । (AVÁ_6,14.1c) बलासं सर्वं नाशयाङ्गेष्ठा यश् च पर्वसु ॥1॥ (AVÁ_6,14.2a) निर् बलासं बलासिनः क्षिणोमि मुष्करं यथा । (AVÁ_6,14.2c) छिनद्म्य् अस्य बन्धनं मूलम् उर्वार्वा इव ॥2॥ (AVÁ_6,14.3a) निर् बलासेतः प्र पताशुङ्गः शिशुको यथा । (AVÁ_6,14.3c) अथो इत इव हायनो ऽप द्राह्य् अवीरहा ॥3॥ (AVÁ_6,15.1a) उत्तमो अस्य् ओषधीनां तव वृक्षा उपस्तयः । (AVÁ_6,15.1c) उपस्तिर् अस्तु सो ऽस्माकं यो अस्मां अभिदासति ॥1॥ (AVÁ_6,15.2a) सबन्धुश् चासबन्धुश् च यो अस्मां अभिदासति । (AVÁ_6,15.2c) तेषां सा वृक्षाणाम् इवाहं भूयासम् उत्तमः ॥2॥ (AVÁ_6,15.3a) यथा सोम ओषधीनाम् उत्तमो हविषां कृतः । (AVÁ_6,15.3c) तलाशा वृक्षाणाम् इवाहं भूयासम् उत्तमः ॥3॥ (AVÁ_6,16.1a) आबयो अनाबयो रसस् त उग्र आबयो । (AVÁ_6,16.1c) आ ते करम्भम् अद्मसि ॥1॥ (AVÁ_6,16.2a) विहह्लो नाम ते पिता मदावती नाम ते माता । (AVÁ_6,16.2c) स हिन त्वम् असि यस् त्वम् आत्मानम् आवयः ॥2॥ (AVÁ_6,16.3a) तउविलिके ऽवेलयावायम् ऐलब ऐलयीत् । (AVÁ_6,16.3c) बभ्रुश् च बभ्रुकर्णश् चापेहि निर् आल ॥3॥ (AVÁ_6,16.4a) अलसालासि पूर्व siläjÃlÃsy उत्तरा । (AVÁ_6,16.4c) नीलागलसाल ॥4॥ (AVÁ_6,17.1a) यथेयम् पृथिवी मही भूतानां गर्भम् आदधे । (AVÁ_6,17.1c) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥1॥ (AVÁ_6,17.2a) यथेयं पृथिवी मही दाधारेमान् वनस्पतीन् । (AVÁ_6,17.2c) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥2॥ (AVÁ_6,17.3a) यथेयं पृथिवी मही दाधार पर्वतान् गिरीन् । (AVÁ_6,17.3c) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥3॥ (AVÁ_6,17.4a) यथेयं पृथिवी मही दाधार विष्ठितं जगत् । (AVÁ_6,17.4c) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥4॥ (AVÁ_6,18.1a) ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् । (AVÁ_6,18.1c) अग्निं हृदय्यं शोकं तं ते निर् वापयामसि ॥1॥ (AVÁ_6,18.2a) यथा भूमिर् मृतमना मृतान् मृतमनस्तरा । (AVÁ_6,18.2c) यथोत मम्रुषो मन एवेर्ष्योर् मृतं मनः ॥2॥ (AVÁ_6,18.3a) अदो यत् ते हृदि श्रितं मनस्कं पतयिष्णुकम् । (AVÁ_6,18.3c) ततस् त ईर्ष्यां मुञ्चामि निर् ऊष्माणं दृतेर् इव ॥3॥ (AVÁ_6,19.1a) पुनन्तु मा देवजनाः पुनन्तु मनवो धिया । (AVÁ_6,19.1c) पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥1॥ (AVÁ_6,19.2a) पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे । (AVÁ_6,19.2c) अथो अरिष्टतातये ॥2॥ (AVÁ_6,19.3a) उभाभ्यां देव सवितः पवित्रेण सवेन च । (AVÁ_6,19.3c) अस्मान् पुनीहि चक्षसे ॥3॥ (AVÁ_6,20.1a) अग्नेर् इवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्न् अपायति । (AVÁ_6,20.1c) अन्यम् अस्मद् इछतु कं चिद् अव्रतस् तपुर्वधाय नमो अस्तु तक्मने ॥1॥ (AVÁ_6,20.2a) नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वरुणाय त्विषीमते । (AVÁ_6,20.2c) नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः ॥2॥ (AVÁ_6,20.3a) अयं यो अभिशोचयिष्णुर् विश्वा रूपाणि हरिता कृणोषि । (AVÁ_6,20.3c) तस्मै ते ऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने ॥3॥ (AVÁ_6,21.1a) इमा यास् तिस्रः पृथिवीस् तासां ह भूमिर् उत्तमा । (AVÁ_6,21.1c) तासाम् अधि त्वचो अहं भेषजं सम् उ जग्रभम् ॥1॥ (AVÁ_6,21.2a) श्रेष्ठम् असि भेषजानां वसिष्ठं वीरुधानाम् । (AVÁ_6,21.2c) सोमो भग इव यामेषु देवेषु वरुणो यथा ॥2॥ (AVÁ_6,21.3a) रेवतीर् अनाधृषः सिषासवः सिषासथ । (AVÁ_6,21.3c) उत स्थ केशदृम्हणीर् अथो ह केशवर्धनीः ॥3॥ (AVÁ_6,22.1a) कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति । (AVÁ_6,22.1c) त आववृत्रन्त् सदनाद् ऋतस्याद् इद् घृतेन पृथिवीं व्य् ऊदुः ॥1॥ (AVÁ_6,22.2a) पयस्वतीः कृणुथाप ओषधीः शिवा यद् एजथा मरुतो रुक्मवक्षसः । (AVÁ_6,22.2c) ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥2॥ (AVÁ_6,22.3a) उदप्रुतो मरुतस् तां इयर्त वृष्टिर् या विश्वा निवतस् पृणाति । (AVÁ_6,22.3c) एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥3॥ (AVÁ_6,23.1a) सस्रुषीस् तद् अपसो दिवा नक्तं च सस्रुषीः । (AVÁ_6,23.1c) वरेण्यक्रतुर् अहम् अपो देवीर् उप ह्वये ॥1॥ (AVÁ_6,23.2a) ओता आपः कर्मण्या मुञ्चन्त्व् इतः प्रणीतये । (AVÁ_6,23.2c) सद्यः कृण्वन्त्व् एतवे ॥2॥ (AVÁ_6,23.3a) देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः । (AVÁ_6,23.3c) शं नो भवन्त्व् अप ओषधीः शिवाः ॥3॥ (AVÁ_6,24.1a) हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः । (AVÁ_6,24.1c) आपो ह मह्यं तद् देवीर् ददन् हृद्द्योतभेषजम् ॥1॥ (AVÁ_6,24.2a) यन् मे अक्ष्योर् आदिद्योत पार्ष्ण्योः प्रपदोश् च यत् । (AVÁ_6,24.2c) आपस् तत् सर्वं निष् करन् भिषजां सुभिषक्तमाः ॥2॥ (AVÁ_6,24.3a) सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन । (AVÁ_6,24.3c) दत्त नस् तस्य भेषजं तेना वो भुनजामहै ॥3॥ (AVÁ_6,25.1a) पञ्च च याः पञ्चाशच् च संयन्ति मन्या अभि । (AVÁ_6,25.1c) इतस् ताः सर्वा नश्यन्तु वाका अपचिताम् इव ॥1॥ (AVÁ_6,25.2a) सप्त च याः सप्ततिश् च संयन्ति ग्रैव्या अभि । (AVÁ_6,25.2c) इतस् ताः सर्वा नश्यन्तु वाका अपचिताम् इव ॥2॥ (AVÁ_6,25.3a) नव च या नवतिश् च संयन्ति स्कन्ध्या अभि । (AVÁ_6,25.3c) इतस् ताः सर्वा नश्यन्तु वाका अपचिताम् इव ॥3॥ (AVÁ_6,26.1a) अव मा पाप्मन्त् सृज वशी सन् मृदयासि नः । (AVÁ_6,26.1c) आ मा भद्रस्य लोके पाप्मन् धेह्य् अविह्रुतम् ॥1॥ (AVÁ_6,26.2a) यो नः पाप्मन् न जहासि तम् उ त्वा जहिमो वयम् । (AVÁ_6,26.2c) पथाम् अनु व्यावर्तने ऽन्यं पाप्मानु पद्यताम् ॥2॥ (AVÁ_6,26.3a) अन्यत्रास्मन् न्य् उच्यतु सहस्राक्षो अमर्त्यः । (AVÁ_6,26.3c) यं द्वेषाम तम् ऋछतु यम् उ द्विष्मस् तम् इज् जहि ॥3॥ (AVÁ_6,27.1a) देवाः कपोत इषितो यद् इछन् दूतो निरृत्या इदम् आजगाम । (AVÁ_6,27.1c) तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥1॥ (AVÁ_6,27.2a) शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहं नः । (AVÁ_6,27.2c) अग्निर् हि विप्रो जुषताम् हविर् नः परि हेतिः पक्षिणी नो वृणक्तु ॥2॥ (AVÁ_6,27.3a) हेतिः पक्षिणी न दभात्य् अस्मान् ëÂrÅ पदं कृणुते अग्निधाने । (AVÁ_6,27.3c) शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत् कपोत ॥3॥ (AVÁ_6,28.1a) ऋचा कपोतं नुदत प्रणोदम् इषं मदन्तः परि गां नयामः । (AVÁ_6,28.1c) संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात् पथिष्ठः ॥1॥ (AVÁ_6,28.2a) परीमे ऽग्निम् अर्षत परीमे गाम् अनेषत । (AVÁ_6,28.2c) देवेष्व् अक्रत श्रवः क इमां आ दधर्षति ॥2॥ (AVÁ_6,28.3a) यः प्रथमः प्रवतम् आससाद बहुभ्यः पन्थाम् अनुपस्पशानः । (AVÁ_6,28.3c) यो ऽस्येशे द्विपदो यश् चतुष्पदस् तस्मै यमाय नमो अस्तु मृत्यवे ॥3॥ (AVÁ_6,29.1a) अमून् हेतिः पतत्रिणी न्य् एतु यद् उलूको वदति मोघम् एतत् । (AVÁ_6,29.1c) यद् वा कपोत पदम् अग्नौ कृणोति ॥1॥ (AVÁ_6,29.2a) यौ ते दूतौ निरृत इदम् एतो ऽप्रहितौ प्रहितौ वा गृहं नः । (AVÁ_6,29.2c) कपोतोलूकाभ्याम् अपदं तद् अस्तु ॥2॥ (AVÁ_6,29.3a) अवैरहत्यायेदम् आ पपत्यात् सुवीरताया इदम् आ ससद्यात् । (AVÁ_6,29.3c) पराङ् एव परा वद पराचीम् अनु संवतम् । (AVÁ_6,29.3e) यथा यमस्य त्वा गृहे ऽरसं प्रतिचाकशान् आभूकं प्रतिचाकशान् ॥3॥ (AVÁ_6,30.1a) देवा इमं मधुना संयुतं यवं सरस्वत्याम् अधि मणाव् अचर्कृषुः । (AVÁ_6,30.1c) इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥1॥ (AVÁ_6,30.2a) यस् ते मदो ऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि । (AVÁ_6,30.2c) आरात् त्वद् अन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह ॥2॥ (AVÁ_6,30.3a) बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि । (AVÁ_6,30.3c) मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥3॥ (AVÁ_6,31.1a) आयं गौः पृश्निर् अक्रमीद् असदन् मातरम् पुरः । (AVÁ_6,31.1c) पितरम् च प्रयन्त् स्वः ॥1॥ (AVÁ_6,31.2a) अन्तश् चरति रोचना अस्य प्राणाद् अपानतः । (AVÁ_6,31.2c) व्य् अख्यन् महिषः स्वः ॥2॥ (AVÁ_6,31.3a) त्रिंशद् धामा वि राजति वाक् पतङ्गो अशिश्रियत् । (AVÁ_6,31.3c) प्रति वस्तोर् अहर् द्युभिः ॥3॥ (AVÁ_6,32.1a) अन्तर्दावे जुहुत स्व् एतद् यातुधानक्षयणं घृतेन । (AVÁ_6,32.1c) आराद् रक्षांसि प्रति दह त्वम् अग्ने न नो गृहाणाम् उप तीतपासि ॥1॥ (AVÁ_6,32.2a) रुद्रो वो ग्रीवा अशरैत् पिशाचाः पृष्टीर् वो ऽपि शृणातु यातुधानाः । (AVÁ_6,32.2c) वीरुद् वो विश्वतोवीर्या यमेन सम् अजीगमत् ॥2॥ (AVÁ_6,32.3a) अभयं मित्रावरुणाव् इहास्तु नो ऽर्चिषात्त्रिणो नुदतं प्रतीचः । (AVÁ_6,32.3c) मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥3॥ (AVÁ_6,33.1a) यस्येदम् आ रजो युजस् तुजे जना नवं स्वः । (AVÁ_6,33.1c) इन्द्रस्य रन्त्यं बृहत् ॥1॥ (AVÁ_6,33.2a) नाधृष आ दधृषते धृषाणो धृषितः शवः । (AVÁ_6,33.2c) पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः ॥2॥ (AVÁ_6,33.3a) स नो ददातु तां रयिम् उरुं पिशङ्गसंदृशम् । (AVÁ_6,33.3c) इन्द्रः पतिस् तुविष्टमो जनेष्व् आ ॥3॥ (AVÁ_6,34.1a) प्राग्नये वाचम् ईरय वृषभाय क्षितीनाम् । (AVÁ_6,34.1c) स नः पर्षद् अति द्विषः ॥1॥ (AVÁ_6,34.2a) यो रक्षांसि निजूर्वत्य् अग्निस् तिग्मेन शोचिषा । (AVÁ_6,34.2c) स नः पर्षद् अति द्विषः ॥2॥ (AVÁ_6,34.3a) यः परस्याः परावतस् तिरो धन्वातिरोचते । (AVÁ_6,34.3c) स नः पर्षद् अति द्विषः ॥3॥ (AVÁ_6,34.4a) यो विश्वाभि विपश्यति भुवना सं च पश्यति । (AVÁ_6,34.4c) स नः पर्षद् अति द्विषः ॥4॥ (AVÁ_6,34.5a) यो अस्य पारे रजसः शुक्रो अग्निर् अजायत । (AVÁ_6,34.5c) स नः पर्षद् अति द्विषः ॥5॥ (AVÁ_6,35.1a) वैश्वानरो न ऊतय आ प्र यातु परावतः । (AVÁ_6,35.1c) अग्निर् नः सुष्टुतीर् उप ॥1॥ (AVÁ_6,35.2a) वैश्वानरो न आगमद् इमं यज्ञं सजूर् उप । (AVÁ_6,35.2c) अग्निर् उक्थेष्व् अंहसु ॥2॥ (AVÁ_6,35.3a) वैश्वानरो ऽङ्गिरसां स्तोमम् उक्थं च चाकॢपत् । (AVÁ_6,35.3c) ऐषु द्युम्नं स्वर् यमत् ॥3॥ (AVÁ_6,36.1a) ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् । (AVÁ_6,36.1c) अजस्रं घर्मम् ईमहे ॥1॥ (AVÁ_6,36.2a) स विश्वा प्रति चाकॢप ऋतूंर् उत् सृजते वशी । (AVÁ_6,36.2c) यज्ञस्य वय उत्तिरन् ॥2॥ (AVÁ_6,36.3a) अग्निः परेषु धामसु कामो भूतस्य भव्यस्य । (AVÁ_6,36.3c) सम्राद् एको वि राजति ॥3॥ (AVÁ_6,37.1a) उप प्रागात् सहस्राक्षो युक्त्वा शपथो रथम् । (AVÁ_6,37.1c) शप्तारम् अन्विछन् मम वृक इवाविमतो गृहम् ॥1॥ (AVÁ_6,37.2a) परि णो वृङ्ग्धि शपथ ह्रदम् अग्निर् इवा दहन् । (AVÁ_6,37.2c) शप्तारम् अत्र नो जहि दिवो वृक्षम् इवाशनिः ॥2॥ (AVÁ_6,37.3a) यो नः शपाद् अशपतः शपतो यश् च नः शपात् । (AVÁ_6,37.3c) शुने पेष्ट्रम् इवावक्षामं तं प्रत्य् अस्यामि मृत्यवे ॥3॥ (AVÁ_6,38.1a) सिंहे व्याघ्र उत या पृदाकौ त्विषिर् अग्नौ ब्राह्मणे सूर्ये या । (AVÁ_6,38.1c) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥1॥ (AVÁ_6,38.2a) या हस्तिनि द्वीपिनि या हिरण्ये त्विषिर् अप्सु गोषु या पुरुषेषु । (AVÁ_6,38.2c) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥2॥ (AVÁ_6,38.3a) रथे अक्षेष्व् ऋषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे । (AVÁ_6,38.3c) इन्द्रम् या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥3॥ (AVÁ_6,38.4a) राजन्ये दुन्दुभाव् आयतायाम् अश्वस्य वाजे पुरुषस्य मायौ । (AVÁ_6,38.4c) इन्द्रम् या देवी सुभगा जजान सा न ऐतु वर्चसा सम्विदाना ॥4॥ (AVÁ_6,39.1a) यशो हविर् वर्धताम् इन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् । (AVÁ_6,39.1c) प्रसर्स्राणम् अनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥1॥ (AVÁ_6,39.2a) अछा न इन्द्रं यशसं यशोभिर् यशस्विनं नमसाना विधेम । (AVÁ_6,39.2c) स नो रास्व rëÂram इन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥2॥ (AVÁ_6,39.3a) यशा इन्द्रो यशा अग्निर् यशाः सोमो अजायत । (AVÁ_6,39.3c) यशा विश्वस्य भूतस्य अहम् अस्मि यशस्तमः ॥3॥ (AVÁ_6,40.1a) अभयं द्यावापृथिवी इहास्तु नो ऽभयं सोमः सविता नः कृणोतु । (AVÁ_6,40.1c) अभयं नो ऽस्तूर्व् अन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥1॥ (AVÁ_6,40.2a) अस्मै ग्रामाय प्रदिशश् चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु । (AVÁ_6,40.2c) अशत्र्व् इन्द्रो अभयं नः कृणोत्व् अन्यत्र राज्ञाम् अभि यातु मन्युः ॥2॥ (AVÁ_6,40.3a) अनमित्रं नो अधराद् अनमित्रं न उत्तरात् । (AVÁ_6,40.3c) इन्द्रानमित्रं नः पश्चाद् अनमित्रं पुरस् कृधि ॥3॥ (AVÁ_6,41.1a) मनसे चेतसे धिय आकूतय उत चित्तये । (AVÁ_6,41.1c) मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥1॥ (AVÁ_6,41.2a) अपानाय व्यानाय प्राणाय भूरिधायसे । (AVÁ_6,41.2c) सरस्वत्या उरुव्यचे विधेम हविषा वयम् ॥2॥ (AVÁ_6,41.3a) मा नो हासिषुर् ऋषयो दैव्या ये तनूपा ये नस् तन्वस् तनूजाः । (AVÁ_6,41.3c) अमर्त्या मर्त्यां अभि नः सचध्वम् आयुर् धत्त प्रतरं जीवसे नः ॥3॥ (AVÁ_6,42.1a) अव ज्याम् इव धन्वनो मन्युं तनोमि ते हृदः । (AVÁ_6,42.1c) यथा संमनसौ भूत्वा सखायाव् इव सचावहै ॥1॥ (AVÁ_6,42.2a) सखायाव् इव सचावहा अव मन्युं तनोमि ते । (AVÁ_6,42.2c) अधस् ते अश्मनो मन्युम् उपास्यामसि यो गुरुः ॥2॥ (AVÁ_6,42.3a) अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च । (AVÁ_6,42.3c) यथावशो न वादिषो मम चित्तम् उपायसि ॥3॥ (AVÁ_6,43.1a) अयं दर्भो विमन्युकः स्वाय चारणाय च । (AVÁ_6,43.1c) मन्योर् विमन्युकस्यायं मन्युशमन उच्यते ॥1॥ (AVÁ_6,43.2a) अयं यो भूरिमूलः समुद्रम् अवतिष्ठति । (AVÁ_6,43.2c) दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥2॥ (AVÁ_6,43.3a) वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि । (AVÁ_6,43.3c) यथावशो न वादिषो मम चित्तम् उपायसि ॥3॥ (AVÁ_6,44.1a) अस्थाद् द्यौर् अस्थात् पृथिव्य् अस्थाद् विश्वम् इदं जगत् । (AVÁ_6,44.1c) अस्थुर् वृक्षा ऊर्ध्वस्वप्नास् तिष्ठाद् रोगो अयं तव ॥1॥ (AVÁ_6,44.2a) शतं या भेषजानि ते सहस्रं संगतानि च । (AVÁ_6,44.2c) श्रेष्ठम् आस्रावभेषजं वसिष्ठं रोगनाशनम् ॥2॥ (AVÁ_6,44.3a) रुद्रस्य मूत्रम् अस्य् अमृतस्य नाभिः । (AVÁ_6,44.3c) विषाणका नाम वा असि पितॄणां मूलाद् उत्थिता वातीकृतनाशनी ॥3॥ (AVÁ_6,45.1a) परो ऽपेहि मनस्पाप किम् अशस्तानि शंससि । (AVÁ_6,45.1c) परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः ॥1॥ (AVÁ_6,45.2a) अवशसा निःशसा यत् पराशसोपारिम जाग्रतो यत् स्वपन्तः । (AVÁ_6,45.2c) अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु ॥2॥ (AVÁ_6,45.3a) यद् इन्द्र ब्रह्मणस् पते ऽपि मृषा चरामसि । (AVÁ_6,45.3c) प्रचेता न आङ्गिरसो दुरितात् पात्व् अंहसः ॥3॥ (AVÁ_6,46.1a) यो न जीवो ऽसि न मृतो देवानाम् अमृतगर्भो ऽसि स्वप्न । (AVÁ_6,46.1c) वरुणानी ते माता यमः पिताररुर् नामासि ॥1॥ (AVÁ_6,46.2a) विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रो ऽसि यमस्य करणः । (AVÁ_6,46.2c) अन्तको ऽसि मृत्युर् असि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥2॥ (AVÁ_6,46.3a) यथा कलां यथा शफं यथर्णं संनयन्ति । (AVÁ_6,46.3c) एवा दुष्वप्न्यं सर्वं द्विषते सं नयामसि ॥3॥ (AVÁ_6,47.1a) अग्निः प्रातःसवने पात्व् अस्मान् वैश्वानरो विश्वकृद् विश्वशंभूः । (AVÁ_6,47.1c) स नः पावको द्रविणे दधात्व् आयुष्मन्तः सहभक्षाः स्याम ॥1॥ (AVÁ_6,47.2a) विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः । (AVÁ_6,47.2c) आयुष्मन्तः प्रियम् एषां वदन्तो वयं देवानां सुमतौ स्याम ॥2॥ (AVÁ_6,47.3a) इदं तृतीयं सवनं कवीनाम् ऋतेन ये चमसम् ऐरयन्त । (AVÁ_6,47.3c) ते सौधन्वनाः स्वर् आनशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥3॥ (AVÁ_6,48.1a) श्येनो ऽसि गायत्रछन्दा अनु त्वा रभे । (AVÁ_6,48.1c) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥1॥ (AVÁ_6,48.2a) ऋभुर् असि जगछन्दा अनु त्वा रभे । (AVÁ_6,48.2c) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥2॥ (AVÁ_6,48.3a) वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे । (AVÁ_6,48.3c) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥3॥ (AVÁ_6,49.1a) नहि ते अग्ने तन्वः क्रूरम् आनंश मर्त्यः । (AVÁ_6,49.1c) कपिर् बभस्ति तेजनं स्वं जरायु गौर् इव ॥1॥ (AVÁ_6,49.2a) मेष इव वै सं च वि चोर्व् अच्यसे यद् उत्तरद्राव् उपरश् च खादतः । (AVÁ_6,49.2c) शीर्ष्णा शिरो ऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिर् आसभिः ॥2॥ (AVÁ_6,49.3a) सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा अनर्तिषुः । (AVÁ_6,49.3c) नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥3॥ (AVÁ_6,50.1a) हतं तर्दं समङ्कम् आखुम् अश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम् । (AVÁ_6,50.1c) यवान् नेद् अदान् अपि नह्यतं मुखम् अथाभयं कृणुतं धान्याय ॥1॥ (AVÁ_6,50.2a) तर्द है पतङ्ग है जभ्य हा उपक्वस । (AVÁ_6,50.2c) ब्रह्मेवासंस्थितं हविर् अनदन्त इमान् यवान् अहिंसन्तो अपोदित ॥2॥ (AVÁ_6,50.3a) तर्दापते वघापते तृष्टजम्भा आ ӭणोत मे । (AVÁ_6,50.3c) य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास् तान्त् सर्वान् जम्भयामसि ॥3॥ (AVÁ_6,51.1a) वायोः पूतः पवित्रेण प्रत्यङ् सोमो अति द्रुतः । (AVÁ_6,51.1c) इन्द्रस्य युजः सखा ॥1॥ (AVÁ_6,51.2a) आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु । (AVÁ_6,51.2c) विश्वं हि रिप्रं प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि ॥2॥ (AVÁ_6,51.3a) यत् किं चेदं वरुण दैव्ये जने ऽभिद्रोहं मनुष्याश् चरन्ति । (AVÁ_6,51.3c) अचित्त्या चेत् तव धर्म युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥3॥ (AVÁ_6,52.1a) उत् सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् । (AVÁ_6,52.1c) आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥1॥ (AVÁ_6,52.2a) नि गावो गोष्ठे असदन् नि मृगासो अविक्षत । (AVÁ_6,52.2c) न्य् ऊर्मयो नदीनं न्य् अदृष्टा अलिप्सत ॥2॥ (AVÁ_6,52.3a) आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम् । (AVÁ_6,52.3c) आभारिषं विश्वभेषजीम् अस्यादृष्टान् नि शमयत् ॥3॥ (AVÁ_6,53.1a) द्यौश् च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु । (AVÁ_6,53.1c) अनु स्वधा चिकितां सोमो अग्निर् वायुर् नः पातु सविता भगश् च ॥1॥ (AVÁ_6,53.2a) पुनः प्राणः पुनर् आत्मा न ऐतु पुनश् चक्षुः पुनर् असुर् न ऐतु । (AVÁ_6,53.2c) वैश्वानरो नो अदब्धस् तनूपा अन्तस् तिष्ठाति दुरितानि विश्वा ॥2॥ (AVÁ_6,53.3a) सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सं शिवेन । (AVÁ_6,53.3c) त्वष्टा नो अत्र वरीयः कृणोत्व् अनु नो मार्ष्टु तन्वो यद् विरिष्टम् ॥3॥ (AVÁ_6,54.1a) इदं तद् युज उत्तरम् इन्द्रं शुम्भाम्य् अष्टये । (AVÁ_6,54.1c) अस्य क्षत्रं श्रियं महीं वृष्टिर् इव वर्धया तृणम् ॥1॥ (AVÁ_6,54.2a) अस्मै क्षत्रम् अग्नीषोमाव् अस्मै धारयतं रयिम् । (AVÁ_6,54.2c) इमं rëÂrasyÃbhÅvarge कृणुतम् युज उत्तरम् ॥2॥ (AVÁ_6,54.3a) सबन्धुश् चासबन्धुश् च यो अस्मां अभिदासति । (AVÁ_6,54.3c) सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥3॥ (AVÁ_6,55.1a) ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति । (AVÁ_6,55.1c) तेषाम् अज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे ॥1॥ (AVÁ_6,55.2a) ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद् वर्षाः स्विते नो दधात । (AVÁ_6,55.2c) आ नो गोषु भजता प्रजायां निवात इद् वः शरणे स्याम ॥2॥ (AVÁ_6,55.3a) इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः । (AVÁ_6,55.3c) तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौ मनसे स्याम ॥3॥ (AVÁ_6,56.1a) मा नो देवा अहिर् वधीत् सतोकान्त् सहपुरुषान् । (AVÁ_6,56.1c) सम्यतं न वि ष्परद् व्यात्तं न सं यमन् नमो देवजनेभ्यः । (AVÁ_6,56.2a) नमो ऽस्त्व् असिताय नमस् तिरश्चिराजये । (AVÁ_6,56.2c) स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥2॥ (AVÁ_6,56.3a) सं ते हन्मि दता दतः सम् उ ते हन्वा हनू । (AVÁ_6,56.3c) सं ते जिह्वया जिह्वां सम् v आस्नाह आस्यम् ॥3॥ (AVÁ_6,57.1a) इदम् इद् वा उ भेषजम् इदं रुद्रस्य भेषजम् । (AVÁ_6,57.1c) येनेषुम् एकतेजनां शतशल्याम् अपब्रवत् ॥1॥ (AVÁ_6,57.2a) jÃlëeïÃbhi षिञ्चत jÃlëeïopa सिञ्चत । (AVÁ_6,57.2c) jÃlëam उग्रं भेषजं तेन नो मृड जीवसे ॥2॥ (AVÁ_6,57.3a) शं च नो मयश् च नो मा च नः किं चनाममत् । (AVÁ_6,57.3c) क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् ॥3॥ (AVÁ_6,58.1a) यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे । (AVÁ_6,58.1c) यशसं मा देवः सविता कृणोतु प्रियो दातुर् दक्षिणाया इह स्याम् ॥1॥ (AVÁ_6,58.2a) यथेन्द्रो द्यावापृथिव्योर् यशस्वान् यथाप ओषधीषु यशस्वतीः । (AVÁ_6,58.2c) एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥2॥ (AVÁ_6,58.3a) यशा इन्द्रो यशा अग्निर् यशाः सोमो अजायत । (AVÁ_6,58.3c) यशा विश्वस्य भूतस्याहम् अस्मि यशस्तमः ॥3॥ (AVÁ_6,59.1a) अनडुद्भ्यस् त्वं प्रथमं धेनुभ्यस् त्वम् अरुन्धति । (AVÁ_6,59.1c) अधेनवे वयसे शर्म यछ चतुष्पदे ॥1॥ (AVÁ_6,59.2a) शर्म यछत्व् ओषधिः सह देवीर् अरुन्धती । (AVÁ_6,59.2c) करत् पयस्वन्तं गोष्ठम् अयक्ष्मां उत पूरुषान् ॥2॥ (AVÁ_6,59.3a) विश्वरूपां सुभगाम् अछावदामि जीवलाम् । (AVÁ_6,59.3c) सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥3॥ (AVÁ_6,60.1a) अयम् आ यात्य् अर्यमा पुरस्ताद् विषितस्तुपः । (AVÁ_6,60.1c) अस्या इछन्न् अग्रुवै पतिम् उत जायाम् अजानये ॥1॥ (AVÁ_6,60.2a) अश्रमद् इयम् अर्यमन्न् अन्यासां समनं यती । (AVÁ_6,60.2c) अङ्गो न्व् अर्यमन्न् अस्या अन्याः समनम् आयति ॥2॥ (AVÁ_6,60.3a) धाता दाधार पृथिवीम् धाता द्याम् उत सूर्यम् । (AVÁ_6,60.3c) धातास्या अग्रुवै पतिम् दधातु प्रतिकाम्यम् ॥3॥ (AVÁ_6,61.1a) मह्यम् आपो मधुमद् एरयन्तां मह्यं सूरो अभरज् ज्योतिषे कम् । (AVÁ_6,61.1c) मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात् ॥1॥ (AVÁ_6,61.2a) अहं विवेच पृथिवीम् उत द्याम् अहम् ऋतूंर् अजनयं सप्त साकम् । (AVÁ_6,61.2c) अहं सत्यम् अनृतं यद् वदाम्य् अहं दैवीं परि वाचम् विशश् च ॥2॥ (AVÁ_6,61.3a) अहं जजान पृथिवीम् उत द्याम् अहम् ऋतूंर् अजनयं सप्त सिन्धून् । (AVÁ_6,61.3c) अहं सत्वम् अनृतं यद् वदामि यो अग्नीषोमाव् अजुषे सखाया ॥3॥ (AVÁ_6,62.1a) वैश्वानरो रश्मिभिर् नः पुनातु वातः प्राणेनेषिरो नभोभिः । (AVÁ_6,62.1c) द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् ॥1॥ (AVÁ_6,62.2a) वैश्वानरीं सूनृताम् आ रभध्वं यस्या आशास् तन्वो वीतपृष्ठाः । (AVÁ_6,62.2c) तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम् ॥2॥ (AVÁ_6,62.3a) वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः । (AVÁ_6,62.3c) इहेडया सधमादं मदन्तो ज्योक् पश्येम सूर्यम् उच्चरन्तम् ॥3॥ (AVÁ_6,63.1a) यत् ते देवी निरृतिर् आबबन्ध दाम ग्रीवास्व् अविमोक्यं यत् । (AVÁ_6,63.1c) तत् ते वि ष्याम्य् आयुषे वर्चसे बलायादोमदम् अन्नम् अद्धि प्रसूतः ॥1॥ (AVÁ_6,63.2a) नमो ऽस्तु ते निरृते तिग्मतेजो ऽयस्मयान् वि चृता बन्धपाशान् । (AVÁ_6,63.2c) यमो मह्यम् पुनर् इत् त्वाम् ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥2॥ (AVÁ_6,63.3a) अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर् ये सहस्रम् । (AVÁ_6,63.3c) यमेन त्वं पितृभिः संविदान उत्तमं नाकम् अधि रोहयेमम् ॥3॥ (AVÁ_6,63.4a) संसम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । (AVÁ_6,63.4c) इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥4॥ (AVÁ_6,64.1a) सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् । (AVÁ_6,64.1c) देवा भागं यथा पूर्वे सम्जानाना उपासते ॥1॥ (AVÁ_6,64.2a) समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तम् एषाम् । (AVÁ_6,64.2c) समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥2॥ (AVÁ_6,64.3a) समानी व आकूतिः समाना हृदयानि वः । (AVÁ_6,64.3c) समानम् अस्तु वो मनः यथा वः सुसहासति ॥3॥ (AVÁ_6,65.1a) अव मन्युर् अवायताव बाहू मनोयुजा । (AVÁ_6,65.1c) पराशर त्वं तेषाम् paräcaæ शुष्मम् अर्दयाधा नो रयिम् आ कृधि ॥1॥ (AVÁ_6,65.2a) निर्हस्तेभ्यो नैर्हस्तम् यं देवाः शरुम् अस्यथ । (AVÁ_6,65.2c) वृश्चामि शत्रूणां बाहून् अनेन हविषा 'हम् ॥2॥ (AVÁ_6,65.3a) इन्द्रश् चकार प्रथमं नैर्हस्तम् असुरेभ्यः । (AVÁ_6,65.3c) जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥3॥ (AVÁ_6,66.1a) निर्हस्तः शत्रुर् अभिदासन्न् अस्तु ये सेनाभिर् युधम् आयन्त्य् अस्मान् । (AVÁ_6,66.1c) सम् अर्पयेन्द्र महता वधेन द्रात्व् एषाम् अघहारो विविद्धः ॥1॥ (AVÁ_6,66.2a) आतन्वाना आयछन्तो ऽस्यन्तो ये च धावथ । (AVÁ_6,66.2c) निर्हस्ताः शत्रवः स्थनेन्द्रो वो ऽद्य पराशरीत् ॥2॥ (AVÁ_6,66.3a) निर्हस्ताः सन्तु शत्रवो ऽङ्गैषां म्लापयामसि । (AVÁ_6,66.3c) अथैषाम् इन्द्र वेदांसि शतशो वि भजामहै ॥3॥ (AVÁ_6,67.1a) परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः । (AVÁ_6,67.1c) मुह्यन्त्व् अद्यामूः सेना अमित्राणां परस्तराम् ॥1॥ (AVÁ_6,67.2a) mƬhà अमित्राश् चरताशीर्षाण इवाहयः । (AVÁ_6,67.2c) तेषां वो agnimƬhÃnÃm इन्द्रो हन्तु वरंवरम् ॥2॥ (AVÁ_6,67.3a) ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि । (AVÁ_6,67.3c) पराङ् अमित्र एषत्व् अर्वाची गौर् उपेषतु ॥3॥ (AVÁ_6,68.1a) आयम् अगन्त् सविता क्षुरेणोष्णेन वाय उदकेनेहि । (AVÁ_6,68.1c) आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः ॥1॥ (AVÁ_6,68.2a) अदितिः श्मश्रु वपत्व् आप उन्दन्तु वर्चसा । (AVÁ_6,68.2c) चिकित्सतु प्रजापतिर् दीर्घायुत्वाय चक्षसे ॥2॥ (AVÁ_6,68.3a) येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । (AVÁ_6,68.3c) तेन ब्रह्माणो वपतेदम् अस्य गोमान् अश्ववान् अयम् अस्तु प्रजावान् ॥3॥ (AVÁ_6,69.1a) गिराव् अरगराटेषु हिरन्ये गोषु यद् यशः । (AVÁ_6,69.1c) सुरायां सिच्यमानायां कीलाले मधु तन् मयि ॥1॥ (AVÁ_6,69.2a) अश्विना सारघेण मा मधुनाङ्क्तं शुभस् पती । (AVÁ_6,69.2c) यथा भर्गस्वतीं वाचम् आवदानि जनां अनु ॥2॥ (AVÁ_6,69.3a) मयि वर्चो अथो यशो ऽथो यज्ञस्य यत् पयः । (AVÁ_6,69.3c) तन् मयि प्रजापतिर् दिवि द्याम् इव दृंहतु ॥3॥ (AVÁ_6,70.1a) यथा मांसम् यथा सुरा यथाक्षा अधिदेवने । (AVÁ_6,70.1c) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । (AVÁ_6,70.1e) एवा ते अघ्न्ये मनो ऽधि वत्से नि हन्यताम् ॥1॥ (AVÁ_6,70.2a) यथा हस्ती हस्तिन्याः पदेन पदम् उद्युजे । (AVÁ_6,70.2c) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । (AVÁ_6,70.2e) एवा ते अघ्न्ये मनो ऽधि वत्से नि हन्यताम् ॥2॥ (AVÁ_6,70.3a) यथा प्रधिर् यथोपधिर् यथा नभ्यं प्रधाव् अधि । (AVÁ_6,70.3c) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । (AVÁ_6,70.3e) एवा ते अघ्न्ये मनो ऽधि वत्से नि हन्यताम् ॥3॥ (AVÁ_6,71.1a) यद् अन्नम् अद्मि बहुधा विरूपं हिरण्यम् अश्वम् उत गाम् अजाम् अविम् । (AVÁ_6,71.1c) यद् एव किं च प्रतिजग्रहाहम् अग्निष् टद् धोता सुहुतं कृनोतु ॥1॥ (AVÁ_6,71.2a) यन् मा हुतम् अहुतम् आजगाम दत्तं पितृभिर् अनुमतं मनुष्यैः । (AVÁ_6,71.2c) यस्मान् मे मन उद् इव रारजीत्य् अग्निष् टद् धोता सुहुतं कृणोतु ॥2॥ (AVÁ_6,71.3a) यद् अन्नम् अद्म्य् अनृतेन देवा दास्यन्न् अदास्यन्न् उत संगृणामि । (AVÁ_6,71.3c) वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमद् अस्त्व् अन्नम् ॥3॥ (AVÁ_6,72.1a) यथासितः प्रथयते वशाम् अनु वपूंषि कृण्वन्न् असुरस्य मायया । (AVÁ_6,72.1c) एवा ते शेपः सहसायम् अर्को ऽङ्गेनाङ्गं संसमकं कृणोतु ॥1॥ (AVÁ_6,72.2a) यथा पसस् तायादरं वातेन स्थूलभं कृतम् । (AVÁ_6,72.2c) यावत् परस्वतः पसस् तावत् ते वर्धतां पसः ॥2॥ (AVÁ_6,72.3a) यावदङ्गीनं पारस्वतं हास्तिनं गार्दभम् च यत् । (AVÁ_6,72.3c) यावद् अश्वस्य वाजिनस् तावत् ते वर्धतां पसः ॥3॥ (AVÁ_6,73.1a) एह यातु वरुणः सोमो अग्निर् बृहस्पतिर् वसुभिर् एह यातु । (AVÁ_6,73.1c) अस्य श्रियम् उपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥1॥ (AVÁ_6,73.2a) यो वः शुष्मो हृदयेष्व् अन्तर् आकूतिर् या वो मनसि प्रविष्टा । (AVÁ_6,73.2c) तान्त् सीवयामि हविषा घृतेन मयि सजाता रमतिर् वो अस्तु ॥2॥ (AVÁ_6,73.3a) इहैव स्त माप याताध्य् अस्मत् पूषा परस्ताद् अपथम् वः कृणोतु । (AVÁ_6,73.3c) वास्तोष् पतिर् अनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु ॥3॥ (AVÁ_6,74.1a) सं वः पृच्यन्तां तन्वः सं मनांसि सम् उ व्रता । (AVÁ_6,74.1c) सम् वो ऽयम् ब्रह्मणस् पतिर् भगः सं वो अजीगमत् ॥1॥ (AVÁ_6,74.2a) सम्ज्ञपनं वो मनसो ऽथो सम्ज्ञपनम् हृदः । (AVÁ_6,74.2c) अथो भगस्य यच् छ्रान्तं तेन संज्ञपयामि वः ॥2॥ (AVÁ_6,74.3a) यथादित्या वसुभिः सम्बभूवुर् मरुद्भिर् उग्रा अहृणीयमानाः । (AVÁ_6,74.3c) एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त् संमनसस् कृधीह ॥3॥ (AVÁ_6,75.1a) निर् अमुं नुद ओकसः सपत्नो यः पृतन्यति । (AVÁ_6,75.1c) नैर्बाध्येन हविषेन्द्र एनं पराशरीत् ॥1॥ (AVÁ_6,75.2a) परमां तं परावतम् इन्द्रो नुदतु वृत्रहा । (AVÁ_6,75.2c) यतो न पुनर् आयति शश्वतीभ्यः समाभ्यः ॥2॥ (AVÁ_6,75.3a) एतु तिस्रः परावत एतु पञ्च जनां अति । (AVÁ_6,75.3c) एतु तिस्रो ऽति रोचना यतो न पुनर् आयति । (AVÁ_6,75.3e) शश्वतीभ्यः समाभ्यो यावत् सूर्यो असद् दिवि ॥3॥ (AVÁ_6,76.1a) य एनं परिषीदन्ति समादधति चक्षसे । (AVÁ_6,76.1c) संप्रेद्धो अग्निर् जिह्वाभिर् उद् एतु हृदयाद् अधि ॥1॥ (AVÁ_6,76.2a) अग्नेः साम्तपनस्याहम् आयुषे पदम् आ रभे । (AVÁ_6,76.2c) अद्धातिर् यस्य पश्यति धूमम् उद्यन्तम् आस्यतः ॥2॥ (AVÁ_6,76.3a) यो अस्य समिधं वेद क्षत्रियेण समाहिताम् । (AVÁ_6,76.3c) नाभिह्वारे पदं नि दधाति स मृत्यवे ॥3॥ (AVÁ_6,76.4a) नैनं घ्नन्ति पर्यायिणो न सन्नां अव गछति । (AVÁ_6,76.4c) अग्नेर् यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे ॥4॥ (AVÁ_6,77.1a) अस्थाद् द्यौर् अस्थात् पृथिव्य् अस्थाद् विश्वम् इदं जगत् । (AVÁ_6,77.1c) आस्थाने पर्वता अस्थु स्थाम्न्य् अश्वां अतिष्ठिपम् ॥1॥ (AVÁ_6,77.2a) य उदानत् परायणं य उदानण् न्यायनम् । (AVÁ_6,77.2c) आवर्तनम् निवर्तनं यो गोपा अपि तं हुवे ॥2॥ (AVÁ_6,77.3a) जातवेदो नि वर्तय शतं ते सन्त्व् आवृतः । (AVÁ_6,77.3c) सहस्रं त उपावृतस् ताभिर् नः पुनर् आ कृधि ॥3॥ (AVÁ_6,78.1a) तेन भूतेन हविषायम् आ प्यायतां पुनः । (AVÁ_6,78.1c) जायाम् याम् अस्मा आवाक्षुस् ताम् रसेनाभि वर्धताम् ॥1॥ (AVÁ_6,78.2a) अभि वर्धतां पयसाभि rëÂreïa वर्धताम् । (AVÁ_6,78.2c) रय्या सहस्रवर्चसेमौ स्ताम् अनुपक्षितौ ॥2॥ (AVÁ_6,78.3a) त्वष्टा जायाम् अजनयत् त्वष्टास्यै त्वां पतिम् । (AVÁ_6,78.3c) त्वष्टा सहस्रम् आयुंषि दीर्घम् आयुः कृणोतु वाम् ॥3॥ (AVÁ_6,79.1a) अयं नो नभसस् पतिः संस्फानो अभि रक्षतु । (AVÁ_6,79.1c) असमातिम् गृहेषु नः ॥1॥ (AVÁ_6,79.2a) त्वं नो नभसस् पते ऊर्जं गृहेसु धारय । (AVÁ_6,79.2c) आ पुष्टम् एत्व् आ वसु ॥2॥ (AVÁ_6,79.3a) देव संस्फान सहस्रापोषस्येशिषे । (AVÁ_6,79.3c) तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवाम्सः स्याम ॥3॥ (AVÁ_6,80.1a) अन्तरिक्षेण पतति विश्वा भूतावचाकशत् । (AVÁ_6,80.1c) शुनो दिव्यस्य यन् महस् तेना ते हविषा विधेम ॥1॥ (AVÁ_6,80.2a) ये त्रयः kÃlakäjà दिवि देवा इव श्रिताः । (AVÁ_6,80.2c) तान्त् सर्वान् अह्व ऊतये ऽस्मा अरिष्टतातये ॥2॥ (AVÁ_6,80.3a) अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर् महिमा ते पृथिव्याम् । (AVÁ_6,80.3c) शुनो दिव्यस्य यन् महस् तेना ते हविषा विधेम ॥3॥ (AVÁ_6,81.1a) यन्तासि यछसे हस्ताव् अप रक्षांसि सेधसि । (AVÁ_6,81.1c) प्रजां धनं च गृह्णानः परिहस्तो अभूद् अयम् ॥1॥ (AVÁ_6,81.2a) परिहस्त वि धारय योनिं गर्भाय धातवे । (AVÁ_6,81.2c) मर्यादे पुत्रम् आ धेहि तं त्वम् आ गमयागमे ॥2॥ (AVÁ_6,81.3a) यं परिहस्तम् अबिभर् अदितिः पुत्रकाम्या । (AVÁ_6,81.3c) त्वष्टा तम् अस्या आ बध्नाद् यथा पुत्रं जनाद् ॥3॥ (AVÁ_6,82.1a) आगछत आगतस्य नाम गृह्णाम्य् आयतः । (AVÁ_6,82.1c) इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥1॥ (AVÁ_6,82.2a) येन सूर्यां सावित्रीम् अश्विनोहतुः पथा । (AVÁ_6,82.2c) तेन माम् अब्रवीद् भगो जयाम् आ वहताद् इति ॥2॥ (AVÁ_6,82.3a) यस् ते ऽङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः । (AVÁ_6,82.3c) तेना जनियते जायां मह्यं धेहि शचीपते ॥3॥ (AVÁ_6,83.1a) अपचितः प्र पतत सुपर्णो वसतेर् इव । (AVÁ_6,83.1c) सूर्यः कृणोतु भेषजं चन्द्रमा वो ऽपोछतु ॥1॥ (AVÁ_6,83.2a) एन्य् एका श्येन्य् एका कृष्णैका रोहिणी द्वे । (AVÁ_6,83.2c) सर्वासाम् अग्रभं नामावीरघ्नीर् अपेतन ॥2॥ (AVÁ_6,83.3a) असूतिका रामायण्य् अपचित् प्र पतिष्यति । (AVÁ_6,83.3c) ग्लौर् इतः प्र पतिष्यति स गलुन्तो नशिष्यति ॥3॥ (AVÁ_6,83.4a) वीहि स्वाम् आहुतिं जुषानो मनसा स्वाहा मनसा यद् इदं जुहोमि ॥4॥ (AVÁ_6,84.1a) यस्यास् त आसनि घोरे जुहोम्य् एषां बद्धानाम् अवसर्जनाय कम् । (AVÁ_6,84.1c) भूमिर् इति त्वाभिप्रमन्वते जना निरृतिर् इति त्वाहं परि वेद सर्वतः ॥1॥ (AVÁ_6,84.2a) भूते हविष्मती भवैष ते भागो यो अस्मासु । (AVÁ_6,84.2c) मुञ्चेमान् अमून् एनसः स्वाहा ॥2॥ (AVÁ_6,84.3a) एवो ष्व् अस्मन् निरृते ऽनेहा त्वम् अयस्मयान् वि चृता बन्धपाशान् । (AVÁ_6,84.3c) यमो मह्यं पुनर् इत् त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥3॥ (AVÁ_6,84.4a) अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर् ये सहस्रम् । (AVÁ_6,84.4c) यमेन त्वं पितृभिः संविदान उत्तमं नाकम् अधि रोहयेमम् ॥4॥ (AVÁ_6,85.1a) वरणो वारयाता अयं देवो वनस्पतिः । (AVÁ_6,85.1c) यक्ष्मो यो अस्मिन्न् आविष्टस् तम् उ देवा अवीवरन् ॥1॥ (AVÁ_6,85.2a) इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । (AVÁ_6,85.2c) देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥2॥ (AVÁ_6,85.3a) यथा वृत्र इमा आपस् तस्तम्भ विश्वधा यतीः । (AVÁ_6,85.3c) एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥3॥ (AVÁ_6,86.1a) वृषेन्द्रस्य वृषा दिवो वृसा पृथिव्या अयम् । (AVÁ_6,86.1c) वृषा विश्वस्य भूतस्य त्वम् एकवृषो भव ॥1॥ (AVÁ_6,86.2a) समुद्र ईशे स्रवताम् अग्निः पृथिव्या वशी । (AVÁ_6,86.2c) चन्द्रमा नक्षत्राणाम् ईशे त्वम् एकवृषो भव ॥2॥ (AVÁ_6,86.3a) samrì अस्य् असुराणां ककुन् मनुष्यानाम् । (AVÁ_6,86.3c) देवानाम् अर्धभाग् असि त्वम् एकवृषो भव ॥3॥ (AVÁ_6,87.1a) आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलत् । (AVÁ_6,87.1c) विशस् त्वा सर्वा vächantu मा त्वद् rëÂram अधि भ्रशत् ॥1॥ (AVÁ_6,87.2a) इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत् । (AVÁ_6,87.2c) इन्द्र इवेह ध्रुवस् तिष्ठेह rëÂram उ धारय ॥2॥ (AVÁ_6,87.3a) इन्द्र एतम् अदीधरत् ध्रुवं ध्रुवेण हविषा । (AVÁ_6,87.3c) तस्मै सोमो अधि ब्रवद् अयं च ब्रह्मणस् पतिः ॥3॥ (AVÁ_6,88.1a) ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवं विश्वम् इदं जगत् । (AVÁ_6,88.1c) ध्रुवासः पर्वता इमे ध्रुवो राजा विशाम् अयम् ॥1॥ (AVÁ_6,88.2a) ध्रुवं ते राजा वरुणो ध्रुवम् देवो बृहस्पतिः । (AVÁ_6,88.2c) ध्रुवं त इन्द्रश् चाग्निश् च rëÂraæ धारयतां ध्रुवम् ॥2॥ (AVÁ_6,88.3a) ध्रुवो ऽच्युतः प्र मृणीहि शत्रून् छत्रूयतो ऽधरान् पादयस्व । (AVÁ_6,88.3c) सर्वा दिशः संमनसः सध्रीचीर् ध्रुवाय ते समितिः कल्पताम् इह ॥3॥ (AVÁ_6,89.1a) इदं यत् प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम् । (AVÁ_6,89.1c) ततः परि प्रजातेन हार्दिं ते शोचयामसि ॥1॥ (AVÁ_6,89.2a) शोचयामसि ते हार्दिं शोचयामसि ते मनः । (AVÁ_6,89.2c) वातं धूम इव सध्र्यङ् माम् एवान्व् एतु ये मनः ॥2॥ (AVÁ_6,89.3a) मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती । (AVÁ_6,89.3c) मह्यं त्वा मध्यं भूम्या उभाव् अन्तौ सम् अस्यताम् ॥3॥ (AVÁ_6,90.1a) यां ते रुद्र इषुम् आस्यद् अङ्गेभ्यो हृदयाय च । (AVÁ_6,90.1c) इदं ताम् अद्य त्वद् वयं विषूचीं वि वृहामसि ॥1॥ (AVÁ_6,90.2a) यास् ते शतं धमनयो ऽङ्गान्य् अनु विष्ठिताः । (AVÁ_6,90.2c) तासां ते सर्वासाम् वयं निर् विषाणि ह्वयामसि ॥2॥ (AVÁ_6,90.3a) नमस् ते रुद्रास्यते नमः प्रतिहितायै । (AVÁ_6,90.3c) नमो विसृज्यमानायै नमो निपतितायै ॥3॥ (AVÁ_6,91.1a) इमं यवम् अष्टायोगैः षद्योगेभिर् अचर्कृषुः । (AVÁ_6,91.1c) तेना ते तन्वो रपो ऽपाचीनम् अप व्यये ॥1॥ (AVÁ_6,91.2a) न्यग् वातो वाति न्यक् तपति सूर्यः । (AVÁ_6,91.2c) नीचीनम् अघ्न्या दुहे न्यग् भवतु ते रपः ॥2॥ (AVÁ_6,91.3a) आप इद् वा उ भेषजीर् आपो अमीवचातनीः । (AVÁ_6,91.3c) आपो विश्वस्य भेषजीस् तास् ते कृण्वन्तु भेषजम् ॥3॥ (AVÁ_6,92.1a) वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः । (AVÁ_6,92.1c) युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वस्ता पत्सु जवं दधातु ॥1॥ (AVÁ_6,92.2a) जवस् ते अर्वन् निहितो गुहा यः श्येने वाते उत यो ऽचरत् परीत्तः । (AVÁ_6,92.2c) तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः ॥2॥ (AVÁ_6,92.3a) तनूष् टे वाजिन् तन्वं नयन्ती वामम् अस्मभ्यं धावतु शर्म तुभ्यम् । (AVÁ_6,92.3c) अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वम् आ मिमीयात् ॥3॥ (AVÁ_6,93.1a) यमो मृत्युर् अघमारो निरृथो बभ्रुः शर्वो ऽस्ता नीलशिखण्डः । (AVÁ_6,93.1c) देवजनाः सेनयोत्तस्थिवांसस् ते अस्माकं परि वृञ्जन्तु वीरान् ॥1॥ (AVÁ_6,93.2a) मनसा होमैर् हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय । (AVÁ_6,93.2c) नमस्येभ्यो नम एभ्यः कृणोम्य् अन्यत्रास्मद् अघविषा नयन्तु ॥2॥ (AVÁ_6,93.3a) त्रायध्वं नो अघविषाभ्यो वधाद् विश्वे देवा मरुतो विश्ववेदसः । (AVÁ_6,93.3c) अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम ॥3॥ (AVÁ_6,94.1a) सं वो मनांसि सं व्रता सम् आकूतीर् नमामसि । (AVÁ_6,94.1c) अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥1॥ (AVÁ_6,94.2a) अहं गृभ्णामि मनसा मनांसि मम चित्तम् अनु चित्तेभिर् एत । (AVÁ_6,94.2c) मम वशेषु हृदयानि वः कृणोमि मम यातम् अनुवर्त्मान एत ॥2॥ (AVÁ_6,94.3a) ओते मे द्यावापृथिवी ओता देवी सरस्वती । (AVÁ_6,94.3c) ओतौ म इन्द्रश् चाग्निश् च र्ध्यास्मेदं सरस्वति ॥3॥ (AVÁ_6,95.1a) अश्वत्थो देवसदनस् तृतीयस्याम् इतो दिवि । (AVÁ_6,95.1c) तत्रामृतस्य चक्षणम् देवाः कुष्ठम् अवन्वत ॥1॥ (AVÁ_6,95.2a) हिरण्ययी नौर् अचरद् धिरण्यबन्धना दिवि । (AVÁ_6,95.2c) तत्रामृतस्य पुष्पं देवाः कुष्ठम् अवन्वत ॥2॥ (AVÁ_6,95.3a) गर्भो अस्य् ओषधीनां गर्भो हिमवताम् उत । (AVÁ_6,95.3c) गर्भो विश्वस्य भूतस्येमं मे अगदं कृधि ॥3॥ (AVÁ_6,96.1a) या ओषधयः सोमराज्ञीर् बह्वीः शतविचक्षणाः । (AVÁ_6,96.1c) बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः ॥1॥ (AVÁ_6,96.2a) मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत । (AVÁ_6,96.2c) अथो यमस्य पड्वीशाद् विश्वस्माद् देवकिल्बिषात् ॥2॥ (AVÁ_6,96.3a) यच् चक्षुषा मनसा यच् च वाचोपारिम जाग्रतो यत् स्वपन्तः । (AVÁ_6,96.3c) सोमस् तानि स्वधया नः पुनातु ॥3॥ (AVÁ_6,97.1a) अभिभूर् यज्ञो अभिभूर् अग्निर् अभिभूः सोमो अभिभूर् इन्द्रः । (AVÁ_6,97.1c) अभ्य् अहं विश्वाः पृतना यथासान्य् एवा विधेमाग्निहोत्रा इदं हविः ॥1॥ (AVÁ_6,97.2a) स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत् क्षत्रं मधुनेह पिन्वतम् । (AVÁ_6,97.2c) बाधेथां दूरं निरृतिं पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥2॥ (AVÁ_6,97.3a) इमं वीरम् अनु हर्षध्वम् उग्रम् इन्द्रं सखायो अनु सं रभध्वम् । (AVÁ_6,97.3c) ग्रामजितं गोजितं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा ॥3॥ (AVÁ_6,98.1a) इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै । (AVÁ_6,98.1c) चर्कृत्य Ŭyo वन्द्यश् चोपसद्यो नमस्य्श् भवेह ॥1॥ (AVÁ_6,98.2a) त्वम् इन्द्राधिराजः श्रवस्युस् त्वं भूर् अभिभूतिर् जनानाम् । (AVÁ_6,98.2c) त्वं दैवीर् विश इमा वि राजायुष्मत् क्षत्रम् अजरं ते अस्तु ॥2॥ (AVÁ_6,98.3a) प्राच्या दिशस् त्वम् इन्द्रासि राजोतोदीच्या दिशो वृत्रहन् छत्रुहो ऽसि । (AVÁ_6,98.3c) यत्र यन्ति स्रोत्यास् तज् जितं ते दक्षिणतो वृषभ एषि हव्यः ॥3॥ (AVÁ_6,99.1a) अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद् धुवे । (AVÁ_6,99.1c) ह्वयाम्य् उग्रं चेत्तारं पुरुणामानम् एकजम् ॥1॥ (AVÁ_6,99.2a) यो अद्य सेन्यो वधो जिघांसन् न उदीरते । (AVÁ_6,99.2c) इन्द्रस्य तत्र बाहू समन्तं परि दद्मः ॥2॥ (AVÁ_6,99.3a) परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस् त्रायतां नः । (AVÁ_6,99.3c) देव सवितः सोम राजन्त् सुमनसं मा कृणु स्वस्तये ॥3॥ (AVÁ_6,100.1a) देवा अदुः सूर्यो द्यौर् अदात् पृथिव्य् अदात् । (AVÁ_6,100.1c) तिस्रः सरस्वतिर् अदुः सचित्ता विषदूषणम् ॥1॥ (AVÁ_6,100.2a) यद् वो देवा उपजीका आसिञ्चन् धन्वन्य् उदकम् । (AVÁ_6,100.2c) तेन देवप्रसूतेनेदं दूषयता विषम् ॥2॥ (AVÁ_6,100.3a) असुराणां दुहितासि सा देवानाम् असि स्वसा । (AVÁ_6,100.3c) दिवस् पृथिव्याः संभूता सा चकर्थारसं विषम् ॥3॥ (AVÁ_6,101.1a) आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च । (AVÁ_6,101.1c) यथाङ्गं वर्धतां शेपस् तेन योषितम् इज् जहि ॥1॥ (AVÁ_6,101.2a) येन कृषं वाजयन्ति येन हिन्वन्त्य् आतुरम् । (AVÁ_6,101.2c) तेनास्य ब्रह्मणस् पते धनुर् इवा तानया पसः ॥2॥ (AVÁ_6,101.3a) आहं तनोमि ते पसो अधि ज्याम् इव धन्वनि । (AVÁ_6,101.3c) क्रमस्व ऋष इव रोहितम् अनवग्लायता सदा ॥3॥ (AVÁ_6,102.1a) यथायं वाहो अश्विना समैति सं च वर्तते । (AVÁ_6,102.1c) एवा माम् अभि ते मनः समैतु सं च वर्तताम् ॥1॥ (AVÁ_6,102.2a) आहं खिदामि ते मनो राजाश्वः पृष्ट्याम् इव । (AVÁ_6,102.2c) रेष्मछिन्नम् यथा तृणं मयि ते वेष्टतां मनः ॥2॥ (AVÁ_6,102.3a) äjanasya मदुघस्य कुष्ठस्य नलदस्य च । (AVÁ_6,102.3c) तुरो भगस्य हस्ताभ्याम् अनुरोधनम् उद् भरे ॥3॥ (AVÁ_6,103.1a) संदानं वो बृहस्पतिः संदानं सविता करत् । (AVÁ_6,103.1c) संदानं मित्रो अर्यमा संदानं भगो अश्विना ॥1॥ (AVÁ_6,103.2a) सम् परमान्त् सम् अवमान् अथो सं द्यामि मध्यमान् । (AVÁ_6,103.2c) इन्द्रस् तान् पर्य् अहार् दाम्ना तान् अग्ने सं द्या त्वम् ॥2॥ (AVÁ_6,103.3a) अमी ये युधम् आयन्ति केतून् कृत्वानीकशः । (AVÁ_6,103.3c) इन्द्रस् तान् पर्य् अहार् दाम्न तान् अग्ने सं द्या त्वम् ॥3॥ (AVÁ_6,104.1a) आदानेन संदानेनामित्रान् आ द्यामसि । (AVÁ_6,104.1c) अपाना ये चैषां प्राणा असुनासून्त् सम् अछिदन् ॥1॥ (AVÁ_6,104.2a) इदम् आदानम् अकरं तपसेन्द्रेण संशितम् । (AVÁ_6,104.2c) अमित्रा ये ऽत्र नः सन्ति तान् अग्न आ द्या त्वम् ॥2॥ (AVÁ_6,104.3a) ऐनान् द्यताम् इन्द्राग्नी सोमो राजा च मेदिनौ । (AVÁ_6,104.3c) इन्द्रो मरुत्वान् आदानम् अमित्रेभ्यः कृणोतु नः ॥3॥ (AVÁ_6,105.1a) यथा मनो मनस्केतैः परापतत्य् आशुमत् । (AVÁ_6,105.1c) एवा त्वं कासे प्र पत मनसो ऽनु प्रवाय्यम् ॥1॥ (AVÁ_6,105.2a) यथा बाणः सुसंशितः परापतत्य् आशुमत् । (AVÁ_6,105.2c) एवा त्वं कासे प्र पत पृथिव्या अनु संवतम् ॥2॥ (AVÁ_6,105.3a) यथा सूर्यस्य रश्मयः परापतन्त्य् आशुमत् । (AVÁ_6,105.3c) एवा त्वं कासे प्र पत समुद्रस्यानु विक्षरम् ॥3॥ (AVÁ_6,106.1a) आयने ते परायने दूर्वा रोहन्तु पुष्पिणीः । (AVÁ_6,106.1c) उत्सो वा तत्र जायताम् ह्रदो वा पुण्डरीकवान् ॥1॥ (AVÁ_6,106.2a) अपाम् इदं न्ययनं समुद्रस्य निवेशनम् । (AVÁ_6,106.2c) मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥2॥ (AVÁ_6,106.3a) हिमस्य त्वा जरायुणा शाले परि व्ययामसि । (AVÁ_6,106.3c) शीतह्रदा हि नो भुवो ऽग्निष् कृणोतु भेषजम् ॥3॥ (AVÁ_6,107.1a) विश्वजित् त्रायमाणायै मा परि देहि । (AVÁ_6,107.1c) त्रायमाणे द्विपाच् च सर्वं नो रक्ष catu«pì यच् च नः स्वम् ॥1॥ (AVÁ_6,107.2a) त्रायमाणे विश्वजिते मा परि देहि । (AVÁ_6,107.2c) विश्वजिद् द्विपाच् च सर्वं नो रक्ष catu«pì यच् च नः स्वम् ॥2॥ (AVÁ_6,107.3a) विश्वजित् कल्याण्यै मा परि देहि । (AVÁ_6,107.3c) कल्याणि द्विपाच् च सर्वं नो रक्ष catu«pì यच् च नः स्वम् ॥3॥ (AVÁ_6,107.4a) कल्याणि सर्वविदे मा परि देहि । (AVÁ_6,107.4c) सर्वविद् द्विपाच् च सर्वं नो रक्ष catu«pì यच् च नः स्वम् ॥4॥ (AVÁ_6,108.1a) त्वं नो मेधे प्रथमा गोभिर् अश्वेभिर् आ गहि । (AVÁ_6,108.1c) त्वं सूर्यस्य रश्मिभिस् त्वम् नो असि यज्ञिया ॥1॥ (AVÁ_6,108.2a) मेधाम् अहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूताम् ऋषिष्टुताम् । (AVÁ_6,108.2c) प्रपीतां ब्रह्मचारिभिर् देवानाम् अवसे हुवे ॥2॥ (AVÁ_6,108.3a) यां मेधाम् ऋभवो विदुर् यां मेधाम् असुरा विदुः । (AVÁ_6,108.3c) ऋषयो भद्रां मेधां यां विदुस् तां मय्य् आ वेशयामसि ॥3॥ (AVÁ_6,108.4a) याम् ऋषयो भूतकृतो मेधां मेधाविनो विदुः । (AVÁ_6,108.4c) तया माम् अद्य मेधयाग्ने मेधाविनं कृणु ॥4॥ (AVÁ_6,108.5a) मेधां सायं मेधां प्रातर् मेधां मध्यन्दिनं परि । (AVÁ_6,108.5c) मेधां सूर्यस्य रश्मिभिर् वचसा वेशयामहे ॥5॥ (AVÁ_6,109.1a) पिप्पली क्षिप्तभेषज्य् उतातिविद्धभेषजी । (AVÁ_6,109.1c) तां देवाः सम् अकल्पयन्न् इयं जीवितवा अलम् ॥1॥ (AVÁ_6,109.2a) पिप्पल्यः सम् अवदन्तायतीर् जननाद् अधि । (AVÁ_6,109.2c) यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥2॥ (AVÁ_6,109.3a) असुरास् त्वा न्य् अखनन् देवास् त्वोद् अवपन् पुनः । (AVÁ_6,109.3c) वातीकृतस्य भेषजीम् अथो क्षिप्तस्य भेषजीम् ॥3॥ (AVÁ_6,110.1a) प्रत्नो हि कम् Ŭyo अध्वरेषु सनाच् च होता नव्यश् च सत्सि । (AVÁ_6,110.1c) स्वाम् चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगम् आ यजस्व ॥1॥ (AVÁ_6,110.2a) ज्येष्ठघ्न्यां जातो विचृतोर् यमस्य मूलबर्हणात् परि पाह्य् एनम् । (AVÁ_6,110.2c) अत्य् एनम् नेषद् दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय ॥2॥ (AVÁ_6,110.3a) व्याघ्रे ऽह्न्य् अजनिष्ट वीरो नक्षत्रजा जायमानः सुवीरः । (AVÁ_6,110.3c) स मा वधीत् पितरं वर्धमानो मा मातरं प्र मिनीज् जनित्रीम् ॥3॥ (AVÁ_6,111.1a) इमम् मे अग्ने पुरुषम् मुमुग्ध्य् अयं यो बद्धः सुयतो लालपीति । (AVÁ_6,111.1c) अतो ऽधि ते कृणवद् भागधेयं यदानुन्मदितो ऽसति ॥1॥ (AVÁ_6,111.2a) अग्निष् टे नि शमयतु यदि ते मन उद्युतम् । (AVÁ_6,111.2c) कृणोमि विद्वान् भेषजं यथानुन्मदितो ऽससि ॥2॥ (AVÁ_6,111.3a) देवैनसाद् उन्मदितम् उन्मत्तम् रक्षसस् परि । (AVÁ_6,111.3c) कृणोमि विद्वान् भेषजं यदानुन्मदितो ऽसति ॥3॥ (AVÁ_6,111.4a) पुनस् त्वा दुर् अप्सरसः पुनर् इन्द्रः पुनर् भगः । (AVÁ_6,111.4c) पुनस् त्वा दुर् विश्वे देवा यथानुन्मदितो ऽससि ॥4॥ (AVÁ_6,112.1a) मा ज्येष्ठं वधीद् अयम् अग्न एषाम् मूलबर्हणात् परि पाह्य् एनम् । (AVÁ_6,112.1c) स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे ॥1॥ (AVÁ_6,112.2a) उन् मुञ्च पाशांस् त्वम् अग्न एषां त्रयस् त्रिभिर् उत्सिता येभिर् आसन् । (AVÁ_6,112.2c) स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥2॥ (AVÁ_6,112.3a) येभिः पाशैः परिवित्तो विबद्धो ऽङ्गेअङ्ग आर्पित उत्सितश् च । (AVÁ_6,112.3c) वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥3॥ (AVÁ_6,113.1a) त्रिते देवा अमृजतैतद् एनस् त्रित एनन् मनुष्येषु ममृजे । (AVÁ_6,113.1c) ततो यदि त्वा ग्राहिर् आनशे तां ते देवा ब्रह्मणा नाशयन्तु ॥1॥ (AVÁ_6,113.2a) मरीचीर् धूमान् प्र विशानु पाप्मन्न् उदारान् गछोत वा नीहारान् । (AVÁ_6,113.2c) नदीनं फेनां अनु तान् वि नश्य भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥2॥ (AVÁ_6,113.3a) द्वादशधा निहितं त्रितस्यापमृष्टम् मनुष्यैनसानि । (AVÁ_6,113.3c) ततो यदि त्वा ग्राहिर् आनशे तां ते देवा ब्रह्मणा नाशयन्तु ॥3॥ (AVÁ_6,114.1a) यद् देवा देवहेडनं देवासश् चकृम वयम् । (AVÁ_6,114.1c) आदित्यास् तस्मान् नो युयम् ऋतस्य ऋतेन मुञ्चत ॥1॥ (AVÁ_6,114.2a) ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः । (AVÁ_6,114.2c) यज्ञं यद् यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥2॥ (AVÁ_6,114.3a) मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः । (AVÁ_6,114.3c) अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥3॥ (AVÁ_6,115.1a) यद् विद्वांसो यद् अविद्वांस एनांसि चकृमा वयम् । (AVÁ_6,115.1c) यूयं नस् तस्मान् मुञ्चत विश्वे देवाः सजोषसः ॥1॥ (AVÁ_6,115.2a) यदि जाग्रद् यदि स्वपन्न् एन एनस्यो ऽकरम् । (AVÁ_6,115.2c) भूतं मा तस्माद् भव्यं च द्रुपदाद् इव मुञ्चताम् ॥2॥ (AVÁ_6,115.3a) द्रुपदाद् इव मुमुचानः स्विन्नः स्नात्वा मलाद् इव । (AVÁ_6,115.3c) पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥3॥ (AVÁ_6,116.1a) यद् यामं चक्रुर् निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया । (AVÁ_6,116.1c) वैवस्वते राजनि तज् जुहोम्य् अथ यज्ञियं मधुमद् अस्तु नो ऽन्नम् ॥1॥ (AVÁ_6,116.2a) वैवस्वतः कृणवद् भागधेयं मधुभागो मधुना सं सृजाति । (AVÁ_6,116.2c) मातुर् यद् एन इषितं न आगन् यद् वा पिता 'पराद्धो जिहीदे ॥2॥ (AVÁ_6,116.3a) यदीदं मातुर् यदि पितुर् नः परि भ्रातुः पुत्राच् चेतस एन आगन् । (AVÁ_6,116.3c) यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥3॥ (AVÁ_6,117.1a) अपमित्यम् अप्रतीत्तं यद् अस्मि यमस्य येन बलिना चरामि । (AVÁ_6,117.1c) इदं तद् अग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान् ॥1॥ (AVÁ_6,117.2a) इहैव सन्तः प्रति दद्म एनज् जीवा जीवेभ्यो नि हराम एनत् । (AVÁ_6,117.2c) अपमित्य धान्यं यज् जघसाहम् इदं तद् अग्ने अनृणो भवामि ॥2॥ (AVÁ_6,117.3a) अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम । (AVÁ_6,117.3c) ये देवयानाः पितृयाणश् च लोकाः सर्वान् पथो अनृणा आ क्षियेम ॥3॥ (AVÁ_6,118.1a) यद् धस्ताभ्यां चकृम किल्बिषाण्य् अक्षाणां गत्नुम् उपलिप्समानाः । (AVÁ_6,118.1c) उग्रंपश्ये उग्रजितौ तद् अद्याप्सरसाव् अनु दत्ताम् ऋणं नः ॥1॥ (AVÁ_6,118.2a) उग्रंपश्ये rëÂrabh­t किल्बिषाणि यद् अक्षवृत्तम् अनु दत्तम् न एतत् । (AVÁ_6,118.2c) ऋणान् नो न ऋणम् एर्त्समानो यमस्य लोके अधिरज्जुर् आयत् ॥2॥ (AVÁ_6,118.3a) यस्मा ऋणं यस्य जायाम् उपैमि यं याचमानो अभ्यैमि देवाः । (AVÁ_6,118.3c) ते वाचं वादिषुर् मोत्तरां मद् देवपत्नी अप्सरसाव् अधीतम् ॥3॥ (AVÁ_6,119.1a) यद् अदीव्यन्न् ऋणम् अहं कृणोम्य् अदास्यन्न् अग्ने उत संगृणामि । (AVÁ_6,119.1c) वैश्वानरो नो अधिपा वसिष्ठ उद् इन् नयाति सुकृतस्य लोकम् ॥1॥ (AVÁ_6,119.2a) वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु । (AVÁ_6,119.2c) स एतान् पाशान् विचृतम् वेद सर्वान् अथ पक्वेन सह सं भवेम ॥2॥ (AVÁ_6,119.3a) वैश्वानरः पविता मा पुनातु यत् संगरम् अभिधावाम्य् आशाम् । (AVÁ_6,119.3c) अनाजानन् मनसा याचमानो यत् तत्रैनो अप तत् सुवामि ॥3॥ (AVÁ_6,120.1a) यद् अन्तरिक्षं पृथिवीम् उत द्याम् यन् मातरं पितरं वा जिहिंसिम । (AVÁ_6,120.1c) अयं तस्माद् गार्हपत्यो no agnir ud in नयाति सुकृतस्य लोकम् ॥1॥ (AVÁ_6,120.2a) भूमिर् मातादितिर् नो जनित्रं भ्रातान्तरिक्षम् अभिशस्त्या नः । (AVÁ_6,120.2c) द्यौर् नः पिता पित्र्याच् छं भवाति जामिम् ऋत्वा माव पत्सि लोकात् ॥2॥ (AVÁ_6,120.3a) यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः । (AVÁ_6,120.3c) अश्लोना अङ्गैर् अह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥3॥ (AVÁ_6,121.1a) विषाणा पाशान् वि ष्याध्य् अस्मद् य उत्तमा अधमा वारुणा ये । (AVÁ_6,121.1c) दुष्वप्न्यं दुरितं नि ष्वास्मद् अथ गछेम सुकृतस्य लोकम् ॥1॥ (AVÁ_6,121.2a) यद् दारुणि बध्यसे यच् च रज्ज्वां यद् भूम्यां बध्यसे यच् च वाचा । (AVÁ_6,121.2c) अयं तस्माद् गार्हपत्यो no agnir ud in नयाति सुकृतस्य लोकम् ॥2॥ (AVÁ_6,121.3a) उद् अगातां भगवती विचृतौ नाम तारके । (AVÁ_6,121.3c) प्रेहामृतस्य यछतां प्रइतु बद्धकमोचनम् ॥3॥ (AVÁ_6,121.4a) वि जिहीष्व लोकम् कृणु बन्धान् मुञ्चासि बद्धकम् । (AVÁ_6,121.4c) योन्या इव प्रच्युतो गर्भः पथः सर्वां अनु क्षिय ॥4॥ (AVÁ_6,122.1a) एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य । (AVÁ_6,122.1c) अस्माभिर् दत्तं जरसः परस्ताद् अछिन्नं तन्तुम् अनु सं तरेम ॥1॥ (AVÁ_6,122.2a) ततं तन्तुम् अन्व् एके तरन्ति येषां दत्तं पित्र्यम् आयनेन । (AVÁ_6,122.2c) अबन्ध्व् एके ददतः प्रयछन्तो दातुं चेच् छिक्षान्त् स स्वर्ग एव ॥2॥ (AVÁ_6,122.3a) अन्वारभेथाम् अनुसंरभेथाम् एतं लोकं श्रद्दधानाः सचन्ते । (AVÁ_6,122.3c) यद् वां पक्वं परिविष्टम् अग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् ॥3॥ (AVÁ_6,122.4a) यज्ञम् यन्तं मनसा बृहन्तम् अन्वारोहामि तपसा सयोनिः । (AVÁ_6,122.4c) उपहूता अग्ने जरसः परस्तात् तृतीये नाके सधमादं मदेम ॥4॥ (AVÁ_6,122.5a) शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक् सादयामि । (AVÁ_6,122.5c) यत्काम इदं अभिषिञ्चामि वो ऽहं इन्द्रो मरुत्वान्त् स ददातु तन् मे ॥5॥ (AVÁ_6,123.1a) एतं सधस्थाः परि वो ददामि यं शेवधिम् आवहाज् जातवेदः । (AVÁ_6,123.1c) अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥1॥ (AVÁ_6,123.2a) जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकम् अत्र । (AVÁ_6,123.2c) अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविर् अस्मै ॥2॥ (AVÁ_6,123.3a) देवाः पितरः पितरो देवाः । (AVÁ_6,123.3c) यो अस्मि सो अस्मि ॥3॥ (AVÁ_6,123.4a) स पचामि स ददामि । (AVÁ_6,123.4c) स यजे स दत्तान् मा यूषम् ॥4॥ (AVÁ_6,123.5a) नाके राजन् प्रति तिष्ठ तत्रैतत् प्रति तिष्ठतु । (AVÁ_6,123.5c) विद्धि पूर्तस्य नो राजन्त् स देव सुमना भव ॥5॥ (AVÁ_6,124.1a) दिवो नु माम् बृहतो अन्तरिक्षाद् अपां स्तोको अभ्य् अपप्तद् रसेन । (AVÁ_6,124.1c) सम् इन्द्रियेन पयसाहम् अग्ने छन्दोभिर् यज्ञैः सुकृतां कृतेन ॥1॥ (AVÁ_6,124.2a) यदि वृक्षाद् अभ्यपप्तत् फलं तद् यद्य् अन्तरिक्षात् स उ वायुर् एव । (AVÁ_6,124.2c) यत्रास्पृक्षत् तन्वो यच् च वासस आपो नुदन्तु निरृतिं पराचैः ॥2॥ (AVÁ_6,124.3a) अभ्यञ्जनं सुरभि सा समृद्धिर् हिरण्यं वर्चस् तद् उ पूत्रिमम् एव । (AVÁ_6,124.3c) सर्वा पवित्रा वितताध्य् अस्मत् तन् मा तारीन् निरृतिर् मो अरातिः ॥3॥ (AVÁ_6,125.1a) वनस्पते vŬvaÇgo हि भूया अस्मत्सखा प्रतरणः सुवीरः । (AVÁ_6,125.1c) गोभिः संनद्धो असि vŬayasvÃsthÃtà ते जयतु जेत्वानि ॥1॥ (AVÁ_6,125.2a) दिवस् पृथिव्याः पर्य् ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतं सहः । (AVÁ_6,125.2c) अपाम् ओज्मानं परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा रथं यज ॥2॥ (AVÁ_6,125.3a) इन्द्रस्यौजो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः । (AVÁ_6,125.3c) स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥3॥ (AVÁ_6,126.1a) उप श्वासय पृथिवीम् उत द्यं पुरुत्रा ते वन्वतां विष्ठितम् जगत् । (AVÁ_6,126.1c) स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो अप सेध शत्रून् ॥1॥ (AVÁ_6,126.2a) आ क्रन्दय बलम् ओजो न आ धा अभि ष्टन दुरिता बाधमानः । (AVÁ_6,126.2c) अप सेध दुन्दुभे दुछुनाम् इत इन्द्रस्य मुष्टिर् असि vŬayasva ॥2॥ (AVÁ_6,126.3a) प्रामूं जयाभीमे जयन्तु केतुमद् दुन्दुभिर् वावदीतु । (AVÁ_6,126.3c) सम् अश्वपर्णाः पतन्तु नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥3॥ (AVÁ_6,127.1a) विद्रधस्य बलासस्य लोहितस्य वनस्पते । (AVÁ_6,127.1c) विसल्पकस्यौषधे मोच् छिषः पिशितं चन ॥1॥ (AVÁ_6,127.2a) यौ ते बलास तिष्ठतः कक्षे मुष्काव् अपश्रितौ । (AVÁ_6,127.2c) वेदाहं तस्य भेषजं चीपुद्रुर् अभिचक्षणम् ॥2॥ (AVÁ_6,127.3a) यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर् विसल्पकः । (AVÁ_6,127.3c) वि वृहामो विसल्पकं विद्रधं हृदयामयम् । (AVÁ_6,127.3e) परा तम् अज्ञातम् यक्ष्मम् adharäcaæ सुवामसि ॥3॥ (AVÁ_6,128.1a) शकधूमं नक्षत्राणि यद् राजानम् अकुर्वत । (AVÁ_6,128.1c) भद्राहम् अस्मै प्रायछन् इदं rëÂram असाद् इति ॥1॥ (AVÁ_6,128.2a) भद्राहं नो मध्यंदिने भद्राहं सायम् अस्तु नः । (AVÁ_6,128.2c) भद्राहं नो अह्नां प्राता रात्री भद्राहम् अस्तु नः ॥2॥ (AVÁ_6,128.3a) अहोरात्राभ्यां नक्षत्रेभ्यः सुर्याचन्द्रमसाभ्याम् । (AVÁ_6,128.3c) भद्राहम् अस्मभ्यं राजन् छकधूम त्वं कृधि ॥3॥ (AVÁ_6,128.4a) यो नो भद्राहम् अकरः सायं नक्तम् अथो दिवा । (AVÁ_6,128.4c) तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥4॥ (AVÁ_6,129.1a) भगेन मा शांशपेन साकम् इन्द्रेण मेदिना । (AVÁ_6,129.1c) कृणोमि भगिनं माप द्रान्त्व् अरातयः ॥1॥ (AVÁ_6,129.2a) येन वृक्षां अभ्यभवो भगेन वर्चसा सह । (AVÁ_6,129.2c) तेन मा भगिनं कृण्व् अप द्रान्त्व् अरातयः ॥2॥ (AVÁ_6,129.3a) यो अन्धो यः पुनःसरो भगो वृक्षेष्व् आहितः । (AVÁ_6,129.3c) तेन मा भगिनं कृण्व् अप द्रान्त्व् अरातयः ॥3॥ (AVÁ_6,130.1a) रथजितां राथजितेयीनाम् अप्सरसाम् अयं स्मरः । (AVÁ_6,130.1c) देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥1॥ (AVÁ_6,130.2a) असौ मे स्मरताद् इति प्रियो मे स्मरताद् इति । (AVÁ_6,130.2c) देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥2॥ (AVÁ_6,130.3a) यथा मम स्मराद् असौ नामुष्याहं कदा चन । (AVÁ_6,130.3c) देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥3॥ (AVÁ_6,130.4a) उन् मादयत मरुत उद् अन्तरिक्ष मादय । (AVÁ_6,130.4c) अग्न उन् मादया त्वम् असौ माम् अनु शोचतु ॥4॥ (AVÁ_6,131.1a) नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते । (AVÁ_6,131.1c) देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥1॥ (AVÁ_6,131.2a) अनुमते ऽन्व् इदं मन्यस्वाकुते सम् इदं नमः । (AVÁ_6,131.2c) देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥2॥ (AVÁ_6,131.3a) यद् धावसि त्रियोजनं पञ्चयोजनम् आश्विनम् । (AVÁ_6,131.3c) ततस् त्वं पुनर् आयसि पुत्राणां नो असः पिता ॥3॥ (AVÁ_6,132.1a) यं देवाः स्मरम् असिञ्चन्न् अप्स्व् अन्तः शोशुचानं सहाध्या । (AVÁ_6,132.1c) तं ते तपामि वरुणस्य धर्मणा ॥1॥ (AVÁ_6,132.2a) यं विश्वे देवाः स्मरम् असिञ्चन्न् अप्स्व् अन्तः शोशुचानं सहाध्या । (AVÁ_6,132.2c) तं ते तपामि वरुणस्य धर्मणा ॥2॥ (AVÁ_6,132.3a) यम् इन्द्राणी स्मरम् असिञ्चद् अप्स्व् अन्तः शोशुचानं सहाध्या । (AVÁ_6,132.3c) तं ते तपामि वरुणस्य धर्मणा ॥3॥ (AVÁ_6,132.4a) यम् इन्द्राग्नी स्मरम् असिञ्चताम् अप्स्व् अन्तः शोशुचानं सहाध्या । (AVÁ_6,132.4c) तं ते तपामि वरुणस्य धर्मणा ॥4॥ (AVÁ_6,132.5a) यम् मित्रावरुणौ स्मरम् असिञ्चताम् अप्स्व् अन्तः शोशुचानं सहाध्या । (AVÁ_6,132.5c) तं ते तपामि वरुणस्य धर्मणा ॥5॥ (AVÁ_6,133.1a) य इमां देवो मेखलाम् आबबन्ध यः संननाह य उ नो युयोज । (AVÁ_6,133.1c) यस्य देवस्य प्रशिषा चरामः स पारम् इछात् स उ नो वि मुञ्चात् ॥1॥ (AVÁ_6,133.2a) आहुतास्य् अभिहुत ऋषीणाम् अस्य् आयुधम् । (AVÁ_6,133.2c) पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले ॥2॥ (AVÁ_6,133.3a) मृत्योर् अहं ब्रह्मचारी यद् अस्मि निर्याचन् भूतात् पुरुषं यमाय । (AVÁ_6,133.3c) तम् अहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥3॥ (AVÁ_6,133.4a) श्रद्धाया दुहिता तपसो ऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव । (AVÁ_6,133.4c) सा नो मेखले मतिम् आ धेहि मेधाम् अथो नो धेहि तप इन्द्रियं च ॥4॥ (AVÁ_6,133.5a) यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे । (AVÁ_6,133.5c) सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले ॥5॥ (AVÁ_6,134.1a) अयं वज्रस् तर्पयताम् ऋतस्यावास्य rëÂram अप हन्तु जीवितम् । (AVÁ_6,134.1c) शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥1॥ (AVÁ_6,134.2a) अधरोऽधर उत्तरेभ्यो gƬha÷ पृथिव्या मोत् सृपत् । (AVÁ_6,134.2c) वज्रेणावहतः शयाम् ॥2॥ (AVÁ_6,134.3a) यो जिनाति तम् अन्विछ यो जिनाति तम् इज् जहि । (AVÁ_6,134.3c) जिनतो वज्र त्वं सीमन्तम् अन्वञ्चम् अनु पातय ॥3॥ (AVÁ_6,135.1a) यद् अश्नामि बलं कुर्व इत्थं वज्रम् आ ददे । (AVÁ_6,135.1c) स्कन्धान् अमुष्य शातयन् वृत्रस्येव शचीपतिः ॥1॥ (AVÁ_6,135.2a) यत् पिबामि सं पिबामि समुद्र इव संपिबः । (AVÁ_6,135.2c) प्राणान् अमुष्य संपाय सं पिबामो अमुं वयम् ॥2॥ (AVÁ_6,135.3a) यद् गिरामि सं गिरामि समुद्र इव संगिरः । (AVÁ_6,135.3c) प्राणान् अमुष्य संगीर्य सं गिरामो अमुम् वयम् ॥3॥ (AVÁ_6,136.1a) देवी देव्याम् अधि जाता पृथिव्याम् अस्य् ओषधे । (AVÁ_6,136.1c) तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥1॥ (AVÁ_6,136.2a) दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस् कृधि ॥2॥ (AVÁ_6,136.3a) यस् ते केशो ऽवपद्यते समूलो यश् च वृश्चते । (AVÁ_6,136.3c) इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥3॥ (AVÁ_6,137.1a) यां जमदग्निर् अखनद् दुहित्रे केशवर्धनीम् । (AVÁ_6,137.1c) तां वीतहव्य आभरद् असितस्य गृहेभ्यः ॥1॥ (AVÁ_6,137.2a) अभीशुना मेया आसन् व्यामेनानुमेयाः । (AVÁ_6,137.2c) केशा नडा इव वर्धन्तां शीर्ष्णस् ते असिताः परि ॥2॥ (AVÁ_6,137.3a) दृंह मूलम् आग्रं यछ वि मध्यं यामयौषधे । (AVÁ_6,137.3c) केशा नडा इव वर्धन्ताम् शीर्ष्णस् ते असिताः परि ॥3॥ (AVÁ_6,138.1a) त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्य् ओषधे । (AVÁ_6,138.1c) इमं मे अद्य पुरुषं क्लीबम् ओपशिनं कृधि ॥1॥ (AVÁ_6,138.2a) क्लीबं कृध्य् ओपशिनम् अथो कुरीरिणं कृधि । (AVÁ_6,138.2c) अथास्येन्द्रो ग्रावभ्याम् उभे भिनत्त्व् आण्ड्यौ ॥2॥ (AVÁ_6,138.3a) क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरम् अरसारसं त्वाकरम् । (AVÁ_6,138.3c) कुरीरम् अस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥3॥ (AVÁ_6,138.4a) ये ते नाद्यौ देवकृते ययोस् तिष्ठति वृष्ण्यम् । (AVÁ_6,138.4c) ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥4॥ (AVÁ_6,138.5a) यथा नडम् कशिपुने स्त्रियो भिन्दन्त्य् अश्मना । (AVÁ_6,138.5c) एवा भिनद्मि ते शेपो ऽमुष्या अधि मुष्कयोः ॥5॥ (AVÁ_6,139.1a) न्यस्तिका रुरोहिथ सुभगंकरणी मम । (AVÁ_6,139.1c) शतं तव प्रतानास् त्रयस्त्रिंशन् नितानाः ॥ (AVÁ_6,139.1e) तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥1॥ (AVÁ_6,139.2a) शुष्यतु मयि ते हृदयम् अथो शुष्यत्व् आस्यम् । (AVÁ_6,139.2c) अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥2॥ (AVÁ_6,139.3a) संवननी समुष्पला बभ्रु कल्याणि सं नुद । (AVÁ_6,139.3c) अमूं च मां च सं नुद समानं हृदयं कृधि ॥3॥ (AVÁ_6,139.4a) यथोदकम् अपपुषो ऽपशुष्यत्य् आस्यम् । (AVÁ_6,139.4c) एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥4॥ (AVÁ_6,139.5a) यथा नकुलो विछिद्य संदधात्य् अहिं पुनः । (AVÁ_6,139.5c) एवा कामस्य विछिन्नं सं धेहि वीर्यावति ॥5॥ (AVÁ_6,140.1a) यौ व्याघ्राव् अवरूधौ जिघत्सतः पितरं मातरं च । (AVÁ_6,140.1c) तौ दन्तं ब्रह्मणस् पते शिवौ कृणु जातवेदः ॥1॥ (AVÁ_6,140.2a) व्रीहिम् अत्तं यवम् अत्तम् अथो mëam अथो तिलम् । (AVÁ_6,140.2c) एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरम् मातरं च ॥2॥ (AVÁ_6,140.3a) उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ । (AVÁ_6,140.3c) अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥3॥ (AVÁ_6,141.1a) वायुर् एनाः समाकरत् त्वष्टा पोषाय ध्रियताम् । (AVÁ_6,141.1c) इन्द्र आभ्यो अधि ब्रवद् रुद्रो भूम्ने चिकित्सतु ॥1॥ (AVÁ_6,141.2a) लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि । (AVÁ_6,141.2c) अकर्ताम् अश्विना लक्ष्म तद् अस्तु प्रजया बहु ॥2॥ (AVÁ_6,141.3a) यथा चक्रुर् देवासुरा यथा मनुष्या उत । (AVÁ_6,141.3c) एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥3॥ (AVÁ_6,142.1a) उच् छ्रयस्व बहुर् भव स्वेन महसा यव । (AVÁ_6,142.1c) मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर् वधीत् ॥1॥ (AVÁ_6,142.2a) आशृण्वन्तं यवं देवं यत्र त्वाछावदामसि । (AVÁ_6,142.2c) तद् उच् छ्रयस्व द्यौर् इव समुद्र इवैध्य् अक्षितः ॥2॥ (AVÁ_6,142.3a) अक्षितास् त उपसदो ऽक्षिताः सन्तु राशयः । (AVÁ_6,142.3c) पृणन्तो अक्षिताः सन्त्व् अत्तारः सन्त्व् अक्षिताः ॥3॥ (AVÁ_7,1.1a) धीती वा ये अनयन् वाचो अग्रं मनसा वा ये ऽवदन्न् ऋतानि । (AVÁ_7,1.1c) तृतीयेन ब्रह्मणा वावृधानास् तुरीयेणामन्वत नाम धेनोः ॥1॥ (AVÁ_7,1.2a) स वेद पुत्रः पितरं स मातरं स सूनुर् भुवत् स भुवत् पुनर्मघः । (AVÁ_7,1.2c) स द्याम् और्णोद् अन्तरिक्षं स्वः स इदं विश्वम् अभवत् स आभरत् ॥2॥ (AVÁ_7,2.1a) अथर्वाणं पितरं देवबन्धुं मातुर् गर्भं पितुर् असुं युवानम् । (AVÁ_7,2.1c) य इमं यज्ञम् मनसा चिकेत प्र णो वोचस् तम् इहेह ब्रवः ॥1॥ (AVÁ_7,3.1a) अया विष्ठा जनयन् कर्वराणि स हि घृणिर् उरुर् वराय गातुः । (AVÁ_7,3.1c) स प्रत्युदइद् धरुणं मध्वो अग्रं स्वया तन्वा तन्वम् ऐरयत ॥1॥ (AVÁ_7,4.1a) एकया च दशभिश् च सुहुते द्वाभ्याम् इष्टये विंशत्या च । (AVÁ_7,4.1c) तिसृभिश् च वहसे त्रिंशता च वियुग्भिर् वाय इह ता वि मुञ्च ॥1॥ (AVÁ_7,5.1a) यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । (AVÁ_7,5.1c) ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥1॥ (AVÁ_7,5.2a) यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः । (AVÁ_7,5.2c) स देवानाम् अधिपतिर् बभूव सो अस्मासु द्रविणम् आ दधातु ॥2॥ (AVÁ_7,5.3a) यद् देवा देवान् हविषा 'यजन्तामर्त्यान् मनसा मर्त्येन । (AVÁ_7,5.3c) मदेम तत्र परमे व्योमन् पश्येम तद् उदितौ सूर्यस्य ॥3॥ (AVÁ_7,5.4a) यत् पुरुषेण हविषा यज्ञं देवा अतन्वत । (AVÁ_7,5.4c) अस्ति नु तस्माद् ओजीयो यद् विहव्येनेजिरे ॥4॥ (AVÁ_7,5.5a) मुग्धा देवा उत शुना 'यजन्तोत गोर् अङ्गैः पुरुधा 'यजन्त । (AVÁ_7,5.5c) य इमं यज्ञं मनसा चिकेत प्र णो वोचस् तम् इहेह ब्रवः ॥5॥ (AVÁ_7,6.1a) अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः । (AVÁ_7,6.1c) विश्वे देवा अदितिर् पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ॥1॥ (AVÁ_7,6.2a) महीम् ऊ षु मातरं सुव्रतानाम् ऋतस्य पत्नीम् अवसे हवामहे । (AVÁ_7,6.2c) तुविक्षत्राम् अजरन्तीम् उरूचीं सुशर्माणम् अदितिं सुप्रणीतिम् ॥2॥ (AVÁ_7,6.3a) सुत्रामाणं पृथिवीं द्याम् अनेहसं सुशर्माणम् अदितिं सुप्रणीतिम् । (AVÁ_7,6.3c) दैवीं नावं स्वरित्राम् अनागसो अस्रवन्तीम् आ रुहेमा स्वस्तये ॥1॥ (AVÁ_7,6.4a) वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे । (AVÁ_7,6.4c) यस्या उपस्थ उर्व् अन्तरिक्षं सा नः शर्म त्रिवरूथं नि यछात् ॥2॥ (AVÁ_7,7.1a) दितेः पुत्राणाम् अदितेर् अकारिषम् अव देवानां बृहताम् अनर्मणाम् । (AVÁ_7,7.1c) तेषां हि धाम गभिषक् समुद्रियं नैनान् नमसा परो अस्ति कश्चन ॥1॥ (AVÁ_7,8.1a) भद्राद् अधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु । (AVÁ_7,8.1c) अथेमम् अस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम् ॥1॥ (AVÁ_7,9.1a) प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । (AVÁ_7,9.1c) उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥1॥ (AVÁ_7,9.2a) पूषेमा आशा अनु वेद सर्वाः सो अस्मां अभयतमेन नेषत् । (AVÁ_7,9.2c) स्वस्तिदा आघृणिः सर्ववीरो ऽप्रयुछन् पुर एतु प्रजानन् ॥2॥ (AVÁ_7,9.3a) पूषन् तव व्रते वयं न रिष्येम कदा चन । (AVÁ_7,9.3c) स्तोतारस् त इह स्मसि ॥3॥ (AVÁ_7,9.4a) परि पूषा परस्ताद् धस्तं दधातु दक्षिणम् । (AVÁ_7,9.4c) पुनर् नो नष्टम् आजतु सं नष्टेन गमेमहि ॥4॥ (AVÁ_7,10.1a) यस् ते स्तनः शशयुर् यो मयोभूर् यः सुम्नयुः सुहवो यः सुदत्रः । (AVÁ_7,10.1c) येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे कः ॥1॥ (AVÁ_7,11.1a) यस् ते पृथु स्तनयित्नुर् य ऋष्वो दैवः केतुर् विश्वम् आभूषतीदम् । (AVÁ_7,11.1c) मा नो वधीर् विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ॥1॥ (AVÁ_7,12.1a) सभा च मा समितिश् चावतां प्रजापतेर् दुहितरौ संविदाने । (AVÁ_7,12.1c) येना संगछा उप मा स शिक्षाच् चारु वदानि पितरः संगतेषु ॥1॥ (AVÁ_7,12.2a) विद्म ते सभे नाम नरिष्टा नाम वा असि । (AVÁ_7,12.2c) ये ते के च सभासदस् ते मे सन्तु सवाचसः ॥2॥ (AVÁ_7,12.3a) एषाम् अहं समासीनानां वर्चो विज्ञानम् आ ददे । (AVÁ_7,12.3c) अस्याः सर्वस्याः संसदो माम् इन्द्र भगिनं कृणु ॥3॥ (AVÁ_7,12.4a) यद् वो मनः परागतं यद् बद्धम् इह वेह वा । (AVÁ_7,12.4c) तद् व आ वर्तयामसि मयि वो रमतां मनः ॥4॥ (AVÁ_7,13.1a) यथा सूर्यो नक्षत्राणाम् उद्यंस् तेजांस्य् आददे । (AVÁ_7,13.1c) एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे ॥1॥ (AVÁ_7,13.2a) यावन्तो मा सपत्नानाम् आयन्तं प्रतिपश्यथ । (AVÁ_7,13.2c) उद्यन्त् सूर्य इव सुप्तानां द्विषताम् वर्च आ ददे ॥2॥ (AVÁ_7,14.1a) अभि त्यं देवं सवितारम् ओण्योः कविक्रतुम् । (AVÁ_7,14.1c) अर्चामि सत्यसवं रत्नधाम् अभि प्रियं मतिम् ॥1॥ (AVÁ_7,14.2a) उर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि । (AVÁ_7,14.2c) हिरण्यपाणिर् अमिमीत सुक्रतुः कृपात् स्वः ॥2॥ (AVÁ_7,14.3a) सावीर् हि देव प्रथमाय पित्रे वर्ष्माणम् अस्मै वरिमाणम् अस्मै । (AVÁ_7,14.3c) अथास्मभ्यं सवितर् वार्याणि दिवोदिव आ सुवा भूरि पश्वः ॥3॥ (AVÁ_7,14.4a) दमूना देवः सविता वरेण्यो दधद् रत्नं पितृभ्य आयूंषि । (AVÁ_7,14.4c) पिबात् सोमं ममदद् एनम् इष्टे परिज्मा चित् क्रमते अस्य धर्मणि ॥4॥ (AVÁ_7,15.1a) तां सवितः सत्यसवां सुचित्राम् आहं वृणे सुमतिं विश्ववाराम् । (AVÁ_7,15.1c) याम् अस्य कण्वो अदुहत् प्रपीनां सहस्रधारां महिषो भगाय ॥1॥ (AVÁ_7,16.1a) बृहस्पते सवितर् वर्धयैनं ज्योतयैनं महते सौभगाय । (AVÁ_7,16.1c) संशितं चित् संतरं सं शिशाधि विश्व एनम् अनु मदन्तु देवाः ॥1॥ (AVÁ_7,17.1a) धाता दधातु नो रयिम् ईशानो जगतस् पतिः । (AVÁ_7,17.1c) स नः पूर्णेन यछतु ॥1॥ (AVÁ_7,17.2a) धाता दधातु दाशुषे प्राचीं जीवातुम् अक्षिताम् । (AVÁ_7,17.2c) वयम् देवस्य धीमहि सुमतिं विश्वराधसः ॥2॥ (AVÁ_7,17.3a) धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे । (AVÁ_7,17.3c) तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥3॥ (AVÁ_7,17.4a) धाता रातिः सवितेदं जुषन्तां प्रजापतिर् निधिपतिर् नो अग्निः । (AVÁ_7,17.4c) त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु ॥4॥ (AVÁ_7,18.1a) प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः । (AVÁ_7,18.1c) उद्नो दिव्यस्य नो धातर् ईशानो वि ष्या दृतिम् ॥1॥ (AVÁ_7,18.2a) न घ्रंस् तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः । (AVÁ_7,18.2c) आपश् चिद् अस्मै घृतम् इत् क्षरन्ति यत्र सोमः सदम् इत् तत्र भद्रम् ॥2॥ (AVÁ_7,19.1a) प्रजापतिर् जनयति प्रजा इमा धाता दधातु सुमनस्यमानः । (AVÁ_7,19.1c) संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर् दधातु ॥1॥ (AVÁ_7,20.1a) अन्व् अद्य नो ऽनुमतिर् यज्ञं देवेषु मन्यताम् । (AVÁ_7,20.1c) अग्निश् च हव्यवाहनो भवतां दाशुषे मम ॥1॥ (AVÁ_7,20.2a) अन्व् इद् अनुमते त्वं मंससे शं च नस् कृधि । (AVÁ_7,20.2c) जुषस्व हव्यम् आहुतं प्रजां देवि ररास्व नः ॥2॥ (AVÁ_7,20.3a) अनु मन्यताम् अनुमन्यमानः प्रजावन्तं रयिम् अक्षीयमाणम् । (AVÁ_7,20.3c) तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥3॥ (AVÁ_7,20.4a) यत् ते नाम सुहवं सुप्रणीते ऽनुमते अनुमतं सुदानु । (AVÁ_7,20.4c) तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥4॥ (AVÁ_7,20.5a) एमं यज्ञम् अनुमतिर् जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् । (AVÁ_7,20.5c) भद्रा ह्य् अस्याः प्रमतिर् बभूव सेमम् यज्ञम् अवतु देवगोपा ॥5॥ (AVÁ_7,20.6a) अनुमतिः सर्वम् इदं बभूव यत् तिष्ठति चरति यद् उ च विश्वम् एजति । (AVÁ_7,20.6c) तस्यास् ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥6॥ (AVÁ_7,21.1a) समेत विश्वे वचसा पतिं दिव एको विभूर् अतिथिर् जनानाम् । (AVÁ_7,21.1c) स पूर्व्यो नूतनम् आविवासत् तं वर्तनिर् अनु वावृत एकम् इत् पुरु ॥1॥ (AVÁ_7,22.1a) अयं सहस्रम् आ नो दृशे कवीनां मतिर् ज्योतिर् विधर्मणि ॥1॥ (AVÁ_7,22.2a) ब्रध्नः समीचीर् उषसः सम् ऐरयन् । (AVÁ_7,22.2c) अरेपसः सचेतसः स्वसरे मन्युमत्तमाश् चिते गोः ॥2॥ (AVÁ_7,23.1a) दौष्वप्न्यम् दौर्जीवित्यं रक्षो अभ्वम् अराय्यः । (AVÁ_7,23.1c) दुर्णाम्नीः सर्वा दुर्वाचस् ता अस्मन् नाशयामसि ॥1॥ (AVÁ_7,24.1a) यन् न इन्द्रो अखनद् यद् अग्निर् विश्वे देवा मरुतो यत् स्वर्काः । (AVÁ_7,24.1c) तद् अस्मभ्यं सविता सत्यधर्मा प्रजापतिर् अनुमतिर् नि यछात् ॥1॥ (AVÁ_7,25.1a) ययोर् ओजसा स्कभिता रजांसि यौ वीर्यैर् वीरतमा शविष्ठा । (AVÁ_7,25.1c) यौ पत्येते अप्रतीतौ सहोभिर् विष्णुम् अगन् वरुणं पूर्वहूतिः ॥1॥ (AVÁ_7,25.2a) यस्येदं प्रदिशि यद् विरोचते प्र चानति वि च चष्टे शचीभिः । (AVÁ_7,25.2c) पुरा देवस्य धर्मणा सहोभिर् विष्णुम् अगन् वरुणं पूर्वहूतिः ॥2॥ (AVÁ_7,26.1a) विष्णोर् नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि । (AVÁ_7,26.1c) यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ॥1॥ (AVÁ_7,26.2a) प्र तद् विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः । (AVÁ_7,26.2c) परावत आ जगम्यात् परस्याः ॥2॥ (AVÁ_7,26.3a) यस्योरुषु त्रिषु विक्रमनेष्व् अधिक्षियन्ति भुवनानि विश्वा । (AVÁ_7,26.3c) उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि । (AVÁ_7,26.3e) घृतम् घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥3॥ (AVÁ_7,26.4a) इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदा । (AVÁ_7,26.4c) samƬham अस्य पंसुरे ॥4॥ (AVÁ_7,26.5a) त्रीणि पदा वि चक्रमे विष्णुर् गोपा अदाभ्यः । (AVÁ_7,26.5c) इतो धर्माणि धारयन् ॥5॥ (AVÁ_7,26.6a) विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । (AVÁ_7,26.6c) इन्द्रस्य युज्यः सखा ॥6॥ (AVÁ_7,26.7a) तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । (AVÁ_7,26.7c) दिवीव चक्षुर् आततम् ॥7॥ (AVÁ_7,26.8a) दिवो विष्ण उत पृथिव्या महो विष्ण उरोर् अन्तरिक्षात् । (AVÁ_7,26.8c) हस्तौ पृणस्व बहुभिर् वसव्यैर् आप्रयछ दक्षिणाद् ओत सव्यात् ॥8॥ (AVÁ_7,27.1a) इडैवास्मां अनु वस्तां व्रतेन यस्याः पदे पुनते देवयन्तः । (AVÁ_7,27.1c) घृतपदी शक्वरी सोमपृष्ठोप यज्ञम् अस्थित वैश्वदेवी ॥1॥ (AVÁ_7,28.1a) वेदः स्वस्तिर् द्रुघणः स्वस्तिः परशुर् वेदिः परशुर् नः स्वस्ति । (AVÁ_7,28.1c) हविष्कृतो यज्ञिया यज्ञकामास् ते देवासो यज्ञम् इमं जुषन्ताम् ॥1॥ (AVÁ_7,29.1a) अग्नाविष्णू महि तद् वां महित्वम् पाथो घृतस्य गुह्यस्य नाम । (AVÁ_7,29.1c) दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतम् आ चरण्यात् ॥1॥ (AVÁ_7,29.2a) अग्नाविष्णू महि धाम प्रियम् वां वीथो घृतस्य गुह्या जुषाणौ । (AVÁ_7,29.2c) दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतम् उच् चरण्यात् ॥2॥ (AVÁ_7,30.1a) स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकर् अयम् । (AVÁ_7,30.1c) स्वाक्तं मे ब्रह्मणस् पतिः स्वाक्तं सविता करत् ॥1॥ (AVÁ_7,31.1a) इन्द्रोतिभिर् बहुलाभिर् नो अद्य यावच्छ्रेष्ठाभिर् मघवन् छूर जिन्व । (AVÁ_7,31.1c) यो नो द्वेष्ट्य् अधर सस् पदीष्ट यम् उ द्विष्मस् तम् उ प्राणो जहातु ॥1॥ (AVÁ_7,32.1a) उप प्रियं पनिप्नतम् युवानम् आहुतीवृधम् । (AVÁ_7,32.1c) अगन्म बिभ्रतो नमो दीर्घम् आयुः कृणोतु मे ॥1॥ (AVÁ_7,33.1a) सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः । (AVÁ_7,33.1c) सं मायम् अग्निः सिञ्चतु प्रजया च धनेन च दीर्घम् आयुः कृणोतु मे ॥1॥ (AVÁ_7,34.1a) अग्ने जातान् प्र णुदा मे सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व । (AVÁ_7,34.1c) अधस्पदं कृणुष्व ये पृतन्यवो ऽनागसस् ते वयम् अदितये स्याम ॥1॥ (AVÁ_7,35.1a) प्रान्यान्त् सपत्नान्त् सहसा सहस्व प्रत्य् अजातान् जातवेदो नुदस्व । (AVÁ_7,35.1c) इदं rëÂraæ पिपृहि सौभगाय विश्व एनम् अनु मदन्तु देवाः ॥1॥ (AVÁ_7,35.2a) इमा यास् ते शतं हिराः सहस्रं धमनीर् उत । (AVÁ_7,35.2c) तासां ते सर्वासाम् अहम् अश्मना बिलम् अप्य् अधाम् ॥2॥ (AVÁ_7,35.3a) परं योनेर् अवरं ते कृणोमि मा त्वा प्रजाभि भून् मोत सूतुः । (AVÁ_7,35.3c) अस्वं त्वाप्रजसं कृणोम्य् अश्मानं ते अपिधानम् कृणोमि ॥3॥ (AVÁ_7,36.1a) अक्ष्यौ नौ मधुसंकाशे अनीकम् नौ समञ्जनम् । (AVÁ_7,36.1c) अन्तः कृष्णुष्व मां हृदि मन इन् नौ सहासति ॥1॥ (AVÁ_7,37.1a) अभि त्वा मनुजातेन दधामि मम वाससा । (AVÁ_7,37.1c) याथा 'सो मम केवलो नान्यासां कीर्तयाश् चन ॥1॥ (AVÁ_7,38.1a) इदम् खनामि भेषजं मांपश्यम् अभिरोरुदम् । (AVÁ_7,38.1c) परायतो निवर्तनम् आयतः प्रतिनन्दनम् ॥1॥ (AVÁ_7,38.2a) येना निचक्र आसुरीन्द्रं देवेभ्यस् परि । (AVÁ_7,38.2c) तेना नि कुर्वे त्वाम् अहं यथा ते ऽसानि सुप्रिया ॥2॥ (AVÁ_7,38.3a) प्रतीची सोमम् असि प्रतीची उत सूर्यम् । (AVÁ_7,38.3c) प्रतीची विश्वान् देवान् तां त्वाछावदामसि ॥3॥ (AVÁ_7,38.4a) अहं वदामि नेत् त्वं सभायाम् अह त्वं वद । (AVÁ_7,38.4c) ममेद् असस् त्वं केवलो नान्यासां कीर्तयाश् चन ॥4॥ (AVÁ_7,38.5a) यदि वासि तिरोजनं यदि वा नद्यस् तिरःइ । (AVÁ_7,38.5c) इयं ह मह्यं त्वाम् ओषधिर् बद्ध्वेव न्यानयत् ॥5॥ (AVÁ_7,39.1a) दिव्यं सुपर्णं पयसं बृहन्तम् अपां गर्भं वृषभम् ओषधीनाम् । (AVÁ_7,39.1c) अभीपतो वृष्ट्या तर्पयन्तम् आ नो गोष्ठे रयिष्ठां स्थापयाति ॥1॥ (AVÁ_7,40.1a) यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः । (AVÁ_7,40.1c) यस्य व्रते पुष्टपतिर् निविष्टस् तं सरस्वन्तम् अवसे हवामहे ॥1॥ (AVÁ_7,40.2a) आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम् । (AVÁ_7,40.2c) रायस् पोषं श्रवस्युं वसाना इह सदनं रयीणाम् ॥2॥ (AVÁ_7,41.1a) अति धन्वान्य् अत्य् अपस् ततर्द श्येनो नृचक्षा अवसानदर्शः । (AVÁ_7,41.1c) तरन् विश्वान्य् अवरा रजंसीन्द्रेण सख्या शिव आ जगम्यात् ॥1॥ (AVÁ_7,41.2a) श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच् छतयोनिर् वयोधाः । (AVÁ_7,41.2c) स नो नि यछाद् वसु यत् पराभृतम् अस्माकम् अस्तु पितृषु स्वधावत् ॥2॥ (AVÁ_7,42.1a) सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । (AVÁ_7,42.1c) बाधेथां दूरं निरृतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥1॥ (AVÁ_7,42.2a) सोमारुद्रा युवम् एतान्य् अस्मद् विश्वा तनूषु भेषजानि धत्तम् । (AVÁ_7,42.2c) अव स्यतं मुञ्चतं यन् नो असत् तनूषु बद्धं कृतम् एनो अस्मत् ॥2॥ (AVÁ_7,43.1a) शिवास् त एका अशिवास् त एकाः सर्वा बिभर्षि सुमनस्यमानः । (AVÁ_7,43.1c) तिस्रो वाचो निहिता अन्तर् अस्मिन् तासाम् एका वि पपातानु घोषम् ॥1॥ (AVÁ_7,44.1a) उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनयोः । (AVÁ_7,44.1c) इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥1॥ (AVÁ_7,45.1a) जनाद् विश्वजनीनात् सिन्धुतस् पर्य् आभृतम् । (AVÁ_7,45.1c) दूरात् त्वा मन्य उद्भृतम् ईर्ष्याया नाम भेषजम् ॥1॥ (AVÁ_7,45.2a) अग्नेर् इवास्य दहतो दावस्य दहतः पृथक् । (AVÁ_7,45.2c) एताम् एतस्येर्ष्याम् उद्राग्निम् इव शमय ॥1॥ (AVÁ_7,46.1a) सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । (AVÁ_7,46.1c) जुषस्व हव्यम् आहुतं प्रजां देवि दिदिड्ढि नः ॥1॥ (AVÁ_7,46.2a) या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । (AVÁ_7,46.2c) तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥2॥ (AVÁ_7,46.3a) या विश्पत्नीन्द्रम् असि प्रतीची सहस्रस्तुकाभियन्ती देवी । (AVÁ_7,46.3c) विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व ॥3॥ (AVÁ_7,47.1a) कुहूं देवीं सुकृतं विद्मनापसम् अस्मिन् यज्ञे सुहवा जोहवीमि । (AVÁ_7,47.1c) सा नो रयिं विश्ववारं नि यछाद् ददातु वीरम् शतदायम् उक्थ्यम् ॥1॥ (AVÁ_7,47.2a) कुहूर् देवानाम् अमृतस्य पत्नी हव्या नो अस्य हविषो जुषेत । (AVÁ_7,47.2c) शृनोतु यज्ञम् उशती नो अद्य रायस् पोषं चिकितुषी दधातु ॥2॥ (AVÁ_7,48.1a) राकाम् अहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । (AVÁ_7,48.1c) सीव्यत्व् अपः सूच्याछिद्यमानया ददातु वीरं शतदायम् उक्थ्यम् ॥1॥ (AVÁ_7,48.2a) यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि । (AVÁ_7,48.2c) ताभिर् नो अद्य सुमना उपागहि सहस्रापोषम् सुभगे रराणा ॥2॥ (AVÁ_7,49.1a) देवानां पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये । (AVÁ_7,49.1c) याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यछन्तु ॥1॥ (AVÁ_7,49.2a) उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी रा। (AVÁ_7,49.2c) आ रोदसी वरुनानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ॥2॥ (AVÁ_7,50.1a) यथा वृक्षम् अशनिर् विश्वाहा हन्त्य् अप्रति । (AVÁ_7,50.1c) एवाहम् अद्य कितवान् अक्षैर् बध्यासम् अप्रति ॥1॥ (AVÁ_7,50.2a) तुराणाम् अतुराणां विशाम् अवर्जुषीणाम् । (AVÁ_7,50.2c) समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥2॥ (AVÁ_7,50.3a) Ŭe अग्निं स्वावसुं नमोभिर् इह प्रसक्तो वि चयत् कृतं नः । (AVÁ_7,50.3c) रथैर् इव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोमम् ऋध्याम् ॥3॥ (AVÁ_7,50.4a) वयं जयेम त्वया युजा वृतम् अस्माकम् अंशम् उद् अव भरेभरे । (AVÁ_7,50.4c) अस्मभ्यम् इन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ॥4॥ (AVÁ_7,50.5a) अजैषं त्वा संलिखितम् अजैषम् उत संरुधम् । (AVÁ_7,50.5c) अविं वृको यथा मथद् एवा मथ्नामि ते कृतम् ॥5॥ (AVÁ_7,50.6a) उत प्रहाम् अतिदीवा जयति कृतम् इव श्वघ्नी वि चिनोति काले । (AVÁ_7,50.6c) यो देवकामो न धनम् रुणद्धि सम् इत् तं रायः सृजति स्वधाभिः ॥6॥ (AVÁ_7,50.7a) गोभिष् टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे । (AVÁ_7,50.7c) वयं राजसु प्रथमा धनान्य् अरिष्टासो वृजनीभिर् जयेम ॥7॥ (AVÁ_7,50.8a) कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः । (AVÁ_7,50.8c) गोजिद् भूयासम् अश्वजिद् धनंजयो हिरण्यजित् ॥8॥ (AVÁ_7,50.9a) अक्षाः फलवतीम् द्युवं दत्त गां क्षीरिणीम् इव । (AVÁ_7,50.9c) सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ॥9॥ (AVÁ_7,51.1a) बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघयोः । (AVÁ_7,51.1c) इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥1॥ (AVÁ_7,52.1a) संज्ञानं नः स्वेभिः संज्ञानम् अरणेभिः । (AVÁ_7,52.1c) संज्ञानम् अश्विना युवम् इहास्मासु नि यछतम् ॥1॥ (AVÁ_7,52.2a) सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन । (AVÁ_7,52.2c) मा घोषा उत् स्थुर् बहुले विनिर्हते मेषुः पप्तद् इन्द्रस्याहन्य् आगते ॥2॥ (AVÁ_7,53.1a) अमुत्रभूयाद् अधि यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चः । (AVÁ_7,53.1c) प्रत्य् औहताम् अश्विना मृत्युम् अस्मद् देवानाम् अग्ने भिषजा शचीभिः ॥1॥ (AVÁ_7,53.2a) सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाव् इह स्ताम् । (AVÁ_7,53.2c) शतं जीव शरदो वर्धमानो ऽग्निष् टे गोपा अधिपा वसिष्ठः ॥2॥ (AVÁ_7,53.3a) आयुर् यत् ते अतिहितं पराचैर् अपानः प्राणः पुनर् आ ताव् इताम् । (AVÁ_7,53.3c) अग्निष् टद् आहार् निरृतेर् उपस्थात् तद् आत्मनि पुनर् आ वेशयामि ते ॥3॥ (AVÁ_7,53.4a) मेमं प्राणो हासीन् मो अपानो ऽवहाय परा गात् । (AVÁ_7,53.4c) सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥4॥ (AVÁ_7,53.5a) प्र विषतं प्राणापानाव् अनड्वाहाव् इव व्रजम् । (AVÁ_7,53.5c) अयं जरिम्नः शेवधिर् अरिष्ट इह वर्धताम् ॥5॥ (AVÁ_7,53.6a) आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते । (AVÁ_7,53.6c) आयुर् नो विश्वतो दधद् अयम् अग्निर् वरेण्यः ॥6॥ (AVÁ_7,53.7a) उद् वयं तमसस् परि रोहन्तो नाकम् उत्तमम् । (AVÁ_7,53.7c) देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥7॥ (AVÁ_7,54.1a) ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते । (AVÁ_7,54.1c) एते सदसि राजतो यज्ञं देवेषु यछतः ॥1॥ (AVÁ_7,54.2a) ऋचं साम यद् अप्राक्षं हविर् ओजो यजुर् बलम् । (AVÁ_7,54.2c) एष मा तस्मान् मा हिंसीद् वेदः पृष्टः शचीपते ॥1॥ (AVÁ_7,55.1a) ये ते पन्थानो ऽव दिवो येभिर् विश्वम् ऐरयः । (AVÁ_7,55.1c) तेभिः सुम्नया धेहि नो वसो ॥2॥ (AVÁ_7,56.1a) तिरश्चिराजेर् असितात् पृदाकोः परि संभृतम् । (AVÁ_7,56.1c) तत् कङ्कपर्वणो विषम् इयं वीरुद् अनीनशत् ॥1॥ (AVÁ_7,56.2a) इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः । (AVÁ_7,56.2c) सा विह्रुतस्य भेषज्य् अथो मशकजम्भनी ॥2॥ (AVÁ_7,56.3a) यतो दष्टं यतो धीतं ततस् ते निर् ह्वयामसि । (AVÁ_7,56.3c) अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥3॥ (AVÁ_7,56.4a) अयं यो वक्रो विपरुर् व्यङ्गो मुखानि वक्रा वृजिना कृणोषि । (AVÁ_7,56.4c) तानि त्वं ब्रह्मणस् पते इषीकाम् इव सं नमः ॥4॥ (AVÁ_7,56.5a) अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः । (AVÁ_7,56.5c) विषं ह्य् अस्यादिष्य् अथो एनम् अजीजभम् ॥5॥ (AVÁ_7,56.6a) न ते बाह्वोर् बलम् अस्ति न शीर्षे नोत मध्यतः । (AVÁ_7,56.6c) अथ किं पापया 'मुया पुछे बिभर्ष्य् अर्भकम् ॥6॥ (AVÁ_7,56.7a) अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः । (AVÁ_7,56.7c) सर्वे भल ब्रवाथ शार्कोटम् अरसं विषम् ॥7॥ (AVÁ_7,56.8a) य उभाभ्यां प्रहरसि पुछेन चास्येन च । (AVÁ_7,56.8c) आस्ये न ते विषं किम् उ ते पुछधाव् असत् ॥8॥ (AVÁ_7,57.1a) यद् आशसा वदतो मे विचुक्षुभे यद् याचमानस्य चरतो जनां अनु । (AVÁ_7,57.1c) यद् आत्मनि तन्वो मे विरिष्टं सरस्वती तद् आ पृणद् घृतेन ॥1॥ (AVÁ_7,57.2a) सप्त क्षरन्ति सिशवे मरुत्वते पित्रे पुत्रासो अप्य् अवीवृतन्न् ऋतानि । (AVÁ_7,57.2c) उभे इद् अस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः ॥2॥ (AVÁ_7,58.1a) इन्द्रावरुणा सुतपाव् इमं सुतं सोमं पिबतं मद्यं धृतव्रतौ । (AVÁ_7,58.1c) युवो रथो अध्वरो देववीतये प्रति स्वसरम् उप यातु पीतये ॥1॥ (AVÁ_7,58.2a) इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । (AVÁ_7,58.2c) इदं वाम् अन्धः परिषिक्तम् आसद्यास्मिन् बर्हिषि मादयेथाम् ॥2॥ (AVÁ_7,59.1a) यो नः शपाद् अशपतः शपतो यश् च नः शपात् । (AVÁ_7,59.1c) वृक्ष इव विद्युता हत आ मूलाद् अनु शुष्यतु ॥1॥ (AVÁ_7,60.1a) ऊर्जं बिभ्रद् वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण । (AVÁ_7,60.1c) गृहान् ऐमि सुमना वन्दमानो रमध्वम् मा बिभीत मत् ॥1॥ (AVÁ_7,60.2a) इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः । (AVÁ_7,60.2c) पूर्णा वामेन तिष्ठन्तस् ते नो जानन्त्व् आयतः ॥2॥ (AVÁ_7,60.3a) येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः । (AVÁ_7,60.3c) गृहान् उप ह्वयामहे ते नो जानन्त्व् आयतः ॥3॥ (AVÁ_7,60.4a) उपहूता भूरिधनाः सखायः स्वादुसंमुदः । (AVÁ_7,60.4c) अक्षुध्या अतृष्या स्त गृहा मास्मद् बिभीतन ॥4॥ (AVÁ_7,60.5a) उपहूता इह गाव उपहूता अजावयः । (AVÁ_7,60.5c) अथो अन्नस्य कीलाल उपहूतो गृहेषु ॥5॥ (AVÁ_7,60.6a) सूनृतावन्तः सुभगा इरावन्तो हसामुदाः । (AVÁ_7,60.6c) अतृष्या अक्षुध्या स्त गृहा मास्मद् बिभीतन ॥6॥ (AVÁ_7,60.7a) इहैव स्त मानु गात विश्वा रूपाणि पुष्यत । (AVÁ_7,60.7c) ऐष्यामि भद्रेणा सह भूयांसो भवता मया ॥7॥ (AVÁ_7,61.1a) यद् अग्ने तपसा तप उपतप्यामहे तपः । (AVÁ_7,61.1c) प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः ॥1॥ (AVÁ_7,61.2a) अग्ने तपस् तप्यामह उप तप्यामहे तपः । (AVÁ_7,61.2c) श्रुतानि शृण्वन्तः वयम् आयुष्मन्तः सुमेधसः ॥2॥ (AVÁ_7,62.1a) अयम् अग्निः सत्पतिर् वृद्धवृष्णो रथीव पत्तीन् अजयत् पुरोहितः । (AVÁ_7,62.1c) नाभा पृथिव्यां निहितो दविद्युतद् अधस्पदं कृणुतां ये पृतन्यवः ॥1॥ (AVÁ_7,63.1a) पृतनाजितं सहमानम् अग्निम् उक्थ्यैर् हवामहे परमात् सधस्थात् । (AVÁ_7,63.1c) स नः पर्षद् अति दुर्गाणि विश्वा क्षामद् देवो ऽति दुरितान्य् अग्निः ॥1॥ (AVÁ_7,64.1a) इदं यत् कृष्णः शकुनिर् अभिनिष्पतन्न् अपीपतत् । (AVÁ_7,64.1c) आपो मा तस्मात् सर्वस्माद् दुरितात् पान्त्व् अंहसः ॥1॥ (AVÁ_7,64.2a) इदं यत् कृष्णः शकुनिर् अवामृक्षन् निरृते ते मुखेन । (AVÁ_7,64.2c) अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु ॥2॥ (AVÁ_7,65.1a) प्रतीचीनफलो हि त्वम् अपामार्ग रुरोहिथ । (AVÁ_7,65.1c) सर्वान् मच् छपथाम् अधि वरीयो यवया इतः ॥1॥ (AVÁ_7,65.2a) यद् दुष्कृतं यच् छमलं यद् वा चेरिम पापया । (AVÁ_7,65.2c) त्वया तद् विश्वतोमुखापामार्गाप मृज्महे ॥2॥ (AVÁ_7,65.3a) श्यावदता कुनखिना बण्डेन यत् सहासिम । (AVÁ_7,65.3c) अपामार्ग त्वया वयं सर्वं तद् अप मृज्महे ॥3॥ (AVÁ_7,66.1a) यद्य् अन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु । (AVÁ_7,66.1c) यद् अश्रवन् पशव उद्यमानं तद् ब्राह्मणं पुनर् अस्मान् उपैतु ॥1॥ (AVÁ_7,67.1a) पुनर् मैत्व् इन्द्रियं पुनर् आत्मा द्रविणं ब्राह्मणं च । (AVÁ_7,67.1c) पुनर् अग्नयो धिष्ण्या यथास्थाम कल्पयन्ताम् इहैव ॥1॥ (AVÁ_7,68.1a) सरस्वति व्रतेषु ते दिव्येषु देवि धामसु । (AVÁ_7,68.1c) जुषस्व हव्यम् आहुतं प्रजाम् देवि ररास्व नः ॥1॥ (AVÁ_7,68.2a) इदं ते हव्यं घृतवत् सरस्वतीदं पितॄणां हविर् आस्यं यत् । (AVÁ_7,68.2c) इमानि त उदिता शम्तमानि तेभिर् वयं मधुमन्तः स्याम ॥2॥ (AVÁ_7,68.3a) शिवा नः शंतमा भव सुमृडीका सरस्वति । (AVÁ_7,68.3c) मा ते युयोम संदृशः ॥1॥ (AVÁ_7,69.1a) शं नो वातो वातु शं नस् तपतु सूर्यः । (AVÁ_7,69.1c) अहानि शं भवन्तु नः शं रात्री प्रति धीयतां । (AVÁ_7,69.1e) शं उषा नो व्य् उछतु ॥1॥ (AVÁ_7,70.1a) यत् किं चासौ मनसा यच् च वाचा यज्ञैर् जुहोति हविषा यजुषा । (AVÁ_7,70.1c) तन् मृत्युना निरृतिः संविदाना पुरा सत्याद् आहुतिं हन्त्व् अस्य ॥1॥ (AVÁ_7,70.2a) यातुधाना निरृतिर् आद् उ रक्षस् ते अस्य घ्नन्त्व् अनृतेन सत्यम् । (AVÁ_7,70.2c) इन्द्रेषिता देवा आजम् अस्य मथ्नन्तु मा तत् सं पादि यद् असौ जुहोति ॥2॥ (AVÁ_7,70.3a) अजिराधिराजौ श्येनौ संपातिनाव् इव । (AVÁ_7,70.3c) आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥3॥ (AVÁ_7,70.4a) apäcau त उभौ बाहू अपि नह्याम्य् आस्यम् । (AVÁ_7,70.4c) अग्नेर् देवस्य मन्युना तेन ते ऽवधिषं हविः ॥4॥ (AVÁ_7,70.5a) अपि नह्यामि ते बाहू अपि नह्याम्य् आस्यम् । (AVÁ_7,70.5c) अग्नेर् घोरस्य मन्युना तेन 'वधिषं हविः ॥5॥ (AVÁ_7,71.1a) परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । (AVÁ_7,71.1c) धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥1॥ (AVÁ_7,72.1a) उत् तिष्ठताव पश्यतेन्द्रस्य भागम् ऋत्वियम् । (AVÁ_7,72.1c) यदि श्रातम् जुहोतन यद्य् अश्रातं ममत्तन ॥1॥ (AVÁ_7,72.2a) श्रातम् हविर् ओ ष्व् इन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम् । (AVÁ_7,72.2c) परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिम् चरन्तम् ॥2॥ (AVÁ_7,72.3a) श्रातं मन्य ऊधनि श्रातम् अग्नौ सुशृतं मन्ये तद् ऋतं नवीयः । (AVÁ_7,72.3c) माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज् जुषाणः ॥1॥ (AVÁ_7,73.1a) समिद्धो अग्निर् वृषणा रथी दिवस् तप्तो घर्मो दुह्यते वाम् इषे मधु । (AVÁ_7,73.1c) वयं हि वां पुरुदमासो अश्विना हवामहे सधमादेषु कारवः ॥1॥ (AVÁ_7,73.2a) समिद्धो अग्निर् अश्विना तप्तो वां घर्म आ गतम् । (AVÁ_7,73.2c) दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः ॥2॥ (AVÁ_7,73.3a) इवाहाकृतः शुचिर् देवेषु यज्ञो यो अश्विनोश् चमसो देवपानः । (AVÁ_7,73.3c) तम् उ विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्य् आस्ना रिहन्ति ॥3॥ (AVÁ_7,73.4a) यद् उस्रियास्व् आहुतं घृतं पयो ऽयं स वाम् अश्विना भाग आ गतम् । (AVÁ_7,73.4c) माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतम् दिवः ॥4॥ (AVÁ_7,73.5a) तप्तो वां घर्मो नक्षतु स्वहोता प्र वाम् अध्वर्युश् चरतु पयस्वान् । (AVÁ_7,73.5c) मधोर् दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥5॥ (AVÁ_7,73.6a) उप द्रव पयसा गोधुग् ओषम् आ घर्मे सिञ्च पय उस्रियायाः । (AVÁ_7,73.6c) वि नाकम् अख्यत् सविता वरेण्यो ऽनुप्रयाणम् उषसो वि राजति ॥6॥ (AVÁ_7,73.7a) उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् । (AVÁ_7,73.7c) श्रेष्ठं सवं सविता साविषन् नो ऽभीद्धो घर्मस् तद् उ षु प्र वोचत् ॥7॥ (AVÁ_7,73.8a) हिङ्कृण्वती वसुपत्नी वसूनां वत्सम् इछन्ती मनसा न्यागन् । (AVÁ_7,73.8c) दुहाम् अश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥8॥ (AVÁ_7,73.9a) जुष्टो दमूना अतिथिर् दुरोण इमं नो यज्ञम् उप याहि विद्वान् । (AVÁ_7,73.9c) विश्वा अग्ने अभियुजो विहत्य शत्रूयताम् आ भरा भोजनानि ॥9॥ (AVÁ_7,73.10a) अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु । (AVÁ_7,73.10c) सं जास्पत्यं सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महांसि ॥10॥ (AVÁ_7,73.11a) सूयवसाद् भगवती हि भूया अधा वयं भगवन्तः स्याम । (AVÁ_7,73.11c) अद्धि तृणम् अघ्न्ये विश्वदानीं पिब शुद्धम् उदकम् आचरन्ती ॥11॥ (AVÁ_7,74.1a) अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम । (AVÁ_7,74.1c) मुनेर् देवस्य मूलेन सर्वा विध्यामि ता अहम् ॥1॥ (AVÁ_7,74.2a) विध्याम्य् आसां प्रथमां विध्यामि उत मध्यमाम् । (AVÁ_7,74.2c) इदं जघन्याम् आसाम् आ छिनद्मि स्तुकाम् इव ॥2॥ (AVÁ_7,74.3a) tvëÂreïÃhaæ वचसा वि त ईर्ष्याम् अमीमदम् । (AVÁ_7,74.3c) अथो यो मन्युष् टे पते तम् उ ते शमयामसि ॥3॥ (AVÁ_7,74.4a) व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह । (AVÁ_7,74.4c) तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे ॥4॥ (AVÁ_7,75.1a) प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । (AVÁ_7,75.1c) मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर् वृणक्तु ॥1॥ (AVÁ_7,75.2a) पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः । (AVÁ_7,75.2c) उप मा देवीर् देवेभिर् एत । (AVÁ_7,75.2e) इमं गोष्ठम् इदं सदो घृतेनास्मान्त् सम् उक्षत ॥2॥ (AVÁ_7,76.1a) आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः । (AVÁ_7,76.1c) सेहोर् अरसतरा हवणाद् विक्लेदीयसीः ॥1॥ (AVÁ_7,76.2a) या ग्रैव्या अपचितो ऽथो या उपपक्ष्याः । (AVÁ_7,76.2c) विजाम्नि या अपचितः स्वयंस्रसः ॥2॥ (AVÁ_7,76.3a) यः कीकसाः प्रशृणाति तलीद्यम् अवतिष्ठति । (AVÁ_7,76.3c) निर् हास् तं सर्वं जायान्यम् यः कश् च ककुदि श्रितः ॥3॥ (AVÁ_7,76.4a) पक्षी जायान्यः पतति स आ विशति पूरुषम् । (AVÁ_7,76.4c) तद् अक्षितस्य भेषजम् उभयोः सुक्षतस्य च ॥4॥ (AVÁ_7,76.5a) विद्म वै ते जायान्य जानं यतो जायान्य जायसे । (AVÁ_7,76.5c) कथं ह तत्र त्वम् हनो यस्य कृण्मो हविर् गृहे ॥1॥ (AVÁ_7,76.6a) धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे वसूनाम् । (AVÁ_7,76.6c) माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिम् अस्मासु धेहि ॥2॥ (AVÁ_7,77.1a) सांतपना इदं हविर् मरुतस् तज् जुजुष्टन । (AVÁ_7,77.1c) अस्माकोती रिशादसः ॥1॥ (AVÁ_7,77.2a) यो नो मर्तो मरुतो दुर्हृणायुस् तिरश् चित्तानि वसवो जिघांसति । (AVÁ_7,77.2c) द्रुहः पाशान् प्रति मुञ्चतां सस् तपिष्ठेन तपसा हन्तना तम् ॥2॥ (AVÁ_7,77.3a) सम्वत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः । (AVÁ_7,77.3c) ते अस्मत् पाशान् प्र मुञ्चन्त्व् एनसस् सांतपना मत्सरा मादयिष्णवः ॥3॥ (AVÁ_7,78.1a) वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम् । (AVÁ_7,78.1c) इहैव त्वम् अजस्र एध्य् अग्ने ॥1॥ (AVÁ_7,78.2a) अस्मै क्षत्राणि धारयन्तम् अग्ने युनज्मि त्वा ब्रह्मणा दैव्येन । (AVÁ_7,78.2c) दीदिह्य् अस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दाम् देवतासु ॥2॥ (AVÁ_7,79.1a) यत् ते देवा अकृण्वन् भागधेयम् अमावास्ये संवसन्तो महित्वा । (AVÁ_7,79.1c) तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥1॥ (AVÁ_7,79.2a) अहम् एवास्म्य् अमावास्या माम् आ वसन्ति सुकृतो मयीमे । (AVÁ_7,79.2c) मयि देवा उभये साद्याश् चेन्द्रज्येष्ठाः सम् अगछन्त सर्वे ॥2॥ (AVÁ_7,79.3a) आगन् रात्री सङ्गमनी वसूनाम् ऊर्जं पुष्टं वस्व् आवेशयन्ती । (AVÁ_7,79.3c) अमावास्यायै हविष विधेमोर्जं दुहाना पयसा न आगन् ॥3॥ (AVÁ_7,79.4a) अमावास्ये न त्वद् एतान्य् अन्यो विश्वा रूपाणि परिभूर् जजान । (AVÁ_7,79.4c) यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयिणाम् ॥4॥ (AVÁ_7,80.1a) पौर्णमासी जिगाय । (AVÁ_7,80.1c) तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे सम् इषा मदेम ॥1॥ (AVÁ_7,80.2a) वृषभं वाजिनं वयं पौर्णमासं यजामहे । (AVÁ_7,80.2c) स नो ददात्व् अक्षितां रयिम् अनुपदस्वतीम् ॥2॥ (AVÁ_7,80.3a) प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परिभूर् जजान । (AVÁ_7,80.3c) यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥3॥ (AVÁ_7,80.4a) पौर्णमासी प्रथमा यज्ञियासीद् अह्नां रात्रीणाम् अतिशर्वरेषु । (AVÁ_7,80.4c) ये त्वाम् यज्ञैर् यज्ञिये अर्धयन्त्य् अमी ते नाके सुकृतः प्रविष्टाः ॥4॥ (AVÁ_7,81.1a) पूर्वापरं चरतो मययैतौ शिशू krŬantau परि यातो ऽर्णवम् । (AVÁ_7,81.1c) विश्वान्यो भुवना विचष्ट ऋतूंर् अन्यो विदधज् जायसे नवः ॥1॥ (AVÁ_7,81.2a) नवोनवो भवसि जायमानो ऽह्नां केतुर् उषसाम् एष्य् अग्रम् । (AVÁ_7,81.2c) भागं देवेभ्यो वि दधास्य् आयन् प्र चन्द्रमस् तिरसे धीर्घम् आयुः ॥2॥ (AVÁ_7,81.3a) सोमस्याम्शो युधां पते ऽनूनो नाम वा असि । (AVÁ_7,81.3c) अनूनम् दर्श मा कृधि प्रजया च धनेन च ॥3॥ (AVÁ_7,81.4a) दर्शो ऽसि दर्शतो ऽसि समग्रो ऽसि समन्तः । (AVÁ_7,81.4c) समग्रः समन्तो भूयासं गोभिर् अश्वैः प्रजया पशुभिर् गृहैर् धनेन ॥4॥ (AVÁ_7,81.5a) यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस् तस्य त्वं प्राणेना प्यायस्व । (AVÁ_7,81.5c) आ वयं प्यासिषीमहि गोभिर् अश्वैः प्रजया पशुभिर् गृहैर् धनेन ॥5॥ (AVÁ_7,81.6a) यं देवा अंशुम् आप्याययन्ति यम् अक्षितम् अक्षिता भक्षयन्ति । (AVÁ_7,81.6c) तेनास्मान् इन्द्रो वरुणो बृहस्पतिर् आ प्याययन्तु भुवनस्य गोपाः ॥6॥ (AVÁ_7,82.1a) अभ्य् अर्चत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त । (AVÁ_7,82.1c) इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ताम् ॥1॥ (AVÁ_7,82.2a) मय्य् अग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन । (AVÁ_7,82.2c) मयि प्रजां मय्य् आयुर् दधामि स्वाहा मय्य् अग्निम् ॥2॥ (AVÁ_7,82.3a) इहैवाग्ने अध्य् धारया रयिम् मा त्वा नि क्रन् पूर्वचित्ता निकारिणः । (AVÁ_7,82.3c) क्षत्रेणाग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते अनिष्टृतः ॥3॥ (AVÁ_7,82.4a) अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः । (AVÁ_7,82.4c) अनु सूर्य उषसो अनु रश्मीन् अनु द्यावापृथिवी आ विवेश ॥4॥ (AVÁ_7,82.5a) प्रत्य् अग्निर् उषसाम् अग्रम् अख्यत् प्रति अहानि प्रथमो जातवेदाः । (AVÁ_7,82.5c) प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥5॥ (AVÁ_7,82.6a) घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुर् अद्या सम् इन्धे । (AVÁ_7,82.6c) घृतं ते देवीर् नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥6॥ (AVÁ_7,83.1a) अप्सु ते राजन् वरुण गृहो हिरण्ययो मितः । (AVÁ_7,83.1c) ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु ॥1॥ (AVÁ_7,83.2a) दाम्नोदाम्नो राजन्न् इतो वरुण मुञ्च नः । (AVÁ_7,83.2c) यद् आपो अघ्न्या इति वरुणेति यद् ऊचिम ततो वरुण मुञ्च नः ॥2॥ (AVÁ_7,83.3a) उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय । (AVÁ_7,83.3c) अधा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥3॥ (AVÁ_7,83.4a) प्रास्मत् पाशान् वरुण मुञ्च सर्वान् य उत्तमा अधमा वारुणा ये । (AVÁ_7,83.4c) दुष्वप्न्यं दुरितं नि ष्वास्मद् अथ गछेम सुकृतस्य लोकम् ॥4॥ (AVÁ_7,84.1a) अनाधृष्यो जातवेदा अमर्त्यो virì अग्ने क्षत्रभृद् दीदिहीह । (AVÁ_7,84.1c) विश्वा अमीवाः प्रमुञ्चन् मानुषीभिः शिवाभिर् अद्य परि पाहि नो गयम् ॥1॥ (AVÁ_7,84.2a) इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् । (AVÁ_7,84.2c) अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उ लोकम् ॥2॥ (AVÁ_7,84.3a) मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात् परस्याः । (AVÁ_7,84.3c) सृकं संशाय पविम् इन्द्र तिग्मं वि शत्रून् tìhi वि मृधो नुदस्व ॥3॥ (AVÁ_7,85.1a) त्यम् ऊ षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् । (AVÁ_7,85.1c) अरिष्टनेमिं पृतनाजिम् आशुं स्वस्तये तार्क्ष्यम् इहा हुवेम ॥1॥ (AVÁ_7,86.1a) त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवेहवे सुहवं शूरम् इन्द्रम् । (AVÁ_7,86.1c) हुवे नु शक्रं पुरुहूतम् इन्द्रं स्वस्ति न इन्द्रो मघवान् कृणोतु ॥1॥ (AVÁ_7,87.1a) यो अग्नौ रुद्रो यो अप्स्व् अन्तर् य ओषधीर् वीरुध आविवेश । (AVÁ_7,87.1c) य इमाविश्वा भुवनानि चाकॢपे तस्मै रुद्राय नमो अस्त्व् अग्नये ॥1॥ (AVÁ_7,88.1a) अपेह्य् अरिर् अस्य् अरिर् वा असि विषे विषम् अपृक्था विषम् इद् वा अपृक्थाः । (AVÁ_7,88.1c) अहिम् एवाभ्यपेहि तं जहि ॥1॥ (AVÁ_7,89.1a) अपो दिव्या अचायिषम् रसेन सम् अपृक्ष्महि । (AVÁ_7,89.1c) पयस्वान् अग्न आगमं तम् मा सं सृज वर्चसा ॥1॥ (AVÁ_7,89.2a) सं माग्ने वर्चसा सृज सं प्रजया सम् आयुषा । (AVÁ_7,89.2c) विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥2॥ (AVÁ_7,89.3a) इदम् आपः प्र वहतावद्यं च मलं च यत् । (AVÁ_7,89.3c) यच् चाभिदुद्रोहानृतं यच् च शेपे अभीरुणम् ॥3॥ (AVÁ_7,89.4a) एधो ऽस्य् एधिषीय समिद् असि सम् एधिषीय । (AVÁ_7,89.4c) तेजो ऽसि तेजो मयि धेहि ॥4॥ (AVÁ_7,90.1a) अपि वृश्च पुराणवद् व्रततेर् इव गुष्पितम् । (AVÁ_7,90.1c) ओजो दासस्य दम्भय ॥1॥ (AVÁ_7,90.2a) वयं तद् अस्य सम्भृतं वस्व् इन्द्रेन वि भजामहै । (AVÁ_7,90.2c) म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते ॥2॥ (AVÁ_7,90.3a) यथा शेपो अपायातै स्त्रीषु चासद् अनावयाः । (AVÁ_7,90.3c) अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः । (AVÁ_7,90.3e) यद् आततम् अव तत् तनु यद् उत्ततं नि तत् तनु ॥3॥ (AVÁ_7,91.1a) इन्द्रः सुत्रामा स्ववां अवोभिः सुमृडीको भवतु विश्ववेदाः । (AVÁ_7,91.1c) बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥1॥ (AVÁ_7,92.1a) स सुत्रामा स्ववां इन्द्रो अस्मद् आराच् चिद् द्वेषः सनुतर् युयोतु । (AVÁ_7,92.1c) तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥1॥ (AVÁ_7,93.1a) इन्द्रेण मन्युना वयम् अभि ष्याम पृतन्यतः । (AVÁ_7,93.1c) घ्नन्तो वृत्राण्य् अप्रति ॥1॥ (AVÁ_7,94.1a) ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । (AVÁ_7,94.1c) यथा न इन्द्रः केवलीर् विशः संमनसस् करत् ॥1॥ (AVÁ_7,95.1a) उद् अस्य श्यावौ विथुरौ गृध्रौ द्याम् इव पेततुः । (AVÁ_7,95.1c) उच्छोचनप्रशोचनव् अस्योच्छोचनौ हृदः ॥1॥ (AVÁ_7,95.2a) अहम् एनाव् उद् अतिष्ठिपं गावौ श्रान्तसदाव् इव । (AVÁ_7,95.2c) कुर्कुराव् इव कूजन्ताव् उदवन्तौ वृकाव् इव ॥2॥ (AVÁ_7,95.3a) आतोदिनौ नितोदिनाव् अथो संतोदिनाव् उत । (AVÁ_7,95.3c) अपि नह्याम्य् अस्य मेढ्रं य इतः स्त्री पुमान् जभार ॥3॥ (AVÁ_7,96.1a) असदन् गावः सदने ऽपप्तद् वसतिं वयः । (AVÁ_7,96.1c) आस्थाने पर्वता अस्थुः स्थाम्नि वृक्काव् अतिष्ठिपम् ॥1॥ (AVÁ_7,97.1a) यद् अद्य त्वा प्रयति यज्ञे अस्मिन् होतश् चिकित्वन्न् अवृणीमहीह । (AVÁ_7,97.1c) ध्रुवम् अयो ध्रुवम् उता शविष्ठइप्रविद्वान् यज्ञम् उप याहि सोमम् ॥1॥ (AVÁ_7,97.2a) सम् इन्द्र नो मनसा नेष गोभिः सं सूरिभिर् हरिवन्त् सं स्वस्त्या । (AVÁ_7,97.2c) सं ब्रह्मणा देवहितं यद् अस्ति सं देवानां सुमतौ यज्ञियानाम् ॥2॥ (AVÁ_7,97.3a) यान् आवह उशतो देव देवांस् तान् प्रेरय स्वे अग्ने सधस्थे । (AVÁ_7,97.3c) जक्षिवांसः पपिवांसो मधून्य् अस्मै धत्त वसवो वसूनि ॥3॥ (AVÁ_7,97.4a) सुगा वो देवाः सदना अकर्म य आजग्म सवने मा जुषाणाः । (AVÁ_7,97.4c) वहमाना भरमाणाः स्वा वसूनि वसुं घर्मं दिवम् आ रोहतानु ॥4॥ (AVÁ_7,97.5a) यज्ञ यज्ञं गछ यज्ञपतिं गछ । (AVÁ_7,97.5c) स्वां योनिं गछ स्वाहा ॥5॥ (AVÁ_7,97.6a) एष ते यज्ञो यज्ञपते सहसूक्तवाकः । (AVÁ_7,97.6c) सुवीर्यः स्वाहा ॥6॥ (AVÁ_7,97.7a) वषड् धुतेभ्यो वषड् अहुतेभ्यः । (AVÁ_7,97.7c) देवा गातुविदो गातुं वित्त्वा गातुम् इत ॥7॥ (AVÁ_7,97.8a) मनसस् पत इमं नो दिवि देवेषु यज्ञम् । (AVÁ_7,97.8c) स्वाहा दिवि स्वाहा पृथिव्यां स्वाहान्तरिक्षे स्वाहा वाते धां स्वाहा ॥8॥ (AVÁ_7,98.1a) सं बर्हिर् अक्तं हविषा घृतेन सम् इन्द्रेण वसुना सं मरुद्भिः । (AVÁ_7,98.1c) सं देवैर् विश्वदेवेभिर् अक्तम् इन्द्रं गछतु हविः स्वाहा ॥1॥ (AVÁ_7,99.1a) परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीर् अमुया शयानाम् । (AVÁ_7,99.1c) होतृषदनम् हरितं हिरण्ययं निष्का एते यजमानस्य लोके ॥1॥ (AVÁ_7,100.1a) पर्यावर्ते दुष्वप्न्यात् पापात् स्वप्न्याद् अभूत्याः । (AVÁ_7,100.1c) ब्रह्माहम् अन्तरं कृण्वे परा स्वप्नमुखाः शुचः ॥1॥ (AVÁ_7,101.1a) यत् स्वप्ने अन्नम् अश्नामि न प्रातर् अधिगम्यते । (AVÁ_7,101.1c) सर्वं तद् अस्तु मे शिवं नहि तद् दृष्यते दिवा ॥1॥ (AVÁ_7,102.1a) नमस्कृत्य द्यावापृथिवीभ्याम् अन्तरिक्षाय मृत्यवे । (AVÁ_7,102.1c) मेक्षाम्य् ऊर्ध्वस् तिष्ठन् मा मा हिंसिषुर् ईश्वराः ॥1॥ (AVÁ_7,103.1a) को अस्या नो द्रुहो ऽवद्यवत्या उन् नेष्यति क्षत्रियो वस्य इछन् । (AVÁ_7,103.1c) को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घम् आयुः ॥1॥ (AVÁ_7,104.1a) कः पृश्निं धेनुं वरुणेन दत्ताम् अथर्वने सुदुघां नित्यवत्साम् । (AVÁ_7,104.1c) बृहस्पतिना सख्यं जुषणो यथावशं तन्वः कल्पयाति ॥1॥ (AVÁ_7,105.1a) अपक्रामन् पौरुषेयाद् वृणानो दैव्यं वचः । (AVÁ_7,105.1c) प्रणीतीर् अभ्यावर्तस्व विश्वेभिः सखिभिः सह ॥1॥ (AVÁ_7,106.1a) यद् अस्मृति चकृम किं चिद् अग्न उपारिम चरणे जातवेदः । (AVÁ_7,106.1c) ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वम् अस्तु नः ॥1॥ (AVÁ_7,107.1a) अव दिवस् तारयन्ति सप्त सूर्यस्य रश्मयः । (AVÁ_7,107.1c) आपः समुद्रिया धारास् तास् शल्यम् असिस्रसन् ॥1॥ (AVÁ_7,108.1a) यो न स्तायद् दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने । (AVÁ_7,108.1c) प्रतीच्य् एत्व् अरणी दत्वती तान् मैषाम् अग्ने वास्तु भून् मो अपत्यम् ॥1॥ (AVÁ_7,108.2a) यो नः सुप्तान् जाग्रतो वाभिदासात् तिष्ठतो वा चरतो जातवेदः । (AVÁ_7,108.2c) वैश्वानरेण सयुजा सजोषास् तान् प्रतीचो निर् दह जातवेदः ॥2॥ (AVÁ_7,109.1a) इदम् उग्राय बभ्रवे नमो यो अक्षेषु तनूवशी । (AVÁ_7,109.1c) घृतेन कलिं शिक्षामि स नो मृडातीदृशे ॥1॥ (AVÁ_7,109.2a) घृतम् अप्सराभ्यो वह त्वम् अग्ने पांसून् अक्षेभ्यः सिकता अपश् च । (AVÁ_7,109.2c) यथाभगं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥2॥ (AVÁ_7,109.3a) अप्सरसः सधमादं मदन्ति हविर्धानम् अन्तरा सूर्यं च । (AVÁ_7,109.3c) ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवम् रन्धयन्तु ॥3॥ (AVÁ_7,109.4a) आदिनवं प्रतिदीव्ने घृतेनास्मां अभि क्षर । (AVÁ_7,109.4c) वृक्षम् इवाशन्या जहि यो अस्मान् प्रतिदीव्यति ॥4॥ (AVÁ_7,109.5a) यो नो द्युवे धनम् इदं चकार यो अक्षाणां ग्लहनं शेषणं च । (AVÁ_7,109.5c) स नो देवो हविर् इदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥5॥ (AVÁ_7,109.6a) संवसव इति वो नामधेयम् उग्रंपश्या rëÂrabh­to ह्य् अक्षाः । (AVÁ_7,109.6c) तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥6॥ (AVÁ_7,109.7a) देवान् यन् नाथितो हुवे ब्रह्मचर्यं यद् ऊषिम । (AVÁ_7,109.7c) अक्षान् यद् बभ्रून् आलभे ते नो मृडन्त्व् ईदृशे ॥7॥ (AVÁ_7,110.1a) अग्न इन्द्रश् च दाशुषे हतो वृत्राण्य् अप्रति । (AVÁ_7,110.1c) उभा हि वृत्रहन्तमा ॥1॥ (AVÁ_7,110.2a) याभ्याम् अजयन्त् स्वर् अग्र एव याव् आतस्थतुर् भुवनानि विश्वा । (AVÁ_7,110.2c) प्र चर्षणीवृषणा वज्रबाहू अग्निम् इन्द्रम् वृत्रहणा हुवे ऽहम् ॥2॥ (AVÁ_7,110.3a) उप त्वा देवो अग्रमीच् चमसेन बृहस्पतिः । (AVÁ_7,110.3c) इन्द्र गीर्भिर् न आ विश यजमानाय सुन्वते ॥3॥ (AVÁ_7,111.1a) इन्द्रस्य कुक्षिर् असि सोमधान आत्मा देवानाम् उत मानुषाणाम् । (AVÁ_7,111.1c) इह प्रजा जनय यास् त आसु या अन्यत्रेह तास् ते रमन्ताम् ॥1॥ (AVÁ_7,112.1a) शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते । (AVÁ_7,112.1c) आपः सप्त सुस्रुवुर् देवीस् ता नो मुञ्चन्त्व् अंहसः ॥1॥ (AVÁ_7,112.2a) मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत । (AVÁ_7,112.2c) अथो यमस्य पड्वीशाद् विश्वस्माद् देवकिल्बिषात् ॥2॥ (AVÁ_7,113.1a) तृष्टिके तृष्टवन्दन उद् अमूं छिन्धि तृष्टिके । (AVÁ_7,113.1c) यथा कृतद्विष्टासो ऽमुष्मै शेप्यावते ॥1॥ (AVÁ_7,113.2a) तृष्टासि तृष्टिका विषा विषातक्य् असि । (AVÁ_7,113.2c) परिवृक्ता यथासस्य् ऋषभस्य वशेव ॥2॥ (AVÁ_7,114.1a) आ ते ददे वक्षणाभ्य आ ते ऽहं हृदयाद् ददे । (AVÁ_7,114.1c) आ ते मुखस्य सङ्काशात् सर्वं ते वर्च आ ददे ॥1॥ (AVÁ_7,114.2a) प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः । (AVÁ_7,114.2c) अग्नी रक्षस्विनीर् हन्तु सोमो हन्तु दुरस्यतीः ॥2॥ (AVÁ_7,115.1a) प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत । (AVÁ_7,115.1c) अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥1॥ (AVÁ_7,115.2a) या मा लक्ष्मीः पतयालूर् अजुष्टाभिचस्कन्द वन्दनेव वृक्षम् । (AVÁ_7,115.2c) अन्यत्रास्मत् सवितस् ताम् इतो धा हिरण्यहस्तो वसु नो रराणः ॥2॥ (AVÁ_7,115.3a) एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषो ऽधि जाताः । (AVÁ_7,115.3c) तासां पापिष्ठा निर् इतः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियछ ॥3॥ (AVÁ_7,115.4a) एता एना व्याकरं खिले गा विष्ठिता इव । (AVÁ_7,115.4c) रमन्तां पुण्या लक्ष्मीर् याः पापीस् ता अनीनशम् ॥4॥ (AVÁ_7,116.1a) नमो रूराय च्यवनाय नोदनाय धृष्णवे । (AVÁ_7,116.1c) नमः शीताय पूर्वकामकृत्वने ॥1॥ (AVÁ_7,116.2a) यो अन्येद्युर् उभयद्युर् अभ्येतीमं मण्डूकम् । (AVÁ_7,116.2c) अभ्य् एत्व् अव्रतः ॥2॥ (AVÁ_7,117.1a) आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः । (AVÁ_7,117.1c) मा त्वा के चिद् वि यमन् विं न पाशिनो ऽति धन्वेव तां इहि ॥1॥ (AVÁ_7,118.1a) मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् । (AVÁ_7,118.1c) उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥1॥ (AVÁ_8,1.1a) अन्तकाय मृत्यवे नमः प्राना अपाना इह ते रमन्ताम् । (AVÁ_8,1.1c) इहायम् अस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥1॥ (AVÁ_8,1.2a) उद् एनं भगो अग्रभीद् उद् एनं सोमो अंशुमान् । (AVÁ_8,1.2c) उद् एनं मरुतो देवा उद् इन्द्राग्नी स्वस्तये ॥2॥ (AVÁ_8,1.3a) इह ते ऽसुर् इह प्राण इहायुर् इह ते मनः । (AVÁ_8,1.3c) उत् त्वा निरृत्याः पाशेभ्यो दैव्या वचा भरामसि ॥3॥ (AVÁ_8,1.4a) उत् क्रामातः पुरुष माव पत्था मृत्योः पड्वीषम् अवमुञ्चमानः । (AVÁ_8,1.4c) मा छित्था अस्माल् लोकाद् अग्नेः सूर्यस्य संदृशः ॥4॥ (AVÁ_8,1.5a) तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्व् अमृतान्य् आपः । (AVÁ_8,1.5c) सूर्यस् ते तन्वे शं तपाति त्वाम् मृत्युर् दयतां मा प्र मेष्ठाः ॥5॥ (AVÁ_8,1.6a) उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृनोमि । (AVÁ_8,1.6c) आ हि रोहेमम् अमृतं सुखं रथम् अथ जिर्विर् विदथम् आ वदासि ॥6॥ (AVÁ_8,1.7a) मा ते मनस् तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् । (AVÁ_8,1.7c) विश्वे देवा अभि रक्षन्तु त्वेह ॥7॥ (AVÁ_8,1.8a) मा गतानाम् आ दीधीथा ये नयन्ति परावतम् । (AVÁ_8,1.8c) आ रोह तमसो ज्योतिर् एह्य् आ ते हस्तौ रभामहे ॥8॥ (AVÁ_8,1.9a) श्यामश् च त्वा मा शबलश् च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ । (AVÁ_8,1.9c) अर्वाङ् एहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥9॥ (AVÁ_8,1.10a) मैतं पन्थाम् अनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि । (AVÁ_8,1.10c) तम एतत् पुरुष मा प्र पत्था भयं परस्ताद् अभयं ते अर्वाक् ॥10॥ {1} (AVÁ_8,1.11a) रक्षन्तु त्वाग्नयो ये अप्स्व् अन्ता रक्षतु त्वा मनुष्या यम् इन्धते । (AVÁ_8,1.11c) वैश्वानरो रक्षतु जातवेदा दिव्यस् त्वा मा प्र धाग् विद्युता सह ॥11॥ (AVÁ_8,1.12a) मा त्वा क्रव्याद् अभि मंस्तारात् संकसुकाच् चर रक्षतु त्वा द्यौ रक्षतु । (AVÁ_8,1.12c) पृथिवी सूर्यश् च त्वा रक्षतां चन्द्रमाश् च । (AVÁ_8,1.12e) अन्तरिक्षं रक्षतु देवहेत्याः ॥12॥ (AVÁ_8,1.13a) बोधश् च त्वा प्रतिबोधश् च रक्षताम् अस्वप्नश् च त्वानवद्राणश् च रक्षताम् । (AVÁ_8,1.13c) गोपायंश् च त्वा जागृविश् च रक्षताम् ॥13॥ (AVÁ_8,1.14a) ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस् तेभ्यः स्वाहा ॥14॥ (AVÁ_8,1.15a) जीवेभ्यस् त्वा समुदे वायुर् इन्द्रो धाता दधातु सविता त्रायमाणः । (AVÁ_8,1.15c) मा त्वा प्राणो बलं हासीद् असुं ते ऽनु ह्वयामसि ॥15॥ (AVÁ_8,1.16a) मा त्वा जम्भः संहनुर् मा तमो विदन् मा जिह्वा बर्हिस् प्रमयुः कथा स्याः । (AVÁ_8,1.16c) उत् त्वादित्या वसवो भरन्तूद् इन्द्राग्नी स्वस्तये ॥16॥ (AVÁ_8,1.17a) उत् त्वा द्यौर् उत् पृथिव्य् उत् प्रजापतिर् अग्रभीत् । (AVÁ_8,1.17c) उत् त्वा मृत्योर् ओषधयः सोमराज्ञीर् अपीपरन् ॥17॥ (AVÁ_8,1.18a) अयं देवा इहैवास्त्व् अयं मामुत्र गाद् इतः । (AVÁ_8,1.18c) इमं सहस्रवीर्येण मृत्योर् उत् पारयामसि ॥18॥ (AVÁ_8,1.19a) उत् त्वा मृत्योर् अपीपरं सं धमन्तु वयोधसः । (AVÁ_8,1.19c) मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥19॥ (AVÁ_8,1.20a) आहार्षम् अविदं त्वा पुनर् आगाः पुनर्णवः । (AVÁ_8,1.20c) सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते ऽविदम् ॥20॥ (AVÁ_8,1.21a) व्य् अवात् ते ज्योतिर् अभूद् अप त्वत् तमो अक्रमीत् । (AVÁ_8,1.21c) अप त्वन् मृत्युं निरृतिम् अप यक्ष्मं नि दध्मसि ॥21॥ {2} (AVÁ_8,2.1a) आ रभस्वेमाम् अमृतस्य श्नुष्टिम् अछिद्यमाना जरदष्टिर् अस्तु ते । (AVÁ_8,2.1c) असुं त आयुः पुनर् आ भरामि रजस् तमो मोप गा मा प्र मेष्ठाः ॥1॥ (AVÁ_8,2.2a) जीवतां ज्योतिर् अभ्येह्य् अर्वाङ् आ त्वा हरामि शतशारदाय । (AVÁ_8,2.2c) अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥2॥ (AVÁ_8,2.3a) वातात् ते प्रानम् अविदं सूर्याच् चक्षुर् अहं तव । (AVÁ_8,2.3c) यत् ते मनस् त्वयि तद् धारयामि सं वित्स्वाङ्गैर् वद जिह्वयालपन् ॥3॥ (AVÁ_8,2.4a) प्राणेन त्वा द्विपदां चतुष्पदाम् अग्निम् इव जातम् अभि सं धमामि । (AVÁ_8,2.4c) नमस् ते मृत्यो चक्षुषे नमः प्राणाय ते ऽकरम् ॥4॥ (AVÁ_8,2.5a) अयं जीवतु मा मृतेमं सम् ईरयामसि । (AVÁ_8,2.5c) कृणोम्य् अस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥5॥ (AVÁ_8,2.6a) जीवलां नघारिषां जीवन्तीम् ओषधीम् अहम् । (AVÁ_8,2.6c) त्रायमाणां सहमानां सहस्वतीम् इह हुवे ऽस्मा अरिष्टतातये ॥6॥ (AVÁ_8,2.7a) अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त् सर्वहायाः इहास्तु । (AVÁ_8,2.7c) भवाशर्वौ मृडतं शर्म यछतम् अपसिध्य दुरितं धत्तम् आयुः ॥7॥ (AVÁ_8,2.8a) अस्मै मृत्यो अधि ब्रूहीमं दयस्वोद् इतो ऽयम् एतु । (AVÁ_8,2.8c) अरिष्टः सर्वाङ्गः सुश्रुज् जरसा शतहायन आत्मना भुजम् अश्नुताम् ॥8॥ (AVÁ_8,2.9a) देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत् त्वा मृत्योर् अपीपरम् । (AVÁ_8,2.9c) आराद् अग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ॥9॥ (AVÁ_8,2.10a) यत् ते नियानं रजसं मृत्यो अनवधर्ष्यम् । (AVÁ_8,2.10c) पथ इमं तस्माद् रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥10॥ {3} (AVÁ_8,2.11a) कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घम् आयुः स्वस्ति । (AVÁ_8,2.11c) वैवस्वतेन प्रहितान् यमदूतांश् चरतो ऽप सेधामि सर्वान् ॥11॥ (AVÁ_8,2.12a) आराद् अरातिं निरृतिं परो ग्राहिं क्रव्यादः पिशाचान् । (AVÁ_8,2.12c) रक्षो यत् सर्वं दुर्भूतं तत् तम इवाप हन्मसि ॥12॥ (AVÁ_8,2.13a) अग्नेष् ट प्रानम् अमृताद् आयुष्मतो वन्वे जातवेदसः । (AVÁ_8,2.13c) यथा न रिष्या अमृतः सजूर् असस् तत् ते कृणोमि तद् उ ते सम् ऋध्यताम् ॥13॥ (AVÁ_8,2.14a) शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ । (AVÁ_8,2.14c) शं ते सूर्य आ तपतु शं वातो वातु ते हृदे । (AVÁ_8,2.14e) शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥14॥ (AVÁ_8,2.15a) शिवास् ते सन्त्व् ओषधय उत् त्वाहार्षम् अधरस्या उत्तरां पृथिवीम् अभि । (AVÁ_8,2.15c) तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसाव् उभा ॥15॥ (AVÁ_8,2.16a) यत् ते वासः परिधानं यां नीविं कृणुषे त्वम् । (AVÁ_8,2.16c) शिवं ते तन्वे तत् कृण्मः संस्पर्शे ऽद्रूक्ष्णम् अस्तु ते ॥16॥ (AVÁ_8,2.17a) यत् क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु । (AVÁ_8,2.17c) शुभं मुखं मा न आयुः प्र मोषीः ॥17॥ (AVÁ_8,2.18a) शिवौ ते स्तां व्रीहियवाव् अबलासाव् अदोमधौ । (AVÁ_8,2.18c) एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥18॥ (AVÁ_8,2.19a) यद् अश्नासि यत् पिबसि धान्यं कृष्याः पयः । (AVÁ_8,2.19c) यद् आद्यं यद् अनाद्यं सर्वं ते अन्नम् अविषं कृणोमि ॥19॥ (AVÁ_8,2.20a) अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि । (AVÁ_8,2.20c) अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥20॥ {4} (AVÁ_8,2.21a) शतं ते ऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः । (AVÁ_8,2.21c) इन्द्राग्नी विश्वे देवास् ते ऽनु मन्यन्ताम् अहृणीयमानाः ॥21॥ (AVÁ_8,2.22a) शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि । (AVÁ_8,2.22c) वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥22॥ (AVÁ_8,2.23a) मृत्युर् ईशे द्विपदां मृत्युर् ईशे चतुष्पदाम् । (AVÁ_8,2.23c) तस्मात् त्वां मृत्योर् गोपतेर् उद् भरामि स मा बिभेः ॥23॥ (AVÁ_8,2.24a) सो ऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः । (AVÁ_8,2.24c) न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥24॥ (AVÁ_8,2.25a) सर्वो वै तत्र जीवति गौर् अश्वः पुरुषः पशुः । (AVÁ_8,2.25c) यत्रेदं ब्रह्म क्रियते परिधिर् जीवनाय कम् ॥25॥ (AVÁ_8,2.26a) परि त्वा पातु समानेभ्यो ऽभिचारात् सबन्धुभ्यः । (AVÁ_8,2.26c) अमम्रिर् भवामृतो ऽतिजीवो मा ते हासिषुर् असवः शरीरम् ॥26॥ (AVÁ_8,2.27a) ये मृत्यव एकशतं या nëÂrà अतितार्याः । (AVÁ_8,2.27c) मुञ्चन्तु तस्मात् त्वां देवा अग्नेर् वैश्वानराद् अधि ॥27॥ (AVÁ_8,2.28a) अग्नेः शरीरम् असि पारयिष्णु रक्षोहासि सपत्नहा । (AVÁ_8,2.28c) अथो अमीवचातनः पूतुद्रुर् नाम भेषजम् ॥28॥ {5} (AVÁ_8,3.1a) रक्षोहणं वाजिनम् आ जिघर्मि मित्रं प्रथिष्ठम् उप यामि शर्म । (AVÁ_8,3.1c) शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥1॥ (AVÁ_8,3.2a) अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः । (AVÁ_8,3.2c) आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥2॥ (AVÁ_8,3.3a) उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानो ऽवरं परं च । (AVÁ_8,3.3c) उतान्तरिक्षे परि याह्य् अग्ने जम्भैः सं धेह्य् अभि यातुधानान् ॥3॥ (AVÁ_8,3.4a) अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर् हरसा हन्त्व् एनम् । (AVÁ_8,3.4c) प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि चिनोत्व् एनम् ॥4॥ (AVÁ_8,3.5a) यत्रेदानीं पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् । (AVÁ_8,3.5c) उतान्तरिक्षे पतन्तं यातुधानं तम् अस्ता विध्य शर्वा शिशानः ॥5॥ (AVÁ_8,3.6a) यज्ञैर् इषूः संनममानो अग्ने इवाचा शल्यां अशनिभिर् दिहानः । (AVÁ_8,3.6c) ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्य् एषाम् ॥6॥ (AVÁ_8,3.7a) उतारब्धान्त् स्पृनुहि जातवेद उतारेभाणां ऋष्टिभिर् यातुधानान् । (AVÁ_8,3.7c) अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः ॥7॥ (AVÁ_8,3.8a) इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति । (AVÁ_8,3.8c) तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे रन्धयैनम् ॥8॥ (AVÁ_8,3.9a) तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं präcaæ वसुभ्यः प्र णय प्रचेतः । (AVÁ_8,3.9c) हिंस्रं रक्षांस्य् अभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः ॥9॥ (AVÁ_8,3.10a) नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्य् अग्रा । (AVÁ_8,3.10c) तस्याग्ने पृष्टीर् हरसा ӭणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥10॥ {6} (AVÁ_8,3.11a) त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति । (AVÁ_8,3.11c) तम् अर्चिषा स्फूर्जयन् जातवेदः समक्षम् एनम् गृणते नि युङ्ग्धि ॥11॥ (AVÁ_8,3.12a) यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टं जनयन्त रेभाः । (AVÁ_8,3.12c) मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥12॥ (AVÁ_8,3.13a) परा ӭणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा ӭणीहि । (AVÁ_8,3.13c) परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि ॥13॥ (AVÁ_8,3.14a) पराद्य देवा वृजिनं शृणन्तु प्रत्यग् एनं शपथा यन्तु सृष्टाः । (AVÁ_8,3.14c) वाचास्तेनं शरव ऋछन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥14॥ (AVÁ_8,3.15a) यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । (AVÁ_8,3.15c) यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि हरसापि वृश्च ॥15॥ (AVÁ_8,3.16a) विषं गवां यातुधाना भरन्ताम् आ वृश्चन्ताम् अदितये दुरेवाः । (AVÁ_8,3.16c) परैणान् देवः सविता ददातु परा भागम् ओषधीनां जयन्ताम् ॥16॥ (AVÁ_8,3.17a) संवत्सरीणं पय उस्रियायास् तस्य माशीद् यातुधानो नृचक्षः । (AVÁ_8,3.17c) पीयूषम् अग्ने यतमस् तितृप्सात् तं प्रत्यञ्चम् अर्चिषा विध्य मर्मणि ॥17॥ (AVÁ_8,3.18a) सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । (AVÁ_8,3.18c) सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥18॥ (AVÁ_8,3.19a) त्वं नो अग्ने अधराद् उदक्तस् त्वं पश्चाद् उत रक्षा पुरस्तात् । (AVÁ_8,3.19c) प्रति त्ये ते अजरासस् तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥19॥ (AVÁ_8,3.20a) पश्चात् पुरस्ताद् अधराद् उतोत्तरात् कविः काव्येन परि पाह्य् अग्ने । (AVÁ_8,3.20c) सखा सखायम् अजरो जरिम्ने अग्ने मर्तां अमर्त्यस् त्वं नः ॥20॥ {7} (AVÁ_8,3.21a) तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान् । (AVÁ_8,3.21c) अथर्ववज् ज्योतिषा दैव्येन सत्यं धूर्वन्तम् अचितं न्योष ॥21॥ (AVÁ_8,3.22a) परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । (AVÁ_8,3.22c) धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥22॥ (AVÁ_8,3.23a) विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि । (AVÁ_8,3.23c) अग्ने तिग्मेन शोचिषा तपुरग्राभिर् अर्चिभिः ॥23॥ (AVÁ_8,3.24a) वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा । (AVÁ_8,3.24c) प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्षे ॥24॥ (AVÁ_8,3.25a) ये ते शृङ्गे अजरे जातवेदस् तिग्महेती ब्रह्मसंशिते । (AVÁ_8,3.25c) ताभ्यां दुर्हार्दम् अभिदासन्तं किमीदिनं । (AVÁ_8,3.25e) प्रत्यञ्चम् अर्चिषा जातवेदो वि निक्ष्व ॥25॥ (AVÁ_8,3.26a) अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः । (AVÁ_8,3.26c) शुचिः पावक Ŭya÷ ॥26॥ {8} (AVÁ_8,4.1a) इन्द्रासोमा तपतं रक्ष उब्जतं न्य् अर्पयतं वृषणा तमोवृधः । (AVÁ_8,4.1c) परा ӭणीतम् अचितो न्य् ओषतं हतं नुदेथां नि शिशीतम् अत्त्रिणः ॥1॥ (AVÁ_8,4.2a) इन्द्रासोमा सम् अघशंसम् अभ्य् अघं तपुर् ययस्तु चरुर् अग्निमां इव । (AVÁ_8,4.2c) ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायं किमीदिने ॥2॥ (AVÁ_8,4.3a) इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र विध्यतम् । (AVÁ_8,4.3c) यतो नैषां पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे मन्युमच् छवः ॥3॥ (AVÁ_8,4.4a) इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् । (AVÁ_8,4.4c) उत् तक्षतं स्वर्यं1 पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥4॥ (AVÁ_8,4.5a) इन्द्रासोमा वर्तयतं divas pary agnitaptebhir yuvam अश्महन्मभिः । (AVÁ_8,4.5c) तपुर्वधेभिर् अजरेभिर् अत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥5॥ (AVÁ_8,4.6a) इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना । (AVÁ_8,4.6c) यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥6॥ (AVÁ_8,4.7a) प्रति स्मरेथां तुजयद्भिर् एवैर् हतं द्रुहो रक्षसो भङ्गुरावतः । (AVÁ_8,4.7c) इन्द्रासोमा दुष्कृते मा सुगं भूद् यो मा कदा चिद् अभिदासति द्रुहुः ॥7॥ (AVÁ_8,4.8a) यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः । (AVÁ_8,4.8c) आप इव काशिना सम्गृभीता असन्न् अस्त्व् असतः इन्द्र वक्ता ॥8॥ (AVÁ_8,4.9a) ये पाकशंसं विहरन्त एवैर् ये वा भद्रं दूषयन्ति स्वधाभिः । (AVÁ_8,4.9c) अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपष्ठे ॥9॥ (AVÁ_8,4.10a) यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस् तनूनाम् । (AVÁ_8,4.10c) रिपु स्तेन स्तेयकृद् दभ्रम् एतु नि ष हीयतां तन्वा तना च ॥10॥ {9} (AVÁ_8,4.11a) परः सो अस्तु तन्वा तना च तिस्रः पृथिवीर् अधो अस्तु विश्वाः । (AVÁ_8,4.11c) प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश् च नक्तम् ॥11॥ (AVÁ_8,4.12a) सुविज्ञानं चिकितुषे जनाय सच् चासच् च वचसी पस्पृधाते । (AVÁ_8,4.12c) तस्योर् यत् सत्यं यतरद् ऋजीयस् तद् इत् सोमो ऽवति हन्त्य् असत् ॥12॥ (AVÁ_8,4.13a) न वा उ सोमो वृजिनं हिनोति न क्षत्रियम् मिथुया धारयन्तम् । (AVÁ_8,4.13c) हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते ॥13॥ (AVÁ_8,4.14a) यदि वाहम् अनृतदेवो अस्मि मोघं वा देवां अप्यूहे अग्ने । (AVÁ_8,4.14c) किम् अस्मभ्यं जातवेदो हृणीषे द्रोघवाचस् ते निरृथं सचन्ताम् ॥14॥ (AVÁ_8,4.15a) अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप पुरुषस्य । (AVÁ_8,4.15c) अधा स वीरैर् दशभिर् वि यूया यो मा मोघं यातुधानेत्य् आह ॥15॥ (AVÁ_8,4.16a) यो मायातुं यातुधानेत्य् आह यो वा रक्षाः शिचिर् अस्मीत्य् आह । (AVÁ_8,4.16c) इन्द्रस् तं हन्तु महता वधेन विश्वस्य जन्तोर् अधमस् पदीष्ट ॥16॥ (AVÁ_8,4.17a) प्र या जिगाति खर्गलेव नक्तम् अप द्रुहुस् तन्वं1 गूहमाना । (AVÁ_8,4.17c) वव्रम् अनन्तम् अव सा पदीष्टिअ ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥17॥ (AVÁ_8,4.18a) वि तिष्ठध्वम् मरुतो विक्ष्व् इछत गृभायत रक्षसः सं पिनष्टन् । (AVÁ_8,4.18c) वयो ये भूत्वा पतयन्ति नक्तभिर् ये वा रिपो दधिरे देवे अध्वरे ॥18॥ (AVÁ_8,4.19a) प्र वर्तय दिवो ऽश्मानम् इन्द्र सोमशितं मघवन्त् सं शिशाधि । (AVÁ_8,4.19c) प्राक्तो अपाक्तो अधराद् उदक्तो ऽभि जहि रक्षसः पर्वतेन ॥19॥ (AVÁ_8,4.20a) एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो ऽदाभ्यम् । (AVÁ_8,4.20c) शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजद् अशनिं यातुमद्भ्यः ॥20॥ {10} (AVÁ_8,4.21a) इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य् आविवासताम् । (AVÁ_8,4.21c) अभीद् उ शक्रः परशुर् यथा वनं पात्रेव भिन्दन्त् सत एतु रक्षसः ॥21॥ (AVÁ_8,4.22a) उलूकयातुं शुशुलूकयातुं जहि श्वयातुम् उत कोकयातुम् । (AVÁ_8,4.22c) सुपर्णयातुम् उत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥22॥ (AVÁ_8,4.23a) मा नो रक्षो अभि नड् यातुमावद् अपोछन्तु मिथुना ये किमीदिनः । (AVÁ_8,4.23c) पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥23॥ (AVÁ_8,4.24a) इन्द्र जहि पुमांसं यातुधानम् उत स्त्रियं मायया शाशदानाम् । (AVÁ_8,4.24c) विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त् सूर्यम् उच्चरन्तम् ॥24॥ (AVÁ_8,4.25a) प्रति चक्ष्व वि चक्ष्वेन्द्रश् च सोम जागृतम् । (AVÁ_8,4.25c) रक्षोभ्यो वधम् अस्यतम् अशनिं यातुमद्भ्यः ॥25॥ {11} (AVÁ_8,5.1a) अयं प्रतिसरो मणिर् वीरो वीराय बध्यते । (AVÁ_8,5.1c) वीर्यवान्त् सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥1॥ (AVÁ_8,5.2a) अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः । (AVÁ_8,5.2c) प्रत्यक् कृत्या दूषयन्न् एति वीरः ॥2॥ (AVÁ_8,5.3a) अनेनेन्द्रो मणिना वृत्रम् अहन्न् अनेनासुरान् पराभावयन् मनीषी । (AVÁ_8,5.3c) अनेनाजयद् द्यावापृथिवी उभे इमे अनेनाजयत् प्रदिशश् चतस्रः ॥3॥ (AVÁ_8,5.4a) अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः । (AVÁ_8,5.4c) ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥4॥ (AVÁ_8,5.5a) तद् अग्निर् आह तद् उ सोम आह बृहस्पतिः सविता तद् इन्द्रः । (AVÁ_8,5.5c) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैर् अजन्तु ॥5॥ (AVÁ_8,5.6a) अन्तर् दधे द्यावापृथिवी उताहर् उत सूर्यम् । (AVÁ_8,5.6c) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैर् अजन्तु ॥6॥ (AVÁ_8,5.7a) ये स्राक्त्यं मणिं जना वर्माणि कृण्वते । (AVÁ_8,5.7c) सूर्य इव दिवम् आरुह्य वि कृत्या बाधते वशी ॥7॥ (AVÁ_8,5.8a) स्राक्त्येन मणिना ऋषिणेव मनीषिणा । (AVÁ_8,5.8c) अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥8॥ (AVÁ_8,5.9a) याः कृत्या आङ्गिरसीर् याः कृत्या आसुरीर् याः । (AVÁ_8,5.9c) कृत्याः स्वयंकृता या उ चान्येभिर् आभृताः । (AVÁ_8,5.9e) उभयीस् ताः परा यन्तु परावतो नवतिं नाव्या अति ॥9॥ (AVÁ_8,5.10a) अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः । (AVÁ_8,5.10c) प्रजापतिः परमेष्ठी virì वैश्वानर ऋषयश् च सर्वे ॥10॥ {12} (AVÁ_8,5.11a) उत्तमो अस्य् ओषधीनाम् अनड्वान् जगताम् इव व्याघ्रः श्वपदाम् इव । (AVÁ_8,5.11¬) यम् ऐछामाविदाम तं प्रतिस्पाशनम् अन्तितम् ॥11॥ (AVÁ_8,5.12a) स इद् व्याघ्रो भवत्य् अथो सिंहो अथो वृषा । (AVÁ_8,5.12c) अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥12॥ (AVÁ_8,5.13a) नैनं घ्नन्त्य् अप्सरसो न गन्धर्वा न मर्त्याः । (AVÁ_8,5.13c) सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥13॥ (AVÁ_8,5.14a) कश्यपस् त्वाम् असृजत कश्यपस् त्वा सम् ऐरयत् । (AVÁ_8,5.14c) अबिभस् त्वेन्द्रो मानुषे बिभ्रत् संश्रेषिणे ऽजयत् । (AVÁ_8,5.14e) मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥14॥ (AVÁ_8,5.15a) यस् त्वा कृत्याभिर् यस् त्वा दीक्षाभिर् यज्ञैर् यस् त्वा जिघांसति । (AVÁ_8,5.15c) प्रत्यक् त्वम् इन्द्र तं जहि वज्रेण शतपर्वणा ॥15॥ (AVÁ_8,5.16a) अयम् इद् वै प्रतीवर्त ओजस्वान् संजयो मणिः । (AVÁ_8,5.16c) प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥16॥ (AVÁ_8,5.17a) असपत्नं नो अधराद् असपत्नं न उत्तरात् । (AVÁ_8,5.17c) इन्द्रासपत्नं नः पश्चाज् ज्योतिः शूर पुरस् कृधि ॥17॥ (AVÁ_8,5.18a) वर्म मे द्यावापृथिवी वर्माहर् वर्म सूर्यः । (AVÁ_8,5.18c) वर्म म इन्द्रश् चाग्निश् च वर्म धाता दधातु मे ॥18॥ (AVÁ_8,5.19a) ऐन्द्राग्नं वर्म बहुलं यद् उग्रं विश्वे देवा नातिविध्यन्ति सर्वे । (AVÁ_8,5.19c) तन् मे तन्वं त्रायतां सर्वतो बृहद् आयुष्मां जरदष्टिर् यथासानि ॥19॥ (AVÁ_8,5.20a) आ मारुक्षद् देवमणिर् मह्या अरिष्टतातये । (AVÁ_8,5.20c) इमं मेथिम् अभिसंविशध्वं तनूपानं त्रिवरूथम् ओजसे ॥20॥ (AVÁ_8,5.21a) अस्मिन्न् इन्द्रो नि दधातु नृम्णम् इमं देवासो अभिसंविशध्वम् । (AVÁ_8,5.21c) दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर् यथासत् ॥21॥ (AVÁ_8,5.22a) स्वस्तिदा विशां पतिर् वृत्रहा विमृधो वशी । (AVÁ_8,5.22c) इन्द्रो बध्नातु ते मणिं जिगीवां अपराजितः । (AVÁ_8,5.22e) सोमपा अभयङ्करो वृषा । (AVÁ_8,6.1a) यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ । (AVÁ_8,6.1c) दुर्णामा तत्र मा गृधद् अलिंश उत वत्सपः ॥1॥ (AVÁ_8,6.2a) पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् । (AVÁ_8,6.2c) आश्रेषं वव्रिवाससम् ऋक्षग्रीवं प्रमीलिनम् ॥2॥ (AVÁ_8,6.3a) मा सं वृतो मोप सृप ऊरू माव सृपो ऽन्तरा । (AVÁ_8,6.3c) कृणोम्य् अस्यै भेषजं बजं दुर्णामचातनम् ॥3॥ (AVÁ_8,6.4a) दुर्णामा च सुनामा चोभा सम्वृतम् इछतः । (AVÁ_8,6.4c) अरायान् अप हन्मः सुनामा स्त्रैणम् इछताम् ॥4॥ (AVÁ_8,6.5a) यः कृष्णः केश्य् असुर स्तम्बज उत तुण्डिकः । (AVÁ_8,6.5c) अरायान् अस्या मुष्काभ्यां भंससो ऽप हन्मसि ॥5॥ (AVÁ_8,6.6a) अनुजिघ्रं प्रमृशन्तं क्रव्यादम् उत रेरिहम् । (AVÁ_8,6.6c) अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत् ॥6॥ (AVÁ_8,6.7a) यस् त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च । (AVÁ_8,6.7c) बजस् तान्त् सहताम् इतः क्लीबरूपांस् तिरीटिनः ॥7॥ (AVÁ_8,6.8a) यस् त्वा स्वपन्तीं त्सरति यस् त्वा दिप्सति जाग्रतीम् । (AVÁ_8,6.8c) छायाम् इव प्र तान्त् सूर्यः परिक्रामन्न् अनीनशत् ॥8॥ (AVÁ_8,6.9a) यः कृणोति मृतवत्साम् अवतोकाम् इमां स्त्रियम् । (AVÁ_8,6.9c) तम् ओषधे त्वं नाशयास्याः कमलम् अञ्जिवम् ॥9॥ (AVÁ_8,6.10a) ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः । (AVÁ_8,6.10c) कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः । (AVÁ_8,6.10e) तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥10॥ {14} (AVÁ_8,6.11a) ये कुकुन्धाः कुकिरभाः कृत्तीर् दूर्शानि बिभ्रति । (AVÁ_8,6.11c) क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ॥11॥ (AVÁ_8,6.12a) ये सूर्यं न तितिक्षन्त आतपन्तम् अमुं दिवः । (AVÁ_8,6.12c) अरायान् बस्तवासिनो दुर्गन्धींल् लोहितास्यान् मककान् नाशयामसि ॥12॥ (AVÁ_8,6.13a) य आत्मानम् अतिमात्रम् अंस आधाय बिभ्रति । (AVÁ_8,6.13c) स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥13॥ (AVÁ_8,6.14a) ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः । (AVÁ_8,6.14c) आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस् तान् इतो नाशयामसि ॥14॥ (AVÁ_8,6.15a) येषाम् पश्चात् प्रपदानि पुरः पार्ष्णीः पुरो मुखा । (AVÁ_8,6.15c) खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः । (AVÁ_8,6.15e) तान् अस्या ब्रह्मणस् पते प्रतीबोधेन नाशय ॥15॥ (AVÁ_8,6.16a) पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः । (AVÁ_8,6.16c) अव भेषज पादय य इमां संविवृत्सत्य् अपतिः स्वपतिं स्त्रियम् ॥16॥ (AVÁ_8,6.17a) उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् । (AVÁ_8,6.17c) उपेषन्तम् उदुम्बलं तुण्डेलम् उत शालुडम् । (AVÁ_8,6.17e) पदा प्र विध्य पार्ष्ण्या स्थालीं गौर् इव स्पन्दना ॥17॥ (AVÁ_8,6.18a) यस् ते गर्भं प्रतिमृशाज् जातं वा मारयाति ते । (AVÁ_8,6.18c) पिङ्गस् तम् उग्रधन्वा कृणोतु हृदयाविधम् ॥18॥ (AVÁ_8,6.19a) ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते । (AVÁ_8,6.19c) स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रम् इवाजतु ॥19॥ (AVÁ_8,6.20a) परिसृष्टं धरयतु यद् धितं माव पादि तत् । (AVÁ_8,6.20c) गर्भं त उग्रौ रक्षताम् भेषजौ नीविभार्यौ ॥20॥ {15} (AVÁ_8,6.21a) पवीनसात् तङ्गल्वाच् छायकाद् उत नग्नकात् । (AVÁ_8,6.21c) प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥21॥ (AVÁ_8,6.22a) द्व्यास्याच् चतुरक्षात् पञ्चपदाद् अनङ्गुरेः । (AVÁ_8,6.22c) वृन्ताद् अभि प्रसर्पतः परि पाहि वरीवृतात् ॥22॥ (AVÁ_8,6.23a) य आमं मांसम् अदन्ति पौरुषेयं च ये क्रविः । (AVÁ_8,6.23c) गर्भान् खादन्ति केशवास् तान् इतो नाशयामसि ॥23॥ (AVÁ_8,6.24a) ये सूर्यात् परिसर्पन्ति स्नुषेव श्वशुराद् अधि । (AVÁ_8,6.24c) बजश् च तेषां पिङ्गश् च हृदये ऽधि नि विध्यताम् ॥24॥ (AVÁ_8,6.25a) पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् । (AVÁ_8,6.25c) आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ॥25॥ (AVÁ_8,6.26a) अप्रजास्त्वं मार्तवत्सम् आद् रोदम् अघम् आवयम् । (AVÁ_8,6.26c) वृक्षाद् इव स्रजम् कृत्वाप्रिये प्रति मुञ्च तत् ॥26॥ {16} (AVÁ_8,7.1a) या बभ्रवो याश् च शुक्रा रोहिणीर् उत पृश्नयः । (AVÁ_8,7.1c) असिक्नीः कृष्णा ओषधीः सर्वा अछावदामसि ॥1॥ (AVÁ_8,7.2a) त्रायन्ताम् इमं पुरुसं यक्ष्माद् देवेषिताद् अधि । (AVÁ_8,7.2c) यासाम् द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥2॥ (AVÁ_8,7.3a) आपो अग्रं दिव्या ओषधयः । (AVÁ_8,7.3c) तास् ते यक्ष्मम् एनस्यम् अङ्गादङ्गाद् अनीनशन् ॥3॥ (AVÁ_8,7.4a) प्रस्तृणती स्तम्बिनीर् एकशुङ्गाः प्रतन्वतीर् ओषधीर् आ वदामि । (AVÁ_8,7.4c) अंशुमतीः कण्डिनीर् या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीर् उग्राः पुरुषजीवनीः ॥4॥ (AVÁ_8,7.5a) यद् वः सहः सहमाना वीर्यं1 यच् च वो बलम् । (AVÁ_8,7.5c) तेनेमम् अस्माद् यक्ष्मात् पुरुषं मुञ्चतौषधीर् अथो कृणोमि भेषजम् ॥5॥ (AVÁ_8,7.6a) जीवलां नघारिषां जीवन्तीम् ओषधीम् अहम् । (AVÁ_8,7.6c) अरुन्धतीम् उन्नयन्तीं पुष्पाम् मधुमतीम् इह हुवे ऽस्मा अरिष्टतातये ॥6॥ (AVÁ_8,7.7a) इहा यन्तु प्रचेतसो मेदिनीर् वचसो मम । (AVÁ_8,7.7c) यथेमं पारयामसि पुरुषं दुरिताद् अधि ॥7॥ (AVÁ_8,7.8a) अग्नेर् घासो अपां गर्भो या रोहन्ति पुनर्णवाः । (AVÁ_8,7.8c) ध्रुवाः सहस्रनाम्नीर् भेषजीः सन्त्व् आभृताः ॥8॥ (AVÁ_8,7.9a) अवकोल्बा उदकात्मान ओषधयः । (AVÁ_8,7.9c) व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥9॥ (AVÁ_8,7.10a) उन्मुञ्चन्तीर् विवरुणा उग्रा या विषदूषनीः । (AVÁ_8,7.10c) अथो बलासनाशनीः कृत्यादूषणीश् च यास् ता इहा यन्त्व् ओषधीः ॥10॥ {17} (AVÁ_8,7.11a) अपक्रीताः सहीयसीर् वीरुधो या अभिष्टुताः । (AVÁ_8,7.11c) त्रायन्ताम् अस्मिन् ग्रामे गाम् अश्वं पुरुषं पशुम् ॥11॥ (AVÁ_8,7.12a) मधुमन् मूलं मधुमद् अग्रम् आसाम् मधुमन् मध्यं वीरुधां बभूव । (AVÁ_8,7.12c) मधुमत् पर्णं मधुमत् पुष्पम् आसां मधोः सम्भक्ता अमृतस्य भक्षो घृतम् अन्नं दुह्रतां गोपुरोगवम् ॥12॥ (AVÁ_8,7.13a) यावतीः कियतीश् चेमाः पृथिव्याम् अध्य् ओषधीः । (AVÁ_8,7.13c) ता मा सहस्रपर्ण्यो मृत्योर् मुञ्चन्त्व् अंहसः ॥13॥ (AVÁ_8,7.14a) वैयाघ्रो मणिर् वीरुधां त्रायमानो ऽभिशस्तिपाः । (AVÁ_8,7.14c) अमीवाः सर्वा रक्षांस्य् अप हन्त्व् अधि दूरम् अस्मत् ॥14॥ (AVÁ_8,7.15a) सिंहस्येव स्तनथोः सं विजन्ते ऽग्नेर् इव विजन्ते आभृताभ्यः । (AVÁ_8,7.15c) गवां यक्ष्मः पुरुषाणां वीरुद्भिर् अतिनुत्तो नाव्या एतु स्रोत्याः ॥15॥ (AVÁ_8,7.16a) मुमुचाना ओषधयो ऽग्नेर् वैश्वानराद् अधि । (AVÁ_8,7.16c) भूमिं संतन्वतीर् इत यासां राजा वनस्पतिः ॥16॥ (AVÁ_8,7.17a) या रोहन्त्य् आङ्गिरसीः पर्वतेषु समेषु च । (AVÁ_8,7.17c) ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥17॥ (AVÁ_8,7.18a) याश् चाहं वेद वीरुधो याश् च पश्यामि चक्षुषा । (AVÁ_8,7.18c) अज्ञाता जानीमश् च या यासु विद्म च संभृतम् ॥18॥ (AVÁ_8,7.19a) सर्वाः समग्रा ओषधीर् बोधन्तु वचसो मम । (AVÁ_8,7.19c) यथेमं पारयामसि पुरुषम् दुरिताद् अधि ॥19॥ (AVÁ_8,7.20a) अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः । (AVÁ_8,7.20c) व्रीहिर् यवश् च भेषजौ दिवसि पुत्राव् अमर्त्यौ ॥20॥ {18} (AVÁ_8,7.21a) उज् जिहीध्वे स्तनयत्य् अभिक्रन्दत्य् ओषधीः । (AVÁ_8,7.21c) यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥21॥ (AVÁ_8,7.22a) तस्यामृतस्येमं बलं पुरुषं पययामसि । (AVÁ_8,7.22c) अथो कृणोमि भेषजं यथासच् छतहायनः ॥22॥ (AVÁ_8,7.23a) वराहो वेद वीरुधं नकुलो वेद भेषजीम् । (AVÁ_8,7.23c) सर्पा गन्धर्वा या विदुस् ता अस्मा अवसे हुवे ॥23॥ (AVÁ_8,7.24a) याः सुपर्णा आङ्गिरसीर् दिव्या या रघतो विदुः । (AVÁ_8,7.24c) वयांसि हंसा या विदुर् यास् च सर्वे पतत्रिणः । (AVÁ_8,7.24e) मृगा या विदुर् ओषधीस् ता अस्मा अवसे हुवे ॥24॥ (AVÁ_8,7.25a) यावतीनाम् ओषधीनां गावः प्राश्नन्त्य् अघ्न्या यवतीनाम् अजावयः । (AVÁ_8,7.25c) तावतीस् तुभ्यम् ओषधीः शर्म यछन्त्व् आभृताः ॥25॥ (AVÁ_8,7.26a) यावतीषु मनुष्या भेषजं भिषजो विदुः । (AVÁ_8,7.26c) तावतीर् विश्वभेषजीर् आ भरामि त्वाम् अभि ॥26॥ (AVÁ_8,7.27a) पुष्पवतीः प्रसूमतीः फलिनीर् अफला उत । (AVÁ_8,7.27c) संमातर इव दुह्राम् अस्मा अरिष्टतातये ॥27॥ (AVÁ_8,7.28a) उत् त्वाहार्षं पञ्चशलाद् अथो दशशलाद् उत । (AVÁ_8,7.28c) अथो यमस्य पड्वीशाद् विश्वस्माद् देवकिल्बिषात् ॥28॥ {19} (AVÁ_8,8.1a) इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः । (AVÁ_8,8.1c) यथा हनाम सेना अमित्राणां सहस्रशः ॥1॥ (AVÁ_8,8.2a) पूतिरज्जुर् उपध्मानी पूतिं सेनां कृणोत्व् अमूम् । (AVÁ_8,8.2c) धूमम् अग्निम् परादृश्या 'मित्रा हृत्स्व् आ दधतां भयम् ॥2॥ (AVÁ_8,8.3a) अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् । (AVÁ_8,8.3c) ताजद्भङ्ग इव भजन्तां हन्त्व् एनान् वधको वधैः ॥3॥ (AVÁ_8,8.4a) परुषान् अमून् परुषाह्वः कृणोतु हन्त्व् एनान् वधको वधैः । (AVÁ_8,8.4c) क्षिप्रं शर इव भजन्तां बृहज्जालेन संदिताः ॥4॥ (AVÁ_8,8.5a) अन्तरिक्षं जालम् आसीज् जालदण्डा दिशो महीः । (AVÁ_8,8.5c) तेनाभिधाय दस्यूनां शक्रः सेनाम् अपावपत् ॥5॥ (AVÁ_8,8.6a) बृहद् धि जालं बृहतः शक्रस्य वाजिनीवतः । (AVÁ_8,8.6c) तेन शत्रून् अभि सर्वान् न्य् उब्ज यथा न मुच्यातै कतमश् चनैषाम् ॥6॥ (AVÁ_8,8.7a) बृहत् ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य । (AVÁ_8,8.7c) तेन शतं सहस्रम् अयुतं न्यर्बुदं जघान शक्रो दस्यूनाम् अभिधाय सेनया ॥7॥ (AVÁ_8,8.8a) अयं लोको जालम् आसीच् छक्रस्य महतो महान् । (AVÁ_8,8.8c) तेनाहम् इन्द्रजालेनामूंस् तमसाभि दधामि सर्वान् ॥8॥ (AVÁ_8,8.9a) सेदिर् उग्रा व्यृद्धिर् आर्तिश् चानपवाचना । (AVÁ_8,8.9c) श्रमस् तन्द्रीश् च मोहश् च तैर् अमून् अभि दधामि सर्वान् ॥9॥ (AVÁ_8,8.10a) मृत्यवे ऽमून् प्र यछामि मृत्युपाशैर् अमी सिताः । (AVÁ_8,8.10c) मृत्योर् ये अघला दूतास् तेभ्य एनान् प्रति नयामि बद्ध्वा ॥10॥ {20} (AVÁ_8,8.11a) नयतामून् मृत्युदूता यमदूता अपोम्भत । (AVÁ_8,8.11c) परःसहस्रा हन्यन्तां तृणेढ्व् एनान् मत्यं भवस्य ॥11॥ (AVÁ_8,8.12a) साध्या एकं जालदण्डम् उद्यत्य यन्त्य् ओजसा । (AVÁ_8,8.12c) रुद्रा एकं वसव एकम् आदित्यैर् एक उद्यतः ॥12॥ (AVÁ_8,8.13a) विश्वे देवाः उपरिष्टाद् उब्जन्तो यन्त्व् ओजसा । (AVÁ_8,8.13c) मध्येन घ्नन्तो यन्तु सेनाम् अङ्गिरसो महीम् ॥13॥ (AVÁ_8,8.14a) वनस्पतीन् वानस्पत्यान् ओषधीर् उत वीरुधः । (AVÁ_8,8.14c) द्विपाच् चतुष्पाद् इष्णामि यथा सेनाम् अमूं हनन् ॥14॥ (AVÁ_8,8.15a) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् । (AVÁ_8,8.15c) दृष्टान् अदृष्टान् इष्णामि यथा सेनाम् अमूं हनन् ॥15॥ (AVÁ_8,8.16a) इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे । (AVÁ_8,8.16c) अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥16॥ (AVÁ_8,8.17a) घर्मः समिद्धो अग्निनायं होमः सहस्रहः । (AVÁ_8,8.17c) भवश् च पृश्निबाहुश् च शर्व सेनाम् अमूं हतम् ॥17॥ (AVÁ_8,8.18a) मृत्योर् ëam आ पद्यन्तां क्षुधं सेदिं वधम् भयम् । (AVÁ_8,8.18c) इन्द्रश् चाक्षुजालाभ्यां शर्व सेनाम् अमूं हतम् ॥18॥ (AVÁ_8,8.19a) पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा । (AVÁ_8,8.19c) बृहस्पतिप्रनुत्तानां मामीषां मोचि कश् चन ॥19॥ (AVÁ_8,8.20a) अव पद्यन्ताम् एषाम् आयुधानि मा शकन् प्रतिधाम् इषुम् । (AVÁ_8,8.20c) अथैषां बहु बिभ्यताम् इषवः घ्नन्तु मर्मणि ॥20॥ (AVÁ_8,8.21a) सं क्रोशताम् एनान् द्यावापृथिवी सम् अन्तरिक्षं सह देवताभिः । (AVÁ_8,8.21c) मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥21॥ (AVÁ_8,8.22a) दिशश् चतस्रो ऽश्वतर्यो देवरथस्य पुरोदाशाः शफा अन्तरिक्षम् उद्धिः । (AVÁ_8,8.22c) द्यावापृथिवी पक्षसी ऋतवो ऽभीशवो ऽन्तर्देशाः किम्करा वाक् परिरथ्यम् ॥22॥ (AVÁ_8,8.23a) संवत्सरो रथः परिवत्सरो रथोपस्थो virì ईषाग्नी रथमुखम् । (AVÁ_8,8.23c) इन्द्रः सव्यष्ठाश् चन्द्रमाः सारथिः ॥23॥ (AVÁ_8,8.24a) इतो जयेतो वि जय सं जय जय स्वाहा । (AVÁ_8,8.24c) इमे जयन्तु परामी जयन्तां स्वाहइभ्यो दुराहामीभ्यः । (AVÁ_8,8.24e) नीललोहितेनामून् अभ्यवतनोमि ॥24॥ {21} (AVÁ_8,9.1a) कुतस् तौ जातौ कतमः सो अर्धः कस्माल् लोकात् कतमस्याः पृथिव्याः । (AVÁ_8,9.1c) वत्सौ विराजः सलिलाद् उद् ऐतां तौ त्वा पृछामि कतरेण दुग्धा ॥1॥ (AVÁ_8,9.2a) यो अक्रन्दयत् सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः । (AVÁ_8,9.2c) वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥2॥ (AVÁ_8,9.3a) यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् । (AVÁ_8,9.3c) ब्रह्मैनद् विद्यात् तपसा विपश्चिद् यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ॥3॥ (AVÁ_8,9.4a) बृहतः परि सामानि षष्ठात् पञ्चाधि निर्मिता । (AVÁ_8,9.4c) बृहद् बृहत्या निर्मितं कुतो ऽधि बृहती मिता ॥4॥ (AVÁ_8,9.5a) बृहती परि मात्राया मातुर् मात्राधि निर्मिता । (AVÁ_8,9.5c) माया ह जज्ञे मायाया मायाया मातली परि ॥5॥ (AVÁ_8,9.6a) वैश्वानरस्य प्रतिमोपरि द्यौर् यावद् रोदसी विबबाधे अग्निः । (AVÁ_8,9.6c) ततः षष्ठाद् आमुतो यन्ति स्तोमा उद् इतो यन्त्य् अभि षष्ठम् अह्नः ॥6॥ (AVÁ_8,9.7a) ष त्वा पृछाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च । (AVÁ_8,9.7c) विराजम् आहुर् ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥7॥ (AVÁ_8,9.8a) यां प्रच्युताम् अनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् । (AVÁ_8,9.8c) यस्या व्रते प्रसवे यक्षम् एजति सा विराऋषयः परमे व्योमन् ॥8॥ (AVÁ_8,9.9a) अप्राणैति प्राणेन प्राणतीनां विरास्वराजम् अभ्य् एति पश्चात् । (AVÁ_8,9.9c) विश्वं मृशन्तीम् अभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्य् एनाम् ॥9॥ (AVÁ_8,9.10a) को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पम् अस्याः । (AVÁ_8,9.10c) क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥10॥ {22} (AVÁ_8,9.11a) इयम् एव सा या प्रथमा व्यौछद् आस्व् इतरासु चरति प्रविष्टा । (AVÁ_8,9.11c) महान्तो अस्यां महिमानो अन्तर् वधूर् जिगाय नवगज् जनित्री ॥11॥ (AVÁ_8,9.12a) छन्दःपक्षे उषसा पेपिशाने समानं योनिम् अनु सं चरेमे । (AVÁ_8,9.12c) सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥12॥ (AVÁ_8,9.13a) ऋतस्य पन्थाम् अनु तिस्र आगुस् त्रयो घर्मा अनु रेत आगुः । (AVÁ_8,9.13c) प्रजाम् एका जिन्वत्य् ऊर्जम् एका rëÂram एका रक्षति देवयूनाम् ॥13॥ (AVÁ_8,9.14a) अग्नीषोमाव् अदधुर् या तुरीयासीद् यज्ञस्य पक्षाव् ऋषयः कल्पयन्तः । (AVÁ_8,9.14c) गायत्रीं त्रिष्टुभं जगतीम् अनुष्टुभं बृहदर्कीं यजमानाय स्वर् आभरन्तीम् ॥14॥ (AVÁ_8,9.15a) पञ्च व्युष्टीर् अनु पञ्च दोहा गां पञ्चनाम्नीम् ऋतवो ऽनु पञ्च । (AVÁ_8,9.15c) पञ्च दिशः पञ्चदशेन कॢप्तास् ता एकमूर्ध्नीर् अभि लोकम् एकम् ॥15॥ (AVÁ_8,9.16a) ष जाता भूता प्रथमजा ऋतस्य ष u सामानि षटहं वहन्ति । (AVÁ_8,9.16c) षट्योगं सीरम् अनु सामसाम ष आहुर् द्यावापृथिवीः ष उर्वीः ॥16॥ (AVÁ_8,9.17a) षड् आहुः शीतान् षड् उ मास उष्णान् ऋतुं नो ब्रूत यतमो ऽतिरिक्तः । (AVÁ_8,9.17c) सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्य् अनु सप्त दीक्षाः ॥17॥ (AVÁ_8,9.18a) सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त । (AVÁ_8,9.18c) सप्ताज्यानि परि भूतम् आयन् ताः सप्तगृध्रा इति शुश्रुमा वयम् ॥18॥ (AVÁ_8,9.19a) सप्त छन्दांसि चतुरुत्तराण्य् अन्यो अन्यस्मिन्न् अध्य् आर्पितानि । (AVÁ_8,9.19c) कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथम् आर्पितानि ॥19॥ (AVÁ_8,9.20a) कथं गायत्री त्रिवृतं व्य् आप कथं त्रिष्टुप् पञ्चदशेन कल्पते । (AVÁ_8,9.20c) त्रयस्त्रिंशेन जगती कथम् अनुष्टुप् कथम् एकविंशः ॥20॥ {23} (AVÁ_8,9.21a) अष्ट जाता भूता प्रथमजा ­tasyëÂendra ऋत्विजो दैव्या ये । (AVÁ_8,9.21c) अष्टयोनिर् अदितिर् अष्टपुत्रास्तमीं रात्रिम् अभि हव्यम् एति ॥21॥ (AVÁ_8,9.22a) इत्थं श्रेयो मन्यमानेदम् आगमं युष्माकं सख्ये अहम् अस्मि शेवा । (AVÁ_8,9.22c) समानजन्मा क्रतुर् अस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥22॥ (AVÁ_8,9.23a) अष्टेन्द्रस्य षड् यमस्य ऋषीणां सप्त सप्तधा । (AVÁ_8,9.23c) अपो मनुष्यान् ओषधीस् तां उ पञ्चानु सेचिरे ॥23॥ (AVÁ_8,9.24a) केवलीन्द्राय दुदुहे हि गृष्टिर् वशम् पीयूषं प्रथमं दुहाना । (AVÁ_8,9.24c) अथातर्पयच् चतुरश् चतुर्धा देवान् मनुष्यां असुरान् उत ऋषीन् ॥24॥ (AVÁ_8,9.25a) को नु गौः क एकऋषिः किम् उ धाम का आशिषः । (AVÁ_8,9.25c) यक्षम् पृथिव्याम् एकवृद् एकर्तुः कतमो नु सः ॥25॥ (AVÁ_8,9.26a) एको गौर् एक एकऋषिर् एकं धामैकधाशिषः । (AVÁ_8,9.26c) यक्षं पृथिव्याम् एकवृद् एकर्तुर् नाति रिच्यते ॥26॥ {24} (AVÁ_8,10.1a) virì वा इदम् अग्र आसीत् तस्या जातायाः सर्वम् अबिभेद् इयम् एवेदं भविष्यतीति ॥1॥ (AVÁ_8,10.2a) सोद् अक्रामत् सा गार्हपत्ये न्य् अक्रामत् । (AVÁ_8,10.2c) गृहमेधी गृहपतिर् भवति य एवं वेद ॥2॥ (AVÁ_8,10.3a) सोद् अक्रामत् साहवनीये न्य् अक्रामत् । (AVÁ_8,10.3c) यन्त्य् अस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥3॥ (AVÁ_8,10.4a) सोद् अक्रामत् सा दक्षिणाग्नौ न्य् अक्रामत् । (AVÁ_8,10.4c) यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥4॥ (AVÁ_8,10.5a) सोद् अक्रामत् सा सभायां न्य् अक्रामत् । (AVÁ_8,10.5c) यन्त्य् अस्य सभां सभ्यो भवति य एवं वेद ॥5॥ (AVÁ_8,10.6a) सोद् अक्रामत् सा समितौ न्य् अक्रामत् । (AVÁ_8,10.6c) यन्त्य् अस्य समितिं सामित्यो भवति य एवं वेद ॥6॥ (AVÁ_8,10.7a) सोद् अक्रामत् सामन्त्रणे न्य् अक्रामत् । (AVÁ_8,10.7c) यन्त्य् अस्यामन्त्रणम् आमन्त्रणीयो भवति य एवं वेद ॥7॥ {25} (AVÁ_8,10.8a) सोद् अक्रामत् सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत् ॥8॥ (AVÁ_8,10.9a) तां देवमनुष्या अब्रुवन्न् इयम् एव तद् वेद यद् उभय उपजीवेमेमाम् उप ह्वयामहा इति ॥9॥ (AVÁ_8,10.10a) ताम् उपाह्वयन्त ॥10॥ (AVÁ_8,10.11a) ऊर्ज एहि स्वध एहि सूनृत एहीरावत्य् एहीति ॥11॥ (AVÁ_8,10.12a) तस्या इन्द्रो वत्स आसीद् गायत्र्य् अभिधान्य् अभ्रम् ऊधः ॥12॥ (AVÁ_8,10.13a) बृहच् च रथंतरं च द्वौ स्तनाव् आस्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥13॥ (AVÁ_8,10.14a) ओषधीर् एव रथंतरेण देवा अदुह्रन् व्यचो बृहता ॥14॥ (AVÁ_8,10.15a) अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥15॥ (AVÁ_8,10.16a) ओषधीर् एवास्मै रथंतरं दुहे व्यचो बृहत् ॥16॥ (AVÁ_8,10.17a) अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ॥17॥ {26} (AVÁ_8,10.18a) सोद् अक्रामत् सा वनस्पतीन् आगछत् तां वनस्पतयो ऽघ्नत सा संवत्सरे सम् अभवत् । (AVÁ_8,10.18c) तस्माद् वनस्पतीनां संवत्सरे वृक्णम् अपि रोहति वृश्चते ऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥18॥ (AVÁ_8,10.19a) सोद् अक्रामत् सा पितॄन् आगछत् तां पितरो ऽघ्नत सा मासि सम् अभवत् । (AVÁ_8,10.19c) तस्मात् पितृभ्यो मास्य् उपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥19॥ (AVÁ_8,10.20a) सोद् अक्रामत् सा देवान् आगछत् तां देवा अघ्नत सार्धमासे सम् अभवत् । (AVÁ_8,10.20c) तस्माद् देवेभ्यो ऽर्धमासे वष कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥20॥ (AVÁ_8,10.21a) सोद् अक्रामत् सा मनुष्यान् आगछत् तां मनुष्या अघ्नत सा सद्यः सम् अभवत् । (AVÁ_8,10.21c) तस्मान् मनुष्येभ्य उभयद्युर् उप हरन्त्य् उपास्य गृहे हरन्ति य एवं वेद ॥21॥ {27} (AVÁ_8,10.22a) सोद् अक्रामत् सासुरान् आगछत् ताम् असुरा उपाह्वयन्त माय एहीति । (AVÁ_8,10.22c) तस्या विरोचनः प्राह्रादिर् वत्स आसीद् अयस्पात्रं पात्रम् । (AVÁ_8,10.22e) तां द्विमूर्धार्त्व्यो ऽधोक् तां मायाम् एवाधोक् ॥ (AVÁ_8,10.22g) तां मायाम् असुरा उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ॥22॥ (AVÁ_8,10.23a) सोद् अक्रामत् सा पितॄन् आगछत् तां पितर उपाह्वयन्त स्वध एहीति । (AVÁ_8,10.23c) तस्या यमो राजा वत्स आसीद् रजतपात्रं पात्रम् । (AVÁ_8,10.23e) ताम् अन्तको मार्त्यवो ऽधोक् तां स्वधाम् एवाधोक् । (AVÁ_8,10.23g) तां स्वधां पितर उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ॥23॥ (AVÁ_8,10.24a) सोद् अक्रामत् सा मनुष्यान् आगछत् तां मनुष्या उपाह्वयन्तेरावत्य् एहीति । (AVÁ_8,10.24c) तस्या मनुर् वैवस्वतो वत्स आसीत् पृथिवी पात्रम् । (AVÁ_8,10.24e) तां पृथी वैन्यो ऽधोक् तां कृषिं च सस्यं चाधोक् । (AVÁ_8,10.24g) ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिर् उपजीवनीयो भवति य एवं वेद ॥24॥ (AVÁ_8,10.25a) सोद् अक्रामत् सा सप्तऋषीन् आगछत् तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्य् एहीति । (AVÁ_8,10.25c) तस्याः सोमो राजा वत्स आसीच् छन्दः पात्रम् । (AVÁ_8,10.25e) तां बृहस्पतिर् आङ्गिरसो ऽधोक् तां ब्रह्म च तपश् चाधोक् । (AVÁ_8,10.25g) तद् ब्रह्म च तपश् च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्य् उपजीवनीयो भवति य एवं वेद ॥25॥ {28} (AVÁ_8,10.26a) सोद् अक्रामत् सा देवान् आगछत् तां देवा उपाह्वयन्तोर्ज एहीति । (AVÁ_8,10.26c) तस्या इन्द्रो वत्स आसीच् चमसः पात्रम् । (AVÁ_8,10.26e) तां देवः सविताधोक् ताम् ऊर्जाम् एवाधोक् । (AVÁ_8,10.26g) तां ऊर्जां देवा उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ॥26॥ (AVÁ_8,10.27a) सोद् अक्रामत् सा गन्धर्वाप्सरस आगछत् तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति । (AVÁ_8,10.27c) तस्याश् चित्ररथः सौर्यवर्चसो वत्स आसीत् पुष्करपर्णं पात्रम् । (AVÁ_8,10.27e) तां वसुरुचिः सौर्यवर्चसो ऽधोक् तां पुण्यम् एव गन्धम् अधोक् । (AVÁ_8,10.27g) तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिर् उपजीवनीयो भवति य एवं वेद ॥27॥ (AVÁ_8,10.28a) सोद् अक्रामत् सेतरजनान् आगछत् ताम् इतरजना उपाह्वयन्त तिरोध एहीति । (AVÁ_8,10.28c) तस्याः कुबेरो वैश्रवणो वत्स आसीद् आमपात्रं पात्रम् । (AVÁ_8,10.28e) तां रजतनाभिः कबेरको ऽधोक् तां तिरोधाम् एवाधोक् । (AVÁ_8,10.28g) तां तिरोधाम् अतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानम् उपजीवनीयो भवति य एवं वेद ॥28॥ (AVÁ_8,10.29a) सोद् अक्रामत् सा सर्पान् आगछत् तां सर्पा उपाह्वयन्त विषवत्य् एहीति । (AVÁ_8,10.29c) तस्यास् तक्षको वैशलेयो वत्स आसीद् अलाबुपात्रं पात्रं । (AVÁ_8,10.29e) तां dh­tarëÂra ऐरावतो ऽधोक् तां विषम् एवाधोक् । (AVÁ_8,10.29g) तद् विषं सर्वा उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ॥29॥ {29} (AVÁ_8,10.30a) तद् यस्मा एवं विदुषे ऽलाबुनाभिषिञ्चेत् प्रत्याहन्यात् ॥30॥ (AVÁ_8,10.31a) न च प्रत्याहन्यान् मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात् ॥31॥ (AVÁ_8,10.32a) यत् प्रत्याहन्ति विषम् एव तत् प्रत्याहन्ति ॥32॥ (AVÁ_8,10.33a) विषम् एवास्याप्रियं भ्रातृव्यम् अनुविषिच्यते य एवं वेद ॥33॥ {30} (AVÁ_9,1.1a) दिवस् पृथिव्या अन्तरिक्षात् समुद्राद् अग्नेर् वातान् मधुकशा हि जज्ञे । (AVÁ_9,1.1c) तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥1॥ (AVÁ_9,1.2a) महत् पयो विश्वरूपम् अस्याः समुद्रस्य त्वोत रेत आहुः । (AVÁ_9,1.2c) यत ऐति मधुकशा रराणा तत् प्राणस् तद् अमृतं निविष्टम् ॥2॥ (AVÁ_9,1.3a) पश्यन्त्य् अस्याश् चरितं पृथिव्यां पृथङ् नरो बहुधा मीमांसमानाः । (AVÁ_9,1.3c) अग्नेर् वातान् मधुकशा हि जज्ञे मरुताम् उग्रा नप्तिः ॥3॥ (AVÁ_9,1.4a) मातादित्यानां दुहिता वसूनां प्राणः प्रजानाम् अमृतस्य नाभिः । (AVÁ_9,1.4c) हिरण्यवर्णा मधुकशा घृताची महान् भर्गश् चरति मर्त्येषु ॥4॥ (AVÁ_9,1.5a) मधोः कशाम् अजनयन्त देवास् तस्या गर्भो अभवद् विश्वरूपः । (AVÁ_9,1.5c) तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥5॥ (AVÁ_9,1.6a) कस् तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः । (AVÁ_9,1.6c) ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥6॥ (AVÁ_9,1.7a) स तौ प्र वेद स उ तौ चिकेत याव् अस्याः स्तनौ सहस्रधाराव् अक्षितौ । (AVÁ_9,1.7c) ऊर्जं दुहाते अनपस्फुरन्तौ ॥7॥ (AVÁ_9,1.8a) हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् । (AVÁ_9,1.8c) त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥8॥ (AVÁ_9,1.9a) याम् आपीनाम् उपसीदन्त्य् आपः शाक्वरा वृषभा ये स्वराजः । (AVÁ_9,1.9c) ते वर्षन्ति ते वर्षयन्ति तद्विदे कामम् ऊर्जम् आपः ॥9॥ (AVÁ_9,1.10a) स्तनयित्नुस् ते वाक् प्रजापते वृषा शुष्मं क्षिपसि भूम्याम् अधि । (AVÁ_9,1.10c) अग्नेर् वातान् मधुकशा हि जज्ञे मरुताम् उग्रा नप्तिः ॥10॥ {1} (AVÁ_9,1.11a) यथा सोमः प्रातःसवने अश्विनोर् भवति प्रियः । (AVÁ_9,1.11c) एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥11॥ (AVÁ_9,1.12a) यथा सोमो द्वितीये सवन इन्द्राग्न्योर् भवति प्रियः । (AVÁ_9,1.12c) एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥12॥ (AVÁ_9,1.13a) यथा सोमस् तृतीये सवन ऋभूणां भवति प्रियः । (AVÁ_9,1.13c) एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥13॥ (AVÁ_9,1.14a) मधु जनिषीय मधु वंसिषीय । (AVÁ_9,1.14c) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥14॥ (AVÁ_9,1.15a) सं माग्ने वर्चसा सृज सं प्रजया सम् आयुषा । (AVÁ_9,1.15c) विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥15॥ (AVÁ_9,1.16a) यथा मधु मधुकृतः संभरन्ति मधाव् अधि । (AVÁ_9,1.16c) एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥16॥ (AVÁ_9,1.17a) यथा मक्षाः इदं मधु न्यञ्जन्ति मधाव् अधि । (AVÁ_9,1.17c) एवा मे अश्विना वर्चस् तेजो बलम् ओजश् च ध्रियताम् ॥17॥ (AVÁ_9,1.18a) यद् गिरिषु पर्वतेषु गोष्व् अश्वेषु यन् मधु । (AVÁ_9,1.18c) सुरायां सिच्यमानायां यत् तत्र मधु तन् मयि ॥18॥ (AVÁ_9,1.19a) अश्विना सारघेण मा मधुनाङ्क्तं शुभस् पती । (AVÁ_9,1.19c) यथा वर्चस्वतीं वाचम् आवदानि जनां अनु ॥19॥ (AVÁ_9,1.20a) स्तनयित्नुस् ते वाक् प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि । (AVÁ_9,1.20c) तां पशव उप जीवन्ति सर्वे तेनो सेषम् ऊर्जं पिपर्ति ॥20॥ (AVÁ_9,1.21a) पृथिवी दण्डो ऽन्तरिक्षं गर्भो द्यौः कशा विद्युत् प्रकशो हिरण्ययो बिन्दुः ॥21॥ (AVÁ_9,1.22a) यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति । (AVÁ_9,1.22c) ब्राह्मणश् च राजा च धेनुश् चानड्वांश् च व्रीहिश् च यवश् च मधु सप्तमम् ॥22॥ (AVÁ_9,1.23a) मधुमान् भवति मधुमद् अस्याहार्यं भवति । (AVÁ_9,1.23c) मधुमतो लोकान् जयति य एवं वेद ॥23॥ (AVÁ_9,1.24a) यद् वीध्रे स्तनयति प्रजापतिर् एव तत् प्रजाभ्यः प्रादुर् भवति । (AVÁ_9,1.24c) तस्मात् प्राचीनोपवीतस् तिष्ठे प्रजापते ऽनु मा बुध्यस्वेति । (AVÁ_9,1.24e) अन्व् एनं प्रजा अनु प्रजापतिर् बुध्यते य एवं वेद ॥24॥ {2} (AVÁ_9,2.1a) सपत्नहनम् ऋषभं घृतेन कामं शिक्षामि हविषाज्येन । (AVÁ_9,2.1c) नीचैः सपत्नान् मम पदय त्वम् अभिष्टुतो महता वीर्येण ॥1॥ (AVÁ_9,2.2a) यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति । (AVÁ_9,2.2c) तद् दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोद् अहं भिदेयम् ॥2॥ (AVÁ_9,2.3a) दुष्वप्न्यं काम दुरितं च कमाप्रजस्ताम् अस्वगताम् अवर्तिम् । (AVÁ_9,2.3c) उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यम् अंहूरणा चिकित्सात् ॥3॥ (AVÁ_9,2.4a) नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः । (AVÁ_9,2.4c) तेषां नुत्तानाम् अधमा तमांस्य् अग्ने वास्तूनि निर् दह त्वम् ॥4॥ (AVÁ_9,2.5a) सा ते काम दुहिता धेनुर् उच्यते याम् आहुर् वाचं कवयो विराजम् । (AVÁ_9,2.5c) तया सपत्नान् परि वृङ्ग्धि ये मम पर्य् एनान् प्राणः पशवो जीवनं वृणक्तु ॥5॥ (AVÁ_9,2.6a) कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर् बलेन सवितुः सवेन । (AVÁ_9,2.6c) अग्नेर् होत्रेण प्र णुदे सपत्नां छम्बीव नावम् उदकेषु धीरः ॥6॥ (AVÁ_9,2.7a) अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यम् असपत्नम् एव । (AVÁ_9,2.7c) विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवम् आ यन्तु म इमम् ॥7॥ (AVÁ_9,2.8a) इदम् आज्यं घृतवज् जुषाणाः कामज्येष्ठा इह मादयध्वम् । (AVÁ_9,2.8c) कृण्वन्तो मह्यम् असपत्नम् एव ॥8॥ (AVÁ_9,2.9a) इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः । (AVÁ_9,2.9c) तेषां पन्नानाम् अधमा तमांस्य् अग्ने वास्तून्य् अनुनिर्दह त्वम् ॥9॥ (AVÁ_9,2.10a) जहि त्वम् काम मम ये सपत्ना अन्धा तमांस्य् अव पादयैनान् । (AVÁ_9,2.10c) निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच् चनाहः ॥10॥ {3} (AVÁ_9,2.11a) अवधीत् कामो मम ये सपत्ना उरुं लोकम् अकरन् मह्यम् एधतुम् । (AVÁ_9,2.11c) मह्यं नमन्तां प्रदिशश् चतस्रो मह्यं षड् उर्वीर् घृतम् आ वहन्तु ॥11॥ (AVÁ_9,2.12a) ते 'dharäca÷ प्र प्लवन्तां छिन्ना नौर् इव बन्धनात् । (AVÁ_9,2.12c) न सायकप्रणुत्तानां पुनर् अस्ति निवर्तनम् ॥12॥ (AVÁ_9,2.13a) अग्निर् यव इन्द्रो यवः सोमो यवः । (AVÁ_9,2.13c) यवयावानो देवा यवयन्त्व् एनम् ॥13॥ (AVÁ_9,2.14a) असर्ववीरश् चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम् । (AVÁ_9,2.14c) उत पृथिव्याम् अव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत् सपत्नान् ॥14॥ (AVÁ_9,2.15a) च्युता चेयं बृहत्य् अच्युता च विद्युद् बिभर्ति स्तनयित्नूंश् च सर्वान् । (AVÁ_9,2.15c) उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान् ॥15॥ (AVÁ_9,2.16a) यत् ते काम शर्म त्रिवरूथम् उद्भु ब्रह्म वर्म विततम् अनतिव्याध्यं कृतम् । (AVÁ_9,2.16c) तेन सपत्नान् परि वृङ्ग्धि ये मम पर्य् एनान् प्राणः पशवो जीवनं वृणक्तु ॥16॥ (AVÁ_9,2.17a) येन देवा असुरान् प्राणुदन्त येनेन्द्रो दस्यून् अधमं तमो निनाय । (AVÁ_9,2.17c) तेन त्वं काम मम ये सपत्नास् तान् अस्माल् लोकात् प्र णुदस्व दूरम् ॥17॥ (AVÁ_9,2.18a) यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे । (AVÁ_9,2.18c) तथा त्वं काम मम ये सपत्नास् तान् अस्माल् लोकात् प्र णुदस्व दूरम् ॥18॥ (AVÁ_9,2.19a) कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः । (AVÁ_9,2.19c) ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृनोमि ॥19॥ (AVÁ_9,2.20a) यावती द्यावापृथिवी वरिम्णा यावद् आपः सिष्यदुर् यावद् अग्निः । (AVÁ_9,2.20c) ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि ॥20॥ {4} (AVÁ_9,2.21a) यावतीर् दिशः प्रदिशो विषूचीर् यावतीर् आशा अभिचक्षणा दिवः । (AVÁ_9,2.21c) ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि ॥21॥ (AVÁ_9,2.22a) यावतीर् भृङ्गा जत्वः कुरूरवो यावतीर् वघा वृक्षसर्प्यो बभूवुः । (AVÁ_9,2.22c) ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि ॥22॥ (AVÁ_9,2.23a) ज्यायान् निमिषतो ऽसि तिष्ठतो ज्यायान्त् समुद्राद् असि काम मन्यो । (AVÁ_9,2.23c) ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृनोमि ॥23॥ (AVÁ_9,2.24a) न वै वातश् चन कामम् आप्नोति नाग्निः सूर्यो नोत चन्द्रमाः । (AVÁ_9,2.24c) ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि ॥24॥ (AVÁ_9,2.25a) यास् ते शिवास् तन्वः काम भद्रा याभिः सत्यं भवति यद् वृणिषे । (AVÁ_9,2.25c) ताभिष् ट्वम् अस्मां अभिसंविशस्वान्यत्र पापीर् अप वेशया धियः ॥25॥ {5} (AVÁ_9,3.1a) उपमितां प्रतिमिताम् अथो परिमिताम् उत । (AVÁ_9,3.1c) शालाया विश्ववाराया नद्धानि वि चृतामसि ॥1॥ (AVÁ_9,3.2a) यत् ते नद्धं विश्ववारे पाशो ग्रन्थिश् च यः कृतः । (AVÁ_9,3.2c) बृहस्पतिर् इवाहं बलं वाचा वि स्रंसयामि तत् ॥2॥ (AVÁ_9,3.3a) आ ययाम सं बबर्ह ग्रन्थींश् चकार ते दृढान् । (AVÁ_9,3.3c) परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि ॥3॥ (AVÁ_9,3.4a) वंशानां ते नहनानां प्राणाहस्य तृणस्य च । (AVÁ_9,3.4c) पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥4॥ (AVÁ_9,3.5a) संदंशानां पलदानां परिष्वञ्जल्यस्य च । (AVÁ_9,3.5c) इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥5॥ (AVÁ_9,3.6a) यानि ते ऽन्तः शिक्यान्य् आबेधू रण्याय कम् । (AVÁ_9,3.6c) प्र ते तानि चृतामसि शिवा मानस्य पत्नि न उद्धिता तन्वे भव ॥6॥ (AVÁ_9,3.7a) हविर्धानम् अग्निशालं पत्नीनां सदनं सदः । (AVÁ_9,3.7c) सदो देवानाम् असि देवि शाले ॥7॥ (AVÁ_9,3.8a) अक्षुम् ओपशं विततं सहस्राक्षं विषूवति । (AVÁ_9,3.8c) अवनद्धम् अभिहितं ब्रह्मणा वि चृतामसि ॥8॥ (AVÁ_9,3.9a) यस् त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम् । (AVÁ_9,3.9c) उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ॥9॥ (AVÁ_9,3.10a) अमुत्रैनम् आ गछताद् दृढा नद्धा परिष्कृता । (AVÁ_9,3.10c) यस्यास् ते विचृतामस्य् अङ्गमङ्गं परुष्परुः ॥10॥ {6} (AVÁ_9,3.11a) यस् त्वा शाले निमिमाय संजभार वनस्पतीन् । (AVÁ_9,3.11c) प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः ॥11॥ (AVÁ_9,3.12a) नमस् तस्मै नमो दात्रे शालापतये च कृण्मः । (AVÁ_9,3.12c) नमो ऽग्नये प्रचरते पुरुषाय च ते नमः ॥12॥ (AVÁ_9,3.13a) गोभ्यो अश्वेभ्यो नमो यच् छालायां विजायते । (AVÁ_9,3.13c) विजावति प्रजावति वि ते पाशांश् चृतामसि ॥13॥ (AVÁ_9,3.14a) अग्निम् अन्तश् छादयसि पुरुषान् पशुभिः सह । (AVÁ_9,3.14c) विजावति प्रजावति वि ते पाशांश् चृतामसि ॥14॥ (AVÁ_9,3.15a) अन्तरा द्यां च पृथिवीं च यद् व्यचस् तेन शालां प्रति गृह्णामि त इमाम् । (AVÁ_9,3.15c) यद् अन्तरिक्षं रजसो विमानं तत् कृण्वे ऽहम् उदरं शेवधिभ्यः । (AVÁ_9,3.15e) तेन शालां प्रति गृह्णामि तस्मै ॥15॥ (AVÁ_9,3.16a) ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता । (AVÁ_9,3.16c) विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥16॥ (AVÁ_9,3.17a) तृणैर् आवृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी । (AVÁ_9,3.17c) मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥17॥ (AVÁ_9,3.18a) इटस्य ते वि चृताम्य् अपिनद्धम् अपोर्णुवन् । (AVÁ_9,3.18c) वरुणेन समुब्जितां मित्रः प्रातर् व्य् उब्जतु ॥18॥ (AVÁ_9,3.19a) ब्रह्मणा शालां निमितां कविभिर् निमितां मिताम् । (AVÁ_9,3.19c) इन्द्राग्नी रक्षतां शालाम् अमृतौ सोम्यं सदः ॥19॥ (AVÁ_9,3.20a) कुलाये ऽधि कुलायं कोशे कोशः समुब्जितः । (AVÁ_9,3.20c) तत्र मर्तो वि जायते यस्माद् विश्वं प्रजायते ॥20॥ {7} (AVÁ_9,3.21a) या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते । (AVÁ_9,3.21c) अष्टापक्षां दशपक्षां शालां मानस्य पत्नीम् अग्निर् गर्भ इवा शये ॥21॥ (AVÁ_9,3.22a) प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्य् अहिंसतीम् । (AVÁ_9,3.22c) अग्निर् ह्य् अन्तर् आपश् च ऋतस्य प्रथमा द्वाः ॥22॥ (AVÁ_9,3.23a) इमा आपः प्र भराम्य् अयक्ष्मा यक्ष्मनाशनीः । (AVÁ_9,3.23c) गृहान् उप प्र सीदाम्य् अमृतेन सहाग्निना ॥23॥ (AVÁ_9,3.24a) मा नः पाशं प्रति मुचो गुरुर् भारो लघुर् भव । (AVÁ_9,3.24c) वधूम् इव त्वा शाले यत्रकामं भरामसि ॥24॥ (AVÁ_9,3.25a) प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥25॥ (AVÁ_9,3.26a) दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥26॥ (AVÁ_9,3.27a) प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥27॥ (AVÁ_9,3.28a) उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥28॥ (AVÁ_9,3.29a) ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥29॥ (AVÁ_9,3.30a) ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥30॥ (AVÁ_9,3.31a) दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥31॥ {8} (AVÁ_9,4.1a) साहस्रस् त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत् । (AVÁ_9,4.1c) भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस् तन्तुम् आतान् ॥1॥ (AVÁ_9,4.2a) अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी । (AVÁ_9,4.2c) पिता वत्सानां पतिर् अघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥2॥ (AVÁ_9,4.3a) पुमान् अन्तर्वान्त् स्थविरः पयस्वान् वसोः कबन्धं ऋषभो बिभर्ति । (AVÁ_9,4.3c) तम् इन्द्राय पथिभिर् देवयानैर् हुतम् अग्निर् वहतु जातवेदाः ॥3॥ (AVÁ_9,4.4a) पिता वत्सानां पतिर् अघ्न्यानां अथो पिता महतां गर्गराणाम् । (AVÁ_9,4.4c) वत्सो जरायु प्रतिधुक् पीयूष आमिक्षा घृतं तद् v अस्य रेतः ॥4॥ (AVÁ_9,4.5a) देवानां भाग उपनाह एषो ऽपां रस ओषधीनां घृतस्य । (AVÁ_9,4.5c) सोमस्य भक्षम् अवृणीत शक्रो बृहन्न् अद्रिर् अभवद् यच् छरीरम् ॥5॥ (AVÁ_9,4.6a) सोमेन पूर्णं कलशं बिभर्षि त्वस्ता रुपाणां जनिता पशूनाम् । (AVÁ_9,4.6c) शिवास् ते सन्तु प्रजन्व इह या इमा न्य् अस्मभ्यं स्वधिते यछ या अमूः ॥6॥ (AVÁ_9,4.7a) आजं बिभर्ति घृतम् अस्य रेतः साहस्रः पोषस् तम् उ यज्ञम् आहुः । (AVÁ_9,4.7c) इन्द्रस्य रूपम् ऋषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥7॥ (AVÁ_9,4.8a) इन्द्रस्यौजो वरुणस्य बाहू अश्विनोर् अंसौ मरुताम् इयं ककुत् । (AVÁ_9,4.8c) बृहस्पतिं संभृतम् एतम् आहुर् ये धीरासः कवयो ये मनीषिणः ॥8॥ (AVÁ_9,4.9a) दैवीर् विशः पयस्वान् आ तनोषि त्वाम् इन्द्रं त्वां सरस्वन्तम् आहुः । (AVÁ_9,4.9c) सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभम् आजुहोति ॥9॥ (AVÁ_9,4.10a) बृहस्पतिः सविता ते वयो दधौ त्वष्टुर् वायोः पर्य् आत्मा त आभृतः । (AVÁ_9,4.10c) अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष् टे द्यावापृथिवी उभे स्ताम् ॥10॥ {9} (AVÁ_9,4.11a) य इन्द्र इव देवेषु गोष्व् एति विवावदत् । (AVÁ_9,4.11c) तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥11॥ (AVÁ_9,4.12a) पार्श्वे आस्ताम् अनुमत्या भगस्यास्ताम् अनूवृजौ । (AVÁ_9,4.12c) अष्ठीवन्ताव् अब्रवीन् मित्रो ममैतौ केवलाव् इति ॥12॥ (AVÁ_9,4.13a) भसद् आसीद् आदित्यानां श्रोणी आस्तां बृहस्पतेः । (AVÁ_9,4.13c) पुछं वातस्य देवस्य तेन धूनोत्य् ओषधीः ॥13॥ (AVÁ_9,4.14a) गुदा आसन्त् सिनीवाल्याः सूर्यायास् त्वचम् अब्रुवन् । (AVÁ_9,4.14c) उत्थातुर् अब्रुवन् पद ऋषभं यद् अकल्पयन् ॥14॥ (AVÁ_9,4.15a) क्रोड आसीज् जामिशंसस्य सोमस्य क्लशो धृतः । (AVÁ_9,4.15c) देवाः संगत्य यत् सर्व ऋषभं व्यकल्पयन् ॥15॥ (AVÁ_9,4.16a) ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान् । (AVÁ_9,4.16c) ऊबध्यम् अस्य कीतेभ्यः श्ववर्तेभ्यो अधारयन् ॥16॥ (AVÁ_9,4.17a) शृङ्गाभ्यां रक्ष ऋषत्य् अवर्तिम् हन्ति चक्षुषा । (AVÁ_9,4.17c) शृणोति भद्रं कर्णाभ्यां गवां यः पतिर् अघ्न्यः ॥17॥ (AVÁ_9,4.18a) शतयाजं स यजते नैनं दुन्वन्त्य् अग्नयः । (AVÁ_9,4.18c) जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभम् आजुहोति ॥18॥ (AVÁ_9,4.19a) ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः । (AVÁ_9,4.19c) पुष्टिं सो अघ्न्यानां स्वे गोष्ठे ऽव पश्यते ॥19॥ (AVÁ_9,4.20a) गावः सन्तु प्रजाः सन्त्व् अथो अस्तु तनूबलम् । (AVÁ_9,4.20c) तत् सर्वम् अनु मन्यन्तां देवा ऋषभदायिने ॥20॥ (AVÁ_9,4.21a) अयं पिपान इन्द्र इद् रयिं दधातु चेतनीम् । (AVÁ_9,4.21c) अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥21॥ (AVÁ_9,4.22a) पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् । (AVÁ_9,4.22c) आयुर् अस्मभ्यं दधत् प्रजां च रायश् च पोषैर् अभि नः सचताम् ॥22॥ (AVÁ_9,4.23a) उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः । (AVÁ_9,4.23c) उप ऋषभस्य यद् रेत उपेन्द्र तव वीर्यम् ॥23॥ (AVÁ_9,4.24a) एतं वो युवानं प्रति दध्मो अत्र तेन krŬantÅÓ चरत वशां अनु । (AVÁ_9,4.24c) मा नो हासिष्ट जनुषा सुभागा रायश् च पोषैर् अभि नः सचध्वम् ॥24॥ {10} (AVÁ_9,5.1a) आ नयैतम् आ रभस्व सुकृतां लोकम् अपि गछतु प्रजानन् । (AVÁ_9,5.1c) तीर्त्वा तमांसि बहुधा महान्त्य् अजो नाकम् आ क्रमतां तृतीयम् ॥1॥ (AVÁ_9,5.2a) इन्द्राय भागं परि त्वा नयाम्य् अस्मिन् यज्ञे यजमानाय सूरिम् । (AVÁ_9,5.2c) ये नो द्विषन्त्य् अनु तान् रभस्वानागसो यजमानस्य वीराः ॥2॥ (AVÁ_9,5.3a) प्र पदो ऽव नेनिग्धि दुश्चरितं यच् चचार शुद्धैः शफैर् आ क्रमतां प्रजानन् । (AVÁ_9,5.3c) तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकम् आ क्रमतां तृतीयम् ॥3॥ (AVÁ_9,5.4a) अनुछ्य श्यामेन त्वचम् एतां विशस्तर् यथापर्व् असिना माभि मंस्थाः । (AVÁ_9,5.4c) माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥4॥ (AVÁ_9,5.5a) ऋचा कुम्भीम् अध्य् अग्नौ श्रयाम्य् आ सिञ्चोदकम् अव धेह्य् एनम् । (AVÁ_9,5.5c) पर्याधत्ताग्निना शमितारः शृतो गछतु सुकृतां यत्र लोकः ॥5॥ (AVÁ_9,5.6a) उत् क्रामातः परि चेद् अतप्तस् तप्ताच् चरोर् अधि नाकं तृतीयम् । (AVÁ_9,5.6c) अग्नेर् अग्निर् अधि सं बभूविथ ज्योतिष्मन्तम् अभि लोकं जयैतम् ॥6॥ (AVÁ_9,5.7a) अजो अग्निर् अजम् उ ज्योतिर् आहुर् अजं जीवता ब्रह्मणे देयम् आहुः । (AVÁ_9,5.7c) अजस् तमांस्य् अप हन्ति दूरम् अस्मिंल् लोके श्रद्दधानेन दत्तः ॥7॥ (AVÁ_9,5.8a) पञ्चउदनः पञ्चधा वि क्रमताम् आक्रंस्यमानस् त्रीणि ज्योतींषि । (AVÁ_9,5.8c) ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥8॥ (AVÁ_9,5.9a) अजा रोह सुकृतां यत्र लोकः शरभो न चत्तो ऽति दुर्गान्य् एषः । (AVÁ_9,5.9c) पञ्चउदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥9॥ (AVÁ_9,5.10a) अजस् त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति । (AVÁ_9,5.10c) पञ्चउदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्य् एका ॥10॥ {11} (AVÁ_9,5.11a) एतद् वो ज्योतिः पितरस् तृतीयं पञ्चउदनं ब्रह्मणे ऽजं ददाति । (AVÁ_9,5.11c) अजस् तमांस्य् अप हन्ति दूरम् अस्मिंल् लोके श्रद्दधानेन दत्तः ॥11॥ (AVÁ_9,5.12a) ईजानानां सुकृतां लोकम् ईप्सन् पञ्चउदनं ब्रह्मणे ऽजं ददाति । (AVÁ_9,5.12c) स व्याप्तिम् अभि लोकं जयैतं शिवो ऽस्मभ्यं प्रतिगृहीतो अस्तु ॥12॥ (AVÁ_9,5.13a) अजो ह्य् अग्नेर् अजनिष्ट शोकाद् विप्रो विप्रस्य सहसो विपश्चित् । (AVÁ_9,5.13c) इष्टं पूर्तम् अभिपूर्तं वषट्कृतं तद् देवा ऋतुशः कल्पयन्तु ॥13॥ (AVÁ_9,5.14a) अमोतं वासो दद्याद् धिरण्यम् अपि दक्षिणाम् । (AVÁ_9,5.14c) तथा लोकान्त् सम् आप्नोति ये दिव्या ये च पार्थिवाः ॥14॥ (AVÁ_9,5.15a) एतास् त्वाजोप यन्तु धाराः सोम्या देवीर् घृतपृष्ठा मधुश्चुतः । (AVÁ_9,5.15c) स्तभान् पृथिवीम् उत द्यां नाकस्य पृष्ठे ऽधि सप्तरश्मौ ॥15॥ (AVÁ_9,5.16a) अजो ऽस्य् अज स्वर्गो ऽसि त्वया लोकम् अङ्गिरसः प्राजानन् । (AVÁ_9,5.16c) तं लोकं पुण्यं प्र ज्ञेषम् ॥16॥ (AVÁ_9,5.17a) येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । (AVÁ_9,5.17c) तेनेमं यज्ञं नो वह स्वर् देवेषु गन्तवे ॥17॥ (AVÁ_9,5.18a) अजः पक्वः स्वर्गे लोके दधाति पञ्चउदनो निरृतिं बाधमानः । (AVÁ_9,5.18c) तेन लोकान्त् सूर्यवतो जयेम ॥18॥ (AVÁ_9,5.19a) यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानाम् अजस्य । (AVÁ_9,5.19c) सर्वं तद् अग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥19॥ (AVÁ_9,5.20a) अजो वा इदम् अग्ने व्य् अक्रमत तस्योर इयम् अभवद् द्यौः पृष्टिहम् । (AVÁ_9,5.20c) अन्तरिक्षं मध्यम् दिशः पार्श्वे समुद्रौ कुक्षी ॥20॥ {12} (AVÁ_9,5.21a) सत्यं च र्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराशिरः । (AVÁ_9,5.21c) एष वा अपरिमितो यज्ञो यद् अजः पञ्चउदनः ॥21॥ (AVÁ_9,5.22a) अपरिमितम् एव यज्ञम् आप्नोत्य् अपरिमितं लोकम् अव रुन्द्धे । (AVÁ_9,5.22c) यो ऽजं पञ्चउदनं दक्षिणाज्योतिषं ददाति ॥22॥ (AVÁ_9,5.23a) नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर् धयेत् । (AVÁ_9,5.23c) सर्वम् एनं समादायेदमिदं प्र वेशयेत् ॥23॥ (AVÁ_9,5.24a) इदमिदम् एवास्य रूपं भवति तेनैनं सं गमयति । (AVÁ_9,5.24c) इषं मह ऊर्जम् अस्मै दुहे यो ऽजं पञ्चउदनम् दक्षिणाज्योतिषं ददाति ॥24॥ (AVÁ_9,5.25a) पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति । (AVÁ_9,5.25c) यो ऽजं पञ्चउदनं दक्षिणाज्योतिषं ददाति ॥25॥ (AVÁ_9,5.26a) पञ्च रुक्मा ज्योतिर् अस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति । (AVÁ_9,5.26c) स्वर्गं लोकम् अश्नुते यो ऽजं पञ्चउदनं दक्षिणाज्योतिषम् ददाति ॥26॥ (AVÁ_9,5.27a) या पूर्वं पतिं वित्त्वा 'थान्यं विन्दते ऽपरम् । (AVÁ_9,5.27c) पञ्चउदनं च ताव् अजं ददातो न वि योषतः ॥27॥ (AVÁ_9,5.28a) समानलोको भवति पुनर्भुवापरः पतिः । (AVÁ_9,5.28c) यो ऽजं पञ्चउदनम् दक्षिणाज्योतिषं ददाति ॥28॥ (AVÁ_9,5.29a) अनुपूर्ववत्सां धेनुम् अनड्वाहम् उपबर्हणम् । (AVÁ_9,5.29c) वासो हिरण्यं दत्त्वा ते यन्ति दिवम् उत्तमाम् ॥29॥ (AVÁ_9,5.30a) आत्मानं पितरं पुत्रं पौत्रं पितामहम् । (AVÁ_9,5.30c) जायां जनित्रीं मातरं ये प्रियास् तान् उप ह्वये ॥30॥ {13} (AVÁ_9,5.31a) यो वै नैदाघं नाम र्तुं वेद । (AVÁ_9,5.31c) एष वै नैदाघो नाम र्तुर् यद् अजः पञ्चउदनः । (AVÁ_9,5.31e) निर् एवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्य् आत्मना । (AVÁ_9,5.32a) यो वै कुर्वन्तं नाम र्तुं वेद । (AVÁ_9,5.32c) कुर्वतींकुर्वतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियं आ दत्ते । (AVÁ_9,5.32e) एष वै कुर्वन् नाम र्तुर् यद् अजः पञ्चउदनः । (AVÁ_9,5.33a) यो वै संयन्तं नाम र्तुं वेद । (AVÁ_9,5.33c) संयतींसंयतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियं आ दत्ते । (AVÁ_9,5.33e) एष वै संयन् नाम र्तुर् यद् अजः पञ्चउदनः । (AVÁ_9,5.34a) यो वै पिन्वन्तं नाम र्तुम् वेद । (AVÁ_9,5.34c) पिन्वतींपिन्वतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियं आ दत्ते । (AVÁ_9,5.34e) एष वै पिन्वन् नाम र्तुर् यद् अजः पञ्चउदनः । (AVÁ_9,5.35a) यो वा उद्यन्तं नाम र्तुं वेद । (AVÁ_9,5.35c) उद्यतींउद्यतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियं आ दत्ते । (AVÁ_9,5.35e) एष वा उद्यन्न् नाम र्तुर् यद् अजः पञ्चउदनः । (AVÁ_9,5.36a) यो वा अभिभुवं नाम र्तुं वेद । (AVÁ_9,5.36c) अभिभवन्तीमभिभवन्तीम् एवाप्रियस्य भ्रातृव्यस्य श्रियं आ दत्ते । (AVÁ_9,5.36e) एष वा अभिभूर् नाम र्तुर् यद् अजः पञ्चउदनः । (AVÁ_9,5.37a) अजं च पचत पञ्च चौदनान् । (AVÁ_9,5.37c) सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्नन्तु त एतम् ॥37॥ (AVÁ_9,5.38a) तास् ते रक्षन्तु तव तुभ्यम् एतं ताभ्य आज्यं हविर् इदं जुहोमि ॥38॥ {14} (AVÁ_9,6.1a) यो विद्याद् ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥1॥ (AVÁ_9,6.2a) सामानि यस्य लोमानि यजुर् हृदयम् उच्यते परिस्तरणम् इद् धविः ॥2॥ (AVÁ_9,6.3a) यद् वा अतिथिपतिर् अतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥3॥ (AVÁ_9,6.4a) यद् अभिवदति दीक्षाम् उपैति यद् उदकं याचत्य् अपः प्र णयति ॥4॥ (AVÁ_9,6.5a) या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥5॥ (AVÁ_9,6.6a) यत् तर्पणम् आहरन्ति य एवाग्नीषोमीयः पशुर् बध्यते स एव सः ॥6॥ (AVÁ_9,6.7a) यद् आवसथान् कल्पयन्ति सदोहविर्धानान्य् एव तत् कल्पयन्ति ॥7॥ (AVÁ_9,6.8a) यद् उपस्तृणन्ति बर्हिर् एव तत् ॥8॥ (AVÁ_9,6.9a) यद् उपरिशयनम् आहरन्ति स्वर्गम् एव तेन लोकम् अव रुन्द्धे ॥9॥ (AVÁ_9,6.10a) यत् कशिपूपबर्हणम् आहरन्ति परिधय एव ते ॥10॥ (AVÁ_9,6.11a) यद् äjanÃbhya¤janam आहरन्त्य् आज्यम् एव तत् ॥11॥ (AVÁ_9,6.12a) यत् पुरा परिवेषात् स्वादम् आहरन्ति पुरोदाशाव् एव तौ ॥12॥ (AVÁ_9,6.13a) यद् अशनकृतं ह्वयन्ति हविष्कृतम् एव तद् ध्वयन्ति ॥13॥ (AVÁ_9,6.14a) ये व्रीहयो यवा निरुप्यन्ते ऽंशव एव ते ॥14॥ (AVÁ_9,6.15a) यान्य् उलूखलमुसलानि ग्रावाण एव ते ॥15॥ (AVÁ_9,6.16a) शूर्पं पवित्रं तुषा ऋजीषाभिषवणीर् आपः ॥16॥ (AVÁ_9,6.17a) स्रुग् दर्विर् नेक्षणम् आयवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयम् एव कृष्णाजिनम् ॥17॥ {15} (AVÁ_9,6.18a) यजमानब्राह्मणं वा एतद् अतिथिपतिः कुरुते यद् आहार्याणि प्रेक्षत इदं भूया3 idÃ3m इति ॥18॥ (AVÁ_9,6.19a) यद् आह भूय उद् धरेति प्राणम् एव तेन वर्षीयांसं कुरुते ॥19॥ (AVÁ_9,6.20a) उप हरति हवींष्य् आ सादयति ॥20॥ (AVÁ_9,6.21a) तेषाम् आसन्नानाम् अतिथिर् आत्मन् जुहोति ॥21॥ (AVÁ_9,6.22a) स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥22॥ (AVÁ_9,6.23a) एते वै प्रियाश् चाप्रियाश् च र्त्विजः स्वर्गं लोकं गमयन्ति यद् अतिथयः ॥23॥ (AVÁ_9,6.24a) स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतो ऽन्नम् अश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥24॥ (AVÁ_9,6.25a) सर्वो वा एष जग्धपाप्मा यस्यान्नम् अश्नन्ति ॥25॥ (AVÁ_9,6.26a) सर्वो वा एसो ऽजग्धपाप्मा यस्यान्नम् नाश्नन्ति ॥26॥ (AVÁ_9,6.27a) सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर् य उपहरति ॥27॥ (AVÁ_9,6.28a) प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥28॥ (AVÁ_9,6.29a) प्रजापतेर् वा एष विक्रमान् अनुविक्रमते य उपहरति ॥29॥ (AVÁ_9,6.30a) यो ऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥30॥ {16} (AVÁ_9,6.31a) इष्टं च वा एष पूर्तं च गृहाणाम् अश्नाति यः पूर्वो ऽतिथेर् अश्नाति ॥31॥ (AVÁ_9,6.32a) पयश् च वा एष रसं च गृहाणाम् अश्नाति यः पूर्वो ऽतिथेर् अश्नाति ॥32॥ (AVÁ_9,6.33a) ऊर्जां च वा एष स्फातिं च गृहाणाम् अश्नाति यः पूर्वो ऽतिथेर् अश्नाति ॥33॥ (AVÁ_9,6.34a) प्रजां वा एष पशूंश् च गृहाणाम् अश्नाति यः पूर्वो ऽतिथेर् अश्नाति ॥34॥ (AVÁ_9,6.35a) कीर्तिं वा एष यशश् च गृहाणाम् अश्नाति यः पूर्वो ऽतिथेर् अश्नाति ॥35॥ (AVÁ_9,6.36a) श्रियं वा एष संविदं च गृहाणाम् अश्नाति यः पूर्वो ऽतिथेर् अश्नाति ॥36॥ (AVÁ_9,6.37a) एष वा अतिथिर् यच् छ्रोत्रियस् तस्मात् पूर्वो नाश्नीयात् ॥37॥ (AVÁ_9,6.38a) अशितावत्य् अतिथाव् अश्नीयाद् यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद् व्रतम् ॥38॥ (AVÁ_9,6.39a) एतद् वा उ स्वादीयो यद् अधिगवं क्षीरं वा मांसं वा तद् एव नाश्नीयात् ॥39॥ {17} (AVÁ_9,6.40a) स य एवं विद्वान् क्षीरम् उपसिच्योपहरति । (AVÁ_9,6.40c) यावद् अग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावद् एनेनाव रुन्द्धे ॥40॥ (AVÁ_9,6.41a) स य एवं विद्वान्त् सर्पिर् उपसिच्योपहरति । (AVÁ_9,6.41c) यावद् अतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावद् एनेनाव रुन्द्धे ॥41॥ (AVÁ_9,6.42a) स य एवं विद्वान् मधूपसिच्योपहरति । (AVÁ_9,6.42c) यावद् सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावद् एनेनाव रुन्द्धे ॥42॥ (AVÁ_9,6.43a) स य एवं विद्वान् मांसम् उपसिच्योपहरति । (AVÁ_9,6.43c) यावद् द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावद् एनेनाव रुन्द्धे ॥43॥ (AVÁ_9,6.44a) स य एवं विद्वान् उदकम् उपसिच्योपहरति । (AVÁ_9,6.44c) प्रजानां प्रजननाय गछति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥44॥ {18} (AVÁ_9,6.45a) तस्मा उषा हिङ् कृणोति सविता प्र स्तौति । (AVÁ_9,6.45c) बृहस्पतिर् ऊर्जयोद् गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥2॥ (AVÁ_9,6.45e) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥45॥ (AVÁ_9,6.46a) तस्मा उद्यन्त् सूर्यो हिङ् कृणोति संगवः प्र स्तौति । (AVÁ_9,6.46c) मध्यन्दिन उद् गायत्य् अपराह्णः प्रति हरत्य् अस्तंयन् निधनम् । (AVÁ_9,6.46e) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥46॥ (AVÁ_9,6.47a) तस्मा अभ्रो भवन् हिङ् कृणोति स्तनयन् प्र स्तौति । (AVÁ_9,6.47c) विद्योतमानः प्रति हरति वर्षन्न् उद् गायत्य् उद्गृह्णन् निधनम् । (AVÁ_9,6.47e) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥47॥ (AVÁ_9,6.48a) अतिथीन् प्रति पश्यति हिङ् कृणोत्य् अभि वदति प्र स्तौत्य् उदकम् याचत्य् उद् गायति । (AVÁ_9,6.48c) उप हरति प्रति हरत्य् उच्छिष्टं निधनम् । (AVÁ_9,6.48e) निधनं भूत्याः प्रजायाः पशूनां भवति य एवम् वेद ॥48॥ {19} (AVÁ_9,6.48a) यत् क्षत्तारं ह्वयत्य् आ श्रावयत्य् एव तत् ॥49॥ (AVÁ_9,6.50a) यत् प्रतिशृणोति प्रत्याश्रावयत्य् एव तत् ॥50॥ (AVÁ_9,6.51a) यत् परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥51॥ (AVÁ_9,6.52a) तेषां न कश् चनाहोता ॥52॥ (AVÁ_9,6.53a) यद् वा अतिथिपतिर् अतिथीन् परिविष्य गृहान् उपोदैत्य् अवभृथम् एव तद् उपावैति ॥53॥ (AVÁ_9,6.54a) यत् सभागयति दक्षिणाः सभागयति यद् अनुतिष्ठत उदवस्यत्य् एव तत् ॥54॥ (AVÁ_9,6.55a) स उपहूतः पृथिव्यां भक्षयत्य् उपहूतस् तस्मिन् यत् पृथिव्यां विश्वरूपम् ॥55॥ (AVÁ_9,6.56a) स उपहूतो ऽन्तरिक्षे भक्षयत्य् उपहूतस् तस्मिन् यद् दिवि विश्वरूपम् ॥56॥ (AVÁ_9,6.57a) स उपहूतो दिवि भक्षयत्य् उपहूतस् तस्मिन् यद् दिवि विश्वरूपम् ॥57॥ (AVÁ_9,6.58a) स उपहूतो देवेषु भक्षयत्य् उपहूतस् तस्मिन् यद् दिवि विश्वरूपम् ॥58॥ (AVÁ_9,6.59a) स उपहूतो लोकेषु भक्षयत्य् उपहूतस् तस्मिन् यद् दिवि विश्वरूपम् ॥59॥ (AVÁ_9,6.60a) स उपहूत उपहूतः ॥60॥ (AVÁ_9,6.61a) आप्नोतीमं लोकम् आप्नोत्य् अमुम् ॥61॥ (AVÁ_9,6.62a) ज्योतिष्मतो लोकान् जयति य एवं वेद ॥62॥ {20} (AVÁ_9,7.1a) प्रजापतिश् च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर् ललाटं यमः कृकाटम् ॥1॥ (AVÁ_9,7.2a) सोमो राजा मस्तिष्को द्यौर् उत्तरहनुः पृथिव्य् अधरहनुः ॥2॥ (AVÁ_9,7.3a) विद्युज् जिह्वा मरुतो दन्ता रेवतिर् ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥3॥ (AVÁ_9,7.4a) विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥4॥ (AVÁ_9,7.5a) श्येनः क्रोतो ऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुद् बृहतीः कीकसाः ॥5॥ (AVÁ_9,7.6a) देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥6॥ (AVÁ_9,7.7a) मित्रश् च वरुणश् चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥7॥ (AVÁ_9,7.8a) इन्द्राणी भसद् वायुः पुछं पवमानो बालाः ॥8॥ (AVÁ_9,7.9a) ब्रह्म च क्षत्रं च श्रोणी बलम् ऊरू ॥9॥ (AVÁ_9,7.10a) धाता च सविता cëÂhÅvantau जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः ॥10॥ (AVÁ_9,7.11a) चेतो हृदयं यकृन् मेधा व्रतं पुरीतत् ॥11॥ (AVÁ_9,7.12a) क्षुत् कुक्षिर् इरा वनिष्ठुः पर्वताः प्लाशयः ॥12॥ (AVÁ_9,7.13a) क्रोधो वृक्कौ मन्युर् आण्डौ प्रजा शेपः ॥13॥ (AVÁ_9,7.14a) नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुर् ऊधः ॥14॥ (AVÁ_9,7.15a) विश्वव्यचास् चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥15॥ (AVÁ_9,7.16a) देवजना गुदा मनुष्या आन्त्राण्य् अत्रा उदरम् ॥16॥ (AVÁ_9,7.17a) रक्षांसि लोहितम् इतरजना ऊबध्यम् ॥17॥ (AVÁ_9,7.18a) अभ्रं पीबो मज्जा निधनम् ॥18॥ (AVÁ_9,7.19a) अग्निर् आसीन उत्थितो ऽश्विना ॥19॥ (AVÁ_9,7.20a) इन्द्रः प्राङ् तिष्ठन् दक्षिणा तिष्ठन् यमः ॥20॥ (AVÁ_9,7.21a) प्रत्यङ् तिष्ठन् धातोदङ् तिष्ठन्त् सविता ॥21॥ (AVÁ_9,7.22a) तृणानि प्राप्तः सोमो राजा ॥22॥ (AVÁ_9,7.23a) मित्र ईक्षमाण आवृत्त आनन्दः ॥23॥ (AVÁ_9,7.24a) युज्यमानो वैश्वदेवो युक्तः प्रजापतिर् विमुक्तः सर्वम् ॥24॥ (AVÁ_9,7.25a) एतद् वै विश्वरूपं सर्वरूपं गोरूपम् ॥25॥ (AVÁ_9,7.26a) उपैनं विश्वरूपाः सर्वरूपाः पशवस् तिष्ठन्ति य एवं वेद ॥26॥ {21} (AVÁ_9,8.1a) शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् । (AVÁ_9,8.1c) सर्वं शीर्षन्यं ते रोगं बहिर् निर् मन्त्रयामहे ॥1॥ (AVÁ_9,8.2a) कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् । (AVÁ_9,8.2c) सर्वं शीर्षन्यं ते रोगं बहिर् निर् मन्त्रयामहे ॥2॥ (AVÁ_9,8.3a) यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः । (AVÁ_9,8.3c) सर्वं शीर्षन्यं ते रोगं बहिर् निर् मन्त्रयामहे ॥3॥ (AVÁ_9,8.4a) यः कृणोति प्रमोतम् अन्धं कृणोति पूरुषम् । (AVÁ_9,8.4c) सर्वं शीर्षन्यं ते रोगं बहिर् निर् मन्त्रयामहे ॥4॥ (AVÁ_9,8.5a) अङ्गभेदम् अङ्गज्वरम् विश्वाङ्ग्यं विसल्पकम् । (AVÁ_9,8.5c) सर्वं शीर्षन्यं ते रोगं बहिर् निर् मन्त्रयामहे ॥5॥ (AVÁ_9,8.6a) यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् । (AVÁ_9,8.6c) तक्मानं विश्वशारदं बहिर् निर् मन्त्रयामहे ॥6॥ (AVÁ_9,8.7a) य ऊरू अनुसर्पत्य् अथो एति गवीनिके । (AVÁ_9,8.7c) यक्ष्मं ते अन्तर् अङ्गेभ्यो बहिर् निर् मन्त्रयामहे ॥7॥ (AVÁ_9,8.8a) यदि कामाद् अपकामाद् धृदयाज् जायते परि । (AVÁ_9,8.8c) हृदो बलासम् अङ्गेभ्यो बहिर् निर् मन्त्रयामहे ॥8॥ (AVÁ_9,8.9a) हरिमाणं ते अङ्गेभ्यो ऽप्वाम् अन्तरोदरात् । (AVÁ_9,8.9c) यक्ष्मोधाम् अन्तर् आत्मनो बहिर् निर् मन्त्रयामहे ॥9॥ (AVÁ_9,8.10a) आसो बलासो भवतु मूत्रं भवत्व् आमयत् । (AVÁ_9,8.10c) यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत् ॥10॥ {22} (AVÁ_9,8.11a) बहिर् बिलं निर् द्रवतु काहाबाहं तवोदरात् । (AVÁ_9,8.11c) यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत् ॥11॥ (AVÁ_9,8.12a) उदरात् ते क्लोम्नो नाभ्या हृदयाद् अधि । (AVÁ_9,8.12c) यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत् ॥12॥ (AVÁ_9,8.13a) याः सीमानं विरुजन्ति मूर्धानं प्रत्य् अर्षनीः । (AVÁ_9,8.13c) अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥13॥ (AVÁ_9,8.14a) या हृदयम् उपर्षन्त्य् अनुतन्वन्ति कीकसाः । (AVÁ_9,8.14c) अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥14॥ (AVÁ_9,8.15a) याः पार्श्वे उपर्षन्त्य् अनुनिक्षन्ति पृष्टीः । (AVÁ_9,8.15c) अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥15॥ (AVÁ_9,8.16a) यास् तिरश्चीः उपर्षन्त्य् अर्षणीर् वक्षणासु ते । (AVÁ_9,8.16c) अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥16॥ (AVÁ_9,8.17a) या गुदा अनुसर्पन्त्य् आन्त्राणि मोहयन्ति च । (AVÁ_9,8.17c) अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥17॥ (AVÁ_9,8.18a) या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च । (AVÁ_9,8.18c) अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥18॥ (AVÁ_9,8.19a) ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास् तव । (AVÁ_9,8.19c) यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत् ॥19॥ (AVÁ_9,8.20a) विसल्पस्य विद्रधस्य वातीकारस्य वालजेः । (AVÁ_9,8.20c) यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत् ॥20॥ (AVÁ_9,8.21a) पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः । (AVÁ_9,8.21c) अनूकाद् अर्षणीर् उष्णिहाभ्यः शीर्ष्णो रोगम् अनीनशम् ॥21॥ (AVÁ_9,8.22a) सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः । (AVÁ_9,8.22c) उद्यन्न् आदित्य रश्मिभिः शीर्ष्णो रोगम् अनीनशो ऽङ्गभेदम् अशीशमः ॥22॥ {23} (AVÁ_9,9.1a) अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः । (AVÁ_9,9.1c) तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥1॥ (AVÁ_9,9.2a) सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा । (AVÁ_9,9.2c) त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥2॥ (AVÁ_9,9.3a) इमं रथम् अधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्य् अश्वाः । (AVÁ_9,9.3c) सप्त स्वसारो अभि सं नवन्त यत्र गवाम् निहिता सप्त नाम ॥3॥ (AVÁ_9,9.4a) को ददर्श प्रथमं जायमानम् अस्थन्वन्तं यद् अनस्था बिभर्ति । (AVÁ_9,9.4c) भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वांसम् उप गात् प्रष्टुम् एतत् ॥4॥ (AVÁ_9,9.5a) इह ब्रवीतु य ईम् अङ्ग वेदास्य वामस्य निहितं पदं वेः । (AVÁ_9,9.5c) शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदा 'पुः ॥5॥ (AVÁ_9,9.6a) पाकः पृछामि मनसा 'विजानन् देवानाम् एना निहिता पदानि । (AVÁ_9,9.6c) वत्से बष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥6॥ (AVÁ_9,9.7a) अचिकित्वांस् चिकितुषश् चिद् अत्र कवीन् पृछामि विद्वनो न विद्वान् । (AVÁ_9,9.7c) वि यस् तस्तम्भ ष इमा रजांस्य् अजस्य रूपे किं अपि स्विद् एकम् ॥7॥ (AVÁ_9,9.8a) माता पितरम् ऋत आ बभाज 'धीत्य् अग्रे मनसा सं हि जग्मे । (AVÁ_9,9.8c) सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम् ईयुः ॥8॥ (AVÁ_9,9.9a) युक्ता मातासिद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्व् अन्तः । (AVÁ_9,9.9c) अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यं त्रिषु योगनेषु ॥9॥ (AVÁ_9,9.10a) तिस्रो मतॄस् त्रीन् पितॄन् बिभ्रद् एक उर्ध्वस् तस्थौ नेम् अव ग्लापयन्त । (AVÁ_9,9.10c) मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदो वाचम् अविश्वविन्नाम् ॥10॥ {24} (AVÁ_9,9.11a) पञ्चारे चक्रे परिवर्तमाने यस्मिन्न् आतस्थुर् भुवनानि विश्वा । (AVÁ_9,9.11c) तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न छिद्यते सनाभिः ॥11॥ (AVÁ_9,9.12a) पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । (AVÁ_9,9.12c) अथेमे अन्य उपरे विचक्षणे सप्तचक्रे षडर आहुर् अर्पितम् ॥12॥ (AVÁ_9,9.13a) द्वादशारं नहि तज् जराय वर्वर्ति चक्रं परि द्याम् ऋतस्य । (AVÁ_9,9.13c) आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च तस्थुः ॥13॥ (AVÁ_9,9.14a) सनेमि चक्रम् अजरं वि ववृत उत्तानायां दश युक्ता वहन्ति । (AVÁ_9,9.14c) सूर्यस्य चक्षू रजसैत्य् आवृतं यस्मिन्न् आतस्थुर् भुवनानि विश्वा ॥14॥ (AVÁ_9,9.15a) स्त्रियः सतीस् ताम् उ मे पुंसः आहुः पश्यद् अक्षण्वान्न् वि चेतद् अन्धः । (AVÁ_9,9.15c) कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष् पितासत् ॥15॥ (AVÁ_9,9.16a) साकंजानां सप्तथम् आहुर् एकजं षड् इद् यमा ऋषयो देवजा इति । (AVÁ_9,9.16c) तेषाम् इष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥16॥ (AVÁ_9,9.17a) अवः परेण पर एना अवरेण पदा वत्सं बिभ्रती गौर् उद् अस्थात् । (AVÁ_9,9.17c) सा कद्रीची कं स्विद् अर्धं परागात् क्व स्वित् सूते नहि यूथे अस्मिन् ॥17॥ (AVÁ_9,9.18a) अवः परेण पितरं यो अस्य वेदावः परेण पर एनावरेण । (AVÁ_9,9.18c) कवीयमानः क इह प्र वोचद् देवं मनः कुतो अधि प्रजातम् ॥18॥ (AVÁ_9,9.19a) ये arväcas ताम् उ पराच आहुर् ये paräcas तां उ अर्वाच आहुः । (AVÁ_9,9.19c) इन्द्रश् च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥19॥ (AVÁ_9,9.20a) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते । (AVÁ_9,9.20c) तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि चाकशीति ॥20॥ (AVÁ_9,9.21a) यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । (AVÁ_9,9.21c) तस्य यद् आहुः पिप्पलं स्वाद्व् अग्रे तन् नोन् नशद् यः पितरं न वेद ॥21॥ (AVÁ_9,9.22a) यत्रा सुपर्णा अमृतस्य भक्षम् अनिमेषं विदथाभिस्वरन्ति । (AVÁ_9,9.22c) एना विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा विवेश ॥22॥ {25} (AVÁ_9,10.1a) यद् गायत्रे अधि गायत्रम् आहितं त्रैष्टुभं वा त्रैष्टुभान् निरतक्षत । (AVÁ_9,10.1c) यद् वा जगज् जगत्य् आहितं पदं य इत् तद् विदुस् ते अमृतत्वम् आनुशुः ॥1॥ (AVÁ_9,10.2a) गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् । (AVÁ_9,10.2c) वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥2॥ (AVÁ_9,10.3a) जगता सिन्धुं दिव्य् अस्कभायद् रथंतरे सूर्यं पर्य् अपश्यत् । (AVÁ_9,10.3c) गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे महित्वा ॥3॥ (AVÁ_9,10.4a) उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् । (AVÁ_9,10.4c) श्रेष्ठं सवं सविता साविषन् नो ऽभीद्धो घर्मस् तद् उ षु प्र वोचत् ॥4॥ (AVÁ_9,10.5a) हिङ्कृण्वती वसुपत्नी वसूनां वत्सम् इछन्ती मनसाभ्यागात् । (AVÁ_9,10.5c) दुहाम् अश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥5॥ (AVÁ_9,10.6a) गौर् अमीमेद् अभि वत्सं मिषन्तं मूर्धानं हिङ्ङ् अकृणोन् मातवा उ । (AVÁ_9,10.6c) सृक्वाणं घर्मम् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥6॥ (AVÁ_9,10.7a) अयं स शिङ्क्ते येन गौर् अभिवृता मिमाति मयुं ध्वसनाव् अधि श्रिता । (AVÁ_9,10.7c) सा चित्तिभिर् नि हि चकार मर्त्यान् विद्युद् भवन्ती प्रति वव्रिम् औहत ॥7॥ (AVÁ_9,10.8a) अनच् छये तुरगातु जीवम् एजद् ध्रुवं मध्य आ पस्त्यानाम् । (AVÁ_9,10.8c) जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः ॥8॥ (AVÁ_9,10.9a) विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार । (AVÁ_9,10.9c) देवस्य पश्य काव्यं महित्वाद्य ममार स ह्यः सम् आन ॥9॥ (AVÁ_9,10.10a) य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुग् इन् नु तस्मात् । (AVÁ_9,10.10c) स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिर् आ विवेश ॥10॥ {26} (AVÁ_9,10.11a) अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । (AVÁ_9,10.11c) स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥11॥ (AVÁ_9,10.12a) द्यौर् नः पिता जनिता नाभिर् अत्र बन्धुर् नो माता पृथिवी महीयम् । (AVÁ_9,10.12c) उत्तानयोश् चम्वोर् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम् आधात् ॥12॥ (AVÁ_9,10.13a) पृछामि त्वा परम् अन्तं पृथिव्याः पृछामि वृष्णो अश्वस्य रेतः । (AVÁ_9,10.13c) पृछामि विश्वस्य भुवनस्य नाभिं पृछामि वाचः परमं व्योम ॥13॥ (AVÁ_9,10.14a) इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः । (AVÁ_9,10.14c) अयं यज्ञो विश्वस्य भुवनस्य नाभिर् ब्रह्मायं वाचः परमं व्योम ॥14॥ (AVÁ_9,10.15a) न वि जानामि यद् इवेदम् अस्मि निण्यः संनद्धो मनसा चरामि । (AVÁ_9,10.15c) यदा मागन् प्रथमजा ऋतस्याद् इद् वाचो अश्नुवे भागम् अस्याः ॥15॥ (AVÁ_9,10.16a) अपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः । (AVÁ_9,10.16c) ता शश्वन्ता विषूचीना वियन्ता न्य् अन्यं चिक्युर् न नि चिक्युर् अन्यम् ॥16॥ (AVÁ_9,10.17a) सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशा विधर्मणि । (AVÁ_9,10.17c) ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥17॥ (AVÁ_9,10.18a) ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । (AVÁ_9,10.18c) यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् ते अमी सम् आसते ॥18॥ (AVÁ_9,10.19a) ऋचः पदं मात्रया कल्पयन्तो ऽर्धर्चेन चकॢपुर् विश्वम् एजत् । (AVÁ_9,10.19c) त्रिपाद् ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश् चतस्रः ॥19॥ (AVÁ_9,10.20a) सूयवसाद् भगवती हि भूया अधा वयं भगवन्तः स्याम । (AVÁ_9,10.20c) अद्धि तृणम् अघ्न्ये विश्वदानीं पिब शुद्धम् उदकम् आचरन्ती ॥20॥ {27} (AVÁ_9,10.21a) गौर् इन् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी । (AVÁ_9,10.21c) अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस् तस्याः समुद्रा अधि वि क्षरन्ति ॥21॥ (AVÁ_9,10.22a) कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति । (AVÁ_9,10.22c) तं आववृत्रन्त् सदनाद् ऋतस्याद् इद् घृतेन पृथिवीं व्य् ऊदुः ॥22॥ (AVÁ_9,10.23a) अपाद् एति प्रथमा पद्वतीनां कस् तद् वां मित्रावरुणा चिकेत । (AVÁ_9,10.23c) गर्भो भारं भरत्य् आ चिद् अस्या ऋतं पिपर्ति अनृतं नि पाति ॥23॥ (AVÁ_9,10.24a) virì वाग् विरापृथिवी virì अन्तरिक्षं विराप्रजापतिः । (AVÁ_9,10.24c) विरां मृत्युः साध्यानाम् अधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥24॥ (AVÁ_9,10.25a) शकमयं धूमम् आराद् अपश्यं विषूवता पर एनावरेण । (AVÁ_9,10.25c) उक्षाणं पृश्निम् अपचन्त वीरास् तानि धर्माणि प्रथमान्य् आसन् ॥25॥ (AVÁ_9,10.26a) त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । (AVÁ_9,10.26c) विश्वम् अन्यो अभिचष्टे शचीभिर् ध्राजिर् एकस्य ददृशे न रूपम् ॥26॥ (AVÁ_9,10.27a) चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । (AVÁ_9,10.27c) गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥27॥ (AVÁ_9,10.28a) इन्द्रं मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् । (AVÁ_9,10.28c) एकं सद् विप्रा बहुधा वदन्त्य् अग्निं यमं मातरिश्वानम् आहुः ॥28॥ {28} (AVÁ_10,1.1a) यां कल्पयन्ति वहतौ वधूम् इव विश्वरूपां हस्तकृतां चिकित्सवः । (AVÁ_10,1.1c) साराद् एत्व् अप नुदाम एनाम् ॥1॥ (AVÁ_10,1.2a) शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा । (AVÁ_10,1.2c) साराद् एत्व् अप नुदाम एनाम् ॥2॥ (AVÁ_10,1.3a) शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता । (AVÁ_10,1.3c) जाया पत्या नुत्तेव कर्तारं बन्ध्व् ऋछतु ॥3॥ (AVÁ_10,1.4a) अनयाहम् ओषध्या सर्वाः कृत्या अदूदुषम् । (AVÁ_10,1.4c) यां क्षेत्रे चक्रुर् यां गोषु यां वा ते पुरुषेषु ॥4॥ (AVÁ_10,1.5a) अघम् अस्त्व् अघकृते शपथः शपथीयते । (AVÁ_10,1.5c) प्रत्यक् प्रतिप्रहिण्मो यथा कृत्याकृतं हनत् ॥5॥ (AVÁ_10,1.6a) प्रतीचीन आङ्गिरसो ऽध्यक्षो नः पुरोहितः । (AVÁ_10,1.6c) प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि ॥6॥ (AVÁ_10,1.7a) यस् त्वोवाच परेहीति प्रतिकूलम् उदाय्यम् । (AVÁ_10,1.7c) तं कृत्ये ऽभिनिवर्तस्व मास्मान् इछो अनागसः ॥7॥ (AVÁ_10,1.8a) यस् ते परूंषि संदधौ रथस्येव र्भुर् धिया । (AVÁ_10,1.8c) तं गछ तत्र ते ऽयनम् अज्ञातस् ते ऽयं जनः ॥8॥ (AVÁ_10,1.9a) ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः । (AVÁ_10,1.9c) शंभ्व् इदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ॥9॥ (AVÁ_10,1.10a) यद् दुर्भगां प्रस्नपितां मृतवत्साम् उपेयिम । (AVÁ_10,1.10c) अपैतु सर्वं मत् पापं द्रविणं मोप तिष्ठतु ॥10॥ {1} (AVÁ_10,1.11a) यत् ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः । (AVÁ_10,1.11c) संदेश्यात् सर्वस्मात् पापाद् इमा मुञ्चन्तु त्वौषधीः ॥11॥ (AVÁ_10,1.12a) देवैनसात् पित्र्यान् नामग्राहात् संदेश्याद् अभिनिष्कृतात् । (AVÁ_10,1.12c) मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ॥12॥ (AVÁ_10,1.13a) यथा वातश् च्यावयति भूम्या रेणुम् अन्तरिक्षाच् चाभ्रम् । (AVÁ_10,1.13c) एवा मत् सर्वं दुर्भूतं ब्रह्मनुत्तम् अपायति ॥13॥ (AVÁ_10,1.14a) अप क्राम नानदती विनद्धा गर्दभीव । (AVÁ_10,1.14c) कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता ॥14॥ (AVÁ_10,1.15a) अयं पन्थाः कृत्येति त्वा नयामो ऽभिप्रहितां प्रति त्वा प्र हिण्मः । (AVÁ_10,1.15c) तेनाभि याहि भञ्जत्य् अनस्वतीव वाहिनी विश्वरूपा कुरूतिनी ॥15॥ (AVÁ_10,1.16a) पराक् ते ज्योतिर् अपथं ते अर्वाग् अन्यत्रास्मद् अयना कृणुष्व । (AVÁ_10,1.16c) परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥16॥ (AVÁ_10,1.17a) वात इव वृक्षान् नि मृणीहि पादय मा गाम् अश्वं पुरुषम् उच् छिष एषाम् । (AVÁ_10,1.17c) कर्तॄन् निवृत्येतः कृत्ये ऽप्रजास्त्वाय बोधय ॥17॥ (AVÁ_10,1.18a) यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः । (AVÁ_10,1.18c) अग्नौ वा त्वा गार्हपत्ये ऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥18॥ (AVÁ_10,1.19a) उपाहृतम् अनुबुद्धं निखातं वैरं त्सार्य् अन्व् अविदाम कर्त्रम् । (AVÁ_10,1.19c) तद् एतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥19॥ (AVÁ_10,1.20a) स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि । (AVÁ_10,1.20c) उत् तिष्ठैव परेहीतो ऽज्ञाते किम् इहेछसि ॥20॥ {2} (AVÁ_10,1.21a) ग्रीवास् ते कृत्ये पादौ चापि कर्त्स्यामि निर् द्रव । (AVÁ_10,1.21c) इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती ॥21॥ (AVÁ_10,1.22a) सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥22॥ (AVÁ_10,1.23a) भवाशर्वाव् अस्यतां पापकृते कृत्याकृते । (AVÁ_10,1.23c) दुष्कृते विद्युतं देवहेतिम् ॥23॥ (AVÁ_10,1.24a) यद्य् एयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा । (AVÁ_10,1.24c) सेतो ऽष्टापदी भूत्वा पुनः परेहि दुछुने ॥24॥ (AVÁ_10,1.25a) अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि । (AVÁ_10,1.25c) जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥25॥ (AVÁ_10,1.26a) परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय । (AVÁ_10,1.26c) मृगः स मृगयुस् त्वं न त्वा निकर्तुम् अर्हति ॥26॥ (AVÁ_10,1.27a) उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा । (AVÁ_10,1.27c) उत पूर्वस्य निघ्नतो नि हन्त्य् अपरः प्रति ॥27॥ (AVÁ_10,1.28a) एतद् धि शृणु मे वचो ऽथेहि यत एयथ । (AVÁ_10,1.28c) यस् त्वा चकार तं प्रति ॥28॥ (AVÁ_10,1.29a) अनागोहत्या वै भीमा कृत्ये मा नो गाम् अश्वं पुरुषं वधीः । (AVÁ_10,1.29c) यत्रयत्रासि निहिता ततस् त्वोत् थापयामसि पर्णाल् लघीयसी भव ॥29॥ (AVÁ_10,1.30a) यदि स्थ तमसावृता जालेनभिहिता इव । (AVÁ_10,1.30c) सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ॥30॥ (AVÁ_10,1.31a) कृत्याकृतो वलगिनो ऽभिनिष्कारिणः प्रजाम् । (AVÁ_10,1.31c) मृणीहि कृत्ये मोच् छिषो ऽमून् कृत्याकृतो जहि ॥31॥ (AVÁ_10,1.32a) यथा सूर्यो मुच्यते तमसस् परि रात्रिं जहात्य् उषसश्च केतून् । (AVÁ_10,1.32c) एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥32॥ {3} (AVÁ_10,2.1a) केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ । (AVÁ_10,2.1c) केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥1॥ (AVÁ_10,2.2a) कस्मान् नु गुल्फाव् अधराव् अकृण्वन्न् अष्ठीवन्ताव् उत्तरौ पुरुषस्य । (AVÁ_10,2.2c) जङ्घे निरृत्य न्य् अदधुः क्व स्विज् जानुनोः संधी क उ तच् चिकेत ॥2॥ (AVÁ_10,2.3a) चतुष्टयं युजते संहितान्तं जानुभ्याम् ऊर्ध्वं शिथिरं कबन्धम् । (AVÁ_10,2.3c) श्रोणी यद् ऊरू क उ तज् जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥3॥ (AVÁ_10,2.4a) कति देवाः कतमे त आसन् य उरो ग्रीवाश् चिक्युः पुरुषस्य । (AVÁ_10,2.4c) कति स्तनौ व्य् अदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीर् अचिन्वन् ॥4॥ (AVÁ_10,2.5a) को अस्य बाहू सम् अभरद् वीर्यां करवाद् इति । (AVÁ_10,2.5c) अंसौ को अस्य तद् देवः कुसिन्धे अध्य् आ दधौ ॥5॥ (AVÁ_10,2.6a) कः सप्त खानि वि ततर्द शीर्षणि कर्णाव् इमौ नासिके चक्षणी मुखम् । (AVÁ_10,2.6c) येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ॥6॥ (AVÁ_10,2.7a) हन्वोर् हि जिह्वाम् अदधात् पुरूचीम् अधा महीम् अधि शिश्राय वाचम् । (AVÁ_10,2.7c) स आ वरीवर्ति भुवनेष्व् अन्तर् अपो वसानः क उ तच् चिकेत ॥7॥ (AVÁ_10,2.8a) मस्तिष्कम् अस्य यतमो ललातं ककाटिकां प्रथमो यः कपालम् । (AVÁ_10,2.8c) चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥8॥ (AVÁ_10,2.9a) प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्यः । (AVÁ_10,2.9c) आनन्दान् उग्रो नन्दांश् च कस्माद् वहति पूरुषः ॥9॥ (AVÁ_10,2.10a) आर्तिर् अवर्तिर् निरृतिः कुतो नु पुरुषे ऽमतिः । (AVÁ_10,2.10c) राद्धिः समृद्धिर् अव्यृद्धिर् मतिर् उदितयः कुतः ॥10॥ {4} (AVÁ_10,2.11a) को अस्मिन्न् आपो व्य् अदधात् विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः । (AVÁ_10,2.11c) तीव्रा अरुणा लोहिनीस् ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥11॥ (AVÁ_10,2.12a) को अस्मिन् रूपम् अदधात् को मह्मानं च नाम च । (AVÁ_10,2.12c) गातुं को अस्मिन् कः केतुं कश् चरित्रानि पुरुषे ॥12॥ (AVÁ_10,2.13a) को अस्मिन् प्राणं अवयत् को अपानं व्यानम् उ । (AVÁ_10,2.13c) समानम् अस्मिन् को देवो ऽधि शिश्राय पुरुषे ॥13॥ (AVÁ_10,2.14a) को अस्मिन् यज्ञम् अदधाद् एको देवो ऽधि पुरुषे । (AVÁ_10,2.14c) को अस्मिन्त् सत्यं को ऽनृतं कुतो मृत्युः कुतो ऽमृतम् ॥14॥ (AVÁ_10,2.15a) को अस्मै वासः पर्य् अदधात् को अस्यायुर् अकल्पयत् । (AVÁ_10,2.15c) बलं को अस्मै प्रायछत् को अस्याकल्पयज् जवम् ॥15॥ (AVÁ_10,2.16a) केनापो अन्व् अतनुत केनाहर् अकरोद् रुचे । (AVÁ_10,2.16c) उषसं केनान्व् ऐन्द्ध केन सायंभवं ददे ॥16॥ (AVÁ_10,2.17a) को अस्मिन् रेतो न्य् अदधात् तन्तुर् आ तायताम् इति । (AVÁ_10,2.17c) मेधां को अस्मिन्न् अध्य् औहत् को बाणं को नृतो दधौ ॥17॥ (AVÁ_10,2.18a) केनेमां भूमिम् और्णोत् केन पर्य् अभवद् दिवम् । (AVÁ_10,2.18c) केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥18॥ (AVÁ_10,2.19a) केन पर्जन्यम् अन्व् एति केन सोमं विचक्षणम् । (AVÁ_10,2.19c) केन यज्ञम् च श्रद्धां च केनास्मिन् निहितं मनः ॥19॥ (AVÁ_10,2.20a) केन श्रोत्रियम् आप्नोति केनेमं परमेष्ठिनम् । (AVÁ_10,2.20c) केनेमम् अग्निं पूरुषः केन संवत्सरं ममे ॥20॥ {5} (AVÁ_10,2.21a) ब्रह्म श्रोत्रियम् आप्नोति ब्रह्मेमं परमेष्ठिनम् । (AVÁ_10,2.21c) ब्रह्मेमम् अग्निं पूरुषो ब्रह्म संवत्सरं ममे ॥21॥ (AVÁ_10,2.22a) केन देवां अनु क्षियति केन दैवजनीर् विशः । (AVÁ_10,2.22c) केनेदम् अन्यन् नक्षत्रं केन सत् क्षत्रम् उच्यते ॥22॥ (AVÁ_10,2.23a) ब्रह्म देवां अनु क्षियति ब्रह्म दैवजनीर् विशः । (AVÁ_10,2.23c) ब्रह्मेदम् अन्यन् नक्षत्रं ब्रह्म सत् क्षत्रम् उच्यते ॥23॥ (AVÁ_10,2.24a) केनेयं भूमिर् विहिता केन द्यौर् उत्तरा हिता । (AVÁ_10,2.24c) केनेदम् ऊर्ध्वं तिर्यक् चान्तरिक्षम् व्यचो हितम् ॥24॥ (AVÁ_10,2.25a) ब्रह्मणा भूमिर् विहिता ब्रह्म द्यौर् उत्तरा हिता । (AVÁ_10,2.25c) ब्रह्मेदम् ऊर्ध्वं तिर्यक् चान्तरिक्षं व्यचो हितम् ॥25॥ (AVÁ_10,2.26a) मूर्धानम् अस्य संसीव्याथर्वा हृदयं च यत् । (AVÁ_10,2.26c) मस्तिष्काद् ऊर्ध्वः प्रैरयत् पवमानो ऽधि शीर्षतः ॥26॥ (AVÁ_10,2.27a) तद् वा अथर्वणः शिरो देवकोशः समुब्जितः । (AVÁ_10,2.27c) तत् प्राणो अभि रक्षति शिरो अन्नम् अथो मनः ॥27॥ (AVÁ_10,2.28a) ऊर्ध्वो नु सृष्टा3s तिर्यङ् नु सृष्टा3s सर्वा दिशः पुरुष आ बभूवा3æ । (AVÁ_10,2.28c) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥28॥ (AVÁ_10,2.29a) यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् । (AVÁ_10,2.29c) तस्मै ब्रह्म च ब्राह्माश् च चक्षुः प्राणं प्रजां ददुः ॥29॥ (AVÁ_10,2.30a) न वै तम् चक्षुर् जहाति न प्राणो जरसः पुरा । (AVÁ_10,2.30c) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥30॥ (AVÁ_10,2.31a) अष्टाचक्रा नवद्वारा देवानां पूर् अयोध्या । (AVÁ_10,2.31c) तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥31॥ (AVÁ_10,2.32a) तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते । (AVÁ_10,2.32c) तस्मिन् यद् यक्षम् आत्मन्वत् तद् वै ब्रह्मविदो विदुः ॥32॥ (AVÁ_10,2.33a) प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् । (AVÁ_10,2.33c) पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥33॥ {6} (AVÁ_10,3.1a) अयं मे वरणो मणिः सपत्नक्षयणो वृषा । (AVÁ_10,3.1c) तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः ॥1॥ (AVÁ_10,3.2a) प्रइणान् छृणीहि प्र मृणा रभस्व मणिस् ते अस्तु पुरएता पुरस्तात् । (AVÁ_10,3.2c) अवारयन्त वरणेन देवा अभ्याचारम् असुराणां श्वःश्वः ॥2॥ (AVÁ_10,3.3a) अयं मणिर् वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः । (AVÁ_10,3.3c) स ते शत्रून् अधरान् पादयाति पूर्वस् तान् दभ्नुहि ये त्वा द्विषन्ति ॥3॥ (AVÁ_10,3.4a) अयं ते कृत्यां वितताम् पौरुषेयाद् अयं भयात् । (AVÁ_10,3.4c) अयं त्वा सर्वस्मात् पापाद् वरणो वारयिष्यते ॥4॥ (AVÁ_10,3.5a) वरणो वारयाता अयं देवो वनस्पतिः । (AVÁ_10,3.5c) यक्ष्मो यो अस्मिन्न् आविष्टस् तम् उ देवा अवीवरन् ॥5॥ (AVÁ_10,3.6a) स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावाद् अजुष्टाम् । (AVÁ_10,3.6c) परिक्षवाच् छकुनेः पापवादाद् अयं मणिर् वरणो वारयिष्यते ॥6॥ (AVÁ_10,3.7a) अरात्यास् त्वा निरृत्या अभिचाराद् अथो भयात् । (AVÁ_10,3.7c) मृत्योर् ओजीयसो वधाद् वरणो वारयिष्यते ॥7॥ (AVÁ_10,3.8a) यन् मे माता यन् मे पिता भ्रातरो यच् च मे स्वा यद् एनश् चकृमा वयम् । (AVÁ_10,3.8c) ततो नो वारयिष्यते ऽयं देवो वनस्पतिः ॥8॥ (AVÁ_10,3.9a) वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः । (AVÁ_10,3.9c) असूर्तं रजो अप्य् अगुस् ते यन्त्व् अधमं तमः ॥9॥ (AVÁ_10,3.10a) अरिष्टो ऽहम् अरिष्टगुर् आयुष्मान्त् सर्वपूरुषः । (AVÁ_10,3.10c) तम् मायं वरणो मणिः परि पातु दिशोदिशः ॥10॥ {7} (AVÁ_10,3.11a) अयं मे वरण उरसि राजा देवो वनस्पतिः । (AVÁ_10,3.11c) स मे शत्रून् वि बाधताम् इन्द्रो दस्यून् इवासुरान् ॥11॥ (AVÁ_10,3.12a) इमं बिभर्मि वरणम् आयुष्मान् छतशारदः । (AVÁ_10,3.12c) स मे rëÂraæ च क्षत्रं च पशून् ओजश् च मे दधत् ॥12॥ (AVÁ_10,3.13a) यथा वातो वनस्पतीन् वृक्षान् भनक्त्य् ओजसा । (AVÁ_10,3.13c) एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातां उतापरान् वरणस् त्वाभि रक्षतु ॥13॥ (AVÁ_10,3.14a) यथा वातश् चाग्निश् च वृक्षान् प्सातो वनस्पतीन् । (AVÁ_10,3.14c) एवा सपत्नान् मे प्साहि पूर्वान् जातां उतापरान् वरणस् त्वाभि रक्षतु ॥14॥ (AVÁ_10,3.15a) यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः । (AVÁ_10,3.15c) एवा सपत्नांस् त्वं मम प्र क्षिणीहि न्य् अर्पय । (AVÁ_10,3.15e) पूर्वान् जातां उतापरान् वरणस् त्वाभि रक्षतु ॥15॥ (AVÁ_10,3.16a) तांस् त्वं प्र छिन्द्धि वरण पुरा दिष्टात् पुरायुषः । (AVÁ_10,3.16c) य एनं पशुषु दिप्सन्ति ये चास्य rëÂradipsava÷ ॥16|| (AVÁ_10,3.17a) यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् । (AVÁ_10,3.17c) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (AVÁ_10,3.17e) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥17॥ (AVÁ_10,3.18a) यथा यशश् चन्द्रमस्य् आदित्ये च नृचक्षसि । (AVÁ_10,3.18c) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (AVÁ_10,3.18e) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥18॥ (AVÁ_10,3.19a) यथा यशः पृथिव्यां यथास्मिन् जातवेदसि । (AVÁ_10,3.19c) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (AVÁ_10,3.19e) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥19॥ (AVÁ_10,3.20a) यथा यशः कन्यायां यथास्मिन्त् संभृते रथे । (AVÁ_10,3.20c) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (AVÁ_10,3.20e) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥20॥ {8} (AVÁ_10,3.21a) यथा यशः सोमपीथे मधुपर्के यथा यशः । (AVÁ_10,3.21c) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (AVÁ_10,3.21e) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥21॥ (AVÁ_10,3.22a) यथा यशो ऽग्निहोत्रे वषट्कारे यथा यशः । (AVÁ_10,3.22c) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (AVÁ_10,3.22e) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥22॥ (AVÁ_10,3.23a) यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् । (AVÁ_10,3.23c) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (AVÁ_10,3.23e) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥23॥ (AVÁ_10,3.24a) यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि । (AVÁ_10,3.24c) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (AVÁ_10,3.24e) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥24॥ (AVÁ_10,3.25a) यथा देवेष्व् अमृतं यथैषु सत्यम् आहितम् । (AVÁ_10,3.25c) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (AVÁ_10,3.25e) तेजसा मा सम् उक्षतु यशसा सम् अनक्तु मा ॥25॥ {9} (AVÁ_10,4.1a) इन्द्रस्य प्रथमो रथो देवानाम् अपरो रथो वरुणस्य तृतीय इत् । (AVÁ_10,4.1c) अहीनाम् अपमा रथ स्थानुम् आरद् अथार्षत् ॥1॥ (AVÁ_10,4.2a) दर्भः शोचिस् तरूणकम् अश्वस्य वारः परुषस्य वारः । (AVÁ_10,4.2c) रथस्य बन्धुरम् ॥2॥ (AVÁ_10,4.3a) अव श्वेत पदा जहि पूर्वेण चापरेण च । (AVÁ_10,4.3c) उदप्लुतम् इव दार्व् अहीनाम् अरसं विषं वार् उग्रम् ॥3॥ (AVÁ_10,4.4a) अरंघुषो निमज्योन्मज पुनर् अब्रवीत् । (AVÁ_10,4.4c) उदप्लुतम् इव दार्व् अहीनाम् अरसं विषं वार् उग्रम् ॥4॥ (AVÁ_10,4.5a) पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रम् उतासितम् । (AVÁ_10,4.5c) पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥5॥ (AVÁ_10,4.6a) पैद्व प्रेहि प्रथमो ऽनु त्वा वयम् एमसि । (AVÁ_10,4.6c) अहीन् व्य् अस्यतात् पथो येन स्मा वयम् एमसि ॥6॥ (AVÁ_10,4.7a) इदं पैद्वो अजायतेदम् अस्य परायणम् । (AVÁ_10,4.7c) इमान्य् अर्वतः पदाहिघ्न्यो वाजिनीवतः ॥7॥ (AVÁ_10,4.8a) संयतं न वि ष्परद् व्यात्तं न सं यमत् । (AVÁ_10,4.8c) अस्मिन् क्षेत्रे द्वाव् अही स्त्री च पुमांश् च ताव् उभाव् अरसा ॥8॥ (AVÁ_10,4.9a) अरसास इहाहयो ये अन्ति ये च दूरके । (AVÁ_10,4.9c) घनेन हन्मि वृश्चिकम् अहिं दण्डेनागतम् ॥9॥ (AVÁ_10,4.10a) अघाश्वस्येदं भेषजम् उभयो स्वजस्य च । (AVÁ_10,4.10c) इन्द्रो मे ऽहिम् अघायन्तम् अहिं पैद्वो अरन्धयत् ॥10॥ {10} (AVÁ_10,4.11a) पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः । (AVÁ_10,4.11c) इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥11॥ (AVÁ_10,4.12a) नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा । (AVÁ_10,4.12c) जघानेन्द्रो जघ्निमा वयम् ॥12॥ (AVÁ_10,4.13a) हतास् तिरश्चिराजयो निपिष्टासः पृदाकवः । (AVÁ_10,4.13c) दर्विं करिक्रतं श्वित्रं दर्भेष्व् असितं जहि ॥13॥ (AVÁ_10,4.14a) कैरातिका कुमारिका सका खनति भेषजम् । (AVÁ_10,4.14c) हिरण्ययीभिर् अभ्रिभिर् गिरीनाम् उप सानुषु ॥14॥ (AVÁ_10,4.15a) आयम् अगन् युवा भिषक् पृश्निहापराजितः । (AVÁ_10,4.15c) स वै स्वजस्य जम्भन उभयोर् वृश्चिकस्य च ॥15॥ (AVÁ_10,4.16a) इन्द्रो मे ऽहिम् अरन्धयन् मित्रश् च वरुणश् च । (AVÁ_10,4.16c) वातापर्जन्योभा ॥16॥ (AVÁ_10,4.17a) इन्द्रो मे ऽहिम् अरन्धयत् पृदाकुं च पृदाक्वम् । (AVÁ_10,4.17c) स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥17॥ (AVÁ_10,4.18a) इन्द्रो जघान प्रथमं जनितारम् अहे तव । (AVÁ_10,4.18c) तेषाम् उ तृह्यमाणानां कः स्वित् तेषाम् असद् रसः ॥18॥ (AVÁ_10,4.19a) सं हि शीर्षाण्य् अग्रभं पौञ्जिष्ठ इव कर्वरम् । (AVÁ_10,4.19c) सिन्धोर् मध्यं परेत्य व्य् अनिजम् अहेर् विषम् ॥19॥ (AVÁ_10,4.20a) अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः । (AVÁ_10,4.20c) हतास् तिरश्चिराजयो निपिष्टासः पृदाकवः ॥20॥ {11} (AVÁ_10,4.21a) ओषधीनाम् अहं वृण उर्वरीर् इव साधुया । (AVÁ_10,4.21c) नयाम्य् अर्वतीर् इवाहे निरैतु विषम् ॥21॥ (AVÁ_10,4.22a) यद् अग्नौ सूर्ये विषं पृथिव्याम् ओषधीषु यत् । (AVÁ_10,4.22c) कान्दाविषं कनक्नकं निरइत्व् ऐतु ते विषम् ॥22॥ (AVÁ_10,4.23a) ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः । (AVÁ_10,4.23c) येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥23॥ (AVÁ_10,4.24a) तौदी नामासि कन्या घृताची नाम वा असि । (AVÁ_10,4.24c) अधस्पदेन ते पदम् आ ददे विषदूषणम् ॥24॥ (AVÁ_10,4.25a) अङ्गादङ्गात् प्र च्यावय हृदयम् परि वर्जय । (AVÁ_10,4.25c) अधा विषस्य यत् तेजो ऽवाचीनं तद् एतु ते ॥25॥ (AVÁ_10,4.26a) आरे अभूद् विषम् अरौद् विषे विषम् अप्राग् अपि । (AVÁ_10,4.26c) अग्निर् विषम् अहेर् निर् अधात् सोमो निर् अणयीत् । (AVÁ_10,4.26e) दंष्टारम् अन्व् अगाद् विषम् अहिर् अमृत ॥26॥ {12} (AVÁ_10,5.1a) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (AVÁ_10,5.1c) जिष्णवे योगाय ब्रह्मयोगैर् वो युनज्मि ॥1॥ (AVÁ_10,5.2a) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (AVÁ_10,5.2c) जिष्णवे योगाय क्षत्रयोगैर् वो युनज्मि ॥2॥ (AVÁ_10,5.3a) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (AVÁ_10,5.3c) जिष्णवे योगायेन्द्रयोगैर् वो युनज्मि ॥3॥ (AVÁ_10,5.4a) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (AVÁ_10,5.4c) जिष्णवे योगाय सोमयोगैर् वो युनज्मि ॥4॥ (AVÁ_10,5.5a) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (AVÁ_10,5.5c) जिष्णवे योगायाप्सुयोगैर् वो युनज्मि ॥5॥ (AVÁ_10,5.6a) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (AVÁ_10,5.6c) जिष्णवे योगाय विश्वानि मा भूतान्य् उप तिष्ठन्तु युक्ता म आप स्थ ॥6॥ (AVÁ_10,5.7a) अग्नेर् भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त । (AVÁ_10,5.7c) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥7॥ (AVÁ_10,5.8a) इन्द्रस्य भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त । (AVÁ_10,5.8c) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥8॥ (AVÁ_10,5.9a) सोमस्य भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त । (AVÁ_10,5.9c) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥9॥ (AVÁ_10,5.10a) वरुणस्य भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त । (AVÁ_10,5.10c) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥10॥ {13} (AVÁ_10,5.11a) मित्रावरुणयोर् भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त । (AVÁ_10,5.11c) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥11॥ (AVÁ_10,5.12a) यमस्य भाग स्थ अपाम् शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त । (AVÁ_10,5.12c) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥12॥ (AVÁ_10,5.13a) पितॄणां भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त । (AVÁ_10,5.13c) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥13॥ (AVÁ_10,5.14a) देवस्य सवितुर् भाग स्थ अपां शुक्रम् आपो देवीर् वर्चो अस्मासु धत्त । (AVÁ_10,5.14c) प्रजापतेर् वो धाम्नास्मै लोकाय सादये ॥14॥ (AVÁ_10,5.15a) यो व आपो ऽपां भागो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । (AVÁ_10,5.15c) इदं तम् अति सृजामि तं माभ्यवनिक्षि । (AVÁ_10,5.15e) तेन तम् अभ्यतिसृजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.15g) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ 15 ॥ (AVÁ_10,5.16a) यो व आपो ऽपाम् ऊर्मिर् अप्स्व् अन्तर् यजुष्यो देवयजनः । (AVÁ_10,5.16c) इदं तम् अति सृजामि तं माभ्यवनिक्षि । (AVÁ_10,5.16e) तेन तम् अभ्यतिसृजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.16g) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ 16 ॥ (AVÁ_10,5.17a) यो व आपो ऽपाम् वत्सो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । (AVÁ_10,5.17c) इदं तम् अति सृजामि तं माभ्यवनिक्षि । (AVÁ_10,5.17e) तेन तम् अभ्यतिसृजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.17g) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ 17 ॥ (AVÁ_10,5.18a) यो व आपो ऽपां वृषभो ऽप्स्व् अन्तर् यजुष्यो देवयजनः ॥ (AVÁ_10,5.18c) इदं तम् अति सृजामि तं माभ्यवनिक्षि । (AVÁ_10,5.18e) तेन तम् अभ्यतिसृजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ (AVÁ_10,5.18g) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ 18 ॥ (AVÁ_10,5.19a) यो व आपो ऽपां हिरण्यगर्भो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । (AVÁ_10,5.19c) इदं तम् अति सृजामि तं माभ्यवनिक्षि । (AVÁ_10,5.19e) तेन तम् अभ्यतिसृजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.19g) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ 19 ॥ (AVÁ_10,5.20a) यो व आपो ऽपां अश्मा पृश्निर् दिव्यो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । (AVÁ_10,5.20c) इदं तम् अति सृजामि तं माभ्यवनिक्षि । (AVÁ_10,5.20e) तेन तम् अभ्यतिसृजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.20g) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ 20 ॥ (AVÁ_10,5.21a) यो व आपो ऽपां अग्नयो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । (AVÁ_10,5.21c) इदं तम् अति सृजामि तं माभ्यवनिक्षि । (AVÁ_10,5.21e) तेन तम् अभ्यतिसृजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.21g) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ 21 ॥ (AVÁ_10,5.22a) यद् अर्वाचीनं त्रैहायणाद् अनृतं किं चोदिम । (AVÁ_10,5.22c) आपो मा तस्मात् सर्वस्माद् दुरितात् पान्त्व् अंहसः ॥22॥ (AVÁ_10,5.23a) समुद्रं वः प्र हिणोमि स्वां योनिम् अपीतन । (AVÁ_10,5.23c) अरिष्टाः सर्वहायसो मा च नः किं चनाममत् ॥23॥ (AVÁ_10,5.24a) अरिप्रा आपो अप रिप्रम् अस्मत् । (AVÁ_10,5.24c) प्रास्मद् एनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यम् प्र मलं वहन्तु ॥24॥ (AVÁ_10,5.25a) विष्णोः क्रमो ऽसि सपत्नहा पृथिवीसंशितो ऽग्नितेजाः । (AVÁ_10,5.25c) पृथिवीम् अनु वि क्रमे ऽहं पृथिव्यास् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.25e) स मा जीवीत् तं प्रानो जहातु ॥25॥ (AVÁ_10,5.26a) विष्णोः क्रमो ऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः । (AVÁ_10,5.26c) अन्तरिक्षम् अनु वि क्रमे ऽहं अन्तरिक्षात् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.26e) स मा जीवीत् तं प्रानो जहातु ॥26॥ (AVÁ_10,5.27a) विष्णोः क्रमो ऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः । (AVÁ_10,5.27c) दिवम् अनु वि क्रमे ऽहं दिवस् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.27e) स मा जिवीत् तं प्रानो जहातु ॥27॥ (AVÁ_10,5.28a) विष्णोः क्रमो ऽसि सपत्नहा दिक्संशितो मनस्तेजाः । (AVÁ_10,5.28c) दिशो अनु वि क्रमे ऽहं दिग्भ्यस् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.28e) स मा जीवीत् तं प्रानो जहातु ॥28॥ (AVÁ_10,5.29a) विष्णोः क्रमो ऽसि सपत्नहाशासंशितो वाततेजाः । (AVÁ_10,5.29c) आशा अनु वि क्रमे ऽहं आशाभ्यस् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.29e) स मा जीवीत् तं प्रानो जहातु ॥29॥ (AVÁ_10,5.30a) विष्णोः क्रमो ऽसि सपत्नहा ऋक्संशितो सामतेजाः । (AVÁ_10,5.30c) ऋचो ऽनु वि क्रमे ऽहं ऋग्भ्यस् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.30e) स मा जीवीत् तं प्रानो जहातु ॥30॥ {15} (AVÁ_10,5.31a) विष्णोः क्रमो ऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः । (AVÁ_10,5.31c) यज्ञम् अनु वि क्रमे ऽहं यज्ञात् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.31e) स मा जीवीत् तं प्रानो जहातु ॥31॥ (AVÁ_10,5.32a) विष्णोः क्रमो ऽसि सपत्नहौषधीसंशितो सोमतेजाः । (AVÁ_10,5.32c) ओषधीर् अनु वि क्रमे ऽहं ओषधीभ्यस् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.32e) स मा जीवीत् तं प्रानो जहातु ॥32॥ (AVÁ_10,5.33a) विष्णोः क्रमो ऽसि सपत्नहाप्सुसंशितो वरुणतेजाः । (AVÁ_10,5.33c) अपो ऽनु वि क्रमे ऽहं अद्भ्यस् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.33e) स मा जीवीत् तं प्रानो जहातु ॥33॥ (AVÁ_10,5.34a) विष्णोः क्रमो ऽसि सपत्नहा कृषिसंशितो ऽन्नतेजाः । (AVÁ_10,5.34c) कृषिम् अनु वि क्रमे ऽहं कृष्यास् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.34e) स मा जीवीत् तं प्रानो जहातु ॥34॥ (AVÁ_10,5.35a) विस्णोः क्रमो ऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः । (AVÁ_10,5.35c) प्राणम् अनु वि क्रमे ऽहं प्राणात् तं निर् भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः । (AVÁ_10,5.35e) स मा जीवीत् तं प्रानो जहातु ॥35॥ (AVÁ_10,5.36a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् अभ्य् अष्ठां विश्वाः पृतना अरातीः । (AVÁ_10,5.36c) इदम् अहम् आमुष्यायणस्यामुष्याः पुत्रस्य वर्चस् तेजः प्राणम् आयुर् नि वेष्टयामीदम् एनम् adharäcaæ पादयामि ॥36॥ (AVÁ_10,5.37a) सूर्यस्यावृतम् अन्वावर्ते दक्षिणाम् अन्व् आवृतम् । (AVÁ_10,5.37c) सा मे द्रविणं यछतु सा मे ब्राह्मणवर्चसम् ॥37॥ (AVÁ_10,5.38a) दिशो ज्योतिष्मतीर् अभ्यावर्ते । (AVÁ_10,5.38c) ता मे द्रविणं यछन्तु ता मे ब्राह्मणवर्चसम् ॥38॥ (AVÁ_10,5.39a) सप्तऋषीन् अभ्यावर्ते । (AVÁ_10,5.39c) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥39॥ (AVÁ_10,5.40a) ब्रह्माभ्यावर्ते । (AVÁ_10,5.40c) तन् मे द्रविणं यछन्तु तन् मे ब्राह्मणवर्चसम् ॥40॥ {16} (AVÁ_10,5.41a) ब्राह्मणां अभ्यावर्ते । (AVÁ_10,5.41c) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥41॥ (AVÁ_10,5.42a) यम् वयं मृगयामहे तं वधै स्तृणवामहै । (AVÁ_10,5.42c) व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥42॥ (AVÁ_10,5.43a) वैश्वानरस्य दंष्ट्राभ्यां हेतिस् तं सम् अधाद् अभि । (AVÁ_10,5.43c) इयं तं प्सात्व् आहुतिः समिद् देवी सहीयसी ॥43॥ (AVÁ_10,5.44a) राज्ञो वरुणस्य बन्धो ऽसि । (AVÁ_10,5.44c) सो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् अन्ने प्राणे बधान ॥44॥ (AVÁ_10,5.45a) यत् ते अन्नं भुवस् पत आक्षियति पृथिवीम् अनु । (AVÁ_10,5.45c) तस्य नस् त्वं भुवस् पते संप्रयछ प्रजापते ॥45॥ (AVÁ_10,5.46a) अपो दिव्या अचायिषं रसेन सम् अपृक्ष्महि । (AVÁ_10,5.46c) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥46॥ (AVÁ_10,5.47a) सं माग्ने वर्चसा सृज सं प्रजया सम् आयुषा । (AVÁ_10,5.47c) विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥47॥ (AVÁ_10,5.48a) यद् अग्ने अद्य मिथुना शपतो यद् वाचस् तृष्टं जनयन्त रेभाः । (AVÁ_10,5.48c) मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥48॥ (AVÁ_10,5.49a) परा ӭणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा ӭणीहि । (AVÁ_10,5.49c) परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ॥49॥ (AVÁ_10,5.50a) अपाम् अस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् । (AVÁ_10,5.50c) सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ॥50॥ {17} (AVÁ_10,6.1a) अरातीयोर् भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः । (AVÁ_10,6.1c) अपि वृश्चाम्य् ओजसा ॥1॥ (AVÁ_10,6.2a) वर्म मह्यम् अयं मणिः फालाज् जातः करिष्यति । (AVÁ_10,6.2c) पूर्णो मन्थेन मागमद् रसेन सह वर्चसा ॥2॥ (AVÁ_10,6.3a) यत् त्वा शिक्वः परावधीत् तक्षा हस्तेन वास्या । (AVÁ_10,6.3c) आपस् त्वा तस्मज् जीवलाः पुनन्तु शुचयः शुचिम् ॥3॥ (AVÁ_10,6.4a) हिरण्यस्रग् अयं मणिः श्रद्धां यज्ञं महो दधत् । (AVÁ_10,6.4c) गृहे वसतु नो ऽतिथिः ॥4॥ (AVÁ_10,6.5a) तस्मै घृतं सुरं मध्व् अन्नमन्नम् क्षदामहे । (AVÁ_10,6.5c) स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश् चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिर् एत्य ॥5॥ (AVÁ_10,6.6a) यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रं कधिरम् ओजसे । (AVÁ_10,6.6c) तम् अग्निः प्रत्य् अमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥6॥ (AVÁ_10,6.7a) यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रं कधिरम् ओजसे । (AVÁ_10,6.7c) तम् इन्द्रः प्रत्य् अमुञ्चतौजसे वीर्याय कम् । (AVÁ_10,6.7e) सो अस्मै बलम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥7॥ (AVÁ_10,6.8a) यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रम् कधिरम् ओजसे । (AVÁ_10,6.8c) तं सोमः प्रत्य् अमुञ्चत महे श्रोत्राय चक्षसे । (AVÁ_10,6.8e) सो अस्मै वर्च इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वम् द्विषतो जहि ॥8॥ (AVÁ_10,6.9a) यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रं खदिरम् ओजसे । (AVÁ_10,6.9c) तं सूर्यः प्रत्य् अमुञ्चत तेनेमा अजयद् दिशः । (AVÁ_10,6.9e) सो अस्मै भूतिम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥9॥ (AVÁ_10,6.10a) यम् अबध्नाद् बृहस्पतिर् मणिं फालं घृतश्चुतम् उग्रम् खदिरम् ओजसे । (AVÁ_10,6.10c) तम् बिभ्रच् चन्द्रमा मणिम् असुराणां पुरो ऽजयद् दानवानां हिरण्ययीः । (AVÁ_10,6.10e) सो अस्मै श्रियम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥10॥ {18} (AVÁ_10,6.11a) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे । (AVÁ_10,6.11c) सो अस्मै वाजिनम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥11॥ (AVÁ_10,6.12a) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे । (AVÁ_10,6.12c) तेनेमां मणिना कृषिम् अश्विनाव् अभि रक्षतः । (AVÁ_10,6.12e) स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥12॥ (AVÁ_10,6.13a) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे । (AVÁ_10,6.13c) तम् बिभ्रत् सविता मणिं तेनेदम् अजयत् स्वः । (AVÁ_10,6.13e) सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥13॥ (AVÁ_10,6.14a) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे । (AVÁ_10,6.14c) तम् आपो बिभ्रतीर् मणिं सदा धावन्त्य् अक्षिताः । (AVÁ_10,6.14e) स आभ्यो ऽमृतम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥14॥ (AVÁ_10,6.15a) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे । (AVÁ_10,6.15c) तम् राजा वरुणो मणिं प्रत्य् अमुञ्चत शंभुवम् । (AVÁ_10,6.15e) सो अस्मै सत्यम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥15॥ (AVÁ_10,6.16a) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे । (AVÁ_10,6.16c) तं देवा बिभ्रतो मणिं सर्वांल् लोकान् युधाजयन् । (AVÁ_10,6.16e) स एभ्यो जितिम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥16॥ (AVÁ_10,6.17a) यम् अबध्नाद् बृहस्पतिर् वाताय मणिम् आशवे । (AVÁ_10,6.17c) तम् इमं देवता मणिं प्रत्य् अमुञ्चन्त शम्भुवम् । (AVÁ_10,6.17e) स आभ्यो विश्वम् इद् दुहे भूयोभूयः श्वःश्वस् तेन त्वं द्विषतो जहि ॥17॥ (AVÁ_10,6.18a) ऋतवस् तम् अबध्नतार्तवास् तम् अबध्नत । (AVÁ_10,6.18c) संवत्सरस् तं बद्ध्वा सर्वं भूतं वि रक्षति ॥18॥ (AVÁ_10,6.19a) अन्तर्देशा अबध्नत प्रदिशस् तम् अबध्नत । (AVÁ_10,6.19c) प्रजापतिसृष्टो मणिर् द्विषतो मे ऽधरां अकः ॥19॥ (AVÁ_10,6.20a) अथर्वाणो अबध्नताथर्वणा अबध्नत । (AVÁ_10,6.20c) तैर् मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस् तेन त्वम् द्विषतो जहि ॥20॥ {19} (AVÁ_10,6.21a) तं धाता प्रत्य् अमुञ्चत स भूतं व्य् अकल्पयत् । (AVÁ_10,6.21c) तेन त्वं द्विषतो जहि ॥21॥ (AVÁ_10,6.22a) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् । (AVÁ_10,6.22c) स मायं मणिर् आगमद् रसेन सह वर्चसा ॥22॥ (AVÁ_10,6.23a) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् । (AVÁ_10,6.23c) स मायं मणिर् आगमत् सह गोभिर् अजाविभिर् अन्नेन प्रजया सह ॥23॥ (AVÁ_10,6.24a) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् । (AVÁ_10,6.24c) स मायं मणिर् आगमत् सह व्रीहियवाभ्यां महसा भूत्या सह ॥24॥ (AVÁ_10,6.25a) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् । (AVÁ_10,6.25c) स मायं मणिर् आगमन् मधोर् घृतस्य धारया कीलालेन मणिः सह ॥25॥ (AVÁ_10,6.26a) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् । (AVÁ_10,6.26c) स मायं मणिर् आगमद् ऊर्जया पयसा सह द्रविणेन श्रिया सह ॥26॥ (AVÁ_10,6.27a) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् । (AVÁ_10,6.27c) स मायं मणिर् आगमत् तेजसा त्विष्या सह यशसा कीर्त्या सह ॥27॥ (AVÁ_10,6.28a) यम् अबध्नाद् बृहस्पतिर् देवेभ्यो असुरक्षितिम् । (AVÁ_10,6.28c) स मायं मणिर् आगमत् सर्वाभिर् भूतिभिः सह ॥28॥ (AVÁ_10,6.29a) तम् इमं देवता मणिं मह्यं ददतु पुष्टये । (AVÁ_10,6.29c) अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ॥29॥ (AVÁ_10,6.30a) ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् । (AVÁ_10,6.30c) असपत्नः सपत्नहा सपत्नान् मे ऽधरां अकः ॥30॥ {20} (AVÁ_10,6.31a) उत्तरं द्विषतो माम् अयं मणिः कृणोतु देवजाः । (AVÁ_10,6.31c) यस्य लोका इमे त्रयः पयो दुग्धम् उपासते । (AVÁ_10,6.31e) स मायम् अधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥31॥ (AVÁ_10,6.32a) यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा । (AVÁ_10,6.32c) स मायम् अधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥32॥ (AVÁ_10,6.33a) यथा बीजम् उर्वरायां कृष्टे फालेन रोहति । (AVÁ_10,6.33c) एवा मयि प्रजा पशवो ऽन्नमन्नं वि रोहतु ॥33॥ (AVÁ_10,6.34a) यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् । (AVÁ_10,6.34c) तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात् ॥34॥ (AVÁ_10,6.35a) एतम् इध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः । (AVÁ_10,6.35c) तस्मिन् विधेम सुमतिं स्वस्ति प्रजाम् चक्षुः पशून्त् समिद्धे जातवेदसि ब्रह्मणा ॥35॥ {21} (AVÁ_10,7.1a) कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतम् अस्याध्य् आहितम् । (AVÁ_10,7.1c) क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यम् अस्य प्रतिष्ठितम् ॥1॥ (AVÁ_10,7.2a) कस्माद् अङ्गाद् दीप्यते अग्निर् अस्य कस्माद् अङ्गात् पवते मातरिश्व । (AVÁ_10,7.2c) कस्माद् अङ्गाद् वि मिमीते ऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥2॥ (AVÁ_10,7.3a) कस्मिन्न् अङ्गे तिष्ठति भूमिर् अस्य कस्मिन्न् अङ्गे तिष्ठत्य् अन्तरिक्षम् । (AVÁ_10,7.3c) कस्मिन्न् अङ्गे तिष्ठत्य् आहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्य् उत्तरं दिवः ॥3॥ (AVÁ_10,7.4a) क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा । (AVÁ_10,7.4c) यत्र प्रेप्सन्तीर् अभियन्त्य् आवृतः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥4॥ (AVÁ_10,7.5a) क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः । (AVÁ_10,7.5c) यत्र यन्त्य् ऋतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥5॥ (AVÁ_10,7.6a) क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने । (AVÁ_10,7.6c) यत्र प्रेप्सन्तीर् अभियन्त्य् आपः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥6॥ (AVÁ_10,7.7a) यस्मिन्त् स्तब्ध्वा प्रजापतिर् लोकान्त् सर्वां अधारयत् । (AVÁ_10,7.7c) स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥7॥ (AVÁ_10,7.8a) यत् परमम् अवमम् यच् च मध्यमं प्रजापतिः ससृजे विश्वरूपम् । (AVÁ_10,7.8c) कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत् कियत् तद् बभूव ॥8॥ (AVÁ_10,7.9a) कियता स्कम्भः प्र विवेश भूतम् कियद् भविष्यद् अन्वाशये ऽस्य । (AVÁ_10,7.9c) एकं यद् अङ्गम् अकृणोत् सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥9॥ (AVÁ_10,7.10a) यत्र लोकाम्श् च कोशांश् चापो ब्रह्म जना विदुः । (AVÁ_10,7.10c) असच् च यत्र सच् चान्त स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥10॥ {22} (AVÁ_10,7.11a) यत्र तपः पराक्रम्य व्रतं धारयत्य् उत्तरम् । (AVÁ_10,7.11c) ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥11॥ (AVÁ_10,7.12a) यस्मिन् भूमिर् अन्तरिक्षं द्यौर् यस्मिन्न् अध्य् आहिता । (AVÁ_10,7.12c) यत्राग्निश् चन्द्रमाः सूर्यो वातस् तिष्ठन्त्य् आर्पिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥12॥ (AVÁ_10,7.13a) यस्य त्रयस्त्रिंशद् देवा अङ्गे सर्वे समाहिताः । (AVÁ_10,7.13c) स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥13॥ (AVÁ_10,7.14a) यत्र ऋषयः प्रथमजा ऋचः साम यजुर् मही । (AVÁ_10,7.14c) एकर्षिर् यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥14॥ (AVÁ_10,7.15a) यत्रामृतं च मृत्युश् च पुरुषे ऽधि समाहिते । (AVÁ_10,7.15c) समुद्रो यस्य nìya÷ पुरुषे ऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥15॥ (AVÁ_10,7.16a) यस्य चतस्रः प्रदिशो nìyas तिष्ठन्ति प्रथमाः । (AVÁ_10,7.16c) यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥16॥ (AVÁ_10,7.17a) ये पुरुषे ब्रह्म विदुस् ते विदुः परमेष्ठिनम् । (AVÁ_10,7.17c) यो वेद परमेष्ठिनं यश् च वेद प्रजापतिम् । (AVÁ_10,7.17e) ज्येष्ठं ये ब्राह्मणं विदुस् ते स्कम्भम् अनुसंविदुः ॥17॥ (AVÁ_10,7.18a) यस्य शिरो वैश्वानरश् चक्षुर् अङ्गिरसो ऽभवन् । (AVÁ_10,7.18c) अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥18॥ (AVÁ_10,7.19a) यस्य ब्रह्म मुखम् आहुर् जिह्वां मधुकशाम् उत । (AVÁ_10,7.19c) विराजम् ऊधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥19॥ (AVÁ_10,7.20a) यस्माद् ऋचो अपातक्षन् यजुर् यस्माद् अपाकषन् । (AVÁ_10,7.20c) सामानि यस्य लोमान्य् अथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥20॥ {23} (AVÁ_10,7.21a) असच्चाखां प्रतिष्ठन्तीं परमम् इव जना विदुः । (AVÁ_10,7.21c) उतो सन् मन्यन्ते ऽवरे ये ते शाखाम् उपासते ॥21॥ (AVÁ_10,7.22a) यत्रादित्याश् च रुद्राश् च वसवश् च समाहिताः । (AVÁ_10,7.22c) भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥22॥ (AVÁ_10,7.23a) यस्य त्रयस्त्रिंशद् देवा निधिं रक्षन्ति सर्वदा । (AVÁ_10,7.23c) निधिं तम् अद्य को वेद यं देवा अभिरक्षथ ॥23॥ (AVÁ_10,7.24a) यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठम् उपासते । (AVÁ_10,7.24c) यो वै तान् विद्यात् प्रत्यक्षं स ब्रह्मा वेदिता स्यात् ॥24॥ (AVÁ_10,7.25a) बृहन्तो नाम ते देवा ये ऽसतः परि जज्ञिरे । (AVÁ_10,7.25c) एकं तद् अङ्गं स्कम्भस्यासद् आहुः परो जनाः ॥25॥ (AVÁ_10,7.26a) यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत् । (AVÁ_10,7.26c) एकं तद् अङ्गं स्कम्भस्य पुराणम् अनुसंविदुः ॥26॥ (AVÁ_10,7.27a) यस्य त्रयस्त्रिंशद् देवा अङ्गे गात्रा विभेजिरे । (AVÁ_10,7.27c) तान् वै त्रयस्त्रिंशद् देवान् एके ब्रहम्विदो विदुः ॥27॥ (AVÁ_10,7.28a) हिरण्यगर्भम् परमम् अनत्युद्यं जना विदुः । (AVÁ_10,7.28c) स्कम्भस् तद् अग्रे प्रासिञ्चद् धिरण्यं लोके अन्तरा ॥28॥ (AVÁ_10,7.29a) स्कम्भे लोकाः स्कम्भे तपः स्कम्भे ऽध्य् ऋतम् आहितम् । (AVÁ_10,7.29c) स्कम्भ त्वा वेद प्रत्यक्षम् इन्द्रे सर्वं समाहितम् ॥29॥ (AVÁ_10,7.30a) इन्द्रे लोका इन्द्रे तप इन्द्रे ऽध्य् ऋतम् आहितम् । (AVÁ_10,7.30c) इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥30॥ {24} (AVÁ_10,7.31a) नाम नाम्ना जोहवीति पुरा सूर्यात् पुरोषसः । (AVÁ_10,7.31c) यद् अजः प्रथमं संबभूव स ह तत् स्वराज्यम् इयाय यस्मान् नान्यत् परम् अस्ति भूतम् ॥31॥ (AVÁ_10,7.32a) यस्य भूमिः प्रमान्तरिक्षम् उतोदरम् । (AVÁ_10,7.32c) दिवं यश् चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥32॥ (AVÁ_10,7.33a) यस्य सूर्यश् चक्षुश् चन्द्रमाश् च पुनर्णवः । (AVÁ_10,7.33c) अग्निं यश् चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥33॥ (AVÁ_10,7.34a) यस्य वातः प्राणापानौ चक्षुर् अङ्गिरसो ऽभवन् । (AVÁ_10,7.34c) दिशो यश् चक्रे प्रज्ञानीस् तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥34॥ (AVÁ_10,7.35a) स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्व् अन्तरिक्षम् । (AVÁ_10,7.35c) स्कम्भो दाधार प्रदिशः षड् उर्वीः स्कम्भ इदं विश्वं भुवनम् आ विवेश ॥35॥ (AVÁ_10,7.36a) यः श्रमात् तपसो जातो लोकान्त् सर्वान्त् समानशे । (AVÁ_10,7.36c) सोमं यश् चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥36॥ (AVÁ_10,7.37a) कथं वातो नेलयति कथं न रमते मनः । (AVÁ_10,7.37c) किम् आपः सत्यं प्रेप्सन्तीर् नेलयन्ति कदा चन ॥37॥ (AVÁ_10,7.38a) महद् यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे । (AVÁ_10,7.38c) तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥38॥ (AVÁ_10,7.39a) यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा । (AVÁ_10,7.39c) यस्मै देवाः सदा बलिं प्रयछन्ति विमिते ऽमितं स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥39॥ (AVÁ_10,7.40a) अप तस्य हतं तमो व्यावृत्तः स पाप्मना । (AVÁ_10,7.40c) सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥40॥ (AVÁ_10,7.41a) यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद । (AVÁ_10,7.41c) स वै गुह्यः प्रजापतिः ॥41॥ (AVÁ_10,7.42a) तन्त्रम् एके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् । (AVÁ_10,7.42c) प्रान्या तन्तूंस् तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥42॥ (AVÁ_10,7.43a) तयोर् अहं परिनृत्यन्त्योर् इव न वि जानामि यतरा परस्तात् । (AVÁ_10,7.43c) पुमान् एनद् वयत्य् उद् गृणन्ति पुमान् एनद् वि जभाराधि नाके ॥43॥ (AVÁ_10,7.44a) इमे मयूखा उप तस्तभुर् दिवं सामानि चक्रुस् तसराणि वातवे ॥44॥ {25} (AVÁ_10,8.1a) यो भूतं च भव्यं च सर्वं यश् चाधितिष्ठति । (AVÁ_10,8.1c) स्व् अर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥1॥ (AVÁ_10,8.2a) स्कम्भेनेमे विष्टभिते द्यौश् च भूमिश् च तिष्ठतः । (AVÁ_10,8.2c) स्कम्भ इदं सर्वम् आत्मन्वद् यत् प्राणन् निमिषच् च यत् ॥2॥ (AVÁ_10,8.3a) तिस्रो ह प्रजा अत्यायम् आयन् न्य् अन्या अर्कम् अभितो ऽविशन्त । (AVÁ_10,8.3c) बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीर् आ विवेश ॥3॥ (AVÁ_10,8.4a) द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच् चिकेत । (AVÁ_10,8.4c) तत्राहतास् त्रीणि शतानि शङ्कवः षष्टिश् च खीला अविचाचला ये ॥4॥ (AVÁ_10,8.5a) इदं सवितर् वि जानीहि षड् यमा एक एकजः । (AVÁ_10,8.5c) तस्मिन् हापित्वम् इछन्ते य एषाम् एक एकजः ॥5॥ (AVÁ_10,8.6a) आविः सन् निहितं गुहा जरन् नाम महत् पदम् । (AVÁ_10,8.6c) तत्रेदं सर्वम् आर्पितम् एजत् प्राणत् प्रतिष्ठितम् ॥6॥ (AVÁ_10,8.7a) एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा । (AVÁ_10,8.7c) अर्धेन विश्वं भुवनं जजान यद् अस्यार्धं क्व तद् बभूव ॥7॥ (AVÁ_10,8.8a) पञ्चवाही वहत्यग्रम् एषां प्रष्टयो युक्ता अनुसंवहन्ति । (AVÁ_10,8.8c) अयातम् अस्य ददृशे न यातं परं नेदीयो ऽवरं दवीयः ॥8॥ (AVÁ_10,8.9a) तिर्यग्बिलश् चमस ऊर्ध्वबुध्नस् तस्मिन् यशो निहितं विश्वरूपम् । (AVÁ_10,8.9c) तद् आसत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥9॥ (AVÁ_10,8.10a) या पुरस्ताद् युज्यते या च पश्चाद् या विश्वतो युज्यते या च सर्वतः । (AVÁ_10,8.10c) यया यज्ञः प्राङ् तायते तां त्वा पृछामि कतमा सा ऋचाम् ॥10॥ {26} (AVÁ_10,8.11a) यद् एजति पतति यच् च तिष्ठति प्राणद् अप्राणन् निमिषच् च यद् भुवत् । (AVÁ_10,8.11c) तद् दाधार पृथिवीं विश्वरूपं तत् संभूय भवत्य् एकम् एव ॥11॥ (AVÁ_10,8.12a) अनन्तं विततं पुरुत्रानन्तम् अन्तवच् चा समन्ते । (AVÁ_10,8.12c) ते नाकपालश् चरति विचिन्वन् विद्वान् भूतम् उत भव्यम् अस्य ॥12॥ (AVÁ_10,8.13a) प्रजापतिश् चरति गर्भे अन्तर् अदृश्यमानो बहुधा वि जायते । (AVÁ_10,8.13c) अर्धेन विश्वं भुवनं जजान यद् अस्यार्धं कतमः स केतुः ॥13॥ (AVÁ_10,8.14a) ऊर्ध्वं भरन्तम् उदकं कुम्भेनेवोदहार्यम् । (AVÁ_10,8.14c) पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥14॥ (AVÁ_10,8.15a) दूरे पूर्णेन वसति दूर ऊनेन हीयते । (AVÁ_10,8.15c) महद् यक्षं भुवनस्य मध्ये तस्मै बलिं rëÂrabh­to भरन्ति ॥15॥ (AVÁ_10,8.16a) यतः सूर्यः उदेत्य् अस्तं यत्र च गछति । (AVÁ_10,8.16c) तद् एव मन्ये ऽहं ज्येष्ठं तद् उ नात्य् एति किं चन ॥16॥ (AVÁ_10,8.17a) ये अर्वाङ् मध्य उत वा पुराणं वेदं विद्वांसम् अभितो वदन्ति । (AVÁ_10,8.17c) आदित्यम् एव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥17॥ (AVÁ_10,8.18a) सहस्राह्ण्यं वियताव् अस्य पक्षौ हरेर् हंसस्य पततः स्वर्गम् । (AVÁ_10,8.18c) स देवान्त् सर्वान् उरस्य् उपदद्य संपश्यन् याति भुवनानि विश्वा ॥18॥ (AVÁ_10,8.19a) सत्येनोर्ध्वस् तपति ब्रह्मणार्वाङ् वि पश्यति । (AVÁ_10,8.19c) प्राणेन तिर्यङ् प्राणति यस्मिन् ज्येष्ठम् अधि श्रितम् ॥19॥ (AVÁ_10,8.20a) यो वै ते विद्याद् अरणी याभ्यां निर्मथ्यते वसु । (AVÁ_10,8.20c) स विद्वान् ज्येष्ठं मन्येत स विद्याद् ब्राह्मणं महत् ॥20॥ {27} (AVÁ_10,8.21a) अपाद् अग्रे सम् अभवत् सो अग्रे स्वर् आभरत् । (AVÁ_10,8.21c) चतुष्पाद् भूत्वा भोग्यः सर्वम् आदत्त भोजनम् ॥21॥ (AVÁ_10,8.22a) भोग्यो भवद् अथो अन्नम् अदद् बहु । (AVÁ_10,8.22c) यो देवम् उत्तरावन्तम् उपासातै सनातनम् ॥22॥ (AVÁ_10,8.23a) सनातनम् एनम् आहुर् उताद्य स्यात् पुनर्णवः । (AVÁ_10,8.23c) अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥23॥ (AVÁ_10,8.24a) शतं सहस्रम् अयुतं न्यर्बुदम् असंख्येयं स्वम् अस्मिन् निविष्टम् । (AVÁ_10,8.24c) तद् अस्य घ्नन्त्य् अभिपश्यत एव तस्माद् देवो रोचत् एष एतत् ॥24॥ (AVÁ_10,8.25a) बालाद् एकम् अणीयस्कम् उतैकं नेव दृश्यते । (AVÁ_10,8.25c) ततः परिष्वजीयसी देवता सा मम प्रिया ॥25॥ (AVÁ_10,8.26a) इयं कल्याण्य् अजरा मर्त्यस्यामृता गृहे । (AVÁ_10,8.26c) यस्मै कृता शये स यश् चकार जजार सः ॥26॥ (AVÁ_10,8.27a) त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥ (AVÁ_10,8.27b) त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥27॥ (AVÁ_10,8.28a) उतैषां पितोत वा पुत्र एषाम् उतैषां ज्येष्ठ उत वा कनिष्ठः । (AVÁ_10,8.28c) एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥28॥ (AVÁ_10,8.29a) पूर्णात् पूर्णम् उद् अचति पूर्णं पूर्णेन सिच्यते । (AVÁ_10,8.29c) उतो तद् अद्य विद्याम यतस् तत् परिषिच्यते ॥29॥ (AVÁ_10,8.30a) एषा सनत्नी सनम् एव जातैषा पुराणी परि सर्वं बभूव । (AVÁ_10,8.30c) मही देव्य् उषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥30॥ {28} (AVÁ_10,8.31a) अविर् वै नाम देवतर्तेनास्ते परीवृता । (AVÁ_10,8.31c) तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥31॥ (AVÁ_10,8.32a) अन्ति सन्तं न जहात्य् अन्ति सन्तं न पश्यति । (AVÁ_10,8.32c) देवस्य पश्य काव्यं न ममार न जीर्यति ॥32॥ (AVÁ_10,8.33a) अपूर्वेणेषिता वाचस् ता वदन्ति यथायथम् । (AVÁ_10,8.33c) वदन्तीर् यत्र गछन्ति तद् आहुर् ब्राह्मणं महत् ॥33॥ (AVÁ_10,8.34a) यत्र देवाश् च मनुष्याश् चारा नाभाव् इव श्रिताः । (AVÁ_10,8.34c) अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥34॥ (AVÁ_10,8.35a) येभिर् वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः । (AVÁ_10,8.35c) य आहुतिम् अत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥35॥ (AVÁ_10,8.36a) इमाम् एषां पृथिवीं वस्त एको ऽन्तरिक्षं पर्य् एको बभूव । (AVÁ_10,8.36c) दिवम् एषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्य् एके ॥36॥ (AVÁ_10,8.37a) यो विद्यात् सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । (AVÁ_10,8.37c) सूत्रं सूत्रस्य यो विद्याद् स विद्याद् ब्राह्मणं महत् ॥37॥ (AVÁ_10,8.38a) वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । (AVÁ_10,8.38c) सूत्रं सूत्रस्याहं वेदाथो यद् ब्राह्मणं महद् ॥38॥ (AVÁ_10,8.39a) यद् अन्तरा द्यावापृथिवी अग्निर् ऐत् प्रदहन् विश्वदाव्यः । (AVÁ_10,8.39c) यत्रातिष्ठन्न् एकपत्नीः परस्तात् क्वेवासीन् मातरिश्वा तदानीम् ॥39॥ (AVÁ_10,8.40a) अप्स्व् आसीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्य् आसन्॥ (AVÁ_10,8.40b) बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥40॥ (AVÁ_10,8.41a) उत्तरेणेव गयत्रीम् अमृते ऽधि वि चक्रमे । (AVÁ_10,8.41c) साम्ना ये साम संविदुर् अजस् तद् ददृशे क्व ॥41॥ (AVÁ_10,8.42a) निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा । (AVÁ_10,8.42c) इन्द्रो न तस्थौ समरे धनानाम् ॥42॥ (AVÁ_10,8.43a) पुण्डरीकं नवद्वारं त्रिभिर् गुणेभिर् आवृतम् । (AVÁ_10,8.43c) तस्मिन् यद् यक्षम् आत्मन्वत् तद् वै ब्रह्मविदो विदुः ॥43॥ (AVÁ_10,8.44a) अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश् चनोनः । (AVÁ_10,8.44c) तम् एव विद्वान् न बिभाय मृत्योर् आत्मानं धीरम् अजरं युवानम् ॥44॥ {29} (AVÁ_10,9.1a) अघायताम् अपि नह्या मुखानि सपत्नेषु वज्रम् अर्पयैतम् । (AVÁ_10,9.1c) इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥1॥ (AVÁ_10,9.2a) वेदिष् टे चर्म भवतु बर्हिर् लोमानि यानि ते । (AVÁ_10,9.2c) एषा त्वा रशनाग्रभीद् ग्रावा त्वैषो ऽधि नृत्यतु ॥2॥ (AVÁ_10,9.3a) बालास् ते प्रोक्षणीः सन्तु जीह्वा सं मार्ष्टु अघ्न्ये । (AVÁ_10,9.3c) शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥3॥ (AVÁ_10,9.4a) यः शतौदनां पचति कामप्रेण स कल्पते । (AVÁ_10,9.4c) प्रीता ह्य् अस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥4॥ (AVÁ_10,9.5a) स स्वर्गम् आ रोहति यत्रादस् त्रिदिवं दिवः । (AVÁ_10,9.5c) अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥5॥ (AVÁ_10,9.6a) स तांल् लोकान्त् सम् आप्नोति ये दिव्या ये च पार्थिवाः । (AVÁ_10,9.6c) हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥6॥ (AVÁ_10,9.7a) ये ते देवि शमितारः पक्तारो ये च ते जनाः । (AVÁ_10,9.7c) ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥7॥ (AVÁ_10,9.8a) वसवस् त्वा दक्षिणत उत्तरान् मरुतस् त्वा । (AVÁ_10,9.8c) आदित्याः पश्चाद् गोप्स्यन्ति साग्निष्टोमम् अति द्रव ॥8॥ (AVÁ_10,9.9a) देवाः पितरो मनुष्या गन्धर्वाप्सरसश् च ये । (AVÁ_10,9.9c) ते त्वा सर्वे गोप्स्यन्ति सातिरात्रम् अति द्रव ॥9॥ (AVÁ_10,9.10a) अन्तरिक्षं दिवं भूमिम् आदित्यान् मरुतो दिशः । (AVÁ_10,9.10c) लोकान्त् स सर्वान् आप्नोति यो ददाति शतौदनाम् ॥10॥ {30} (AVÁ_10,9.11a) घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति । (AVÁ_10,9.11c) पक्तारम् अघ्न्ये मा हिंसीर् दिवं प्रेहि शतौदने ॥11॥ (AVÁ_10,9.12a) ये देवा दिविषदो अन्तरिक्षसदश् च ये ये चेमे भूम्याम् अधि । (AVÁ_10,9.12c) तेभ्यस् त्वं धुक्ष्व सर्वदा क्षीरं सर्पिर् अथो मधु ॥12॥ (AVÁ_10,9.13a) यत् ते शिरो यत् ते मुखं यौ कर्णौ ये च ते हनू । (AVÁ_10,9.13c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥13॥ (AVÁ_10,9.14a) यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च ते ऽक्षिणी । (AVÁ_10,9.14c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥14॥ (AVÁ_10,9.15a) यत् ते क्लोमा यद् धृदयं पुरीतत् सहकण्ठिका । (AVÁ_10,9.15c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥15॥ (AVÁ_10,9.16a) यत् ते यकृद् ये मतस्ने यद् आन्त्रम् याश् च ते गुदाः । (AVÁ_10,9.16c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥16॥ (AVÁ_10,9.17a) यस् ते प्लाशिर् यो वनिष्ठुर् यौ कुक्षी यच् च चर्म ते । (AVÁ_10,9.17c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥17॥ (AVÁ_10,9.18a) यत् ते मज्जा यद् अस्थि यन् मंसं यच् च लोहितम् । (AVÁ_10,9.18c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥18॥ (AVÁ_10,9.19a) यौ ते बाहू ये दोषणी याव् अंसौ या च ते ककुत् । (AVÁ_10,9.19c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥19॥ (AVÁ_10,9.20a) यास् ते ग्रीवा ये स्कन्धा याः पृष्टीर् याश् च पर्शवः । (AVÁ_10,9.20c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥20॥ {31} (AVÁ_10,9.21a) यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत् । (AVÁ_10,9.21c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥21॥ (AVÁ_10,9.22a) यत् ते पुछं ये ते बाला यद् ऊधो ये च ते स्तनाः । (AVÁ_10,9.22c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥22॥ (AVÁ_10,9.23a) यास् ते जङ्घाः याः कुष्ठिका ऋछरा ये च ते शफाः । (AVÁ_10,9.23c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥23॥ (AVÁ_10,9.24a) यत् ते चर्म शतौदने यानि लोमान्य् अघ्न्ये । (AVÁ_10,9.24c) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिर् अथो मधु ॥24॥ (AVÁ_10,9.25a) क्रोडौ ते स्तां पुरोदाशाव् आज्येनाभिघारितौ । (AVÁ_10,9.25c) तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥25॥ (AVÁ_10,9.26a) उलूखले मुसले यश् च चर्मणि यो वा शूर्पे तण्डुलः कणः । (AVÁ_10,9.26c) यं वा वातो मातरिश्वा पवमानो ममाथाग्निष् टद् धोता सुहुतं कृणोतु ॥26॥ (AVÁ_10,9.27a) अपो देवीर् मधुमतीर् घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक् सादयामि । (AVÁ_10,9.27c) यत्काम इदम् अभिषिञ्चामि वो ऽहं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥27॥ {32} (AVÁ_10,10.1a) नमस् ते जायमानायै जाताया उत ते नमः । (AVÁ_10,10.1c) बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः ॥1॥ (AVÁ_10,10.2a) यो विद्यात् सप्त प्रवतः सप्त विद्यात् परावतः । (AVÁ_10,10.2c) शिरो यज्ञस्य यो विद्यात् स वशां प्रति गृह्णीयात् ॥2॥ (AVÁ_10,10.3a) वेदाहं सप्त प्रवतः सप्त वेद परावतः । (AVÁ_10,10.3c) शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ॥3॥ (AVÁ_10,10.4a) यया द्यौर् यया पृथिवी ययापो गुपिता इमाः । (AVÁ_10,10.4c) वशां सहस्रधारां ब्रह्मणाछावदामसि ॥4॥ (AVÁ_10,10.5a) शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः । (AVÁ_10,10.5c) ये देवास् तस्यां प्राणन्ति ते वशां विदुर् एकधा ॥5॥ (AVÁ_10,10.6a) यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका । (AVÁ_10,10.6c) वशा पर्जन्यपत्नी देवां अप्य् एति ब्रह्मणा ॥6॥ (AVÁ_10,10.7a) अनु त्वाग्निः प्राविशद् अनु सोमो वशे त्वा । (AVÁ_10,10.7c) ऊधस् ते भद्रे पर्जन्यो विद्युतस् ते स्तना वशे ॥7॥ (AVÁ_10,10.8a) अपस् त्वं धुक्षे प्रथमा उर्वरा अपरा वशे । (AVÁ_10,10.8c) तृतीयं rëÂraæ धुक्षे ऽन्नं क्षीरं वशे त्वम् ॥8॥ (AVÁ_10,10.9a) यद् आदित्यैर् हूयमानोपातिष्ठ ऋतवरि । (AVÁ_10,10.9c) इन्द्रः सहस्रं पात्रान्त् सोमं त्वापाययद् वशे ॥9॥ (AVÁ_10,10.10a) यद् अनूचीन्द्रम् ऐर् आत् त्वा ऋषभो ऽह्वयत् । (AVÁ_10,10.10c) तस्मात् ते वृत्रहा पयः क्षीरं क्रुद्धो ऽहरद् वशे ॥10॥ {33} (AVÁ_10,10.11a) यत् ते क्रुद्धो धनपतिर् आ क्षीरम् अहरद् वशे । (AVÁ_10,10.11c) इदं तद् अद्य नाकस् त्रिषु पात्रेषु रक्षति ॥11॥ (AVÁ_10,10.12a) त्रिषु पात्रेषु तं सोमम् आ देव्य् अहरद् वशा । (AVÁ_10,10.12c) अथर्वा यत्र दीक्षितो बर्हिष्य् आस्त हिरण्यये ॥12॥ (AVÁ_10,10.13a) सं हि सोमेनागत सम् उ सर्वेण पद्वता । (AVÁ_10,10.13c) वशा समुद्रम् अध्य् अष्ठद् गन्धर्वैः कलिभिः सह ॥13॥ (AVÁ_10,10.14a) सं हि वातेनागत सम् उ सर्वैः पतत्रिभिः । (AVÁ_10,10.14c) वशा समुद्रे प्रानृत्यद् ऋचः सामानि बिभ्रती ॥14॥ (AVÁ_10,10.15a) सं हि सूर्येणागत सम् उ सर्वेण चक्षुषा । (AVÁ_10,10.15c) वशा समुद्रम् अत्य् अख्यद् भद्रा ज्योतींषि बिभ्रती ॥15॥ (AVÁ_10,10.16a) अभीवृता हिरण्येन यद् अतिष्ठ ऋतावरि । (AVÁ_10,10.16c) अश्वः समुद्रो भूत्वाध्य् अस्कन्दद् वशे त्वा ॥16॥ (AVÁ_10,10.17a) तद् भद्राः सम् अगछन्त वशा देष्ट्र्य् अथो स्वधा । (AVÁ_10,10.17c) अथर्वा यत्र दीक्षितो बर्हिष्य् आस्त हिरण्यये ॥17॥ (AVÁ_10,10.18a) वशा माता राजन्यस्य वशा माता स्वधे तव । (AVÁ_10,10.18c) वशाया यज्ञ आयुधं ततश् चित्तम् अजायत ॥18॥ (AVÁ_10,10.19a) ऊर्ध्वो बिन्दुर् उद् अचरद् ब्रह्मणः ककुदाद् अधि । (AVÁ_10,10.19c) ततस् त्वं जज्ञिषे वशे ततो होताजायत ॥19॥ (AVÁ_10,10.20a) आस्नस् ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे । (AVÁ_10,10.20c) पाजस्याज् जज्ञे यज्ञ स्तनेभ्यो रश्मयस् तव ॥20॥ {34} (AVÁ_10,10.21a) ईर्माभ्याम् अयनं जातं सक्थिभ्यां च वशे तव । (AVÁ_10,10.21c) आन्त्रेभ्यो जज्ञिरे अत्रा उदराद् अधि वीरुधः ॥21॥ (AVÁ_10,10.22a) यद् उदरं वरुणस्यानुप्राविशथा वशे । (AVÁ_10,10.22c) ततस् त्वा ब्रह्मोद् अह्वयत् स हि नेत्रम् अवेत् तव ॥22॥ (AVÁ_10,10.23a) सर्वे गर्भाद् अवेपन्त जायमानाद् असूस्वः । (AVÁ_10,10.23c) ससूव हि ताम् आहु वशेति ब्रह्मभिः कॢप्तः स ह्य् अस्या बन्धुः ॥23॥ (AVÁ_10,10.24a) युध एकः सं सृजति यो अस्या एक इद् वशी । (AVÁ_10,10.24c) तरांसि यज्ञा अभवन् तरसां चक्षुर् अभवद् वशा ॥24॥ (AVÁ_10,10.25a) वशा यज्ञं प्रत्य् अगृह्णाद् वशा सूर्यम् अधारयत् । (AVÁ_10,10.25c) वशायाम् अन्तर् अविशद् ओदनो ब्रह्मणा सह ॥25॥ (AVÁ_10,10.26a) वशाम् एवामृतम् आहुर् वशां मृत्युम् उपासते । (AVÁ_10,10.26c) वशेदं सर्वम् अभवद् देवा मनुष्या असुराः पितर ऋषयः ॥26॥ (AVÁ_10,10.27a) य एवं विद्यात् स वशां प्रति गृह्णीयात् । (AVÁ_10,10.27c) तथा हि यज्ञः सर्वपाद् दुहे दात्रे ऽनपस्फुरन् ॥27॥ (AVÁ_10,10.28a) तिस्रो जिह्वा वरुणस्यान्तर् दीद्यत्य् आसनि । (AVÁ_10,10.28c) तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥28॥ (AVÁ_10,10.29a) चतुर्धा रेतो अभवद् वशायाः । (AVÁ_10,10.29c) आपस् तुरीयम् अमृतं तुरीयं यज्ञस् तुरीयं पशवस् तुरीयम् ॥29॥ (AVÁ_10,10.30a) वशा द्यौर् वशा पृथिवी वशा विष्णुः प्रजापतिः । (AVÁ_10,10.30c) वशाया दुग्धम् अपिबन्त् साध्या वसवश् च ये ॥30॥ (AVÁ_10,10.31a) वशाया दुग्धं पीत्वा साध्या वसवश् च ये । (AVÁ_10,10.31c) ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ॥31॥ (AVÁ_10,10.32a) सोमम् एनाम् एके दुह्रे घृतम् एक उपासते । (AVÁ_10,10.32c) य एवं विदुषे वशां ददुस् ते गतास् त्रिदिवं दिवः ॥32॥ (AVÁ_10,10.33a) ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल् लोकान्त् सम् अश्नुते । (AVÁ_10,10.33c) ऋतं ह्य् अस्याम् आर्पितम् अपि ब्रह्माथो तपः ॥33॥ (AVÁ_10,10.34a) वशां देवा उप जीवन्ति वशां मनुष्या उत । (AVÁ_10,10.34c) वशेदं सर्वम् अभवद् यावत् सूर्यो विपश्यति ॥34॥ {35} (AVÁ_11,1.1a) अग्ने जायस्वादितिर् नाथितेयं ब्रह्मौदनं पचति पुत्रकामा । (AVÁ_11,1.1c) सप्तऋषयो भूतकृतस् ते त्वा मन्थन्तु प्रजया सहेह ॥1॥ (AVÁ_11,1.2a) कृणुत धूमं वृषणः सखायो ऽद्रोघाविता वाचम् अछ । (AVÁ_11,1.2c) अयम् अग्निः p­tanëàsuvÅro येन देवा असहन्त दस्यून् ॥2॥ (AVÁ_11,1.3a) अग्ने ऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः । (AVÁ_11,1.3c) सप्तऋषयो भूतकृतस् ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यछ ॥3॥ (AVÁ_11,1.4a) समिद्धो अग्ने समिधा सम् इध्यस्व विद्वान् देवान् यज्ञियां एह वक्षः । (AVÁ_11,1.4c) तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकम् अधि रोहयेमम् ॥4॥ (AVÁ_11,1.5a) त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् । (AVÁ_11,1.5c) अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ॥5॥ (AVÁ_11,1.6a) अग्ने सहस्वान् अभिभूर् अभीद् असि नीचो न्य् उब्ज द्विषतः सपत्नान् । (AVÁ_11,1.6c) इयं मात्रा मीयमाना मिता च सजातांस् ते बलिहृतः कृणोतु ॥6॥ (AVÁ_11,1.7a) साकं सजातैः पयसा सहैध्य् उद् उब्जैनां महते वीर्याय । (AVÁ_11,1.7c) ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥7॥ (AVÁ_11,1.8a) इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना । (AVÁ_11,1.8c) अथ गछेम सुकृतस्य लोकम् ॥8॥ (AVÁ_11,1.9a) एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्य् अंशून् यजमानाय साधु । (AVÁ_11,1.9c) अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजाम् उद्भरन्त्य् उद् ऊह ॥9॥ (AVÁ_11,1.10a) गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञम् अगुः । (AVÁ_11,1.10c) त्रयो वरा यतमांस् त्वं वृणीषे तास् ते समृद्धीर् इह राधयामि ॥10॥ {1} (AVÁ_11,1.11a) इयं ते धीतिर् इदम् उ ते जनित्रं गृह्णातु त्वाम् अदितिः शूरपुत्रा । (AVÁ_11,1.11c) परा पुनीहि य इमां पृतन्यवो ऽस्यै रयिं सर्ववीरं नि यछ ॥11॥ (AVÁ_11,1.12a) उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस् तुषैः । (AVÁ_11,1.12c) श्रिया समानान् अति सर्वान्त् स्यामाधस्पदं द्विषतस् पादयामि ॥12॥ (AVÁ_11,1.13a) परेहि नारि पुनर् एहि क्षिप्रम् अपां त्वा गोष्ठो अध्य् अरुक्षद् भराय । (AVÁ_11,1.13c) तासां गृह्णीताद् यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात् ॥13॥ (AVÁ_11,1.14a) एमा अगुर् योषितः शुम्भमाना उत् तिष्ठ नारि तवसं रभस्व । (AVÁ_11,1.14c) सुपत्नी पत्या प्रजया प्रजावत्य् आ त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥14॥ (AVÁ_11,1.15a) ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः । (AVÁ_11,1.15c) अयं यज्ञो गातुविन् नाथवित् प्रजाविद् उग्रः पशुविद् वीरविद् वो अस्तु ॥15॥ (AVÁ_11,1.16a) अग्ने चरुर् यज्ञियस् त्वाध्य् अरुक्षच् छुचिस् तपिष्ठस् तपसा तपैनम् । (AVÁ_11,1.16c) आर्षेया दैवा अभिसंगत्य भागम् इमं तपिष्ठा ऋतुभिस् तपन्तु ॥16॥ (AVÁ_11,1.17a) शुद्धाः पूता योषितो यज्ञिया इमा आपश् चरुम् अव सर्पन्तु शुभ्राः । (AVÁ_11,1.17c) अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृताम् एतु लोकम् ॥17॥ (AVÁ_11,1.18a) ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस् तण्डुला यज्ञिया इमे । (AVÁ_11,1.18c) अपः प्र विशत प्रति गृह्णातु वश् चरुर् इमं पक्त्वा सुकृताम् एत लोकम् ॥18॥ (AVÁ_11,1.19a) उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके । (AVÁ_11,1.19c) पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस् ते अस्मि ॥19॥ (AVÁ_11,1.20a) सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः । (AVÁ_11,1.20c) अमूंस् त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यम् एव ॥20॥ {2} (AVÁ_11,1.21a) उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्य् एनाम् । (AVÁ_11,1.21c) श्रिया समानान् अति सर्वान्त् स्यामाधस्पदं द्विषतस् पादयामि ॥21॥ (AVÁ_11,1.22a) अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङ् एनां देवताभिः सहैधि । (AVÁ_11,1.22c) मा त्वा प्रापच् छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥22॥ (AVÁ_11,1.23a) ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिर् अग्रे । (AVÁ_11,1.23c) अंसध्रीं शुद्धाम् उप धेहि नारि तत्रौदनं सादय दैवानाम् ॥23॥ (AVÁ_11,1.24a) अदितेर् हस्तां स्रुचम् एतां द्वितीयां सप्तऋषयो भूतकृतो याम् अकृण्वन् । (AVÁ_11,1.24c) सा गात्राणि विदुष्य् ओदनस्य दर्विर् वेद्याम् अध्य् एनं चिनोतु ॥24॥ (AVÁ_11,1.25a) शृतं त्वा हव्यम् उप सीदन्तु दैवा निःसृप्याग्नेः पुनर् एनान् प्र सीद । (AVÁ_11,1.25c) सोमेन पूतो जठरे सीद ब्रह्मणाम् आर्षेयास् ते मा रिषन् प्राशितारः ॥25॥ (AVÁ_11,1.26a) सोम राजन्त् संज्ञानम् आ वपइभ्यः सुब्राह्मणा यतमे त्वोपसीदान् । (AVÁ_11,1.26c) ऋषीन् आर्षेयांस् तपसो ऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥26॥ (AVÁ_11,1.27a) शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक् सादयामि । (AVÁ_11,1.27c) यत्काम इदम् अभिषिञ्चामि वो ऽहम् इन्द्रो मरुत्वान्त् स ददाद् इदं मे ॥27॥ (AVÁ_11,1.28a) इदं मे ज्योतिर् अमृतं हिरण्यं पक्वं क्षेत्रात् कामदुघा म एषा । (AVÁ_11,1.28c) इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ॥28॥ (AVÁ_11,1.29a) अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकां अप मृड्ढि दूरम् । (AVÁ_11,1.29c) एतं शुश्रुम गृहराजस्य भागम् अथो विद्म निरृतेर् भागधेयम् ॥29॥ (AVÁ_11,1.30a) श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गम् अधि रोहयैनम् । (AVÁ_11,1.30c) येन रोहात् परम् आपद्य यद् वय उत्तमं नाकं परमं व्योम ॥30॥ {3} (AVÁ_11,1.31a) बभ्रेर् अध्वर्यो मुखम् एतद् वि मृड्ढ्य् आज्याय लोकं कृणुहि प्रविद्वान् । (AVÁ_11,1.31c) घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः ॥31॥ (AVÁ_11,1.32a) बभ्रे रक्षः समदम् आ वपइभ्यो ऽब्राह्मणा यतमे त्वोपसीदान् । (AVÁ_11,1.32c) पुरीषिणः प्रथमानाः पुरस्ताद् आर्षेयास् ते मा रिषन् प्राशितारः ॥32॥ (AVÁ_11,1.33a) आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणाम् अप्य् अस्त्य् अत्र । (AVÁ_11,1.33c) अग्निर् मे गोप्ता मरुतश् च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥33॥ (AVÁ_11,1.34a) यज्ञं दुहानं सदम् इत् प्रपीनं पुमांसं धेनुं सदनं रयीणाम् । (AVÁ_11,1.34c) प्रजामृतत्वम् उत दीर्घम् आयू रायश् च पोषैर् उप त्वा सदेम ॥34॥ (AVÁ_11,1.35a) वृषभो ऽसि स्वर्ग ऋषीन् आर्षेयान् गछ । (AVÁ_11,1.35c) सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥35॥ (AVÁ_11,1.36a) समाचिनुष्वानुसंप्रयाह्य् अग्ने पथः कल्पय देवयानान् । (AVÁ_11,1.36c) एतैः सुकृतैर् अनु गछेम यज्ञं नाके तिष्ठन्तम् अधि सप्तरश्मौ ॥36॥ (AVÁ_11,1.37a) येन देवा ज्योतिषा द्याम् उदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् । (AVÁ_11,1.37c) तेन गेष्म सुकृतस्य लोकं स्वर् आरोहन्तो अभि नाकम् उत्तमम् ॥37॥ {4} (AVÁ_11,2.1a) भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् । (AVÁ_11,2.1c) प्रतिहिताम् आयतां मा वि srëÂaæ मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥1॥ (AVÁ_11,2.2a) शुने क्रोष्ट्रे मा शरीराणि कर्तम् अलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः । (AVÁ_11,2.2c) मक्षिकास् ते पशुपते वयांसि ते विघसे मा विदन्त ॥2॥ (AVÁ_11,2.3a) क्रन्दाय ते प्राणाय याश् च ते भव रोपयः । (AVÁ_11,2.3c) नमस् ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥3॥ (AVÁ_11,2.4a) पुरस्तात् ते नमः कृण्म उत्तराद् अधराद् उत । (AVÁ_11,2.4c) अभीवर्गाद् divas pary अन्तरिक्षाय ते नमः ॥4॥ (AVÁ_11,2.5a) मुखाय ते पशुपते यानि चक्षूंषि ते भव । (AVÁ_11,2.5c) त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः ॥5॥ (AVÁ_11,2.6a) अङ्गेभ्यस् त उदराय जिह्वाया आस्याय ते । (AVÁ_11,2.6c) दद्भ्यो गन्धाय ते नमः ॥6॥ (AVÁ_11,2.7a) अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना । (AVÁ_11,2.7c) रुद्रेणार्धकघातिना तेन मा सम् अरामहि ॥7॥ (AVÁ_11,2.8a) स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः । (AVÁ_11,2.8c) मा नो ऽभि मांस्त नमो अस्त्व् अस्मै ॥8॥ (AVÁ_11,2.9a) चतुर् नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस् ते । (AVÁ_11,2.9c) तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥9॥ (AVÁ_11,2.10a) तव चतस्रः प्रदिशस् तव द्यौस् तव पृथिवी तवेदम् उग्रोर्व् अन्तरिक्षम् । (AVÁ_11,2.10c) तवेदं सर्वम् आत्मन्वद् यत् प्राणत् पृथिवीम् अनु ॥10॥ {5} (AVÁ_11,2.11a) उरुः कोशो वसुधानस् तवायं यस्मिन्न् इमा विश्वा भुवनान्य् अन्तः । (AVÁ_11,2.11c) स नो मृड पशुपते नमस् ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्व् अघरुदो विकेश्यः ॥11॥ (AVÁ_11,2.12a) धनुर् बिभर्षि हरितं हिरण्ययं सहस्रघ्निं शतवधं शिखण्डिन् । (AVÁ_11,2.12c) रुद्रस्येषुश् चरति देवहेतिस् तस्यै नमो यतमस्यां दिशीतः ॥12॥ (AVÁ_11,2.13a) यो ऽभियातो निलयते त्वां रुद्र निचिकीर्षति । (AVÁ_11,2.13c) पश्चाद् अनुप्रयुङ्क्षे तं विद्धस्य पदनीर् इव ॥13॥ (AVÁ_11,2.14a) भवारुद्रौ सयुजा संविदानाव् उभाव् उग्रौ चरतो वीर्याय । (AVÁ_11,2.14c) ताभ्यां नमो यतमस्यां दिशीतः ॥14॥ (AVÁ_11,2.15a) नमस् ते अस्त्व् आयते नमो अस्तु परायते । (AVÁ_11,2.15c) नमस् ते रुद्र तिष्ठत आसीनायोत ते नमः ॥15॥ (AVÁ_11,2.16a) नमः सायं नमः प्रातर् नमो रात्र्या नमो दिवा । (AVÁ_11,2.16c) भवाय च शर्वाय चोभाभ्याम् अकरं नमः ॥16॥ (AVÁ_11,2.17a) सहस्राक्षम् अतिपश्यं पुरस्ताद् रुद्रम् अस्यन्तं बहुधा विपश्चितम् । (AVÁ_11,2.17c) मोपाराम जिह्वयेयमानम् ॥17॥ (AVÁ_11,2.18a) श्यावाश्वं कृष्णम् असितं मृणन्तं भीमं रथं केशिनः पादयन्तम् । (AVÁ_11,2.18c) पूर्वे प्रतीमो नमो अस्त्व् अस्मै ॥18॥ (AVÁ_11,2.19a) मा नो ऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस् ते । (AVÁ_11,2.19c) अन्यत्रास्मद् दिव्यां शाखां वि धूनु ॥19॥ (AVÁ_11,2.20a) मा नो हिंसीर् अधि नो ब्रूहि परि णो वृङ्धि मा क्रुधः । (AVÁ_11,2.20c) मा त्वया सम् अरामहि ॥20॥ {6} (AVÁ_11,2.21a) मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु । (AVÁ_11,2.21c) अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ॥21॥ (AVÁ_11,2.22a) यस्य तक्मा कासिका हेतिर् एकम् अश्वस्येव वृषणः क्रन्द एति । (AVÁ_11,2.22c) अभिपूर्वं निर्णयते नमो अस्त्व् अस्मै ॥22॥ (AVÁ_11,2.23a) यो ऽन्तरिक्षे तिष्ठति विष्टभितो ऽयज्वनः प्रमृणन् देवपीयून् । (AVÁ_11,2.23c) तस्मै नमो दशभिः शक्वरीभिः ॥23॥ (AVÁ_11,2.24a) तुभ्यम् आरण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि । (AVÁ_11,2.24c) तव यक्षं पशुपते अप्स्व् अन्तस् तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥24॥ (AVÁ_11,2.25a) शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि । (AVÁ_11,2.25c) न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद् धंस्य् उत्तरस्मिन्त् समुद्रे ॥25॥ (AVÁ_11,2.26a) मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना । (AVÁ_11,2.26c) अन्यत्रास्मद् विद्युतं पातयैताम् ॥26॥ (AVÁ_11,2.27a) भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्व् अन्तरिक्षम् । (AVÁ_11,2.27c) तस्यै नमो यतमस्यां दिशीतः ॥27॥ (AVÁ_11,2.28a) भव राजन् यजमानाय मृड पशूनां हि पशुपतिर् बभूथ । (AVÁ_11,2.28c) यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदे ऽस्य मृड ॥28॥ (AVÁ_11,2.29a) मा नो महान्तम् उत मा नो अर्भकं मा नो वहन्तम् उत मा नो वक्ष्यतः । (AVÁ_11,2.29c) मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥29॥ (AVÁ_11,2.30a) रुद्रस्यैलबकारेभ्यो ऽसंसूक्तगिलेभ्यः । (AVÁ_11,2.30c) इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥30॥ (AVÁ_11,2.31a) नमस् ते घोषिणीभ्यो नमस् ते केशिनीभ्यः । (AVÁ_11,2.31c) नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः । (AVÁ_11,2.31e) नमस् ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥31॥ {7} (AVÁ_11,3.1a) तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥1॥ (AVÁ_11,3.2a) द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसाव् अक्षिणी सप्तऋषयः प्राणापानाः ॥2॥ (AVÁ_11,3.3a) चक्षुर् मुसलं काम उलूखलम् ॥3॥ (AVÁ_11,3.4a) दितिः शूर्पम् अदितिः शूर्पग्राही वातो ऽपाविनक् ॥4॥ (AVÁ_11,3.5a) अश्वाः कणा गावस् तण्डुला मशकास् तुषाः ॥5॥ (AVÁ_11,3.6a) कब्रु फलीकरणाः शरो ऽभ्रम् ॥6॥ (AVÁ_11,3.7a) श्यामम् अयो ऽस्य मांसानि लोहितम् अस्य लोहितम् ॥7॥ (AVÁ_11,3.8a) त्रपु भस्म हरितं वर्णः पुष्करम् अस्य गन्धः ॥8॥ (AVÁ_11,3.9a) खलः पात्रं स्फ्याव् अंसाव् ईषे अनूक्ये ॥9॥ (AVÁ_11,3.10a) आन्त्राणि जत्रवो गुदा वरत्राः ॥10॥ (AVÁ_11,3.11a) इयम् एव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौर् अपिधानम् ॥11॥ (AVÁ_11,3.12a) सीताः पर्शवः सिकता ऊबध्यम् ॥12॥ (AVÁ_11,3.13a) ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥13॥ (AVÁ_11,3.14a) ऋचा कुम्भ्य् अधिहितार्त्विज्येन प्रेषिता ॥14॥ (AVÁ_11,3.15a) ब्रह्मणा परिगृहीता साम्ना paryƬhà ॥15॥ (AVÁ_11,3.16a) बृहद् आयवनं रथन्तरं दर्विः ॥16॥ (AVÁ_11,3.17a) ऋतवः पक्तार आर्तवाः सम् इन्धते ॥17॥ (AVÁ_11,3.18a) चरुं पञ्चबिलम् उखं घर्मो ऽभीन्धे ॥18॥ [note CORRIGENDA ed. ÁPP] (AVÁ_11,3.19a) odanena यज्ञवतः सर्वे लोकाः समाप्याः ॥19॥ (AVÁ_11,3.20a) यस्मिन्त् समुद्रो द्यौर् भूमिस् त्रयो ऽवरपरं श्रिताः ॥20॥ (AVÁ_11,3.21a) यस्य देवा अकल्पन्तोच्छिष्टे षड् अशीतयः ॥21॥ (AVÁ_11,3.22a) तं त्वौदनस्य पृछामि यो अस्य महिमा महान् ॥22॥ (AVÁ_11,3.23a) स य ओदनस्य महिमानं विद्यात् ॥23॥ (AVÁ_11,3.24a) नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥24॥ (AVÁ_11,3.25a) यावद् दाताभिमनस्येत तन् नाति वदेत् ॥25॥ (AVÁ_11,3.26a) ब्रह्मवादिनो वदन्ति paräcam ओदनं प्राशी3÷ प्रत्यञ्चा3m इति ॥26॥ (AVÁ_11,3.27a) त्वम् ओदनं प्राशी3s त्वाम् ओदना3 इति ॥27॥ (AVÁ_11,3.28a) paräcaæ चैनं प्राशीः प्राणास् त्वा हास्यन्तीत्य् एनम् आह ॥28॥ (AVÁ_11,3.29a) प्रत्यञ्चं चैनं प्राशीर् अपानास् त्वा हास्यन्तीत्य् एनम् आह ॥29॥ (AVÁ_11,3.30a) नैवाहम् ओदनं न माम् ओदनः ॥30॥ (AVÁ_11,3.31a) ओदन एवौदनं प्राशीत् ॥31॥ {8} (AVÁ_11,3.32[4.1]a) ततश् चैनम् अन्येन शीर्ष्णा प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.32[4.1]b) ज्येष्ठतस् ते प्रजा मरिष्यतीत्य् एनम् आह । (AVÁ_11,3.32[4.1]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.32[4.1]d) बृहस्पतिना शीर्ष्णा । (AVÁ_11,3.32[4.1]e) तेनैनं प्राशिषं तेनैनम् अजीगमम् । (AVÁ_11,3.32[4.1]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.32[4.1]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥32॥ [1] (AVÁ_11,3.33[4.2]a) ततश् चैनम् अन्याभ्यां श्रोत्राभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.33[4.2]b) बधिरो भविष्यसीत्य् एनम् आह । (AVÁ_11,3.33[4.2]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.33[4.2]d) द्यावापृथिवीभ्यां श्रोत्राभ्याम् । (AVÁ_11,3.33[4.2]e) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् । (AVÁ_11,3.33[4.2]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.33[4.2]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥33॥ [2] (AVÁ_11,3.34[4.3]a) ततश् चैनम् अन्याभ्याम् अक्षीभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.34[4.3]b) अन्धो भविष्यसीत्य् एनम् आह । (AVÁ_11,3.34[4.3]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.34[4.3]d) सूर्याचन्द्रमसाभ्याम् अक्षीभ्याम् । (AVÁ_11,3.34[4.3]e) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् । (AVÁ_11,3.34[4.3]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.34[4.3]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥34॥ [3] (AVÁ_11,3.35[4.4]a) ततश् चैनम् अन्येन मुखेन प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.35[4.4]b) मुखतस् ते प्रजा मरिष्यतीत्य् एनम् आह । (AVÁ_11,3.35[4.4]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.35[4.4]d) ब्रह्मणा मुखेन । (AVÁ_11,3.35[4.4]e) तेनैनं प्राशिषं तेनैनम् अजीगमम् । (AVÁ_11,3.35[4.4]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.35[4.4]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥35॥ [4] (AVÁ_11,3.36[4.5]a) ततश् चैनम् अन्यया जिह्वया प्राशीर् यया चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.36[4.5]b) जिह्वा ते मरिष्यतीत्य् एनम् आह । (AVÁ_11,3.36[4.5]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.36[4.5]d) अग्नेर् जिह्वया । (AVÁ_11,3.36[4.5]e) तयैनं प्राशिषं तयैनम् अजीगमम् । (AVÁ_11,3.36[4.5]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.36[4.5]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥36॥ [5] (AVÁ_11,3.37[4.6]a) ततश् चैनम् अन्यैर् दन्तैः प्राशीर् यैश् चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.37[4.6]b) दन्तास् ते शत्स्यन्तीत्य् एनम् आह । (AVÁ_11,3.37[4.6]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.37[4.6]d) ऋतुभिर् दन्तैः । (AVÁ_11,3.37[4.6]e) तैर् एनं प्राशिषं तैर् एनम् अजीगमम् । (AVÁ_11,3.37[4.6]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.37[4.6]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥37॥ [6] (AVÁ_11,3.38[4.7]a) ततश् चैनम् अन्यैः प्राणापानैः प्राशीर् यैश् चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.38[4.7]b) प्राणापानास् त्वा हास्यन्तीत्य् एनम् आह । (AVÁ_11,3.38[4.7]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.38[4.7]d) सप्तऋषिभिः प्राणापानैः । (AVÁ_11,3.38[4.7]e) तैर् एनं प्राशिषं तैर् एनम् अजीगमम् । (AVÁ_11,3.38[4.7]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.38[4.7]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥38॥ [7] (AVÁ_11,3.39[4.8]a) ततश् चैनम् अन्येन व्यचसा प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.39[4.8]b) राजयक्ष्मस् त्वा हनिष्यतीत्य् एनम् आह । (AVÁ_11,3.39[4.8]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.39[4.8]d) अन्तरिक्षेण व्यचसा । (AVÁ_11,3.39[4.8]e) तेनैनं प्राशिषं तेनैनम् अजीगमम् । (AVÁ_11,3.39[4.8]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.39[4.8]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥39॥ [8] (AVÁ_11,3.40[4.9]a) ततश् चैनम् अन्येन पृष्ठेन प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.40[4.9]b) विद्युत् त्वा हनिष्यतीत्य् एनम् आह । (AVÁ_11,3.40[4.9]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.40[4.9]d) दिवा पृष्ठेन । (AVÁ_11,3.40[4.9]e) तेनैनं प्राशिषं तेनैनम् अजीगमम् । (AVÁ_11,3.40[4.9]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.40[4.9]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥40॥ [9] (AVÁ_11,3.41[4.10]a) ततश् चैनम् अन्येनोरसा प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.41[4.10]b) कृष्या न रात्स्यसीत्य् एनम् आह । (AVÁ_11,3.41[4.10]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.41[4.10]d) पृथिव्योरसा । (AVÁ_11,3.41[4.10]e) तेनैनं प्राशिषं तेनैनम् अजीगमम् । (AVÁ_11,3.41[4.10]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.41[4.10]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥41॥ [10] (AVÁ_11,3.42[4.11]a) ततश् चैनम् अन्येनोदरेण प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.42[4.11]b) उदरदारस् त्वा हनिष्यतीत्य् एनम् आह । (AVÁ_11,3.42[4.11]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.42[4.11]d) सत्येनोदरेण । (AVÁ_11,3.42[4.11]e) तेनैनं प्राशिषं तेनैनम् अजीगमम् । (AVÁ_11,3.42[4.11]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.42[4.11]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥42॥ [11] (AVÁ_11,3.43[4.12]a) ततश् चैनम् अन्येन वस्तिना प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.43[4.12]b) अप्सु मरिष्यसीत्य् एनम् आह । (AVÁ_11,3.43[4.12]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.43[4.12]d) समुद्रेण वस्तिना । (AVÁ_11,3.43[4.12]e) तेनैनं प्राशिषं तेनैनम् अजीगमम् । (AVÁ_11,3.43[4.12]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.43[4.12]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥43॥ [12] (AVÁ_11,3.44[4.13]a) ततश् चैनम् अन्याभ्याम् ऊरुभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.44[4.13]b) ऊरू ते मरिष्यत इत्य् एनम् आह । (AVÁ_11,3.44[4.13]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.44[4.13]d) मित्रावरुणयोर् ऊरुभ्याम् । (AVÁ_11,3.44[4.13]e) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् । (AVÁ_11,3.44[4.13]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.44[4.13]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥44॥ [13] (AVÁ_11,3.45[4.14]a) ततश् चैनम् अन्याभ्याम् अष्ठीवद्भ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.45[4.14]b) स्रामो भविष्यसीत्य् एनम् आह । (AVÁ_11,3.45[4.14]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.45[4.14]d) त्वष्टुर् अष्ठीवद्भ्याम् । (AVÁ_11,3.45[4.14]e) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् । (AVÁ_11,3.45[4.14]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.45[4.14]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥45॥ [14] (AVÁ_11,3.46[4.15]a) ततश् चैनम् अन्याभ्यां पादाभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.46[4.15]b) बहुचारी भविष्यसीत्य् एनम् आह । (AVÁ_11,3.46[4.15]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.46[4.15]d) अश्विनोः पादाभ्याम् । (AVÁ_11,3.46[4.15]e) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् । (AVÁ_11,3.46[4.15]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.46[4.15]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥46॥ [15] (AVÁ_11,3.47[4.16]a) ततश् चैनम् अन्याभ्यां प्रपदाभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.47[4.16]b) सर्पस् त्वा हनिष्यतीत्य् एनम् आह । (AVÁ_11,3.47[4.16]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.47[4.16]d) सवितुः प्रपदाभ्याम् । (AVÁ_11,3.47[4.16]e) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् । (AVÁ_11,3.47[4.16]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.47[4.16]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥47॥ [16] (AVÁ_11,3.48[4.17]a) ततश् चैनम् अन्याभ्यां हस्ताभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.48[4.17]b) ब्राह्मणं हनिष्यसीत्य् एनम् आह । (AVÁ_11,3.48[4.17]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.48[4.17]d) ऋतस्य हस्ताभ्याम् । (AVÁ_11,3.48[4.17]e) ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् । (AVÁ_11,3.48[4.17]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.48[4.17]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥48॥ [17] (AVÁ_11,3.49[4.18]a) ततश् चैनम् अन्यया प्रतिष्ठया प्राशीर् यया चैतं पूर्व ऋषयः प्राश्नन् । (AVÁ_11,3.49[4.18]b) अप्रतिष्ठानो ऽनायतनो मरिष्यसीत्य् एनम् आह । (AVÁ_11,3.49[4.18]c) तं वा अहं nÃrväcaæ न paräcaæ न प्रत्यञ्चम् । (AVÁ_11,3.49[4.18]d) सत्ये प्रतिष्ठाय । (AVÁ_11,3.49[4.18]e) तयैनं प्राशिषं तयैनम् अजीगमम् । (AVÁ_11,3.49[4.18]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । (AVÁ_11,3.49[4.18]g) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥49॥ [18] {9} (AVÁ_11,3.50[5.1]a) एतद् वै ब्रध्नस्य विष्टपं यद् ओदनः ॥50॥ [1] (AVÁ_11,3.51[5.2]a) ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥51॥ [2] (AVÁ_11,3.52[5.3]a) एतस्माद् वा ओदनात् त्रयस्त्रिंशतं लोकान् निर् अमिमीत प्रजापतिः ॥52॥ [3] (AVÁ_11,3.53[5.4]a) तेषां प्रज्ञानाय यज्ञम् असृजत ॥53॥ [4] (AVÁ_11,3.54[5.5]a) स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥54॥ [5] (AVÁ_11,3.55[5.6]a) न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥55॥ [6] (AVÁ_11,3.56[5.7]a) न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥56॥ [7] {10} (AVÁ_11,4[6].1a) प्राणाय नमो यस्य सर्वम् इदं वशे । (AVÁ_11,4[6].1c) यो भूतः सर्वस्येश्वरो यस्मिन्त् सर्वं प्रतिष्ठितम् ॥1॥ (AVÁ_11,4[6].2a) नमस् ते प्राण क्रन्दाय नमस् ते स्तनयित्नवे । (AVÁ_11,4[6].2c) नमस् ते प्राण विद्युते नमस् ते प्राण वर्षते ॥2॥ (AVÁ_11,4[6].3a) यत् प्राण स्तनयित्नुनाभिक्रन्दत्य् ओषधीः । (AVÁ_11,4[6].3c) प्र वीयन्ते गर्भान् दधते ऽथो बह्वीर् वि जायन्ते ॥3॥ (AVÁ_11,4[6].4a) यत् प्राण ऋताव् आगते ऽभिक्रन्दत्य् ओषधीः । (AVÁ_11,4[6].4c) सर्वं तदा प्र मोदते यत् किं च भूम्याम् अधि ॥4॥ (AVÁ_11,4[6].5a) यदा प्राणो अभ्यवर्षीद् वर्षेण पृथिवीं महीम् । (AVÁ_11,4[6].5c) पशवस् तत् प्र मोदन्ते महो वै नो भविष्यति ॥5॥ (AVÁ_11,4[6].6a) अभिवृष्टा ओषधयः प्राणेन सम् अवादिरन् । (AVÁ_11,4[6].6c) आयुर् वै नः प्रातीतरः सर्वा नः सुरभीर् अकः ॥6॥ (AVÁ_11,4[6].7a) नमस् ते अस्त्व् आयते नमो अस्तु परायते । (AVÁ_11,4[6].7c) नमस् ते प्राण तिष्ठत आसीनायोत ते नमः ॥7॥ (AVÁ_11,4[6].8a) नमस् ते प्राण प्राणते नमो अस्त्व् अपानते । (AVÁ_11,4[6].8c) पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥8॥ (AVÁ_11,4[6].9a) या ते प्राण प्रिया तनूर् यो ते प्राण प्रेयसी । (AVÁ_11,4[6].9c) अथो यद् भेषजं तव तस्य नो धेहि जीवसे ॥9॥ (AVÁ_11,4[6].10a) प्राणः प्रजा अनु वस्ते पिता पुत्रम् इव प्रियम् । (AVÁ_11,4[6].10c) प्राणो ह सर्वस्येश्वरो यच् च प्राणति यच् च न ॥10॥ {11} (AVÁ_11,4[6].11a) प्राणो मृत्युः प्राणस् तक्मा प्राणं देवा उपासते । (AVÁ_11,4[6].11c) प्राणो ह सत्यवादिनम् उत्तमे लोक आ दधत् ॥11॥ (AVÁ_11,4[6].12a) प्राणो विराप्राणो देष्ट्री प्राणं सर्व उपासते । (AVÁ_11,4[6].12c) प्राणो ह सूर्यश् चन्द्रमाः प्राणम् आहुः प्रजापतिम् ॥12॥ (AVÁ_11,4[6].13a) प्राणापानौ व्रीहियवाव् अनड्वान् प्राण उच्यते । (AVÁ_11,4[6].13c) यवे ह प्राण आहितो ऽपानो व्रीहिर् उच्यते ॥13॥ (AVÁ_11,4[6].14a) अपानति प्राणति पुरुषो गर्भे अन्तरा । (AVÁ_11,4[6].14c) यदा त्वं प्राण जिन्वस्य् अथ स जायते पुनः ॥14॥ (AVÁ_11,4[6].15a) प्राणम् आहुर् मातरिश्वानं वातो ह प्राण उच्यते । (AVÁ_11,4[6].15c) प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥15॥ (AVÁ_11,4[6].16a) आथर्वणीर् आङ्गिरसीर् दैवीर् मनुष्यजा उत । (AVÁ_11,4[6].16c) ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥16॥ (AVÁ_11,4[6].17a) यदा प्राणो अभ्यवर्षीद् वर्षेण पृथिवीं महीम् । (AVÁ_11,4[6].17c) ओषधयः प्र जायन्ते ऽथो याः काश् च वीरुधः ॥17॥ (AVÁ_11,4[6].18a) यस् ते प्राणेदं वेद यस्मिंश् चासि प्रतिष्ठितः । (AVÁ_11,4[6].18c) सर्वे तस्मै बलिं हरान् अमुष्मिंल् लोक उत्तमे ॥18॥ (AVÁ_11,4[6].19a) यथा प्राण बलिहृतस् तुभ्यं सर्वाः प्रजा इमाः । (AVÁ_11,4[6].19c) एवा तस्मै बलिं हरान् यस् त्वा ӭणवत् सुश्रवः ॥19॥ (AVÁ_11,4[6].20a) अन्तर् गर्भश् चरति देवतास्व् आभूतो भूतः स उ जायते पुनः । (AVÁ_11,4[6].20c) स भूतो भव्यं भविष्यत् पिता पुत्रं प्र विवेशा शचीभिः ॥20॥ {12} (AVÁ_11,4[6].21a) एकं पादं not khidati सलिलाद् धंस उच्चरन् । (AVÁ_11,4[6].21c) यद् अङ्ग स तम् उत्खिदेन् नैवाद्य न श्वः स्यात् । (AVÁ_11,4[6].21e) न रात्री नाहः स्यान् न व्य् उछेत् कदा चन ॥21॥ (AVÁ_11,4[6].22a) अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा । (AVÁ_11,4[6].22c) अर्धेन विश्वं भुवनं जजान यद् अस्यार्धं कतमः स केतुः ॥22॥ (AVÁ_11,4[6].23a) यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः । (AVÁ_11,4[6].23c) अन्येषु क्षिप्रधन्वने तस्मै प्राण नमो ऽस्तु ते ॥23॥ (AVÁ_11,4[6].24a) यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः । (AVÁ_11,4[6].24c) अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥24॥ (AVÁ_11,4[6].25a) ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ् नि पद्यते । (AVÁ_11,4[6].25c) न सुप्तम् अस्य सुप्तेष्व् अनु शुश्राव कश् चन ॥25॥ (AVÁ_11,4[6].26a) प्राण मा मत् पर्यावृतो न मद् अन्यो भविष्यसि । (AVÁ_11,4[6].26c) अपां गर्भम् इव जीवसे प्राण बध्नामि त्वा मयि ॥26॥ {13} (AVÁ_11,5[7].1a) ब्रह्मचारीष्णंश् चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति । (AVÁ_11,5[7].1c) स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥1॥ (AVÁ_11,5[7].2a) ब्रह्मचारिणं पितरो देवजनाः पृथग् देवा अनुसंयन्ति सर्वे । (AVÁ_11,5[7].2c) गन्धर्वा एनम् अन्व् आयन् त्रयस्त्रिंशत् त्रिशताः षट्सहस्राः सर्वान्त् स देवांस् तपसा पिपर्ति ॥2॥ (AVÁ_11,5[7].3a) आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भम् अन्तः । (AVÁ_11,5[7].3c) तं रात्रीस् तिस्र उदरे बिभर्ति तं जातं द्रष्टुम् अभिसंयन्ति देवाः ॥3॥ (AVÁ_11,5[7].4a) इयं समित् पृथिवी द्यौर् द्वितीयोतान्तरिक्षं समिधा पृणाति । (AVÁ_11,5[7].4c) ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस् तपसा पिपर्ति ॥4॥ (AVÁ_11,5[7].5a) पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस् तपसोद् अतिष्ठत् । (AVÁ_11,5[7].5c) तस्माज् जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश् च सर्वे अमृतेन साकम् ॥5॥ (AVÁ_11,5[7].6a) ब्रह्मचार्य् एति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः । (AVÁ_11,5[7].6c) स सद्य एति पूर्वस्माद् उत्तरं समुद्रं लोकान्त् संगृभ्य मुहुर् आचरिक्रत् ॥6॥ (AVÁ_11,5[7].7a) ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् । (AVÁ_11,5[7].7c) गर्भो भूत्वामृतस्य योनाव् इन्द्रो ह भूत्वासुरांस् ततर्ह ॥7॥ (AVÁ_11,5[7].8a) आचार्यस् ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च । (AVÁ_11,5[7].8c) ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥8॥ (AVÁ_11,5[7].9a) इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षाम् आ जभार प्रथमो दिवं च । (AVÁ_11,5[7].9c) ते कृत्वा समिधाव् उपास्ते तयोर् आर्पिता भुवनानि विश्वा ॥9॥ (AVÁ_11,5[7].10a) अर्वाग् अन्यः परो अन्यो दिवस् पृष्ठाद् गुहा निधी निहितौ ब्राह्मणस्य । (AVÁ_11,5[7].10c) तौ रक्षति तपसा ब्रह्मचारी तत् केवलं कृणुते ब्रह्म विद्वान् ॥10॥ {14} (AVÁ_11,5[7].11a) अर्वाग् अन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे । (AVÁ_11,5[7].11c) तयोः श्रयन्ते रश्मयो ऽधि दृढास् तान् आ तिष्ठति तपसा ब्रह्मचारी ॥11॥ (AVÁ_11,5[7].12a) अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच् छेपो ऽनु भूमौ जभार । (AVÁ_11,5[7].12c) ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश् चतस्रः ॥12॥ (AVÁ_11,5[7].13a) अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्य् अप्सु समिधम् आ दधाति । (AVÁ_11,5[7].13c) तासाम् अर्चींषि पृथग् अभ्रे चरन्ति तासाम् आज्यं पुरुषो वर्षम् आपः ॥13॥ (AVÁ_11,5[7].14a) आचार्यो मृत्युर् वरुणः सोम ओषधयः पयः । (AVÁ_11,5[7].14c) जीमूता आसन्त् सत्वानस् तैर् इदं स्वर् आभृतम् ॥14॥ (AVÁ_11,5[7].15a) अमा घृतं कृणुते केवलम् आचार्यो भूत्वा वरुणः । (AVÁ_11,5[7].15c) यद्यद् ऐछत् प्रजापतौ तद् ब्रह्मचारी प्रायछत् स्वान् मित्रो अध्य् आत्मनः ॥15॥ (AVÁ_11,5[7].16a) आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः । (AVÁ_11,5[7].16c) प्रजापतिर् वि राजति virì इन्द्रो ऽभवद् वशी ॥16॥ (AVÁ_11,5[7].17a) ब्रह्मचर्येण तपसा राजा rëÂraæ वि रक्षति । (AVÁ_11,5[7].17c) आचार्यो ब्रह्मचर्येण ब्रह्मचारिणम् इछते ॥17॥ (AVÁ_11,5[7].18a) ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् । (AVÁ_11,5[7].18c) अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥18॥ (AVÁ_11,5[7].19a) ब्रह्मचर्येण तपसा देवा मृत्युम् अपाघ्नत । (AVÁ_11,5[7].19c) इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वर् आभरत् ॥19॥ (AVÁ_11,5[7].20a) ओषधयो भूतभव्यम् अहोरात्रे वनस्पतिः । (AVÁ_11,5[7].20c) संवत्सरः सह ऋतुभिस् ते जाता ब्रह्मचारिणः ॥20॥ {15} (AVÁ_11,5[7].21a) पार्थिवा दिव्याः पशव आरण्या ग्राम्याश् च ये । (AVÁ_11,5[7].21c) अपक्षाः पक्षिणश् च ये ते जाता ब्रह्मचारिणः ॥21॥ (AVÁ_11,5[7].22a) पृथक् सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति । (AVÁ_11,5[7].22c) तान्त् सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्य् आभृतम् ॥22॥ (AVÁ_11,5[7].23a) देवानाम् एतत् परिषूतम् anabhyÃrƬhaæ चरति रोचमानम् । (AVÁ_11,5[7].23c) तस्माज् जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश् च सर्वे अमृतेन साकम् ॥23॥ (AVÁ_11,5[7].24a) ब्रह्मचारी ब्रह्म भ्राजद् बिभर्ति तस्मिन् देवा अधि विश्वे समोताः । (AVÁ_11,5[7].24c) प्राणापानौ जनयन्न् आद् व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥24॥ (AVÁ_11,5[7].25a) चक्षुः श्रोत्रं यशो अस्मासु धेह्य् अन्नं रेतो लोहितम् उदरम् ॥25॥ (AVÁ_11,5[7].26a) तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपो ऽतिष्ठत् तप्यमानः समुद्रे । (AVÁ_11,5[7].26c) स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥26॥ {16} (AVÁ_11,6[8].1a) अग्निं ब्रूमो वनस्पतीन् ओषधीर् उत वीरुधः । (AVÁ_11,6[8].1c) इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्व् अंहसः ॥1॥ (AVÁ_11,6[8].2a) ब्रूमो राजानं वरुणं मित्रं विष्णुम् अथो भगम् । (AVÁ_11,6[8].2c) अंशं विवस्वन्तं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥2॥ (AVÁ_11,6[8].3a) ब्रूमो देवं सवितारं धातारम् उत पूषणम् । (AVÁ_11,6[8].3c) त्वष्टारम् अग्रियं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥3॥ (AVÁ_11,6[8].4a) गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् । (AVÁ_11,6[8].4c) अर्यमा नाम यो देवस् ते नो मुञ्चन्त्व् अंहसः ॥4॥ (AVÁ_11,6[8].5a) अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसाव् उभा । (AVÁ_11,6[8].5c) विश्वान् आदित्यान् ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥5॥ (AVÁ_11,6[8].6a) वातं ब्रूमः पर्जन्यम् अन्तरिक्षम् अथो दिशः । (AVÁ_11,6[8].6c) आशाश् च सर्वा ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥6॥ (AVÁ_11,6[8].7a) मुञ्चन्तु मा शपथ्याद् अहोरात्रे अथो उषाः । (AVÁ_11,6[8].7c) सोमो मा देवो मुञ्चतु यम् आहुश् चन्द्रमा इति ॥7॥ (AVÁ_11,6[8].8a) पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः । (AVÁ_11,6[8].8c) शकुन्तान् पक्षिणो ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥8॥ (AVÁ_11,6[8].9a) भवाशर्वाव् इदं ब्रूमो रुद्रं पशुपतिश् च यः । (AVÁ_11,6[8].9c) इषूर् या एषां संविद्म ता नः सन्तु सदा शिवाः ॥9॥ (AVÁ_11,6[8].10a) दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् । (AVÁ_11,6[8].10c) समुद्रा नद्यो वेशन्तास् ते नो मुञ्चन्त्व् अंहसः ॥10॥ {17} (AVÁ_11,6[8].11a) सप्तऋषीन् वा इदं ब्रूमो ऽपो देवीः प्रजापतिम् । (AVÁ_11,6[8].11c) पितॄन् यमश्रेष्ठान् ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ।11॥ (AVÁ_11,6[8].12a) ये देवा दिविषदो अन्तरिक्षसदश् च ये । (AVÁ_11,6[8].12c) पृथिव्यां शक्रा ये श्रितास् ते नो मुञ्चन्त्व् अंहसः ॥12॥ (AVÁ_11,6[8].13a) आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः । (AVÁ_11,6[8].13c) अङ्गिरसो मनीषिणस् ते नो मुञ्चन्त्व् अंहसः ॥13॥ (AVÁ_11,6[8].14a) यज्ञं ब्रूमो यजमानम् ऋचः सामानि भेषजा । (AVÁ_11,6[8].14c) यजूंषि होत्रा ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥14॥ (AVÁ_11,6[8].15a) पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः । (AVÁ_11,6[8].15c) दर्भो भङ्गो यवः सहस् ते नो मुञ्चन्त्व् अंहसः ॥15॥ (AVÁ_11,6[8].16a) अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् । (AVÁ_11,6[8].16c) मृत्यून् एकशतं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥16॥ (AVÁ_11,6[8].17a) ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान् । (AVÁ_11,6[8].17c) समाः संवत्सरान् मासांस् ते नो मुञ्चन्त्व् अंहसः ॥17॥ (AVÁ_11,6[8].18a) एत देवा दक्षिणतः पश्चात् präca उदेत । (AVÁ_11,6[8].18c) पुरस्ताद् उत्तराच् छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्व् अंहसः ॥18॥ (AVÁ_11,6[8].19a) विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः । (AVÁ_11,6[8].19c) विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्व् अंहसः ॥19॥ (AVÁ_11,6[8].20a) सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः । (AVÁ_11,6[8].20c) सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्व् अंहसः ॥20॥ (AVÁ_11,6[8].21a) भूतं ब्रूमो भूतपतिं भूतानाम् उत यो वशी । (AVÁ_11,6[8].21c) भूतानि सर्वा संगत्य ते नो मुञ्चन्त्व् अंहसः ॥21॥ (AVÁ_11,6[8].22a) या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः । (AVÁ_11,6[8].22c) संवत्सरस्य ये दंष्ट्रास् ते नः सन्तु सदा शिवाः ॥22॥ (AVÁ_11,6[8].23a) यन् मातली रथक्रीतम् अमृतं वेद भेषजम् । (AVÁ_11,6[8].23c) तद् इन्द्रो अप्सु प्रावेशयत् तद् आपो दत्त भेषजम् ॥23॥ {18} (AVÁ_11,7[9].1a) उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः । (AVÁ_11,7[9].1c) उच्छिष्ट इन्द्रश् चाग्निश् च विश्वम् अन्तः समाहितम् ॥1॥ (AVÁ_11,7[9].2a) उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् । (AVÁ_11,7[9].2c) आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥2॥ (AVÁ_11,7[9].3a) सन्न् उच्छिष्टे असंश् चोभौ मृत्युर् वाजः प्रजापतिः । (AVÁ_11,7[9].3c) लौक्या उच्छिष्ट आयत्ता व्रश् च द्रश् चापि श्रीर् मयि ॥3॥ (AVÁ_11,7[9].4a) दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश । (AVÁ_11,7[9].4c) नाभिम् इव सर्वतश् चक्रम् उच्छिष्टे देवताः श्रिताः ॥4॥ (AVÁ_11,7[9].5a) ऋक् साम यजुर् उच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् । (AVÁ_11,7[9].5c) हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश् च तन् मयि ॥5॥ (AVÁ_11,7[9].6a) ऐन्द्राग्नं पावमानं महानाम्नीर् महाव्रतम् । (AVÁ_11,7[9].6c) उच्छिष्टे यज्ञस्याङ्गान्य् अन्तर् गर्भ इव मातरि ॥6॥ (AVÁ_11,7[9].7a) राजसूयं वाजपेयम् अग्निष्टोमष् तद् अध्वरः । (AVÁ_11,7[9].7c) अर्काश्वमेधाव् उच्छिष्टे जीवबर्हिर् मदिन्तमः ॥7॥ (AVÁ_11,7[9].8a) अग्न्याधेयम् अथो दीक्षा कामप्रश् छन्दसा सह । (AVÁ_11,7[9].8c) उत्सन्ना यज्ञाः सत्राण्य् उच्छिष्टे ऽधि समाहिताः ॥8॥ (AVÁ_11,7[9].9a) अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः । (AVÁ_11,7[9].9c) दक्षिणेष्टं पूर्तं चोच्छिष्टे ऽधि समाहिताः ॥9॥ (AVÁ_11,7[9].10a) एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीर् उक्थ्यः । (AVÁ_11,7[9].10c) ओतं निहितम् उच्छिष्टे यज्ञस्याणूनि विद्यया ॥10॥ {19} (AVÁ_11,7[9].11a) चतूरात्रः पञ्चरात्रः षड्रात्रश् चोभयः सह । (AVÁ_11,7[9].11c) षोडशी सप्तरात्रश् चोच्छिष्टाज् जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥11॥ (AVÁ_11,7[9].12a) प्रतीहारो निधनं विश्वजिच् चाभिजिच् च यः । (AVÁ_11,7[9].12c) साह्नातिरात्राव् उच्छिष्टे द्वादशाहो ऽपि तन् मयि ॥12॥ (AVÁ_11,7[9].13a) सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः । (AVÁ_11,7[9].13c) उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥13॥ (AVÁ_11,7[9].14a) नव भूमीः समुद्रा उच्छिष्टे ऽधि श्रिता दिवः । (AVÁ_11,7[9].14c) आ सूर्यो भात्य् उच्छिष्टे ऽहोरात्रे अपि तन् मयि ॥14॥ (AVÁ_11,7[9].15a) उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः । (AVÁ_11,7[9].15c) बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥15॥ (AVÁ_11,7[9].16a) पिता जनितुर् उच्छिष्टो ऽसोः पौत्रः पितामहः । (AVÁ_11,7[9].16c) स क्षियति विश्वस्येशानो वृषा भूम्याम् अतिघ्न्यः ॥16॥ (AVÁ_11,7[9].17a) ऋतं सत्यं तपो rëÂraæ श्रमो धर्मश् च कर्म च । (AVÁ_11,7[9].17c) भूतं भविष्यद् उच्छिष्टे वीर्यं लक्ष्मीर् बलं बले ॥17॥ (AVÁ_11,7[9].18a) समृद्धिर् ओज आकूतिः क्षत्रं rëÂraæ षड् उर्व्यः । (AVÁ_11,7[9].18c) संवत्सरो ऽध्य् उच्छिष्ट इडा प्रैषा ग्रहा हविः ॥18॥ (AVÁ_11,7[9].19a) चतुर्होतार आप्रियश् चातुर्मास्यानि नीविदः । (AVÁ_11,7[9].19c) उच्छिष्टे यज्ञा होत्राः पशुबन्धास् तद् इष्टयः ॥19॥ (AVÁ_11,7[9].20a) अर्धमासाश् च मासाश् चार्तवा ऋतुभिः सह । (AVÁ_11,7[9].20c) उच्छिष्टे घोषिणीर् आप स्तनयित्नुः श्रुतिर् मही ॥20॥ {20} (AVÁ_11,7[9].21a) शर्कराः सिकता अश्मान ओषधयो वीरुधस् तृणा । (AVÁ_11,7[9].21c) अभ्राणि विद्युतो वर्षम् उच्छिष्टे संश्रिता श्रिता ॥21॥ (AVÁ_11,7[9].22a) राद्धिः प्राप्तिः समाप्तिर् व्याप्तिर् मह एधतुः । (AVÁ_11,7[9].22c) अत्याप्तिर् उच्छिष्टे भूतिश् चाहिता निहिता हिता ॥22॥ (AVÁ_11,7[9].23a) यच् च प्राणति प्राणेन यच् च पश्यति चक्षुषा । (AVÁ_11,7[9].23c) उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥23॥ (AVÁ_11,7[9].24a) ऋचः सामानि छन्दांसि पुराणं यजुषा सह । (AVÁ_11,7[9].24c) उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥24॥ (AVÁ_11,7[9].25a) प्राणापानौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या । (AVÁ_11,7[9].25c) उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥25॥ (AVÁ_11,7[9].26a) आनन्दा मोदाः प्रमुदो ऽभीमोदमुदश् च ये । (AVÁ_11,7[9].26c) उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥26॥ (AVÁ_11,7[9].27a) देवाः पितरो मनुष्या गन्धर्वाप्सरसश् च ये । (AVÁ_11,7[9].27c) उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥27॥ {21} (AVÁ_11,8[10].1a) यन् मन्युर् जायाम् आवहत् संकल्पस्य गृहाद् अधि । (AVÁ_11,8[10].1c) क आसं जन्याः के वराः क उ ज्येष्ठवरो ऽभवत् ॥1॥ (AVÁ_11,8[10].2a) तपश् चैवास्तां कर्म चान्तर् महत्य् अर्णवे । (AVÁ_11,8[10].2c) त आसं जन्यास् ते वरा ब्रह्म ज्येष्ठवरो ऽभवत् ॥2॥ (AVÁ_11,8[10].3a) दश साकम् अजायन्त देवा देवेभ्यः पुरा । (AVÁ_11,8[10].3c) यो वै तान् विद्यात् प्रत्यक्षं स वा अद्य महद् वदेत् ॥3॥ (AVÁ_11,8[10].4a) प्राणापानौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या । (AVÁ_11,8[10].4c) व्यानोदानौ वाङ् मनस् ते वा आकूतिम् आवहन् ॥4॥ (AVÁ_11,8[10].5a) अजाता आसन्न् ऋतवो ऽथो धाता बृहस्पतिः । (AVÁ_11,8[10].5c) इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठम् उपासत ॥5॥ (AVÁ_11,8[10].6a) तपश् चैवास्तां कर्म चान्तर् महत्य् अर्णवे । (AVÁ_11,8[10].6c) तपो ह जज्ञे कर्मणस् तत् ते ज्येष्ठम् उपासत ॥6॥ (AVÁ_11,8[10].7a) येत आसीद् भूमिः पूर्वा याम् अद्धातय इद् विदुः । (AVÁ_11,8[10].7c) यो वै तां विद्यान् नामथा स मन्येत पुराणवित् ॥7॥ (AVÁ_11,8[10].8a) कुत इन्द्रः कुतः सोमः कुतो अग्निर् अजायत । (AVÁ_11,8[10].8c) कुतस् त्वष्टा सम् अभवत् कुतो धाताजायत ॥8॥ (AVÁ_11,8[10].9a) इन्द्राद् इन्द्रः सोमात् सोमो अग्नेर् अग्निर् अजायत । (AVÁ_11,8[10].9c) त्वष्टा ह जज्ञे त्वष्टुर् धातुर् धाताजायत ॥9॥ (AVÁ_11,8[10].10a) ये त आसन् दश जाता देवा देवेभ्यः पुरा । (AVÁ_11,8[10].10c) पुत्रेभ्यो लोकं दत्त्वा कस्मिंस् ते लोक आसते ॥10॥ {22} (AVÁ_11,8[10].11a) यदा केशान् अस्थि स्नाव मांसं मज्जानम् आभरत् । (AVÁ_11,8[10].11c) शरीरं कृत्वा पादवत् कं लोकम् अनु प्राविशत् ॥11॥ (AVÁ_11,8[10].12a) कुतः केशान् कुतः स्नाव कुतो अस्थीन्य् आभरत् । (AVÁ_11,8[10].12c) अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत् ॥12॥ (AVÁ_11,8[10].13a) संसिचो नाम ते देवा ये संभारान्त् समभरन् । (AVÁ_11,8[10].13c) सर्वं संसिच्य मर्त्यं देवाः पुरुषम् आविशन् ॥13॥ (AVÁ_11,8[10].14a) ऊरू पादाव् अष्ठीवन्तौ शिरो हस्ताव् अथो मुखम् । (AVÁ_11,8[10].14c) पृष्टीर् बर्जह्ये पार्श्वे कस् तत् सम् अदधाद् ऋषिः ॥14॥ (AVÁ_11,8[10].15a) शिरो हस्ताव् अथो मुखं जिह्वां ग्रीवाश् च कीकसाः । (AVÁ_11,8[10].15c) त्वचा प्रावृत्य सर्वं तत् संधा सम् अदधान् मही ॥15॥ (AVÁ_11,8[10].16a) यत् तच् छरीरम् अशयत् संधया संहितं महत् । (AVÁ_11,8[10].16c) येनेदम् अद्य रोचते को अस्मिन् वर्णम् आभरत् ॥16॥ (AVÁ_11,8[10].17a) सर्वे देवा उपाशिक्षन् तद् अजानाद् वधूः सती । (AVÁ_11,8[10].17c) ईशा वशस्य या जाया सास्मिन् वर्णम् आभरत् ॥17॥ (AVÁ_11,8[10].18a) यदा त्वष्टा व्यतृणत् पिता त्वष्टुर् य उत्तरः । (AVÁ_11,8[10].18c) गृहं कृत्वा मर्त्यं देवाः पुरुषम् आविशन् ॥18॥ (AVÁ_11,8[10].19a) स्वप्नो वै तन्द्रीर् निरृतिः पाप्मानो नाम देवताः । (AVÁ_11,8[10].19c) जरा खालत्यं पालित्यं शरीरम् अनु प्राविशन् ॥19॥ (AVÁ_11,8[10].20a) स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत् । (AVÁ_11,8[10].20c) बलं च क्षत्रम् ओजश् च शरीरम् अनु प्राविशन् ॥20॥ {23} (AVÁ_11,8[10].21a) भूतिश् च वा अभूतिश् च रातयो ऽरातयश् च याः । (AVÁ_11,8[10].21c) क्षुधश् च सर्वास् तृष्णाश् च शरीरम् अनु प्राविशन् ॥21॥ (AVÁ_11,8[10].22a) निन्दाश् च वा अनिन्दाश् च यच् च हन्तेति नेति च । (AVÁ_11,8[10].22c) शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥22॥ (AVÁ_11,8[10].23a) विद्याश् च वा अविद्याश् च यच् चान्यद् उपदेश्यम् । (AVÁ_11,8[10].23c) शरीरं ब्रह्म प्राविशद् ऋचः सामाथो यजुः ॥23॥ (AVÁ_11,8[10].24a) आनन्दा मोदाः प्रमुदो ऽभीमोदमुदश् च ये । (AVÁ_11,8[10].24c) हसो नरिष्टा नृत्तानि शरीरम् अनु प्राविशन् ॥24॥ (AVÁ_11,8[10].25a) आलापाश् च प्रलापाश् चाभीलापलपश् च ये । (AVÁ_11,8[10].25c) शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः ॥25॥ (AVÁ_11,8[10].26a) प्राणापानौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या । (AVÁ_11,8[10].26c) व्यानोदानौ वाङ् मनः शरीरेण त ईयन्ते ॥26॥ (AVÁ_11,8[10].27a) आशिषश् च प्रशिषश् च संशिषो विशिषश् च याः । (AVÁ_11,8[10].27c) चित्तानि सर्वे संकल्पाः शरीरम् अनु प्राविशन् ॥27॥ (AVÁ_11,8[10].28a) आस्तेयीश् च वास्तेयीश् च त्वरणाः कृपणाश् च याः । (AVÁ_11,8[10].28c) गुह्याः शुक्रा स्थूला अपस् ता बीभत्साव् असादयन् ॥28॥ (AVÁ_11,8[10].29a) अस्थि कृत्वा समिधं तद् अष्टापो असादयन् । (AVÁ_11,8[10].29c) रेतः कृत्वाज्यं देवाः पुरुषम् आविशन् ॥29॥ (AVÁ_11,8[10].30a) या आपो याश् च देवता या virì ब्रह्मणा सह । (AVÁ_11,8[10].30c) शरीरं ब्रह्म प्राविशच् छरीरे ऽधि प्रजापतिः ॥30॥ (AVÁ_11,8[10].31a) सूर्यश् चक्षुर् वातः प्राणं पुरुषस्य वि भेजिरे । (AVÁ_11,8[10].31c) अथास्येतरम् आत्मानं देवाः प्रायछन्न् अग्नये ॥31॥ (AVÁ_11,8[10].32a) तस्माद् वै विद्वान् पुरुषम् इदं ब्रह्मेति मन्यते । (AVÁ_11,8[10].32c) सर्वा ह्य् अस्मिन् देवता गावो गोष्ठ इवासते ॥32॥ (AVÁ_11,8[10].33a) प्रथमेन प्रमारेण त्रेधा विष्वङ् वि गछति । (AVÁ_11,8[10].33c) अद एकेन गछत्य् अद एकेन गछतीहैकेन नि षेवते ॥33॥ (AVÁ_11,8[10].34a) अप्सु स्तीमासु वृद्धासु शरीरम् अन्तरा हितम् । (AVÁ_11,8[10].34c) तस्मिं छवो ऽध्य् अन्तरा तस्माच् छवो ऽध्य् उच्यते ॥34॥ {24} (AVÁ_11,9[11].1a) ये बाहवो या इषवो धन्वनां वीर्याणि च । (AVÁ_11,9[11].1c) असीन् परशून् आयुधं चित्ताकूतं च यद् धृदि । (AVÁ_11,9[11].1e) सर्वं तद् अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ॥1॥ (AVÁ_11,9[11].2a) उत् तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् । (AVÁ_11,9[11].2c) संदृष्टा गुप्ता वः सन्तु या नो मित्राण्य् अर्बुदे ॥2॥ (AVÁ_11,9[11].3a) उत् तिष्ठतम् आ रभेताम् आदानसंदानाभ्याम् । (AVÁ_11,9[11].3c) अमित्राणां सेना अभि धत्तम् अर्बुदे ॥3॥ (AVÁ_11,9[11].4a) अर्बुदिर् नाम यो देव ईशानश् च न्यर्बुदिः । (AVÁ_11,9[11].4c) याभ्याम् अन्तरिक्षम् आवृतम् इयं च पृथिवी मही । (AVÁ_11,9[11].4e) ताभ्याम् इन्द्रमेदिभ्याम् अहं जितम् अन्व् एमि सेनया ॥4॥ (AVÁ_11,9[11].5a) उत् तिष्ठ त्वं देवजनार्बुदे सेनया सह । (AVÁ_11,9[11].5c) भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ॥5॥ (AVÁ_11,9[11].6a) सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् । (AVÁ_11,9[11].6c) तेभिष् ट्वम् आज्ये हुते सर्वैर् उत् तिष्ठ सेनया ॥6॥ (AVÁ_11,9[11].7a) प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु । (AVÁ_11,9[11].7c) विकेशी पुरुषे हते रदिते अर्बुदे तव ॥7॥ (AVÁ_11,9[11].8a) संकर्षन्ती करूकरं मनसा पुत्रम् इछन्ती । (AVÁ_11,9[11].8c) पतिं भ्रातरम् आत् स्वान् रदिते अर्बुदे तव ॥8॥ (AVÁ_11,9[11].9a) अलिक्लवा jëkamadà गृध्राः श्येनाः पतत्रिणः । (AVÁ_11,9[11].9c) ध्वाङ्क्षाः शकुनयस् तृप्यन्त्व् अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥9॥ (AVÁ_11,9[11].10a) अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः । (AVÁ_11,9[11].10c) पौरुषेये ऽधि कुणपे रदिते अर्बुदे तव ॥10॥ {25} (AVÁ_11,9[11].11a) आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे । (AVÁ_11,9[11].11c) निवाशा घोषाः सं यन्त्व् अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥11॥ (AVÁ_11,9[11].12a) उद् वेपय सं विजन्तां भियामित्रान्त् सं सृज । (AVÁ_11,9[11].12c) उरुग्राहैर् बाह्वङ्कैर् विध्यामित्रान् न्यर्बुदे ॥12॥ (AVÁ_11,9[11].13a) मुह्यन्त्व् एषां बाहवश् चित्ताकूतं च यद् धृदि । (AVÁ_11,9[11].13c) मैषाम् उच् छेषि किं चन रदिते अर्बुदे तव ॥13॥ (AVÁ_11,9[11].14a) प्रतिघ्नानाः सं धावन्तूरः पटौराव् आघ्नानाः । (AVÁ_11,9[11].14c) अघारिणीर् विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥14॥ (AVÁ_11,9[11].15a) श्वन्वतीर् अप्सरसो रूपका उतार्बुदे । (AVÁ_11,9[11].15c) अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् । (AVÁ_11,9[11].15e) सर्वास् ता अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ॥15॥ (AVÁ_11,9[11].16a) खडूरे ऽधिचङ्क्रमां खर्विकां खर्ववासिनीम् । (AVÁ_11,9[11].16c) य उदारा अन्तर्हिता गन्धर्वाप्सरसश् च ये । (AVÁ_11,9[11].16e) सर्पा इतरजना रक्षांसि ॥16॥ (AVÁ_11,9[11].17a) चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कां असृङ्मुखान् । (AVÁ_11,9[11].17c) स्वभ्यसा ये चोद्भ्यसाः ॥17॥ (AVÁ_11,9[11].18a) उद् वेपय त्वम् अर्बुदे ऽमित्राणाम् अमूः सिचः । (AVÁ_11,9[11].18c) जयंश् च जिष्णुश् चामित्रां जयताम् इन्द्रमेदिनौ ॥18॥ (AVÁ_11,9[11].19a) प्रब्लीनो मृदितः शयां हतो ऽमित्रो न्यर्बुदे । (AVÁ_11,9[11].19c) अग्निजिह्वा धूमशिखा जयन्तीर् यन्तु सेनया ॥19॥ (AVÁ_11,9[11].20a) तयार्बुदे प्रणुत्तानाम् इन्द्रो हन्तु वरंवरम् । (AVÁ_11,9[11].20c) अमित्राणां शचीपतिर् मामीषां मोचि कश् चन ॥20॥ {26} (AVÁ_11,9[11].21a) उत् कसन्तु हृदयान्य् ऊर्ध्वः प्राण उद् ईषतु । (AVÁ_11,9[11].21c) शौष्कास्यम् अनु वर्तताम् अमित्रान् मोत मित्रिणः ॥21॥ (AVÁ_11,9[11].22a) ये च धीरा ये चाधीराः paräco बधिराश् च ये । (AVÁ_11,9[11].22c) तमसा ये च तूपरा अथो बस्ताभिवासिनः । (AVÁ_11,9[11].22e) सर्वांस् तां अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ॥22॥ (AVÁ_11,9[11].23a) अर्बुदिश् च त्रिषन्धिश् चामित्रान् नो वि विध्यताम् । (AVÁ_11,9[11].23c) यथैषाम् इन्द्र वृत्रहन् हनाम शचीपते ऽमित्राणां सहस्रशः ॥23॥ (AVÁ_11,9[11].24a) वनस्पतीन् वानस्पत्यान् ओषधीर् उत वीरुधः । (AVÁ_11,9[11].24c) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् । (AVÁ_11,9[11].24e) सर्वांस् तां अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ॥24॥ (AVÁ_11,9[11].25a) ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः । (AVÁ_11,9[11].25c) ईशां व इन्द्रश् चाग्निश् च धाता मित्रः प्रजापतिः । (AVÁ_11,9[11].25e) ईशां व ऋषयश् चक्रुर् अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥25॥ (AVÁ_11,9[11].26a) तेषां सर्वेषाम् ईशाना उत् तिष्ठत सं नह्यध्वम् । (AVÁ_11,9[11].26c) मित्रा देवजना यूयम् इमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥26॥ {27} (AVÁ_11,10[12].1a) उत् तिष्ठत सं नह्यध्वम् उदाराः केतुभिः सह । (AVÁ_11,10[12].1c) सर्पा इतरजना रक्षांस्य् अमित्रान् अनु धावत ॥1॥ (AVÁ_11,10[12].2a) ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह । (AVÁ_11,10[12].2c) ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः । (AVÁ_11,10[12].2e) त्रिषन्धेस् ते चेतसि दुर्णामान उपासताम् ॥2॥ (AVÁ_11,10[12].3a) अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः । (AVÁ_11,10[12].3c) क्रव्यादो वातरंहस आ सजन्त्व् अमित्रान् वज्रेण त्रिषन्धिना ॥3॥ (AVÁ_11,10[12].4a) अन्तर् धेहि जातवेद आदित्य कुणपं बहु । (AVÁ_11,10[12].4c) त्रिषन्धेर् इयं सेना सुहितास्तु मे वशे ॥4॥ (AVÁ_11,10[12].5a) उत् तिष्ठ त्वं देवजनार्बुदे सेनया सह । (AVÁ_11,10[12].5c) अयं बलिर् व आहुतस् त्रिषन्धेर् आहुतिः प्रिया ॥5॥ (AVÁ_11,10[12].6a) शितिपदी सं द्यतु शरव्येयं चतुष्पदी । (AVÁ_11,10[12].6c) कृत्ये ऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥6॥ (AVÁ_11,10[12].7a) धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु । (AVÁ_11,10[12].7c) त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥7॥ (AVÁ_11,10[12].8a) अवायन्तां पक्षिणो ये वयांस्य् अन्तरिक्षे दिवि ये चरन्ति । (AVÁ_11,10[12].8c) श्वापदो मक्षिकाः सं रभन्ताम् आमादो गृध्राः कुणपे रदन्ताम् ॥8॥ (AVÁ_11,10[12].9a) याम् इन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते । (AVÁ_11,10[12].9c) तयाहम् इन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ॥9॥ (AVÁ_11,10[12].10a) बृहस्पतिर् आङ्गिरस ऋषयो ब्रह्मसंशिताः । (AVÁ_11,10[12].10c) असुरक्षयणं वधं त्रिषन्धिं दिव्य् आश्रयन् ॥10॥ {28} (AVÁ_11,10[12].11a) येनासौ गुप्त आदित्य उभाव् इन्द्रश् च तिष्ठतः । (AVÁ_11,10[12].11c) त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ॥11॥ (AVÁ_11,10[12].12a) सर्वांल् लोकान्त् सम् अजयन् देवा आहुत्यानया । (AVÁ_11,10[12].12c) बृहस्पतिर् आङ्गिरसो वज्रं यम् असिञ्चतासुरक्षयणं वधम् ॥12॥ (AVÁ_11,10[12].13a) बृहस्पतिर् आङ्गिरसो वज्रं यम् असिञ्चतासुरक्षयणं वधम् । (AVÁ_11,10[12].13c) तेनाहम् अमूं सेनां नि लिम्पामि बृहस्पते ऽमित्रान् हन्म्य् ओजसा ॥13॥ (AVÁ_11,10[12].14a) सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् । (AVÁ_11,10[12].14c) इमां जुषध्वम् आहुतिम् इतो जयत मामुतः ॥14॥ (AVÁ_11,10[12].15a) सर्वे देवा अत्यायन्तु त्रिषन्धेर् आहुतिः प्रिया । (AVÁ_11,10[12].15c) संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥15॥ (AVÁ_11,10[12].16a) वायुर् अमित्राणाम् इष्वग्राण्य् äcatu । (AVÁ_11,10[12].16c) इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधाम् इषुम् । (AVÁ_11,10[12].16e) आदित्य एषाम् अस्त्रं वि नाशयतु चन्द्रमा युताम् अगतस्य पन्थाम् ॥16॥ (AVÁ_11,10[12].17a) यदि प्रेयुर् देवपुरा ब्रह्म वर्माणि चक्रिरे । (AVÁ_11,10[12].17c) तनूपानं परिपाणं कृण्वाना यद् उपोचिरे सर्वं तद् अरसं कृधि ॥17॥ (AVÁ_11,10[12].18a) क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम् । (AVÁ_11,10[12].18c) त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥18॥ (AVÁ_11,10[12].19a) त्रिषन्धे तमसा त्वम् अमित्रान् परि वारय । (AVÁ_11,10[12].19c) पृषदाज्यप्रणुत्तानां मामीषां मोचि कश् चन ॥19॥ (AVÁ_11,10[12].20a) शितिपदी सं पतत्व् अमित्राणाम् अमूः सिचः । (AVÁ_11,10[12].20c) मुह्यन्त्व् अद्यामूः सेना अमित्राणां न्यर्बुदे ॥20॥ {29} (AVÁ_11,10[12].21a) mƬhà अमित्रा न्यर्बुदे जह्य् एषां वरंवरम् । (AVÁ_11,10[12].21c) अनया जहि सेनया ॥21॥ (AVÁ_11,10[12].22a) यश् च कवची यश् चाकवचो ऽमित्रो यश् चाज्मनि । (AVÁ_11,10[12].22c) ज्यापाशैः कवचपाशैर् अज्मनाभिहतः शयाम् ॥22॥ (AVÁ_11,10[12].23a) ये वर्मिणो ये ऽवर्माणो अमित्रा ये च वर्मिणः । (AVÁ_11,10[12].23c) सर्वांस् तां अर्बुदे हतां छ्वानो ऽदन्तु भूम्याम् ॥23॥ (AVÁ_11,10[12].24a) ये रथिनो ये अरथा असादा ये च सादिनः । (AVÁ_11,10[12].24c) सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥24॥ (AVÁ_11,10[12].25a) सहस्रकुणपा शेताम् आमित्री सेना समरे वधानाम् । (AVÁ_11,10[12].25c) विविद्धा ककजाकृता ॥25॥ (AVÁ_11,10[12].26a) मर्माविधं रोरुवतं सुपर्णैर् अदन्तु दुश्चितं मृदितं शयानम् । (AVÁ_11,10[12].26c) य इमां प्रतीचीम् आहुतिम् अमित्रो नो युयुत्सति ॥26॥ (AVÁ_11,10[12].27a) यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् । (AVÁ_11,10[12].27c) तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥27॥ {30} (AVÁ_12,1.1a) सत्यं बृहद् ऋतम् उग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति । (AVÁ_12,1.1c) सा नो भूतस्य भव्यस्य पत्न्य् उरुं लोकं पृथिवी नः कृणोतु ॥1॥ (AVÁ_12,1.2a) असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु । (AVÁ_12,1.2c) नानावीर्या ओषधीर् या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥2॥ (AVÁ_12,1.3a) यस्यां समुद्र उत सिन्धुर् आपो यस्याम् अन्नं कृष्टयः संबभूवुः । (AVÁ_12,1.3c) यस्याम् इदं जिन्वति प्राणद् एजत् सा नो भूमिः पूर्वपेये दधातु ॥3॥ (AVÁ_12,1.4a) यस्याश् चतस्रः प्रदिशः पृथिव्या यस्याम् अन्नम् कृष्टयः संबभूवुः । (AVÁ_12,1.4c) या बिभर्ति बहुधा प्राणद् एजत् सा नो भूमिर् गोष्व् अप्य् अन्ने दधातु ॥4॥ (AVÁ_12,1.5a) यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् । (AVÁ_12,1.5c) गवाम् अश्वानां वयसश् च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥5॥ (AVÁ_12,1.6a) विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी । (AVÁ_12,1.6c) वैश्वानरं बिभ्रती भूमिर् अग्निम् इन्द्रऋषभा द्रविणे नो दधातु ॥6॥ (AVÁ_12,1.7a) यां रक्षन्त्य् अस्वप्ना विश्वदानीं देवा भूमिं पृथिवीम् अप्रमादम् । (AVÁ_12,1.7c) सा नो मधु प्रियं दुहाम् अथो उक्षतु वर्चसा ॥7॥ (AVÁ_12,1.8a) यार्णवे ऽधि सलिलम् अग्र आसीत् यां मायाभिर् अन्वचरन् मनीषिणः । (AVÁ_12,1.8c) यस्या हृदयं परमे व्योमन्त् सत्येनावृतम् अमृतं पृथिव्याः । (AVÁ_12,1.8e) सा नो भूमिस् त्विषिं बलं rëÂre दधातूत्तमे ॥8॥ (AVÁ_12,1.9a) यस्याम् आपः परिचराः समानीर् अहोरात्रे अप्रमादं क्षरन्ति । (AVÁ_12,1.9c) सा नो भूमिर् भूरिधारा पयो दुहाम् अथो उक्षतु वर्चसा ॥9॥ (AVÁ_12,1.10a) याम् अश्विनाव् अमिमातां विष्णुर् यस्यां विचक्रमे । (AVÁ_12,1.10c) इन्द्रो यां चक्र आत्मने ऽनमित्रां शचीपतिः । (AVÁ_12,1.10e) सा नो भूमिर् वि सृजतां माता पुत्राय मे पयः ॥10॥ {1} (AVÁ_12,1.11a) गिरयस् ते पर्वता हिमवन्तो ऽरण्यं ते पृथिवि स्योनम् अस्तु । (AVÁ_12,1.11c) बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीम् इन्द्रगुप्ताम् । (AVÁ_12,1.11e) अजीतो ऽहतो अक्षतो ऽध्य् अष्ठाम् पृथिवीम् अहम् ॥11॥ (AVÁ_12,1.12a) यत् ते मध्यं पृथिवि यच् च नभ्यं यास् त ऊर्जस् तन्वः संबभूवुः । (AVÁ_12,1.12c) तासु नो धेह्य् अभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु ॥12॥ (AVÁ_12,1.13a) यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः । (AVÁ_12,1.13c) यस्यां मीयन्ते स्वरवः पृथिव्याम् ऊर्ध्वाः शुक्रा आहुत्याः पुरस्तात् । (AVÁ_12,1.13e) सा नो भूमिर् वर्धयद् वर्धमाना ॥13॥ (AVÁ_12,1.14a) यो नो द्वेषत् पृथिवि यः पृतन्याद् यो ऽभिदासान् मनसा यो वधेन । (AVÁ_12,1.14c) तं नो भूमे रन्धय पूर्वकृत्वरि ॥14॥ (AVÁ_12,1.15a) त्वज् जातास् त्वयि चरन्ति मर्त्यास् त्वं बिभर्षि द्विपदस् त्वं चतुष्पदः । (AVÁ_12,1.15c) तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिर् अमृतं मर्त्येभ्य उद्यन्त् सूर्यो रश्मिभिर् आतनोति ॥15॥ (AVÁ_12,1.16a) ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥16॥ (AVÁ_12,1.17a) विश्वस्वं मातरम् ओषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् । (AVÁ_12,1.17c) शिवां स्योनाम् अनु चरेम विश्वहा ॥17॥ (AVÁ_12,1.18a) महत् सधस्थं महती बभूविथ महान् वेग एजथुर् वेपथुष् टे । (AVÁ_12,1.18c) महांस् त्वेन्द्रो रक्षत्य् अप्रमादम् । (AVÁ_12,1.18e) सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश् चन ॥18॥ (AVÁ_12,1.19a) अग्निर् भूम्याम् ओषधीष्व् अग्निम् आपो बिभ्रत्य् अग्निर् अश्मसु । (AVÁ_12,1.19c) अग्निर् अन्तः पुरुषेषु गोष्व् अश्वेष्व् अग्नयः ॥19॥ (AVÁ_12,1.20a) अग्निर् दिव आ तपत्य् अग्नेर् देवस्योर्व् अन्तरिक्षम् । (AVÁ_12,1.20c) अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥20॥ {2} (AVÁ_12,1.21a) अग्निवासाः पृथिव्य् असितज्ञूस् त्विषीमन्तं संशितं मा कृणोतु ॥21॥ (AVÁ_12,1.22a) भूम्यां देवेभ्यो ददति यज्ञं हव्यम् अरंकृतम् । (AVÁ_12,1.22c) भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः । (AVÁ_12,1.22e) सा नो भूमिः प्राणम् आयुर् दधातु जरदष्टिं मा पृथिवी कृणोतु ॥22॥ (AVÁ_12,1.23a) यस् ते गन्धः पृथिवि संबभूव यं बिभ्रत्य् ओषधयो यम् आपः । (AVÁ_12,1.23c) यं गन्धर्वा अप्सरसश् च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश् चन ॥23॥ (AVÁ_12,1.24a) यस् ते गन्धः पुष्करम् आविवेश यं संजभ्रुः सूर्याया विवाहे । (AVÁ_12,1.24c) अमर्त्याः पृथिवि गन्धम् अग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश् चन ॥24॥ (AVÁ_12,1.25a) यस् ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः । (AVÁ_12,1.25c) यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु । (AVÁ_12,1.25e) कन्यायां वर्चो यद् भूमे तेनास्मां अपि सं सृज मा नो द्विक्षत कश् चन ॥25॥ (AVÁ_12,1.26a) शिला भूमिर् अश्मा पांसुः सा भूमिः संधृता धृता । (AVÁ_12,1.26c) तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ॥26॥ (AVÁ_12,1.27a) यस्यां वृक्षा वानस्पत्या ध्रुवास् तिष्ठन्ति विश्वहा । (AVÁ_12,1.27c) पृथिवीं विश्वधायसं धृताम् अछावदामसि ॥27॥ (AVÁ_12,1.28a) उदीराणा उतासीनास् तिष्ठन्तः प्रक्रामन्तः । (AVÁ_12,1.28c) पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥28॥ (AVÁ_12,1.29a) विमृग्वरीं पृथिवीम् आ वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् । (AVÁ_12,1.29c) ऊर्जं पुष्टं बिभ्रतीम् अन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥29॥ (AVÁ_12,1.30a) शुद्धा न आपस् तन्वे क्षरन्तु यो नः सेदुर् अप्रिये तं नि दध्मः । (AVÁ_12,1.30c) पवित्रेण पृथिवि मोत् पुनामि ॥30॥ {3} (AVÁ_12,1.31a) यास् ते प्राचीः प्रदिशो या उदीचीर् यास् ते भूमे अधराद् याश् च पश्चात् । (AVÁ_12,1.31c) स्योनास् ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥31॥ (AVÁ_12,1.32a) मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तराद् अधराद् उत । (AVÁ_12,1.32c) स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ॥32॥ (AVÁ_12,1.33a) यावत् ते ऽभि विपश्यामि भूमे सूर्येण मेदिना । (AVÁ_12,1.33c) तावन् मे चक्षुर् मा मेष्टोत्तरामुत्तरां समाम् ॥33॥ (AVÁ_12,1.34a) यच् छयानः पर्यावर्ते दक्षिणं सख्यम् अभि भूमे पार्श्वम् उत्तानास् त्वा प्रतीचीं यत् पृष्टीभिर् अधिशेमहे । (AVÁ_12,1.34c) मा हिंसीस् तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥34॥ (AVÁ_12,1.35a) यत् ते भूमे विखनामि क्षिप्रं तद् अपि रोहतु । (AVÁ_12,1.35c) मा ते मर्म विमृग्वरि मा ते हृदयम् अर्पिपम् ॥35॥ (AVÁ_12,1.36a) ग्रीष्मस् ते भूमे वर्षाणि शरद् धेमन्तः शिशिरो वसन्तः । (AVÁ_12,1.36c) ऋतवस् ते विहिता हायनीर् अहोरात्रे पृथिवि नो दुहाताम् ॥36॥ (AVÁ_12,1.37a) याप सर्पं विजमाना विमृग्वरी यस्याम् आसन्न् अग्नयो ये अप्स्व् अन्तः । (AVÁ_12,1.37c) परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रम् शक्राय दध्रे वृषभाय वृष्णे ॥37॥ (AVÁ_12,1.38a) यस्यां सदोहविर्धाने यूपो यस्यां निमीयते । (AVÁ_12,1.38c) ब्रह्माणो यस्याम् अर्चन्त्य् ऋग्भिः साम्ना यजुर्विदः युज्यन्ते यस्याम् ऋत्विजः सोमम् इन्द्राय पातवे ॥38॥ (AVÁ_12,1.39a) यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः । (AVÁ_12,1.39c) सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥39॥ (AVÁ_12,1.40a) सा नो भूमिर् आ दिशतु यद् धनं कामयामहे । (AVÁ_12,1.40c) भगो अनुप्रयुङ्क्ताम् इन्द्र एतु पुरोगवः ॥40॥ {4} (AVÁ_12,1.41a) यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः । (AVÁ_12,1.41c) युध्यन्ते यस्याम् आक्रन्दो यस्याम् वदति दुन्दुभिः । (AVÁ_12,1.41e) सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥41॥ (AVÁ_12,1.42a) यस्याम् अन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः । (AVÁ_12,1.42c) भूम्यै पर्जन्यपत्न्यै नमो ऽस्तु वर्षमेदसे ॥42॥ (AVÁ_12,1.43a) यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते । (AVÁ_12,1.43c) प्रजापतिः पृथिवीं विश्वगर्भाम् आशामाशां रण्यां नः कृणोतु ॥43॥ (AVÁ_12,1.44a) निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे । (AVÁ_12,1.44c) वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥44॥ (AVÁ_12,1.45a) जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् । (AVÁ_12,1.45c) सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुर् अनपस्फुरन्ती ॥45॥ (AVÁ_12,1.46a) यस् ते सर्पो वृश्चिकस् तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये । (AVÁ_12,1.46c) क्रिमिर् जिन्वत् पृथिवि यद्यद् एजति प्रावृषि तन् नः सर्पन् मोप सृपद् यच् छिवं तेन नो मृड ॥46॥ (AVÁ_12,1.47a) ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश् च यातवे । (AVÁ_12,1.47c) यैः संचरन्त्य् उभये भद्रपापास् तं पन्थानं जयेमानमित्रम् अतस्करं यच् छिवं तेन नो मृड ॥47॥ (AVÁ_12,1.48a) मल्वं बिभ्रती गुरुभृद् भद्रपापस्य निधनं तितिक्षुः । (AVÁ_12,1.48c) वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥48॥ (AVÁ_12,1.49a) ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश् चरन्ति । (AVÁ_12,1.49c) उलं वृकं पृथिवि दुछुनाम् इत ऋक्षीकां रक्षो अप बाधयास्मत् ॥49॥ (AVÁ_12,1.50a) ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः । (AVÁ_12,1.50c) पिशाचान्त् सर्वा रक्षांसि तान् अस्मद् भूमे यावय ॥50॥ {5} (AVÁ_12,1.51a) यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि । (AVÁ_12,1.51c) यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश् च्यावयंश् च वृक्षान् । (AVÁ_12,1.51e) वातस्य प्रवाम् उपवाम् अनु वात्य् अर्चिः ॥51॥ (AVÁ_12,1.52a) यस्यां कृष्णम् अरुणं च संहिते अहोरात्रे विहिते भूम्याम् अधि । (AVÁ_12,1.52c) वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥52॥ (AVÁ_12,1.53a) द्यौश् च म इदं पृथिवी चान्तरिक्षं च मे व्यचः । (AVÁ_12,1.53c) अग्निः सूर्य आपो मेधां विश्वे देवाश् च सं ददुः ॥53॥ (AVÁ_12,1.54a) अहम् अस्मि सहमान उत्तरो नाम भूम्याम् । (AVÁ_12,1.54c) abhūì अस्मि viÓvëì आशामाशां विषासहिः ॥54॥ (AVÁ_12,1.55a) अदो यद् देवि प्रथमाना पुरस्ताद् देवैर् उक्ता व्यसर्पो महित्वम् । (AVÁ_12,1.55c) आ त्वा सुभूतम् अविशत् तदानीम् अकल्पयथाः प्रदिशश् चतस्रः ॥55॥ (AVÁ_12,1.56a) ये ग्रामा यद् अरण्यं याः सभा अधि भूम्याम् । (AVÁ_12,1.56c) ये संग्रामाः समितयस् तेषु चारु वदेम ते ॥56॥ (AVÁ_12,1.57a) अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं याद् अजायत । (AVÁ_12,1.57c) मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिर् ओषधीनाम् ॥57॥ (AVÁ_12,1.58a) यद् वदामि मधुमत् तद् वदामि यद् ईक्षे तद् वनन्ति मा । (AVÁ_12,1.58c) त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥58॥ (AVÁ_12,1.59a) शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती । (AVÁ_12,1.59c) भूमिर् अधि ब्रवीतु मे पृथिवी पयसा सह ॥59॥ (AVÁ_12,1.60a) याम् अन्वैछद् धविषा विश्वकर्मान्तर् अर्णवे रजसि प्रविष्टाम् । (AVÁ_12,1.60c) भुजिष्यं पात्रं निहितं गुहा यद् आविर् भोगे अभवन् मातृमद्भ्यः ॥60॥ (AVÁ_12,1.61a) त्वम् अस्य् आवपनी जनानाम् अदितिः कामदुघा पप्रथाना । (AVÁ_12,1.61c) यत् त ऊनं तत् त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥61॥ (AVÁ_12,1.62a) उपस्थास् ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः । (AVÁ_12,1.62c) दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥62॥ (AVÁ_12,1.63a) भूमे मातर् नि धेहि मा भद्रया सुप्रतिष्ठितम् । (AVÁ_12,1.63c) संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥63॥ {6} (AVÁ_12,2.1a) नडम् आ रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि । (AVÁ_12,2.1c) यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस् तेन त्वं साकम् अधराङ् परेहि ॥1॥ (AVÁ_12,2.2a) अघशंसदुःशंसाभ्यां करेणानुकरेण च । (AVÁ_12,2.2c) यक्ष्मं च सर्वं तेनेतो मृत्युं च निर् अजामसि ॥2॥ (AVÁ_12,2.3a) निर् इतो मृत्युं निरृतिं निर् अरातिम् अजामसि । (AVÁ_12,2.3c) यो नो द्वेष्टि तम् अद्ध्य् अग्ने अक्रव्याद् यम् उ द्विष्मस् तम् उ ते प्र सुवामसि ॥3॥ (AVÁ_12,2.4a) यद्य् अग्निः क्रव्याद् यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः । (AVÁ_12,2.4c) तं mëÃjyaæ कृत्वा प्र हिणोमि दूरं स गछत्व् अप्सुषदो ऽप्य् अग्नीन् ॥4॥ (AVÁ_12,2.5a) यत् त्वा क्रुद्धाः प्रचक्रुर् मन्युना पुरुषे मृते । (AVÁ_12,2.5c) सुकल्पम् अग्ने तत् त्वया पुनस् त्वोद् दीपयामसि ॥5॥ (AVÁ_12,2.6a) पुनस् त्वादित्या रुद्रा वसवः पुनर् ब्रह्मा वसुनीतिर् अग्ने । (AVÁ_12,2.6c) पुनस् त्वा ब्रह्मणस् पतिर् आधाद् दीर्घायुत्वाय शतशारदाय ॥6॥ (AVÁ_12,2.7a) यो अग्निः क्रव्यात् प्रविवेश नो गृहम् इमं पश्यन्न् इतरं जातवेदसम् । (AVÁ_12,2.7c) तं हरामि पितृयज्ञाय दूरं स घर्मम् इन्धां परमे सधस्थे ॥7॥ (AVÁ_12,2.8a) क्रव्यादम् अग्निं प्र हिणोमि दूरम् यमराज्ञो गछतु रिप्रवाहः । (AVÁ_12,2.8c) इहायम् इतरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥8॥ (AVÁ_12,2.9a) क्रव्यादम् अग्निम् इषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् । (AVÁ_12,2.9c) नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोके ऽपि भागो अस्तु ॥9॥ (AVÁ_12,2.10a) क्रव्यादम् अग्निं शशमानम् उक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः । (AVÁ_12,2.10c) मा देवयानैः पुनर् आ गा अत्रैवैधि पितृषु जागृहि त्वम् ॥10॥ {7} (AVÁ_12,2.11a) सम् इन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः । (AVÁ_12,2.11c) जहाति रिप्रम् अत्य् एन एति समिद्धो अग्निः सुपुना पुनाति ॥11॥ (AVÁ_12,2.12a) देवो अग्निः संकसुको दिवस् पृष्ठान्य् आरुहत् । (AVÁ_12,2.12c) मुच्यमानो निर् एणसो ऽमोग् अस्मां अशस्त्याः ॥12॥ (AVÁ_12,2.13a) अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे । (AVÁ_12,2.13c) अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत् ॥13॥ (AVÁ_12,2.14a) संकसुको विकसुको निरृथो यश् च निस्वरः । (AVÁ_12,2.14c) ते ते यक्ष्मं सवेदसो दूराद् दूरम् अनीनशन् ॥14॥ (AVÁ_12,2.15a) यो नो अश्वेषु वीरेषु यो नो गोष्व् अजाविषु । (AVÁ_12,2.15c) क्रव्यादं निर् णुदामसि यो अग्निर् जनयोपनः ॥15॥ (AVÁ_12,2.16a) अन्येभ्यस् त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस् त्वा । (AVÁ_12,2.16c) निः क्रव्यादं नुदामसि यो अग्निर् जीवितयोपनः ॥16॥ (AVÁ_12,2.17a) यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत । (AVÁ_12,2.17c) तस्मिन् घृतस्तावो मृष्ट्वा त्वम् अग्ने दिवं रुह ॥17॥ (AVÁ_12,2.18a) समिद्धो अग्न आहुत स नो माभ्यपक्रमीः । (AVÁ_12,2.18c) अत्रैव दीदिहि द्यवि ज्योक् च सूर्यं दृशे ॥18॥ (AVÁ_12,2.19a) सीसे मृड्ढ्वं नडे मृड्ढ्वम् अग्नौ संकसुके च यत् । (AVÁ_12,2.19c) अथो अव्यां रामायां शीर्षक्तिम् उपबर्हणे ॥19॥ (AVÁ_12,2.20a) सीसे मलं सादयित्वा शीर्षक्तिम् उपबर्हणे । (AVÁ_12,2.20c) अव्याम् असिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ॥20॥ {8} (AVÁ_12,2.21a) परं मृत्यो अनु परेहि पन्थां यस् त एष इतरो देवयानात् । (AVÁ_12,2.21c) चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥21॥ (AVÁ_12,2.22a) इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहुतिर् नो अद्य । (AVÁ_12,2.22c) präco अगाम नृतये हसाय सुवीरासो विदथम् आ वदेम ॥22॥ (AVÁ_12,2.23a) इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो अर्थम् एतम् । (AVÁ_12,2.23c) शतं जीवन्तः शरदः पुरूचीस् तिरो मृत्युं दधताम् पर्वतेन ॥23॥ (AVÁ_12,2.24a) आ रोहतायुर् जरसं वृणाना अनुपूर्वं यतमाना यति स्थ । (AVÁ_12,2.24c) तान् वस् त्वष्टा सुजनिमा सजोषाः सर्वम् आयुर् नयतु जीवनाय ॥24॥ (AVÁ_12,2.25a) यथाहान्य् अनुपूर्वं भवन्ति यथ र्तव ऋतुभिर् यन्ति साकम् । (AVÁ_12,2.25c) यथा न पूर्वम् अपरो जहात्य् एवा धातर् आयूंषि कल्पयैषाम् ॥25॥ (AVÁ_12,2.26a) अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः । (AVÁ_12,2.26c) अत्रा जहीत ये असन् दुरेवा अनमीवान् उत् तरेमाभि वाजान् ॥26॥ (AVÁ_12,2.27a) उत् तिष्ठता प्र तरता सखायो ऽश्मन्वती नदी स्यन्दत इयम् । (AVÁ_12,2.27c) अत्रा जहीत ये असन्न् अशिवाः शिवान्त् स्योनान् उत् तरेमाभि वाजान् ॥27॥ (AVÁ_12,2.28a) वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः । (AVÁ_12,2.28c) अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥28॥ (AVÁ_12,2.29a) उदीचीनैः पथिभिर् वायुमद्भिर् अतिक्रामन्तो ऽवरान् परेभिः । (AVÁ_12,2.29c) त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्य् औहन् पदयोपनेन ॥29॥ (AVÁ_12,2.30a) मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः । (AVÁ_12,2.30c) आसीना मृत्युं नुदता सधस्थे ऽथ जीवासो विदथम् आ वदेम ॥30॥ {9} (AVÁ_12,2.31a) इमा नारीर् अविधवाः सुपत्नीर् äjanena सर्पिषा सं स्पृशन्ताम् । (AVÁ_12,2.31c) अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ॥31॥ (AVÁ_12,2.32a) व्याकरोमि हविषाहम् एतौ तौ ब्रह्मणा व्य् अहं कल्पयामि । (AVÁ_12,2.32c) स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा सम् इमान्त् सृजामि ॥32॥ (AVÁ_12,2.33a) यो नो अग्निः पितरो हृत्स्व् अन्तर् आविवेशामृतो मर्त्येषु । (AVÁ_12,2.33c) मय्य् अहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥33॥ (AVÁ_12,2.34a) अपावृत्य गार्हपत्यात् क्रव्यादा प्रेत दक्षिणा । (AVÁ_12,2.34c) प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ॥34॥ (AVÁ_12,2.35a) द्विभागधनम् आदाय प्र क्षिणात्य् अवर्त्या । (AVÁ_12,2.35c) अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्याद् अनिराहितः ॥35॥ (AVÁ_12,2.36a) यत् कृषते यद् वनुते यच् च वस्नेन विन्दते । (AVÁ_12,2.36c) सर्वं मर्त्यस्य तन् नास्ति क्रव्याच् चेद् अनिराहितः ॥36॥ (AVÁ_12,2.37a) अयज्ञियो हतवर्चा भवति नैनेन हविर् अत्तवे । (AVÁ_12,2.37c) छिनत्ति कृष्या गोर् धनाद् यं क्रव्याद् अनुवर्तते ॥37॥ (AVÁ_12,2.38a) मुहुर् गृध्यैः प्र वदत्य् आर्तिम् मर्त्यो नीत्य । (AVÁ_12,2.38c) क्रव्याद् यान् अग्निर् अन्तिकाद् अनुविद्वान् वितावति ॥38॥ (AVÁ_12,2.39a) ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः । (AVÁ_12,2.39c) ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत् ॥39॥ (AVÁ_12,2.40a) यद् रिप्रं शमलं चकृम यच् च दुष्कृतम् । (AVÁ_12,2.40c) आपो मा तस्माच् छुम्भन्त्व् अग्नेः संकसुकाच् च यत् ॥40॥ {10} (AVÁ_12,2.41a) ता अधराद् उदीचीर् आववृत्रन् प्रजानैतीः पथिभिर् देवयानैः । (AVÁ_12,2.41c) पर्वतस्य वृषभस्याधि पृष्ठे नवाश् चरन्ति सरितः पुराणीः ॥41॥ (AVÁ_12,2.42a) अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह ॥42॥ (AVÁ_12,2.43a) इमं क्रव्याद् आ विवेशायं क्रव्यादम् अन्व् अगात् । (AVÁ_12,2.43c) व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ॥43॥ (AVÁ_12,2.44a) अन्तर्धिर् देवानां परिधिर् मनुष्याणाम् अग्निर् गार्हपत्य उभयान् अन्तरा श्रितः ॥44॥ (AVÁ_12,2.45a) जीवानाम् आयुः प्र तिर त्वम् अग्ने पितॄणां लोकम् अपि गछन्तु ये मृताः । (AVÁ_12,2.45c) सुगार्हपत्यो वितपन्न् अरातिम् उषामुषां श्रेयसीं धेह्य् अस्मै ॥45॥ (AVÁ_12,2.46a) सर्वान् अग्ने सहमानः सपत्नान् ऐषाम् ऊर्जं रयिम् अस्मासु धेहि ॥46॥ (AVÁ_12,2.47a) इमम् इन्द्रं वह्निं पप्रिम् अन्वारभध्वं स वो निर् वक्षद् दुरिताद् अवद्यात् । (AVÁ_12,2.47c) तेनाप हत शरुम् आपतन्तं तेन रुद्रस्य परि पातास्ताम् ॥47॥ (AVÁ_12,2.48a) अनड्वाहं प्लवम् अन्वारभध्वं स वो निर् वक्षद् दुरिताद् अवद्यात् । (AVÁ_12,2.48c) आ रोहत सवितुर् नावम् एतां षड्भिर् उर्वीभिर् अमतिं तरेम ॥48॥ (AVÁ_12,2.49a) अहोरात्रे अन्व् एषि बिभ्रत् क्षेम्यस् तिष्ठन् प्रतरणः सुवीरः । (AVÁ_12,2.49c) अनातुरान्त् सुमनसस् तल्प बिभ्रज् ज्योग् एव नः पुरुषगन्धिर् एधि ॥49॥ (AVÁ_12,2.50a) ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा । (AVÁ_12,2.50c) क्रव्याद् यान् अग्निर् अन्तिकाद् अश्व इवानुवपते नडम् ॥50॥ {11} (AVÁ_12,2.51a) ये ऽश्रद्धा धनकाम्या क्रव्यादा समासते । (AVÁ_12,2.51c) ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥51॥ (AVÁ_12,2.52a) प्रेव पिपतिषति मनसा मुहुर् आ वर्तते पुनः । (AVÁ_12,2.52c) क्रव्याद् यान् अग्निर् अन्तिकाद् अनुविद्वान् वितावति ॥52॥ (AVÁ_12,2.53a) अविः कृष्णा भागधेयं पशूनां सीसं क्रव्याद् अपि चन्द्रं त आहुः । (AVÁ_12,2.53c) mëÃ÷ पिष्टा भागधेयं ते हव्यम् अरण्यान्या गह्वरं सचस्व ॥53॥ (AVÁ_12,2.54a) इषीकां जरतीम् इष्ट्वा तिल्पिञ्जं दण्डनं नडम् । (AVÁ_12,2.54c) तम् इन्द्र इध्मम् कृत्वा यमस्याग्निं निरादधौ ॥54॥ (AVÁ_12,2.55a) प्रत्यञ्चम् अर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्य् आविवेश । (AVÁ_12,2.55c) परामीषाम् असून् दिदेश दीर्घेणायुषा सम् इमान्त् सृजामि ॥55॥ {12} (AVÁ_12,3.1a) पुमान् पुंसो ऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते । (AVÁ_12,3.1c) यावन्ताव् अग्रे प्रथमं समेयथुस् तद् वां वयो यमराज्ये समानम् ॥1॥ (AVÁ_12,3.2a) तावद् वां चक्षुस् तति वीर्याणि तावत् तेजस् ततिधा वाजिनानि । (AVÁ_12,3.2c) अग्निः शरीरं सचते यदैधो ऽधा पक्वान् मिथुना सं भवाथः ॥2॥ (AVÁ_12,3.3a) सम् अस्मिंल् लोके सम् उ देवयाने सं स्मा समेतं यमराज्येषु । (AVÁ_12,3.3c) पूतौ पवित्रैर् उप तद् ध्वयेथां यद्यद् रेतो अधि वां संबभूव ॥3॥ (AVÁ_12,3.4a) आपस् पुत्रासो अभि सं विशध्वम् इमं जीवं जीवधन्याः समेत्य । (AVÁ_12,3.4c) तासां भजध्वम् अमृतं यम् आहुर् ओदनं पचति वां जनित्री ॥4॥ (AVÁ_12,3.5a) यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच् च वाचः । (AVÁ_12,3.5c) स ओदनः शतधारः स्वर्ग उभे व्य् आप नभसी महित्वा ॥5॥ (AVÁ_12,3.6a) उभे नभसी उभयांश् च लोकान् ये यज्वनाम् अभिजिताः स्वर्गाः । (AVÁ_12,3.6c) तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर् जरसि सं श्रयेथाम् ॥6॥ (AVÁ_12,3.7a) प्राचींप्राचीं प्रदिशम् आ रभेथाम् एतं लोकं श्रद्दधानाः सचन्ते । (AVÁ_12,3.7c) यद् वां पक्वं परिविष्टम् अग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥7॥ (AVÁ_12,3.8a) दक्षिणां दिशम् अभि नक्षमाणौ पर्यावर्तेथाम् अभि पात्रम् एतत् । (AVÁ_12,3.8c) तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यछात् ॥8॥ (AVÁ_12,3.9a) प्रतीची दिशाम् इयम् इद् वरं यस्यां सोमो अधिपा मृडिता च । (AVÁ_12,3.9c) तस्यां श्रयेथां सुकृतः सचेथाम् अधा पक्वान् मिथुना सं भवाथः ॥9॥ (AVÁ_12,3.10a) उत्तरं rëÂraæ प्रजयोत्तरावद् दिशाम् उदीची कृणवन् नो अग्रम् । (AVÁ_12,3.10c) पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर् विश्वाङ्गैः सह सं भवेम ॥10॥ {13} (AVÁ_12,3.11a) ध्रुवेयं विरां नमो अस्त्व् अस्यै शिवा पुत्रेभ्य उत मह्यम् अस्तु । (AVÁ_12,3.11c) सा नो देव्य् अदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥11॥ (AVÁ_12,3.12a) पितेव पुत्रान् अभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ । (AVÁ_12,3.12c) यम् ओदनं पचतो देवते इह तं नस् तप उत सत्यं च वेत्तु ॥12॥ (AVÁ_12,3.13a) यद्यद् कृष्णः शकुन एह गत्वा त्सरन् विषक्तं बिल आससाद । (AVÁ_12,3.13c) यद् वा दास्य् आर्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥13॥ (AVÁ_12,3.14a) अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैर् अप हन्तु रक्षः । (AVÁ_12,3.14c) आ रोह चर्म महि शर्म यछ मा दंपती पौत्रम् अघं नि गाताम् ॥14॥ (AVÁ_12,3.15a) वनस्पतिः सह देवैर् न आगन् रक्षः पिशाचां अपबाधमानः । (AVÁ_12,3.15c) स उच् छ्रयातै प्र वदाति वाचं तेन लोकां अभि सर्वान् जयेम ॥15॥ (AVÁ_12,3.16a) सप्त मेधान् पशवः पर्य् अगृह्णन् य एषां ज्योतिष्मां उत यश् चकर्श । (AVÁ_12,3.16c) त्रयस्त्रिंशद् देवतास् तान्त् सचन्ते स नः स्वर्गम् अभि नेष लोकम् ॥16॥ (AVÁ_12,3.17a) स्वर्गं लोकम् अभि नो नयासि सं जायया सह पुत्रैः स्याम । (AVÁ_12,3.17c) गृह्णामि हस्तम् अनु मैत्व् अत्र मा नस् तारीन् निरृतिर् मो अरातिः ॥17॥ (AVÁ_12,3.18a) ग्राहिं पाप्मानम् अति तां अयाम तमो व्य् अस्य प्र वदासि वल्गु । (AVÁ_12,3.18c) वानस्पत्य उद्यतो मा जिहिंसीर् मा तण्डुलं वि शरीर् देवयन्तम् ॥18॥ (AVÁ_12,3.19a) विश्वव्यचा घृतपृष्ठो भविष्यन्त् सयोनिर् लोकम् उप याह्य् एतम् । (AVÁ_12,3.19c) वर्षवृद्धम् उप यछ शूर्पं तुषं पलावान् अप तद् विनक्तु ॥19॥ (AVÁ_12,3.20a) त्रयो लोकाः संमिता ब्राह्मणेन द्यौर् एवासौ पृथिव्य् अन्तरिक्षम् । (AVÁ_12,3.20c) अंशून् गृभीत्वान्वारभेथाम् आ प्यायन्तां पुनर् आ यन्तु शूर्पम् ॥20॥ {14} (AVÁ_12,3.21a) पृथग् रूपाणि बहुधा पशूनाम् एकरूपो भवसि सं समृद्ध्या । (AVÁ_12,3.21c) एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ॥21॥ (AVÁ_12,3.22a) पृथिवीं त्वा पृथिव्याम् आ वेशयामि तनूः समानी विकृता त एषा । (AVÁ_12,3.22c) यद्यद् द्युत्तं लिखितम् अर्पणेन तेन मा सुस्रोर् ब्रह्मणापि तद् वपामि ॥22॥ (AVÁ_12,3.23a) जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या । (AVÁ_12,3.23c) उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैर् आज्येनातिषक्ता ॥23॥ (AVÁ_12,3.24a) अग्निः पचन् रक्षतु त्वा पुरस्ताद् इन्द्रो रक्षतु दक्षिणतो मरुत्वान् । (AVÁ_12,3.24c) वरुणस् त्वा दृंहाद् धरुणे प्रतीच्या उत्तरात् त्वा सोमः सं ददातै ॥24॥ (AVÁ_12,3.25a) पूताः पवित्रैः पवन्ते अभ्राद् दिवं च यन्ति पृथिवीं च लोकान् । (AVÁ_12,3.25c) ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्य् अग्निर् इन्धाम् ॥25॥ (AVÁ_12,3.26a) आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्य् अन्तरिक्षम् । (AVÁ_12,3.26c) शुद्धाः सतीस् ता उ शुम्भन्त एव ता नः स्वर्गम् अभि लोकं नयन्तु ॥26॥ (AVÁ_12,3.27a) उतेव प्रभ्वीर् उत संमितास उत शुक्राः शुचयश् चामृतासः । (AVÁ_12,3.27c) ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥27॥ (AVÁ_12,3.28a) संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः । (AVÁ_12,3.28c) असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥28॥ (AVÁ_12,3.29a) उद् योधन्त्य् अभि वल्गन्ति तप्ताः फेनम् अस्यन्ति बहुलांश् च बिन्दून् । (AVÁ_12,3.29c) योषेव दृष्ट्वा पतिम् ऋत्वियायैतैस् तण्डुलैर् भवता सम् आपः ॥29॥ (AVÁ_12,3.30a) उत् थापय सीदतो बुध्न एनान् अद्भिर् आत्मानम् अभि सं स्पृशन्ताम् । (AVÁ_12,3.30c) अमासि पात्रैर् उदकं यद् एतन् मितास् तण्डुलाः प्रदिशो यदीमाः ॥30॥ {15} (AVÁ_12,3.31a) प्र यछ पर्शुं त्वरया हरौसम् अहिंसन्त ओषधीर् दान्तु पर्वन् । (AVÁ_12,3.31c) वासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ॥31॥ (AVÁ_12,3.32a) नवं बर्हिर् ओदनाय स्तृणीत प्रियं हृदश् चक्षुषो वल्ग्व् अस्तु । (AVÁ_12,3.32c) तस्मिन् देवाः सह दैवीर् विशन्त्व् इमं प्राश्नन्त्व् ऋतुभिर् निषद्य ॥32॥ (AVÁ_12,3.33a) वनस्पते स्तीर्णम् आ सीद बर्हिर् अग्निष्टोभैः संमितो देवताभिः । (AVÁ_12,3.33c) त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ॥33॥ (AVÁ_12,3.34a) षष्ट्यां शरत्सु निधिपा अभीछात् स्वः पक्वेनाभ्य् अश्नवातै । (AVÁ_12,3.34c) उपैनं जीवान् पितरश् च पुत्रा एतं स्वर्गं गमयान्तम् अग्नेः ॥34॥ (AVÁ_12,3.35a) धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश् च्यावयन्तु । (AVÁ_12,3.35c) तं त्वा दंपती जीवन्तौ जीवपुत्राव् उद् वासयातः पर्य् अग्निधानात् ॥35॥ (AVÁ_12,3.36a) सर्वान्त् समागा अभिजित्य लोकान् यावन्तः कामाः सम् अतीतृपस् तान् । (AVÁ_12,3.36c) वि गाहेथाम् आयवनं च दर्विर् एकस्मिन् पात्रे अध्य् उद् धरैनम् ॥36॥ (AVÁ_12,3.37a) उप स्तृणीहि प्रथय पुरस्ताद् घृतेन पात्रम् अभि घारयैतत् । (AVÁ_12,3.37c) वाश्रेवोस्रा तरुणं स्तनस्युम् इमं देवासो अभिहिङ्कृणोत ॥37॥ (AVÁ_12,3.38a) उपास्तरीर् अकरो लोकम् एतम् उरुः प्रथताम् असमः स्वर्गः । (AVÁ_12,3.38c) तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान् ॥38॥ (AVÁ_12,3.39a) यद्यज् जाया पचति त्वत् परःपरः पतिर् वा जाये त्वत् तिरः । (AVÁ_12,3.39c) सं तत् सृजेथां सह वां तद् अस्तु संपादयन्तौ सह लोकम् एकम् ॥39॥ (AVÁ_12,3.40a) यावन्तो अस्याः पृथिवीं सचन्ते अस्मत् पुत्राः परि ये संबभूवुः । (AVÁ_12,3.40c) सर्वांस् तां उप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥40॥ {16} (AVÁ_12,3.41a) वसोर् या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः । (AVÁ_12,3.41c) सर्वास् ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात् ॥41॥ (AVÁ_12,3.42a) निधिं निधिपा अभ्य् एनम् इछाद् अनीश्वरा अभितः सन्तु ये ऽन्ये । (AVÁ_12,3.42c) अस्माभिर् दत्तो निहितः स्वर्गस् त्रिभिः काण्डैस् त्रीन्त् स्वर्गान् अरुक्षत् ॥42॥ (AVÁ_12,3.43a) अग्नी रक्षस् तपतु यद् विदेवं क्रव्याद् पिशाच इह मा प्र पास्त । (AVÁ_12,3.43c) नुदाम एनम् अप रुध्मो अस्मद् आदित्या एनम् अङ्गिरसः सचन्ताम् ॥43॥ (AVÁ_12,3.44a) आदित्येभ्यो अङ्गिरोभ्यो मध्व् इदं घृतेन मिश्रं प्रति वेदयामि । (AVÁ_12,3.44c) शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृताव् अपीतम् ॥44॥ (AVÁ_12,3.45a) इदं प्रापम् उत्तमं काण्डम् अस्य यस्माल् लोकात् परमेष्ठी समाप । (AVÁ_12,3.45c) आ सिञ्च सर्पिर् घृतवत् सम् अङ्ग्ध्य् एष भागो अङ्गिरसो नो अत्र ॥45॥ (AVÁ_12,3.46a) सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् । (AVÁ_12,3.46c) मा नो द्यूते ऽव गान् मा समित्यां मा स्मान्यस्मा उत् सृजता पुरा मत् ॥46॥ (AVÁ_12,3.47a) अहं पचाम्य् अहं ददामि ममेद् उ कर्मन् करुणे ऽधि जाया । (AVÁ_12,3.47c) कौमारो लोको अजनिष्ट पुत्रो ऽन्वारभेथां वय उत्तरावत् ॥47॥ (AVÁ_12,3.48a) न किल्बिषम् अत्र नाधारो अस्ति न यन् मित्रैः समममान एति । (AVÁ_12,3.48c) अनूनं पात्रं निहितं न एतत् पक्तारं पक्वः पुनर् आ विशाति ॥48॥ (AVÁ_12,3.49a) प्रियं प्रियाणां कृणवाम तमस् ते यन्तु यतमे द्विषन्ति । (AVÁ_12,3.49c) धेनुर् अनड्वान् वयोवय आयद् एव पौरुषेयम् अप मृत्युं नुदन्तु ॥49॥ (AVÁ_12,3.50a) सम् अग्नयः विदुर् अन्यो अन्यं य ओषधीः सचते यश् च सिन्धून् । (AVÁ_12,3.50c) यावन्तो देवा दिव्य् आतपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥50॥ {17} (AVÁ_12,3.51a) एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये । (AVÁ_12,3.51c) क्षत्रेणात्मानं परि धापयाथो ऽमोतं वासो मुखम् ओदनस्य ॥51॥ (AVÁ_12,3.52a) यद् अक्षेषु वदा यत् समित्यां यद् वा वदा अनृतं वित्तकाम्या । (AVÁ_12,3.52c) समानं तन्तुम् अभि सम्वसानौ तस्मिन्त् सर्वं शमलं सादयाथः ॥52॥ (AVÁ_12,3.53a) वर्षं वनुष्वापि गछ देवांस् त्वचो धूमं पर्य् उत् पातयासि । (AVÁ_12,3.53c) विश्वव्यचा घृतपृष्ठो भविष्यन्त् सयोनिर् लोकम् उप याह्य् एतम् ॥53॥ (AVÁ_12,3.54a) तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्न् अन्यवर्णाम् । (AVÁ_12,3.54c) अपाजइत् कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥54॥ (AVÁ_12,3.55a) प्राच्यै त्वा दिशे ऽग्नये ऽधिपतये ऽसिताय रक्षित्र आदित्यायेषुमते । (AVÁ_12,3.55c) एतं परि दद्मस् तं नो गोपायतास्माकम् ऐतोः । (AVÁ_12,3.55e) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥55॥ (AVÁ_12,3.56a) दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते । (AVÁ_12,3.56c) एतं परि दद्मस् तं नो गोपायतास्माकम् ऐतोः । (AVÁ_12,3.56e) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥56॥ (AVÁ_12,3.57a) प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रे ऽन्नायेषुमते । (AVÁ_12,3.57c) एतं परि दद्मस् तं नो गोपायतास्माकम् ऐतोः । (AVÁ_12,3.57e) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥57॥ (AVÁ_12,3.58a) उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रे ऽशन्या इषुमत्यै । (AVÁ_12,3.58c) एतं परि दद्मस् तं नो गोपायतास्माकम् ऐतोः । (AVÁ_12,3.58e) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥58॥ (AVÁ_12,3.59a) ध्रुवायै त्वा दिशे विष्णवे ऽधिपतये kalmëagrÅvÃya रक्षित्र ओषधीभ्य इषुमतीभ्यः । (AVÁ_12,3.59c) एतं परि दद्मस् तं नो गोपायतास्माकम् ऐतोः । (AVÁ_12,3.59e) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥59॥ (AVÁ_12,3.60a) ऊर्ध्वायै त्वा दिशे बृहस्पतये ऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते । (AVÁ_12,3.60c) एतं परि दद्मस् तं नो गोपायतास्माकम् ऐतोः । (AVÁ_12,3.60e) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ॥60॥ {18} (AVÁ_12,4.1a) ददामीत्य् एव ब्रूयाद् अनु चैनाम् अभुत्सत । (AVÁ_12,4.1c) वशां ब्रह्मभ्यो याचद्भ्यस् तत् प्रजावद् अपत्यवत् ॥1॥ (AVÁ_12,4.2a) प्रजया स वि क्रीणीते पशुभिश् चोप दस्यति । (AVÁ_12,4.2c) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥2॥ (AVÁ_12,4.3a) कूटयास्य सं शीर्यन्ते श्लोणया काटम् अर्दति । (AVÁ_12,4.3c) बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥3॥ (AVÁ_12,4.4a) विलोहितो अधिष्ठानाच् छक्नो विन्दति गोपतिम् । (AVÁ_12,4.4c) तथा वशायाः संविद्यं दुरदभ्ना ह्य् उच्यसे ॥4॥ (AVÁ_12,4.5a) पदोर् अस्या अधिष्ठानाद् विक्लिन्दुर् नाम विन्दति । (AVÁ_12,4.5c) अनामनात् सं शीर्यन्ते या मुखेनोपजिघ्रति ॥5॥ (AVÁ_12,4.6a) यो अस्याः कर्णाव् आस्कुनोत्य् आ स देवेषु वृश्चते । (AVÁ_12,4.6c) लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥6॥ (AVÁ_12,4.7a) यद् अस्याः कस्मै चिद् भोगाय बालान् कश् चित् प्रकृन्तति । (AVÁ_12,4.7c) ततः किशोरा म्रियन्ते वत्सांश् च घातुको वृकः ॥7॥ (AVÁ_12,4.8a) यद् अस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत् । (AVÁ_12,4.8c) ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्य् अनामनात् ॥8॥ (AVÁ_12,4.9a) यद् अस्याः पल्पूलनं शकृद् दासी समस्यति । (AVÁ_12,4.9c) ततो ऽपरूपं जायते तस्माद् अव्येष्यद् एनसः ॥9॥ (AVÁ_12,4.10a) जायमानाभि जायते देवान्त् सब्राह्मणान् वशा । (AVÁ_12,4.10c) तस्माद् ब्रह्मभ्यो देयैषा तद् आहुः स्वस्य गोपनम् ॥10॥ {19} (AVÁ_12,4.11a) य एनां वनिम् आयन्ति तेषां देवकृता वशा । (AVÁ_12,4.11c) ब्रह्मज्येयं तद् अब्रुवन् य एनां निप्रियायते ॥11॥ (AVÁ_12,4.12a) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति । (AVÁ_12,4.12c) आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥12॥ (AVÁ_12,4.13a) यो अस्य स्याद् वशाभोगो अन्याम् इछेत तर्हि सः । (AVÁ_12,4.13c) हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥13॥ (AVÁ_12,4.14a) यथा शेवधिर् निहितो ब्राह्मणानां तथा वशा । (AVÁ_12,4.14c) ताम् एतद् अछायन्ति यस्मिन् कस्मिंश् च जायते ॥14॥ (AVÁ_12,4.15a) स्वम् एतद् अछायन्ति यद् वशां ब्राह्मणा अभि । (AVÁ_12,4.15c) यथैनान् अन्यस्मिन् जिनीयाद् एवास्या निरोधनम् ॥15॥ (AVÁ_12,4.16a) चरेद् एवा त्रैहायणाद् अविज्ञातगदा सती । (AVÁ_12,4.16c) वशां च विद्यान् नारद ब्राह्मणास् तर्ह्य् एष्याः ॥16॥ (AVÁ_12,4.17a) य एनाम् अवशाम् आह देवानां निहितं निधिम् । (AVÁ_12,4.17c) उभौ तस्मै भवाशर्वौ परिक्रम्येषुम् अस्यतः ॥17॥ (AVÁ_12,4.18a) यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत । (AVÁ_12,4.18c) उभयेनैवास्मै दुहे दातुं चेद् अशकद् वशाम् ॥18॥ (AVÁ_12,4.19a) दुरदभ्नैनम् आ शये याचितां च न दित्सति । (AVÁ_12,4.19c) नास्मै कामाः सम् ऋध्यन्ते याम् अदत्त्वा चिकीर्षति ॥19॥ (AVÁ_12,4.20a) देवा वशाम् अयाचन् मुखं कृत्वा ब्राह्मणम् । (AVÁ_12,4.20c) तेषां सर्वेषाम् अददद् धेडं न्य् एति मानुषः ॥20॥ {20} (AVÁ_12,4.21a) हेडं पशूनां न्य् एति ब्राह्मणेभ्यो ऽददद् वशाम् । (AVÁ_12,4.21c) देवानां निहितं भागं मर्त्यश् चेन् निप्रियायते ॥21॥ (AVÁ_12,4.22a) यद् अन्ये शतं याचेयुर् ब्राह्मणा गोपतिं वशाम् । (AVÁ_12,4.22c) अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥22॥ (AVÁ_12,4.23a) य एवं विदुषे ऽदत्त्वाथान्येभ्यो ददद् वशाम् । (AVÁ_12,4.23c) दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥23॥ (AVÁ_12,4.24a) देवा वशाम् अयाचन् यस्मिन्न् अग्रे अजायत । (AVÁ_12,4.24c) ताम् एतां विद्यान् नारदः सह देवैर् उद् आजत ॥24॥ (AVÁ_12,4.25a) अनपत्यम् अल्पपशुं वशा कृणोति पूरुषम् । (AVÁ_12,4.25c) ब्राह्मणैश् च याचिताम् अथैनां निप्रियायते ॥25॥ (AVÁ_12,4.26a) अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च । (AVÁ_12,4.26c) तेभ्यो याचन्ति ब्राह्मणास् तेष्व् आ वृश्चते ऽददत् ॥26॥ (AVÁ_12,4.27a) यावद् अस्या गोपतिर् नोपशृणुयाद् ऋचः स्वयम् । (AVÁ_12,4.27c) चरेद् अस्य तावद् गोषु नास्य श्रुत्वा गृहे वसेत् ॥27॥ (AVÁ_12,4.28a) यो अस्या ऋच उपश्रुत्याथ गोष्व् अचीचरत् । (AVÁ_12,4.28c) आयुश् च तस्य भूतिं च देवा वृश्चन्ति hŬitÃ÷ ॥28॥ (AVÁ_12,4.29a) वशा चरन्ती बहुधा देवानां निहितो निधिः । (AVÁ_12,4.29c) आविष् कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥29॥ (AVÁ_12,4.30a) आविर् आत्मानं कृणुते यदा स्थाम जिघांसति । (AVÁ_12,4.30c) अथो ह ब्रह्मभ्यो वशा yäcyÃya कृणुते मनः ॥30॥ {21} (AVÁ_12,4.31a) मनसा सं कल्पयति तद् देवां अपि गछति । (AVÁ_12,4.31c) ततो ह ब्रह्माणो वशाम् उपप्रयन्ति याचितुम् ॥31॥ (AVÁ_12,4.32a) स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः । (AVÁ_12,4.32c) दानेन राजन्यो वशाया मातुर् हेडम् न गछति ॥32॥ (AVÁ_12,4.33a) वशा माता राजन्यस्य तथा संभूतम् अग्रशः । (AVÁ_12,4.33c) तस्या आहुर् अनर्पणं यद् ब्रह्मभ्यः प्रदीयते ॥33॥ (AVÁ_12,4.34a) यथाज्यं प्रगृहीतम् आलुम्पेत् स्रुचो अग्नये । (AVÁ_12,4.34c) एवा ह ब्रह्मभ्यो वशाम् अग्नय आ वृश्चते ऽददत् ॥34॥ (AVÁ_12,4.35a) पुरोडाशवत्सा सुदुघा लोके ऽस्मा उप तिष्ठति । (AVÁ_12,4.35c) सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥35॥ (AVÁ_12,4.36a) सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे । (AVÁ_12,4.36c) अथाहुर् नारकं लोकं निरुन्धानस्य याचिताम् ॥36॥ (AVÁ_12,4.37a) प्रवीयमाना चरति क्रुद्धा गोपतये वशा । (AVÁ_12,4.37c) वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥37॥ (AVÁ_12,4.38a) यो वेहतं मन्यमानो ऽमा च पचते वशाम् । (AVÁ_12,4.38c) अप्य् अस्य पुत्रान् पौत्रांश् च याचयते बृहस्पतिः ॥38॥ (AVÁ_12,4.39a) महद् एषाव तपति चरन्ती गोषु गौर् अपि । (AVÁ_12,4.39c) अथो ह गोपतये वशाददुषे विषं दुहे ॥39॥ (AVÁ_12,4.40a) प्रियं पशूनां भवति यद् ब्रह्मभ्यः प्रदीयते । (AVÁ_12,4.40c) अथो वशायास् तत् प्रियं यद् देवत्रा हविः स्यात् ॥40॥ {22} (AVÁ_12,4.41a) या वशा उदकल्पयन् देवा यज्ञाद् उदेत्य । (AVÁ_12,4.41c) तासां विलिप्त्यं भीमाम् उदाकुरुत नारदः ॥41॥ (AVÁ_12,4.42a) तां देवा अमीमांसन्त वशेया3m अवशेति । (AVÁ_12,4.42c) ताम् अब्रवीन् नारद एषा वशानां वशतमेति ॥42॥ (AVÁ_12,4.43a) कति नु वशा नारद यास् त्वं वेत्थ मनुष्यजाः । (AVÁ_12,4.43c) तास् त्वा पृछामि विद्वांसं कस्या नाश्नीयाद् अब्राह्मणः ॥43॥ (AVÁ_12,4.44a) विलिप्त्या बृहस्पते या च सूतवशा वशा । (AVÁ_12,4.44c) तस्या नाश्नीयाद् अब्राह्मणो य आशंसेत भूत्याम् ॥44॥ (AVÁ_12,4.45a) नमस् ते अस्तु नारदानुष्ठु विदुषे वशा । (AVÁ_12,4.45c) कतमासां भीमतमा याम् अदत्त्वा पराभवेत् ॥45॥ (AVÁ_12,4.46a) विलिप्ती या बृहस्पते ऽथो सूतवशा वशा । (AVÁ_12,4.46c) तस्या नाश्नीयाद् अब्राह्मणो य आशंसेत भूत्याम् ॥46॥ (AVÁ_12,4.47a) त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा । (AVÁ_12,4.47c) ताः प्र यछेद् ब्रह्मभ्यः सो ऽनाव्रस्कः प्रजापतौ ॥47॥ (AVÁ_12,4.48a) एतद् वो ब्राह्मणा हविर् इति मन्वीत याचितः । (AVÁ_12,4.48c) वशां चेद् एनं याचेयुर् या भीमाददुषो गृहे ॥48॥ (AVÁ_12,4.49a) देवा वशां पर्य् अवदन् न नो ऽदाद् इति hŬitÃ÷ | (AVÁ_12,4.49c) एताभिर् ऋग्भिर् भेदं तस्माद् वै स पराभवत् ॥49॥ (AVÁ_12,4.50a) उतैनां भेदो नाददाद् वशाम् इन्द्रेण याचितः । (AVÁ_12,4.50c) तस्मात् तं देवा आगसो ऽवृश्चन्न् अहमुत्तरे ॥50॥ (AVÁ_12,4.51a) ये वशाया अदानाय वदन्ति परिरापिणः । (AVÁ_12,4.51c) इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥51॥ (AVÁ_12,4.52a) ये गोपतिं पराणीयाथाहुर् मा ददा इति । (AVÁ_12,4.52c) रुद्रस्यास्तां ते हेतीं परि यन्त्य् अचित्त्या ॥52॥ (AVÁ_12,4.53a) यदि हुतं यद्य् अहुताम् अमा च पचते वशाम् । (AVÁ_12,4.53c) देवान्त् सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर् ऋछति ॥53॥ {23} (AVÁ_12,5.53a) श्रमेण तपसा सृष्टा ब्रह्मणा वित्ता र्ते श्रिता ॥1॥ (AVÁ_12,5.2a) सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥2॥ (AVÁ_12,5.3a) स्वधया परिहिता श्रद्धया paryƬhà दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥3॥ (AVÁ_12,5.4a) ब्रह्म पदवायं ब्राह्मणो ऽधिपतिः ॥4॥ (AVÁ_12,5.5a) ताम् आददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥5॥ (AVÁ_12,5.6a) अप क्रामति सूनृता वीर्यं पुन्या लक्ष्मीः ॥6॥ {24} (AVÁ_12,5.7a) ओजश् च तेजश् च सहश् च बलं च वाक् चेन्द्रियं च श्रीश् च धर्मश् च ॥7॥ (AVÁ_12,5.8a) ब्रह्म च क्षत्रं च rëÂraæ च विशश् च त्विषिश् च यशश् च वर्चश् च द्रविणं च ॥8॥ (AVÁ_12,5.9a) आयुश् च रूपं च नाम च कीर्तिश् च प्राणश् चापानश् च चक्षुश् च श्रोत्रं च ॥9॥ (AVÁ_12,5.10a) पयश् च रसश् चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश् च ॥10॥ (AVÁ_12,5.11a) तानि सर्वाण्य् अप क्रामन्ति ब्रह्मगवीम् आददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥11॥ {25} (AVÁ_12,5.12a) सैषा भीमा ब्रह्मगव्य् अघविषा साक्षात् कृत्या कूल्बजम् आवृता ॥12॥ (AVÁ_12,5.13a) सर्वाण्य् अस्यां घोराणि सर्वे च मृत्यवः ॥13॥ (AVÁ_12,5.14a) सर्वाण्य् अस्यां क्रूराणि सर्वे पुरुषवधाः ॥14॥ (AVÁ_12,5.15a) सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्य् आदीयमाना मृत्योः पद्वीष आ द्यति ॥15॥ (AVÁ_12,5.16a) मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर् हि सा ॥16॥ (AVÁ_12,5.17a) तस्माद् वै ब्राह्मणानां गौर् दुराधर्षा विजानता ॥17॥ (AVÁ_12,5.18a) वज्रो धावन्ती वैश्वानर उद्वीता ॥18॥ (AVÁ_12,5.19a) हेतिः शफान् उत्खिदन्ती महादेवो ऽपेक्षमाणा ॥19॥ (AVÁ_12,5.20a) क्षुरपविर् ईक्षमाणा वाश्यमानाभि स्फूर्जति ॥20॥ (AVÁ_12,5.21a) मृत्युर् हिङ्कृण्वत्य् उग्रो देवः पुछं पर्यस्यन्ती ॥21॥ (AVÁ_12,5.22a) सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥22॥ (AVÁ_12,5.23a) मेनिर् दुह्यमाना शीर्षक्तिर् दुग्धा ॥23॥ (AVÁ_12,5.24a) सेदिर् उपतिष्ठन्ती मिथोयोधः परामृष्टा ॥24॥ (AVÁ_12,5.25a) शरव्या मुखे ऽपिनह्यमान ऋतिर् हन्यमाना ॥25॥ (AVÁ_12,5.26a) अघविषा निपतन्ती तमो निपतिता ॥26॥ (AVÁ_12,5.27a) अनुगछन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥27॥ {26} (AVÁ_12,5.28a) वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ॥28॥ (AVÁ_12,5.29a) देवहेतिर् ह्रियमाणा व्यृद्धिर् हृता ॥29॥ (AVÁ_12,5.30a) पाप्माधिधीयमाना पारुष्यम् अवधीयमाना ॥30॥ (AVÁ_12,5.31a) विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥31॥ (AVÁ_12,5.32a) अघं प्रच्यमाना दुष्वप्न्यं पक्वा ॥32॥ (AVÁ_12,5.33a) मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥33॥ (AVÁ_12,5.34a) असंज्ञा गन्धेन शुग् उद्ध्रियमाणाशीविष उद्धृता ॥34॥ (AVÁ_12,5.35a) अभूतिर् उपह्रियमाणा पराभूतिर् उपहृता ॥35॥ (AVÁ_12,5.36a) शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥36॥ (AVÁ_12,5.37a) अवर्तिर् अश्यमाना निरृतिर् अशिता ॥37॥ (AVÁ_12,5.38a) अशिता लोकाच् छिनत्ति ब्रह्मगवी ब्रह्मज्यम् अस्माच् चामुष्माच् च ॥38॥ {27} (AVÁ_12,5.39a) तस्या आहननं कृत्या मेनिर् आशसनं वलग ऊबध्यम् ॥39॥ (AVÁ_12,5.40a) अस्वगता परिह्णुता ॥40॥ (AVÁ_12,5.41a) अग्निः क्रव्याद् भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥41॥ (AVÁ_12,5.42a) सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥42॥ (AVÁ_12,5.43a) छिनत्त्य् अस्य पितृबन्धु परा भावयति मातृबन्धु ॥43॥ (AVÁ_12,5.44a) विवाहां ज्ञातीन्त् सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥44॥ (AVÁ_12,5.45a) अवास्तुम् एनम् अस्वगम् अप्रजसं करोत्य् अपरापरणो भवति क्षीयते ॥45॥ (AVÁ_12,5.46a) य एवं विदुषो ब्राह्मणस्य क्षत्रियो गाम् आदत्ते ॥46॥ {28} (AVÁ_12,5.47a) क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥47॥ (AVÁ_12,5.48a) क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीर् आघ्नानाः पाणिनोरसि कुर्वाणाः पापम् ऐलबम् ॥48॥ (AVÁ_12,5.49a) क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम् ॥49॥ (AVÁ_12,5.50a) क्षिप्रं वै तस्य पृछन्ति यत् तद् ÃsÅ3d इदं नु tÃ3d इति ॥50॥ (AVÁ_12,5.51a) छिन्ध्य् आ छिन्धि प्र छिन्ध्य् अपि क्षापय क्षापय ॥51॥ (AVÁ_12,5.52a) आददानम् आङ्गिरसि ब्रह्मज्यम् उप दासय ॥52॥ (AVÁ_12,5.53a) वैश्वदेवी ह्य् उच्यसे कृत्या कूल्बजम् आवृता ॥53॥ (AVÁ_12,5.54a) ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥54॥ (AVÁ_12,5.55a) क्षुरपविर् मृत्युर् भूत्वा वि धाव त्वम् ॥55॥ (AVÁ_12,5.56a) आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥56॥ (AVÁ_12,5.57a) आदाय जीतं जीताय लोके ऽमुष्मिन् प्र यछसि ॥57॥ (AVÁ_12,5.58a) अघ्न्ये पदवीर् भव ब्राह्मणस्याभिशस्त्या ॥58॥ (AVÁ_12,5.59a) मेनिः शरव्या भवाघाद् अघविषा भव ॥59॥ (AVÁ_12,5.60a) अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोर् अराधसः ॥60॥ (AVÁ_12,5.61a) त्वया प्रमूर्णं मृदितम् अग्निर् दहतु दुश्चितम् ॥61॥ {29} (AVÁ_12,5.62a) वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ॥62॥ (AVÁ_12,5.63a) ब्रह्मज्यं देव्य् अघ्न्य आ मूलाद् अनुसंदह ॥63॥ (AVÁ_12,5.64a) यथायाद् यमसादनात् पापलोकान् परावतः ॥64॥ (AVÁ_12,5.65a) एवा त्वं देव्य् अघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोर् अराधसः ॥65॥ (AVÁ_12,5.66a) वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ॥66॥ (AVÁ_12,5.67a) प्र स्कन्धान् प्र शिरो जहि ॥67॥ (AVÁ_12,5.68a) लोमान्य् अस्य सं छिन्धि त्वचम् अस्य वि वेष्टय ॥68॥ (AVÁ_12,5.69a) मांसान्य् अस्य शातय स्नावान्य् अस्य सं वृह ॥69॥ (AVÁ_12,5.70a) अस्थीन्य् अस्य pŬaya मज्जानम् अस्य निर् जहि ॥70॥ (AVÁ_12,5.71a) सर्वास्याङ्गा पर्वाणि वि श्रथय ॥71॥ (AVÁ_12,5.72a) अग्निर् एनं क्रव्यात् पृथिव्या नुदताम् उद् ओषतु वायुर् अन्तरिक्षान् महतो वरिम्णः ॥72॥ (AVÁ_12,5.73a) सूर्य एनं दिवः प्र णुदतां न्य् ओषतु ॥73॥ {30} (AVÁ_13,1.1a) उदेहि वाजिन् यो अप्स्व् अन्तर् इदं rëÂraæ प्र विश सूनृतावत् । (AVÁ_13,1.1c) यो रोहितो विश्वम् इदं जजान स त्वा rëÂrÃya सुभृतं बिभर्तु ॥1॥ (AVÁ_13,1.2a) उद् वाज आ गन् यो अप्स्व् अन्तर् विश आ रोह त्वद्योनयो याः । (AVÁ_13,1.2c) सोमं दधानो ऽप ओषधीर् गाश् चतुष्पदो द्विपद आ वेशयेह ॥2॥ (AVÁ_13,1.3a) यूयम् उग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् । (AVÁ_13,1.3c) आ वो रोहितः शृणवत् सुदानवस् त्रिषप्तासो मरुतः स्वादुसंमुदः ॥3॥ (AVÁ_13,1.4a) रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषाम् उपस्थम् । (AVÁ_13,1.4c) ताभिः संरब्धम् अन्व् अविन्दन् षड् उर्वीर् गातुं प्रपश्यन्न् इह rëÂram आहाः ॥4॥ (AVÁ_13,1.5a) आ ते rëÂram इह रोहितो ऽहार्षीद् व्य् आस्थन् मृधो अभयं ते अभूत् । (AVÁ_13,1.5c) तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहाताम् इह शक्वरीभिः ॥5॥ (AVÁ_13,1.6a) रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान । (AVÁ_13,1.6c) तत्र शिश्रिये ऽज एकपादो ऽदृंहद् द्यावापृथिवी बलेन ॥6॥ (AVÁ_13,1.7a) रोहितो द्यावापृथिवी अदृंहत् तेन स्व स्तभितं तेन नाकः । (AVÁ_13,1.7c) तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतम् अन्व् अविन्दन् ॥7॥ (AVÁ_13,1.8a) वि रोहितो अमृशद् विश्वरूपं समाकुर्वाणः प्ररुहो रुहश् च । (AVÁ_13,1.8c) दिवं rƬhvà महता महिम्ना सं ते rëÂram अनक्तु पयसा घृतेन ॥8॥ (AVÁ_13,1.9a) यास् ते रुहः प्ररुहो यास् त आरुहो याभिर् आपृणासि दिवम् अन्तरिक्षम् । (AVÁ_13,1.9c) तासां ब्रह्मणा पयसा ववृधानो विशि rëÂre जागृहि रोहितस्य ॥9॥ (AVÁ_13,1.10a) यस् ते विशस् तपसः संबभूवुर् वत्सं गायत्रीम् अनु ता इहागुः । (AVÁ_13,1.10c) तास् त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्य् एतु रोहितः ॥10॥ {1} (AVÁ_13,1.11a) ऊर्ध्वो रोहितो अधि नाके अस्थाद् विश्वा रूपाणि जनयन् युवा कविः । (AVÁ_13,1.11c) तिग्मेनाग्निर् ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥11॥ (AVÁ_13,1.12a) सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः । (AVÁ_13,1.12c) मा मा हासीन् नाथितो नेत् त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥12॥ (AVÁ_13,1.13a) रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि । (AVÁ_13,1.13c) रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु ॥13॥ (AVÁ_13,1.14a) रोहितो यज्ञं व्य् अदधाद् विश्वकर्मणे तस्मात् तेजांस्य् उप मेमान्य् आगुः । (AVÁ_13,1.14c) वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥14॥ (AVÁ_13,1.15a) आ त्वा रुरोह बृहत्य् उत पङ्क्तिर् आ ककुब् वर्चसा जातवेदः । (AVÁ_13,1.15c) आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥15॥ (AVÁ_13,1.16a) अयं वस्ते गर्भं पृथिव्या दिवं वस्ते ऽयम् अन्तरिक्षम् । (AVÁ_13,1.16c) अयं ब्रध्नस्य विष्टपि स्वर् लोकान् व्य् आनशे ॥16॥ (AVÁ_13,1.17a) वाचस् पते पृथिवी नः स्योना स्योना योनिस् तल्पा नः सुशेवा । (AVÁ_13,1.17c) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्य् अग्निर् आयुषा वर्चसा दधातु ॥17॥ (AVÁ_13,1.18a) वाचस् पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः । (AVÁ_13,1.18c) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥18॥ (AVÁ_13,1.19a) वाचस् पते सौमनसं मनश् च गोष्ठे नो गा जनय योनिषु प्रजाः । (AVÁ_13,1.19c) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्य् अहम् आयुषा वर्चसा दधातु ॥19॥ (AVÁ_13,1.20a) परि त्वा धात् सविता देवो अग्निर् वर्चसा मित्रावरुणाव् अभि त्वा । (AVÁ_13,1.20c) सर्वा अरातीर् अवक्रामन्न् एहीदं rëÂram अकरः सुनृतावत् ॥20॥ {2} (AVÁ_13,1.21a) यं त्वा पृषती रथे प्रष्टिर् वहति रोहित । (AVÁ_13,1.21c) शुभा यासि रिणन्न् अपः ॥21॥ (AVÁ_13,1.22a) अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः । (AVÁ_13,1.22c) तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम ॥22॥ (AVÁ_13,1.23a) इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति । (AVÁ_13,1.23c) तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयो ऽप्रमादम् ॥23॥ (AVÁ_13,1.24a) सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्य् अमृताः सुखं रथम् । (AVÁ_13,1.24c) घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीम् आ विवेश ॥24॥ (AVÁ_13,1.25a) यो रोहितो वृषभस् तिग्मशृङ्गः पर्य् अग्निं परि सूर्यं बभूव । (AVÁ_13,1.25c) यो विष्टभ्नाति पृथिवीं दिवं च तस्माद् देवा अधि सृष्टीः सृजन्ते ॥25॥ (AVÁ_13,1.26a) रोहितो दिवम् आरुहन् महतः पर्य् अर्णवात् । (AVÁ_13,1.26c) सर्वो रुरोह रोहितो रुहः ॥26॥ (AVÁ_13,1.27a) वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुर् अनपस्पृग् एषा । (AVÁ_13,1.27c) इन्द्रः सोमं पिबतु क्षेमो अस्त्व् अग्निः प्र स्तौतु वि मृधो नुदस्व ॥27॥ (AVÁ_13,1.28a) समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः । (AVÁ_13,1.28c) abhūàviÓvëì अग्निः सपत्नान् हन्तु ये मम ॥28॥ (AVÁ_13,1.29a) हन्त्व् एनान् प्र दहत्व् अरिर् यो नः पृतन्यति । (AVÁ_13,1.29c) क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥29॥ (AVÁ_13,1.30a) अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् । (AVÁ_13,1.30c) अधा सपत्नान् मामकान् अग्नेस् तेजोभिर् आदिषि ॥30॥ {3} (AVÁ_13,1.31a) अग्ने सपत्नान् अधरान् पादयास्मद् व्यथया सजातम् उत्पिपानं बृहस्पते । (AVÁ_13,1.31c) इन्द्राग्नी मित्रावरुणाव् अधरे पद्यन्ताम् अप्रतिमन्यूयमानाः ॥31॥ (AVÁ_13,1.32a) उद्यंस् त्वं देव सूर्य सपत्नान् अव मे जहि । (AVÁ_13,1.32c) अवैनान् अश्मना जहि ते यन्त्व् अधमं तमः ॥32॥ (AVÁ_13,1.33a) वत्सो विराजो वृषभो मतीनाम् आ रुरोह शुक्रपृष्ठो ऽन्तरिक्षम् । (AVÁ_13,1.33c) घृतेनार्कम् अभ्य् अर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥33॥ (AVÁ_13,1.34a) दिवं च रोह पृथिवीं च रोह rëÂraæ च रोह द्रविणं च रोह । (AVÁ_13,1.34c) प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व ॥34॥ (AVÁ_13,1.35a) ये देवा rëÂrabh­to ऽभितो यन्ति सूर्यम् । (AVÁ_13,1.35c) तैष् टे रोहितः सम्विदानो rëÂraæ दधातु सुमनस्यमानः ॥35॥ (AVÁ_13,1.36a) उत् त्वा यज्ञा ब्रह्मपूता वहन्त्य् अध्वगतो हरयस् त्वा वहन्ति । (AVÁ_13,1.36c) तिरः समुद्रम् अति रोचसे ऽर्णवम् ॥36॥ (AVÁ_13,1.37a) रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति । (AVÁ_13,1.37c) सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥37॥ (AVÁ_13,1.38a) यशा यासि प्रदिशो दिशश् च यशाः पशूनाम् उत चर्षणीनाम् । (AVÁ_13,1.38c) यशाः पृथिव्या अदित्या उपस्थे ऽहं भूयासं सवितेव चारुः ॥38॥ (AVÁ_13,1.39a) अमुत्र सन्न् इह वेत्थेतः संस् तानि पश्यसि । (AVÁ_13,1.39c) इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥39॥ (AVÁ_13,1.40a) देवो देवान् मर्चयस्य् अन्तश् चरस्य् अर्णवे । (AVÁ_13,1.40c) समानम् अग्निम् इन्धते तं विदुः कवयः परे ॥40॥ {4} (AVÁ_13,1.41a) अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौर् उद् अस्थात् । (AVÁ_13,1.41c) सा कद्रीची कं स्विद् अर्धं परागात् क्व स्वित् सूते नहि यूथे अस्मिन् ॥41॥ (AVÁ_13,1.42a) एकपदी द्विपदी सा चतुष्पद्य् अष्टापदी नवपदी बभूवुषी । (AVÁ_13,1.42c) सहस्राक्षरा भुवनस्य पङ्क्तिस् तस्याः समुद्रा अधि वि क्षरन्ति ॥42॥ (AVÁ_13,1.43a) आरोहन् द्याम् अमृतः प्राव मे वचः । (AVÁ_13,1.43c) उत् त्वा यज्ञा ब्रह्मपूता वहन्त्य् अध्वगतो हरयस् त्वा वहन्ति ॥43॥ (AVÁ_13,1.44a) वेद तत् ते अमर्त्य यत् त आक्रमणं दिवि । (AVÁ_13,1.44c) यत् ते सधस्थं परमे व्योमन् ॥44॥ (AVÁ_13,1.45a) सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपोऽति पश्यति । (AVÁ_13,1.45c) सूर्यो भूतस्यैकं चक्षुर् आ रुरोह दिवं महीम् ॥45॥ (AVÁ_13,1.46a) उर्वीर् आसन् परिधयो वेदिर् भूमिर् अकल्पत । (AVÁ_13,1.46c) तत्रैताव् अग्नी आधत्त हिमं घ्रंसं च रोहितः ॥46॥ (AVÁ_13,1.47a) हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् । (AVÁ_13,1.47c) वर्षाज्याव् अग्नी ईजाते रोहितस्य स्वर्विदः ॥47॥ (AVÁ_13,1.48a) स्वर्विदो रोहितस्य ब्रह्मणाग्निः सम् इध्यते । (AVÁ_13,1.48c) तस्माद् घ्रंसस् तस्माद् धिमस् तस्माद् यज्ञो ऽजायत ॥48॥ (AVÁ_13,1.49a) ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ । (AVÁ_13,1.49c) ब्रह्मेद्धाव् अग्नी ईजाते रोहितस्य स्वर्विदः ॥49॥ (AVÁ_13,1.50a) सत्ये अन्यः समाहितो ऽप्स्व् अन्यः सम् इध्यते । (AVÁ_13,1.50c) ब्रह्मेद्धाव् अग्नी ईजाते रोहितस्य स्वर्विदः ॥50॥ {5} (AVÁ_13,1.51a) यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः । (AVÁ_13,1.51c) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥51॥ (AVÁ_13,1.52a) वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् । (AVÁ_13,1.52c) घ्रंसं तद् अग्निं कृत्वा चकार विश्वम् आत्मन्वद् वर्षेणाज्येन रोहितः ॥52॥ (AVÁ_13,1.53a) वर्षम् आजम् घ्रंसो अग्निर् वेदिर् भूमिर् अकल्पत । (AVÁ_13,1.53c) तत्रैतान् पर्वतान् अग्निर् गीर्भिर् ऊर्ध्वां अकल्पयत् ॥53॥ (AVÁ_13,1.54a) गीर्भिर् ऊर्ध्वान् कल्पयित्वा रोहितो भूमिम् अब्रवीत् । (AVÁ_13,1.54c) त्वयीदं सर्वं जायतां यद् भूतं यच् च भाव्यम् ॥54॥ (AVÁ_13,1.55a) स यज्ञः प्रथमो भूतो भव्यो अजायत । (AVÁ_13,1.55c) तस्माद् ध जज्ञ इदं सर्वं यत् किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥55॥ (AVÁ_13,1.56a) यश् च गां पदा स्फुरति प्रत्यङ् सूर्यं च मेहति । (AVÁ_13,1.56c) तस्य वृश्चामि ते मूलं न छायां करवो ऽपरम् ॥56॥ (AVÁ_13,1.57a) यो माभिछायम् अत्येषि मां चाग्निं चान्तरा । (AVÁ_13,1.57c) तस्य वृश्चामि ते मूलं न छायां करवो ऽपरम् ॥57॥ (AVÁ_13,1.58a) यो अद्य देव सूर्य त्वां च मां चान्तरायति । (AVÁ_13,1.58c) दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे ॥58॥ (AVÁ_13,1.59a) मा प्र गाम पथो वयं मा यज्ञाद् इन्द्र सोमिनः । (AVÁ_13,1.59c) मान्त स्थुर् नो अरातयः ॥59॥ (AVÁ_13,1.60a) यो यज्ञस्य प्रसाधनस् तन्तुर् देवेष्व् आततः । (AVÁ_13,1.60c) तम् आहुतम् अशीमहि ॥60॥ {6} (AVÁ_13,2.1a) उद् अस्य केतवो दिवि शुक्रा भ्राजन्त ईरते । (AVÁ_13,2.1c) आदित्यस्य नृचक्षसो महिव्रतस्य mŬhu«a÷ ॥1॥ (AVÁ_13,2.2a) दिशां प्रज्ञानां स्वरयन्तम् अर्चिषा सुपक्षम् आशुं पतयन्तम् अर्णवे । (AVÁ_13,2.2c) स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर् दिश आभाति सर्वाः ॥2॥ (AVÁ_13,2.3a) यत् प्राङ् प्रत्यङ् स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया । (AVÁ_13,2.3c) तद् आदित्य महि तत् ते महि श्रवो यद् एको विश्वं परि भूम जायसे ॥3॥ (AVÁ_13,2.4a) विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः । (AVÁ_13,2.4c) स्रुताद् यम् अत्त्रिर् दिवम् उन्निनाय तं त्वा पश्यन्ति परियान्तम् आजिम् ॥4॥ (AVÁ_13,2.5a) मा त्वा दभन् परियान्तम् आजिं स्वस्ति दुर्गां अति याहि शीभम् । (AVÁ_13,2.5c) दिवं च सूर्य पृथिवीं च देवीम् अहोरात्रे विमिमानो यद् एषि ॥5॥ (AVÁ_13,2.6a) स्वस्ति ते सूर्य चरसे रथाय येनोभाव् अन्तौ परियासि सद्यः । (AVÁ_13,2.6c) यं ते वहन्ति हरितो वहिष्ठाः शतम् अश्वा यदि वा सप्त बह्वीः ॥6॥ (AVÁ_13,2.7a) सुखं सूर्य रथम् अंशुमन्तं स्योनं सुवह्निम् अधि तिष्ठ वाजिनम् । (AVÁ_13,2.7c) यं ते वहन्ति हरितो वहिष्ठाः शतम् अश्वा यदि वा सप्त बह्वीः ॥7॥ (AVÁ_13,2.8a) सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीर् अयुक्त । (AVÁ_13,2.8c) अमोचि शुक्रो रजसः परस्ताद् विधूय देवस् तमो दिवम् आरुहत् ॥8॥ (AVÁ_13,2.9a) उत् केतुना बृहता देव आगन्न् अपावृक् तमो ऽभि ज्योतिर् अश्रइत् । (AVÁ_13,2.9c) दिव्यः सुपर्णः स वीरो व्य् अख्यद् अदितेः पुत्रो भुवनानि विश्वा ॥9॥ (AVÁ_13,2.10a) उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि । (AVÁ_13,2.10c) उभा समुद्रौ क्रतुना वि भासि सर्वांल् लोकान् परिभूर् भ्राजमानः ॥10॥ {7} (AVÁ_13,2.11a) पूर्वापरं चरतो माययैतौ शिशू krŬantau परि यातो ऽर्णवम् । (AVÁ_13,2.11c) विश्वान्यो भुवना विचष्टे हैरण्यैर् अन्यं हरितो वहन्ति ॥11॥ (AVÁ_13,2.12a) दिवि त्वात्त्रिर् अधारयत् सूर्या मासाय कर्तवे । (AVÁ_13,2.12c) स एषि सुधृतस् तपन् विश्वा भूतावचाकशत् ॥12॥ (AVÁ_13,2.13a) उभाव् अन्तौ सम् अर्षसि वत्सः संमातराव् इव । (AVÁ_13,2.13c) नन्व् एतद् इतः पुरा ब्रह्म देवा अमी विदुः ॥13॥ (AVÁ_13,2.14a) यत् समुद्रम् अनु श्रितं तत् सिषासति सूर्यः । (AVÁ_13,2.14c) अध्वास्य विततो महान् पूर्वश् चापरश् च यः ॥14॥ (AVÁ_13,2.15a) तं सम् आप्नोति जूतिभिस् ततो नाप चिकित्सति । (AVÁ_13,2.15c) तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥15॥ (AVÁ_13,2.16a) उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । (AVÁ_13,2.16c) दृशे विश्वाय सूर्यम् ॥16॥ (AVÁ_13,2.17a) अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः । (AVÁ_13,2.17c) सूराय विश्वचक्षसे ॥17॥ (AVÁ_13,2.18a) अदृश्रन्न् अस्य केतवो वि रश्मयो जनां अनु । (AVÁ_13,2.18c) भ्राजन्तो अग्नयो यथा ॥18॥ (AVÁ_13,2.19a) तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । (AVÁ_13,2.19c) विश्वम् आ भासि रोचन ॥19॥ (AVÁ_13,2.20a) प्रत्यङ् देवानां विशः प्रत्यङ्ङ् उद् एषि मानुषीः । (AVÁ_13,2.20c) प्रत्यङ् विश्वं स्वर् दृशे ॥20॥ {8} (AVÁ_13,2.21a) येना पावक चक्षसा भुरण्यन्तं जनां अनु । (AVÁ_13,2.21c) त्वं वरुण पश्यसि ॥21॥ (AVÁ_13,2.22a) वि द्याम् एषि रजस् पृथ्व् अहर् मिमानो अक्तुभिः । (AVÁ_13,2.22c) पश्यन् जन्मानि सूर्य ॥22॥ (AVÁ_13,2.23a) सप्त त्वा हरितो रथे वहन्ति देव सूर्य । (AVÁ_13,2.23c) शोचिष्केशं विचक्षणम् ॥23॥ (AVÁ_13,2.24a) अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । (AVÁ_13,2.24c) ताभिर् याति स्वयुक्तिभिः ॥24॥ (AVÁ_13,2.25a) रोहितो दिवम् आरुहत् तपसा तपस्वी । (AVÁ_13,2.25c) स योनिम् ऐति स उ जायते पुनः स देवानाम् अधिपतिर् बभूव ॥25॥ (AVÁ_13,2.26a) यो विश्वचर्षणिर् उत विश्वतोमुखो यो विश्वतस्पाणिर् उत विश्वतस्पृथः । (AVÁ_13,2.26c) सं बाहुभ्यां भरति सं पतत्रैर् द्यावापृथिवी जनयन् देव एकः ॥26॥ (AVÁ_13,2.27a) एकपाद् द्विपदो भूयो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् । (AVÁ_13,2.27c) द्विपाद् ध षट्पदो भूयो वि चक्रमे त एकपदस् तन्वं सम् आसते ॥27॥ (AVÁ_13,2.28a) अतन्द्रो यास्यन् हरितो यद् आस्थाद् द्वे रूपे कृणुते रोचमानः । (AVÁ_13,2.28c) केतुमान् उद्यन्त् सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥28॥ (AVÁ_13,2.29a) बण् महां असि सूर्य बड् आदित्य महां असि । (AVÁ_13,2.29c) महांस् ते महतो महिमा त्वम् आदित्य महां असि ॥29॥ (AVÁ_13,2.30a) रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्व् अन्तः । (AVÁ_13,2.30c) उभा समुद्रौ रुच्या व्य् आपिथ देवो देवासि महिषः स्वर्जित् ॥30॥ {9} (AVÁ_13,2.31a) अर्वाङ् परस्तात् प्रयतो व्यध्व आशुर् विपश्चित् पतयन् पतङ्गः । (AVÁ_13,2.31c) विष्णुर् विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वम् एजत् ॥31॥ (AVÁ_13,2.32a) चित्राश् चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् । (AVÁ_13,2.32c) अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥32॥ (AVÁ_13,2.33a) तिग्मो विभ्राजन् तन्वं शिशानो ऽरंगमासः प्रवतो रराणः । (AVÁ_13,2.33c) ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात् प्रदिशः कल्पमानः ॥33॥ (AVÁ_13,2.34a) चित्रं देवानाम् केतुर् अनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् । (AVÁ_13,2.34c) दिवाकरो ऽति द्युम्नैस् तमांसि विश्वातारीद् दुरितानि शुक्रः ॥34॥ (AVÁ_13,2.35a) चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । (AVÁ_13,2.35c) आप्राद् द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥35॥ (AVÁ_13,2.36a) उच्चा पतन्तम् अरुणं सुपर्णं मध्ये दिवस् तरणिं भ्राजमानम् । (AVÁ_13,2.36c) पश्यम त्वा सवितारं यम् आहुर् अजस्रं ज्योतिर् यद् अविन्दद् अत्त्रिः ॥36॥ (AVÁ_13,2.37a) दिवस् पृष्ठे धावमानं सुपर्णम् अदित्याः पुत्रं नाथकाम उप यामि भीतः । (AVÁ_13,2.37c) स नः सूर्य प्र तिर दीर्घम् आयुर् मा रिषाम सुमतौ ते स्याम ॥37॥ (AVÁ_13,2.38a) सहस्राह्ण्यं वियताव् अस्य पक्षौ हरेर् हंसस्य पततः स्वर्गम् । (AVÁ_13,2.38c) स देवान्त् सर्वान् उरस्य् उपदद्य संपश्यन् याति भुवनानि विश्वा ॥38॥ (AVÁ_13,2.39a) रोहितः कालो अभवद् रोहितो ऽग्रे प्रजापतिः । (AVÁ_13,2.39c) रोहितो यज्ञानां मुखं रोहितः स्वर् आभरत् ॥39॥ (AVÁ_13,2.40a) रोहितो लोको अभवद् रोहितो ऽत्य् अतपद् दिवम् । (AVÁ_13,2.40c) रोहितो रश्मिभिर् भूमिं समुद्रम् अनु सं चरत् ॥40॥ {10} (AVÁ_13,2.41a) सर्वा दिशः सम् अचरद् रोहितो ऽधिपतिर् दिवः । (AVÁ_13,2.41c) दिवं समुद्रम् आद् भूमिं सर्वं भूतं वि रक्षति ॥41॥ (AVÁ_13,2.42a) आरोहन् छुक्रो बृहतीर् अतन्द्रो द्वे रूपे कृणुते रोचमानः । (AVÁ_13,2.42c) चित्रश् चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद् विभाति ॥42॥ (AVÁ_13,2.43a) abhy anyad eti pary anyad asyate ऽहोरात्राभ्यां महिषः कल्पमानः । (AVÁ_13,2.43c) सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥43॥ (AVÁ_13,2.44a) पृथिवीप्रो महिषो नाधमानस्य गातुर् अदब्धचक्षुः परि विश्वं बभूव । (AVÁ_13,2.44c) विश्वं संपश्यन्त् सुविदत्रो यजत्र इदं शृणोतु यद् अहं ब्रवीमि ॥44॥ (AVÁ_13,2.45a) पर्य् अस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्याम् अन्तरिक्षम् । (AVÁ_13,2.45c) सर्वं संपश्यन्त् सुविदत्रो यजत्र इदं शृणोतु यद् अहं ब्रवीमि ॥45॥ (AVÁ_13,2.46a) अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषसम् । (AVÁ_13,2.46c) यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अछ ॥46॥ {11} (AVÁ_13,3.1a) य इमे द्यावापृथिवी जजान यो द्रापिम् कृत्वा भुवनानि वस्ते । (AVÁ_13,3.1c) यस्मिन् क्षियन्ति प्रदिशः षड् उर्वीर् याः पतङ्गो अनु विचाकशीति । (AVÁ_13,3.1e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.2a) यस्माद् वाता ऋतुथा पवन्ते यस्मात् समुद्रा अधि विक्षरन्ति । (AVÁ_13,3.2c) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.2e) उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥2॥ (AVÁ_13,3.3a) यो मारयति प्राणयति यस्मात् प्राणन्ति भुवनानि विश्वा । (AVÁ_13,3.3c) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.3e) उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥3॥ (AVÁ_13,3.4a) यः प्राणेन द्यावापृथिवी तर्पयत्य् अपानेन समुद्रस्य जठरं यः पिपर्ति । (AVÁ_13,3.4c) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.4e) उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥4॥ (AVÁ_13,3.5a) यस्मिन् विरापरमेष्ठी प्रजापतिर् अग्निर् वैश्वानरः सह पङ्क्त्या श्रितः । (AVÁ_13,3.5c) यः परस्य प्राणं परमस्य तेज आददे । (AVÁ_13,3.5e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.6a) यस्मिन् षड् उर्वीः पञ्च दिशो अधिश्रिताश् चतस्र आपो यज्ञस्य त्रयो ऽक्षराः । (AVÁ_13,3.6c) यो अन्तरा रोदसी क्रुद्धश् चक्षुषैक्षत । (AVÁ_13,3.6e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणम् जिनाति । (AVÁ_13,3.7a) यो अन्नादो अन्नपतिर् बभूव ब्रह्मणस् पतिर् उत यः । (AVÁ_13,3.7c) भूतो भविष्यत् भुवनस्य यस् पतिः । (AVÁ_13,3.7e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.8a) अहोरात्रैर् विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते । (AVÁ_13,3.8c) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.8e) उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥8॥ (AVÁ_13,3.9a) कृस्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति । (AVÁ_13,3.9c) त आववृत्रन्त् सदनाद् ऋतस्य । (AVÁ_13,3.9e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.10a) यत् ते चन्द्रं कश्यप रोचनावद् यत् संहितं पुष्कलं चित्रभानु यस्मिन्त् सूर्या आर्पिताः सप्त साकम् । (AVÁ_13,3.10c) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.10e) उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥10॥ {12} (AVÁ_13,3.11a) बृहद् एनम् अनु वस्ते पुरस्ताद् रथंतरं प्रति गृह्णाति पश्चात् । (AVÁ_13,3.11c) ज्योतिर् वसाने सदम् अप्रमादम् । (AVÁ_13,3.11e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.12a) बृहद् अन्यतः पक्ष आसीद् रथंतरम् अन्यतः सबले सध्रीची । (AVÁ_13,3.12c) यद् रोहितम् अजनयन्त देवाः । (AVÁ_13,3.12e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.13a) स वरुणः सायम् अग्निर् भवति स मित्रो भवति प्रातर् उद्यन् । (AVÁ_13,3.13c) स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम् । (AVÁ_13,3.13e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.14a) सहस्राह्ण्यं वियताव् अस्य पक्षौ हरेर् हंसस्य पततः स्वर्गम् । (AVÁ_13,3.14c) स देवान्त् सर्वान् उरस्य् उपदद्य संपश्यन् याति भुवनानि विश्वा । (AVÁ_13,3.14e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.15a) अयं स देवो अप्स्व् अन्तः सहस्रमूलः परुशाको अत्त्रिः । (AVÁ_13,3.15c) य इदं विश्वं भुवनं जजान । (AVÁ_13,3.15e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.16a) शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम् । (AVÁ_13,3.16c) यस्योर्ध्वा दिवं तन्वस् तपन्त्य् अर्वाङ् सुवर्णैः पटरैर् वि भाति । (AVÁ_13,3.16e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.17a) येनादित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः । (AVÁ_13,3.17c) यद् एकं ज्योतिर् बहुधा विभाति । (AVÁ_13,3.17e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.18a) सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा । (AVÁ_13,3.18c) त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः । (AVÁ_13,3.18e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.19a) अष्टधा युक्तो वहति वह्निर् उग्रः पिता देवानां जनिता मतीनाम् । (AVÁ_13,3.19c) ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा । (AVÁ_13,3.19e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.20a) संयञ्चं तन्तुं प्रदिशो ऽनु सर्वा अन्तर् गायत्र्याम् अमृतस्य गर्भे । (AVÁ_13,3.20c) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.20e) उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥20॥ {13} (AVÁ_13,3.21a) निम्रुचस् तिस्रो व्युषो ह तिस्रस् त्रीणि रजांसि दिवो अङ्ग तिस्रः । (AVÁ_13,3.21c) विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विद्म । (AVÁ_13,3.21e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.22a) वि य और्णोत् पृथिवीं जायमान आ समुद्रम् अदधात् अन्तरिक्षे । (AVÁ_13,3.22c) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.22e) उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥22॥ (AVÁ_13,3.23a) त्वम् अग्ने क्रतुभिः केतुभिर् हितो ऽर्कः समिद्ध उद् अरोचथा दिवि । (AVÁ_13,3.23c) किम् अभ्य् आर्चन् मरुतः पृश्निमातरो यद् रोहितम् अजनयन्त देवाः । (AVÁ_13,3.23e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.24a) य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । (AVÁ_13,3.24c) यो ऽस्येशे द्विपदो यश् चतुष्पदः । (AVÁ_13,3.24e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.25a) एकपाद् द्विपदो भूयो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् । (AVÁ_13,3.25c) चतुष्पाच् चक्रे द्विपदाम् अभिस्वरे संपश्यन् पङ्क्तिम् उपतिष्ठमानः । (AVÁ_13,3.25e) तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति । (AVÁ_13,3.26a) कृष्णायः पुत्रो अर्जुनो रात्र्या वत्सो ऽजायत । (AVÁ_13,3.26c) स ह द्याम् अधि रोहति रुहो रुरोह रोहितः ॥26॥ {14} (AVÁ_13,4.26a) स एति सविता स्वर् दिवस् पृष्ठे ऽवचाकशत् ॥1॥ (AVÁ_13,4.2a) रश्मिभिर् नभ आभृतं महेन्द्र एत्य् आवृतः ॥2॥ (AVÁ_13,4.3a) स धाता स विधर्ता स वायुर् नभ उच्छ्रितम् ॥3॥ (AVÁ_13,4.4a) सो ऽर्यमा स वरुणः स रुद्रः स महादेवः ॥4॥ (AVÁ_13,4.5a) सो अग्निः स उ सूर्यः स उ एव महायमः ॥5॥ (AVÁ_13,4.6a) तं वत्सा उप तिष्ठन्त्य् एकशीर्षाणो युता दश ॥6॥ (AVÁ_13,4.7a) पश्चात् präca आ तन्वन्ति यद् उदेति वि भासति ॥7॥ (AVÁ_13,4.8a) तस्यैष मारुतो गणः स एति शिक्याकृतः ॥8॥ (AVÁ_13,4.9a) रश्मिभिर् नभ आभृतं महेन्द्र एत्य् आवृतः ॥9॥ (AVÁ_13,4.10a) तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥10॥ (AVÁ_13,4.11a) स प्रजाभ्यो वि पश्यति यच् च प्राणति यच् च न ॥11॥ (AVÁ_13,4.12a) तम् इदं निगतं सहः स एष एक एकवृद् एक एव ॥12॥ (AVÁ_13,4.13a) एते अस्मिन् देवा एकवृतो भवन्ति ॥13॥ {15} (AVÁ_13,4.14a) कीर्तिश् च यशश् चाम्भश् च नभश् च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥14॥ (AVÁ_13,4.15a) य एतं देवम् एकवृतं वेद ॥15॥ (AVÁ_13,4.16a) न द्वितीयो न तृतीयश् चतुर्थो नाप्य् उच्यते ॥16॥ (AVÁ_13,4.17a) न पञ्चमो न षष्ठः सप्तमो नाप्य् उच्यते ॥17॥ (AVÁ_13,4.18a) nëÂamo न नवमो दशमो नाप्य् उच्यते ॥18॥ (AVÁ_13,4.19a) स सर्वस्मै वि पश्यति यच् च प्राणति यच् च न ॥19॥ (AVÁ_13,4.20a) तम् इदं निगतं सहः स एष एक एकवृद् एक एव ॥20॥ (AVÁ_13,4.21a) सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥21॥ {16} (AVÁ_13,4.22a) ब्रह्म च तपश् च कीर्तिश् च यशश् चाम्भश् च नभश् च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥2॥ (AVÁ_13,4.23a) भूतं च भव्यं च श्रद्धा च रुचिश् च स्वर्गश् च स्वधा च ॥23॥ (AVÁ_13,4.24a) य एतं देवम् एकवृतं वेद ॥24॥ (AVÁ_13,4.25a) स एव मृत्युः सो ऽमृतं सो ऽभ्वं स रक्षः ॥25॥ (AVÁ_13,4.26a) स रुद्रो वसुवनिर् वसुदेये नमोवाके वषट्कारो ऽनु संहितः ॥26॥ (AVÁ_13,4.27a) तस्येमे सर्वे यातव उप प्रशिषम् आसते ॥27॥ (AVÁ_13,4.28a) तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥28॥ {17} (AVÁ_13,4.29a) स वा अह्नो ऽजायत तस्माद् अहर् अजायत ॥29॥ (AVÁ_13,4.30a) स वै रात्र्या अजायत तस्माद् रात्रिर् अजायत ॥30॥ (AVÁ_13,4.31a) स वा अन्तरिक्षाद् अजायत तस्माद् अन्तरिक्षम् अजायत ॥31॥ (AVÁ_13,4.32a) स वै वायोर् अजायत तस्माद् वायुर् अजायत ॥32॥ (AVÁ_13,4.33a) स वै दिवो ऽजायत तस्माद् द्यौर् अधि अजायत ॥33॥ (AVÁ_13,4.34a) स वै दिग्भ्यो ऽजायत तस्माद् दिशो ऽजायन्त ॥34॥ (AVÁ_13,4.35a) स वै भूमेर् अजायत तस्माद् भूमिर् अजायत ॥35॥ (AVÁ_13,4.36a) स वा अग्नेर् अजायत तस्माद् अग्निर् अजायत ॥36॥ (AVÁ_13,4.37a) स वा अद्भ्यो ऽजायत तस्माद् आपो ऽजायन्त ॥37॥ (AVÁ_13,4.38a) स वा ऋग्भ्यो ऽजायत तस्माद् ऋचो ऽजायन्त ॥38॥ (AVÁ_13,4.39a) स वै यज्ञाद् अजायत तस्माद् यज्ञो ऽजायत ॥39॥ (AVÁ_13,4.40a) स यज्ञस् तस्य यज्ञः स यज्ञस्य शिरस् कृतम् ॥40॥ (AVÁ_13,4.41a) स स्तनयति स वि द्योतते स उ अश्मानम् अस्यति ॥41॥ (AVÁ_13,4.42a) पापाय वा भद्राय वा पुरुषायासुराय वा ॥42॥ (AVÁ_13,4.43a) यद् वा कृणोष्य् ओषधीर् यद् वा वर्षसि भद्रया यद् वा जन्यम् अवीवृधः ॥43॥ (AVÁ_13,4.44a) तावांस् ते मघवन् महिमोपो ते तन्वः शतम् ॥44॥ (AVÁ_13,4.45a) उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥45॥ {18} (AVÁ_13,4.46a) भूयान् इन्द्रो नमुराद् भूयान् इन्द्रासि मृत्युभ्यः ॥46॥ (AVÁ_13,4.47a) भूयान् अरात्याः शच्याः पतिस् त्वम् इन्द्रासि विभूः प्रभूर् इति त्वोपास्महे वयम् ॥47॥ (AVÁ_13,4.48a) नमस् ते अस्तु पश्यत पश्य मा पश्यत ॥48॥ (AVÁ_13,4.49a) अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥49॥ (AVÁ_13,4.50a) अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥50॥ (AVÁ_13,4.51a) अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥51॥ {19} (AVÁ_13,4.52a) उरुः पृथुः सुभूर् भुव इति त्वोपास्महे वयम् ॥52॥ (AVÁ_13,4.53a) प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥53॥ (AVÁ_13,4.54a) भवद्वसुर् इदद्वसुः संयद्वसुर् आयद्वसुर् इति त्वोपास्महे वयम् ॥54॥ (AVÁ_13,4.55a) नमस् ते अस्तु पश्यत पश्य मा पश्यत ॥55॥ (AVÁ_13,4.56a) अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥56॥ {20} (AVÁ_14,1.1a) सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । (AVÁ_14,1.1c) ऋतेनादित्यास् तिष्ठन्ति दिवि सोमो अधि श्रितः ॥1॥ (AVÁ_14,1.2a) सोमेनादित्या बलिनः सोमेन पृथिवी मही । (AVÁ_14,1.2c) अथो नक्षत्राणाम् एषाम् उपस्थे सोम आहितः ॥2॥ (AVÁ_14,1.3a) सोमं मन्यते पपिवान् यत् संपिंषन्त्य् ओषधिम् । (AVÁ_14,1.3c) सोमं यं ब्रह्माणो विदुर् न तस्याश्नाति पार्थिवः ॥3॥ (AVÁ_14,1.4a) यत् त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः । (AVÁ_14,1.4c) वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥4॥ (AVÁ_14,1.5a) आछद्विधानैर् गुपितो बार्हतैः सोम रक्षितः । (AVÁ_14,1.5c) ग्राव्णाम् इच् छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥5॥ (AVÁ_14,1.6a) चित्तिर् आ उपबर्हणं चक्षुर् आ अभ्यञ्जनम् । (AVÁ_14,1.6c) द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम् ॥6॥ (AVÁ_14,1.7a) रैभ्य् आसीद् अनुदेयी नाराशंसी न्योचनी । (AVÁ_14,1.7c) सुर्याया भद्रम् इद् वासो गाथयति परिष्कृता ॥7॥ (AVÁ_14,1.8a) स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः । (AVÁ_14,1.8c) सूर्याया अश्विना वराग्निर् आसीत् पुरोगवः ॥8॥ (AVÁ_14,1.9a) सोमो वधूयुर् अभवद् अश्विनास्ताम् उभा वरा । (AVÁ_14,1.9c) सूर्यां यत् पत्ये शंसन्तीं मनसा सविताददात् ॥9॥ (AVÁ_14,1.10a) मनो अस्या अन आसीद् द्यौर् आसीद् उत छदिः । (AVÁ_14,1.10c) शुक्राव् अनड्वाहाव् आस्तां यद् अयात् सूर्या पतिम् ॥10॥ {1} (AVÁ_14,1.11a) ऋक्सामाभ्याम् अभिहितौ गावौ ते सामनाव् ऐताम् । (AVÁ_14,1.11c) श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश् चराचरः ॥11॥ (AVÁ_14,1.12a) शुची ते चक्रे यात्या व्यानो अक्ष आहतः । (AVÁ_14,1.12c) अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ॥12॥ (AVÁ_14,1.13a) सूर्याया वहतुः प्रागात् सविता यम् अवासृजत् । (AVÁ_14,1.13c) मघासु हन्यन्ते गावः फल्गुनीषु व्य् उह्यते ॥13॥ (AVÁ_14,1.14a) यद् अश्विना पृछमानाव् अयातं त्रिचक्रेण वहतुं सूर्यायाः । (AVÁ_14,1.14c) क्वैकं चक्रं वाम् आसीत् क्व देष्ट्राय तस्थथुः ॥14॥ (AVÁ_14,1.15a) यद् अयातं शुभस् पती वरेयं सूर्याम् उप । (AVÁ_14,1.15c) विश्वे देवा अनु तद् वाम् अजानन् पुत्रः पितरम् अवृणीत पूषा ॥15॥ (AVÁ_14,1.16a) द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । (AVÁ_14,1.16c) अथैकं चक्रं यद् गुहा तद् अद्धातय इद् विदुः ॥16॥ (AVÁ_14,1.17a) अर्यमणं यजामहे सुबन्धुं पतिवेदनम् । (AVÁ_14,1.17c) उर्वारुकम् इव बन्धनात् प्रेतो मुञ्चामि नामुतः ॥17॥ (AVÁ_14,1.18a) प्रेतो मुञ्चामि नामुतः सुबद्धाम् अमुतस् करम् । (AVÁ_14,1.18c) यथेयम् इन्द्र mŬhva÷ सुपुत्रा सुभगासति ॥18॥ (AVÁ_14,1.19a) प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवाः । (AVÁ_14,1.19c) ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै ॥19॥ (AVÁ_14,1.20a) भगस् त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । (AVÁ_14,1.20c) गृहान् गछ गृहपत्नी यथासो वशिनी त्वं विदथम् आ वदासि ॥20॥ {2} (AVÁ_14,1.21a) इह प्रियं प्रजायै ते सम् ऋध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि । (AVÁ_14,1.21c) एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर् विदथम् आ वदासि ॥21॥ (AVÁ_14,1.22a) इहैव स्तं मा वि यौष्टं विश्वम् आयुर् व्य् अश्नुतम् । (AVÁ_14,1.22c) krŬantau पुत्रैर् नप्तृभिर् मोदमानौ स्वस्तकौ ॥22॥ (AVÁ_14,1.23a) पूर्वापरं चरतो मायैतौ शिशू krŬantau परि यातो ऽर्णवम् । (AVÁ_14,1.23c) विश्वान्यो भुवना विचष्ट ऋतूंर् अन्यो विदधज् जायसे नवः ॥23॥ (AVÁ_14,1.24a) नवोनवो भवसि जायमानो ऽह्नां केतुर् उषसाम् एष्य् अग्रम् । (AVÁ_14,1.24c) भागं देवेभ्यो वि दधास्य् आयन् प्र चन्द्रमस् तिरसे दीर्घम् आयुः ॥24॥ (AVÁ_14,1.25a) परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु । (AVÁ_14,1.25c) कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥25॥ (AVÁ_14,1.26a) नीललोहितं भवति कृत्यासक्तिर् व्य् अज्यते । (AVÁ_14,1.26c) एधन्ते अस्या ज्ञातयः पतिर् बन्धेषु बध्यते ॥26॥ (AVÁ_14,1.27a) अश्लीला तनूर् भवति रुशती पापयामुया । (AVÁ_14,1.27c) पतिर् यद् वध्वो वाससः स्वम् अङ्गम् अभ्यूर्णुते ॥27॥ (AVÁ_14,1.28a) आशसनं विशसनम् अथो अधिविकर्तनम् । (AVÁ_14,1.28c) सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति ॥28॥ (AVÁ_14,1.29a) तृष्टम् एतत् कटुकम् apëÂhavad विषवन् नैतद् अत्तवे । (AVÁ_14,1.29c) सूर्यां यो ब्रह्मा वेद स इद् वाधूयम् अर्हति ॥29॥ (AVÁ_14,1.30a) स इत् तत् स्योनं हरति ब्रह्मा वासः सुमङ्गलम् । (AVÁ_14,1.30c) प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥30॥ {3} (AVÁ_14,1.31a) युवं भगं सं भरतं समृद्धम् ऋतं वदन्ताव् ऋतोद्येषु । (AVÁ_14,1.31c) ब्रह्मणस् पते पतिम् अस्यै रोचय चारु संभलो वदतु वाचम् एताम् ॥31॥ (AVÁ_14,1.32a) इहेद् असाथ न परो गमाथेमं गावः प्रजया वर्धयाथ । (AVÁ_14,1.32c) शुभं यतीर् उस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि ॥32॥ (AVÁ_14,1.33a) इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् । (AVÁ_14,1.33c) अस्मै वः पूषा मरुतश् च सर्वे अस्मै वो धाता सविता सुवाति ॥33॥ (AVÁ_14,1.34a) अनृक्षरा ऋजवः सन्तु पन्थनो येभिः सखायो यन्ति नो वरेयम् । (AVÁ_14,1.34c) सं भगेन सम् अर्यम्णा सं धाता सृजतु वर्चसा ॥34॥ (AVÁ_14,1.35a) यच् च वर्चो अक्षेषु सुरायां च यद् आहितम् । (AVÁ_14,1.35c) यद् गोष्व् अश्विना वर्चस् तेनेमां वर्चसावतम् ॥35॥ (AVÁ_14,1.36a) येन महानघ्न्या जघनम् अश्विना येन वा सुरा । (AVÁ_14,1.36c) येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम् ॥36॥ (AVÁ_14,1.37a) यो अनिध्मो दीदयद् अप्स्व् अन्तर् यं विप्रास Ŭate अध्वरेषु । (AVÁ_14,1.37c) अपां नपान् मधुमतीर् अपो दा याभिर् इन्द्रो वावृधे वीर्यावान् ॥37॥ (AVÁ_14,1.38a) इदम् अहं रुशन्तं ग्राभं तनूदूषिम् अपोहामि । (AVÁ_14,1.38c) यो भद्रो रोचनस् तम् उद् अचामि ॥38॥ (AVÁ_14,1.39a) आस्यै ब्राह्मणाः स्नपनीर् हरन्त्व् अवीरघ्नीर् उद् अजन्त्व् आपः । (AVÁ_14,1.39c) अर्यम्णो अग्निं पर्य् एतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश् च ॥39॥ (AVÁ_14,1.40a) शं ते हिरण्यं शम् उ सन्त्व् आपः शं मेथिर् भवतु शं युगस्य तर्द्म । (AVÁ_14,1.40c) शं त आपः शतपवित्रा भवन्तु शम् उ पत्या तन्वं सं स्पृशस्व ॥40॥ {4} (AVÁ_14,1.41a) खे रथस्य खे ऽनसः खे युगस्य शतक्रतो । (AVÁ_14,1.41c) अपालाम् इन्द्र त्रिष् पूत्वाकृणोः सूर्यत्वचम् ॥41॥ (AVÁ_14,1.42a) आशासाना सौमनसं प्रजां सौभाग्यं रयिम् । (AVÁ_14,1.42c) पत्युर् अनुव्रता भूत्वा सं नह्यस्वामृताय कम् ॥42॥ (AVÁ_14,1.43a) यथा सिन्धुर् नदीनां साम्राज्यं सुषुवे वृषा । (AVÁ_14,1.43c) एवा त्वं सम्राज्ञ्य् एधि पत्युर् अस्तं परेत्य ॥43॥ (AVÁ_14,1.44a) सम्राज्ञ्य् एधि श्वशुरेषु सम्राज्ञ्य् उत देवृषु । (AVÁ_14,1.44c) ननान्दुः सम्राज्ञ्य् एधि सम्राज्ञ्य् उत श्वश्र्वाः ॥44॥ (AVÁ_14,1.45a) या अकृन्तन्न् अवयन् याश् च तत्निरे या देवीर् अन्तां अभितो ऽददन्त । (AVÁ_14,1.45c) तास् त्वा जरसे सं व्ययन्त्व् आयुष्मतीदं परि धत्स्व वासः ॥45॥ (AVÁ_14,1.46a) जीवं रुदन्ति वि नयन्त्य् अध्वरं दीर्घाम् अनु प्रसितिं दीध्युर् नरः । (AVÁ_14,1.46c) वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥46॥ (AVÁ_14,1.47a) स्योनं ध्रुवं प्रजायै धारयामि ते ऽश्मानं देव्याः पृथिव्या उपस्थे । (AVÁ_14,1.47c) तम् आ तिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु ॥47॥ (AVÁ_14,1.48a) येनाग्निर् अस्या भूम्या हस्तं जग्राह दक्षिणम् । (AVÁ_14,1.48c) तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च ॥48॥ (AVÁ_14,1.49a) देवस् ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु । (AVÁ_14,1.49c) अग्निः सुभगां जतवेदाः पत्ये पत्नीं जरदष्टिम् कृणोतु ॥49॥ (AVÁ_14,1.50a) गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर् यथासः । (AVÁ_14,1.50c) भगो अर्यमा सविता पुरंधिर् मह्यं त्वादुर् गार्हपत्याय देवाः ॥50॥ {5} (AVÁ_14,1.51a) भगस् ते हस्तम् अग्रहीत् सविता हस्तम् अग्रहीत् । (AVÁ_14,1.51c) पत्नी त्वम् असि धर्मणाहं गृहपतिस् तव ॥51॥ (AVÁ_14,1.52a) ममेयम् अस्तु पोष्या मह्यं त्वादाद् बृहस्पतिः । (AVÁ_14,1.52c) मया पत्या प्रजावति सं जीव शरदः शतम् ॥52॥ (AVÁ_14,1.53a) त्वष्टा वासो व्य् अदधाच् छुभे कं बृहस्पतेः प्रशिषा कवीनाम् । (AVÁ_14,1.53c) तेनेमां नारीं सविता भगश् च सूर्याम् इव परि धत्तां प्रजया ॥53॥ (AVÁ_14,1.54a) इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा । (AVÁ_14,1.54c) बृहस्पतिर् मरुतो ब्रह्म सोम इमां नारिं प्रजया वर्धयन्तु ॥54॥ (AVÁ_14,1.55a) बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशां अकल्पयत् । (AVÁ_14,1.55c) तेनेमाम् अश्विना नारीं पत्ये सं शोभयामसि ॥55॥ (AVÁ_14,1.56a) इदं तद् रूपं यद् अवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् । (AVÁ_14,1.56c) ताम् अन्व् अर्तिष्ये सखिभिर् नवग्वैः क इमान् विद्वान् वि चचर्त पाशान् ॥56॥ (AVÁ_14,1.57a) अहं वि ष्यामि मयि रूपम् अस्या वेदद् इत् पश्यन् मनसः कुलायम् । (AVÁ_14,1.57c) न स्तेयम् अद्मि मनसोद् अमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥57॥ (AVÁ_14,1.58a) प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवाः । (AVÁ_14,1.58c) उरुं लोकं सुगम् अत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥58॥ (AVÁ_14,1.59a) उद् यछध्वम् अप रक्षो हनाथेमं नारीं सुकृते दधात । (AVÁ_14,1.59c) धाता विपश्चित् पतिम् अस्यै विवेद भगो राजा पुर एतु प्रजानन् ॥59॥ (AVÁ_14,1.60a) भगस् ततक्ष चतुरः पादान् भगस् ततक्ष चत्वार्य् उष्पलानि । (AVÁ_14,1.60c) त्वष्टा पिपेश मध्यतो ऽनु वर्ध्रान्त् सा नो अस्तु सुमङ्गली ॥60॥ (AVÁ_14,1.61a) सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् । (AVÁ_14,1.61c) आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥61॥ (AVÁ_14,1.62a) अभ्रातृघ्नीं वरुणापशुघ्नीं बृहस्पते । (AVÁ_14,1.62c) इन्द्रापतिघ्नीम् पुत्रिणीम् आस्मभ्यं सवितर् वह ॥62॥ (AVÁ_14,1.63a) मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि । (AVÁ_14,1.63c) शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥63॥ (AVÁ_14,1.64a) ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः । (AVÁ_14,1.64c) अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥64॥ {6} (AVÁ_14,2.1a) tubhyam agre pary avahant सूर्यां वहतुना सह । (AVÁ_14,2.1c) स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥1॥ (AVÁ_14,2.2a) पुनः पत्नीम् अग्निर् अदाद् आयुषा सह वर्चसा । (AVÁ_14,2.2c) दीर्घायुर् अस्या यः पतिर् जीवाति शरदः शतम् ॥2॥ (AVÁ_14,2.3a) सोमस्य जाया प्रथमं गन्धर्वस् ते ऽपरः पतिः । (AVÁ_14,2.3c) तृतीयो अग्निष् टे पतिस् तुरीयस् ते मनुष्यजाः ॥3॥ (AVÁ_14,2.4a) सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये । (AVÁ_14,2.4c) रयिं च पुत्रांस् चादाद् अग्निर् मह्यम् अथो इमाम् ॥4॥ (AVÁ_14,2.5a) आ वाम् अगन्त् सुमतिर् वाजिनीवसू न्य् अश्विना हृत्सु कामा अरंसत । (AVÁ_14,2.5c) अभूतं गोपा मिथुना शुभस् पती प्रिया अर्यम्णो दुर्यां अशीमहि ॥5॥ (AVÁ_14,2.6a) सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् । (AVÁ_14,2.6c) सुगं तीर्थं सुप्रपाणं शुभस् पती स्थाणुं पथिष्ठाम् अप दुर्मतिं हतम् ॥6॥ (AVÁ_14,2.7a) या ओषधयो या नद्यो यानि क्षेत्राणि या वना । (AVÁ_14,2.7c) तास् त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥7॥ (AVÁ_14,2.8a) एमं पन्थाम् अरुक्षाम सुगं स्वस्तिवाहनम् । (AVÁ_14,2.8c) यस्मिन् वीरो न रिष्यत्य् अन्येषां विन्दते वसु ॥8॥ (AVÁ_14,2.9a) इदं सु मे नरः शृणुत ययाशिषा दंपती वामम् अश्नुतः । (AVÁ_14,2.9c) ये गन्धर्वा अप्सरसश् च देवीर् एषु वानस्पत्येषु ये ऽधि तस्थुः । (AVÁ_14,2.9e) स्योनास् ते अस्यै वध्वै भवन्तु मा हिंसिषुर् वहतुम् उह्यमानम् ॥9॥ (AVÁ_14,2.10a) ये वध्वश् चन्द्रं वहतुं यक्ष्मा यन्ति जनां अनु । (AVÁ_14,2.10c) पुनस् तान् यज्ञिया देवा नयन्तु यत आगताः ॥10॥ {7} (AVÁ_14,2.11a) मा विदन् परिपन्थिनो य आसीदन्ति दंपती । (AVÁ_14,2.11c) सुगेन दुर्गम् अतीताम् अप द्रान्त्व् अरातयः ॥11॥ (AVÁ_14,2.12a) सं काशयामि वहतुं ब्रह्मणा गृहैर् अघोरेण चक्षुषा मित्रियेण । (AVÁ_14,2.12c) पर्याणद्धं विश्वरूपं यद् अस्ति स्योनं पतिभ्यः सविता तत् कृणोतु ॥12॥ (AVÁ_14,2.13a) शिवा नारीयम् अस्तम् आगन्न् इमं धाता लोकम् अस्यै दिदेश । (AVÁ_14,2.13c) ताम् अर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥13॥ (AVÁ_14,2.14a) आत्मन्वत्य् उर्वरा नारीयम् आगन् तस्यां नरो वपत बीजम् अस्याम् । (AVÁ_14,2.14c) सा वः प्रजां जनयद् वक्षणाभ्यो बिभ्रती दुग्धम् ऋषभस्य रेतः ॥14॥ (AVÁ_14,2.15a) प्रति तिष्ठ virì असि विष्णुर् इवेह सरस्वति । (AVÁ_14,2.15c) सिनीवालि प्र जायतां भगस्य सुमताव् असत् ॥15॥ (AVÁ_14,2.16a) उद् व ऊर्मिः शम्या हन्त्व् आपो योक्त्राणि मुञ्चत । (AVÁ_14,2.16c) मादुष्कृतौ व्येनसाव् अघ्न्याव् अशुनम् आरताम् ॥16॥ (AVÁ_14,2.17a) अघोरचक्षुर् अपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः । (AVÁ_14,2.17c) वीरसूर् देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥17॥ (AVÁ_14,2.18a) अदेवृघ्न्य् अपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः । (AVÁ_14,2.18c) प्रजावती वीरसूर् देवृकामा स्योनेमम् अग्निं गार्हपत्यं सपर्य ॥18॥ (AVÁ_14,2.19a) उत् तिष्ठेतः किम् इछन्तीदम् आगा अहं त्वेडे अभिभूः स्वाद् गृहात् । (AVÁ_14,2.19c) शून्यैषी निरृते याजगन्थोत् तिष्ठाराते प्र पत मेह रंस्थाः ॥19॥ (AVÁ_14,2.20a) यदा गार्हपत्यम् असपर्यैत् पूर्वम् अग्निं वधूर् इयम् । (AVÁ_14,2.20c) अधा सरस्वत्यै नारि पितृभ्यश् च नमस् कुरु ॥20॥ {8} (AVÁ_14,2.21a) शर्म वर्मैतद् आ हरास्यै नार्या उपस्तिरे । (AVÁ_14,2.21c) सिनीवालि प्र जायतां भगस्य सुमताव् असत् ॥21॥ (AVÁ_14,2.22a) यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन । (AVÁ_14,2.22c) तद् आ रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥22॥ (AVÁ_14,2.23a) उप स्तृणीहि बल्बजम् अधि चर्मणि रोहिते । (AVÁ_14,2.23c) तत्रोपविश्य सुप्रजा इमम् अग्निं सपर्यतु ॥23॥ (AVÁ_14,2.24a) आ रोह चर्मोप सीदाग्निम् एष देवो हन्ति रक्षांसि सर्वा । (AVÁ_14,2.24c) इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत् पुत्रस् त एषः ॥24॥ (AVÁ_14,2.25a) वि तिष्ठन्तां मातुर् अस्या उपस्थान् नानारूपाः पशवो जायमानाः । (AVÁ_14,2.25c) सुमङ्गल्य् उप सीदेमम् अग्निं संपत्नी प्रति भूषेह देवान् ॥25॥ (AVÁ_14,2.26a) सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः । (AVÁ_14,2.26c) स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥26॥ (AVÁ_14,2.27a) स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः । (AVÁ_14,2.27c) स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥27॥ (AVÁ_14,2.28a) सुमङ्गलीर् इयं वधूर् इमां समेत पश्यत । (AVÁ_14,2.28c) सौभाग्यम् अस्यै दत्त्वा दौर्भाग्यैर् विपरेतन ॥28॥ (AVÁ_14,2.29a) या दुर्हार्दो युवतयो याश् चेह जरतीर् अपि । (AVÁ_14,2.29c) वर्चो न्व् अस्यै सं दत्ताथास्तं विपरेतन ॥29॥ (AVÁ_14,2.30a) रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् । (AVÁ_14,2.30c) आरोहत् सूर्या सावित्री बृहते सौभगाय कम् ॥30॥ {9} (AVÁ_14,2.31a) आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै । (AVÁ_14,2.31c) इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥31॥ (AVÁ_14,2.32a) देवा अग्रे न्य् अपद्यन्त पत्नीः सम् अस्पृशन्त तन्वस् तनूभिः । (AVÁ_14,2.32c) सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥32॥ (AVÁ_14,2.33a) उत् तिष्ठेतो विश्वावसो नमसेडामहे त्वा । (AVÁ_14,2.33c) जामिम् इछ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥33॥ (AVÁ_14,2.34a) अप्सरसः सधमादं मदन्ति हविर्धानम् अन्तरा सूर्यं च । (AVÁ_14,2.34c) तास् ते जनित्रम् अभि ताः परेहि नमस् ते गन्धर्वर्तुना कृणोमि ॥34॥ (AVÁ_14,2.35a) नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः । (AVÁ_14,2.35c) विश्वावसो ब्रह्मणा ते नमो ऽभि जाया अप्सरसः परेहि ॥35॥ (AVÁ_14,2.36a) राया वयं सुमनसः स्यामोद् इतो गन्धर्वम् आवीवृताम । (AVÁ_14,2.36c) अगन्त् स देवः परमं सधस्थम् अगन्म यत्र प्रतिरन्त आयुः ॥36॥ (AVÁ_14,2.37a) सं पितराव् ऋत्विये सृजेथां माता पिता च रेतसो भवाथः । (AVÁ_14,2.37c) मर्य इव योषाम् अधि रोहयैनां प्रजां कृण्वाथाम् इह पुष्यतं रयिम् ॥37॥ (AVÁ_14,2.38a) तां पूषं छिवतमाम् एरयस्व यस्यां बीजं मनुष्या वपन्ति । (AVÁ_14,2.38c) या न ऊरू उशती विश्रयाति यस्याम् उशन्तः प्रहरेम शेपः ॥38॥ (AVÁ_14,2.39a) आ रोहोरुम् उप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः । (AVÁ_14,2.39c) प्रजां कृण्वाथाम् इह मोदमानौ दीर्घं वाम् आयुः सविता कृणोतु ॥39॥ (AVÁ_14,2.40a) आ वां प्रजां जनयतु प्रजापतिर् अहोरात्राभ्यां सम् अनक्त्व् अर्यमा । (AVÁ_14,2.40c) अदुर्मङ्गली पतिलोकम् आ विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥40॥ {10} (AVÁ_14,2.41a) देवैर् दत्तं मनुना साकम् एतद् वाधूयं वासो वध्वश् च वस्त्रम् । (AVÁ_14,2.41c) यो ब्रह्मणे चिकितुषे ददाति स इद् रक्षांसि तल्पानि हन्ति ॥41॥ (AVÁ_14,2.42a) यं मे दत्तो ब्रह्मभागं वधूयोर् वाधूयं वासो वध्वश् च वस्त्रम् । (AVÁ_14,2.42c) युवं ब्रह्मणे ऽनुमन्यमानौ बृहस्पते साकम् इन्द्रश् च दत्तम् ॥42॥ (AVÁ_14,2.43a) स्योनाद् योनेर् अधि बध्यमानौ हसामुदौ महसा मोदमानौ । (AVÁ_14,2.43c) सुगू सुपुत्रौ सुगृहौ तराथो जीवाव् उषसो विभातीः ॥43॥ (AVÁ_14,2.44a) नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः । (AVÁ_14,2.44c) आण्डात् पतत्रीवामुक्षि विश्वस्माद् एनसस् परि ॥44॥ (AVÁ_14,2.45a) शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते । (AVÁ_14,2.45c) आपः सप्त सुस्रुवुर् देवीस् ता नो मुञ्चन्त्व् अंहसः ॥45॥ (AVÁ_14,2.46a) सूर्यायै देवेभ्यो मित्राय वरुणाय च । (AVÁ_14,2.46c) ये भूतस्य प्रचेतसस् तेभ्य इदम् अकरं नमः ॥46॥ (AVÁ_14,2.47a) य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः । (AVÁ_14,2.47c) संधाता संधिं मघवा पुरूवसुर् निष्कर्ता विह्रुतं पुनः ॥47॥ (AVÁ_14,2.48a) अपास्मत् तम उछतु नीलं पिशङ्गम् उत लोहितं यत् । (AVÁ_14,2.48c) निर्दहनी या पृषातक्य् अस्मिन् तां स्थाणाव् अध्य् आ सजामि ॥48॥ (AVÁ_14,2.49a) यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः । (AVÁ_14,2.49c) व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणाव् अधि सादयामि ॥49॥ (AVÁ_14,2.50a) या मे प्रियतमा तनूः सा मे बिभाय वाससः । (AVÁ_14,2.50c) तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥50॥ {11} (AVÁ_14,2.51a) ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः । (AVÁ_14,2.51c) वासो यत् पत्नीभिर् उतं तन् न स्योनम् उप स्पृशात् ॥51॥ (AVÁ_14,2.52a) उशतीः कन्यला इमाः पितृलोकात् पतिं यतीः । (AVÁ_14,2.52c) अव दीक्षाम् असृक्षत स्वाहा ॥52॥ (AVÁ_14,2.53a) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (AVÁ_14,2.53c) वर्चो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥53॥ (AVÁ_14,2.54a) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (AVÁ_14,2.54c) तेजो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥54॥ (AVÁ_14,2.55a) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (AVÁ_14,2.55c) भजो गोषु प्रविष्टो यस् तेनेमां सं सृजामसि ॥55॥ (AVÁ_14,2.56a) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (AVÁ_14,2.56c) यशो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥56॥ (AVÁ_14,2.57a) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (AVÁ_14,2.57c) पयो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥57॥ (AVÁ_14,2.58a) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । (AVÁ_14,2.58c) रसो गोषु प्रविष्टो यस् तेनेमां सं सृजामसि ॥58॥ (AVÁ_14,2.59a) यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तो ऽघम् । (AVÁ_14,2.59c) अग्निष् ट्वा तस्माद् एनसः सविता च प्र मुञ्चताम् ॥59॥ (AVÁ_14,2.60a) यदीयं दुहिता तव विकेश्य् अरुदद् गृहे रोदेन कृण्वत्य् अघम् । (AVÁ_14,2.60c) अग्निष् ट्वा तस्माद् एनसः सविता च प्र मुञ्चताम् ॥60॥ {12} (AVÁ_14,2.61a) यज् जामयो यद् युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीर् अघम् । (AVÁ_14,2.61c) अग्निष् ट्वा तस्माद् एनसः सविता च प्र मुञ्चताम् ॥61॥ (AVÁ_14,2.62a) यत् ते प्रजायां पशुषु यद् वा गृहेषु निष्ठितम् अघकृद्भिर् अघं कृतम् । (AVÁ_14,2.62c) अग्निष् ट्वा तस्माद् एनसः सविता च प्र मुञ्चताम् ॥62॥ (AVÁ_14,2.63a) इयं नार्य् उप ब्रूते पूल्यान्य् आवपन्तिका । (AVÁ_14,2.63c) दीर्घायुर् अस्तु मे पतिर् जीवाति शरदः शतम् ॥63॥ (AVÁ_14,2.64a) इहेमाव् इन्द्र सं नुद चक्रवाकेव दंपती । (AVÁ_14,2.64c) प्रजयैनौ स्वस्तकौ विश्वम् आयुर् व्य् अश्नुताम् ॥64॥ (AVÁ_14,2.65a) यद् आसन्द्याम् उपधाने यद् वोपवासने कृतम् । (AVÁ_14,2.65c) विवाहे कृत्यां यां चक्रुर् आस्नाने तां नि दध्मसि ॥65॥ (AVÁ_14,2.66a) यद् दुष्कृतं यच् छमलं विवाहे वहतौ च यत् । (AVÁ_14,2.66c) तत् संभलस्य कम्बले मृज्महे दुरितं वयम् ॥66॥ (AVÁ_14,2.67a) संभले मलं सादयित्वा कम्बले दुरितं वयम् । (AVÁ_14,2.67c) अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत् ॥67॥ (AVÁ_14,2.68a) कृत्रिमः कण्टकः शतदन् य एषः । (AVÁ_14,2.68c) अपास्याः केश्यं मलम् अप शीर्षण्यं लिखात् ॥68॥ (AVÁ_14,2.69a) अङ्गादङ्गाद् वयम् अस्या अप यक्ष्मं नि दध्मसि । (AVÁ_14,2.69c) तन् मा प्रापत् पृथिवीं मोत देवान् दिवं मा प्रापद् उर्व् अन्तरिक्षम् । (AVÁ_14,2.69e) अपो मा प्रापन् मलम् एतद् अग्ने यमम् मा प्रापत् पितॄंश् च सर्वान् ॥69॥ (AVÁ_14,2.70a) सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् । (AVÁ_14,2.70c) सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजम् एमम् ॥70॥ {13} (AVÁ_14,2.71a) अमो ऽहम् अस्मि सा त्वं सामाहम् अस्म्य् ऋक् त्वं द्यौर् अहं पृथिवी त्वम् । (AVÁ_14,2.71c) ताव् इह सं भवाव प्रजाम् आ जनयावहै ॥71॥ (AVÁ_14,2.72a) जनियन्ति नाव् अग्रवः पुत्रियन्ति सुदानवः । (AVÁ_14,2.72c) अरिष्टासू सचेवहि बृहते वाजसातये ॥72॥ (AVÁ_14,2.73a) ये पितरो वधूदर्शा इमं वहतुम् आगमन् । (AVÁ_14,2.73c) ते अस्यै वध्वै संपत्न्यै प्रजावच् छर्म यछन्तु ॥73॥ (AVÁ_14,2.74a) येदं पूर्वागन् रशनायमाना प्रजाम् अस्यै द्रविणं चेह दत्त्वा । (AVÁ_14,2.74c) तां वहन्त्व् अगतस्यानु पन्थां virì इयं सुप्रजा अत्य् अजैषीत् ॥74॥ (AVÁ_14,2.75a) प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय । (AVÁ_14,2.75c) गृहान् गछ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥75॥ {14} (AVÁ_15,1.1a) व्रात्य आसीद् ईयमान एव स प्रजापतिं सम् ऐरयत् ॥1॥ (AVÁ_15,1.2a) स प्रजापतिः सुवर्णम् आत्मन्न् अपश्यत् तत् प्राजनयत् ॥2॥ (AVÁ_15,1.3a) तद् एकम् अभवत् तल् ललामम् अभवत् तन् महद् अभवत् तज् ज्येष्ठम् अभवत् तद् ब्रह्माभवत् तत् तपो ऽभवत् तत् सत्यम् अभवत् तेन प्राजायत ॥3॥ (AVÁ_15,1.4a) सो ऽवर्धत स महान् अभवत् स महादेवो ऽभवत् ॥4॥ (AVÁ_15,1.5a) स देवानाम् ईशां पर्य् ऐत् स ईशानो ऽभवत् ॥5॥ (AVÁ_15,1.6a) स एकव्रात्यो ऽभवत् स धनुर् आदत्त तद् एवेन्द्रधनुः ॥6॥ (AVÁ_15,1.7a) नीलम् अस्योदरं लोहितं पृष्ठम् ॥7॥ (AVÁ_15,1.8a) नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥8॥ (AVÁ_15,2.1[2.1]a) स उद् अतिष्ठत् स प्राचीं दिशम् अनु व्य् अचलत् । [1] (AVÁ_15,2.1[2.2]b) तं बृहच् च रथन्तरं चादित्याश् च विश्वे च देवा अनुव्यचलन् । [2] (AVÁ_15,2.1[2.3]c) बृहते च वै स रथन्तराय चादित्येभ्यश् च विश्वेभ्यश् च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति । [3] (AVÁ_15,2.1[2.4]d) बृहतश् च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । [4] (AVÁ_15,2.1[2.5]e) तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासो ऽहर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः । [5] (AVÁ_15,2.1[2.6-7]f) भूतं च भविष्यच् च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ । [6-7] (AVÁ_15,2.1[2.8]g) ऐनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ॥1॥ [8] (AVÁ_15,2.2[2.9]a) स उद् अतिष्ठत् स दक्षिणां दिशम् अनु व्य् अचलत् । [9] (AVÁ_15,2.2[2.10]b) तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश् च यजमानश् च पशवश् चानुव्यचलन् । [10] (AVÁ_15,2.2[2.11]c) यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश् चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति । [11] (AVÁ_15,2.2[2.12]d) यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद । [12] (AVÁ_15,2.2[2.13]e) तस्य दक्षिणायां दिश्य् उषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासो ऽहर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः । [13] (AVÁ_15,2.2[2.14]f) अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ । (AVÁ_15,2.2[2.14]g) ऐनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ॥2॥ [14] (AVÁ_15,2.3[2.15]a) स उद् अतिष्ठत् स प्रतीचीं दिशम् अनु व्य् अचलत् । [15] (AVÁ_15,2.3[2.16]b) तं वैरूपं च वैराजं चापश् च वरुणश् च राजानुव्यचलन् । [16] (AVÁ_15,2.3[2.17]c) वैरूपाय च वै स वैराजाय चाद्भ्यश् च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति । [17] (AVÁ_15,2.3[2.18]d) वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [18] (AVÁ_15,2.3[2.19]e) तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासो ऽहर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः । [19] (AVÁ_15,2.3[2.20]f) अहश् च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ । (AVÁ_15,2.3[2.20]g) ऐनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ॥3॥ [20] (AVÁ_15,2.4[2.21]a) स उद् अतिष्ठत् स उदीचीं दिशम् अनु व्य् अचलत् । [21] (AVÁ_15,2.4[2.22]b) तं श्यैतं च नौधसं च सप्तर्षयश् च सोमश् च राजानुव्यचलन् । [22] (AVÁ_15,2.4[2.23]c) श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश् च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति । [23] (AVÁ_15,2.4[2.24]d) श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [24] (AVÁ_15,2.4[2.25]e) तस्योदीच्यां दिशि विद्युत् पुंश्चली स्तनयित्नुर् मागधो विज्ञानं वासो ऽहर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः । [25] (AVÁ_15,2.4[2.26-27]f) श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ । [26-27] (AVÁ_15,2.4[2.28]g) ऐनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ॥4॥ [28] (AVÁ_15,3.1a) स संवत्सरम् ऊर्ध्वो ऽतिष्ठत् तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥1॥ (AVÁ_15,3.2a) सो ऽब्रवीद् आसन्दीं मे सं भरन्त्व् इति ॥2॥ (AVÁ_15,3.3a) तस्मै व्रात्यायासन्दीं सम् अभरन् ॥3॥ (AVÁ_15,3.4a) तस्या ग्रीष्मश् च वसन्तश् च द्वौ पादाव् आस्तां शरच् च वर्षाश् च द्वौ ॥4॥ (AVÁ_15,3.5a) बृहच् च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥5॥ (AVÁ_15,3.6a) ऋचः präcas तन्तवो यजूंषि तिर्यञ्चः ॥6॥ (AVÁ_15,3.7a) वेद आस्तरणं ब्रह्मोपबर्हणम् ॥7॥ (AVÁ_15,3.8a) सामासाद उद्गीथो ऽपश्रयः ॥8॥ (AVÁ_15,3.9a) ताम् आसन्दीं व्रात्य आरोहत् ॥9॥ (AVÁ_15,3.10a) तस्य देवजनाः परिष्कन्दा आसन्त् संकल्पाः प्रहाय्या विश्वानि भूतान्य् उपसदः ॥10॥ (AVÁ_15,3.11a) विश्वान्य् एवास्य भूतान्य् उपसदो भवन्ति य एवं वेद ॥11॥ (AVÁ_15,4.1[4.1]a) तस्मै प्राच्या दिशः । [1] (AVÁ_15,4.1[4.2]b) वासन्तौ मासौ गोप्ताराव् अकुर्वन् बृहच् च रथन्तरं चानुष्ठातारौ । [2] (AVÁ_15,4.1[4.3]c) वासन्ताव् एनं मासौ प्राच्या दिशो गोपायतो बृहच् च रथन्तरं चानु तिष्ठतो य एवं वेद ॥1॥ [3] (AVÁ_15,4.2[4.4]a) तस्मै दक्षिणाया दिशः । [4] (AVÁ_15,4.2[4.5]b) ग्रैष्मौ मासौ गोप्ताराव् अकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ । [5] (AVÁ_15,4.2[4.6]c) ग्रैष्माव् एनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥2॥ [6] (AVÁ_15,4.3[4.7]a) तस्मै प्रतीच्या दिशः । [7] (AVÁ_15,4.3[4.8]b) वार्षिकौ मासौ गोप्ताराव् अकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ । [8] (AVÁ_15,4.3[4.9]c) वार्षिकाव् एनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ॥3॥ [9] (AVÁ_15,4.4[4.10]a) तस्मा उदीच्या दिशः । [10] (AVÁ_15,4.4[4.11]b) शारदौ मासौ गोप्ताराव् अकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ । [11] (AVÁ_15,4.4[4.12]c) शारदाव् एनं मासाव् उदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ॥4॥ [12] (AVÁ_15,4.5[4.13]a) तस्मै ध्रुवाया दिशः । [13] (AVÁ_15,4.5[4.14]b) हैमनौ मासौ गोप्ताराव् अकुर्वन् भूमिं चाग्निं चानुष्ठातारौ । [14] (AVÁ_15,4.5[4.15]c) हैमनाव् एनं मासौ ध्रुवाया दिशो गोपायतो भूमिश् चाग्निश् चानु तिष्ठतो य एवं वेद ॥5॥ [15] (AVÁ_15,4.6[4.16]a) तस्मा ऊर्ध्वाया दिशः । [16] (AVÁ_15,4.6[4.17]b) शैशिरौ मासौ गोप्ताराव् अकुर्वन् दिवं चादित्यं चानुष्ठातारौ । [17] (AVÁ_15,4.6[4.18]c) शैशिराव् एनं मासाव् ऊर्ध्वाया दिशो गोपायतो द्यौश् चादित्यश् चानु तिष्ठतो य एवं वेद ॥6॥ [18] (AVÁ_15,5.1[5.1]a) तस्मै प्राच्या दिशो अन्तर्देशाद् भवम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [1] (AVÁ_15,5.1[5.2-3]b) भव एनम् इष्वासः प्राच्या दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥1॥ [2-3] (AVÁ_15,5.2[5.4]a) तस्मै दक्षिणाया दिशो अन्तर्देशाच् छर्वम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [4] (AVÁ_15,5.2[5.5]b) शर्व एनम् इश्वासो दक्षिणाया दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥2॥ [5] (AVÁ_15,5.3[5.6]a) तस्मै प्रतीच्या दिशो अन्तर्देशात् पशुपतिम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [6] (AVÁ_15,5.3[5.7]b) पशुपतिर् एनम् इष्वासः प्रतीच्या दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥3॥ [7] (AVÁ_15,5.4[5.8]a) तस्मा उदीच्या दिशो अन्तर्देशाद् उग्रं देवम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [8] (AVÁ_15,5.4[5.9]b) उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥4॥ [9] (AVÁ_15,5.5[5.10]a) तस्मै ध्रुवाया दिशो अन्तर्देशाद् रुद्रम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [10] (AVÁ_15,5.5[5.11]b) रुद्र एनम् इष्वासो ध्रुवाया दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥5॥ [11] (AVÁ_15,5.6[5.12]a) तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [12] (AVÁ_15,5.6[5.13]b) महादेव एनम् इष्वास ऊर्ध्वाया दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥6॥ [13] (AVÁ_15,5.7[5.14]a) तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [14] (AVÁ_15,5.7[5.15-16]b) ईशान एनम् इष्वासः सर्वेभ्यो अन्तर्देशेभ्यो ऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥7॥ [15-16] (AVÁ_15,6.1[6.1]a) स ध्रुवां दिशम् अनु व्य् अचलत् । [1] (AVÁ_15,6.1[6.2]b) तं भूमिश् चाग्निश् चौषधयश् च वनस्पतयश् च वानस्पत्याश् च वीरुधश् चानुव्यचलन् । [2] (AVÁ_15,6.1[6.3]c) भूमेश् च वै सो ऽग्नेश् चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद ॥1॥ [3] (AVÁ_15,6.2[6.4]a) स ऊर्ध्वां दिशम् अनु व्य् अचलत् । [4] (AVÁ_15,6.2[6.5]b) तम् ऋतं च सत्यं च सूर्यश् च चन्द्रश् च नक्षत्राणि चानुव्यचलन् । [5] (AVÁ_15,6.2[6.6]c) ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ॥2॥ [6] (AVÁ_15,6.3[6.7]a) स उत्तमां दिशम् अनु व्य् अचलत् । [7] (AVÁ_15,6.3[6.8]b) तम् ऋचश् च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । [8] (AVÁ_15,6.3[6.9]c) ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश् च प्रियं धाम भवति य एवं वेद ॥3॥ [9] (AVÁ_15,6.4[6.10]a) स बृहतीं दिशम् अनु व्य् अचलत् । [10] (AVÁ_15,6.4[6.11]b) तम् इतिहासश् च पुराणं च गाथाश् च नाराशंसीश् चानुव्यचलन् । [11] (AVÁ_15,6.4[6.12]c) इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ॥4॥ [12] (AVÁ_15,6.5[6.13]a) स परमां दिशम् अनु व्य् अचलत् । [13] (AVÁ_15,6.5[6.14]b) तम् आहवनीयश् च गार्हपत्यश् च दक्षिणाग्निश् च यज्ञश् च यजमानश् च पशवश् चानुव्यचलन् । [14] (AVÁ_15,6.5[6.15]c) आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश् च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥5॥ [15] (AVÁ_15,6.6[6.16]a) सो ऽनादिष्टां दिशम् अनु व्य् अचलत् । [16] (AVÁ_15,6.6[6.17]b) तम् ऋतवश् चार्तवाश् च लोकाश् च लौक्याश् च मासाश् चार्धमासाश् चाहोरात्रे चानुव्यचलन् । [17] (AVÁ_15,6.6[6.18]c) ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश् च प्रियं धाम भवति य एवं वेद ॥6॥ [18] (AVÁ_15,6.7[6.19]a) सो ऽनावृत्तां दिशम् अनु व्य् अचलत् ततो नावर्त्स्यन्न् अमन्यत । [19] (AVÁ_15,6.7[6.20]b) तं दितिश् चादितिश् चेडा चेन्द्राणी चानुव्यचलन् । [20] (AVÁ_15,6.7[6.21]c) दितेश् च वै सो ऽदितेश् चेडायाश् चेन्द्राण्याश् च प्रियं धाम भवति य एवं वेद ॥7॥ [21] (AVÁ_15,6.8[6.22]a) स दिशो ऽनु व्य् अचलत् तं virì अनु व्य् अचलत् सर्वे च देवाः सर्वाश् च देवताः । [22] (AVÁ_15,6.8[6.23]b) विराजश् च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद ॥8॥ [23] (AVÁ_15,6.9[6.24]a) स सर्वान् अन्तर्देशान् अनु व्य् अचलत् । [24] (AVÁ_15,6.9[6.25]b) तं प्रजापतिश् च परमेष्ठी च पिता च पितामहश् चानुव्यचलन् । [25] (AVÁ_15,6.9[6.26]c) प्रजापतेश् च वै स परमेष्ठिनश् च पितुश् च पितामहस्य च प्रियं धाम भवति य एवं वेद ॥9॥ [26] (AVÁ_15,7.1a) स महिमा सद्रुर् भूत्वान्तं पृथिव्या अगछत् समुद्रो ऽभवत् ॥1॥ (AVÁ_15,7.2a) तं प्रजापतिश् च परमेष्ठी च पिता च पितामहश् चापश् च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त ॥2॥ (AVÁ_15,7.3a) ऐनम् आपो गछन्त्य् ऐनं श्रद्धा गछत्य् ऐनं वर्षं गछति य एवं वेद ॥3॥ (AVÁ_15,7.4a) तं श्रद्धा च यज्ञश् च लोकश् चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥4॥ (AVÁ_15,7.5a) ऐनं श्रद्धा गछत्य् ऐनं यज्ञो गछत्य् ऐनं लोको गछत्य् ऐनम् अन्नं गछत्य् ऐनम् अन्नाद्यं गछति य एवं वेद ॥5॥ (AVÁ_15,8.1a) सो ऽरज्यत ततो राजन्यो ऽजायत ॥1॥ (AVÁ_15,8.2a) स विशः सबन्धून् अन्नम् अन्नाद्यम् अभ्युदतिष्ठत् ॥2॥ (AVÁ_15,8.3a) विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥3॥ (AVÁ_15,9.1a) स विशो ऽनु व्य् अचलत् ॥1॥ (AVÁ_15,9.2a) तं सभा च समितिश् च सेना च सुरा चानुव्यचलन् ॥2॥ (AVÁ_15,9.3a) सभायाश् च वै स समितेश् च सेनायाश् च सुरायाश् च प्रियं धाम भवति य एवं वेद ॥3॥ (AVÁ_15,10.1a) तद् यस्यैवं विद्वान् व्रात्यो राज्ञो ऽतिथिर् गृहान् आगछेत् ॥1॥ (AVÁ_15,10.2a) श्रेयांसम् एनम् आत्मनो मानयेत् तथा क्षत्राय ना वृश्चते तथा rëÂrÃya ना वृश्चते ॥2॥ (AVÁ_15,10.3a) अतो वै ब्रह्म च क्षत्रं चोद् अतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥3॥ (AVÁ_15,10.4a) बृहस्पतिम् एव ब्रह्म प्रविशत्व् इन्द्रं क्षत्रं तथा वा इति ॥4॥ (AVÁ_15,10.5a) अतो वै बृहस्पतिम् एव ब्रह्म प्राविशद् इन्द्रं क्षत्रम् ॥5॥ (AVÁ_15,10.6a) इयं वा उ पृथिवी बृहस्पतिर् द्यौर् एवेन्द्रः ॥6॥ (AVÁ_15,10.7a) अयं वा उ अग्निर् ब्रह्मासाव् आदित्यः क्षत्रम् ॥7॥ (AVÁ_15,10.8a) ऐनं ब्रह्म गछति ब्रह्मवर्चसी भवति ॥8॥ (AVÁ_15,10.9a) यः पृथिवीं बृहस्पतिम् अग्निं ब्रह्म वेद ॥9॥ (AVÁ_15,10.10a) ऐनम् इन्द्रियं गछतीन्द्रियवान् भवति ॥10॥ (AVÁ_15,10.11a) य आदित्यं क्षत्रं दिवम् इन्द्रं वेद ॥11॥ (AVÁ_15,11.1a) तद् यस्यैवं विद्वान् व्रात्यो ऽतिथिर् गृहान् आगछेत् ॥1॥ (AVÁ_15,11.2a) स्वयम् एनम् अभ्युदेत्य ब्रूयाद् व्रात्य क्वावात्सीर् व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस् तथास्तु व्रात्य यथा ते निकामस् तथास्त्व् इति ॥2॥ (AVÁ_15,11.3a) यद् एनम् आह व्रात्य क्वावात्सीर् इति पथ एव तेन देवयानान् अव रुन्धे ॥3॥ (AVÁ_15,11.4a) यद् एनम् आह व्रात्योदकम् इत्य् अप एव तेनाव रुन्धे ॥4॥ (AVÁ_15,11.5a) यद् एनम् आह व्रात्य तर्पयन्त्व् इति प्राणम् एव तेन वर्षीयांसं कुरुते ॥5॥ (AVÁ_15,11.6a) यद् एनम् आह व्रात्य यथा ते प्रियं तथास्त्व् इति प्रियम् एव तेनाव रुन्धे ॥6॥ (AVÁ_15,11.7a) ऐनं प्रियं गछति प्रियः प्रियस्य भवति य एवं वेद ॥7॥ (AVÁ_15,11.8a) यद् एनम् आह व्रात्य यथा ते वशस् तथास्त्व् इति वशम् एव तेनाव रुन्धे ॥8॥ (AVÁ_15,11.9a) ऐनं वशो गछति वशी वशिनां भवति य एवं वेद ॥9॥ (AVÁ_15,11.10a) यद् एनम् आह व्रात्य यथा ते निकामस् तथास्त्व् इति निकामम् एव तेनाव रुन्धे ॥10॥ (AVÁ_15,11.11a) ऐनं निकामो गछति निकामे निकामस्य भवति य एवं वेद ॥11॥ (AVÁ_15,12.1a) तद् यस्यैवं विद्वान् व्रात्य उद्धृतेष्व् अग्निष्व् अधिश्रिते ऽग्निहोत्रे ऽतिथिर् गृहान् आगछेत् ॥1॥ (AVÁ_15,12.2a) स्वयम् एनम् अभ्युदेत्य ब्रूयाद् व्रात्याति सृज होष्यामीति ॥2॥ (AVÁ_15,12.3a) स चातिसृजेज् जुहुयान् न चातिसृजेन् न जुहुयात् ॥3॥ (AVÁ_15,12.4a) स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥4॥ (AVÁ_15,12.5a) प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥5॥ (AVÁ_15,12.6a) न देवेष्व् आ वृश्चते हुतम् अस्य भवति ॥6॥ (AVÁ_15,12.7a) पर्य् अस्यास्मिंल् लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥7॥ (AVÁ_15,12.8a) अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥8॥ (AVÁ_15,12.9a) न पितृयाणं पन्थां जानाति न देवयानम् ॥9॥ (AVÁ_15,12.10a) आ देवेषु वृश्चते अहुतम् अस्य भवति ॥10॥ (AVÁ_15,12.11a) नास्यास्मिंल् लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥11॥ (AVÁ_15,13.1[13.1]a) तद् यस्यैवं विद्वान् व्रात्य एकां रात्रिम् अतिथिर् गृहे वसति । [1] (AVÁ_15,13.1[13.2]b) ये पृथिव्यां पुण्या लोकास् तान् एव तेनाव रुन्धे ॥1॥ [2] (AVÁ_15,13.2[13.3]a) तद् यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिम् अतिथिर् गृहे वसति । [3] (AVÁ_15,13.2[13.4]b) ये ऽन्तरिक्षे पुण्या लोकास् तान् एव तेनाव रुन्धे ॥2॥ [4] (AVÁ_15,13.3[13.5]a) तद् यस्यैवं विद्वान् व्रात्यस् तृतीयां रात्रिम् अतिथिर् गृहे वसति । [5] (AVÁ_15,13.3[13.6]b) ये दिवि पुण्या लोकास् तान् एव तेनाव रुन्धे ॥3॥ [6] (AVÁ_15,13.4[13.7]a) तद् यस्यैवं विद्वान् व्रात्यश् चतुर्थीं रात्रिम् अतिथिर् गृहे वसति । [7] (AVÁ_15,13.4[13.8]b) ये पुण्यानां पुण्या लोकास् तान् एव तेनाव रुन्धे ॥4॥ [8] (AVÁ_15,13.5[13.9]a) तद् यस्यैवं विद्वान् व्रात्यो ऽपरिमिता रात्रीर् अतिथिर् गृहे वसति । [9] (AVÁ_15,13.5[13.10]b) य एवापरिमिताः पुण्या लोकास् तान् एव तेनाव रुन्धे ॥5॥ [10] (AVÁ_15,13.6[13.11]a) अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्य् अतिथिर् गृहान् आगछेत् ॥6॥ [11] (AVÁ_15,13.7[13.12]a) कर्षेद् एनं न चैनं कर्षेत् ॥7॥ [12] (AVÁ_15,13.8[13.13]a) अस्यै देवताया उदकं याचामीमां देवतां वासय इमाम् इमां देवतां परि वेवेष्मीत्य् एनं परि वेविष्यात् ॥8॥ [13] (AVÁ_15,13.9[13.14]a) तस्याम् एवास्य तद् देवतायां हुतं भवति य एवं वेद ॥9॥ [14] (AVÁ_15,14.1[14.1]a) स यत् प्राचीं दिशम् अनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनो ऽन्नादं कृत्वा । [1] (AVÁ_15,14.1[14.2]b) मनसान्नादेनान्नम् अत्ति य एवं वेद ॥1॥ [2] (AVÁ_15,14.2[14.3]a) स यद् दक्षिणां दिशम् अनु व्यचलद् इन्द्रो भूत्वानुव्यचलद् बलम् अन्नादं कृत्वा । [3] (AVÁ_15,14.2[14.4]b) बलेनान्नादेनान्नम् अत्ति य एवं वेद ॥2॥ [4] (AVÁ_15,14.3[14.5]a) स यत् प्रतीचीं दिशम् अनु व्यचलद् वरुणो राजा भूत्वानुव्यचलद् अपो ऽन्नादीः कृत्वा । [5] (AVÁ_15,14.3[14.6]b) अद्भिर् अन्नादीभिर् अन्नम् अत्ति य एवं वेद ॥3॥ [6] (AVÁ_15,14.4[14.7]a) स यद् उदीचीं दिशम् अनु व्यचलत् सोमो राजा भूत्वानुव्यचलत् सप्तर्षिभिर् हुत आहुतिम् अन्नादीं कृत्वा । [7] (AVÁ_15,14.4[14.8]b) आहुत्यान्नाद्यान्नम् अत्ति य एवं वेद ॥4॥ [8] (AVÁ_15,14.5[14.9]a) स यद् ध्रुवां दिशम् अनु व्यचलद् विष्णुर् भूत्वानुव्यचलद् विराजम् अन्नादीं कृत्वा । [9] (AVÁ_15,14.5[14.10]b) विराजान्नाद्यान्नम् अत्ति य एवं वेद ॥5॥ [10] (AVÁ_15,14.6[14.11]a) स यत् पशून् अनु व्यचलद् रुद्रो भूत्वानुव्यचलद् ओषधीर् अन्नादीः कृत्वा । [11] (AVÁ_15,14.6[14.12]b) ओषधीभिर् अन्नादीभिर् अन्नम् अत्ति य एवं वेद ॥6॥ [12] (AVÁ_15,14.7[14.13]a) स यत् पितॄन् अनु व्यचलद् यमो राजा भूत्वानुव्यचलत् स्वधाकारम् अन्नादं कृत्वा । [13] (AVÁ_15,14.7[14.14]b) स्वधाकारेणान्नादेनान्नम् अत्ति य एवं वेद ॥7॥ [14] (AVÁ_15,14.8[14.15]a) स यन् मनुष्यान् अनु व्यचलद् अग्निर् भूत्वानुव्यचलत् स्वाहाकारम् अन्नादं कृत्वा । [15] (AVÁ_15,14.8[14.16]b) स्वाहाकारेणान्नादेनान्नम् अत्ति य एवं वेद ॥8॥ [16] (AVÁ_15,14.9[14.17]a) स यद् ऊर्ध्वां दिशम् अनु व्यचलद् बृहस्पतिर् भूत्वानुव्यचलद् वषट्कारम् अन्नादं कृत्वा । [17] (AVÁ_15,14.9[14.18]b) वषट्कारेणान्नादेनान्नम् अत्ति य एवं वेद ॥9॥ [18] (AVÁ_15,14.10[14.19]a) स यद् देवान् अनु व्यचलद् ईशानो भूत्वानुव्यचलन् मन्युम् अन्नादं कृत्वा । [19] (AVÁ_15,14.10[14.20]b) मन्युनान्नादेनान्नम् अत्ति य एवं वेद ॥10॥ [20] (AVÁ_15,14.11[14.21]a) स यत् प्रजा अनु व्यचलत् प्रजापतिर् भूत्वानुव्यचलत् प्राणम् अन्नादं कृत्वा । [21] (AVÁ_15,14.11[14.22]b) प्राणेनान्नादेनान्नम् अत्ति य एवं वेद ॥11॥ [22] (AVÁ_15,14.12[14.23]a) स यत् सर्वान् अन्तर्देशान् अनु व्यचलत् परमेष्ठी भूत्वानुव्यचलद् ब्रह्मान्नादं कृत्वा । [23] (AVÁ_15,14.12[14.24]b) ब्रह्मणान्नादेनान्नम् अत्ति य एवं वेद ॥12॥ [24] (AVÁ_15,15.1a) तस्य व्रात्यस्य ॥1॥ (AVÁ_15,15.2a) सप्त प्राणाः सप्तापानाः सप्त व्यानाः ॥2॥ (AVÁ_15,15.3a) यो ऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥3॥ (AVÁ_15,15.4a) यो ऽस्य द्वितीयः प्राणः प्रौढो नामासौ स आदित्यः ॥4॥ (AVÁ_15,15.5a) यो ऽस्य तृतीयः प्राणो 'bhyƬho नामासौ स चन्द्रमाः ॥5॥ (AVÁ_15,15.6a) यो ऽस्य चतुर्थः प्राणो विभूर् नामायं स पवमानः ॥6॥ (AVÁ_15,15.7a) यो ऽस्य पञ्चमः प्राणो योनिर् नाम ता इमा आपः ॥7॥ (AVÁ_15,15.8a) यो ऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥8॥ (AVÁ_15,15.9a) यो ऽस्य सप्तमः प्राणो ऽपरिमितो नाम ता इमाः प्रजाः ॥9॥ (AVÁ_15,16.1a) यो ऽस्य प्रथमो ऽपानः सा पौर्णमासी ॥1॥ (AVÁ_15,16.2a) यो ऽस्य द्वितीयो ऽपानः sëÂakà ॥2॥ (AVÁ_15,16.3a) यो ऽस्य तृतीयो ऽपानः सामावास्या ॥3॥ (AVÁ_15,16.4a) यो ऽस्य चतुर्थो ऽपानः सा श्रद्धा ॥4॥ (AVÁ_15,16.5a) यो ऽस्य पञ्चमो ऽपानः सा दीक्षा ॥5॥ (AVÁ_15,16.6a) यो ऽस्य षष्ठो ऽपानः स यज्ञः ॥6॥ (AVÁ_15,16.7a) यो ऽस्य सप्तमो ऽपानस् ता इमा दक्षिणाः ॥7॥ (AVÁ_15,17.1a) यो ऽस्य प्रथमो व्यानः सेयं भूमिः ॥1॥ (AVÁ_15,17.2a) यो ऽस्य द्वितीयो व्यानस् तद् अन्तरिक्षम् ॥2॥ (AVÁ_15,17.3a) यो ऽस्य तृतीयो व्यानः सा द्यौः ॥3॥ (AVÁ_15,17.4a) यो ऽस्य चतुर्थो व्यानस् तानि नक्षत्राणि ॥4॥ (AVÁ_15,17.5a) यो ऽस्य पञ्चमो व्यानस् त ऋतवः ॥5॥ (AVÁ_15,17.6a) यो ऽस्य षष्ठो व्यानस् त आर्तवाः ॥6॥ (AVÁ_15,17.7a) यो ऽस्य सप्तमो व्यानः स संवत्सरः ॥7॥ (AVÁ_15,17.8a) समानम् अर्थं परि यन्ति देवाः संवत्सरं वा एतद् ऋतवो ऽनुपरियन्ति व्रात्यं च ॥8॥ (AVÁ_15,17.9a) यद् आदित्यम् अभिसंविशन्त्य् अमावास्यां चैव तत् पौर्णमासीं च ॥9॥ (AVÁ_15,17.10a) एकं तद् एषाम् अमृतत्वम् इत्य् आहुतिर् एव ॥10॥ (AVÁ_15,18.1a) तस्य व्रात्यस्य ॥1॥ (AVÁ_15,18.2a) यद् अस्य दक्षिणम् अक्ष्य् असौ स आदित्यो यद् अस्य सव्यम् अक्ष्य् असौ स चन्द्रमाः ॥2॥ (AVÁ_15,18.3a) यो ऽस्य दक्षिणः कर्णो ऽयं सो अग्निर् यो ऽस्य सव्यः कर्णो ऽयं स पवमानः ॥3॥ (AVÁ_15,18.4a) अहोरात्रे नासिके दितिश् चादितिश् च शीर्षकपाले संवत्सरः शिरः ॥4॥ (AVÁ_15,18.5a) अह्ना प्रत्यङ् व्रात्यो रात्र्या प्राङ् नमो व्रात्याय ॥5॥ (AVÁ_16,1.1a) अतिसृष्टो अपां वृषभो ऽतिसृष्टा अग्नयो दिव्याः ॥1॥ (AVÁ_16,1.2a) रुजन् परिरुजन् मृणन् प्रमृणन् ॥2॥ (AVÁ_16,1.3a) म्रोको मनोहा खनो निर्दाह आत्मदूषिस् तनूदूषिः ॥3॥ (AVÁ_16,1.4a) इदं तम् अति सृजामि तं माभ्यवनिक्षि ॥4॥ (AVÁ_16,1.5a) तेन तम् अभ्यतिसृजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥5॥ (AVÁ_16,1.6a) अपाम् अग्रम् असि समुद्रं वो ऽभ्यवसृजामि ॥6॥ (AVÁ_16,1.7a) यो ऽप्स्व् अग्निर् अति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥7॥ (AVÁ_16,1.8a) यो व आपो ऽग्निर् आविवेश स एष यद् वो घोरं तद् एतत् ॥8॥ (AVÁ_16,1.9a) इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत् ॥9॥ (AVÁ_16,1.10a) अरिप्रा आपो अप रिप्रम् अस्मत् ॥10॥ (AVÁ_16,1.11a) प्रास्मद् एनो वहन्तु प्र दुष्वप्न्यं वहन्तु ॥11॥ (AVÁ_16,1.12a) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥12॥ (AVÁ_16,1.13a) शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥13॥ (AVÁ_16,2.1a) निर् दुरर्मण्य ऊर्जा मधुमती वाक् ॥1॥ (AVÁ_16,2.2a) मधुमती स्थ मधुमतीं वाचम् उदेयम् ॥2॥ (AVÁ_16,2.3a) उपहूतो मे गोपाः उपहूतो गोपीथः ॥3॥ (AVÁ_16,2.4a) सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥4॥ (AVÁ_16,2.5a) सुश्रुतिश् च मोपश्रुतिश् च मा हासिष्टां सौपर्णं चक्षुर् अजस्रं ज्योतिः ॥5॥ (AVÁ_16,2.6a) ऋषीणां प्रस्तरो ऽसि नमो ऽस्तु दैवाय प्रस्तराय ॥6॥ (AVÁ_16,3.1a) मूर्धाहं रयीणां मूर्धा समानानां भूयासम् ॥1॥ (AVÁ_16,3.2a) रुजश् च मा वेनश् च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टाम् ॥2॥ (AVÁ_16,3.3a) उर्वश् च मा चमसश् च मा हासिष्टां धर्ता च मा धरुणश् च मा हासिष्टाम् ॥3॥ (AVÁ_16,3.4a) विमोकश् च मार्द्रपविश् च मा हासिष्टाम् आर्द्रदानुश् च मा मातरिश्वा च मा हासिष्टाम् ॥4॥ (AVÁ_16,3.5a) बृहस्पतिर् म आत्मा नृमणा नाम हृद्यः ॥5॥ (AVÁ_16,3.6a) असंतापं मे हृदयम् उर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ॥6॥ (AVÁ_16,4.1a) नाभिर् अहं रयीणां नाभिः समानानां भूयासम् ॥1॥ (AVÁ_16,4.2a) स्वासद् असि सूषा अमृतो मर्त्येश्व् आ ॥2॥ (AVÁ_16,4.3a) मा मां प्राणो हासीन् मो अपानो ऽवहाय परा गात् ॥3॥ (AVÁ_16,4.4a) सूर्यो माह्नः पात्व् अग्निः पृथिव्या वायुर् अन्तरिक्षाद् यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः ॥4॥ (AVÁ_16,4.5a) प्राणापनौ मा मा हासिष्टम् मा जने प्र मेषि ॥5॥ (AVÁ_16,4.6a) स्वस्त्य् अद्योषसो दोषसश् च सर्व आपः सर्वगणो अशीय ॥6॥ (AVÁ_16,4.7a) शक्वरी स्थ पशवो मोप स्थेषुर् मित्रावरुणौ मे प्राणापानाव् अग्निर् मे दक्षं दधातु ॥7॥ (AVÁ_16,5.1a) विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रो ऽसि यमस्य करणः । (AVÁ_16,5.1b) अन्तको ऽसि मृत्युर् असि । (AVÁ_16,5.1c) तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥1॥ (AVÁ_16,5.2a) विद्म ते स्वप्न जनित्रं निरृत्याः पुत्रो ऽसि यमस्य करणः । [...] ॥ 2 ॥ (AVÁ_16,5.3a) विद्म ते स्वप्न जनित्रं अभूत्याः पुत्रो ऽसि यमस्य [...] ॥ 3 ॥ (AVÁ_16,5.4a) विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रो ऽसि [...] ॥ 4 ॥ (AVÁ_16,5.5a) विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रो ऽसि [...] ॥ 5 ॥ (AVÁ_16,5.6a) विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रो ऽसि यमस्य करणः । (AVÁ_16,5.6b) अन्तको ऽसि मृत्युर् असि । (AVÁ_16,5.6c) तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥6॥ (AVÁ_16,6.1a) अजैष्माद्यासनाम् अद्यामूम् अनागसो वयम् ॥1॥ (AVÁ_16,6.2a) उषो यस्माद् दुष्वप्न्याद् अभैष्माप तद् उछतु ॥2॥ (AVÁ_16,6.3a) द्विषते तत् परा वह शपते तत् परा वह ॥3॥ (AVÁ_16,6.4a) यं द्विष्मो यश् च नो द्वेष्टि तस्मा एनद् गमयामः ॥4॥ (AVÁ_16,6.5a) उषा देवी वाचा संविदाना वाग् देव्य् उषसा संविदाना ॥5॥ (AVÁ_16,6.6a) उषस् पतिर् वाचस् पतिना संविदानो वाचस् पतिना संविदानः ॥6॥ (AVÁ_16,6.7a) ते ऽमुष्मै परा वहन्त्व् अरायान् दुर्णाम्नः सदान्वाः ॥7॥ (AVÁ_16,6.8a) कुम्भीकाः दूषीकाः पीयकान् ॥8॥ (AVÁ_16,6.9a) जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् ॥9॥ (AVÁ_16,6.10a) अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान् ॥10॥ (AVÁ_16,6.11a) तद् अमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर् यथासद् विथुरो न साधुः ॥11॥ (AVÁ_16,7.1a) तेनैनं विध्याम्य् अभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥1॥ (AVÁ_16,7.2a) देवानाम् एनं घोरैः क्रूरैः प्रैषैर् अभिप्रेष्यामि ॥2॥ (AVÁ_16,7.3a) वैश्वानरस्यैनं दंष्ट्रयोर् अपि दधामि ॥3॥ (AVÁ_16,7.4a) एवानेवाव सा गरत् ॥4॥ (AVÁ_16,7.5a) यो ऽस्मान् द्वेष्टि तम् आत्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु ॥5॥ (AVÁ_16,7.6a) निर् द्विषन्तं दिवो निः पृथिव्या निर् अन्तरिक्षाद् भजाम ॥6॥ (AVÁ_16,7.7a) सुयामंश् चाक्षुष ॥7॥ (AVÁ_16,7.8a) इदम् अहम् आमुष्यायणे ऽमुष्याः पुत्रे दुष्वप्न्यं मृजे ॥8॥ (AVÁ_16,7.9a) यद् अदोअदो अभ्यगछं यद् दोषा यत् पूर्वां रात्रिम् ॥9॥ (AVÁ_16,7.10a) यज् जाग्रद् यत् सुप्तो यद् दिवा यन् नक्तम् ॥10॥ (AVÁ_16,7.11a) यद् अहरहर् अभिगछामि तस्माद् एनम् अव दये ॥11॥ (AVÁ_16,7.12a) तं जहि तेन मन्दस्व तस्य पृष्टीर् अपि शृणीहि ॥12॥ (AVÁ_16,7.13a) स मा जीवीत् तं प्राणो जहातु ॥13॥ (AVÁ_16,8.1a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजस् अस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥1॥ (AVÁ_16,8.2a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.2c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.2e) स निरृत्याः पाशान् मा मोचि ॥2॥ (AVÁ_16,8.3a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.3c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.3e) सो ऽभूत्याः पाशान् मा मोचि ॥3॥ (AVÁ_16,8.4a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.4c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.4e) स निर्भूत्याः पाशान् मा मोचि ॥4॥ (AVÁ_16,8.5a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.5c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.5e) स पराभूत्याः पाशान् मा मोचि ॥5॥ (AVÁ_16,8.6a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.6c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.6e) स देवजामीनां पाशान् मा मोचि ॥6॥ (AVÁ_16,8.7a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.7c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.7e) स बृहस्पतेः पाशान् मा मोचि ॥7॥ (AVÁ_16,8.8a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.8c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.8e) स प्रजापतेः पाशान् मा मोचि ॥8॥ (AVÁ_16,8.9a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.9c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.9e) स ऋषीणां पाशान् मा मोचि ॥9॥ (AVÁ_16,8.10a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.10c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.10e) स आर्षेयाणां पाशान् मा मोचि ॥10॥ (AVÁ_16,8.11a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.11c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.11e) सो ऽङ्गिरसां पाशान् मा मोचि ॥11॥ (AVÁ_16,8.12a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.12c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.12e) स आङ्गिरसानां पाशान् मा मोचि ॥12॥ (AVÁ_16,8.13a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.13c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.13e) सो ऽथर्वणाम् पाशान् मा मोचि ॥13॥ (AVÁ_16,8.14a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.14c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.14e) स आथर्वणानां पाशान् मा मोचि ॥14॥ (AVÁ_16,8.15a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.15c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.15e) स वनस्पतीणां पाशान् मा मोचि ॥15॥ (AVÁ_16,8.16a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.16c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.16e) स वानस्पत्यानां पाशान् मा मोचि ॥16॥ (AVÁ_16,8.17a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.17c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.17e) स ऋतूनां पाशान् मा मोचि ॥17॥ (AVÁ_16,8.18a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.18c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.18e) स आर्तवानां पाशान् मा मोचि ॥18॥ (AVÁ_16,8.19a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.19c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.19e) स मासानां पाशान् मा मोचि ॥19॥ (AVÁ_16,8.20a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.20c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.20e) सो ऽर्धमासानां पाशान् मा मोचि ॥20॥ (AVÁ_16,8.21a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.21c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.21e) सो ऽहोरात्रयोः पाशान् मा मोचि ॥21॥ (AVÁ_16,8.22a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.22c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.22e) सो ऽह्नोः संयतोः पाशान् मा मोचि ॥22॥ (AVÁ_16,8.23a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.23c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.23e) स द्यावापृथिव्योः पाशान् मा मोचि ॥23॥ (AVÁ_16,8.24a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.24c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.24e) स इन्द्राग्न्योः पाशान् मा मोचि ॥24॥ (AVÁ_16,8.25a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.25c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.25e) स मित्रावरुणयोः पाशान् मा मोचि ॥25॥ (AVÁ_16,8.26a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । (AVÁ_16,8.26c) तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । (AVÁ_16,8.26e) स राज्ञो वरुणस्य पाशान् मा मोचि ॥26॥ (AVÁ_16,8.27a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥27॥ (AVÁ_16,9.1a) जितम् अस्माकम् उद्भिन्नम् अस्माकम् अभ्य् अष्ठां विश्वाः पृतना अरातीः ॥1॥ (AVÁ_16,9.2a) तद् अग्निर् आह तद् उ सोम आह पूषा मा धात् सुकृतस्य लोके ॥2॥ (AVÁ_16,9.3a) अगन्म स्वः स्वर् अगन्म सं सूर्यस्य ज्योतिषागन्म ॥3॥ (AVÁ_16,9.4a) वस्योभूयाय वसुमान् यज्ञो वसु वंसिषीय वसुमान् भूयासं वसु मयि धेहि ॥4॥ (AVÁ_17,1.1a) विषासहिं सहमानं सासहानं सहीयांसम् । (AVÁ_17,1.1c) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (AVÁ_17,1.1e) Ŭyaæ नाम ह्व इन्द्रम् आयुष्मान् भूयासम् ॥1॥ (AVÁ_17,1.2a) विषासहिं सहमानं सासहानं सहीयांसम् । (AVÁ_17,1.2c) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (AVÁ_17,1.2e) Ŭyaæ नाम ह्व इन्द्रम् प्रियो देवानां भूयासम् ॥2॥ (AVÁ_17,1.3a) विषासहिं सहमानं सासहानं सहीयांसम् । (AVÁ_17,1.3c) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (AVÁ_17,1.3e) Ŭyaæ नाम ह्व इन्द्रम् प्रियः प्रजानां भूयासम् ॥3॥ (AVÁ_17,1.4a) विषासहिं सहमानं सासहानं सहीयांसम् । (AVÁ_17,1.4c) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (AVÁ_17,1.4e) Ŭyaæ नाम ह्व इन्द्रम् प्रियः पशूनां भूयासम् ॥4॥ (AVÁ_17,1.5a) विषासहिं सहमानं सासहानं सहीयांसम् । (AVÁ_17,1.5c) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । (AVÁ_17,1.5e) Ŭyaæ नाम ह्व इन्द्रम् प्रियः समानानां भूयासम् ॥5॥ (AVÁ_17,1.6a) उद् इह्य् उद् इहि सूर्य वर्चसा माभ्युदिहि । (AVÁ_17,1.6c) द्विषंश् च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद् विष्णो बहूधा वीर्यानि । (AVÁ_17,1.6e) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥6॥ (AVÁ_17,1.7a) उद् इह्य् उद् इहि सूर्य वर्चसा माभ्युदिहि । (AVÁ_17,1.7c) आंश् च पश्यामि यांश् च न तेषु मा सुमतिं कृधि तवेद् विष्णो बहूधा वीर्यानि । (AVÁ_17,1.7e) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥7॥ (AVÁ_17,1.8a) मा त्वा दभन्त् सलिले अप्स्व् अन्तर् ये पाशिन उपतिष्ठन्त्य् अत्र । (AVÁ_17,1.8c) हित्वाशस्तिं दिवम् आरुक्ष एतां स नो मृड सुमतौ ते स्याम तवेद् विष्णो बहूधा वीर्यानि । (AVÁ_17,1.8e) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥8॥ (AVÁ_17,1.9a) त्वं न इन्द्र महते सौभगायादब्धेभिः परि पाह्य् अक्तुभिस् तवेद् विष्णो बहूधा वीर्यानि । (AVÁ_17,1.9c) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥9॥ (AVÁ_17,1.10a) त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव । (AVÁ_17,1.10c) आरोहंस् त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद् विष्णो बहूधा वीर्यानि । (AVÁ_17,1.10e) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥10॥ {1} (AVÁ_17,1.11a) त्वम् इन्द्रासि विश्वजित् सर्ववित् पुरुहूतस् त्वम् इन्द्र । (AVÁ_17,1.11c) त्वम् इन्द्रेमं सुहवं स्तोमम् एरयस्व स नो मृड सुमतौ ते स्याम तवेद् विष्णो बहूधा वीर्याणि । (AVÁ_17,1.11e) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥11॥ (AVÁ_17,1.12a) अदब्धो दिवि पृथिव्याम् उतासि न त आपुर् महिमानम् अन्तरिक्षे । (AVÁ_17,1.12c) अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि सं छर्म यछ तवेद् विष्णो बहूधा वीर्याणि । (AVÁ_17,1.12e) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥12॥ (AVÁ_17,1.13a) या त इन्द्र तनूर् अप्सु या पृथिव्यां यान्तर् अग्नौ या ते इन्द्र पवमाने स्वर्विदि । (AVÁ_17,1.13c) ययेन्द्र तन्वा 'न्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यछ तवेद् विष्णो बहूधा वीर्याणि । (AVÁ_17,1.13e) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥13॥ (AVÁ_17,1.14a) त्वाम् इन्द्र ब्रह्मणा वर्धयन्तः सत्त्रं नि षेदुर् ऋषयो नाधमानास् तवेद् विष्णो बहूधा वीर्याणि । (AVÁ_17,1.14c) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥14॥ (AVÁ_17,1.15a) त्वं तृतं त्वं पर्य् एष्य् उत्सं सहस्रधारं विदथं स्वर्विदं तवेद् विष्णो बहूधा वीर्याणि । (AVÁ_17,1.15c) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥15॥ (AVÁ_17,1.16a) त्वं रक्षसे प्रदिशश् चतस्रस् त्वं शोचिषा नभसी वि भासि । (AVÁ_17,1.16c) त्वम् इमा विश्वा भुवनानु तिष्ठस ऋतस्य पन्थाम् अन्व् एषि विद्वांस् तवेद् विष्णो बहूधा वीर्याणि । (AVÁ_17,1.16e) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥16॥ (AVÁ_17,1.17a) पञ्चभिः पराङ् तपस्य् एकयार्वाङ् अशस्तिम् एषि सुदिने बाधमानस् तवेद् विष्णो बहूधा वीर्याणि । (AVÁ_17,1.17c) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥17॥ (AVÁ_17,1.18a) त्वम् इन्द्रस् त्वम् महेन्द्रस् त्वं लोकस् त्वं प्रजापतिः । (AVÁ_17,1.18c) तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस् तवेद् विष्णो बहूधा वीर्याणि । (AVÁ_17,1.18e) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥18॥ (AVÁ_17,1.19a) असति सत् प्रतिष्ठितं सति भूतं प्रतिष्ठितम् । (AVÁ_17,1.19c) भूतम् ह भव्य आहितं भव्यं भूते प्रतिष्ठितं तवेद् विष्णो बहूधा वीर्याणि । (AVÁ_17,1.19e) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥19॥ (AVÁ_17,1.20a) शुक्रो ऽसि भ्राजो ऽसि । (AVÁ_17,1.20c) स यथा त्वं भ्राजता भ्राजो ऽस्य् एवाहं भ्राजता भ्राज्यासम् ॥20॥ {2} (AVÁ_17,1.21a) रुचिर् असि रोचो ऽसि । (AVÁ_17,1.21c) स यथा त्वं रुच्या रोचो ऽस्य् एवाहं पशुभिश् च ब्राह्मणवर्चसेन च रुचिषीय ॥21॥ (AVÁ_17,1.22a) उद्यते नम उदायते नम उदिताय नमः । (AVÁ_17,1.22c) विराजे नमः स्वराजे नमः सम्राजे नमः ॥22॥ (AVÁ_17,1.23a) अस्तंयते नमो ऽस्तमेष्यते नमो ऽस्तमिताय नमः । (AVÁ_17,1.23c) विराजे नमः स्वराजे नमः सम्राजे नमः ॥23॥ (AVÁ_17,1.24a) उद् अगाद् अयम् आदित्यो विश्वेन तपसा सह । (AVÁ_17,1.24c) सपत्नान् मह्यं रन्धयन् मा चाहं द्विषते रधं तवेद् विष्णो बहूधा वीर्याणि । (AVÁ_17,1.24e) त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥24॥ (AVÁ_17,1.25a) आदित्य नावम् आरुक्षः शतारित्रां स्वस्तये । (AVÁ_17,1.25c) अहर् मात्य् अपीपरो रात्रिं सत्राति पारय ॥25॥ (AVÁ_17,1.26a) सूर्य नावम् आरुक्षः शतारित्रां स्वस्तये । (AVÁ_17,1.26c) रात्रिं मात्य् अपीपरो ऽहः सत्राति पारय ॥26॥ (AVÁ_17,1.27a) प्रजापतेर् आवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । (AVÁ_17,1.27c) जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश् चरेयम् ॥27॥ (AVÁ_17,1.28a) परिवृतो ब्रह्मणा वर्मणाहम् कश्यपस्य ज्योतिषा वर्चसा च । (AVÁ_17,1.28c) मा मा प्रापन्न् इषवो दैव्या या मा मानुषीर् अवसृष्टाः वधाय ॥28॥ (AVÁ_17,1.29a) ऋतेन गुप्त ऋतुभिश् च सर्वैर् भूतेन गुप्तो भव्येन चाहम् । (AVÁ_17,1.29c) मा मा प्रापत् पाप्मा मोत मृत्युर् अन्तर् दधे ऽहं सलिलेन वाचः ॥29॥ (AVÁ_17,1.30a) अग्निर् मा गोप्ता परि पातु विश्वतः उद्यन्त् सूर्यो नुदतां मृत्युपाशान् । (AVÁ_17,1.30c) व्युछन्तीर् उषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्य् आ यतन्ताम् ॥30॥ {3} (AVÁ_18,1.1a) ओ चित् सखायं सख्या ववृत्यां तिरः पुरु चिद् अर्णवं जगन्वान् । (AVÁ_18,1.1c) पितुर् नपातम् आ दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥1॥ (AVÁ_18,1.2a) न ते सखा सख्यं वष्ट्य् एतत् सलक्ष्मा यद् विषुरूपा भवति । (AVÁ_18,1.2c) महस् पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥2॥ (AVÁ_18,1.3a) उशन्ति घा ते अमृतास एतद् एकस्य चित् त्यजसं मर्त्यस्य । (AVÁ_18,1.3c) नि ते मनो मनसि धाय्य् अस्मे जन्युः पतिस् तन्वम् आ विविष्याः ॥3॥ (AVÁ_18,1.4a) न यत् पुरा चकृमा कद् ध नूनम् ऋतं वदन्तो अनृतं रपेम । (AVÁ_18,1.4c) गन्धर्वो अप्स्व् अप्या च योषा सा नौ नाभिः परमं जामि तन् नौ ॥4॥ (AVÁ_18,1.5a) गर्भे नु नौ जनिता दम्पती कर् देवस् त्वष्टा सविता विश्वरूपः । (AVÁ_18,1.5c) नकिर् अस्य प्र मिनन्ति व्रतानि वेद नाव् अस्य पृथिवी उत द्यौः ॥5॥ (AVÁ_18,1.6a) को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । (AVÁ_18,1.6c) आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्याम् ऋणधत् स जीवात् ॥6॥ (AVÁ_18,1.7a) को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् । (AVÁ_18,1.7c) बृहन् मित्रस्य वरुणस्य धाम कद् उ ब्रव आहनो वीच्या नॄन् ॥7॥ (AVÁ_18,1.8a) यमस्य मा यम्यं काम आगन्त् समाने योनौ सहशेय्याय । (AVÁ_18,1.8c) जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्येव चक्रा ॥8॥ (AVÁ_18,1.9a) न तिष्ठन्ति न नि मिषन्त्य् एते देवानां स्पश इह ये चरन्ति । (AVÁ_18,1.9c) अन्येन मद् आहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥9॥ (AVÁ_18,1.10a) रात्रीभिर् अस्मा अहभिर् दशस्येत् सूर्यस्य चक्षुर् मुहुर् उन् मिमीयात् । (AVÁ_18,1.10c) दिवा पृथिव्या मिथुना सबन्धू यमीर् यमस्य विवृहाद् अजामि ॥10॥ {1} (AVÁ_18,1.11a) आ घा ता गछान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि । (AVÁ_18,1.11c) उप बर्बृहि वृषभाय बाहुम् अन्यम् इछस्व सुभगे पतिं मत् ॥11॥ (AVÁ_18,1.12a) किं भ्रातासद् यद् अनाथं भवाति किम् उ स्वसा यन् निरृतिर् निगछात् । (AVÁ_18,1.12c) काममूता बह्व् एतद् रपामि तन्वा मे तन्वं सं पिपृग्धि ॥12॥ (AVÁ_18,1.13a) न ते नाथं यम्य् अत्राहम् अस्मि न ते तनूं तन्वा सम् पपृच्याम् । (AVÁ_18,1.13c) अन्येन मत् प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्य् एतत् ॥13॥ (AVÁ_18,1.14a) न वा उ ते तनूं तन्वा सं पिपृच्यां पापम् आहुर् यः स्वसारं निगछात् । (AVÁ_18,1.14c) असंयद् एतन् मनसो हृदो मे भ्राता स्वसुः शयने यच् छयीय ॥14॥ (AVÁ_18,1.15a) बतो बतासि यम नैव ते मनो हृदयं चाविदाम् आ । (AVÁ_18,1.15c) अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥15॥ (AVÁ_18,1.16a) अन्यम् ऊ षु यम्य् अन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् । (AVÁ_18,1.16c) तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥16॥ (AVÁ_18,1.17a) त्रीणि छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् । (AVÁ_18,1.17c) आपो वाता ओषधयस् तान्य् एकस्मिन् भुवन आर्पितानि ॥17॥ (AVÁ_18,1.18a) वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेर् अदाभ्यः । (AVÁ_18,1.18c) विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियां ऋतून् ॥18॥ (AVÁ_18,1.19a) रपद् गन्धर्वीर् अप्या च योषणा नदस्य नादे परि पातु नो मनः । (AVÁ_18,1.19c) इष्टस्य मध्ये अदितिर् नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥19॥ (AVÁ_18,1.20a) सो चित् नु भद्रा क्षुमती यशस्वत्य् उषा उवास मनवे स्वर्वती । (AVÁ_18,1.20c) यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निं होतारं विदथाय जीजनन् ॥20॥ {2} (AVÁ_18,1.21a) अध त्यं द्रप्सं विभ्वं विचक्षनं विर् आभरद् इषिरः श्येनो अध्वरे । (AVÁ_18,1.21c) यदी विशो वृणते दस्मम् आर्या अग्निं होतारम् अध धीर् अजायत ॥21॥ (AVÁ_18,1.22a) सदासि रण्वो यवसेव पुष्यते होत्राभिर् अग्ने मनुषः स्वध्वरः । (AVÁ_18,1.22c) विप्रस्य वा यच् छशमान उक्थ्यो वाजं ससवां उपयासि भूरिभिः ॥22॥ (AVÁ_18,1.23a) उद् ईरय पितरा जार आ भगम् इयक्षति हर्यतो हृत्त इष्यति । (AVÁ_18,1.23c) विवक्ति वह्निः स्वपस्यते मखस् तविष्यते असुरो वेपते मती ॥23॥ (AVÁ_18,1.24a) यस् ते अग्ने सुमतिं मर्तो अख्यत् सहसः सूनो अति स प्र शृण्वे । (AVÁ_18,1.24c) इषं दधानो वहमानो अश्वैर् आ स द्युमां अमवान् भूषति द्यून् ॥24॥ (AVÁ_18,1.25a) श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् । (AVÁ_18,1.25c) आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥25॥ (AVÁ_18,1.26a) यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र । (AVÁ_18,1.26c) रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥26॥ (AVÁ_18,1.27a) अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः । (AVÁ_18,1.27c) अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश ॥27॥ (AVÁ_18,1.28a) प्रत्य् अग्निर् उषसाम् अग्रम् अख्यत् प्रत्य् अहानि प्रथमो जातवेदाः । (AVÁ_18,1.28c) प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥28॥ (AVÁ_18,1.29a) द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । (AVÁ_18,1.29c) देवो यन् मर्तान् यजथाय कृण्वन्त् सीदद् धोता प्रत्यङ् स्वम् असुं यन् ॥29॥ (AVÁ_18,1.30a) देवो देवान् परिभूर् ऋतेन वहा नो हव्यं प्रथमश् चिकित्वान् । (AVÁ_18,1.30c) धूमकेतुः समिधा bhíjÅko मन्द्रो होता नित्यो वाचा यजीयान् ॥30॥ {3} (AVÁ_18,1.31a) अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । (AVÁ_18,1.31c) अहा यद् देवा असुनीतिम् आयन् मध्वा नो अत्र पितरा शिशीताम् ॥31॥ (AVÁ_18,1.32a) स्वावृग् देवस्यामृतं यदी गोर् अतो जातासो धारयन्त उर्वी । (AVÁ_18,1.32c) विश्वे देवा अनु तत् ते यजुर् गुर् दुहे यद् एनी दिव्यं घृतम् वाः ॥32॥ (AVÁ_18,1.33a) किं स्विन् नो राजा जगृहे कद् अस्याति व्रतं चकृमा को वि वेद । (AVÁ_18,1.33c) मित्रस् चिद् धि ष्मा जुहुराणो देवां छ्लोको न याताम् अपि वाजो अस्ति ॥33॥ (AVÁ_18,1.34a) दुर्मन्त्व् अत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति । (AVÁ_18,1.34c) यमस्य यो मनवते सुमन्त्व् अग्ने तम् ऋष्व पाह्य् अप्रयुछन् ॥34॥ (AVÁ_18,1.35a) यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । (AVÁ_18,1.35c) सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून् परि द्योतनिं चरतो अजस्रा ॥35॥ (AVÁ_18,1.36a) यस्मिन् देवा मन्मनि संचरन्त्य् अपीच्ये न वयम् अस्य विद्म । (AVÁ_18,1.36c) मित्रो नो अत्रादितिर् अनागान्त् सविता देवो वरुणाय वोचत् ॥36॥ (AVÁ_18,1.37a) सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे । (AVÁ_18,1.37c) स्तुष ऊ षु नृतमाय धृष्णवे ॥37॥ (AVÁ_18,1.38a) शवसा ह्य् असि श्रुतो वृत्रहत्येन वृत्रहा । (AVÁ_18,1.38c) मघैर् मघोनो अति शूर दाशसि ॥38॥ (AVÁ_18,1.39a) स्तेगो न क्षाम् अत्य् एषि पृथिवीं मही नो वाता इह वान्तु भूमौ । (AVÁ_18,1.39c) मित्रो नो अत्र वरुणो युजमानो अग्निर् वने न व्य् असृष्ट शोकम् ॥39॥ (AVÁ_18,1.40a) स्तुहि श्रुतं गर्तसदं जनानां राजानं भीमम् उपहत्नुम् उग्रम् । (AVÁ_18,1.40c) मृडा जरित्रे रुद्र स्तवानो अन्यम् अस्मत् ते नि वपन्तु सेन्यम् ॥40॥ {4} (AVÁ_18,1.41a) सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने । (AVÁ_18,1.41c) सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात् ॥41॥ (AVÁ_18,1.42a) सरस्वतीं पितरो हवन्ते दक्षिना यज्ञम् अभिनक्षमाणाः । (AVÁ_18,1.42c) आसद्यास्मिन् बर्हिषि मादयध्वम् अनमीवा इष आ धेह्य् अस्मे ॥42॥ (AVÁ_18,1.43a) सरस्वति या सरथं ययाथोक्थैः स्वधाभिर् देवि पितृभिर् मदन्ती । (AVÁ_18,1.43c) सहस्रार्घम् इडो अत्र भागं रायस् पोषं यजमानाय धेहि ॥43॥ (AVÁ_18,1.44a) उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः । (AVÁ_18,1.44c) असुं य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥44॥ (AVÁ_18,1.45a) आहं पितॄन्त् सुविदत्रां अवित्सि नपातं च विक्रमणं च विष्णोः । (AVÁ_18,1.45c) बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥45॥ (AVÁ_18,1.46a) इदं पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो ये अपरास ईयुः । (AVÁ_18,1.46c) ये पार्थिवे रजस्य् आ निषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥46॥ (AVÁ_18,1.47a) मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः । (AVÁ_18,1.47c) यांश् च देवा वावृधुर् ये च देवांस् ते नो ऽवन्तु पितरो हवेषु ॥47॥ (AVÁ_18,1.48a) स्वादुष् किलायं मधुमां उतायं तीव्रः किलायं रसवां उतायम् । (AVÁ_18,1.48c) उतो न्व् अस्य पपिवांसम् इन्द्रं न कश् चन सहत आहवेषु ॥48॥ (AVÁ_18,1.49a) परेयिवांसं प्रवतो महीर् इति बहुभ्यः पन्थाम् अनुपस्पशानम् । (AVÁ_18,1.49c) वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥49॥ (AVÁ_18,1.50a) यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ । (AVÁ_18,1.50c) यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः ॥50॥ {5} (AVÁ_18,1.51a) बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् । (AVÁ_18,1.51c) त आ गतावसा शंतमेनाधा नः शं योर् अरपो दधात ॥51॥ (AVÁ_18,1.52a) आच्या जानु दक्षिणतो निषद्येदं नो हविर् अभि गृणन्तु विश्वे । (AVÁ_18,1.52c) मा हिंसिष्ट पितरः केन चिन् नो यद् व आगः पुरुषता कराम ॥52॥ (AVÁ_18,1.53a) त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं सम् एति । (AVÁ_18,1.53c) यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥53॥ (AVÁ_18,1.54a) प्रेहि प्रेहि पथिभिः पूर्याणैर् येना ते पूर्वे पितरः परेताः । (AVÁ_18,1.54c) उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥54॥ (AVÁ_18,1.55a) अपेत वीत वि च सर्पतातो ऽस्मा एतं पितरो लोकम् अक्रन् । (AVÁ_18,1.55c) अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं यमो ददात्य् अवसानम् अस्मै ॥55॥ (AVÁ_18,1.56a) उशन्तस् त्वेधीमह्य् उशन्तः सम् इधीमहि । (AVÁ_18,1.56c) उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥56॥ (AVÁ_18,1.57a) द्युमन्तस् त्वेधीमहि द्युमन्तः सम् इधीमहि । (AVÁ_18,1.57c) द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥57॥ (AVÁ_18,1.58a) अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । (AVÁ_18,1.58c) तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥58॥ (AVÁ_18,1.59a) अङ्गिरोभिर् यज्ञियैर् आ गहीह यम वैरूपैर् इह मादयस्व । (AVÁ_18,1.59c) विवस्वन्तं हुवे यः पिता ते ऽस्मिन् बर्हिष्य् आ निषद्य ॥59॥ (AVÁ_18,1.60a) इमं यम प्रस्तरम् आ हि रोहाङ्गिरोभिः पितृभिः संविदानः । (AVÁ_18,1.60c) आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषो मादयस्व ॥60॥ (AVÁ_18,1.61a) इत एत उदारुहन् दिवस् पृष्ठान्व् आरुहन् । (AVÁ_18,1.61c) प्र भूर्जयो यथा पथा द्याम् अङ्गिरसो ययुः ॥61॥ {6} (AVÁ_18,2.1a) यमाय सोमः पवते यमाय क्रियते हविः । (AVÁ_18,2.1c) यमं ह यज्ञो गछत्य् अग्निदूतो अरंकृतः ॥1॥ (AVÁ_18,2.2a) यमाय मधुमत्तमं जुहोता प्र च तिष्ठत । (AVÁ_18,2.2c) इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥2॥ (AVÁ_18,2.3a) यमाय घृतवत् पयो राज्ञे हविर् जुहोतन । (AVÁ_18,2.3c) स नो जीवेष्व् आ यमेद् दीर्घम् आयुः प्र जीवसे ॥3॥ (AVÁ_18,2.4a) मैनम् अग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् । (AVÁ_18,2.4c) शृतं यदा करसि जातवेदो ऽथेम् एनं प्र हिणुतात् पितॄंर् उप ॥4॥ (AVÁ_18,2.5a) यदा ӭतं कृणवो जातवेदो ऽथेमम् एनं परि दत्तात् पितृभ्यः । (AVÁ_18,2.5c) यदो गछात्य् असुनीतिम् एताम् अथ देवानां वशनीर् भवाति ॥5॥ (AVÁ_18,2.6a) त्रिकद्रुकेभिः पवते षड् उर्वीर् एकम् इद् बृहत् । (AVÁ_18,2.6c) त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥6॥ (AVÁ_18,2.7a) सूर्यं चक्षुषा गछ वातम् आत्मना दिवं च गछ पृथिवीं च धर्मभिः । (AVÁ_18,2.7c) अपो वा गछ यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठा शरीरैः ॥7॥ (AVÁ_18,2.8a) अजो भागस् तपसस् तं तपस्व तं ते शोचिस् तपतु तं ते अर्चिः । (AVÁ_18,2.8c) यास् ते शिवास् तन्वो जातवेदस् ताभिर् वहैनं सुकृताम् उ लोकम् ॥8॥ (AVÁ_18,2.9a) यास् ते शोचयो रंहयो जातवेदो याभिर् आपृणासि दिवम् अन्तरिक्षम् । (AVÁ_18,2.9c) अजं यन्तम् अनु ताः सम् ऋण्वताम् अथेतराभिः शिवतमाभिः शृतं कृधि ॥9॥ (AVÁ_18,2.10a) अव सृज पुनर् अग्ने पितृभ्यो यस् त आहुतश् चरति स्वधावान् । (AVÁ_18,2.10c) आयुर् वसान उप यातु शेषः सं गछतां तन्वा सुवर्चाः ॥10॥ {7} (AVÁ_18,2.11a) अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा । (AVÁ_18,2.11c) अधा पितॄन्त् सुविदत्रां अपीहि यमेन ये सधमादं मदन्ति ॥11॥ (AVÁ_18,2.12a) यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा । (AVÁ_18,2.12c) ताभ्यां राजन् परि धेह्य् एनं स्वस्त्य् अस्मा अनमीवं च धेहि ॥12॥ (AVÁ_18,2.13a) उरूणसाव् असुतृपाव् उदुम्बलौ यमस्य दूतौ चरतो जनां अनु । (AVÁ_18,2.13c) ताव् अस्मभ्यं दृशये सूर्याय पुनर् दाताम् असुम् अद्येह भद्रम् ॥13॥ (AVÁ_18,2.14a) सोम एकेभ्यः पवते घृतम् एक उपासते । (AVÁ_18,2.14c) येभ्यो मधु प्रधावति तांश् चिद् एवापि गछतात् ॥14॥ (AVÁ_18,2.15a) ये चित् पूर्व ऋतसाता ऋतजाता ऋतावृधः । (AVÁ_18,2.15c) ऋषीन् तपस्वतो यम तपोजां अपि गछतात् ॥15॥ (AVÁ_18,2.16a) तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः । (AVÁ_18,2.16c) तपो ये चक्रिरे महस् तांश् चिद् एवापि गछतात् ॥16॥ (AVÁ_18,2.17a) ये युध्यन्ते प्रधनेषु शूरासो ये स्वर् तनूत्यजः । (AVÁ_18,2.17c) ये वा सहस्रदक्षिणास् तां चिद् एवापि गछतात् ॥17॥ (AVÁ_18,2.18a) सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् । (AVÁ_18,2.18c) ऋषीन् तपस्वतो यम तपोजां अपि गछतात् ॥18॥ (AVÁ_18,2.19a) स्योनास्मै भव पृथिव्य् अनृक्षरा निवेशनी । (AVÁ_18,2.19c) यछास्मै शर्म सप्रथाः ॥19॥ (AVÁ_18,2.20a) असंबाधे पृथिव्या उरौ लोके नि धीयस्व । (AVÁ_18,2.20c) स्वधा याश् चकृषे जीवन् तास् ते सन्तु मधुश्चुतः ॥20॥ {8} (AVÁ_18,2.21a) ह्वयामि ते मनसा मन इहेमान् गृहाम् उप जुजुषाण एहि । (AVÁ_18,2.21c) सं गछस्व पितृभिः सं यमेन स्योनास् त्वा वाता उप वान्तु शग्माः ॥21॥ (AVÁ_18,2.22a) उत् त्वा वहन्तु मरुत उदवाहा उदप्रुतः । (AVÁ_18,2.22c) अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बाल् इति ॥22॥ (AVÁ_18,2.23a) उद् अह्वम् आयुर् आयुषे क्रत्वे दक्षाय जीवसे । (AVÁ_18,2.23c) स्वान् गछतु ते मनो अधा पितॄंर् उप द्रव ॥23॥ (AVÁ_18,2.24a) मा ते मनो मासोर् माङ्गानां मा रसस्य ते । (AVÁ_18,2.24c) मा ते हास्त तन्वः किं चनेह ॥24॥ (AVÁ_18,2.25a) मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही । (AVÁ_18,2.25c) लोकं पितृषु वित्त्वैधस्व यमराजसु ॥25॥ (AVÁ_18,2.26a) यत् ते अङ्गम् अतिहितं पराचैर् अपानः प्राणो य उ वा ते परेतः । (AVÁ_18,2.26c) तत् ते संगत्य पितरः sanŬà घासाद् घासं पुनर् आ वेशयन्तु ॥26॥ (AVÁ_18,2.27a) अपेमं जीवा अरुधन् गृहेभ्यस् तं निर् वहत परि ग्रामाद् इतः । (AVÁ_18,2.27c) मृत्युर् यमस्यासीद् दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥27॥ (AVÁ_18,2.28a) ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश् चरन्ति । (AVÁ_18,2.28c) परापुरो निपुरो ये भरन्त्य् अग्निष् टान् अस्मात् प्र धमाति यज्ञात् ॥28॥ (AVÁ_18,2.29a) सं विशन्त्व् इह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः । (AVÁ_18,2.29c) तेभ्यः शकेम हविषा नक्षमाणा ज्योग् जीवन्तः शरदः पुरूचीः ॥29॥ (AVÁ_18,2.30a) यां ते धेनुं निपृणामि यम् उ क्षीर ओदनम् । (AVÁ_18,2.30c) तेना जनस्यासो भर्ता यो ऽत्रासद् अजीवनः ॥30॥ {9} (AVÁ_18,2.31a) अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः । (AVÁ_18,2.31c) यस् त्वा जघान वध्यः सो अस्तु मा सो अन्यद् विदत भागधेयम् ॥31॥ (AVÁ_18,2.32a) यमः परो ऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन । (AVÁ_18,2.32c) यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥32॥ (AVÁ_18,2.33a) अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णाम् अदधुर् विवस्वते । (AVÁ_18,2.33c) उताश्विनाव् अभरद् यत् तद् आसीद् अजहाद् उ द्वा मिथुना सरण्यूः ॥33॥ (AVÁ_18,2.34a) ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः । (AVÁ_18,2.34c) सर्वांस् तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥34॥ (AVÁ_18,2.35a) ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । (AVÁ_18,2.35c) त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥35॥ (AVÁ_18,2.36a) शं तप माति तपो अग्ने मा तन्वं तपः । (AVÁ_18,2.36c) वणेषु शुष्मो अस्तु ते पृथिव्याम् अस्तु यद् धरः ॥36॥ (AVÁ_18,2.37a) ददाम्य् अस्मा अवसानम् एतद् य एष आगन् मम चेद् अभूद् इह । (AVÁ_18,2.37c) यमश् चिकित्वान् प्रत्य् एतद् आह ममैष राय उप तिष्ठताम् इह ॥37॥ (AVÁ_18,2.38a) इमां मात्रां मिमीमहे यथापरं न मासातै । (AVÁ_18,2.38c) शते शरत्सु नो पुरा ॥38॥ (AVÁ_18,2.39a) प्रेमां मात्रां मिमीमहे यथापरं न मासातै । (AVÁ_18,2.39c) शते शरत्सु नो पुरा ॥39॥ (AVÁ_18,2.40a) अपेमां मात्रां मिमीमहे यथापरं न मासातै । (AVÁ_18,2.40c) शते शरत्सु नो पुरा ॥40॥ {10} (AVÁ_18,2.41a) वीमां मात्रां मिमीमहे यथापरं न मासातै । (AVÁ_18,2.41c) शते शरत्सु नो पुरा ॥41॥ (AVÁ_18,2.42a) निर् इमां मात्रां मिमीमहे यथापरं न मासातै । (AVÁ_18,2.42c) शते शरत्सु नो पुरा ॥42॥ (AVÁ_18,2.43a) उद् इमां मात्रां मिमीमहे यथापरं न मासातै । (AVÁ_18,2.43c) शते शरत्सु नो पुरा ॥43॥ (AVÁ_18,2.44a) सम् इमां मात्रां मिमीमहे यथापरं न मासातै । (AVÁ_18,2.44c) शते शरत्सु नो पुरा ॥44॥ (AVÁ_18,2.45a) अमासि मात्रां स्वर् अगाम् आयुष्मान् भूयासम् । (AVÁ_18,2.45c) यथापरं न मासातै शते शरत्सु नो पुरा ॥45॥ (AVÁ_18,2.46a) प्राणो अपानो व्यान आयुश् चक्षुर् दृशये सूर्याय । (AVÁ_18,2.46c) अपरिपरेण पथा यमराज्ञः पितॄन् गछ ॥46॥ (AVÁ_18,2.47a) ये अग्रवः शशमानाः परेयुर् हित्वा द्वेषांस्य् अनपत्यवन्तः । (AVÁ_18,2.47c) ते द्याम् उदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥47॥ (AVÁ_18,2.48a) उदन्वती द्यौर् अवमा पीलुमतीति मध्यमा । (AVÁ_18,2.48c) तृतीया ह प्रद्यौर् इति यस्यां पितर आसते ॥48॥ (AVÁ_18,2.49a) ये न पितुः पितरो ये पितामहा य आविविशुर् उर्व् अन्तरिक्षम् । (AVÁ_18,2.49c) य आक्षियन्ति पृथिवीम् उत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥49॥ (AVÁ_18,2.50a) इदम् इद् वा उ नापरं दिवि पश्यसि सूर्यम् । (AVÁ_18,2.50c) माता पुत्रं यथा सिचाभ्य् एनं भूम ऊर्णुहि ॥50॥ {11} (AVÁ_18,2.51a) इदम् इद् वा उ नापरं जरस्य् अन्यद् इतो ऽपरम् । (AVÁ_18,2.51c) जाया पतिम् इव वाससाभ्य् एनं भूम ऊर्णुहि ॥51॥ (AVÁ_18,2.52a) अभि त्वोर्णोमि पृथिव्या मातुर् वस्त्रेण भद्रया । (AVÁ_18,2.52c) जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥52॥ (AVÁ_18,2.53a) अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर् वि लोकम् । (AVÁ_18,2.53c) उप प्रेष्यन्तं पूषणं यो वहात्य् अञ्जोयानैः पथिभिस् तत्र गछतम् ॥53॥ (AVÁ_18,2.54a) पूषा त्वेतश् च्यावयतु प्र विद्वान् अनष्टपशुर् भुवनस्य गोपाः । (AVÁ_18,2.54c) स त्वैतेभ्यः परि ददत् पितृभ्यो ऽग्निर् देवेभ्यः सुविदत्रियेभ्यः ॥54॥ (AVÁ_18,2.55a) आयुर् विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । (AVÁ_18,2.55c) यत्रासते सुकृतो यत्र त ईयुस् तत्र त्वा देवः सविता दधातु ॥55॥ (AVÁ_18,2.56a) इमौ युनज्मि ते वह्नी असुनीताय वोढवे । (AVÁ_18,2.56c) ताभ्यां यमस्य सादनं समितिश् चाव गछतात् ॥56॥ (AVÁ_18,2.57a) एतत् त्वा वासः प्रथमं न्व् आगन्न् अपैतद् ऊह यद् इहाबिभः पुरा । (AVÁ_18,2.57c) इष्टापूर्तम् अनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥57॥ (AVÁ_18,2.58a) अग्नेर् वर्म परि गोभिर् व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च । (AVÁ_18,2.58c) नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधृग् विधक्षन् परीङ्खयातै ॥58॥ (AVÁ_18,2.59a) दण्डं हस्ताद् आददानो गतासोः सह श्रोत्रेण वर्चसा बलेन । (AVÁ_18,2.59c) अत्रैव त्वम् इह वयं सुवीरा विश्वा मृधो अभिमातीर् जयेम ॥59॥ (AVÁ_18,2.60a) धनुर् हस्ताद् आददानो मृतस्य सह क्षत्रेण वर्चसा बलेन । (AVÁ_18,2.60c) समागृभाय वसु भूरि पुष्टम् अर्वाङ् त्वम् एह्य् उप जीवलोकम् ॥60॥ {12} (AVÁ_18,3.1a) इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् । (AVÁ_18,3.1c) धर्मं पुराणम् अनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥1॥ (AVÁ_18,3.2a) उद् ईर्ष्व नार्य् अभि जीवलोकं गतासुम् एतम् उप शेष एहि । (AVÁ_18,3.2c) हस्तग्राभस्य दधिषोस् तवेदं पत्युर् जनित्वम् अभि सं बभूथ ॥2॥ (AVÁ_18,3.3a) अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् । (AVÁ_18,3.3c) अन्धेन यत् तमसा प्रावृतासीत् प्राक्तो अपाचीम् अनयं तद् एनाम् ॥3॥ (AVÁ_18,3.4a) प्रजानत्य् अघ्न्ये जीवलोकं देवानां पन्थाम् अनुसंचरन्ती । (AVÁ_18,3.4c) अयं ते गोपतिस् तं जुषस्व स्वर्गं लोकम् अधि रोहयैनम् ॥4॥ (AVÁ_18,3.5a) उप द्याम् उप वेतसम् अवत्तरो नदीनाम् । (AVÁ_18,3.5c) अग्ने पित्तम् अपाम् असि ॥5॥ (AVÁ_18,3.6a) यं त्वम् अग्ने समदहस् तम् उ निर् वापय पुनः । (AVÁ_18,3.6c) क्याम्बूर् अत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥6॥ (AVÁ_18,3.7a) इदं त एकम् पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । (AVÁ_18,3.7c) संवेशने तन्वा चारुर् एधि प्रियो देवानां परमे सधस्थे ॥7॥ (AVÁ_18,3.8a) उत् तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे । (AVÁ_18,3.8c) तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥8॥ (AVÁ_18,3.9a) प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् । (AVÁ_18,3.9c) मनो निविष्टम् अनुसंविशस्व यत्र भूमेर् जुषसे तत्र गछ ॥9॥ (AVÁ_18,3.10a) वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन । (AVÁ_18,3.10c) चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥10॥ {13} (AVÁ_18,3.11a) वर्चसा मां सम् अनक्त्व् अग्निर् मेधां मे विष्णुर् न्य् अनक्त्व् आसन् । (AVÁ_18,3.11c) रयिं मे विश्वे नि यछन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥11॥ (AVÁ_18,3.12a) मित्रावरुणा परि माम् अधाताम् आदित्या मा स्वरवो वर्धयन्तु । (AVÁ_18,3.12c) वर्चो म इन्द्रो न्य् अनक्तु हस्तयोर् जरदष्टिं मा सविता कृणोतु ॥12॥ (AVÁ_18,3.13a) यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकम् एतम् । (AVÁ_18,3.13c) वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥13॥ (AVÁ_18,3.14a) परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः । (AVÁ_18,3.14c) दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥14॥ (AVÁ_18,3.15a) कण्वः कक्षीवान् purumŬho अगस्त्यः श्यावाश्वः सोभर्य् अर्चनानाः । (AVÁ_18,3.15c) विश्वामित्रो ऽयं जमदग्निर् अत्रिर् अवन्तु नः कश्यपो वामदेवः ॥15॥ (AVÁ_18,3.16a) विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव । (AVÁ_18,3.16c) शर्दिर् नो अत्रिर् अग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः ॥16॥ (AVÁ_18,3.17a) कस्ये मृजाना अति यन्ति रिप्रम् आयुर् दधानाः प्रतरं नवीयः । (AVÁ_18,3.17c) आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥17॥ (AVÁ_18,3.18a) अञ्जते व्य् अञ्जते सम् अञ्जते क्रतुं रिहन्ति मधुनाभ्य् अञ्जते । (AVÁ_18,3.18c) सिन्धोर् उच्छ्वासे पतयन्तम् उक्षणं हिरण्यपावाः पशुम् आसु गृह्नते ॥18॥ (AVÁ_18,3.19a) यद् वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत । (AVÁ_18,3.19c) ते अर्वाणः कवय आ ӭणोत सुविदत्रा विदथे हुयमानाः ॥19॥ (AVÁ_18,3.20a) ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः । (AVÁ_18,3.20c) दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥20॥ {14} (AVÁ_18,3.21a) अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशशानाः । (AVÁ_18,3.21c) शुचीद् अयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीर् अप व्रन् ॥21॥ (AVÁ_18,3.22a) सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः । (AVÁ_18,3.22c) शुचन्तो अग्निं वावृधन्त इन्द्रम् उर्वीम् गव्यां परिषदं नो अक्रन् ॥22॥ (AVÁ_18,3.23a) आ यूथेव क्षुमति पश्वो अख्यद् देवानां जनिमान्त्य् उग्रः । (AVÁ_18,3.23c) मर्तासश् चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः ॥23॥ (AVÁ_18,3.24a) अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः । (AVÁ_18,3.24c) विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥24॥ (AVÁ_18,3.25a) इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्याम् इवोपरि । (AVÁ_18,3.25c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥25॥ (AVÁ_18,3.26a) धाता मा निरृत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यां इवोपरि । (AVÁ_18,3.26c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥26॥ (AVÁ_18,3.27a) अदितिर् मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्याम् इवोपरि । (AVÁ_18,3.27c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥27॥ (AVÁ_18,3.28a) सोमो मा विश्वैर् देवैर् उदीच्या दिशः पातु बाहुच्युता पृथिवी द्याम् इवोपरि । (AVÁ_18,3.28c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥28॥ (AVÁ_18,3.29a) धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्याम् इवोपरि । (AVÁ_18,3.29c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥29॥ (AVÁ_18,3.30a) प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि । (AVÁ_18,3.30c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥30॥ {15} (AVÁ_18,3.31a) दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि । (AVÁ_18,3.31c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥31॥ (AVÁ_18,3.32a) प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि । (AVÁ_18,3.32c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥32॥ (AVÁ_18,3.33a) उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि । (AVÁ_18,3.33c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥33॥ (AVÁ_18,3.34a) ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि । (AVÁ_18,3.34c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥34॥ (AVÁ_18,3.35a) ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि । (AVÁ_18,3.35c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥35॥ (AVÁ_18,3.36a) धर्तासि धरुनो ऽसि वंसगो ऽसि ॥36॥ (AVÁ_18,3.37a) उदपूर् असि मधुपूर् असि वातपूर् असि ॥37॥ (AVÁ_18,3.38a) इतश् च मामुतश् चावतां यमे इव यतमाने यद् ऐतम् । (AVÁ_18,3.38c) प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वम् उ लोकं विदाने ॥38॥ (AVÁ_18,3.39a) स्वासस्थे भवतम् इन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः । (AVÁ_18,3.39c) वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत् ॥39॥ (AVÁ_18,3.40a) त्रीणि पदानि रुपो अन्व् अरोहच् चतुष्पदीम् अन्व् एतद् व्रतेन । (AVÁ_18,3.40c) अक्षरेण प्रति मिमीते अर्कम् ऋतस्य नाभाव् अभि सं पुनाति ॥40॥ {16} (AVÁ_18,3.41a) देवेभ्यः कम् अवृणीत मृत्युं प्रजायै किम् अमृतं नावृणीत । (AVÁ_18,3.41c) बृहस्पतिर् यज्ञम् अतनुत ऋषिः प्रियां यमस् तन्वम् आ रिरेच ॥41॥ (AVÁ_18,3.42a) त्वम् अग्न Ŭito जातवेदो 'vì ढव्यानि सुरभीणि कृत्वा । (AVÁ_18,3.42c) प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥42॥ (AVÁ_18,3.43a) आसीनासो अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय । (AVÁ_18,3.43c) पुत्रेभ्यः पितरस् तस्य वस्वः प्र यछत त इहोर्जं दधात ॥43॥ (AVÁ_18,3.44a) अग्निष्वात्ताः पितर एह गछत सदःसदः सदत सुप्रणीतयः । (AVÁ_18,3.44c) अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥44॥ (AVÁ_18,3.45a) उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । (AVÁ_18,3.45c) त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥45॥ (AVÁ_18,3.46a) ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः । (AVÁ_18,3.46c) तेभिर् यमः सम्रराणो हवींष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥46॥ (AVÁ_18,3.47a) ये तातृषुर् देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः । (AVÁ_18,3.47c) आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर् ऋषिभिर् घर्मसद्भिः ॥47॥ (AVÁ_18,3.48a) ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण । (AVÁ_18,3.48c) आग्ने याहि सुविदत्रेभिर् अर्वाङ् परैः पूर्वैर् ऋषिभिर् घर्मसद्भिः ॥48॥ (AVÁ_18,3.49a) उप सर्प मातरं भूमिम् एताम् उरुव्यचसं पृथिवीं सुशेवाम् । (AVÁ_18,3.49c) ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात् ॥49॥ (AVÁ_18,3.50a) उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा । (AVÁ_18,3.50c) माता पुत्रं यथा सिचाभ्य् एनं भूम ऊर्णुहि ॥50॥ {17} (AVÁ_18,3.51a) उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । (AVÁ_18,3.51c) ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्व् अत्र ॥51॥ (AVÁ_18,3.52a) उत् ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन् मो अहम् रिषम् । (AVÁ_18,3.52c) एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥52॥ (AVÁ_18,3.53a) इमम् अग्ने चमसं मा वि जिह्वरः प्रियो देवानाम् उत सोम्यानाम् । (AVÁ_18,3.53c) अयं यश् चमसो देवपानस् तस्मिन् देवा अमृता मादयन्ताम् ॥53॥ (AVÁ_18,3.54a) अथर्वा पूर्णम् चमसम् यम् इन्द्रायाबिभर् वाजिनीवते । (AVÁ_18,3.54c) तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानिम् ॥54॥ (AVÁ_18,3.55a) यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । (AVÁ_18,3.55c) अग्निष् टद् विश्वाद् अगदं कृणोतु सोमश् च यो ब्राह्मणां आविवेश ॥55॥ (AVÁ_18,3.56a) पयस्वतीर् ओषधयः पयस्वन् मामकं पयः । (AVÁ_18,3.56c) अपां पयसो यत् पयस् तेन मा सह शुम्भतु ॥56॥ (AVÁ_18,3.57a) इमा नारीर् अविधवाः सुपत्नीर् äjanena सर्पिषा सं स्पृशन्ताम् । (AVÁ_18,3.57c) अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ॥57॥ (AVÁ_18,3.58a) सं गछस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् । (AVÁ_18,3.58c) हित्वावद्यं पुनर् अस्तम् एहि सं गछतां तन्वा सुवर्चाः ॥58॥ (AVÁ_18,3.59a) ये नः पितुः पितरो ये पितामहा य आविविशुर् उर्व् अन्तरिक्षम् । (AVÁ_18,3.59c) तेभ्यः स्वराद् असुनीतिर् नो अद्य वथावशं तन्वः कल्पयाति ॥59॥ (AVÁ_18,3.60a) शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् । (AVÁ_18,3.60c) शीतिके शीतिकावति ह्लादिके ह्लादिकावति । (AVÁ_18,3.60e) मण्डूक्य् अप्सु शं भुव इमं स्व् अग्निं शमय ॥60॥ {18} (AVÁ_18,3.61a) विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः । (AVÁ_18,3.61c) इहेमे वीरा बहवो भवन्तु गोमद् अश्ववन् मय्य् अस्तु पुष्टम् ॥61॥ (AVÁ_18,3.62a) विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युर् अमृतं न ऐतु । (AVÁ_18,3.62c) इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्व् एषाम् असवो यमं गुः ॥62॥ (AVÁ_18,3.63a) यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर् मतीनाम् । (AVÁ_18,3.63c) तम् अर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥63॥ (AVÁ_18,3.64a) आ रोहत दिवम् उत्तमाम् ऋषयो मा बिभीतन । (AVÁ_18,3.64c) सोमपाः सोमपायिन इदं वः क्रियते हविर् अगन्म ज्वोतिर् उत्तमम् ॥64॥ (AVÁ_18,3.65a) प्र केतुना बृहता भात्य् अग्निर् आ रोदसी वृषभो रोरवीति । (AVÁ_18,3.65c) दिवश् चिद् अन्ताद् उपमाम् उद् आनड् अपाम् उपस्थे महिषो ववर्ध ॥65॥ (AVÁ_18,3.66a) नाके सुपर्णम् उप यत् पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा । (AVÁ_18,3.66c) हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥66॥ (AVÁ_18,3.67a) इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । (AVÁ_18,3.67c) शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि ॥67॥ (AVÁ_18,3.68a) अपूपापिहितान् कुम्भान् यांस् ते देवा अधारयन् । (AVÁ_18,3.68c) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥68॥ (AVÁ_18,3.69a) यास् ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः । (AVÁ_18,3.69c) तास् ते सन्तु विभ्वीः प्रभ्वीस् तास् ते यमो राजानु मन्यताम् ॥69॥ (AVÁ_18,3.70a) पुनर् देहि वनस्पते य एष निहितस् त्वयि । (AVÁ_18,3.70c) यथा यमस्य सादन आसातौ विदथा वदन् ॥70॥ (AVÁ_18,3.71a) आ रभस्व जातवेदस् तेजस्वद् धरो अस्तु ते । (AVÁ_18,3.71c) शरीरम् अस्य सं दहाथैनं देहि सुकृताम् उ लोके ॥71॥ (AVÁ_18,3.72a) ये ते पूर्वे परागता अपरे पितरश् च ये । (AVÁ_18,3.72c) तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥72॥ (AVÁ_18,3.73a) एतद् आ रोह वय उन्मृजानः स्वा इह बृहद् उ दीदयन्ते । (AVÁ_18,3.73c) अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥73॥ {19} (AVÁ_18,4.1a) आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि । (AVÁ_18,4.1c) avì ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृतां धत्त लोके ॥1॥ (AVÁ_18,4.2a) देवा यज्ञम् ऋतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि । (AVÁ_18,4.2c) तेभिर् याहि पथिभिर् देवयानैर् यैर् ईजानाः स्वर्गं यन्ति लोकम् ॥2॥ (AVÁ_18,4.3a) ऋतस्य पन्थाम् अनु पश्य साध्व् अङ्गिरसः सुकृतो येन यन्ति । (AVÁ_18,4.3c) तेभिर् याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥3॥ (AVÁ_18,4.4a) त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः । (AVÁ_18,4.4c) स्वर्गा लोका अमृतेन विष्ठा इषम् ऊर्जं यजमानाय दुह्राम् ॥4॥ (AVÁ_18,4.5a) जुहूर् दाधार द्याम् उपभृद् अन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् । (AVÁ_18,4.5c) प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥5॥ (AVÁ_18,4.6a) ध्रुव आ रोह पृथिवीं विश्वभोजसम् अन्तरिक्षम् उपभृद् आ क्रमस्व । (AVÁ_18,4.6c) जुहु द्यां गछ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥6॥ (AVÁ_18,4.7a) तीर्थैस् तरन्ति प्रवतो महीर् इति यज्ञकृतः सुकृतो येन यन्ति । (AVÁ_18,4.7c) अत्रादधुर् यजमानाय लोकं दिशो भूतानि यद् अकल्पयन्त ॥7॥ (AVÁ_18,4.8a) अङ्गिरसाम् अयनं पूर्वो अग्निर् आदित्यानाम् अयनं गार्हपत्यो दक्षिणानाम् अयनं दक्षिणाग्निः । (AVÁ_18,4.8c) महिमानम् अग्नेर् विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥8॥ (AVÁ_18,4.9a) पूर्वो अग्निष् ट्वा तपतु शं पुरस्ताच् छं पश्चात् तपतु गार्हपत्यः । (AVÁ_18,4.9c) दक्षिणाग्निष् टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद् दिशोदिशो अग्ने परि पाहि घोरात् ॥9॥ (AVÁ_18,4.10a) यूयम् अग्ने शंतमाभिस् तनूभिर् ईजानम् अभि लोकं स्वर्गम् । (AVÁ_18,4.10c) अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति ॥10॥ {20} (AVÁ_18,4.11a) शम् अग्ने पश्चात् तप शं पुरस्ताच् छम् उत्तराच् छम् अधरात् तपैनम् । (AVÁ_18,4.11c) एकस् त्रेधा विहितो जातवेदः सम्यग् एनं धेहि सुकृताम् उ लोके ॥11॥ (AVÁ_18,4.12a) शम् अग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः । (AVÁ_18,4.12c) शृतं कृण्वन्त इह माव चिक्षिपन् ॥12॥ (AVÁ_18,4.13a) यज्ञ एति विततः कल्पमान ईजानम् अभि लोकं स्वर्गम् । (AVÁ_18,4.13c) तम् अग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः ॥13॥ (AVÁ_18,4.14a) ईजानश् चितम् आरुक्षद् अग्निं नाकस्य पृष्ठाद् दिवम् उत्पतिष्यन् । (AVÁ_18,4.14c) तस्मै प्र भाति नभसो ज्योतिषीमान्त् स्वर्गः पन्थाः सुकृते देवयानः ॥14॥ (AVÁ_18,4.15a) अग्निर् होताध्वर्युष् टे बृहस्पतिर् इन्द्रो ब्रह्मा दक्षिणतस् ते अस्तु । (AVÁ_18,4.15c) हुतो ऽयं संस्थितो यज्ञ एति यत्र पूर्वम् अयनं हुतानाम् ॥15॥ (AVÁ_18,4.16a) अपूपवान् क्षीरवांश् चरुर् एह सीदतु । (AVÁ_18,4.16c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥16॥ (AVÁ_18,4.17a) अपूपवान् दधिवांश् चरुर् एह सीदतु । (AVÁ_18,4.17c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥17॥ (AVÁ_18,4.18a) अपूपवान् द्रप्सवांश् चरुर् एह सीदतु । (AVÁ_18,4.18c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥18॥ (AVÁ_18,4.19a) अपूपवान् घृतवांश् चरुर् एह सीदतु । (AVÁ_18,4.19c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥19॥ (AVÁ_18,4.20a) अपूपवान् मांसवांश् चरुर् एह सीदतु । (AVÁ_18,4.20c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥20॥ {21} (AVÁ_18,4.21a) अपूपवान् अन्नवांश् चरुर् एह सीदतु । (AVÁ_18,4.21c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥21॥ (AVÁ_18,4.22a) अपूपवान् मधुमांश् चरुर् एह सीदतु । (AVÁ_18,4.22c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥22॥ (AVÁ_18,4.23a) अपूपवान् रसवांश् चरुर् एह सीदतु । (AVÁ_18,4.23c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥23॥ (AVÁ_18,4.24a) अपूपवान् अपवांश् चरुर् एह सीदतु । (AVÁ_18,4.24c) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥24॥ (AVÁ_18,4.25a) अपूपापिहितान् कुम्भान् यांस् ते देवा अधारयन् । (AVÁ_18,4.25c) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥25॥ (AVÁ_18,4.26a) यास् ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः । (AVÁ_18,4.26c) तास् ते सन्तूद्भ्वीः प्रभ्वीस् तास् ते यमो राजानु मन्यताम् ॥26॥ (AVÁ_18,4.27a) अक्षितिं भूयसीम् ॥27॥ (AVÁ_18,4.28a) द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः । (AVÁ_18,4.28c) समानं योनिम् अनु सम्चरन्तं द्रप्सम् जुहोम्य् अनु सप्त होत्राः ॥28॥ (AVÁ_18,4.29a) शतधारं वायुम् अर्कं स्वर्विदं नृचक्षसस् ते अभि चक्षते रयिम् । (AVÁ_18,4.29c) ये पृनन्ति प्र च यछन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥29॥ (AVÁ_18,4.30a) कोशं दुहन्ति कलशं चतुर्बिलम् इडां धेनुं मधुमतीं स्वस्तये । (AVÁ_18,4.30c) ऊर्जं मदन्तीम् अदितिं जनेष्व् अग्ने मा हिंसीः परमे व्योमन् ॥30॥ {22} (AVÁ_18,4.31a) एतत् ते देवः सविता वासो ददाति भर्तवे । (AVÁ_18,4.31c) तत् त्वं यमस्य राज्ये वसानस् तार्प्यं चर ॥31॥ (AVÁ_18,4.32a) धाना धेनुर् अभवद् वत्सो अस्यास् तिलो ऽभवत् । (AVÁ_18,4.32c) तां वै यमस्य राज्ये अक्षिताम् उप जीवति ॥32॥ (AVÁ_18,4.33a) एतास् ते असौ धेनवः कामदुघा भवन्तु । (AVÁ_18,4.33c) एनीः श्येनीः सरूपा विरूपास् तिलवत्सा उप तिष्ठन्तु त्वात्र ॥33॥ (AVÁ_18,4.34a) एनीर् धाना हरिणीः श्येनीर् अस्य कृष्णा धाना रोहिणीर् धेनवस् ते । (AVÁ_18,4.34c) तिलवत्सा ऊर्जम् अस्मै दुहाना विश्वाहा सन्त्व् अनपस्फुरन्तीः ॥34॥ (AVÁ_18,4.35a) वैश्वानरे हविर् इदं जुहोमि साहस्रं शतधारम् उत्सम् । (AVÁ_18,4.35c) स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥35॥ (AVÁ_18,4.36a) सहस्रधारं शतधारम् उत्सम् अक्षितं व्यच्यमानं सलिलस्य पृष्ठे । (AVÁ_18,4.36c) ऊर्जं दुहानम् अनपस्फुरन्तम् उपासते पितरः स्वधाभिः ॥36॥ (AVÁ_18,4.37a) इदं कसाम्बु चयनेन चितं तत् सजाता अव पश्यतेत । (AVÁ_18,4.37c) मर्त्यो ऽयम् अमृतत्वम् एति तस्मै गृहान् कृणुत यावत्सबन्धु ॥37॥ (AVÁ_18,4.38a) इहैवैधि धनसनिर् इहचित्त इहक्रतुः । (AVÁ_18,4.38c) इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥38॥ (AVÁ_18,4.39a) पुत्रं पौत्रम् अभितर्पयन्तीर् आपो मधुमतीर् इमाः । (AVÁ_18,4.39c) स्वधां पितृभ्यो अमृतं दुहाना आपो देवीर् उभयांस् तर्पयन्तु ॥39॥ (AVÁ_18,4.40a) आपो अग्निं प्र हिणुत पितॄंर् उपेमं यज्ञं पितरो मे जुषन्ताम् । (AVÁ_18,4.40c) आसीनाम् ऊर्जम् उप ये सचन्ते ते नो रयिं सर्ववीरं नि यछान् ॥40॥ {23} (AVÁ_18,4.41a) सम् इन्धते अमर्त्यं हव्यवाहं घृतप्रियम् । (AVÁ_18,4.41c) स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥41॥ (AVÁ_18,4.42a) यं ते मन्थं यम् ओदननं यन् मांसं निपृणामि ते । (AVÁ_18,4.42c) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥42॥ (AVÁ_18,4.43a) यास् ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः । (AVÁ_18,4.43c) तास् ते सन्तूद्भ्वीः प्रभ्वीस् तास् ते यमो राजानु मन्यताम् ॥43॥ (AVÁ_18,4.44a) इदं पूर्वम् अपरं नियानं येना ते पूर्वे पितरः परेताः । (AVÁ_18,4.44c) पुरोगवा ये अभिसाचो अस्य ते त्वा वहन्ति सुकृताम् उ लोकम् ॥44॥ (AVÁ_18,4.45a) सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने । (AVÁ_18,4.45c) सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात् ॥45॥ (AVÁ_18,4.46a) सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः । (AVÁ_18,4.46c) आसद्यास्मिन् बर्हिषि मादयध्वम् अनमीवा इष आ धेह्य् अस्मे ॥46॥ (AVÁ_18,4.47a) सरस्वति या सरथं ययाथोक्थैः स्वधाभिर् देवि पितृभिर् मदन्ती । (AVÁ_18,4.47c) सहस्रार्घम् इडो अत्र भागं रायस् पोषं यजमानाय धेहि ॥47॥ (AVÁ_18,4.48a) पृथिवीं त्वा पृथिव्याम् आ वेशयामि देवो नो धाता प्र तिरात्य् आयुः । (AVÁ_18,4.48c) परापरैता वसुविद् वो अस्त्व् अधा मृताः पितृषु सं भवन्तु ॥48॥ (AVÁ_18,4.49a) आ प्र च्यवेथाम् अप तन् मृजेथां यद् वाम् अभिभा अत्रोचुः । (AVÁ_18,4.49c) अस्माद् एतम् अघ्न्यौ तद् वशीयो दातुः पितृष्व् इहभोजनौ मम ॥49॥ (AVÁ_18,4.50a) एयम् अगन् दक्षिणा भद्रतो ना अनेन दत्ता सुदुघा वयोधाः । (AVÁ_18,4.50c) यौवने जीवान् उपपृञ्चती जरा पितृभ्य उपसंपराणयाद् इमान् ॥50॥ {24} (AVÁ_18,4.51a) इदं पितृभ्यः प्र भरामि बर्हिर् जीवं देवेभ्य उत्तरं स्तृणामि । (AVÁ_18,4.51c) तद् आ रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥51॥ (AVÁ_18,4.52a) एदं बर्हिर् असदो मेध्यो ऽभूः प्रति त्वा जानन्तु पितरः परेतम् । (AVÁ_18,4.52c) यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥52॥ (AVÁ_18,4.53a) पर्णो राजापिधानं चरूणाम् ऊर्जो बलं सह ओजो न आगन् । (AVÁ_18,4.53c) आयुर् जीवेभ्यो विदधद् दीर्घायुत्वाय शतशारदाय ॥53॥ (AVÁ_18,4.54a) ऊर्जो भागो य इमं जजानाश्मान्नानाम् आधिपत्यं जगाम । (AVÁ_18,4.54c) तम् अर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥54॥ (AVÁ_18,4.55a) यथा यमाय हर्म्यम् अवपन् पञ्च मानवाः । (AVÁ_18,4.55c) एवा वपामि हर्म्यं यथा मे भूरयो ऽसत ॥55॥ (AVÁ_18,4.56a) इदं हिरण्यं बिभृहि यत् ते पिताबिभः पुरा । (AVÁ_18,4.56c) स्वर्गं यतः पितुर् हस्तं निर् मृड्ढि दक्षिणम् ॥56॥ (AVÁ_18,4.57a) ये च जीवा ये च मृता ये जाता ये च यज्ञियाः । (AVÁ_18,4.57c) तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥57॥ (AVÁ_18,4.58a) वृषा मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः । (AVÁ_18,4.58c) प्राणः सिन्धूनां कलशां अचिक्रदद् इन्द्रस्य हार्दिम् आविशन् मनीषया ॥58॥ (AVÁ_18,4.59a) त्वेषस् ते धूम ऊर्णोतु दिवि षं छुक्र आततः । (AVÁ_18,4.59c) सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥59॥ (AVÁ_18,4.60a) प्र वा एतीन्दुर् इन्द्रस्य निष्कृतिं सखा सख्युर् न प्र मिनाति संगिरः । (AVÁ_18,4.60c) मर्य इव योषाः सम् अर्षसे सोमः कलशे शतयामना पथा ॥60॥ {25} (AVÁ_18,4.61a) अक्षन्न् अमीमदन्त ह्य् अव प्रियां अधूषत । (AVÁ_18,4.61c) अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥61॥ (AVÁ_18,4.62a) आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः । (AVÁ_18,4.62c) आयुर् अस्मभ्यं दधतः प्रजां च रायश् च पोषैर् अभि नः सचध्वम् ॥62॥ (AVÁ_18,4.63a) परा यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः । (AVÁ_18,4.63c) अधा मासि पुनर् आ यात नो गृहान् हविर् अत्तुं सुप्रजसः सुवीराः ॥63॥ (AVÁ_18,4.64a) यद् वो अग्निर् अजहाद् एकम् अङ्गं पितृलोकं गमयं जातवेदाः । (AVÁ_18,4.64c) तद् व एतत् पुनर् आ प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥64॥ (AVÁ_18,4.65a) अभूद् दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः । (AVÁ_18,4.65c) प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥65॥ (AVÁ_18,4.66a) असौ हा इह ते मनः ककुत्सलम् इव जामयः । (AVÁ_18,4.66c) अभ्य् एनं भूम ऊर्णुहि ॥66॥ (AVÁ_18,4.67a) शुम्भन्तां लोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि ॥67॥ (AVÁ_18,4.68a) ये अस्माकं पितरस् तेषां बर्हिर् असि ॥68॥ (AVÁ_18,4.69a) उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं श्रथाय । (AVÁ_18,4.69c) अधा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥69॥ (AVÁ_18,4.70a) प्रास्मत् पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर् व्यामे । (AVÁ_18,4.70c) अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥70॥ {26} (AVÁ_18,4.71a) अग्नये कव्यवाहनाय स्वधा नमः ॥71॥ (AVÁ_18,4.72a) सोमाय पितृमते स्वधा नमः ॥72॥ (AVÁ_18,4.73a) पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥73॥ (AVÁ_18,4.74a) यमाय पितृमते स्वधा नमः ॥74॥ (AVÁ_18,4.75a) एतत् ते प्रततामह स्वधा ये च त्वाम् अनु ॥75॥ (AVÁ_18,4.76a) एतत् ते ततामह स्वधा ये च त्वाम् अनु ॥76॥ (AVÁ_18,4.77a) एतत् ते तत स्वधा ॥77॥ (AVÁ_18,4.78a) स्वधा पितृभ्यः पृथिविषद्भ्यः ॥78॥ (AVÁ_18,4.79a) स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥79॥ (AVÁ_18,4.80a) स्वधा पितृभ्यो दिविषद्भ्यः ॥80॥ {27} (AVÁ_18,4.81a) नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥81॥ (AVÁ_18,4.82a) नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥82॥ (AVÁ_18,4.83a) नमो वः पितरो यद् घोरं तस्मै नमो वः पितरो यत् क्रूरं तस्मै ॥83॥ (AVÁ_18,4.84a) नमो वः पितरो यच् छिवं तस्मै नमो वः पितरो यत् स्योनं तस्मै ॥84॥ (AVÁ_18,4.85a) नमो वः पितरः स्वधा वः पितरः ॥85॥ (AVÁ_18,4.86a) ये ऽत्र पितरः पितरो ये ऽत्र यूयं स्थ युष्मांस् ते ऽनु यूयं तेषां श्रेष्ठा भूयास्थ ॥86॥ (AVÁ_18,4.87a) य इह पितरो जीवा इह वयं स्मः । (AVÁ_18,4.87c) अस्मांस् ते ऽनु वयं तेषां श्रेष्ठा भूयास्म ॥87॥ (AVÁ_18,4.88a) आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् । (AVÁ_18,4.88c) यद् घ सा ते पनीयसी समिद् दीदयति द्यवि । (AVÁ_18,4.88e) इषं स्तोतृभ्य आ भर ॥88॥ (AVÁ_18,4.89a) चन्द्रमा अप्स्व् अन्तर् आ सुपर्णो धावते दिवि । (AVÁ_18,4.89c) न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥89॥ {28} (AVÁ_19,1.1a) संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः । (AVÁ_19,1.1c) यज्ञम् इमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥1॥ (AVÁ_19,1.2a) इमं होमा यज्ञम् अवतेमं संस्रावणा उत यज्ञम् इमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥2॥ (AVÁ_19,1.3a) रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे । (AVÁ_19,1.3c) यज्ञम् इमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥3॥ (AVÁ_19,2.1a) शं त आपो हैमवतीः शम् उ ते सन्तूत्स्याः । (AVÁ_19,2.1c) शं ते सनिष्यदा आपः शम् उ ते सन्तु वर्ष्याः ॥1॥ (AVÁ_19,2.2a) शं त आपो धन्वन्याः शं ते सन्त्व् अनूप्याः । (AVÁ_19,2.2c) शं ते खनित्रिमा आपः शं याः कुम्भेभिर् आभृताः ॥2॥ (AVÁ_19,2.3a) अनभ्रयः खनमाना विप्रा गम्भीरे अपसः । (AVÁ_19,2.3c) भिषग्भ्यो भिषक्तरा आपो अछा वदामसि ॥3॥ (AVÁ_19,2.4a) अपाम् अह दिव्यानाम् अपां स्रोतस्यानाम् । (AVÁ_19,2.4c) अपाम् अह प्रणेजने ऽश्वा भवथ वाजिनः ॥4॥ (AVÁ_19,2.5a) ता अपः शिवा अपो ऽयक्ष्मंकरणीर् अपः । (AVÁ_19,2.5c) यथैव तृप्यते मयस् तास् त आ दत्त भेसजीः ॥5॥ (AVÁ_19,3.1a) दिवस् पृथिव्याः पर्य् अन्तरिक्षाद् वनस्पतिभ्यो अध्य् ओषधीभ्यः । (AVÁ_19,3.1c) यत्रयत्र विभृतो जातवेदास् तत स्तुतो जुषमाणो न एहि ॥1॥ (AVÁ_19,3.2a) यस् ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्व् अप्स्व् अन्तः । (AVÁ_19,3.2c) अग्ने सर्वास् तन्वः सं रभस्व ताभिर् न एहि द्रविणोदा अजस्रः ॥2॥ (AVÁ_19,3.3a) यस् ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्व् आविवेश । (AVÁ_19,3.3c) पुष्टिर् या ते मनुष्येषु पप्रथे ऽग्ने तया रयिम् अस्मासु धेहि ॥3॥ (AVÁ_19,3.4a) श्रुत्कर्णाय कवये वेद्याय वचोभिर् वाकैर् उप यामि रातिम् । (AVÁ_19,3.4c) यतो भयम् अभयं तन् नो अस्त्व् अव देवानां यज हेडो अग्ने ॥4॥ (AVÁ_19,4.1a) याम् आहुतिं प्रथमाम् अथर्वा या जाता या हव्यम् अकृणोज् जातवेदाः । (AVÁ_19,4.1c) तां त एतां प्रथमो जोहवीमि ताभिष् टुप्तो वहतु हव्यम् अग्निर् अग्नये स्वाह ॥1॥ (AVÁ_19,4.2a) आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु । (AVÁ_19,4.2c) याम् आशाम् एमि केवली सा मे अस्तु विदेयम् एनां मनसि प्रविष्टाम् ॥2॥ (AVÁ_19,4.3a) आकूत्या नो बृहस्पत आकूत्या न उपा गहि । (AVÁ_19,4.3c) अथो भगस्य नो धेह्य् अथो नः सुहवो भव ॥3॥ (AVÁ_19,4.4a) बृहस्पतिर् म आकूतिम् आङ्गिरसः प्रति जानातु वाचम् एताम् । (AVÁ_19,4.4c) यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्व् एत्व् अस्मान् ॥4॥ (AVÁ_19,5.1a) इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं यद् अस्ति । (AVÁ_19,5.1c) ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक् ॥1॥ (AVÁ_19,6.1a) सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात् । (AVÁ_19,6.1c) स भूमिं विश्वतो वृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥1॥ (AVÁ_19,6.2a) त्रिभिः पद्भिर् द्याम् अरोहत् पाद् अस्येहाभवत् पुनः । (AVÁ_19,6.2c) तथा व्य् अक्रामद् विष्वङ् अशनानशने अनु ॥2॥ (AVÁ_19,6.3a) तावन्तो अस्य महिमानस् ततो ज्यायांश् च पूरुषः । (AVÁ_19,6.3c) पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥3॥ (AVÁ_19,6.4a) पुरुष एवेदं सर्वं यद् भूतं यच् च भाव्यम् । (AVÁ_19,6.4c) उतामृतत्वस्येश्वरो यद् अन्येनाभवत् सह ॥4॥ (AVÁ_19,6.5a) यत् पुरुषं व्य् अदधुः कतिधा व्य् अकल्पयन् । (AVÁ_19,6.5c) मुखं किम् अस्य किम् बाहू किम् ऊरू पादा उच्यते ॥5॥ (AVÁ_19,6.6a) ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यो ऽभवत् । (AVÁ_19,6.6c) मध्यं तद् अस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥6॥ (AVÁ_19,6.7a) चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत । (AVÁ_19,6.7c) मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥7॥ (AVÁ_19,6.8a) नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः सम् अवर्तत । (AVÁ_19,6.8c) पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकां अकल्पयन् ॥8॥ (AVÁ_19,6.9a) virì अग्रे सम् अभवद् विराजो अधि पूरुषः । (AVÁ_19,6.9c) स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥9॥ (AVÁ_19,6.10a) यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । (AVÁ_19,6.10c) वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः ॥10॥ (AVÁ_19,6.11a) तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातम् अग्रशः । (AVÁ_19,6.11c) तेन देवा अयजन्त साध्या वसवश् च ये ॥11॥ (AVÁ_19,6.12a) तस्माद् अश्वा अजायन्त ये च के चोभयादतः । (AVÁ_19,6.12c) गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः ॥12॥ (AVÁ_19,6.13a) तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । (AVÁ_19,6.13c) छन्दो ह जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥13॥ (AVÁ_19,6.14a) तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । (AVÁ_19,6.14c) पशूंस् तांश् चक्रे वायव्यान् आरण्या ग्राम्याश् च ये ॥14॥ (AVÁ_19,6.15a) सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः । (AVÁ_19,6.15c) देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥15॥ (AVÁ_19,6.16a) मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततीः । (AVÁ_19,6.16c) राज्ञः सोमस्याजायन्त जातस्य पुरुषाद् अधि ॥16॥ (AVÁ_19,7.1a) चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि । (AVÁ_19,7.1c) तुर्मिशं सुमतिम् इछमानो अहानि गीर्भिः सपर्यामि नाकम् ॥1॥ (AVÁ_19,7.2a) सुहवम् अग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शम् आर्द्रा । (AVÁ_19,7.2c) पुनर्वसू सूनृता चारु पुष्यो भानुर् आश्लेषा अयनं मघा मे ॥2॥ (AVÁ_19,7.3a) पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश् चित्रा शिवा स्वाति सुखो मे अस्तु । (AVÁ_19,7.3c) राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रम् अरिष्ट मूलम् ॥3॥ (AVÁ_19,7.4a) अन्नं पूर्वा रासतां मे अषाधा ऊर्जं देव्य् उत्तरा आ वहन्तु । (AVÁ_19,7.4c) अभिजिन् मे रासतां पुण्यम् एव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥4॥ (AVÁ_19,7.5a) आ मे महच् छतभिषग् वरीय आ मे द्वया प्रोष्ठपदा सुशर्म । (AVÁ_19,7.5c) आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥5॥ (AVÁ_19,8.1a) यानि नक्षत्राणि दिव्य् अन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु । (AVÁ_19,8.1c) प्रकल्पयंश् चन्द्रमा यान्य् एति सर्वाणि ममैतानि शिवानि सन्तु ॥1॥ (AVÁ_19,8.2a) अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे । (AVÁ_19,8.2c) योगं प्र पद्ये क्षेमं च क्षेमं प्र पद्ये योगं च नमो ऽहोरात्राभ्याम् अस्तु ॥2॥ (AVÁ_19,8.3a) स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु । (AVÁ_19,8.3c) सुहवम् अग्ने स्वस्त्य् अमर्त्यं गत्वा पुनर् आयाभिनन्दन् ॥3॥ (AVÁ_19,8.4a) अनुहवं परिहवं परिवादं परिक्षवम् । (AVÁ_19,8.4c) सर्वैर् मे रिक्तकुम्भान् परा तान्त् सवितः सुव ॥4॥ (AVÁ_19,8.5a) अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् । (AVÁ_19,8.5c) शिवा ते पाप नासिकां पुण्यगश् चाभि मेहताम् ॥5॥ (AVÁ_19,8.6a) इमा या ब्रह्मणस् पते विषुचीर् वात ईरते । (AVÁ_19,8.6c) सध्रीचीर् इन्द्र ताः कृत्वा मह्यं शिवतमास् कृधि ॥6॥ (AVÁ_19,8.7a) स्वस्ति नो अस्त्व् अभयं नो अस्तु नमो ऽहोरत्राभ्याम् अस्तु ॥7॥ (AVÁ_19,9.1a) शान्ता द्यौः शान्ता पृथिवी शान्तम् इदम् उर्व् अन्तरिक्षम् । (AVÁ_19,9.1c) शान्ता उदन्वतीर् आपः शान्ता नः सन्त्व् ओषधीः ॥1॥ (AVÁ_19,9.2a) शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् । (AVÁ_19,9.2c) शान्तं भूतं च भव्यं च सर्वम् एव शम् अस्तु नः ॥2॥ (AVÁ_19,9.3a) इयं या परमेष्ठिनी वाग् देवी ब्रह्मसंशिता । (AVÁ_19,9.3c) ययैव ससृजे घोरं तयैव शान्तिर् अस्तु नः ॥3॥ (AVÁ_19,9.4a) इदं यत् परमेष्ठिनं मनो वां ब्रह्मसंशितम् । (AVÁ_19,9.4c) येनैव ससृजे घोरं तेनैव शान्तिर् अस्तु नः ॥4॥ (AVÁ_19,9.5a) इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि । (AVÁ_19,9.5c) यैर् एव ससृजे घोरं तैर् एव शान्तिर् अस्तु नः ॥5॥ (AVÁ_19,9.6a) शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः । (AVÁ_19,9.6c) शं न इन्द्रो बृहस्पतिः शं नो भवत्व् अर्यमा ॥6॥ (AVÁ_19,9.7a) शं नो मित्रः शं वरुणः शं विवस्वां छम् अन्तकः । (AVÁ_19,9.7c) उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥7॥ (AVÁ_19,9.8a) शं नो भूमिर् वेप्यमाना शम् उल्का निर्हतं च यत् । (AVÁ_19,9.8c) शं गावो लोहितक्षीराः शं भूमिर् अव तीर्यतीः ॥8॥ (AVÁ_19,9.9a) नक्षत्रम् उल्काभिहतं शम् अस्तु नः शं नो ऽभिचाराः शम् उ सन्तु कृत्याः । (AVÁ_19,9.9c) शं नो निखाता वल्गाः शम् उल्का देशोपसर्गाः शम् उ नो भवन्तु ॥9॥ (AVÁ_19,9.10a) शं नो ग्रहाश् चान्द्रमसाः शम् आदित्यश् च राहुणा । (AVÁ_19,9.10c) शं नो मृत्युर् धूमकेतुः शं रुद्रास् तिग्मतेजसः ॥10॥ (AVÁ_19,9.11a) शं रुद्राः शं वसवः शम् आदित्याः शम् अग्नयः । (AVÁ_19,9.11c) शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥11॥ (AVÁ_19,9.12a) ब्रह्म प्रजापतिर् धाता लोका वेदाः सप्तऋषयो ऽग्नयः । (AVÁ_19,9.12c) तैर् मे कृतं स्वस्त्ययनम् इन्द्रो मे शर्म यछतु ब्रह्मा मे शर्म यछतु । (AVÁ_19,9.12e) विश्वे मे देवाः शर्म यछन्तु सर्वे मे देवाः शर्म यछन्तु ॥12॥ (AVÁ_19,9.13a) यानि कानि चिच् छान्तानि लोके सप्तऋषयो विदुः । (AVÁ_19,9.13c) सर्वाणि शं भवन्तु मे शं मे अस्त्व् अभयं मे अस्तु ॥13॥ (AVÁ_19,9.14a) पृथिवी शान्तिर् अन्तरिक्षं शान्तिर् द्यौः शान्तिर् आपः शान्तिर् ओषधयः शान्तिर् वनस्पतयः शान्तिर् विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः । (AVÁ_19,9.14c) यद् इह घोरं यद् इह क्रूरं यद् इह पापं तच् छान्तं तच् छिवं सर्वम् एव शम् अस्तु नः ॥14॥ (AVÁ_19,10.1a) शं न इन्द्राग्नी भवताम् अवोभिः शं न इन्द्रावरुणा रातहव्या । (AVÁ_19,10.1c) शम् इन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥1॥ (AVÁ_19,10.2a) शं नो भगः शम् उ नः शंसो अस्तु शं नः पुरंधिः शम् उ सन्तु रायः । (AVÁ_19,10.2c) शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥2॥ (AVÁ_19,10.3a) शं नो धाता शम् उ धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । (AVÁ_19,10.3c) शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥3॥ (AVÁ_19,10.4a) शं नो अग्निर् ज्योतिरनीको अस्तु शं नो मित्रावरुणाव् अश्विना शम् । (AVÁ_19,10.4c) शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥4॥ (AVÁ_19,10.5a) शं नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षं दृशये नो अस्तु । (AVÁ_19,10.5c) शं न ओषधीर् वनिनो भवन्तु शं नो रजसस् पतिर् अस्तु जिष्णुः ॥5॥ (AVÁ_19,10.6a) शं न इन्द्रो वसुभिर् देवो अस्तु शम् आदित्येभिर् वरुणः सुशंसः । (AVÁ_19,10.6c) शं नो रुद्रो रुद्रेभिर् jalëa÷ शं नस् त्वष्टा ग्नाभिर् इह शृणोतु ॥6॥ (AVÁ_19,10.7a) शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शम् उ सन्तु यज्ञाः । (AVÁ_19,10.7c) शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शम् v अस्तु वेदिः ॥7॥ (AVÁ_19,10.8a) शं नः सूर्य उरुचक्षा उद् एतु शं नो भवन्तु प्रदिशश् चतस्रः । (AVÁ_19,10.8c) शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शम् उ सन्त्व् आपः ॥8॥ (AVÁ_19,10.9a) शं नो अदितिर् भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । (AVÁ_19,10.9c) शं नो विष्णुः शम् उ पूषा नो अस्तु शं नो भवित्रं शम् v अस्तु वायुः ॥9॥ (AVÁ_19,10.10a) शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । (AVÁ_19,10.10c) शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिर् अस्तु शंभुः ॥10॥ (AVÁ_19,11.1a) शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शम् उ सन्तु गावः । (AVÁ_19,11.1c) शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥1॥ (AVÁ_19,11.2a) शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिर् अस्तु । (AVÁ_19,11.2c) शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥2॥ (AVÁ_19,11.3a) शं नो अज एकपाद् देवो अस्तु शम् अहिर् बुध्न्यः शं समुद्रः । (AVÁ_19,11.3c) शं नो अपां नपात् पेरुर् अस्तु शं नः पृष्णिर् भवतु देवगोपा ॥3॥ (AVÁ_19,11.4a) आदित्या रुद्रा वसवो जुषन्ताम् इदं ब्रह्म क्रियमाणं नवीयः । (AVÁ_19,11.4c) सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥4॥ (AVÁ_19,11.5a) ये देवानाम् ऋत्विजो यज्ञियासो मनोर् यजत्रा अमृता ऋतज्ञाः । (AVÁ_19,11.5c) ते नो रासन्ताम् उरुगायम् अद्य यूयं पात स्वस्तिभिः सदा नः ॥5॥ (AVÁ_19,11.6a) तद् अस्तु मित्रावरुणा तद् अग्ने शं योर् अस्मभ्यम् इदम् अस्तु शस्तम् । (AVÁ_19,11.6c) अशीमहि गाधम् उत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥6॥ (AVÁ_19,12.1a) उषा अप स्वसुस् तमः सं वर्तयति वर्तनिं सुजातता । (AVÁ_19,12.1c) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥1॥ (AVÁ_19,13.1a) इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू । (AVÁ_19,13.1c) तौ योक्षे प्रथमो योग आगते याभ्यां जितम् असुराणां स्वर् यत् ॥1॥ (AVÁ_19,13.2a) आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् । (AVÁ_19,13.2c) संक्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत् साकम् इन्द्रः ॥2॥ (AVÁ_19,13.3a) संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना । (AVÁ_19,13.3c) तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥3॥ (AVÁ_19,13.4a) स इषुहस्तैः स निषङ्गिभिर् वशी संस्रष्टा स युध इन्द्रो गणेन । (AVÁ_19,13.4c) संसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ॥4॥ (AVÁ_19,13.5a) बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । (AVÁ_19,13.5c) अभिवीरो अभिषत्वा सहोजिज् जैत्रम् इन्द्र रथम् आ तिष्ठ गोविदम् ॥5॥ (AVÁ_19,13.6a) इमं वीरम् अनु हर्षध्वम् उग्रम् इन्द्रं सखायो अनु सं रभध्वम् । (AVÁ_19,13.6c) ग्रामजितं गोजितं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा ॥6॥ (AVÁ_19,13.7a) अभि गोत्राणि सहसा गाहमानो ऽदाय उग्रः शतमन्युर् इन्द्रः । (AVÁ_19,13.7c) दुश्च्यवनः p­tanëì अयोध्यो ऽस्माकं सेना अवतु प्र युत्सु ॥7॥ (AVÁ_19,13.8a) बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः । (AVÁ_19,13.8c) प्रभञ्जं छत्रून् प्रमृणन्न् अमित्रान् अस्माकम् एध्य् अविता तनूनाम् ॥8॥ (AVÁ_19,13.9a) इन्द्र एषां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः । (AVÁ_19,13.9c) देवसेनानाम् अभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥9॥ (AVÁ_19,13.10a) इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् । (AVÁ_19,13.10c) महामनसां भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥10॥ (AVÁ_19,13.11a) अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु । (AVÁ_19,13.11c) अस्माकं वीरा उत्तरे भवन्त्व् अस्मान् देवासो ऽवता हवेषु ॥11॥ (AVÁ_19,14.1a) इदम् उच्छ्रेयो ऽवसानम् आगां शिवे मे द्यावापृथिवी अभूताम् । (AVÁ_19,14.1c) असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥1॥ (AVÁ_19,15.1a) यत इन्द्र भयामहे ततो नो अभयं कृधि । (AVÁ_19,15.1c) मघवं छग्धि तव त्वं न ऊतिभिर् वि द्विषो वि मृधो जहि ॥1॥ (AVÁ_19,15.2a) इन्द्रं वयम् अनूराधं हवामहे ऽनु राध्यास्म द्विपदा चतुष्पदा । (AVÁ_19,15.2c) मा नः सेना अररुषीर् उप गुर् विषूचिर् इन्द्र द्रुहो वि नाशय ॥2॥ (AVÁ_19,15.3a) इन्द्रस् त्रातोत वृत्रहा परस्फानो वरेण्यः । (AVÁ_19,15.3c) स रक्षिता चरमतः स मध्यतः स पश्चात् स पुरस्तान् नो अस्तु ॥3॥ (AVÁ_19,15.4a) उरुं नो लोकम् अनु नेषि विद्वान्त् स्वर् यज् ज्योतिर् अभयं स्वस्ति । (AVÁ_19,15.4c) उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥4॥ (AVÁ_19,15.5a) अभयं नः करत्य् अन्तरिक्षम् अभयं द्यावापृथिवी उभे इमे । (AVÁ_19,15.5c) अभयं पश्चाद् अभयं पुरस्ताद् उत्तराद् अधराद् अभयं नो अस्तु ॥5॥ (AVÁ_19,15.6a) अभयं मित्राद् अभयम् अमित्राद् अभयं ज्ञाताद् अभयं पुरो यः । (AVÁ_19,15.6c) अभयं नक्तम् अभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥6॥ (AVÁ_19,16.1a) असपत्नं पुरस्तात् पश्चान् नो अभयं कृतम् । (AVÁ_19,16.1c) सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥1॥ (AVÁ_19,16.2a) दिवो मादित्या रक्षतु भूम्या रक्षन्त्व् अग्नयः । (AVÁ_19,16.2c) इन्द्राग्नी रक्षतां मा पुरस्ताद् अश्विनाव् अभितः शर्म यछताम् । (AVÁ_19,16.2e) तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥2॥ (AVÁ_19,17.1a) अग्निर् मा पातु वसुभिः पुरस्तात् तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (AVÁ_19,17.1c) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥1॥ (AVÁ_19,17.2a) वायुर् मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (AVÁ_19,17.2c) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥2॥ (AVÁ_19,17.3a) सोमो मा रुद्रैर् दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (AVÁ_19,17.3c) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥3॥ (AVÁ_19,17.4a) वरुणो मादित्यैर् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (AVÁ_19,17.4c) स मा रक्षतु स मा गोपायतु तस्मा आत्मानम् परि ददे स्वाहा ॥4॥ (AVÁ_19,17.5a) सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (AVÁ_19,17.5c) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥5॥ (AVÁ_19,17.6a) आपो मौषधीमतीर् एतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि । (AVÁ_19,17.6c) ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥6॥ (AVÁ_19,17.7a) विश्वकर्मा मा सप्तऋषिभिर् उदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (AVÁ_19,17.7c) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥7॥ (AVÁ_19,17.8a) इन्द्रो मा मरुत्वान् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (AVÁ_19,17.8c) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥8॥ (AVÁ_19,17.9a) प्रजापतिर् मा प्रजननवान्त् सह प्रतिष्ठया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (AVÁ_19,17.9c) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥9॥ (AVÁ_19,17.10a) बृहस्पतिर् मा विश्वैर् देवैर् ऊर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि । (AVÁ_19,17.10c) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥10॥ (AVÁ_19,18.1a) अग्निं ते वसुवन्तम् ऋछन्तु । (AVÁ_19,18.1c) ये माघायवः प्राच्या दिशो ऽभिदासान् ॥1॥ (AVÁ_19,18.2a) वायुं ते ऽन्तरिक्षवन्तम् ऋछन्तु । (AVÁ_19,18.2c) ये माघायव एतस्या दिशो ऽभिदासान् ॥2॥ (AVÁ_19,18.3a) सोमं ते रुद्रवन्तम् ऋछन्तु । (AVÁ_19,18.3c) ये माघायवो दक्षिणाया दिशो ऽभिदासान् ॥3॥ (AVÁ_19,18.4a) वरुणं त आदित्यवन्तम् ऋछन्तु । (AVÁ_19,18.4c) ये माघायव एतस्या दिशो ऽभिदासान् ॥4॥ (AVÁ_19,18.5a) सूर्यं ते द्यावापृथिवीवन्तम् ऋछन्तु । (AVÁ_19,18.5c) ये माघायव प्रतीच्या दिशो ऽभिदासान् ॥5॥ (AVÁ_19,18.6a) अपस् त ओषधीमतीर् ऋछन्तु । (AVÁ_19,18.6c) ये माघायव एतस्या दिशो ऽभिदासान् ॥6॥ (AVÁ_19,18.7a) विश्वकर्माणं ते सप्तऋषिवन्तम् ऋछन्तु । (AVÁ_19,18.7c) ये माघायव उदीच्या दिशो ऽभिदासान् ॥7॥ (AVÁ_19,18.8a) इन्द्रं ते मरुत्वन्तम् ऋछन्तु । (AVÁ_19,18.8c) ये माघायव एतस्या दिशो ऽभिदासान् ॥8॥ (AVÁ_19,18.9a) प्रजापतिं ते प्रजननवन्तम् ऋछन्तु । (AVÁ_19,18.9c) ये माघायवो ध्रुवाया दिशो ऽभिदासान् ॥9॥ (AVÁ_19,18.10a) बृहस्पतिं ते विश्वदेववन्तम् ऋछन्तु । (AVÁ_19,18.10c) ये माघायव ऊर्ध्वाया दिशो ऽभिदासान् ॥10॥ (AVÁ_19,19.1a) मित्रः पृथिव्योद् अक्रामत् तां पुरं प्र णयामि वः । (AVÁ_19,19.1c) ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥1॥ (AVÁ_19,19.2a) वायुर् अन्तरिक्षेणोद् अक्रामत् तां पुरं प्र णयामि वः । (AVÁ_19,19.2c) ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥2॥ (AVÁ_19,19.3a) सूर्यो दिवोद् अक्रामत् तां पुरं प्र णयामि वः । (AVÁ_19,19.3c) ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥3॥ (AVÁ_19,19.4a) चन्द्रमा नक्षत्रैर् उद् अक्रामत् तां पुरं प्र णयामि वः । (AVÁ_19,19.4c) ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥4॥ (AVÁ_19,19.5a) सोम ओषधीभिर् उद् अक्रामत् तां पुरं प्र णयामि वः । (AVÁ_19,19.5c) ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥5॥ (AVÁ_19,19.6a) यज्ञो दक्षिणाभिर् उद् अक्रामत् तां पुरं प्र णयामि वः । (AVÁ_19,19.6c) ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥6॥ (AVÁ_19,19.7a) समुद्रो नदीभिर् उद् अक्रामत् तां पुरं प्र णयामि वः । (AVÁ_19,19.7c) ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥7॥ (AVÁ_19,19.8a) ब्रह्म ब्रह्मचारिभिर् उद् अक्रामत् तां पुरं प्र णयामि वः । (AVÁ_19,19.8c) ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥8॥ (AVÁ_19,19.9a) इन्द्रो वीर्येणोद् अक्रामत् तां पुरं प्र णयामि वः । (AVÁ_19,19.9c) ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥9॥ (AVÁ_19,19.10a) देवा अमृतेनोद् अक्रामंस् तां पुरं प्र णयामि वः । (AVÁ_19,19.10c) ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥10॥ (AVÁ_19,19.11a) प्रजापतिः प्रजाभिर् उद् अक्रामत् तां पुरं प्र णयामि वः । (AVÁ_19,19.11c) ताम् आ विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥11॥ (AVÁ_19,20.1a) अप न्यधुः पौरुषेयं वधं यम् इन्द्राग्नी धाता सविता बृहस्पतिः । (AVÁ_19,20.1c) सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥1॥ (AVÁ_19,20.2a) यानि चकार भुवनस्य यस् पतिः प्रजापतिर् मातरिश्वा प्रजाभ्यः । (AVÁ_19,20.2c) प्रदिशो यानि वसते दिशश् च तानि मे वर्माणि बहुलानि सन्तु ॥2॥ (AVÁ_19,20.3a) यत् ते तनूष्व् अनह्यन्त देवा द्युराजयो देहिनः । (AVÁ_19,20.3c) इन्द्रो यच् चक्रे वर्म तद् अस्मान् पातु विश्वतः ॥3॥ (AVÁ_19,20.4a) वर्म मे द्यावापृथिवी वर्माहर् वर्म सूर्यः । (AVÁ_19,20.4c) वर्म मे विश्वे देवाः क्रन् मा मा प्रापत् प्रतीचिका ॥4॥ (AVÁ_19,21.1a) गायत्र्य् उष्णिग् अनुष्टुब् बृहती पङ्क्तिस् त्रिष्टुब् जगत्यै ॥1॥ (AVÁ_19,22.1a) आङ्गिरसानाम् आद्यैः पञ्चानुवाकैः स्वाहा ॥1॥ (AVÁ_19,22.2a) षष्ठाय स्वाहा ॥2॥ (AVÁ_19,22.3a) saptamëÂamÃbhyÃæ स्वाहा ॥3॥ (AVÁ_19,22.4a) नीलनखेभ्यः स्वाहा ॥4॥ (AVÁ_19,22.5a) हरितेभ्यः स्वाहा ॥5॥ (AVÁ_19,22.6a) क्षुद्रेभ्यः स्वाहा ॥6॥ (AVÁ_19,22.7a) पर्यायिकेभ्यः स्वाहा ॥7॥ (AVÁ_19,22.8a) प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥8॥ (AVÁ_19,22.9a) द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥9॥ (AVÁ_19,22.10a) तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥10॥ (AVÁ_19,22.11a) उपोत्तमेभ्यः स्वाहा ॥11॥ (AVÁ_19,22.12a) उत्तमेभ्यः स्वाहा ॥12॥ (AVÁ_19,22.13a) उत्तरेभ्यः स्वाहा ॥13॥ (AVÁ_19,22.14a) ऋषिभ्यः स्वाहा ॥14॥ (AVÁ_19,22.15a) शिखिभ्यः स्वाहा ॥15॥ (AVÁ_19,22.16a) गणेभ्यः स्वाहा ॥16॥ (AVÁ_19,22.17a) महागणेभ्यः स्वाहा ॥17॥ (AVÁ_19,22.18a) सर्वेभ्यो ऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥18॥ (AVÁ_19,22.19a) पृथक्सहस्राभ्यां स्वाहा ॥19॥ (AVÁ_19,22.20a) ब्रह्मणे स्वाहा ॥20॥ (AVÁ_19,22.21a) ब्रह्मज्येष्ठा सम्भृता विर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान । (AVÁ_19,22.21c) भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥21॥ (AVÁ_19,23.1a) आथर्वणानां चतुरृचेभ्यः स्वाहा ॥1॥ (AVÁ_19,23.2a) पञ्चर्चेभ्यः स्वाहा ॥2॥ (AVÁ_19,23.3a) «aÊ­cebhya÷ स्वाहा ॥3॥ (AVÁ_19,23.4a) सप्तर्चेभ्यः स्वाहा ॥4॥ (AVÁ_19,23.5a) अष्टर्चेभ्यः स्वाहा ॥5॥ (AVÁ_19,23.6a) नवर्चेभ्यः स्वाहा ॥6॥ (AVÁ_19,23.7a) दशर्चेभ्यः स्वाहा ॥7॥ (AVÁ_19,23.8a) एकादशर्चेभ्यः स्वाहा ॥8॥ (AVÁ_19,23.9a) द्वादशर्चेभ्यः स्वाहा ॥9॥ (AVÁ_19,23.10a) त्रयोदशर्चेभ्यः स्वाहा ॥10॥ (AVÁ_19,23.11a) चतुर्दशर्चेभ्यः स्वाहा ॥11॥ (AVÁ_19,23.12a) पञ्चदशर्चेभ्यः स्वाहा ॥12॥ (AVÁ_19,23.13a) षोडशर्चेभ्यः स्वाहा ॥13॥ (AVÁ_19,23.14a) सप्तदशर्चेभ्यः स्वाहा ॥14॥ (AVÁ_19,23.15a) अष्टादशर्चेभ्यः स्वाहा ॥15॥ (AVÁ_19,23.16a) एकोनविंशतिः स्वाहा ॥16॥ (AVÁ_19,23.17a) विंशतिः स्वाहा ॥17॥ (AVÁ_19,23.18a) महत्काण्डाय स्वाहा ॥18॥ (AVÁ_19,23.19a) तृचेभ्यः स्वाहा ॥19॥ (AVÁ_19,23.20a) एकर्चेभ्यः स्वाहा ॥20॥ (AVÁ_19,23.21a) क्षुद्रेभ्यः स्वाहा ॥21॥ (AVÁ_19,23.22a) एकानृचेभ्यः स्वाहा ॥22॥ (AVÁ_19,23.23a) रोहितेभ्यः स्वाहा ॥23॥ (AVÁ_19,23.24a) सूर्याभ्यां स्वाहा ॥24॥ (AVÁ_19,23.25a) व्रात्याभ्यां स्वाहा ॥25॥ (AVÁ_19,23.26a) प्राजापत्याभ्यां स्वाहा ॥26॥ (AVÁ_19,23.27a) विषासह्यै स्वाहा ॥27॥ (AVÁ_19,23.28a) मङ्गलिकेभ्यः स्वाहा ॥28॥ (AVÁ_19,23.29a) ब्रह्मणे स्वाहा ॥29॥ (AVÁ_19,23.30a) ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान । (AVÁ_19,23.30c) भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥30॥ (AVÁ_19,24.1a) येन देवं सवितारं परि देवा अधारयन् । (AVÁ_19,24.1c) तेनेमं ब्रह्मणस् पते परि rëÂrÃya धत्तन ॥1॥ (AVÁ_19,24.2a) परीमम् इन्द्रम् आयुषे महे क्षत्राय धत्तन । (AVÁ_19,24.2c) यथैनं जरसे नयाज् ज्योक् क्षत्रे ऽधि जागरत् ॥2॥ (AVÁ_19,24.3a) परीमम् इन्द्रम् आयुषे महे श्रोत्राय धत्तन । (AVÁ_19,24.3c) यथैनं जरसे नयाज् ज्योक् श्रोत्रे ऽधि जागरत् ॥3॥ (AVÁ_19,24.4a) परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घम् आयुः । (AVÁ_19,24.4c) बृहस्पतिः प्रायछद् वास एतत् सोमाय राज्ञे परिधातवा उ ॥4॥ (AVÁ_19,24.5a) जरां सु गछ परि धत्स्व वासो भवा गृष्टीनाम् अभिशस्तिपा उ । (AVÁ_19,24.5c) शतं च जीव शरदः पुरूची रायश् च पोषम् उपसंव्ययस्व ॥5॥ (AVÁ_19,24.6a) परीदं वासो अधिथाः स्वस्तये ऽभूर् वापीनाम् अभिशस्तिपा उ । (AVÁ_19,24.6c) शतं च जीव शरदः पुरूचीर् वसूनि चारुर् वि भजासि जीवन् ॥6॥ (AVÁ_19,24.7a) योगेयोगे तवस्तरं वाजेवाजे हवामहे । (AVÁ_19,24.7c) सखाय इन्द्रम् ऊतये ॥7॥ (AVÁ_19,24.8a) हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व । (AVÁ_19,24.8c) तद् अग्निर् आह तद् उ सोम आह बृहस्पतिः सविता तद् इन्द्रः ॥8॥ (AVÁ_19,25.1a) अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च । (AVÁ_19,25.1c) उत्कूलम् उद्वहो भवोदुह्य प्रति धावतात् ॥1॥ (AVÁ_19,26.1a) अग्नेः प्रजातं परि यद् धिरण्यम् अमृतं दध्रे अधि मर्त्येषु । (AVÁ_19,26.1c) य एनद् वेद स इद् एनम् अर्हति जरामृत्युर् भवति यो बिभर्ति ॥1॥ (AVÁ_19,26.2a) यद् धिरण्यं सूर्येण सुवर्णम् प्रजावन्तो मनवः पूर्व ईषिरे । (AVÁ_19,26.2c) तत् त्वा चन्द्रं वर्चसा सं सृजत्य् आयुष्मान् भवति यो बिभर्ति ॥2॥ (AVÁ_19,26.3a) आयुषे त्वा वर्चसे त्वौजसे च बलाय च । (AVÁ_19,26.3c) यथा हिरण्यतेजसा विभासासि जनां अनु ॥3॥ (AVÁ_19,26.4a) यद् वेद राजा वरुणो वेद देवो बृहस्पतिः । (AVÁ_19,26.4c) इन्द्रो यद् वृत्रहा वेद तत् त आयुष्यं भुवत् तत् ते वर्चस्यं भुवत् ॥4॥ (AVÁ_19,27.1a) गोभिष् ट्वा पात्व् ऋषभो वृषा त्वा पातु वाजिभिः । (AVÁ_19,27.1c) वायुष् ट्वा ब्रह्मणा पात्व् इन्द्रस् त्वा पात्व् इन्द्रियैः ॥1॥ (AVÁ_19,27.2a) सोमस् त्वा पात्व् ओषधीभिर् नक्षत्रैः पातु सूर्यः । (AVÁ_19,27.2c) माद्भ्यस् त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥2॥ (AVÁ_19,27.3a) तिस्रो दिवस् तिस्रः पृथिवीस् त्रीण्य् अन्तरिक्षाणि चतुरः समुद्रान् । (AVÁ_19,27.3c) त्रिवृतं स्तोमं त्रिवृत आप आहुस् तास् त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥3॥ (AVÁ_19,27.4a) त्रीन् नाकांस् त्रीन् समुद्रांस् त्रीन् ब्रध्नांस् त्रीन् वैष्टपान् । (AVÁ_19,27.4c) त्रीन् मातरिश्वनस् त्रीन्त् सूर्यान् गोप्तॄन् कल्पयामि ते ॥4॥ (AVÁ_19,27.5a) घृतेन त्वा सम् उक्षाम्य् अग्ने आज्येन वर्धयन् । (AVÁ_19,27.5c) अग्नेश् चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥5॥ (AVÁ_19,27.6a) मा वः प्राणं मा वो ऽपानं मा हरो मायिनो दभन् । (AVÁ_19,27.6c) भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥6॥ (AVÁ_19,27.7a) प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः । (AVÁ_19,27.7c) प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥7॥ (AVÁ_19,27.8a) आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः । (AVÁ_19,27.8c) प्राणेनात्मन्वताम् जीव मा मृत्योर् उद् अगा वशम् ॥8॥ (AVÁ_19,27.9a) देवानां निहितं निधिं यम् इन्द्रो ऽन्वविन्दत् पथिभिर् देवयानैः । (AVÁ_19,27.9c) आपो हिरण्यं जुगुपुस् त्रिवृद्भिस् तास् त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥9॥ (AVÁ_19,27.10a) त्रयस्त्रिंशद् देवतास् त्रीणि च वीर्याणि प्रियायमाणा जुगुपुर् अप्स्व् अन्तः । (AVÁ_19,27.10c) अस्मिंश् चन्द्रे अधि यद् धिरण्यं तेनायं कृणवद् वीर्याणि ॥10॥ (AVÁ_19,27.11a) ये देवा दिव्य् एकादश स्थ ते देवासो हविर् इदं जुषध्वम् ॥11॥ (AVÁ_19,27.12a) ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविर् इदं जुषध्वम् ॥12॥ (AVÁ_19,27.13a) ये देवा पृथिव्याम् एकादश स्थ ते देवासो हविर् इदं जुषध्वम् ॥13॥ (AVÁ_19,27.14a) असपत्नं पुरस्तात् पश्चान् नो अभयं कृतम् । (AVÁ_19,27.14c) सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥14॥ (AVÁ_19,27.15a) दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्व् अग्नयः । (AVÁ_19,27.15c) इन्द्राग्नी रक्षतां मा पुरस्ताद् अश्विनाव् अभितः शर्म यछताम् । (AVÁ_19,27.15e) तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥15॥ (AVÁ_19,28.1a) इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे । (AVÁ_19,28.1c) दर्भं सपत्नदम्भनं द्विषतस् तपनं हृदः ॥1॥ (AVÁ_19,28.2a) द्विषतस् तापयन् हृदः शत्रूणां तापयन् मनः । (AVÁ_19,28.2c) दुर्हार्दः सर्वांस् त्वं दर्भ घर्म इवाभीन्त् संतापयन् ॥2॥ (AVÁ_19,28.3a) घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे । (AVÁ_19,28.3c) हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥3॥ (AVÁ_19,28.4a) भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे । (AVÁ_19,28.4c) उद्यन् त्वचम् इव भूम्याः शिर एषां वि पातय ॥4॥ (AVÁ_19,28.5a) भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः । (AVÁ_19,28.5c) भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥5॥ (AVÁ_19,28.6a) छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः । (AVÁ_19,28.6c) छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे ॥6॥ (AVÁ_19,28.7a) वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः । (AVÁ_19,28.7c) वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥7॥ (AVÁ_19,28.8a) कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः । (AVÁ_19,28.8c) कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे ॥8॥ (AVÁ_19,28.9a) पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः । (AVÁ_19,28.9c) पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥9॥ (AVÁ_19,28.10a) विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः । (AVÁ_19,28.10c) विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥10॥ (AVÁ_19,29.1a) निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः । (AVÁ_19,29.1c) निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥1॥ (AVÁ_19,29.2a) तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः । (AVÁ_19,29.2c) तृन्द्धि मे सर्वान् दुर्हार्दो तृन्द्धि मे द्विषतो मणे ॥2॥ (AVÁ_19,29.3a) रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः । (AVÁ_19,29.3c) रुन्द्धि मे सर्वान् दुर्हार्दो रुन्द्धि मे द्विषतो मणे ॥3॥ (AVÁ_19,29.4a) मृण दर्भ सपत्नान् मे मृण मे पृतनायतः । (AVÁ_19,29.4c) मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे ॥4॥ (AVÁ_19,29.5a) मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः । (AVÁ_19,29.5c) मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे ॥5॥ (AVÁ_19,29.6a) पिשּׁहि दर्भ सपत्नान् मे पिשּׁहि मे पृतनायतः । (AVÁ_19,29.6c) पिשּׁहि मे सर्वान् दुर्हार्दो पिשּׁहि मे द्विषतो मणे ॥6॥ (AVÁ_19,29.7a) ओष दर्भ सपत्नान् मे ओष मे पृतनायतः । (AVÁ_19,29.7c) ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे ॥7॥ (AVÁ_19,29.8a) दह दर्भ सपत्नान् मे दह मे पृतनायतः । (AVÁ_19,29.8c) दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे ॥8॥ (AVÁ_19,29.9a) जहि दर्भ सपत्नान् मे जहि मे पृतनायतः । (AVÁ_19,29.9c) जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे ॥9॥ (AVÁ_19,30.1a) यत् ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते । (AVÁ_19,30.1c) तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥1॥ (AVÁ_19,30.2a) शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते । (AVÁ_19,30.2c) तम् अस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥2॥ (AVÁ_19,30.3a) त्वाम् आहुर् देववर्म त्वां दर्भ ब्रह्मणस् पतिम् । (AVÁ_19,30.3c) त्वाम् इन्द्रस्याहुर् वर्म त्वं rëÂrÃïi रक्षसि ॥3॥ (AVÁ_19,30.4a) सपत्नक्षयणं दर्भ द्विषतस् तपनं हृदः । (AVÁ_19,30.4c) मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥4॥ (AVÁ_19,30.5a) यत् समुद्रो अभ्यक्रन्दत् पर्जन्यो विद्युता सह । (AVÁ_19,30.5c) ततो हिरन्ययो बिन्दुस् ततो दर्भो अजायत ॥5॥ (AVÁ_19,31.1a) औदुम्बरेण मणिना पुष्टिकामाय वेधसा । (AVÁ_19,31.1c) पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत् ॥1॥ (AVÁ_19,31.2a) यो नो अग्निर् गार्हपत्यः पशूनाम् अधिपा असत् । (AVÁ_19,31.2c) औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥2॥ (AVÁ_19,31.3a) करीषिणीं फलवतीं स्वधाम् इरां च नो गृहे । (AVÁ_19,31.3c) औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥3॥ (AVÁ_19,31.4a) यद् द्विपाच् च चतुष्पाच् च यान्य् अन्नानि ये रसाः । (AVÁ_19,31.4c) गृह्णे ऽहं त्व् एषां भूमानं बिभ्रद् औदुम्बरं मणिम् ॥4॥ (AVÁ_19,31.5a) पुष्टिं पशूनाम् परि जग्रभाहं चतुष्पदां द्विपदां यच् च धान्यम् । (AVÁ_19,31.5c) पयः पशूनां रसम् ओषधीनां बृहस्पतिः सविता मे नि यछात् ॥5॥ (AVÁ_19,31.6a) अहं पशूनाम् अधिपा असानि मयि पुष्टं पुष्टपतिर् दधातु । (AVÁ_19,31.6c) मह्यम् औदुम्बरो मणिर् द्रविणानि नि यछतु ॥6॥ (AVÁ_19,31.7a) उप मौदुम्बरो मणिः प्रजया च धनेन च । (AVÁ_19,31.7c) इन्द्रेण जिन्वितो मणिर् आ मागन्त् सह वर्चसा ॥7॥ (AVÁ_19,31.8a) देवो मणिः सपत्नहा धनसा धनसातये । (AVÁ_19,31.8c) पशोर् अन्नस्य भूमानं गवां स्फातिं नि यछतु ॥8॥ (AVÁ_19,31.9a) यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे । (AVÁ_19,31.9c) एवा धनस्य मे स्फातिम् आ दधातु सरस्वती ॥9॥ (AVÁ_19,31.10a) आ मे धनं सरस्वती पयस्फातिं च धान्यम् । (AVÁ_19,31.10c) सिनीवाल्य् उपा वहाद् अयं चौदुम्बरो मणिः ॥10॥ (AVÁ_19,31.11a) त्वं मणीणाम् अधिपा वृषासि त्वयि पुष्टं पुष्टपतिर् जजान । (AVÁ_19,31.11c) त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वम् अस्मत् सहस्वाराद् आराद् अरातिम् अमतिं क्षुधं च ॥11॥ (AVÁ_19,31.12a) ग्रामणीर् असि ग्रामणीर् उत्थाय अभिषिक्तो ऽभि मा सिञ्च वर्चसा । (AVÁ_19,31.12c) तेजो ऽसि तेजो मयि धारयाधि रयिर् असि रयिं मे धेहि ॥12॥ (AVÁ_19,31.13a) पुष्टिर् असि पुष्ट्या मा सम् अङ्ग्धि गृहमेधी गृहपतिं मा कृणु । (AVÁ_19,31.13c) औदुम्बरः स त्वम् अस्मासु धेहि रयिं च नः सर्ववीरं नि यछ रायस् पोषाय प्रति मुञ्चे अहं त्वाम् ॥13॥ (AVÁ_19,31.14a) अयम् औदुम्बरो मणिर् वीरो वीराय बध्यते । (AVÁ_19,31.14c) स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरम् नि यछात् ॥14॥ (AVÁ_19,32.1a) शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः । (AVÁ_19,32.1c) दर्भो य उग्र ओषधिस् तं ते बध्नाम्य् आयुषे ॥1॥ (AVÁ_19,32.2a) नास्य केशान् प्र वपन्ति नोरसि tìam आ घ्नते । (AVÁ_19,32.2c) यस्मा अछिन्नपर्णेन दर्भेन शर्म यछति ॥2॥ (AVÁ_19,32.3a) दिवि ते तूलम् ओषधे पृथिव्याम् असि निष्ठितः । (AVÁ_19,32.3c) त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥3॥ (AVÁ_19,32.4a) तिस्रो दिवो अत्य् अतृणत् तिस्र इमाः पृथिवीर् उत । (AVÁ_19,32.4c) त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥4॥ (AVÁ_19,32.5a) त्वम् असि सहमानो ऽहम् अस्मि सहस्वान् । (AVÁ_19,32.5c) उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥5॥ (AVÁ_19,32.6a) सहस्व नो अभिमातिं सहस्व पृतनायतः । (AVÁ_19,32.6c) सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥6॥ (AVÁ_19,32.7a) दर्भेण देवजातेन दिवि ष्टम्भेन शश्वद् इत् । (AVÁ_19,32.7c) तेनाहं शश्वतो जनां असनं सनवानि च ॥7॥ (AVÁ_19,32.8a) प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्याम् शूद्राय चार्याय च । (AVÁ_19,32.8c) यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥8॥ (AVÁ_19,32.9a) यो जायमानः पृथिवीम् अदृंहद् यो अस्तभ्नाद् अन्तरिक्षं दिवं च । (AVÁ_19,32.9c) यं बिभ्रतं ननु पाप्मा विवेद स नो ऽयं दर्भो वरुणो दिवा कः ॥9॥ (AVÁ_19,32.10a) सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव । (AVÁ_19,32.10c) स नो ऽयं दर्भः परि पातु विश्वतस् तेन साक्षीय पृतनाः पृतन्यतः ॥10॥ (AVÁ_19,33.1a) सहस्रार्घः शतकाण्डः पयस्वान् अपाम् अग्निर् वीरुधां राजसूयम् । (AVÁ_19,33.1c) स नो ऽयं दर्भः परि पातु विश्वतो देवो मणिर् आयुषा सं सृजाति नः ॥1॥ (AVÁ_19,33.2a) घृताद् उल्लुप्तो मधुमान् पयस्वान् भूमिदृंहो ऽच्युतश् च्यावयिष्णुः । (AVÁ_19,33.2c) नुदन्त् सपत्नान् अधरांश् च कृण्वन् दर्भा रोह महताम् इन्द्रियेण ॥2॥ (AVÁ_19,33.3a) त्वं भूमिम् अत्य् एष्य् ओजसा त्वं वेद्यां सीदसि चारुर् अध्वरे । (AVÁ_19,33.3c) त्वां पवित्रम् ऋषयो ऽभरन्त त्वं पुनीहि दुरितान्य् अस्मत् ॥3॥ (AVÁ_19,33.4a) तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः । (AVÁ_19,33.4c) ओजो देवानां बलम् उग्रम् एतत् तं ते बध्नामि जरसे स्वस्तये ॥4॥ (AVÁ_19,33.5a) दर्भेण त्वं कृणवद् वीर्याणि दर्भं बिभ्रद् आत्मना मा व्यथिष्ठाः । (AVÁ_19,33.5c) अतिष्ठाय वर्चसाधान्यान्त् सूर्य इवा भाहि प्रदिशश् चतस्रः ॥5॥ (AVÁ_19,34.1a) जाङ्गिडो ऽसि जङ्गिडो रक्षितासि जङ्गिदः । (AVÁ_19,34.1c) द्विपाच् चतुष्पाद् अस्माकं सर्वं रक्षतु जङ्गिदः ॥1॥ (AVÁ_19,34.2a) या गृत्स्यस् त्रिपञ्चाशीः शतं कृत्याकृतश् च ये । (AVÁ_19,34.2c) सर्वान् विनक्तु तेजसो ऽरसां जङ्गिदस् करत् ॥2॥ (AVÁ_19,34.3a) अरसं कृत्रिमं नादम् अरसाः सप्त विस्रसः । (AVÁ_19,34.3c) अपेतो जङ्गिडामतिम् इषुम् अस्तेव शातय ॥3॥ (AVÁ_19,34.4a) कृत्यादूषण एवायम् अथो अरातिदूषणः । (AVÁ_19,34.4c) अथो sahasvä जङ्गिडः प्र न आयुम्षि तारिषत् ॥4॥ (AVÁ_19,34.5a) स जङ्गिडस्य महिमा परि णः पातु विश्वतः । (AVÁ_19,34.5c) विष्कन्धं येन सासह संस्कन्धम् ओज ओजसा ॥5॥ (AVÁ_19,34.6a) त्रिष् ट्वा देवा अजनयन् निष्ठितं भूम्याम् अधि । (AVÁ_19,34.6c) तम् उ त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥6॥ (AVÁ_19,34.7a) न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः । (AVÁ_19,34.7c) विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥7॥ (AVÁ_19,34.8a) अथोपदान भगवो जाङ्गिडामितवीर्य । (AVÁ_19,34.8c) पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥8॥ (AVÁ_19,34.9a) उग्र इत् ते वनस्पत इन्द्र ओज्मानम् आ दधौ । (AVÁ_19,34.9c) अमीवाः सर्वाश् चातयं जहि रक्षांस्य् ओषधे ॥9॥ (AVÁ_19,34.10a) आशरीकं विशरीकं बलासं पृष्ट्यामयम् । (AVÁ_19,34.10c) तक्मानं विश्वशारदम् अरसां जङ्गिडस् करत् ॥10॥ (AVÁ_19,35.1a) इन्द्रस्य नाम गृह्णन्त ऋसयो जङ्गिदं ददुः । (AVÁ_19,35.1c) देवा यं चक्रुर् भेषजम् अग्रे विष्कन्धदूषणम् ॥1॥ (AVÁ_19,35.2a) स नो रक्षतु जङ्गिडो धनपालो धनेव । (AVÁ_19,35.2c) देवा यं चक्रुर् ब्राह्मणाः परिपाणम् अरातिहम् ॥2॥ (AVÁ_19,35.3a) दुर्हार्दः संघोरं चक्षुः पापकृत्वानम् आगमम् । (AVÁ_19,35.3c) तांस् त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणो ऽसि जङ्गिडः ॥3॥ (AVÁ_19,35.4a) परि मा दिवः परि मा पृथिव्याः पर्य् अन्तरिक्षात् परि मा वीरुद्भ्यः । (AVÁ_19,35.4c) परि मा भूतात् परि मोत भव्याद् दिशोदिशो जङ्गिडः पात्व् अस्मान् ॥4॥ (AVÁ_19,35.5a) य ऋष्णवो देवकृता य उतो ववृते ऽन्यः । (AVÁ_19,35.5c) सर्वां स्तान् विश्वभेषजो ऽरसां जङ्गिडस् करत् ॥5॥ (AVÁ_19,36.1a) शतवारो अनीनशद् यक्ष्मान् रक्षांसि तेजसा । (AVÁ_19,36.1c) आरोहन् वर्चसा सह मणिर् दुर्णामचातनः ॥1॥ (AVÁ_19,36.2a) शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः । (AVÁ_19,36.2c) मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥2॥ (AVÁ_19,36.3a) ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः । (AVÁ_19,36.3c) सर्वां दुर्णामहा मणिः शतवारो अनीनशत् ॥3॥ (AVÁ_19,36.4a) शतं वीरान् अजनयच् छतं यक्ष्मान् अपावपत् । (AVÁ_19,36.4c) दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥4॥ (AVÁ_19,36.5a) हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः । (AVÁ_19,36.5c) दुर्णाम्नः सर्वांस् तृध्वाव रक्षांस्य् अक्रमीत् ॥5॥ (AVÁ_19,36.6a) शतम् अहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् । (AVÁ_19,36.6c) शतम् शश्वन्वतीनां शतवारेण वारये ॥6॥ (AVÁ_19,37.1a) इदं वर्चो अग्निना दत्तम् आगन् भर्गो यशः सह ओजो वयो बलम् । (AVÁ_19,37.1c) त्रयस्त्रिंशद् यानि च वीर्याणि तान्य् अग्निः प्र ददातु मे ॥1॥ (AVÁ_19,37.2a) वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् । (AVÁ_19,37.2c) इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥2॥ (AVÁ_19,37.3a) ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा । (AVÁ_19,37.3c) अभिभूयाय त्वा rëÂrabh­tyÃya पर्य् ऊहामि शतशारदाय ॥3॥ (AVÁ_19,37.4a) ऋतुभ्यष् ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः । (AVÁ_19,37.4c) धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥4॥ (AVÁ_19,38.1a) न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते । (AVÁ_19,38.1c) यं भेषजस्य गुल्गुलोः सुरभिर् गन्धो अश्नुते ॥1॥ (AVÁ_19,38.2a) विष्वञ्चस् तस्माद् यक्ष्मा मृगा अश्वा इवेरते । (AVÁ_19,38.2c) यद् गुल्गुलु सैन्धवं यद् वाप्य् असि समुद्रियम् ॥2॥ (AVÁ_19,38.3a) उभयोर् अग्रभं नामास्मा अरिष्टतातये ॥3॥ (AVÁ_19,39.1a) ऐतु देवस् त्रायमाणः कुष्ठो हिमवतस् परि । (AVÁ_19,39.1c) तक्मानं सर्वं नाशय सर्वाश् च यातुधान्यः ॥1॥ (AVÁ_19,39.2a) त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः । (AVÁ_19,39.2c) नद्यायं पुरुषो रिषत् । (AVÁ_19,39.2e) यस्मै परिब्रवीमि त्वा सायंप्रातर् अथो दिवा ॥2॥ (AVÁ_19,39.3a) जीवला नाम ते माता जीवन्तो नाम ते पिता । (AVÁ_19,39.3c) नद्यायं पुरुषो रिषत् । (AVÁ_19,39.3e) यस्मै परिब्रवीमि त्वा सायंप्रातर् अथो दिवा ॥3॥ (AVÁ_19,39.4a) उत्तमो अस्य् ओषधीनाम् अनड्वान् जगताम् इव व्याघ्रः श्वपदाम् इव । (AVÁ_19,39.4c) नद्यायं पुरुषो रिषत् । (AVÁ_19,39.4e) यस्मै परिब्रवीमि त्वा सायंप्रातर् अथो दिवा ॥4॥ (AVÁ_19,39.5a) त्रिः शाम्बुभ्यो अङ्गिरेभ्यस् त्रिर् आदित्येभ्यस् परि । (AVÁ_19,39.5c) त्रिर् जातो विश्वदेवेभ्यः । (AVÁ_19,39.5e) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (AVÁ_19,39.6a) अश्वत्थो देवसदनस् तृतीयस्याम् इतो दिवि । (AVÁ_19,39.6c) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । (AVÁ_19,39.6e) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (AVÁ_19,39.7a) हिरण्ययी नौर् अचरद् धिरण्यबन्धना दिवि । (AVÁ_19,39.7c) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । (AVÁ_19,39.7e) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (AVÁ_19,39.8a) यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः । (AVÁ_19,39.8c) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । (AVÁ_19,39.8e) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । (AVÁ_19,39.9a) यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः । (AVÁ_19,39.9c) यं वा वसो यम् आत्स्यस् तेनासि विश्वभेषजः ॥9॥ (AVÁ_19,39.10a) शीर्षशोकं तृतीयकं सदंदिर् यश् च हायनः । (AVÁ_19,39.10c) तक्मानं viÓvadhÃvÅryÃdharäcaæ परा सुव ॥10॥ (AVÁ_19,40.1a) यन् मे छिद्रं मनसो यच् च वाचः सरस्वती मन्युमन्तं जगाम । (AVÁ_19,40.1c) विश्वैस् तद् देवैः सह संविदानः सं दधातु बृहस्पतिः ॥1॥ (AVÁ_19,40.2a) मा न आपो मेधां मा ब्रह्म प्र मथिष्टन । (AVÁ_19,40.2c) सुष्यदा यूयं स्यन्दध्वम् उपहूतो ऽहं सुमेधा वर्चस्वी ॥2॥ (AVÁ_19,40.3a) मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत् तपः । (AVÁ_19,40.3c) शिवा नः शं सन्त्व् आयुषे शिवा भवन्तु मातरः ॥3॥ (AVÁ_19,40.4a) या नः पीपरद् अश्विना ज्योतिष्मती तमस् तिरः । (AVÁ_19,40.4c) ताम् अस्मे रासताम् इषम् ॥4॥ (AVÁ_19,41.1a) भद्रम् इछन्त ऋषयः स्वर्विदस् तपो दीक्षाम् उपनिषेदुर् अग्रे । (AVÁ_19,41.1c) ततो rëÂraæ बलम् ओजश् च जातं तद् अस्मै देवा उपसंनमन्तु ॥1॥ (AVÁ_19,42.1a) ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः । (AVÁ_19,42.1c) अध्वर्युर् ब्रह्मणो जातो ब्रह्मणो ऽन्तर्हितं हविः ॥1॥ (AVÁ_19,42.2a) ब्रह्म स्रुचो घृतवतीर् ब्रह्मणा वेदिर् उद्धिता । (AVÁ_19,42.2c) ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः । (AVÁ_19,42.2e) शमिताय स्वाहा ॥2॥ (AVÁ_19,42.3a) अंहोमुचे प्र भरे मनीषाम् आ सुत्राव्णे सुमतिम् आवृणानः । (AVÁ_19,42.3c) इमम् इन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥3॥ (AVÁ_19,42.4a) अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथमम् अध्वराणम् । (AVÁ_19,42.4c) अपां नपातम् अश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तम् ओजः ॥4॥ (AVÁ_19,43.1a) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (AVÁ_19,43.1c) अग्निर् मा तत्र नयत्व् अग्निर् मेधा दधातु मे । (AVÁ_19,43.1e) अग्नये स्वाहा ॥1॥ (AVÁ_19,43.2a) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (AVÁ_19,43.2c) वायुर् मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा ॥2॥ (AVÁ_19,43.3a) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (AVÁ_19,43.3c) सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे । (AVÁ_19,43.3e) सूर्याय स्वाहा ॥3॥ (AVÁ_19,43.4a) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (AVÁ_19,43.4c) चन्द्रो मा तत्र नयतु मनश् चन्द्रो दधातु मे । (AVÁ_19,43.4e) चन्द्राय स्वाहा ॥4॥ (AVÁ_19,43.5a) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (AVÁ_19,43.5c) सोमो मा तत्र नयतु पयः सोमो दधातु मे । (AVÁ_19,43.5e) सोमाय स्वाहा ॥5॥ (AVÁ_19,43.6a) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (AVÁ_19,43.6c) इन्द्रो मा तत्र नयतु बलम् इन्द्रो दधातु मे । (AVÁ_19,43.6e) इन्द्राय स्वाहा ॥6॥ (AVÁ_19,43.7a) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (AVÁ_19,43.7c) आपो मा तत्र नयत्व् अमृतम् मोप तिष्ठतु । (AVÁ_19,43.7e) अद्भ्यः स्वाहा ॥7॥ (AVÁ_19,43.8a) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । (AVÁ_19,43.8c) ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे । (AVÁ_19,43.8e) ब्रह्मणे स्वाहा ॥8॥ (AVÁ_19,44.1a) आयुषो ऽसि प्रतरणं विप्रं भेषजम् उच्यसे । (AVÁ_19,44.1c) तद् äjana त्वं शंताते शम् आपो अभयं कृतम् ॥1॥ (AVÁ_19,44.2a) यो हरिमा जायान्यो ऽङ्गभेदो विषल्पकः । (AVÁ_19,44.2c) सर्वं ते यक्ष्मम् अङ्गेभ्यो बहिर् निर् हन्त्व् äjanam ॥2॥ (AVÁ_19,44.3a) äjanaæ पृथिव्यां जातं भद्रं पुरुषजीवनम् । (AVÁ_19,44.3c) कृणोत्व् अप्रमायुकं रथजूतिम् अनागसम् ॥3॥ (AVÁ_19,44.4a) प्राण प्राणं त्रायस्वासो असवे मृड । (AVÁ_19,44.4c) निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥4॥ (AVÁ_19,44.5a) सिन्धोर् गर्भो ऽसि विद्युतां पुष्पम् । (AVÁ_19,44.5c) वातः प्राणः सूर्यश् चक्षुर् दिवस् पयः ॥5॥ (AVÁ_19,44.6a) deväjana त्रैककुद परि मा पाहि विश्वतः । (AVÁ_19,44.6c) न त्वा तरन्त्य् ओषधयो बाह्याः पर्वतीया उत ॥6॥ (AVÁ_19,44.7a) वीदं मध्यम् अवासृपद् रक्षोहामीवचातनः । (AVÁ_19,44.7c) अमीवाः सर्वाश् चातयन् नाशयद् अभिभा इतः ॥7॥ (AVÁ_19,44.8a) बह्व् इदं राजन् वरुणानृतम् आह पूरुषः । (AVÁ_19,44.8c) तस्मात् सहस्रवीर्य मुञ्च नः पर्य् अंहसः ॥8॥ (AVÁ_19,44.9a) यद् आपो अघ्न्या इति वरुणेति यद् ऊचिम । (AVÁ_19,44.9c) तस्मात् सहस्रवीर्य मुञ्च नः पर्य् अंहसः ॥9॥ (AVÁ_19,44.10a) मित्रश् च त्वा वरुणश् चानुप्रेयतुर् äjana । (AVÁ_19,44.10c) तौ त्वानुगत्य दूरं भोगाय पुनर् ओहतुः ॥10॥ (AVÁ_19,45.1a) ऋणाद् ऋणम् इव सं नय कृत्यां कृत्याकृतो गृहम् । (AVÁ_19,45.1c) चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीर् अपि Ó­ïäjana ॥1॥ (AVÁ_19,45.2a) यद् अस्मासु दुष्वप्न्यं यद् गोषु यच् च नो गृहे । (AVÁ_19,45.2c) अनामगस् तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥2॥ (AVÁ_19,45.3a) अपाम् ऊर्ज ओजसो वावृधानम् अग्नेर् जातम् अधि जातवेदसः । (AVÁ_19,45.3c) चतुर्वीरं पर्वतीयं यद् äjanaæ दिशः प्रदिशः करद् इच् छिवास् ते ॥3॥ (AVÁ_19,45.4a) चतुर्वीरं बध्यत äjanaæ ते सर्वा दिशो अभयास् ते भवन्तु । (AVÁ_19,45.4c) ध्रुवस् तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥4॥ (AVÁ_19,45.5a) आक्ष्वैकं मणिम् एकं क्र्णुष्व स्नाह्य् एकेना पिबैकम् एषाम् । (AVÁ_19,45.5c) चतुर्वीरं नैरृतेभ्यश् चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्व् अस्मान् ॥5॥ (AVÁ_19,45.6a) अग्निर् माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे । (AVÁ_19,45.6c) तेजसे स्वस्तये सुभूतये स्वाहा ॥6॥ (AVÁ_19,45.7a) इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे । (AVÁ_19,45.7c) तेजसे स्वस्तये सुभूतये स्वाहा ॥7॥ (AVÁ_19,45.8a) सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे । (AVÁ_19,45.8c) तेजसे स्वस्तये सुभूतये स्वाहा ॥8॥ (AVÁ_19,45.9a) भगो म भगेनावतु प्राणायापानायायुषे वर्चस ओजसे । (AVÁ_19,45.9c) तेजसे स्वस्तये सुभूतये स्वाहा ॥9॥ (AVÁ_19,45.10a) मरुतो मा गणैर् अवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे । (AVÁ_19,45.10c) स्वस्तये सुभूतये स्वाहा ॥10॥ (AVÁ_19,46.1a) प्रजापतिष् ट्वा बध्नात् प्रथमम् अस्तृतं वीर्याय कम् । (AVÁ_19,46.1c) तत् ते बध्नाम्य् आयुषे वर्चस ओजसे च बलाय चास्तृतस् त्वाभि रक्षतु ॥1॥ (AVÁ_19,46.2a) ऊर्ध्वस् तिष्ठतु रक्षन्न् अप्रमादम् अस्तृतेमम् मा त्वा दभन् पणयो यातुधानाः । (AVÁ_19,46.2c) इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस् त्वाभि रक्षतु ॥2॥ (AVÁ_19,46.3a) शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे । (AVÁ_19,46.3c) तस्मिन्न् इन्द्रः पर्य् अदत्त चक्षुः प्राणम् अथो बलम् अस्तृतस् त्वाभि रक्षतु ॥3॥ (AVÁ_19,46.4a) इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानाम् अधिराजो बभूव । (AVÁ_19,46.4c) पुनस् त्वा देवाः प्र णयन्तु सर्वे ऽस्तृतस् त्वाभि रक्षतु ॥4॥ (AVÁ_19,46.5a) अस्मिन् मणाव् एकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते । (AVÁ_19,46.5c) व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस् त्वा पृतन्याद् अधरः सो अस्त्व् अस्तृतस् त्वाभि रक्षतु ॥5॥ (AVÁ_19,46.6a) घृताद् उल्लुप्तो मधुमान् पयस्वान्त् सहस्रप्राणः शतयोनिर् वयोधाः । (AVÁ_19,46.6c) शम्भूश् च मयोभूश् चोर्जस्वांश् च पयस्वांश् चास्तृतस् त्वाभि रक्षतु ॥6॥ (AVÁ_19,46.7a) यथा त्वम् उत्तरो ऽसो असपत्नः सपत्नहा । (AVÁ_19,46.7c) सजातानाम् असद् वशी तथा त्वा सविता करद् अस्तृतस् त्वाभि रक्षतु ॥7॥ (AVÁ_19,47.1a) आ रात्रि पार्थिवं रजः पितुर् अप्रायि धामभिः । (AVÁ_19,47.1c) दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥1॥ (AVÁ_19,47.2a) न यस्याः पारं ददृशे न योयुवद् विश्वम् अस्यां नि विशते यद् एजति । (AVÁ_19,47.2c) अरिष्टासस् त उर्वि तमस्वति रात्रि पारम् अशीमहि भद्रे पारम् अशीमहि ॥2॥ (AVÁ_19,47.3a) ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर् नव । (AVÁ_19,47.3c) अशीतिः सन्त्य् अष्टा उतो ते सप्त सप्ततिः ॥3॥ (AVÁ_19,47.4a) षष्टिश् च ष च रेवति पञ्चाशत् पञ्च सुम्नयि । (AVÁ_19,47.4c) चत्वारश् चत्वारिंशच् च त्रयस् त्रिंशच् च वाजिनि ॥4॥ (AVÁ_19,47.5a) द्वौ च ते विंशतिश् च ते रात्र्य् एकादशावमाः । (AVÁ_19,47.5c) तेभिर् नो अद्य पायुभिर् नु पाहि दुहितर् दिवः ॥5॥ (AVÁ_19,47.6a) रक्षा माकिर् नो अघशंस ईशत मा नो दुःशंस ईशत । (AVÁ_19,47.6c) मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ॥6॥ (AVÁ_19,47.7a) माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः । (AVÁ_19,47.7c) परमेभिः पथिभि स्तेनो धावतु तस्करः । (AVÁ_19,47.7e) परेण दत्वती रज्जुः परेणाघायुर् अर्षतु ॥7॥ (AVÁ_19,47.8a) अध रात्रि तृष्टधूमम् अशीर्षाणम् अहिं कृणु । (AVÁ_19,47.8c) हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि ॥8॥ (AVÁ_19,47.9a) त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि । (AVÁ_19,47.9c) गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः ॥9॥ (AVÁ_19,48.1a) अथो यानि च यस्मा ह यानि चान्तः परीणहि । (AVÁ_19,48.1c) तानि ते परि दद्मसि ॥1॥ (AVÁ_19,48.2a) रात्रि मातर् उषसे नः परि देहि । (AVÁ_19,48.2c) उषा नो अह्ने परि ददात्व् अहस् तुभ्यं विभावरि ॥2॥ (AVÁ_19,48.3a) यत् किं चेदं पतयति यत् किं चेदं सरीसृपम् । (AVÁ_19,48.3c) यत् किं च पर्वतायासत्वं तस्मात् त्वं रात्रि पाहि नः ॥3॥ (AVÁ_19,48.4a) सा पश्चात् पाहि सा पुरः सोत्तराद् अधराद् उत । (AVÁ_19,48.4c) गोपाय नो विभावरि स्तोतारस् त इह स्मसि ॥4॥ (AVÁ_19,48.5a) ये रात्रिम् अनुतिष्ठन्ति ये च भूतेषु जाग्रति । (AVÁ_19,48.5c) पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥5॥ (AVÁ_19,48.6a) वेद वै रात्रि ते नाम घृताची नाम वा असि । (AVÁ_19,48.6c) तां त्वां भरद्वाजो वेद सा नो वित्ते ऽधि जाग्रति ॥6॥ (AVÁ_19,49.1a) इषिरा योषा युवतिर् दमूना रात्री देवस्य सवितुर् भगस्य । (AVÁ_19,49.1c) अश्वक्षभा सुहवा संभृतश्रीर् आ पप्रौ द्यावापृथिवी महित्वा ॥1॥ (AVÁ_19,49.2a) अति विश्वान्य् अरुहद् गम्भिरो वर्षिष्ठम् अरुहन्त श्रविष्ठाः । (AVÁ_19,49.2c) उशती रात्र्य् अनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥2॥ (AVÁ_19,49.3a) वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् । (AVÁ_19,49.3c) अस्मांस् त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥3॥ (AVÁ_19,49.4a) सिंहस्य रात्र्य् उशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे । (AVÁ_19,49.4c) अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥4॥ (AVÁ_19,49.5a) शिवां रात्रिम् अनुसूर्यं च हिमस्य माता सुहवा नो अस्तु । (AVÁ_19,49.5c) अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥5॥ (AVÁ_19,49.6a) स्तोमस्य नो विभावरि रात्रि राजेव जोषसे । (AVÁ_19,49.6c) असाम सर्ववीरा भवाम सर्ववेदसो व्युछन्तीर् अनूषसः ॥6॥ (AVÁ_19,49.7a) शम्या ह नाम दधिषे मम दिप्सन्ति ये धना । (AVÁ_19,49.7c) रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत् पुनर् न विद्यते ॥7॥ (AVÁ_19,49.8a) भद्रासि रात्रि चमसो न विष्टो विष्वङ् गोरूपं युवतिर् बिभर्षि । (AVÁ_19,49.8c) चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाम् अमुक्थाः ॥8॥ (AVÁ_19,49.9a) यो अद्य स्तेन आयत्य् अघायुर् मर्त्यो रिपुः । (AVÁ_19,49.9c) रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत् ॥9॥ (AVÁ_19,49.10a) प्र पादौ न यथायति प्र हस्तौ न यथाशिषत् । (AVÁ_19,49.10c) यो मलिम्लुर् उपायति स संपिष्टो अपायति । (AVÁ_19,49.10e) अपायति स्वपायति शुष्के स्थाणाव् अपायति ॥10॥ (AVÁ_19,50.1a) अध रात्रि तृष्टधूमम् अशीर्षाणम् अहिं कृणु । (AVÁ_19,50.1c) अक्षौ वृकस्य निर् जह्यास् तेन तं द्रुपदे जहि ॥1॥ (AVÁ_19,50.2a) ये ते रात्र्य् अनड्वाहस् तीक्ष्णशृङ्गाः स्वाशवः । (AVÁ_19,50.2c) तेभिर् नो अद्य पारयाति दुर्गाणि विश्वहा ॥2॥ (AVÁ_19,50.3a) रात्रिंरात्रिम् अरिष्यन्तस् तरेम तन्वा वयम् । (AVÁ_19,50.3c) गम्भीरम् अप्लवा इव न तरेयुर् अरातयः ॥3॥ (AVÁ_19,50.4a) यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते । (AVÁ_19,50.4c) एवा रात्रि प्र पातय यो अस्मां अभ्यघायति ॥4॥ (AVÁ_19,50.5a) अप स्तेनं वासयो गोअजम् उत तस्करम् । (AVÁ_19,50.5c) अथो यो अर्वतः शिरो ऽभिधाय निनीषति ॥5॥ (AVÁ_19,50.6a) यद् अद्य रात्रि सुभगे विभजन्त्य् अयो वसु । (AVÁ_19,50.6c) यद् एतद् अस्मान् भोजय यथेद् अन्यान् उपायसि ॥6॥ (AVÁ_19,50.7a) उषसे नः परि देहि सर्वान् रात्र्य् अनागसः । (AVÁ_19,50.7c) उषा नो अह्ने आ भजाद् अहस् तुभ्यं विभावरि ॥7॥ (AVÁ_19,51.1a) अयुतो ऽहम् अयुतो म आत्मायुतं मे चक्षुर् अयुतं मे श्रोत्रम् । (AVÁ_19,51.1c) अयुतो मे प्राणो ऽयुतो मे ऽपानो ऽयुतो मे व्यानो ऽयुतो ऽहं सर्वः ॥1॥ (AVÁ_19,51.2a) देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥2॥ (AVÁ_19,52.1a) कामस् तद् अग्रे सम् अवर्तत मनसो रेतः प्रथमं यद् आसीत् । (AVÁ_19,52.1c) स काम कामेन बृहता सयोनी रायस् पोषं यजमानाय धेहि ॥1॥ (AVÁ_19,52.2a) त्वं काम सहसासि प्रतिष्ठितो विभुर् विभावा सख आ सखीयते । (AVÁ_19,52.2c) त्वम् उग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥2॥ (AVÁ_19,52.3a) दूराच् चकमानाय प्रतिपाणायाक्षये । (AVÁ_19,52.3c) आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त् स्वः ॥3॥ (AVÁ_19,52.4a) कामेन मा काम आगन् हृदयाद् धृदयं परि । (AVÁ_19,52.4c) यद् अमीषाम् अदो मनस् तद् ऐतूप माम् इह ॥4॥ (AVÁ_19,52.5a) यत् काम कामयमाना इदं कृण्मसि ते हविः । (AVÁ_19,52.5c) तन् नः सर्वं सम् ऋध्यताम् अथैतस्य हविषो वीहि स्वाहा ॥5॥ (AVÁ_19,53.1a) कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः । (AVÁ_19,53.1c) तम् आ रोहन्ति कवयो विपश्चितस् तस्य चक्रा भुवनानि विश्वा ॥1॥ (AVÁ_19,53.2a) सप्त चक्रान् वहति काल एष सप्तास्य नाभीर् अमृतं न्व् अक्षः । (AVÁ_19,53.2c) स इमा विश्वा भुवनान्य् अञ्जत् कालः स ईयते प्रथमो नु देवः ॥2॥ (AVÁ_19,53.3a) पूर्णः कुम्भो ऽधि काल आहितस् तं वै पश्यामो बहुधा नु सन्तम् । (AVÁ_19,53.3c) स इमा विश्वा भुवनानि प्रत्यङ् कालं तम् आहुः परमे व्योमन् ॥3॥ (AVÁ_19,53.4a) स एव सं भुवनान्य् आभरत् स एव सं भुवनानि पर्य् ऐत् । (AVÁ_19,53.4c) पिता सन्न् अभवत् पुत्र एषां तस्माद् वै नान्यत् परम् अस्ति तेजः ॥4॥ (AVÁ_19,53.5a) कालो ऽमूं दिवम् अजनयत् काल इमाः पृथिवीर् उत । (AVÁ_19,53.5c) काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥5॥ (AVÁ_19,53.6a) कालो भूतिम् असृजत काले तपति सूर्यः । (AVÁ_19,53.6c) काले ह विश्वा भूतानि काले चक्षुर् वि पश्यति ॥6॥ (AVÁ_19,53.7a) काले मनः काले प्राणः काले नाम समाहितम् । (AVÁ_19,53.7c) कालेन सर्वा नन्दन्त्य् आगतेन प्रजा इमाः ॥7॥ (AVÁ_19,53.8a) काले तपः काले ज्येष्ठम् काले ब्रह्म समाहितम् । (AVÁ_19,53.8c) कालो ह सर्वस्येश्वरो यः पितासीत् प्रजापतेः ॥8॥ (AVÁ_19,53.9a) तेनेषितं तेन जातं तद् उ तस्मिन् प्रतिष्ठितम् । (AVÁ_19,53.9c) कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥9॥ (AVÁ_19,53.10a) कालः प्रजा असृजत कालो अग्रे प्रजापतिम् । (AVÁ_19,53.10c) स्वयंभूः कश्यपः कालात् तपः कालाद् अजायत ॥10॥ (AVÁ_19,54.1a) कालाद् आपः सम् अभवन् कालाद् ब्रह्म तपो दिशः । (AVÁ_19,54.1c) कालेनोद् एति सूर्यः काले नि विशते पुनः ॥1॥ (AVÁ_19,54.2a) कालेन वातः पवते कालेन पृथिवी मही । (AVÁ_19,54.2c) द्यौर् मही काल आहिता ॥2॥ (AVÁ_19,54.3a) कालो ह भूतं भव्यं च पुत्रो अजनयत् पुरा । (AVÁ_19,54.3c) कालाद् ऋचः सम् अभवन् यजुः कालाद् अजायत ॥3॥ (AVÁ_19,54.4a) कालो यज्ञं सम् ऐरयद् देवेभ्यो भागम् अक्षितम् । (AVÁ_19,54.4c) काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥4॥ (AVÁ_19,54.5a) काले ऽयम् अङ्गिरा देवो ऽथर्वा चाधि तिष्ठतः । (AVÁ_19,54.5c) इमं च लोकं परमं च लोकं पुण्यांश् च लोकान् विधृतीश् च पुण्याः । (AVÁ_19,54.5e) सर्वांल् लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥5॥ (AVÁ_19,55.1a) रात्रिंरात्रिम् अप्रयातं भरन्तो ऽश्वायेव तिष्ठते घासम् अस्मै । (AVÁ_19,55.1c) रायस् पोषेण सम् इषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥1॥ (AVÁ_19,55.2a) या ते वसोर् वात इषुः सा त एषा तया नो मृड । (AVÁ_19,55.2c) रायस् पोषेण सम् इषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥2॥ (AVÁ_19,55.3a) सायंसायं गृहपतिर् नो अग्निः प्रातःप्रातः सौमनसस्य दाता । (AVÁ_19,55.3c) वसोर्वसोर् वसुदान एधि वयं त्वेन्धानास् तन्वं पुषेम ॥3॥ (AVÁ_19,55.4a) प्रातःप्रातर् गृहपतिर् नो अग्निः सायंसायं सौमनसस्य दाता । (AVÁ_19,55.4c) वसोर्वसोर् वसुदान एधीन्धानास् त्वा शतंहिमा ऋधेम ॥4॥ (AVÁ_19,55.5a) अपश्चा दग्धान्नस्य भूयासम् । (AVÁ_19,55.5c) अन्नादायान्नपतये रुद्राय नमो अग्नये । (AVÁ_19,55.5e) सभ्यः सभां मे पाहि ये च सभ्याः सभासदः ॥5॥ (AVÁ_19,55.6a) त्वाम् इन्द्रा पुरुहूत विश्वम् आयुर् व्य् अश्नवन् । (AVÁ_19,55.6c) अहरहर् बलिम् इत् ते हरन्तो ऽश्वायेव तिष्ठते घासम् अग्ने ॥6॥ (AVÁ_19,56.1a) यमस्य लोकाद् अध्य् आ बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः । (AVÁ_19,56.1c) एकाकिना सरथं यासि विद्वान्त् स्वप्नं मिमानो असुरस्य योनौ ॥1॥ (AVÁ_19,56.2a) बन्धस् त्वाग्रे विश्वचया अपश्यत् पुरा रात्र्या जनितोर् एके अह्नि । (AVÁ_19,56.2c) ततः स्वप्नेदम् अध्य् आ बभूविथ भिषग्भ्यो रूपम् अपगूहमानः ॥2॥ (AVÁ_19,56.3a) बृहद्गावासुरेभ्यो ऽधि देवान् उपावर्तत महिमानम् इछन् । (AVÁ_19,56.3c) तस्मै स्वप्नाय दधुर् आधिपत्यं त्रयस्त्रिंशासः स्वर् आनशानाः ॥3॥ (AVÁ_19,56.4a) नैतां विदुः पितरो नोत देवा येषां जल्पिश् चरत्य् अन्तरेदम् । (AVÁ_19,56.4c) त्रिते स्वप्नम् अदधुर् आप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥4॥ (AVÁ_19,56.5a) यस्य क्रूरम् अभजन्त दुष्कृतो ऽस्वप्नेन सुकृतः पुण्यम् आयुः । (AVÁ_19,56.5c) स्वर् मदसि परमेण बन्धुना तप्यमानस्य मनसो ऽधि जज्ञिषे ॥5॥ (AVÁ_19,56.6a) विद्म ते सर्वाः परिजाः पुरस्ताद् विद्म स्वप्न यो अधिपा इहा ते । (AVÁ_19,56.6c) यशश्विनो नो यशसेह पाह्य् आराद् द्विषेभिर् अप याहि दूरम् ॥6॥ (AVÁ_19,57.1a) यथा कलां यथा शफं यथा र्णं सम्नयन्ति । (AVÁ_19,57.1c) एवा दुष्वप्न्यं सर्वम् अप्रिये सं नयामसि ॥1॥ (AVÁ_19,57.2a) सं राजानो अगुः सम् ऋणाम्य् अगुः सं कुष्ठा अगुः सं कला अगुः । (AVÁ_19,57.2c) सम् अस्मासु यद् दुष्वप्न्यं निर् द्विषते दुष्वप्न्यं सुवाम ॥2॥ (AVÁ_19,57.3a) देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न । (AVÁ_19,57.3c) स मम यः पापस् तद् द्विषते प्र हिण्मः । (AVÁ_19,57.3e) मा तृष्टानाम् असि कृष्णशकुनेर् मुखम् ॥3॥ (AVÁ_19,57.4a) तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायम् अश्व इव नीनाहम् । (AVÁ_19,57.4c) अनास्माकं देवपीयुं पियारुं वप यद् अस्मासु दुष्वप्न्यं यद् गोषु यच् च नो गृहे ॥4॥ (AVÁ_19,57.5a) अनास्माकस् तद् देवपीयुः पियारुर् निष्कम् इव प्रति मुञ्चताम् । (AVÁ_19,57.5c) नवारत्नीन् अपमया अस्माकं ततः परि । (AVÁ_19,57.5e) दुष्वप्न्यं सर्वं द्विषते निर् दयामसि ॥5॥ (AVÁ_19,58.1a) घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती । (AVÁ_19,58.1c) श्रोत्रं चक्षुः प्राणो ऽछिन्नो नो अस्त्व् अछिन्ना वयम् आयुषो वर्चसः ॥1॥ (AVÁ_19,58.2a) उपास्मान् प्राणो ह्वयताम् उप प्राणं हवामहे । (AVÁ_19,58.2c) वर्चो जग्राह पृथिव्य् अन्तरिक्षं वर्चः सोमो बृहस्पतिर् विधत्ता ॥2॥ (AVÁ_19,58.3a) वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर् वर्चो गृहीत्वा पृथिवीम् अनु सं चरेम । (AVÁ_19,58.3c) यशसम् गावो गोपतिम् उप तिष्ठन्त्य् आयतीर् यशो गृहीत्वा पृथिवीम् अनु सं चरेम ॥3॥ (AVÁ_19,58.4a) व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि । (AVÁ_19,58.4c) पुरः कृणुध्वम् आयसीर् अधृष्टा मा वः सुस्रोच् चमसो दृंहत तम् ॥4॥ (AVÁ_19,58.5a) यज्ञस्य चक्षुः प्रभृतिर् मुखं च वाचा श्रोत्रेण मनसा जुहोमि । (AVÁ_19,58.5c) इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥5॥ (AVÁ_19,58.6a) ये देवानाम् ऋत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् । (AVÁ_19,58.6c) इमं यज्ञं सह पत्नीभिर् एत्य यावन्तो देवास् तविषा मादयन्ताम् ॥6॥ (AVÁ_19,59.1a) त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ । (AVÁ_19,59.1c) त्वं यज्ञेष्व् Ŭya÷ ॥1॥ (AVÁ_19,59.2a) यद् वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । (AVÁ_19,59.2c) अग्निष् टद् विश्वाद् आ पृणातु विद्वान्त् सोमस्य यो ब्राह्मणां आविवेश ॥2॥ (AVÁ_19,59.3a) आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनुप्रवोढुम् । (AVÁ_19,59.3c) अग्निर् विद्वान्त् स यजात् स इद् धोता सो ऽध्वरान्त् स ऋतून् कल्पयाति ॥3॥ (AVÁ_19,60.1a) वाङ् म आसन् नसोः प्राणश् चक्षुर् अक्ष्णोः श्रोत्रं कर्णयोः । (AVÁ_19,60.1c) अपलिताः केशा अशोणा दन्ता बहु बाह्वोर् बलम् ॥1॥ (AVÁ_19,60.2a) ऊर्वोर् ओजो जङ्घयोर् जवः पादयोः । (AVÁ_19,60.2c) प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥2॥ (AVÁ_19,61.1a) तनूस् तन्वा मे सहे दतः सर्वम् आयुर् अशीय । (AVÁ_19,61.1c) स्योनं मे सीद पुरुः पृणस्व पवमानः स्वर्गे ॥1॥ (AVÁ_19,62.1a) प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु । (AVÁ_19,62.1c) प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये ॥1॥ (AVÁ_19,63.1a) उत् तिष्ठ ब्रह्मणस् पते देवान् यज्ञेन बोधय । (AVÁ_19,63.1c) आयुः प्राणं प्रजां पशून् कीर्तिं यजमानं च वर्धय ॥1॥ (AVÁ_19,64.1a) अग्ने समिधम् आहार्षं बृहते जातवेदसे । (AVÁ_19,64.1c) स मे श्रद्धां च मेधां च जातवेदाः प्र यछतु ॥1॥ (AVÁ_19,64.2a) इध्मेन त्वा जातवेदः समिधा वर्धयामसि । (AVÁ_19,64.2c) तथा त्वम् अस्मान् वर्धय प्रजया च धनेन च ॥2॥ (AVÁ_19,64.3a) यद् अग्ने यानि कानि चिद् आ ते दारूणि दध्मसि । (AVÁ_19,64.3c) सर्वं तद् अस्तु मे शिवं तज् जुषस्व यविष्ठ्य ॥3॥ (AVÁ_19,64.4a) एतास् ते अग्ने समिधस् त्वम् इद्धः समिद् भव । (AVÁ_19,64.4c) आयुर् अस्मासु धेह्य् अमृतत्वम् आचार्याय ॥4॥ (AVÁ_19,65.1a) हरिः सुपर्णो दिवम् आरुहो ऽर्चिषा ये त्वा दिप्सन्ति दिवम् उत्पतन्तम् । (AVÁ_19,65.1c) अव तां जहि हरसा जातवेदो ऽबिभ्यद् उग्रो ऽर्चिषा दिवम् आ रोह सूर्य ॥1॥ (AVÁ_19,66.1a) अयोजाला असुरा मायिनो ऽयस्मयैः पाशैर् अङ्किनो ये चरन्ति । (AVÁ_19,66.1c) तांस् ते रन्धयामि हरसा जातवेदः सहस्रऋष्टिः सपत्नान् प्रमृणन् पाहि वज्रः ॥1॥ (AVÁ_19,67.1a) पश्येम शरदः शतम् ॥1॥ (AVÁ_19,67.2a) जीवेम शरदः शतम् ॥2॥ (AVÁ_19,67.3a) बुध्येम शरदः शतम् ॥3॥ (AVÁ_19,67.4a) रोहेम शरदः शतम् ॥4॥ (AVÁ_19,67.5a) पूषेम शरदः शतम् ॥5॥ (AVÁ_19,67.6a) भवेम शरदः शतम् ॥6॥ (AVÁ_19,67.7a) भूषेम शरदः शतम् ॥7॥ (AVÁ_19,67.8a) भूयसीः शरदः शतम् ॥8॥ (AVÁ_19,68.1a) अव्यसश् च व्यचसश् च बिलं वि ष्यामि मायया । (AVÁ_19,68.1c) ताभ्याम् उद्धृत्य वेदम् अथ कर्माणि कृण्महे ॥1॥ (AVÁ_19,69.1a) जीवा स्थ जीव्यासं सर्वम् आयुर् जीव्यासम् ॥1॥ (AVÁ_19,69.2a) उपजीवा स्थोप जीव्यासं सर्वम् आयुर् जीव्यासम् ॥2॥ (AVÁ_19,69.3a) संजीवा स्थ सं जीव्यासं सर्वम् आयुर् जीव्यासम् ॥3॥ (AVÁ_19,69.4a) जीवला स्थ जीव्यासं सर्वम् आयुर् जीव्यासम् ॥4॥ (AVÁ_19,70.1a) इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासम् अहम् । (AVÁ_19,70.1c) सर्वम् आयुर् जीव्यासम् ॥1॥ (AVÁ_19,71.1a) स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् । (AVÁ_19,71.1c) आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम् । (AVÁ_19,71.1e) मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥1॥ (AVÁ_19,72.1a) यस्मात् कोशाद् उदभराम वेदं तस्मिन्न् अन्तर् अव दध्म एनम् । (AVÁ_19,72.1c) कृतम् इष्टं ब्रह्मणो वीर्येण तेन मा देवास् तपसावतेह ॥1॥ (AVÁ_20,1.1a) इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । (AVÁ_20,1.1c) स पाहि मध्वो अन्धसः ॥1॥ (AVÁ_20,1.2a) मरुतो यस्य हि क्षये पाथा दिवो विमहसः । (AVÁ_20,1.2c) स सुगोपातमो जनः ॥2॥ (AVÁ_20,1.3a) उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । (AVÁ_20,1.3c) स्तोमैर् विधेमाग्नये ॥3॥ (AVÁ_20,2.1a) मरुतः पोत्रात् सुष्टुभः स्वर्काद् ऋतुना सोमं पिबन्तु ॥1॥ (AVÁ_20,2.2a) अग्निर् आग्नीध्रात् सुष्टुभः स्वर्काद् ऋतुना सोमं पिबतु ॥2॥ (AVÁ_20,2.3a) इन्द्रो ब्रह्मा ब्राह्मणात् सुष्टुभः स्वर्काद् ऋतुना सोमं पिबतु ॥3॥ (AVÁ_20,2.4a) देवो द्रविणोदाः पोत्रात् सुष्टुभः स्वर्काद् ऋतुना सोमं पिबतु ॥4॥ (AVÁ_20,3.1a) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । (AVÁ_20,3.1c) एदं बर्हिः सदो मम ॥1॥ (AVÁ_20,3.2a) आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना । (AVÁ_20,3.2c) उप ब्रह्माणि नः शृणु ॥2॥ (AVÁ_20,3.3a) ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः । (AVÁ_20,3.3c) सुतावन्तो हवामहे ॥3॥ (AVÁ_20,4.1a) आ नो याहि सुतावतो ऽस्माकं सुष्टुतीर् उप । (AVÁ_20,4.1c) पिबा सु शिप्रिन्न् अन्धसः ॥1॥ (AVÁ_20,4.2a) आ ते सिञ्चामि कुक्ष्योर् अनु गात्रा वि धावतु । (AVÁ_20,4.2c) गृभाय जिह्वया मधु ॥2॥ (AVÁ_20,4.3a) स्वादुष् टे अस्तु संसुदे मधुमान् तन्वे तव । (AVÁ_20,4.3c) सोमः शम् अस्तु ते हृदे ॥3॥ (AVÁ_20,5.1a) अयम् उ त्वा विचर्षणे जनीर् इवाभि संवृतः । (AVÁ_20,5.1c) प्र सोम इन्द्र सर्पतु ॥1॥ (AVÁ_20,5.2a) तुविग्रीवो वपोदरः सुबाहुर् अन्धसो सदे । (AVÁ_20,5.2c) इन्द्रो वृत्राणि जिघ्नते ॥2॥ (AVÁ_20,5.3a) इन्द्र प्रेहि पुरस् त्वं विश्वस्येशान ओजसा । (AVÁ_20,5.3c) वृत्राणि वृत्रहं जहि ॥3॥ (AVÁ_20,5.4a) दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयछसि । (AVÁ_20,5.4c) यजमानाय सुन्वते ॥4॥ (AVÁ_20,5.5a) अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । (AVÁ_20,5.5c) एहीम् अस्य द्रवा पिब ॥5॥ (AVÁ_20,5.6a) शाचिगो शाचिपूजनायं रणाय ते सुतः । (AVÁ_20,5.6c) आखण्डल प्र हूयसे ॥6॥ (AVÁ_20,5.7a) यस् ते शृङ्गवृषो नपात् प्रणपात् कुण्डपाय्यः । (AVÁ_20,5.7c) न्य् अस्मिन् दध्र आ मनः ॥7॥ (AVÁ_20,6.1a) इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । (AVÁ_20,6.1c) स पाहि मध्वो अन्धसः ॥1॥ (AVÁ_20,6.2a) इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । (AVÁ_20,6.2c) पिबा वृषस्व तातृपिम् ॥2॥ (AVÁ_20,6.3a) इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर् देवेभिर् । (AVÁ_20,6.3c) तिर स्तवान विश्पते ॥3॥ (AVÁ_20,6.4a) इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते । (AVÁ_20,6.4c) क्षयं चन्द्रास इन्दवः ॥4॥ (AVÁ_20,6.5a) दधिष्वा जठरे सुतं सोमम् इन्द्र वरेण्यम् । (AVÁ_20,6.5c) तव द्युक्षास इन्दवः ॥5॥ (AVÁ_20,6.6a) गिर्वणः पाहि नः सुतं मधोर् धाराभिर् अज्यसे । (AVÁ_20,6.6c) इन्द्र त्वादातम् इद् यशः ॥6॥ (AVÁ_20,6.7a) अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता । (AVÁ_20,6.7c) पीत्वी सोमस्य वावृधे ॥7॥ (AVÁ_20,6.8a) अर्वावतो न आ गहि परावतश् च वृत्रहन् । (AVÁ_20,6.8c) इमा जुषस्व नो गिरः ॥8॥ (AVÁ_20,6.9a) यद् अन्तरा परावतम् अर्वावतं च हूयसे । (AVÁ_20,6.9c) इन्द्रेह तत आ गहि ॥9॥ (AVÁ_20,7.1a) उद् घेद् अभि श्रुतामघं वृषभं नर्यापसम् । (AVÁ_20,7.1c) अस्तारम् एषि सूर्य ॥1॥ (AVÁ_20,7.2a) नव यो नवतिं पुरो बिभेद बाह्वोजसा । (AVÁ_20,7.2c) अहिं च वृत्रहावधीत् ॥2॥ (AVÁ_20,7.3a) स न इन्द्रः शिवः सखाश्वावद् गोमद् यवमत् । (AVÁ_20,7.3c) उरुधारेव दोहते ॥3॥ (AVÁ_20,7.4a) इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । (AVÁ_20,7.4c) पिबा वृषस्व तातृपिम् ॥4॥ (AVÁ_20,8.1a) एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । (AVÁ_20,8.1c) आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंर् अभि गा इन्द्र तृन्धि ॥1॥ (AVÁ_20,8.2a) अर्वाङ् एहि सोमकामं त्वाहुर् अयं सुतस् तस्य पिबा मदाय । (AVÁ_20,8.2c) उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥2॥ (AVÁ_20,8.3a) आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै । (AVÁ_20,8.3c) सम् उ प्रिया आववृत्रन् मदाय प्रदक्षिणिद् अभि सोमास इन्द्रम् ॥3॥ (AVÁ_20,9.1a) तं वो दस्मम् ऋतीषहम् वसोर् मन्दानम् अन्धसः । (AVÁ_20,9.1c) अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर् नवामहे ॥1॥ (AVÁ_20,9.2a) द्युक्षं सुदानुं तविषीभिर् आवृतं गिरिं न पुरुभोजसम् । (AVÁ_20,9.2c) क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तम् ईमहे ॥2॥ (AVÁ_20,9.3a) तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये । (AVÁ_20,9.3c) येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ॥3॥ (AVÁ_20,9.4a) येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः । (AVÁ_20,9.4c) सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे ॥4॥ (AVÁ_20,10.1a) उद् उ ते मधुमत्तमा गिर स्तोमास ईरते । (AVÁ_20,10.1c) सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥1॥ (AVÁ_20,10.2a) कण्वा इव भृगवः सूर्या इव विश्वम् इद् धीतम् आनशुः । (AVÁ_20,10.2c) इन्द्रं स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन् ॥2॥ (AVÁ_20,11.1a) इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैर् विदद्वसुर् दयमानो वि शत्रून् । (AVÁ_20,11.1c) ब्रह्मजूतस् तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी उभे ॥1॥ (AVÁ_20,11.2a) मखस्य ते तविषस्य प्र जूतिम् इयर्मि वाचम् अमृताय भूषन् । (AVÁ_20,11.2c) इन्द्र क्षितीनाम् असि मानुषीणां विशां दैवीनाम् उत पूर्वयावा ॥2॥ (AVÁ_20,11.3a) इन्द्रो वृत्रम् अवृणोच् छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः । (AVÁ_20,11.3c) अहन् व्यंसम् उशधग् वनेष्व् आविर् धेना अकृणोद् राम्याणाम् ॥3॥ (AVÁ_20,11.4a) इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः । (AVÁ_20,11.4c) प्रारोचयन् मनवे केतुम् अह्नाम् अविन्दज् ज्योतिर् बृहते रणाय ॥4॥ (AVÁ_20,11.5a) इन्द्रस् तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि । (AVÁ_20,11.5c) अचेतयद् धिय इमा जरित्रे प्रेमं वर्णम् अतिरच् छुक्रम् आसाम् ॥5॥ (AVÁ_20,11.6a) महो महानि पनयन्त्य् अस्येन्द्रस्य कर्म सुकृता पुरूणि । (AVÁ_20,11.6c) वृजनेन वृजिनान्त् सं पिपेष मायाभिर् दस्यूंर् अभिभूत्योजाः ॥6॥ (AVÁ_20,11.7a) युधेन्द्रो मह्ना वरिवश् चकार देवेभ्यः सत्पतिश् चर्षणिप्राः । (AVÁ_20,11.7c) विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥7॥ (AVÁ_20,11.8a) सत्रासाहं वरेण्यं सहोदां ससवांसं स्वर् अपश् च देवीः । (AVÁ_20,11.8c) ससान यः पृथिवीं द्याम् उतेमाम् इन्द्रं मदन्त्य् अनु धीरणासः ॥8॥ (AVÁ_20,11.9a) ससानात्यां उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् । (AVÁ_20,11.9c) हिरण्ययम् उत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णम् आवत् ॥9॥ (AVÁ_20,11.10a) इन्द्र ओषधीर् असनोद् अहानि वनस्पतींर् असनोद् अन्तरिक्षम् । (AVÁ_20,11.10c) बिभेद बलं नुनुदे विवाचो ऽथाभवद् दमिताभिक्रतूनाम् ॥10॥ (AVÁ_20,11.11a) शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । (AVÁ_20,11.11c) शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥11॥ (AVÁ_20,12.1a) उद् उ ब्रह्माण्य् ऐरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । (AVÁ_20,12.1c) आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥1॥ (AVÁ_20,12.2a) अयामि घोष इन्द्र देवजामिर् इरज्यन्त यच् छुरुधो विवाचि । (AVÁ_20,12.2c) नहि स्वम् आयुश् चिकिते जनेषु तानीद् अंहांस्य् अति पर्ष्य् अस्मान् ॥2॥ (AVÁ_20,12.3a) युजे रथं गवेषणं हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः । (AVÁ_20,12.3c) वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती जघन्वान् ॥3॥ (AVÁ_20,12.4a) आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त इन्द्र । (AVÁ_20,12.4c) याहि वायुर् न नियुतो नो अछा त्वं हि धीभिर् दयसे वि वाजान् ॥4॥ (AVÁ_20,12.5a) ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे । (AVÁ_20,12.5c) एको देवत्रा दयसे हि मर्तान् अस्मिन् छूर सवने मादयस्व ॥5॥ (AVÁ_20,12.6a) एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः । (AVÁ_20,12.6c) स न स्तुतो वीरवद् धातु गोमद् यूयं पात स्वस्तिभिः सदा नः ॥6॥ (AVÁ_20,12.7a) ऋजीषी वज्री वृषभस् turëàchu«mÅ राजा वृत्रहा सोमपावा । (AVÁ_20,12.7c) युक्त्वा हरिभ्याम् उप यासद् अर्वाङ् माध्यंदिने सवने मत्सद् इन्द्रः ॥7॥ (AVÁ_20,13.1a) इन्द्रश् च सोमं पिबतं बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू । (AVÁ_20,13.1c) आ वां विशन्त्व् इन्दवः स्वाभुवो ऽस्मे रयिं सर्ववीरं नि यछतम् ॥1॥ (AVÁ_20,13.2a) आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः । (AVÁ_20,13.2c) सीदता बर्हिर् उरु वः सदस् कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥2॥ (AVÁ_20,13.3a) इमं स्तोमम् अर्हते जातवेदसे रथम् इव सं महेमा मनीषया । (AVÁ_20,13.3c) भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा वयं तव ॥3॥ (AVÁ_20,13.4a) ऐभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः । (AVÁ_20,13.4c) पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह मादयस्व ॥4॥ (AVÁ_20,14.1a) वयम् उ त्वाम् अपूर्व्य स्थूरं न कच् चिद् भरन्तो ऽवस्यवः । (AVÁ_20,14.1c) वाजे चित्रं हवामहे ॥1॥ (AVÁ_20,14.2a) उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत् । (AVÁ_20,14.2c) त्वाम् इद् ध्य् अवितारं ववृमहे सखाय इन्द्र सानसिम् ॥2॥ (AVÁ_20,14.3a) यो न इदमिदं पुरा प्र वस्य आनिनाय तम् उ व स्तुषे । (AVÁ_20,14.3c) सखाय इन्द्रम् ऊतये ॥3॥ (AVÁ_20,14.4a) हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । (AVÁ_20,14.4c) आ तु नः स वयति गव्यम् अश्व्यं स्तोतृभ्यो मघवा शतम् ॥4॥ (AVÁ_20,15.1a) प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे । (AVÁ_20,15.1c) अपाम् इव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥1॥ (AVÁ_20,15.2a) अध ते विश्वम् अनु हासद् इष्टय आपो निम्नेव सवना हविष्मतः । (AVÁ_20,15.2c) यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥2॥ (AVÁ_20,15.3a) अस्मै भीमाय नमसा सम् अध्वर उषो न शुभ्र आ भरा पनीयसे । (AVÁ_20,15.3c) यस्य धाम श्रवसे नामेन्द्रियं ज्योतिर् अकारि हरितो नायसे ॥3॥ (AVÁ_20,15.4a) इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । (AVÁ_20,15.4c) नहि त्वद् अन्यो गिर्वणो गिरः सधत् क्षोणीर् इव प्रति नो हर्य तद् वचः ॥4॥ (AVÁ_20,15.5a) भूरि त इन्द्र वीर्यं तव स्मस्य् अस्य स्तोतुर् मघवन् कामम् आ पृण । (AVÁ_20,15.5c) अनु ते द्यौर् बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥5॥ (AVÁ_20,15.6a) त्वं तम् इन्द्र पर्वतं महाम् उरुं वज्रेण वज्रिन् पर्वशश् चकर्तिथ । (AVÁ_20,15.6c) अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥6॥ (AVÁ_20,16.1a) उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । (AVÁ_20,16.1c) गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥1॥ (AVÁ_20,16.2a) सं गोभिर् अङ्गिरसो नक्षमाणो भग इवेद् अर्यमणं निनाय । (AVÁ_20,16.2c) जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंर् इवाजौ ॥2॥ (AVÁ_20,16.3a) साध्वर्या अतिथिनीर् इषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः । (AVÁ_20,16.3c) बृहस्पतिः पर्वतेभ्यो वितूर्या निर् गा ऊपे यवम् इव स्थिविभ्यः ॥3॥ (AVÁ_20,16.4a) आप्रुषायन् मधुना ऋतस्य योनिम् अवक्षिपन्न् अर्क उल्काम् इव द्योः । (AVÁ_20,16.4c) बृहस्पतिर् उद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥4॥ (AVÁ_20,16.5a) अप ज्योतिषा तमो अन्तरिक्षद् उद्नः शीपालम् इव वात आजत् । (AVÁ_20,16.5c) बृहस्पतिर् अनुमृश्या वलस्याभ्रम् इव वात आ चक्र आ गाः ॥5॥ (AVÁ_20,16.6a) यदा वलस्य पीयतो जसुं भेद् बृहस्पतिर् अग्नितपोभिर् अर्कैः । (AVÁ_20,16.6c) दद्भिर् न जिह्वा परिविष्टम् आदद् आविर् निधींर् अकृणोद् उस्रियाणाम् ॥6॥ (AVÁ_20,16.7a) बृहस्पतिर् अमत हि त्यद् आसां नाम स्वरीणां सदने गुहा यत् । (AVÁ_20,16.7c) आण्डेव भित्वा शकुनस्य गर्भम् उद् उस्रियाः पर्वतस्य त्मनाजत् ॥7॥ (AVÁ_20,16.8a) अश्नापिनद्धं मधु पर्य् अपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् । (AVÁ_20,16.8c) निष् टज् जभार चमसं न वृक्षाद् बृहस्पतिर् विरवेणा विकृत्य ॥8॥ (AVÁ_20,16.9a) सोषाम् अविन्दत् स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि । (AVÁ_20,16.9c) बृहस्पतिर् गोवपुषो वलस्य निर् मज्जानं न पर्वणो जभार ॥9॥ (AVÁ_20,16.10a) हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद् वलो गाः । (AVÁ_20,16.10c) अनानुकृत्यम् अपुनश् चकार यात् सूर्यामासा मिथ उच्चरातः ॥10॥ (AVÁ_20,16.11a) अभि श्यावं न कृशनेभिर् अश्वं नक्षत्रेभिः पितरो द्याम् अपिंशन् । (AVÁ_20,16.11c) रात्र्यां तमो अदधुर् ज्योतिर् अहन् बृहस्पतिर् भिनद् अद्रिं विदद् गाः ॥11॥ (AVÁ_20,16.12a) इदम् अकर्म नमो अभ्रियाय यः पूर्वीर् अन्व् आनोनवीति । (AVÁ_20,16.12c) बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर् नो वयो धात् ॥12॥ (AVÁ_20,17.1a) अछा म इन्द्रं मतयः स्वर्विदः सध्रीचीर् विश्वा उशतीर् अनूषत । (AVÁ_20,17.1c) परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानम् ऊतये ॥1॥ (AVÁ_20,17.2a) न घा त्वद्रिग् अप वेति मे मनस् त्वे इत् कामं पुरुहूत शिश्रय । (AVÁ_20,17.2c) राजेव दस्म नि षदो ऽधि बर्हिष्य् अस्मिन्त् सु सोमे ऽवपानम् अस्तु ते ॥2॥ (AVÁ_20,17.3a) विषूवृद् इन्द्रो अमुतेर् उत क्षुधः स इद् रायो मघवा वस्व ईशते । (AVÁ_20,17.3c) तस्येद् इमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥3॥ (AVÁ_20,17.4a) वयो न वृक्षं सुपलाशम् आसदन्त् सोमास इन्द्रं मन्दिनश् चमूषदः । (AVÁ_20,17.4c) प्रैषाम् अनीकं शवसा दविद्युतद् विदत् स्वर् मनवे ज्योतिर् आर्यम् ॥4॥ (AVÁ_20,17.5a) कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत् । (AVÁ_20,17.5c) न तत् ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥5॥ (AVÁ_20,17.6a) विशंविशं मघवा पर्य् अशायत जनानां धेना अवचाकशद् वृषा । (AVÁ_20,17.6c) यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥6॥ (AVÁ_20,17.7a) आपो न सिन्धुम् अभि यत् समक्षरन्त् सोमास इन्द्रं कुल्या इव ह्रदम् । (AVÁ_20,17.7c) वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर् दिव्येन दानुना ॥7॥ (AVÁ_20,17.8a) वृषा न क्रुद्धः पतयद् रजःस्व् आ यो अर्यपत्नीर् अकृणोद् इमा अपः । (AVÁ_20,17.8c) स सुन्वते मघवा जीरदानवे ऽविन्दज् ज्योतिर् मनवे हविष्मते ॥8॥ (AVÁ_20,17.9a) उज् जायतां परशु ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् । (AVÁ_20,17.9c) वि रोचताम् अरुषो भानुना शुचिः स्वर् न शुक्रं शुशुचीत सत्पतिः ॥9॥ (AVÁ_20,17.10a) गोभिष् टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । (AVÁ_20,17.10c) वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥10॥ (AVÁ_20,17.11a) बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । (AVÁ_20,17.11c) इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यः वरिवः कृणोतु ॥11॥ (AVÁ_20,17.12a) बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । (AVÁ_20,17.12c) धत्तं रयिं स्तुवते कीरये चिद् यूयं पात स्वस्तिभिः सदा नः ॥12॥ (AVÁ_20,18.1a) वयम् उ त्वा तदितर्था इन्द्र त्वायन्तः सखायः । (AVÁ_20,18.1c) कण्वा उक्थेभिर् जरन्ते ॥1॥ (AVÁ_20,18.2a) न घेम् अन्यद् आ पपन वज्रिन्न् अपसो नविष्टौ । (AVÁ_20,18.2c) तवेद् उ स्तोमं चिकेत ॥2॥ (AVÁ_20,18.3a) इछन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । (AVÁ_20,18.3c) यन्ति प्रमादम् अतन्द्राः ॥3॥ (AVÁ_20,18.4a) वयम् इन्द्र त्वायवो ऽभि प्र णोनुमो वृषन् । (AVÁ_20,18.4c) विद्धि त्व् अस्य नो वसो ॥4॥ (AVÁ_20,18.5a) मा नो निदे च वक्तवे ऽर्यो रन्धीर् अराव्ने । (AVÁ_20,18.5c) त्वे अपि क्रतुर् मम ॥5॥ (AVÁ_20,18.6a) त्वं वर्मासि सप्रथः पुरोयोधश् च वृत्रहन् । (AVÁ_20,18.6c) त्वया प्रति ब्रुवे युजा ॥6॥ (AVÁ_20,19.1a) वार्त्रहत्याय शवसे p­tanëÃhyÃya च । (AVÁ_20,19.1c) इन्द्र त्वा वर्तयामसि ॥1॥ (AVÁ_20,19.2a) अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो । (AVÁ_20,19.2c) इन्द्र कृण्वन्तु वाघतः ॥2॥ (AVÁ_20,19.3a) नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे । (AVÁ_20,19.3c) इन्द्राभिमातिषाह्ये ॥3॥ (AVÁ_20,19.4a) पुरुष्टुतस्य धामभिः शतेन महयामसि । (AVÁ_20,19.4c) इन्द्रस्य चर्षणीधृतः ॥4॥ (AVÁ_20,19.5a) इन्द्रं वृत्राय हन्तवे पुरुहूतम् उप ब्रुवे । (AVÁ_20,19.5c) भरेषु वाजसातये ॥5॥ (AVÁ_20,19.6a) वाजेषु सासहिर् भव त्वाम् ईमहे शतक्रतो । (AVÁ_20,19.6c) इन्द्र वृत्राय हन्तवे ॥6॥ (AVÁ_20,19.7a) द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च । (AVÁ_20,19.7c) इन्द्र साक्ष्वाभिमातिषु ॥7॥ (AVÁ_20,20.1a) शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् । (AVÁ_20,20.1c) इन्द्र सोमं शतक्रतो ॥1॥ (AVÁ_20,20.2a) इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । (AVÁ_20,20.2c) इन्द्र तानि त आ वृणे ॥2॥ (AVÁ_20,20.3a) अगन्न् इन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् । (AVÁ_20,20.3c) उत् ते शुष्मं तिरामसि ॥3॥ (AVÁ_20,20.4a) अर्वावतो न आ गह्य् अथो शक्र परावतः । (AVÁ_20,20.4c) उ लोको यस् ते अद्रिव इन्द्रेह तत आ गहि ॥4॥ (AVÁ_20,20.5a) इन्द्रो अङ्गं महद् भयम् अभि षद् अप चुच्यवत् । (AVÁ_20,20.5c) स हि स्थिरो विचर्षणिः ॥5॥ (AVÁ_20,20.6a) इन्द्रश् च मृलयाति नो न नः पश्चाद् अघं नशत् । (AVÁ_20,20.6c) भद्रं भवाति नः पुरः ॥6॥ (AVÁ_20,20.7a) इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् । (AVÁ_20,20.7c) जेता शत्रून् विचर्षणिः ॥7॥ (AVÁ_20,21.1a) न्य् ऊ षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः । (AVÁ_20,21.1c) नू चिद् धि रत्नं ससताम् इवाविदन् न दुष्टुतिर् द्रविणोदेषु शस्यते ॥1॥ (AVÁ_20,21.2a) दुरो अश्वस्य दुर इन्द्र गोर् असि दुरो यवस्य वसुन इनस् पतिः । (AVÁ_20,21.2c) शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस् तम् इदं गृणीमसि ॥2॥ (AVÁ_20,21.3a) शचीव इन्द्र पुरुकृद् द्युमत्तम तवेद् इदम् अभितश् चेकिते वसु । (AVÁ_20,21.3c) अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः कामम् ऊनयीः ॥3॥ (AVÁ_20,21.4a) एभिर् द्युभिर् सुमना एभिर् इन्दुभिर् निरुन्धानो अमतिं गोभिर् अश्विना । (AVÁ_20,21.4c) इन्द्रेण दस्युं दरयन्त इन्दुभिर् युतद्वेषसः सम् इषा रभेमहि ॥4॥ (AVÁ_20,21.5a) सम् इन्द्र राया सम् इषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैर् अभिद्युभिः । (AVÁ_20,21.5c) सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥5॥ (AVÁ_20,21.6a) ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते । (AVÁ_20,21.6c) यत् कारवे दश वृत्राण्य् अप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥6॥ (AVÁ_20,21.7a) युधा युधम् उप घेद् एषि धृष्णुया पुरा पुरं सम् इदं हंस्य् ओजसा । (AVÁ_20,21.7c) नम्या यद् इन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥7॥ (AVÁ_20,21.8a) त्वं करञ्जम् उत पर्णयं वधीस् तेजिष्ठयातिथिग्वस्य वर्तनी । (AVÁ_20,21.8c) त्वं शता वङ्गृदस्याभिनत् पुरो ऽनानुदः परिषूता ऋजिश्वना ॥8॥ (AVÁ_20,21.9a) त्वम् एतां जनराज्ञो द्विर् दशाबन्धुना सुश्रवसोपजग्मुषः । (AVÁ_20,21.9c) षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥9॥ (AVÁ_20,21.10a) त्वम् आविथ सुश्रवसं तवोतिभिस् तव त्रामभिर् इन्द्र तूर्वयाणम् । (AVÁ_20,21.10c) त्व अस्मै कुत्सम् अतिथिग्वम् आयुं महे राज्ञे यूने अरन्धनायः ॥10॥ (AVÁ_20,21.11a) य उदृचीन्द्र देवगोपाः सखायस् ते शिवतमा असाम । (AVÁ_20,21.11c) त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥11॥ (AVÁ_20,22.1a) अभि त्वा वृषभा सुते सुतं सृजामि पीतये । (AVÁ_20,22.1c) तृम्पा व्य् अश्नुही मदम् ॥1॥ (AVÁ_20,22.2a) मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । (AVÁ_20,22.2c) माकीं ब्रह्मद्विषो वनः ॥2॥ (AVÁ_20,22.3a) इह त्वा गोपरीणसा महे मन्दन्तु राधसे । (AVÁ_20,22.3c) सरो गौरो यथा पिब ॥3॥ (AVÁ_20,22.4a) अभि प्र गोपतिं गिरेन्द्रम् अर्च यथा विदे । (AVÁ_20,22.4c) सूनुं सत्यस्य सत्पतिम् ॥4॥ (AVÁ_20,22.5a) आ हरयः ससृज्रिरे ऽरुषीर् अधि बर्हिषि । (AVÁ_20,22.5c) यत्राभि संनवामहे ॥5॥ (AVÁ_20,22.6a) इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । (AVÁ_20,22.6c) यत् सीम् उपह्वरे विदत् ॥6॥ (AVÁ_20,23.1a) आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये । (AVÁ_20,23.1c) हरिभ्यां याह्य् अद्रिवः ॥1॥ (AVÁ_20,23.2a) सत्तो होता न ऋत्वियस् तिस्तिरे बर्हिर् आनुषक् । (AVÁ_20,23.2c) अयुज्रन् प्रातर् अद्रयः ॥2॥ (AVÁ_20,23.3a) इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद । (AVÁ_20,23.3c) वीहि शूर पुरोलाशम् ॥3॥ (AVÁ_20,23.4a) रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् । (AVÁ_20,23.4c) उक्थेष्व् इन्द्र गिर्वणः ॥4॥ (AVÁ_20,23.5a) मतयः सोमपाम् उरुं रिहन्ति शवसस् पतिम् । (AVÁ_20,23.5c) इन्द्रं वत्सं न मातरः ॥5॥ (AVÁ_20,23.6a) स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे । (AVÁ_20,23.6c) न स्तोतारं निदे करः ॥6॥ (AVÁ_20,23.7a) वयम् इन्द्र त्वायवो हविष्मन्तो जरामहे । (AVÁ_20,23.7c) उत त्वम् अस्मयुर् वसो ॥7॥ (AVÁ_20,23.8a) मारे अस्मद् वि मुमुचो हरिप्रियार्वाङ् याहि । (AVÁ_20,23.8c) इन्द्र स्वधावो मत्स्वेह ॥8॥ (AVÁ_20,23.9a) arväcaæ त्वा सुखे रथे वहताम् इन्द्र केशिना । (AVÁ_20,23.9c) घृतस्नू बर्हिर् आसदे ॥9॥ (AVÁ_20,24.1a) उप नः सुतम् आ गहि सोमम् इन्द्र गवाशिरम् । (AVÁ_20,24.1c) हरिभ्यां यस् ते अस्मयुः ॥1॥ (AVÁ_20,24.2a) तम् इन्द्र मदम् आ गहि बर्हिष्ठां ग्रावभिः सुतम् । (AVÁ_20,24.2c) कुविन् न्व् अस्य तृप्णवः ॥2॥ (AVÁ_20,24.3a) इन्द्रम् इत्था गिरो ममाछागुर् इषिता इतः । (AVÁ_20,24.3c) आवृते सोमपीतये ॥3॥ (AVÁ_20,24.4a) इन्द्रं सोमस्य पीतये स्तोमैर् इह हवामहे । (AVÁ_20,24.4c) उक्थेभिः कुविद् आगमत् ॥4॥ (AVÁ_20,24.5a) इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो । (AVÁ_20,24.5c) जथरे वाजिनीवसो ॥5॥ (AVÁ_20,24.6a) विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे । (AVÁ_20,24.6c) अधा ते सुम्नम् ईमहे ॥6॥ (AVÁ_20,24.7a) इमम् इन्द्र गवाशिरं यवाशिरं च नः पिब । (AVÁ_20,24.7c) आगत्या वृषभिः सुतम् ॥7॥ (AVÁ_20,24.8a) तुभ्येद् इन्द्र स्व ओक्ये सोमं चोदामि पीतये । (AVÁ_20,24.8c) एष रारन्तु ते हृदि ॥8॥ (AVÁ_20,24.9a) त्वां सुतस्य पीतये प्रत्नम् इन्द्र हवामहे । (AVÁ_20,24.9c) कुशिकासो अवस्यवः ॥9॥ (AVÁ_20,25.1a) अश्वावति प्रथमो गोषु गछति सुप्रावीर् इन्द्र मर्त्यस् तवोतिभिः । (AVÁ_20,25.1c) तम् इत् पृणक्षि वसुना भवीयसा सिन्धुम् आपो यथाभितो विचेतसः ॥1॥ (AVÁ_20,25.2a) आपो न देवीर् उप यन्ति होत्रियम् अवः पश्यन्ति विततं यथा रजः । (AVÁ_20,25.2c) प्राचैर् देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥2॥ (AVÁ_20,25.3a) अधि द्वयोर् अदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः । (AVÁ_20,25.3c) असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर् यजमानाय सुन्वते ॥3॥ (AVÁ_20,25.4a) आद् अङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया । (AVÁ_20,25.4c) सर्वं पणेः सम् अविन्दन्त भोजनम् अश्वावन्तं गोमन्तम् आ पशुं नरः ॥4॥ (AVÁ_20,25.5a) यज्ञैर् अथर्वा प्रथमः पथस् तते ततः सूर्यो व्रतपा वेन आजनि । (AVÁ_20,25.5c) आ गा आजद् उशना काव्यः सचा यमस्य जातम् अमृतं यजामहे ॥5॥ (AVÁ_20,25.6a) बर्हिर् वा यत् स्वपत्याय वृज्यते ऽर्को वा श्लोकम् आघोषते दिवि । (AVÁ_20,25.6c) ग्रावा यत्र वदति करुर् उक्थ्यस् तस्येद् इन्द्रो अभिपित्वेषु रण्यति ॥6॥ (AVÁ_20,25.7a) प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् । (AVÁ_20,25.7c) इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या गृणानः ॥7॥ (AVÁ_20,26.1a) योगेयोगे तवस्तरं वाजेवाजे हवामहे । (AVÁ_20,26.1c) सखाय इन्द्रम् ऊतये ॥1॥ (AVÁ_20,26.2a) आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः । (AVÁ_20,26.2c) वाजेभिर् उप नो हवम् ॥2॥ (AVÁ_20,26.3a) अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । (AVÁ_20,26.3c) यं ते पूर्वं पिता हुवे ॥3॥ (AVÁ_20,26.4a) युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः । (AVÁ_20,26.4c) रोचन्ते रोचना दिवि ॥4॥ (AVÁ_20,26.5a) युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे । (AVÁ_20,26.5c) शोणा धृष्णू नृवाहसा ॥5॥ (AVÁ_20,26.6a) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । (AVÁ_20,26.6c) सम् उषद्भिर् अजायथाः ॥6॥ (AVÁ_20,27.1a) यद् इन्द्राहं यथा त्वम् ईशीय वस्व एक इत् । (AVÁ_20,27.1c) स्तोता मे गोषखा स्यात् ॥1॥ (AVÁ_20,27.2a) शिक्षेयम् अस्मै दित्सेयं शचीपते मनीषिणे । (AVÁ_20,27.2c) यद् अहं गोपतिः स्याम् ॥2॥ (AVÁ_20,27.3a) धेनुष् ट इन्द्र सूनृता यजमानाय सुन्वते । (AVÁ_20,27.3c) गाम् अश्वं पिप्युषी दुहे ॥3॥ (AVÁ_20,27.4a) न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः । (AVÁ_20,27.4c) यद् दित्ससि स्तुतो मघम् ॥4॥ (AVÁ_20,27.5a) यज्ञ इन्द्रम् अवर्धयद् यद् भूमिं व्य् अवर्तयत् । (AVÁ_20,27.5c) चक्राण ओपशं दिवि ॥5॥ (AVÁ_20,27.6a) वावृधानस्य ते वयं विश्वा धनानि जिग्युषः । (AVÁ_20,27.6c) ऊतिम् इन्द्रा वृणीमहे ॥6॥ (AVÁ_20,28.1a) व्य् अन्तरिक्षम् अतिरन् मदे सोमस्य रोचना । (AVÁ_20,28.1c) इन्द्रो यद् अभिनद् वलम् ॥1॥ (AVÁ_20,28.2a) उद् गा आजद् अङ्गिरोभ्य आविष् क्र्ण्वन् गुहा सतीः । (AVÁ_20,28.2c) arväcaæ नुनुदे वलम् ॥2॥ (AVÁ_20,28.3a) इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च । (AVÁ_20,28.3c) स्थिराणि न पराणुदे ॥3॥ (AVÁ_20,28.4a) अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते । (AVÁ_20,28.4c) वि ते मदा अराजिषुः ॥4॥ (AVÁ_20,29.1a) त्वं हि स्तोमवर्धन इन्द्रास्य् उक्थवर्धनः । (AVÁ_20,29.1c) स्तोतॄणाम् उत भद्रकृत् ॥1॥ (AVÁ_20,29.2a) इन्द्रम् इत् केशिना हरी सोमपेयाय वक्षतः । (AVÁ_20,29.2c) उप यज्ञं सुराधसम् ॥2॥ (AVÁ_20,29.3a) अपां फेनेन नमुचेः शिर इन्द्रोद् अवर्तयः । (AVÁ_20,29.3c) विश्वा यद् अजय स्पृधः ॥3॥ (AVÁ_20,29.4a) मायाभिर् उत्सिसृप्सत इन्द्र द्याम् आरुरुक्षतः । (AVÁ_20,29.4c) अव दस्यूंर् अधूनुथाः ॥4॥ (AVÁ_20,29.5a) असुन्वाम् इन्द्र संसदं विषूचीं व्य् अनाशयः । (AVÁ_20,29.5c) सोमपा उत्तरो भवन् ॥5॥ (AVÁ_20,30.1a) प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् । (AVÁ_20,30.1c) घृतं न यो हरिभिश् चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥1॥ (AVÁ_20,30.2a) हरिं हि योनिम् अभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः । (AVÁ_20,30.2c) आ यं पृणन्ति हरिभिर् न धेनव इन्द्राय शूशं हरिवन्तम् अर्चत ॥2॥ (AVÁ_20,30.3a) सो अस्य वज्रो हरितो य आयसो हरिर् निकामो हरिर् आ गभस्त्योः । (AVÁ_20,30.3c) द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥3॥ (AVÁ_20,30.4a) दिवि न केतुर् अधि धायि हर्यतो विव्यचद् वज्रो हरितो न रंह्या । (AVÁ_20,30.4c) तुदद् अहिं हरिशिप्रो य आयसः सहस्रशोका अभवद् धरिम्भरः ॥4॥ (AVÁ_20,30.5a) त्वंत्वम् अहर्यथा उपस्तुतः पूर्वेभिर् इन्द्र हरिकेश यज्वभिः । (AVÁ_20,30.5c) त्वं हर्यसि तव विश्वम् उक्थ्यम् असामि राधो हरिजात हर्यतम् ॥5॥ (AVÁ_20,31.1a) ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी । (AVÁ_20,31.1c) पुरूण्य् अस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥1॥ (AVÁ_20,31.2a) अरं कामाय हरयो दधमिरे स्थिराय हिन्वन् हरयो हरी तुरा । (AVÁ_20,31.2c) अर्वद्भिर् यो हरिभिर् जोषम् ईयते सो अस्य कामं हरिवन्तम् आनशे ॥2॥ (AVÁ_20,31.3a) हरिश्मशारुर् हरिकेश आयसस् तुरस्पेये यो हरिपा अवर्धत । (AVÁ_20,31.3c) अर्वद्भिर् यो हरिभिर् वाजिनीवसुर् अति विश्वा दुरिता पारिषद् धरी ॥3॥ (AVÁ_20,31.4a) श्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः । (AVÁ_20,31.4c) प्र यत् कृते चमसे मर्मृजद् धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥4॥ (AVÁ_20,31.5a) उत स्म सद्न हर्यतस्य पस्त्योर् अत्यो न वाजं हरिवां अचिक्रदत् । (AVÁ_20,31.5c) मही चिद् धि धिषणाहर्यद् ओजसा बृहद् वयो दधिषे हर्यतस् चिद् आ ॥5॥ (AVÁ_20,32.1a) आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् । (AVÁ_20,32.1c) प्र पस्त्यम् असुर हर्यतं गोर् आविष् कृधि हरये सूर्याय ॥1॥ (AVÁ_20,32.2a) आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रम् इन्द्र । (AVÁ_20,32.2c) पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥2॥ (AVÁ_20,32.3a) अपाः पूर्वेषां हरिवः सुतानाम् अथो इदं सवनं केवलं ते । (AVÁ_20,32.3c) ममद्धि सोमं मधुमन्तम् इन्द्र सत्रा वृषं जथर आ वृषस्व ॥3॥ (AVÁ_20,33.1a) अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व । (AVÁ_20,33.1c) मिमिक्षुर् यम् अद्रय इन्द्र तुभ्यं तेभिर् वर्धस्व मदम् उक्थवाहः ॥1॥ (AVÁ_20,33.2a) प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् । (AVÁ_20,33.2c) इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या गृणानः ॥2॥ (AVÁ_20,33.3a) ऊती शचीवस् तव वीर्येण वयो दधाना उशिज ऋतज्ञाः । (AVÁ_20,33.3c) प्रजावद् इन्द्र मंसो दुरोणे तस्थुर् गृणन्तः सधमाद्यासः ॥3॥ (AVÁ_20,34.1a) यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यमूषत् । (AVÁ_20,34.1c) यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥1॥ (AVÁ_20,34.2a) यः पृथिवीं व्यथमानाम् अदृंहद् यः पर्वतान् प्रकुपितां अरम्णात् । (AVÁ_20,34.2c) यो अन्तरिक्षं विममे वरीयो यो द्याम् अस्तभ्नात् स जनास इन्द्रः ॥2॥ (AVÁ_20,34.3a) यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य । (AVÁ_20,34.3c) यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनास इन्द्रः ॥3॥ (AVÁ_20,34.4a) येनेमा विश्वा च्यवना कृतानि यो दासं वर्णम् अधरं गुहाकः । (AVÁ_20,34.4c) श्वघ्नीव यो जिगीवां लक्षम् आदद् अर्यः पुष्टानि स जनास इन्द्रः ॥4॥ (AVÁ_20,34.5a) यं स्मा पृछन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य् एनम् । (AVÁ_20,34.5c) सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स जनास इन्द्रः ॥5॥ (AVÁ_20,34.6a) यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । (AVÁ_20,34.6c) युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥6॥ (AVÁ_20,34.7a) यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । (AVÁ_20,34.7c) यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥7॥ (AVÁ_20,34.8a) यं क्रन्दसी संयती विह्वयेते परे ऽवरे उभया अमित्राः । (AVÁ_20,34.8c) समानं चिद् रथम् आतस्थिवांसा नाना हवेते स जनास इन्द्रः ॥8॥ (AVÁ_20,34.9a) यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते । (AVÁ_20,34.9c) यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः ॥9॥ (AVÁ_20,34.10a) यः शस्वतो मह्य् एनो दधानान् अमन्यमानां छर्वा जघान । (AVÁ_20,34.10c) यः शर्धते नानुददाति शृध्यां यो दस्योर् हन्ता स जनास इन्द्रः ॥10॥ (AVÁ_20,34.11a) यः शम्भरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्य् अन्वविन्दत् । (AVÁ_20,34.11c) ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥11॥ (AVÁ_20,34.12a) यः शम्भरं पर्यतरत् कसीभिर् यो ऽचारुकास्नापिबत् सुतस्य । (AVÁ_20,34.12c) अन्तर् गिरौ यजमानं बहुं जनं यस्मिन्न् आमूर्छत् स जनास इन्द्रः ॥12॥ (AVÁ_20,34.13a) यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् । (AVÁ_20,34.13c) यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तं स जनास इन्द्रः ॥13॥ (AVÁ_20,34.14a) द्यावा चिद् अस्मै पृथिवी ममेते शुष्माच् चिद् अस्य पर्वता भयन्ते । (AVÁ_20,34.14c) यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स जनास इन्द्रः ॥14॥ (AVÁ_20,34.15a) यः सुन्वन्तम् अवति यः पचन्तं यः शंसन्तं यः शशमानम् ऊती । (AVÁ_20,34.15c) यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥15॥ (AVÁ_20,34.16a) जातो व्य् अख्यत् पित्रोर् उपस्थे भुवो न वेद जनितुः परस्य । (AVÁ_20,34.16c) स्तविष्यमाणो नो यो अस्मद् व्रता देवानां स जनास इन्द्रः ॥16॥ (AVÁ_20,34.17a) यः सोमकामो हर्यश्वः सूरिर् यस्माद् रेजन्ते भुवनानि विश्वा । (AVÁ_20,34.17c) यो जघान शम्बरं यश् च शुष्णं य एकवीरः स जनास इन्द्रः ॥17॥ (AVÁ_20,34.18a) यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः । (AVÁ_20,34.18c) वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥18॥ (AVÁ_20,35.1a) अस्मा इद् उ प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय । (AVÁ_20,35.1c) ऋचीषमायाध्रिगव ओहम् इन्द्राय ब्रह्माणि राततमा ॥1॥ (AVÁ_20,35.2a) अस्मा इद् उ प्रय इव प्र यंसि भराम्य् आन्गूषं बाधे सुवृक्ति । (AVÁ_20,35.2c) इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥2॥ (AVÁ_20,35.3a) अस्मा इद् उ त्यम् उपमं स्वर्षां भराम्य् आङ्गूषम् आस्येन । (AVÁ_20,35.3c) मंहिष्ठम् अछोक्तिभिर् मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥3॥ (AVÁ_20,35.4a) अस्मा इद् उ स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय । (AVÁ_20,35.4c) गिरश् च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥4॥ (AVÁ_20,35.5a) अस्मा इद् उ सप्तिम् इव श्रवस्येन्द्रायार्कं जुह्वा सम् अञ्जे । (AVÁ_20,35.5c) वीरम् दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥5॥ (AVÁ_20,35.6a) अस्मा इद् उ त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्यं रणाय । (AVÁ_20,35.6c) वृत्रस्य चिद् विदद् येन मर्म तुजन्न् ईशानस् तुजता कियेधाः ॥6॥ (AVÁ_20,35.7a) अस्येद् उ मातुः सवनेषु सद्यो महः पितुं पपिवां चार्व् अन्ना । (AVÁ_20,35.7c) मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहं तिरो अद्रिम् अस्ता ॥7॥ (AVÁ_20,35.8a) अस्मा इद् उ ग्नाश् चिद् देवपत्नीर् इन्द्रायार्कम् अहिहत्य ऊवुः । (AVÁ_20,35.8c) परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥8॥ (AVÁ_20,35.9a) अस्येद् एव प्र रिरिचे महित्वं दिवस् पृथिव्याः पर्य् अन्तरिक्षात् । (AVÁ_20,35.9c) स्वराल् इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ॥9॥ (AVÁ_20,35.10a) अस्येद् एव शवसा शुशन्तं वि वृश्चद् वज्रेण वृत्रम् इन्द्रः । (AVÁ_20,35.10c) गा न व्राणा अवनीर् अमुञ्चद् अभि श्रवो दावने सचेताः ॥10॥ (AVÁ_20,35.11a) अस्येद् उ त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीम् अयछत् । (AVÁ_20,35.11c) ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥11॥ (AVÁ_20,35.12a) अस्मा इद् उ प्र भरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः । (AVÁ_20,35.12c) गोर् न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ॥12॥ (AVÁ_20,35.13a) अस्येद् उ प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः । (AVÁ_20,35.13c) युधे यद् इष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् ॥13॥ (AVÁ_20,35.14a) अस्येद् उ भिया गिरयश् च दृल्हा द्यावा च भूमा जनुषस् तुजेते । (AVÁ_20,35.14c) उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः ॥14॥ (AVÁ_20,35.15a) अस्मा इद् उ त्यद् अनु दाय्य् एषाम् एको यद् वव्ने भूरेर् ईशानः । (AVÁ_20,35.15c) प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विम् आवद् इन्द्रः ॥15॥ (AVÁ_20,35.16a) एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् । (AVÁ_20,35.16c) ऐषु विश्वपेशसं धियं धाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥16॥ (AVÁ_20,36.1a) य एक इद् धव्यश् चर्षणीनाम् इन्द्रं तं गीर्भिर् अभ्य् अर्च आभिः । (AVÁ_20,36.1c) यः पत्यते वृषभो वृष्ण्यावान्त् सत्यः सत्वा पुरुमायः सहस्वान् ॥1॥ (AVÁ_20,36.2a) तम् उ नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । (AVÁ_20,36.2c) नक्षद्दाभं ततुरिं पर्वतेष्ठाम् अद्रोघवाचं मतिभिः शविष्ठम् ॥2॥ (AVÁ_20,36.3a) तम् ईमहे इन्द्रम् अस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । (AVÁ_20,36.3c) यो अष्कृधोयुर् अजरः स्वर्वान् तम् आ भर हरिवो मादयध्यै ॥3॥ (AVÁ_20,36.4a) तन् नो वि वोचो यदि ते पुरा चिज् जरितार आनशुः सुम्नम् इन्द्र । (AVÁ_20,36.4c) कस् ते भागः किं वयो दुध्र खिदुः पुरुहूत पुरूवसो ऽसुरघ्नः ॥4॥ (AVÁ_20,36.5a) तं पृछन्ती वज्रहस्तं रथेष्ठाम् इन्द्रं वेपी वक्वरी यस्य नू गीः । (AVÁ_20,36.5c) तुविग्राभं तुविकूर्मिं रभोदां गातुम् इषे नक्षते तुम्रम् अछ ॥5॥ (AVÁ_20,36.6a) अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन । (AVÁ_20,36.6c) अच्युता चिद् वीलिता स्वोजो रुजो वि दृल्हा धृषता विरप्शिन् ॥6॥ (AVÁ_20,36.7a) तम् वो धिया नव्यस्या शविष्ठम् प्रत्नं प्रत्नवत् परितंसयध्यै । (AVÁ_20,36.7c) स नो वक्षद् अनिमानः सुवह्नेन्द्रो विश्वान्य् अति दुर्गहाणि ॥7॥ (AVÁ_20,36.8a) आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयो ऽन्तरिक्षा । (AVÁ_20,36.8c) तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षाम् अपश् च ॥8॥ (AVÁ_20,36.9a) भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस् त्वेषसंदृक् । (AVÁ_20,36.9c) धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥9॥ (AVÁ_20,36.10a) आ संयतम् इन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीम् अमृध्राम् । (AVÁ_20,36.10c) यया दासान्य् आर्याणि वृत्रा करो वज्रिन्त् सुतुका नाहुषाणि ॥10॥ (AVÁ_20,36.11a) स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिर् आ गहि प्रयज्यो । (AVÁ_20,36.11c) न या अदेवो वरते न देव आभिर् याहि तूयम् आ मद्र्यद्रिक् ॥11॥ (AVÁ_20,37.1a) यस् तिग्मशृङ्गो वृषभो न भीमः एकः कृष्टीश् च्यवयति प्र विश्वाः । (AVÁ_20,37.1c) यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥1॥ (AVÁ_20,37.2a) त्वं ह त्यद् इन्द्र कुत्सम् आवः शुश्रूषमाणस् तन्वा समर्ये । (AVÁ_20,37.2c) दासं यच् शुष्णम् कुयवं न्य् अस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥2॥ (AVÁ_20,37.3a) त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिर् ऊतिभिः सुदासम् । (AVÁ_20,37.3c) प्र पौरुकुत्सिं त्रसदस्युम् आवः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥3॥ (AVÁ_20,37.4a) त्वं नृभिर् नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि । (AVÁ_20,37.4c) त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥4॥ (AVÁ_20,37.5a) तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरो नवतिं च सद्यः । (AVÁ_20,37.5c) निवेशने शततमाविवेषीर् अहं च वृत्रं नमुचिम् उताहन् ॥5॥ (AVÁ_20,37.6a) सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे । (AVÁ_20,37.6c) वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥6॥ (AVÁ_20,37.7a) मा ते अस्यां सहसावन् परिष्टाव् अघाय भूम हरिवः परादौ । (AVÁ_20,37.7c) त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥7॥ (AVÁ_20,37.8a) प्रियास इत् ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः । (AVÁ_20,37.8c) नि तुर्वशं नि याद्वं शिशीह्य् अतिथिग्वाय शंस्यं करिष्यन् ॥8॥ (AVÁ_20,37.9a) सद्यश् चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्य् उक्थशास उक्था । (AVÁ_20,37.9c) ये ते हवेभिर् वि पणींर् अदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥9॥ (AVÁ_20,37.10a) एते स्तोमा नरां नृतम तुभ्यम् अस्मद्र्यञ्चो ददतो मघानि । (AVÁ_20,37.10c) तेषाम् इन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो ऽविता च नृणाम् ॥10॥ (AVÁ_20,37.11a) नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस् तन्वा वावृधस्व । (AVÁ_20,37.11c) उप नो वाजान् मिमीह्य् उप स्तीन् युयं पात स्वस्तिभिः सदा नः ॥11॥ (AVÁ_20,38.1a) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । (AVÁ_20,38.1c) एदं बर्हिः सदो मम ॥1॥ (AVÁ_20,38.2a) आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना । (AVÁ_20,38.2c) उप ब्रह्माणि नः शृणु ॥2॥ (AVÁ_20,38.3a) ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः । (AVÁ_20,38.3c) सुतावन्तो हवामहे ॥3॥ (AVÁ_20,38.4a) इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । (AVÁ_20,38.4c) इन्द्रं वाणीर् अनूषत ॥4॥ (AVÁ_20,38.5a) इन्द्र इद् धर्योः सचा संमिश्ल आ वचोयुजा । (AVÁ_20,38.5c) इन्द्रो वज्री हिरण्ययः ॥5॥ (AVÁ_20,38.6a) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि । (AVÁ_20,38.6c) वि गोभिर् अद्रिम् ऐरयत् ॥6॥ (AVÁ_20,39.1a) इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः । (AVÁ_20,39.1c) अस्माकम् अस्तु केवलः ॥1॥ (AVÁ_20,39.2a) व्य् अन्तरिक्षम् अतिरन् मदे सोमस्य रोचना । (AVÁ_20,39.2c) इन्द्रो यद् अभिनद् वलम् ॥2॥ (AVÁ_20,39.3a) उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः । (AVÁ_20,39.3c) arväcaæ नुनुदे वलम् ॥3॥ (AVÁ_20,39.4a) इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च । (AVÁ_20,39.4c) स्थिराणि न पराणुदे ॥4॥ (AVÁ_20,39.5a) अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते । (AVÁ_20,39.5c) वि ते मदा अराजिषुः ॥5॥ (AVÁ_20,40.1a) इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । (AVÁ_20,40.1c) मन्दू समानवर्चसा ॥1॥ (AVÁ_20,40.2a) अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति । (AVÁ_20,40.2c) गणैर् इन्द्रस्य काम्यैः ॥2॥ (AVÁ_20,40.3a) आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे । (AVÁ_20,40.3c) दधाना नाम यज्ञियम् ॥3॥ (AVÁ_20,41.1a) इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः । (AVÁ_20,41.1c) जघान नवतीर् नव ॥1॥ (AVÁ_20,41.2a) इछन् अश्वस्य यच् छिरः पर्वतेष्व् अपश्रितम् । (AVÁ_20,41.2c) तद् विदच् छर्यणावति ॥2॥ (AVÁ_20,41.3a) अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् । (AVÁ_20,41.3c) इत्था चन्द्रमसो गृहे ॥3॥ (AVÁ_20,42.1a) वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतस्पृशम् । (AVÁ_20,42.1c) इन्द्रात् परि तन्वम् ममे ॥1॥ (AVÁ_20,42.2a) अनु त्वा रोदसी उभे क्रक्षमाणम् अकृपेताम् । (AVÁ_20,42.2c) इन्द्र यद् दस्युहाभवः ॥2॥ (AVÁ_20,42.3a) उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः । (AVÁ_20,42.3c) सोमम् इन्द्र चमू सुतम् ॥3॥ (AVÁ_20,43.1a) भिन्धि विश्वा अप द्विषः बाधो जही मृधः । (AVÁ_20,43.1c) वसु स्पार्हं तद् आ भर ॥1॥ (AVÁ_20,43.2a) यद् वीलाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम् । (AVÁ_20,43.2c) वसु स्पार्हं तद् आ भर ॥2॥ (AVÁ_20,43.3a) यस्य ते विश्वमानुषो भूरेर् दत्तस्य वेदति । (AVÁ_20,43.3c) वसु स्पार्हं तद् आ भर ॥3॥ (AVÁ_20,44.1a) प्र सम्राजं चर्षणीनाम् इन्द्रं स्तोता नव्यं गीर्भिः । (AVÁ_20,44.1c) नरं नृषाहं मंहिष्ठम् ॥1॥ (AVÁ_20,44.2a) यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्य । (AVÁ_20,44.2c) अपाम् अवो न समुद्रे ॥2॥ (AVÁ_20,44.3a) तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् । (AVÁ_20,44.3c) महो वाजिनं सनिभ्यः ॥3॥ (AVÁ_20,45.1a) अयम् उ ते सम् अतसि कपोत इव गर्भधिम् । (AVÁ_20,45.1c) वचस् तच् चिन् न ओहसे ॥1॥ (AVÁ_20,45.2a) स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते । (AVÁ_20,45.2c) विभूतिर् अस्तु सूनृता ॥2॥ (AVÁ_20,45.3a) ऊर्ध्वस् तिष्ठा न ऊतये ऽस्मिन् वाजे शतक्रतो । (AVÁ_20,45.3c) सम् अन्येषु ब्रवावहै ॥3॥ (AVÁ_20,46.1a) प्रणेतारम् वस्यो अछा कर्तारं ज्योतिः समत्सु । (AVÁ_20,46.1c) सासह्वांसम् युधामित्रान् ॥1॥ (AVÁ_20,46.2a) स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः । (AVÁ_20,46.2c) इन्द्रो विश्वा अति द्विषः ॥2॥ (AVÁ_20,46.3a) स त्वं न इन्द्र वाजोभिर् दशस्या च गातुया च । (AVÁ_20,46.3c) अछा च नः सुम्नं नेषि ॥3॥ (AVÁ_20,47.1a) तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे । (AVÁ_20,47.1c) स वृषा वृषभो भुवत् ॥1॥ (AVÁ_20,47.2a) इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । (AVÁ_20,47.2c) द्युम्नी श्लोकी स सोम्यः ॥2॥ (AVÁ_20,47.3a) गिरा वज्रो न संभृतः सबलो अनपच्युतः । (AVÁ_20,47.3c) ववक्ष ऋष्वो अस्तृतः ॥3॥ (AVÁ_20,47.4a) इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । (AVÁ_20,47.4c) इन्द्रं वाणीर् अनूषत ॥4॥ (AVÁ_20,47.5a) इन्द्र इद् धर्योः सचा संमिश्ल आ वचोयुजा । (AVÁ_20,47.5c) इन्द्रो वज्री हिरण्ययः ॥5॥ (AVÁ_20,47.6a) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि । (AVÁ_20,47.6c) वि गोभिर् अद्रिम् ऐरयत् ॥6॥ (AVÁ_20,47.7a) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । (AVÁ_20,47.7c) एदं बर्हिः सदो मम ॥7॥ (AVÁ_20,47.8a) आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना । (AVÁ_20,47.8c) उप ब्रह्माणि नः शृणु ॥8॥ (AVÁ_20,47.9a) ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः । (AVÁ_20,47.9c) सुतावन्तो हवामहे ॥9॥ (AVÁ_20,47.10a) युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः । (AVÁ_20,47.10c) रोचन्ते रोचना दिवि ॥10॥ (AVÁ_20,47.11a) युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । (AVÁ_20,47.11c) शोणा धृष्णू नृवाहसा ॥11॥ (AVÁ_20,47.12a) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । (AVÁ_20,47.12c) सम् उषद्भिर् अजायथाः ॥12॥ (AVÁ_20,47.13a) उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । (AVÁ_20,47.13c) दृशे विश्वाय सूर्यम् ॥13॥ (AVÁ_20,47.14a) अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः । (AVÁ_20,47.14c) सूराय विश्वचक्षसे ॥14॥ (AVÁ_20,47.15a) अदृश्रन्न् अस्य केतवो वि रश्मयो जनां अनु । (AVÁ_20,47.15c) भ्राजन्तो अग्नयो यथा ॥15॥ (AVÁ_20,47.16a) तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । (AVÁ_20,47.16c) विश्वम् आ भासि रोचन ॥16॥ (AVÁ_20,47.17a) प्रत्यङ् देवानां विशः प्रत्यङ्ङ् उद् एषि मानुषीः । (AVÁ_20,47.17c) प्रत्यङ् विश्वं स्वर् दृशे ॥17॥ (AVÁ_20,47.18a) येना पावक चक्षसा भुरण्यन्तं जनां अनु । (AVÁ_20,47.18c) त्वं वरुण पश्यसि ॥18॥ (AVÁ_20,47.19a) वि द्याम् एषि रजस् पृथ्व् अहर् मिमानो अक्तुभिः । (AVÁ_20,47.19c) पश्यं जन्मानि सूर्य ॥19॥ (AVÁ_20,47.20a) सप्त त्वा हरितो रथे वहन्ति देव सूर्य । (AVÁ_20,47.20c) शोचिष्केशम् विचक्षणम् ॥20॥ (AVÁ_20,47.21a) अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । (AVÁ_20,47.21c) ताभिर् याति स्वयुक्तिभिः ॥21॥ (AVÁ_20,48.1a) अभि त्वा वर्चसा गिरः सिञ्चन्त्य् आ चरण्युवः । (AVÁ_20,48.1c) अभि वत्सं न धेनवः ॥1॥ (AVÁ_20,48.2a) ता अर्षन्ति शुभ्रियः पृञ्चतीर् वर्चसा पयः । (AVÁ_20,48.2c) जातं जनिर् यथा हृदा ॥2॥ (AVÁ_20,48.3a) वज्रापवसाध्यः कीर्तिर् म्रियमाणम् आवहन् । (AVÁ_20,48.3c) मह्यम् आयुर् घृतं पयः ॥3॥ (AVÁ_20,48.4a) आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुरः । (AVÁ_20,48.4c) पितरं च प्रयन्त् स्वः ॥4॥ (AVÁ_20,48.5a) अन्तश् चरति रोचना अस्य प्राणाद् अपानतः । (AVÁ_20,48.5c) व्य् अख्यन् महिषः स्वः ॥5॥ (AVÁ_20,48.6a) त्रिंशद् धामा वि राजति वाक् पतङ्गो अशिश्रियत् । (AVÁ_20,48.6c) प्रति वस्तोर् अहर् द्युभिः ॥6॥ (AVÁ_20,49.1a) यच् छक्रा वाचम् आरुहन्न् अन्तरिक्षं सिषासथः । (AVÁ_20,49.1c) सं देवा अमदन् वृषा ॥1॥ (AVÁ_20,49.2a) शक्रो वाचम् अधृष्टायोर् उवाचो अधृष्णुहि । (AVÁ_20,49.2c) मंहिष्ठ आ मदर्दिवि ॥2॥ (AVÁ_20,49.3a) शक्रो वाचम् अधृष्णुहि धामधर्मन् वि राजति । (AVÁ_20,49.3c) विमदन् बर्हिर् आसरन् ॥3॥ (AVÁ_20,49.4a) तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः । (AVÁ_20,49.4c) अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर् नवामहे ॥4॥ (AVÁ_20,49.5a) द्युक्षं सुदानुं तविषीभिर् आवृतम् गिरिं न पुरुभोजसम् । (AVÁ_20,49.5c) क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तम् ईमहे ॥5॥ (AVÁ_20,49.6a) तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये । (AVÁ_20,49.6c) येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ॥6॥ (AVÁ_20,49.7a) येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः । (AVÁ_20,49.7c) सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे ॥7॥ (AVÁ_20,50.1a) कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः । (AVÁ_20,50.1c) नही न्व् अस्य महिमानम् इन्द्रियं स्वर् गृणन्त आनशुः ॥1॥ (AVÁ_20,50.2a) कद् उ स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते । (AVÁ_20,50.2c) कदा हवं मघवन्न् इन्द्र सुन्वतः कद् उ स्तुवत आ गमः ॥2॥ (AVÁ_20,51.1a) अभि प्र वः सुराधसम् इन्द्रम् अर्च यथा विदे । (AVÁ_20,51.1c) यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥1॥ (AVÁ_20,51.2a) शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । (AVÁ_20,51.2c) गिरेर् इव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥2॥ (AVÁ_20,51.3a) प्र सु श्रुतं सुराधसम् अर्चा शक्रम् अभिष्टये । (AVÁ_20,51.3c) यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥3॥ (AVÁ_20,51.4a) शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । (AVÁ_20,51.4c) गिरिर् न भुज्मा मघत्सु पिन्वते यद् ईं सुता अमन्दिषुः ॥4॥ (AVÁ_20,52.1a) वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । (AVÁ_20,52.1c) पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥1॥ (AVÁ_20,52.2a) स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । (AVÁ_20,52.2c) कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥2॥ (AVÁ_20,52.3a) कण्वेभिर् धृष्णव् आ धृसद् वाजं दर्षि सहस्रिणम् । (AVÁ_20,52.3c) पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ॥3॥ (AVÁ_20,53.1a) क ईं वेद सुते सचा पिबन्तं कद् वयो दधे । (AVÁ_20,53.1c) अयं यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः ॥1॥ (AVÁ_20,53.2a) दाना मृगो न वारणः पुरुत्रा चरथं दधे । (AVÁ_20,53.2c) नकिष् ट्वा नि यमद् आ सुते गमो महाश् चरस्य् ओजसा ॥2॥ (AVÁ_20,53.3a) य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः । (AVÁ_20,53.3c) यदि स्तोतुर् मघवा ӭणवद् धवं नेन्द्रो योषत्य् आ गमत् ॥3॥ (AVÁ_20,54.1a) विश्वाः पृतना अभिभूतरं नरं सजूस् ततक्षुर् इन्द्रं जजनुश् च राजसे । (AVÁ_20,54.1c) क्रत्वा वरिष्ठं वर आमुरिम् उतोग्रम् ओजिष्ठं तवसं तरस्विनम् ॥1॥ (AVÁ_20,54.2a) सम् ईं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये । (AVÁ_20,54.2c) स्वर्पतिं यद् ईं वृधे धृतव्रतो ह्य् ओजसा सम् ऊतिभिः ॥2॥ (AVÁ_20,54.3a) नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा । (AVÁ_20,54.3c) सुदीतयो वो अद्रुहो ऽपि कर्णे तरस्विनः सम् ऋक्वभिः ॥3॥ (AVÁ_20,55.1a) तम् इन्द्रं जोहवीमि मघवानम् उग्रं सत्रा दधानम् अप्रतिष्कुतं शवांसि । (AVÁ_20,55.1c) मंहिष्ठो गीर्भिर् आ च यज्ञियो ववर्तद् राये नो विश्वा सुपथा कृणोतु वज्री ॥1॥ (AVÁ_20,55.2a) या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः । (AVÁ_20,55.2c) स्तोतारम् इन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥2॥ (AVÁ_20,55.3a) यम् इन्द्र दधिषे त्वम् अश्वं गां भागम् अव्ययम् । (AVÁ_20,55.3c) यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥3॥ (AVÁ_20,56.1a) इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । (AVÁ_20,56.1c) तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो ऽविषत् ॥1॥ (AVÁ_20,56.2a) असि हि वीर सेन्यो ऽसि भूरि पराददिः । (AVÁ_20,56.2c) असि दभ्रस्य चिद् वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥2॥ (AVÁ_20,56.3a) यद् उदीरत आजयो धृष्णवे धीयते धना । (AVÁ_20,56.3c) युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः ॥3॥ (AVÁ_20,56.4a) मदेमदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः । (AVÁ_20,56.4c) सं गृभाय पुरु शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥4॥ (AVÁ_20,56.5a) मादयस्व सुते सचा शवसे शूर राधसे । (AVÁ_20,56.5c) विद्मा हि त्वा पुरूवसुम् उप कामान्त् ससृज्महे ऽथा नो ऽविता भव ॥5॥ (AVÁ_20,56.6a) एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् । (AVÁ_20,56.6c) अन्तर् हि ख्यो जनानाम् अर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥6॥ (AVÁ_20,57.1a) सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे । (AVÁ_20,57.1c) जुहूमसि द्यविद्यवि ॥1॥ (AVÁ_20,57.2a) उप नः सवना गहि सोमस्य सोमपाः पिब । (AVÁ_20,57.2c) गोदा इद् रेवतो मदः ॥2॥ (AVÁ_20,57.3a) अथा ते अन्तमानां विद्याम सुमतीनाम् । (AVÁ_20,57.3c) मा नो अति ख्य आ गहि ॥3॥ (AVÁ_20,57.4a) शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् । (AVÁ_20,57.4c) इन्द्र सोमं शतक्रतो ॥4॥ (AVÁ_20,57.5a) इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । (AVÁ_20,57.5c) इन्द्र तानि त आ वृणे ॥5॥ (AVÁ_20,57.6a) अगन्न् इन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् । (AVÁ_20,57.6c) उत् ते शुष्मं तिरामसि ॥6॥ (AVÁ_20,57.7a) अर्वावतो न आ गह्य् अथो शक्र परावतः । (AVÁ_20,57.7c) उ लोको यस् ते अद्रिव इन्द्रेह तत आ गहि ॥7॥ (AVÁ_20,57.8a) इन्द्रो अङ्ग महद् भयम् अभी षद् अप चुच्यवत् । (AVÁ_20,57.8c) स हि स्थिरो विचर्षनिः ॥8॥ (AVÁ_20,57.9a) इन्द्रश् च मृलयाति नो न नः पश्चाद् अघं नशत् । (AVÁ_20,57.9c) भद्रं भवाति नः पुरः ॥9॥ (AVÁ_20,57.10a) इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् । (AVÁ_20,57.10c) जेता शत्रून् विचर्षणिः ॥10॥ (AVÁ_20,57.11a) क ईं वेद सुते सचा पिबन्तं कद् वयो दधे । (AVÁ_20,57.11c) अयं यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः ॥11॥ (AVÁ_20,57.12a) दाना मृगो न वारणः पुरुत्रा चरथं दधे । (AVÁ_20,57.12c) नकिष् ट्वा नि यमद् आ सुते गमो महांश् चरस्य् ओजसा ॥12॥ (AVÁ_20,57.13a) य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः । (AVÁ_20,57.13c) यदि स्तोतुर् मघवा ӭणवद् धवं नेन्द्रो योषत्य् आ गमत् ॥13॥ (AVÁ_20,57.14a) वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । (AVÁ_20,57.14c) पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥14॥ (AVÁ_20,57.15a) स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । (AVÁ_20,57.15c) कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥15॥ (AVÁ_20,57.16a) कण्वेभिर् धृष्णव् आ धृषद् वाजं दर्षि सहस्रिणम् । (AVÁ_20,57.16c) पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ॥16॥ (AVÁ_20,58.1a) श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षत । (AVÁ_20,58.1c) वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥1॥ (AVÁ_20,58.2a) अनर्शरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः । (AVÁ_20,58.2c) सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥2॥ (AVÁ_20,58.3a) बण् महां असि सूर्य बड् आदित्य महां असि । (AVÁ_20,58.3c) महस् ते सतो महिमा पनस्यते ऽद्धा देव महां असि ॥3॥ (AVÁ_20,58.4a) ब सूर्य श्रवसा महां असि सत्रा देव महां असि । (AVÁ_20,58.4c) मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥4॥ (AVÁ_20,59.1a) उद् उ त्ये मधु मत्तमा गिर स्तोमास ईरते । (AVÁ_20,59.1c) सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥1॥ (AVÁ_20,59.2a) कण्वा इव भृगवः सूर्य इव विश्वम् इद् धीतम् आनशुः । (AVÁ_20,59.2c) इन्द्रं स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन् ॥2॥ (AVÁ_20,59.3a) उद् इन् न्व् अस्य रिच्यते ऽंशो धनं न जिग्युसः । (AVÁ_20,59.3c) य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥3॥ (AVÁ_20,59.4a) मन्त्रम् अखर्वं सुधितं सुपेशसं दधात यज्ञियेष्व् आ । (AVÁ_20,59.4c) पूर्वीश् चन प्रसितयस् तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥4॥ (AVÁ_20,60.1a) एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः । (AVÁ_20,60.1c) एवा ते राध्यं मनः ॥1॥ (AVÁ_20,60.2a) एवा रातिस् तुवीमघ विश्वेभिर् धायि धातृभिः । (AVÁ_20,60.2c) अघा चिद् इन्द्र मे सचा ॥2॥ (AVÁ_20,60.3a) मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानां पते । (AVÁ_20,60.3c) मत्स्वा सुतस्य गोमतः ॥3॥ (AVÁ_20,60.4a) एवा ह्य् अस्य सूनृता विरप्शी गोमती मही । (AVÁ_20,60.4c) पक्वा शाखा न दाशुषे ॥4॥ (AVÁ_20,60.5a) एवा हि ते विभूतय ऊतय इन्द्र मावते । (AVÁ_20,60.5c) सद्यश् चित् सन्ति दाशुषे ॥5॥ (AVÁ_20,60.6a) एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या । (AVÁ_20,60.6c) इन्द्राय सोमपीतये ॥6॥ (AVÁ_20,61.1a) तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् । (AVÁ_20,61.1c) उ लोककृत्नुम् अद्रिवो हरिश्रियम् ॥1॥ (AVÁ_20,61.2a) येन ज्योतीम्ष्य् आयवे मनवे च विवेदिथ । (AVÁ_20,61.2c) मन्दानो अस्य बर्हिषो वि राजसि ॥2॥ (AVÁ_20,61.3a) तद् अद्या चित् त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा । (AVÁ_20,61.3c) वृषपत्नीर् अपो जया दिवेदिवे ॥3॥ (AVÁ_20,61.4a) तम् v अभि प्र गायत पुरुहूतं पुरुष्टुतम् । (AVÁ_20,61.4c) इन्द्रं गीर्भिस् तविषम् आ विवासत ॥4॥ (AVÁ_20,61.5a) यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी । (AVÁ_20,61.5c) गिरींर् अज्रां अपः स्वर् वृषत्वना ॥5॥ (AVÁ_20,61.6a) स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे । (AVÁ_20,61.6c) इन्द्र जैत्रा श्रवस्य च यन्तवे ॥6॥ (AVÁ_20,62.1a) वयम् उ त्वाम् अपूर्व्य स्थूरं न कच् चिद् भरन्तो ऽवस्यवः । (AVÁ_20,62.1c) वाजे चित्रं हवामहे ॥1॥ (AVÁ_20,62.2a) उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत् । (AVÁ_20,62.2c) त्वाम् इद् ध्य् अवितारं ववृमहे सखाय इन्द्र सानसिम् ॥2॥ (AVÁ_20,62.3a) यो न इदमिदं पुरा प्र वस्य आनिनाय तम् उ व स्तुषे । (AVÁ_20,62.3c) सखाय इन्द्रम् ऊतये ॥3॥ (AVÁ_20,62.4a) हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । (AVÁ_20,62.4c) आ तु नः स वयति गव्यम् अश्व्यं स्तोतृभ्यो मघवा शतम् ॥4॥ (AVÁ_20,62.5a) इन्द्राय साम गायत विप्राय बृहते बृहत् । (AVÁ_20,62.5c) धर्मकृते विपश्चिते पनस्यवे ॥5॥ (AVÁ_20,62.6a) त्वम् इन्द्राभिभूर् असि त्वं सूर्यम् अरोचयः । (AVÁ_20,62.6c) विश्वकर्मा विश्वदेवो महां असि ॥6॥ (AVÁ_20,62.7a) विभ्राजं ज्योतिषा स्वर् अगछो रोचनं दिवः । (AVÁ_20,62.7c) देवास् त इन्द्र सख्याय येमिरे ॥7॥ (AVÁ_20,62.8a) तम् v अभि प्र गायत पुरुहूतं पुरुष्टुतम् । (AVÁ_20,62.8c) इन्द्रं गीर्भिस् तविषम् आ विवासत ॥8॥ (AVÁ_20,62.9a) यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी । (AVÁ_20,62.9c) गिरींर् अज्रां अपः स्वर् वृषत्वना ॥9॥ (AVÁ_20,62.10a) स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे । (AVÁ_20,62.10c) इन्द्र जैत्र श्रवस्य च यन्तवे ॥10॥ (AVÁ_20,63.1a) इमा नु कं भुवना सीषधामेन्द्रश् च विश्वे च देवाः । (AVÁ_20,63.1c) यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह चीकॢपाति ॥1॥ (AVÁ_20,63.2a) आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्माकं भूत्व् अविता तनूनाम् । (AVÁ_20,63.2c) हत्वाय देवा असुरान् यद् आयन् देवा देवत्वम् अभिरक्षमाणाः ॥2॥ (AVÁ_20,63.3a) प्रत्यञ्चम् अर्कम् अनयं छचीभिर् आद् इत् स्वधाम् इषिरां पर्य् अपश्यन् । (AVÁ_20,63.3c) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥3॥ (AVÁ_20,63.4a) य एक इद् विदयते वसु मर्ताय दाशुषे । (AVÁ_20,63.4c) ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥4॥ (AVÁ_20,63.5a) कदा मर्तम् अराधसं पदा क्षुम्पम् इव स्फुरत् । (AVÁ_20,63.5c) कदा नः शुश्रवद् गिर इन्द्रो अङ्ग ॥5॥ (AVÁ_20,63.6a) यश् चिद् धि त्वा बहुभ्य आ सुतावां आविवासति । (AVÁ_20,63.6c) उग्रं तत् पत्यते शव इन्द्रो अङ्ग ॥6॥ (AVÁ_20,63.7a) य इन्द्र सोमपातमो मदः शविष्ठ चेतति । (AVÁ_20,63.7c) येना हंसि न्य् अत्त्रिणं तम् ईमहे ॥7॥ (AVÁ_20,63.8a) येना दशग्वम् अध्रिगुं वेपयन्तं स्वर्णरम् । (AVÁ_20,63.8c) येना समुद्रम् आविथा तम् ईमहे ॥8॥ (AVÁ_20,63.9a) येन सिन्धुं महीर् अपो रथां इव प्रचोदयः । (AVÁ_20,63.9c) पन्थाम् ऋतस्य यातवे तम् ईमहे ॥9॥ (AVÁ_20,64.1a) एन्द्र नो गधि प्रियः सत्राजिद् अगोह्यः । (AVÁ_20,64.1c) गिरिर् न विश्वतस् पृथुः पतिर् दिवः ॥1॥ (AVÁ_20,64.2a) अभि हि सत्य सोमपा उभे बभूथ रोदसी । (AVÁ_20,64.2c) इन्द्रासि सुन्वतो वृधः पतिर् दिवः ॥2॥ (AVÁ_20,64.3a) त्वं हि शश्वतीनाम् इन्द्र दर्ता पुराम् असि । (AVÁ_20,64.3c) हन्ता दस्योर् मनोर् वृधः पतिर् दिवः ॥3॥ (AVÁ_20,64.4a) एद् उ मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः । (AVÁ_20,64.4c) एवा हि वीर स्तवते सदावृधः ॥4॥ (AVÁ_20,64.5a) इन्द्र स्थातर् हरीणां नकिष् ते पूर्व्यस्तुतिम् । (AVÁ_20,64.5c) उद् आनंश शवसा न भन्दना ॥5॥ (AVÁ_20,64.6a) तं वो वाजानां पतिम् अहूमहि श्रवस्यवः । (AVÁ_20,64.6c) अप्रायुभिर् यज्ञेभिर् वावृधेन्यम् ॥6॥ (AVÁ_20,65.1a) एतो न्व् इन्द्रं स्तवाम सखाय स्तोम्यं नरम् । (AVÁ_20,65.1c) कुष्टीर् यो विश्वा अभ्य् अस्त्य् एक इत् ॥1॥ (AVÁ_20,65.2a) अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । (AVÁ_20,65.2c) घृतात् स्वादीयो मधुनश् च वोचत ॥2॥ (AVÁ_20,65.3a) यस्यामितानि वीर्या न राधः पर्येतवे । (AVÁ_20,65.3c) ज्योतिर् न विश्वम् अभ्य् अस्ति दक्षिणा ॥3॥ (AVÁ_20,66.1a) स्तुहीन्द्रं व्यश्ववद् अनूर्मिं वाजिनं यमम् । (AVÁ_20,66.1c) अर्यो गयं मंहमानं वि दाशुषे ॥1॥ (AVÁ_20,66.2a) एवा नूनम् उप स्तुहि वैयश्व दशमं नवम् । (AVÁ_20,66.2c) सुविद्वांसं चर्कृत्यं चरणीनाम् ॥2॥ (AVÁ_20,66.3a) वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । (AVÁ_20,66.3c) अहरहः शुन्ध्युः परिपदाम् इव ॥3॥ (AVÁ_20,67.1a) वनोति हि सुन्वन् क्षयं परीणसः सुन्वानो हि ष्मा यजत्य् अव द्विषो देवानाम् अव द्विषः । (AVÁ_20,67.1c) सुन्वान इत् सिषासति सहस्रा वाज्य् अवृतः । (AVÁ_20,67.1e) सुन्वानायेन्द्रो ददात्य् आभुवं रयिं ददात्य् आभुवम् ॥1॥ (AVÁ_20,67.2a) मो षु वो अस्मद् अभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुर् अस्मत् पुरोत जारिषुः । (AVÁ_20,67.2c) यद् वश् चित्रं युगेयुगे नव्यं घोषाद् अमर्त्यम् । (AVÁ_20,67.2e) अस्मासु तन् मरुतो यच् च दुष्टरं दिधृता यच् च दुष्टरम् ॥2॥ (AVÁ_20,67.3a) अग्निं होतारम् मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । (AVÁ_20,67.3c) य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । (AVÁ_20,67.3e) घृतस्य vibhrëÂim अनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥3॥ (AVÁ_20,67.4a) यज्ञैः संमिश्लाः पृषतीभिर् ऋष्टिभिर् यामं छुभ्रासो अञ्जिषु प्रिया उत । (AVÁ_20,67.4c) आसद्या बर्हिर् भरतस्य सूनवः पोत्राद् आ सोमं पिबता दिवो नरः ॥4॥ (AVÁ_20,67.5a) आ वक्षि देवां इह विप्र यक्षि चोशन् होतर् नि षदा योनिषु त्रिषु । (AVÁ_20,67.5c) प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात् तव भागस्य तृस्णुहि ॥5॥ (AVÁ_20,67.6a) एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर् हितः । (AVÁ_20,67.6c) तुभ्यं सुतो मघवन् तुभ्यम् आभृतस् त्वम् अस्य ब्राह्मणाद् आ तृपत् पिब ॥6॥ (AVÁ_20,67.7a) यम् उ पूर्वम् अहुवे तम् इदं हुवे सेद् उ हव्यो ददिर् यो नाम पत्यते । (AVÁ_20,67.7c) अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥7॥ (AVÁ_20,68.1a) सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे । (AVÁ_20,68.1c) जुहूमसि द्यविद्यवि ॥1॥ (AVÁ_20,68.2a) उप नः सवना गहि सोमस्य सोमपाः पिब । (AVÁ_20,68.2c) गोदा इद् रेवतो मदः ॥2॥ (AVÁ_20,68.3a) अथा ते अन्तमानां विद्याम सुमतीनाम् । (AVÁ_20,68.3c) मा नो अति ख्य आ गहि ॥3॥ (AVÁ_20,68.4a) परेहि विग्रम् अस्तृतम् इन्द्रं पृछा विपश्चितम् । (AVÁ_20,68.4c) यस् ते सखिभ्य आ वरम् ॥4॥ (AVÁ_20,68.5a) उत ब्रुवन्तु नो निदो निर् अन्यतश् चिद् आरत । (AVÁ_20,68.5c) दधाना इन्द्र इद् दुवः ॥5॥ (AVÁ_20,68.6a) उत नः सुभगां अरिर् वोचेयुर् दस्म कृष्टयः । (AVÁ_20,68.6c) स्यामेद् इन्द्रस्य शर्मणि ॥6॥ (AVÁ_20,68.7a) एम् आशुम् आशवे भर यज्ञश्रियं नृमादनम् । (AVÁ_20,68.7c) पतयन् मन्दयत्सखम् ॥7॥ (AVÁ_20,68.8a) अस्य पीत्वा शतक्रतो घनो वृत्राणाम् अभवः । (AVÁ_20,68.8c) प्रावो वाजेषु वाजिनम् ॥8॥ (AVÁ_20,68.9a) तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । (AVÁ_20,68.9c) धनानाम् इन्द्र सातये ॥9॥ (AVÁ_20,68.10a) यो रायो ऽवनिर् महान्त् सुपारः सुन्वतः सखा । (AVÁ_20,68.10c) तस्मा इन्द्राय गायत ॥10॥ (AVÁ_20,68.11a) आ त्व् एता नि षीदतेन्द्रम् अभि प्र गायत । (AVÁ_20,68.11c) सखाय स्तोमवाहसः ॥11॥ (AVÁ_20,68.12a) पुरूतमं पुरूणाम् ईशानं वार्याणाम् । (AVÁ_20,68.12c) इन्द्रं सोमे सचा सुते ॥12॥ (AVÁ_20,69.1a) स घा नो योग आ भुवत् स राये स पुरंध्याम् । (AVÁ_20,69.1c) गमद् वाजेभिर् आ स नः ॥1॥ (AVÁ_20,69.2a) यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । (AVÁ_20,69.2c) तस्मा इन्द्राय गायत ॥2॥ (AVÁ_20,69.3a) सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । (AVÁ_20,69.3c) सोमासो दध्याशिरः ॥3॥ (AVÁ_20,69.4a) त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः । (AVÁ_20,69.4c) इन्द्र ज्यैष्ठ्याय सुक्रतो ॥4॥ (AVÁ_20,69.5a) आ त्वा विशन्त्व् आशवः सोमास इन्द्र गिर्वणः । (AVÁ_20,69.5c) शं ते सन्तु प्रचेतसे ॥5॥ (AVÁ_20,69.6a) त्वां स्तोमा अवीवृधन् त्वाम् उक्था शतक्रतो । (AVÁ_20,69.6c) त्वां वर्धन्तु नो गिरः ॥6॥ (AVÁ_20,69.7a) अक्षितोतिः सनेद् इमं वाजम् इन्द्रः सहस्रिणम् । (AVÁ_20,69.7c) यस्मिन् विश्वानि पौंस्या ॥7॥ (AVÁ_20,69.8a) मा नो मर्ता अभि द्रुहन् तनूनाम् इन्द्र गिर्वणः । (AVÁ_20,69.8c) ईशानो यवया वधम् ॥8॥ (AVÁ_20,69.9a) युञ्जन्ति ब्रध्नम् अरुषम् चरन्तं परि तस्थुषः । (AVÁ_20,69.9c) रोचन्ते रोचना दिवि ॥9॥ (AVÁ_20,69.10a) युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । (AVÁ_20,69.10c) शोणा धृष्णू नृवाहसा ॥10॥ (AVÁ_20,69.11a) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । (AVÁ_20,69.11c) सम् उषद्भिर् अजायथाः ॥11॥ (AVÁ_20,69.12a) आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे । (AVÁ_20,69.12c) दधाना नाम यज्ञियम् ॥12॥ (AVÁ_20,70.1a) वीलु चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः । (AVÁ_20,70.1c) अविन्द उस्रिया अनु ॥1॥ (AVÁ_20,70.2a) देवयन्तो यथा मतिम् अछा विदद्वसुं गिरः । (AVÁ_20,70.2c) महाम् अनूषत श्रुतम् ॥2॥ (AVÁ_20,70.3a) इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । (AVÁ_20,70.3c) मन्दू समानवर्चसा ॥3॥ (AVÁ_20,70.4a) अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति । (AVÁ_20,70.4c) गणैर् इन्द्रस्य काम्यैः ॥4॥ (AVÁ_20,70.5a) अतः परिज्मन्न् आ गहि दिवो वा रोचनाद् अधि । (AVÁ_20,70.5c) सम् अस्मिन्न् ऋञ्जते गिरः ॥5॥ (AVÁ_20,70.6a) इतो वा सातिम् ईमहे दिवो वा पार्थिवाद् अधि । (AVÁ_20,70.6c) इन्द्रं महो वा रजसः ॥6॥ (AVÁ_20,70.7a) इन्द्रम् इद् गथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । (AVÁ_20,70.7c) इन्द्रं वाणीर् अनूषत ॥7॥ (AVÁ_20,70.8a) इन्द्र इद् धर्योः सचा संमिश्ल आ वचोयुजा । (AVÁ_20,70.8c) इन्द्रो वज्री हिरण्ययः ॥8॥ (AVÁ_20,70.9a) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि । (AVÁ_20,70.9c) वि गोभिर् इन्द्रम् ऐरयत् ॥9॥ (AVÁ_20,70.10a) इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च । (AVÁ_20,70.10c) उग्र उग्राभिर् ऊतिभिः ॥10॥ (AVÁ_20,70.11a) इन्द्रं वयं महाधन इन्द्रम् अर्भे हवामहे । (AVÁ_20,70.11c) युजं वृत्रेषु वज्रिणम् ॥11॥ (AVÁ_20,70.12a) स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि । (AVÁ_20,70.12c) अस्मभ्यम् अप्रतिष्कुतः ॥12॥ (AVÁ_20,70.13a) तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः । (AVÁ_20,70.13c) न विन्धे अस्य सुष्टुतिम् ॥13॥ (AVÁ_20,70.14a) वृषा यूथेव वंसगः कृष्टीर् इयर्त्य् ओजसा । (AVÁ_20,70.14c) ईशानो अप्रतिष्कुतः ॥14॥ (AVÁ_20,70.15a) य एकश् चर्षणीनां वसूनाम् इरज्यति । (AVÁ_20,70.15c) इन्द्रः पञ्च क्षितीनाम् ॥15॥ (AVÁ_20,70.16a) इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः । (AVÁ_20,70.16c) अस्माकम् अस्तु केवलः ॥16॥ (AVÁ_20,70.17a) एन्द्र सानसिं रयिं सजित्वानं सदासहम् । (AVÁ_20,70.17c) वर्षिष्ठम् ऊतये भर ॥17॥ (AVÁ_20,70.18a) नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै । (AVÁ_20,70.18c) त्वोतासो न्य् अर्वता ॥18॥ (AVÁ_20,70.19a) इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि । (AVÁ_20,70.19c) जयेम सं युधि स्पृधः ॥19॥ (AVÁ_20,70.20a) वयं शूरेभिर् अस्तृभिर् इन्द्र त्वया युजा वयम् । (AVÁ_20,70.20c) सासह्याम पृतन्यतः ॥20॥ (AVÁ_20,71.1a) महां इन्द्रः परश् च नु महित्वम् अस्तु वज्रिणे । (AVÁ_20,71.1c) द्यौर् न प्रथिना शवः ॥1॥ (AVÁ_20,71.2a) समोहे वा य आशत नरस् तोकस्य सनितौ । (AVÁ_20,71.2c) विप्रासो वा धियायवः ॥2॥ (AVÁ_20,71.3a) यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । (AVÁ_20,71.3c) उर्वीर् आपो न काकुदः ॥3॥ (AVÁ_20,71.4a) एवा ह्य् अस्य सूनृता विरप्शी गोमती मही । (AVÁ_20,71.4c) पक्वा शाखा न दाशुषे ॥4॥ (AVÁ_20,71.5a) एवा हि ते विभूतय ऊतय इन्द्र मावते । (AVÁ_20,71.5c) सद्यश् चित् सन्ति दाशुषे ॥5॥ (AVÁ_20,71.6a) एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या । (AVÁ_20,71.6c) इन्द्राय सोमपीतये ॥6॥ (AVÁ_20,71.7a) इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः । (AVÁ_20,71.7c) महां अभिष्टिर् ओजसा ॥7॥ (AVÁ_20,71.8a) एम् एनं सृजता सुते मन्दिम् इन्द्राय मन्दिने । (AVÁ_20,71.8c) चक्रिं विश्वानि चक्रये ॥8॥ (AVÁ_20,71.9a) मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर् विश्वचर्षणे । (AVÁ_20,71.9c) सचैषु सवनेष्व् आ ॥9॥ (AVÁ_20,71.10a) असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उद् अहासत । (AVÁ_20,71.10c) अजोषा वृषभं पतिम् ॥10॥ (AVÁ_20,71.11a) सम् चोदय चित्रम् अर्वाग् राध इन्द्र वरेण्यम् । (AVÁ_20,71.11c) असद् इत् ते विभु प्रभु ॥11॥ (AVÁ_20,71.12a) अस्मान्त् सु तत्र चोदयेन्द्र राये रभस्वतः । (AVÁ_20,71.12c) तुविद्युम्न यशस्वतः ॥12॥ (AVÁ_20,71.13a) सं गोमद् इन्द्र वाजवद् अस्मे पृथु श्रवो बृहत् । (AVÁ_20,71.13c) विश्वायुर् धेह्य् अक्षितम् ॥13॥ (AVÁ_20,71.14a) अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् । (AVÁ_20,71.14c) इन्द्र ता रथिनीर् इषः ॥14॥ (AVÁ_20,71.15a) वसोर् इन्द्रम् वसुपतिं गीर्भिर् गृणन्त ऋग्मियम् । (AVÁ_20,71.15c) होम गन्तारम् ऊतये ॥15॥ (AVÁ_20,71.16a) सुतेसुते न्योकसे बृहद् बृहत एद् अरिः । (AVÁ_20,71.16c) इन्द्राय शूषम् अर्चति ॥16॥ (AVÁ_20,72.1a) विश्वेषु हि त्वा सवनेषु तुञ्जते समानम् एकं वृषमण्यवः पृथक् स्वः सनिष्यवः पृथक् । (AVÁ_20,72.1c) तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि । (AVÁ_20,72.1e) इन्द्रं न यज्ञैश् चतयन्त आयव स्तोमेभिर् इन्द्रम् आयवः ॥1॥ (AVÁ_20,72.2a) वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । (AVÁ_20,72.2c) यद् गव्यन्ता द्वा जना स्वर् यन्ता समूहसि । (AVÁ_20,72.2e) आविष् करिक्रद् वृषणं सचाभुवं वज्रम् इन्द्र सचाभुवम् ॥2॥ (AVÁ_20,72.3a) उतो नो अस्या उषसो जुषेत ह्य् अर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः । (AVÁ_20,72.3c) यद् इन्द्र हन्तवे मृघो वृषा वज्रिं चिकेतसि । (AVÁ_20,72.3e) आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥3॥ (AVÁ_20,73.1a) तुभ्येद् इमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि । (AVÁ_20,73.1c) त्वं नृभिर् हव्यो विश्वधासि ॥1॥ (AVÁ_20,73.2a) नू चिन् नु ते मन्यमानस्य दस्मोद् अश्नुवन्ति महिमानम् उग्र । (AVÁ_20,73.2c) न वीर्यम् इन्द्र ते न राधः ॥2॥ (AVÁ_20,73.3a) प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । (AVÁ_20,73.3c) विशः पूर्वीः प्र चरा चर्षणिप्राः ॥3॥ (AVÁ_20,73.4a) यदा वज्रं हिरण्यम् इद् अथा रथं हरी यमस्य वहतो वि सूरिभिः । (AVÁ_20,73.4c) आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस् पतिः ॥4॥ (AVÁ_20,73.5a) सो चिन् नु वृष्टिर् यूथ्या स्वा सचां इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । (AVÁ_20,73.5c) अव वेति सुक्षयं सुते मधूद् इद् धूणोति वातो यथा वनम् ॥5॥ (AVÁ_20,73.6a) यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । (AVÁ_20,73.6c) तत्तद् इद् अस्य पौंस्यं गृणीमसि पितेव यस् तविषीं वावृधे शवः ॥6॥ (AVÁ_20,74.1a) यच् चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि । (AVÁ_20,74.1c) आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥1॥ (AVÁ_20,74.2a) शिप्रिन् वाजानां पते शचीवस् तव दंसना । (AVÁ_20,74.2c) आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥2॥ (AVÁ_20,74.3a) नि ष्वापया मिथूदृशा सस्ताम् अबुध्यमाने । (AVÁ_20,74.3c) आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥3॥ (AVÁ_20,74.4a) ससन्तु त्या अरातयो बोधन्तु शूर रातयः । (AVÁ_20,74.4c) आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥4॥ (AVÁ_20,74.5a) सम् इन्द्र गर्दभं मृण नुवन्तं पपयामुया । (AVÁ_20,74.5c) आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥5॥ (AVÁ_20,74.6a) पताति कुשּׂणाच्या दूरं वातो वनाद् अधि । (AVÁ_20,74.6c) आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥6॥ (AVÁ_20,74.7a) सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् । (AVÁ_20,74.7c) आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥7॥ (AVÁ_20,75.1a) वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । (AVÁ_20,75.1c) यद् गव्यन्त द्वा जना स्वर् यन्ता समूहसि । (AVÁ_20,75.1e) आविष् करिक्रद् वृषणं सचाभुवं वज्रम् इन्द्र सचाभुवम् ॥1॥ (AVÁ_20,75.2a) विदुष् टे अस्य वीर्यस्य पूरवः पुरो यद् इन्द्र शारदीर् अवातिरः सासहानो अवातिरः । (AVÁ_20,75.2c) शासस् तम् इन्द्र मर्त्यम् अयजुं शवसस् पते । (AVÁ_20,75.2e) महीम् अमुष्णाः पृथिवीम् इमा अपो मन्दसान इमा अपः ॥2॥ (AVÁ_20,75.3a) आद् इत् ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यद् आविथ सखीयतो यद् आविथ । (AVÁ_20,75.3c) चकर्थ कारम् एभ्यः पृतनासु प्रवन्तवे । (AVÁ_20,75.3e) ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥3॥ (AVÁ_20,76.1a) वने न वा यो न्य् अधायि चाक्रं छुचिर् वां स्तोमो भुरणाव् अजीगः । (AVÁ_20,76.1c) यस्येद् इन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान् ॥1॥ (AVÁ_20,76.2a) प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतम् अस्य नृणाम् । (AVÁ_20,76.2c) अनु त्रिशोकः शतम् आवहन् नॄन् कुत्सेन रथो यो असत् ससवान् ॥2॥ (AVÁ_20,76.3a) कस् ते मद इन्द्र रन्त्यो भूद् दुरो गिरो अभ्य् उग्रो वि धाव । (AVÁ_20,76.3c) कद् वाहो अर्वाग् उप मा मनीषा आ त्वा शक्याम् उपमम् राधो अन्नैः ॥3॥ (AVÁ_20,76.4a) कद् उ द्युम्नम् इन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् । (AVÁ_20,76.4c) मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यद् असन् मनीषाः ॥4॥ (AVÁ_20,76.5a) प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् । (AVÁ_20,76.5c) गिरश् च ये ते तुविजात पूर्वीर् नर इन्द्र प्रतिशिक्षन्त्य् अन्नैः ॥5॥ (AVÁ_20,76.6a) मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर् मज्मना पृथिवी काव्येन । (AVÁ_20,76.6c) वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि ॥6॥ (AVÁ_20,76.7a) आ मध्वो अस्मा असिचन्न् अमत्रम् इन्द्राय पूर्णं स हि सत्यराधाः । (AVÁ_20,76.7c) स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश् ca ॥7॥ (AVÁ_20,76.8a) vy ÃnaÊ इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । (AVÁ_20,76.8c) आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥8॥ (AVÁ_20,77.1a) आ सत्यो यातु मघवां ऋजीषी द्रवन्त्व् अस्य हरय उप नः । (AVÁ_20,77.1c) तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वं करते गृणानः ॥1॥ (AVÁ_20,77.2a) अव स्य शूराध्वनो नान्ते ऽस्मिन् नो अद्य सवने मन्दध्यै । (AVÁ_20,77.2c) शंसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म ॥2॥ (AVÁ_20,77.3a) कविर् न निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो अर्चात् । (AVÁ_20,77.3c) दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना गृणन्तः ॥3॥ (AVÁ_20,77.4a) स्वर् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद् ध वस्तोः । (AVÁ_20,77.4c) अन्धा तमांसि दुधिता विचक्षे नृभ्यश् चकार नृतमो अभिष्टौ ॥4॥ (AVÁ_20,77.5a) ववक्ष इन्द्रो अमितम् ऋजिष्य् उभे आ पप्रौ रोदसी महित्वा । (AVÁ_20,77.5c) अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना बभूव ॥5॥ (AVÁ_20,77.6a) विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर् निकामैः । (AVÁ_20,77.6c) अश्मानं चिद् ये बिभिदुर् वचोभिर् व्रजम् गोमन्तम् उशिजो वि वव्रुः ॥6॥ (AVÁ_20,77.7a) अपो वृत्रं वव्रिवांसं पराहन् प्रावत् ते वज्रं पृथिवी सचेताः । (AVÁ_20,77.7c) प्रार्णांसि समुद्रियाण्य् ऐनोः पतिर् भवं छवसा शूर धृष्णो ॥7॥ (AVÁ_20,77.8a) अपो यद् अद्रिं पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यं ते । (AVÁ_20,77.8c) स नो नेता वाजम् आ दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर् गृणानः ॥8॥ (AVÁ_20,78.1a) तद् वो गाय सुते सचा पुरुहूताय सत्वने । (AVÁ_20,78.1c) शं यद् गवे न शाकिने ॥1॥ (AVÁ_20,78.2a) न घा वसुर् नि यमते दानं वाजस्य गोमतः । (AVÁ_20,78.2c) यत् सीम् उप श्रवद् गिरः ॥2॥ (AVÁ_20,78.3a) कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । (AVÁ_20,78.3c) शचीभिर् अप नो वरत् ॥3॥ (AVÁ_20,79.1a) इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । (AVÁ_20,79.1c) शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि ॥1॥ (AVÁ_20,79.2a) मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः । (AVÁ_20,79.2c) त्वया वयं प्रवतः शश्वतीर् अपो ऽति शूर तरामसि ॥2॥ (AVÁ_20,80.1a) इन्द्र ज्येष्ठं न आ भरं ओजिष्ठं पपुरि श्रवः । (AVÁ_20,80.1c) येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥1॥ (AVÁ_20,80.2a) त्वाम् उग्रम् अवसे चर्षणीसहं राजन् देवेषु हूमहे । (AVÁ_20,80.2c) विश्वा सु नो विथुरा पिब्दना वसो ऽमित्रान् सुषहान् कृधि ॥2॥ (AVÁ_20,81.1a) यद् द्याव इन्द्र ते शतं शतं भूमिर् उत स्युः । (AVÁ_20,81.1c) न त्वा वज्रिन्त् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ॥1॥ (AVÁ_20,81.2a) आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा । (AVÁ_20,81.2c) अस्मां अव मघवन् गोमति व्रजे वज्रिम् चित्राभिर् ऊतिभिः ॥2॥ (AVÁ_20,82.1a) यद् इन्द्र यावतस् त्वम् एतावद् अहम् ईशीय । (AVÁ_20,82.1c) स्तोतारम् इद् दिधिषेय रदावसो न पापत्वाय रासीय ॥1॥ (AVÁ_20,82.2a) शिक्षेयम् इन् महयते दिवेदिवे राय आ कुहचिद्विदे । (AVÁ_20,82.2c) नहि त्वद् अन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥2॥ (AVÁ_20,83.1a) इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् । (AVÁ_20,83.1c) छर्दिर् यछ मघवद्भ्यश् च मह्यं च यावया दिद्युम् एभ्यः ॥1॥ (AVÁ_20,83.2a) ये गव्यता मनसा शत्रुम् आदभुर् अभिप्रघ्नन्ति धृष्णुया । (AVÁ_20,83.2c) अघ स्मा नो मघवन्न् इन्द्र गिर्वणस् तनूपा अन्तमो भव ॥2॥ (AVÁ_20,84.1a) इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । (AVÁ_20,84.1c) अण्वीभिस् तना पूतासः ॥1॥ (AVÁ_20,84.2a) इन्द्रा याहि धियेषितो विप्रजुतः सुतावतः । (AVÁ_20,84.2c) उप ब्रह्माणि वाघतः ॥2॥ (AVÁ_20,84.3a) इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । (AVÁ_20,84.3c) सुते दधिष्व नश् चनः ॥3॥ (AVÁ_20,85.1a) मा चिद् अन्यद् वि शंसत सखायो मा रिषण्यत । (AVÁ_20,85.1c) इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत ॥1॥ (AVÁ_20,85.2a) अवक्रक्षिणं वृषभं यथाजुरम् गां न चर्षणीसहम् । (AVÁ_20,85.2c) विद्वेषणं संवननोभयंकरं मंहिष्ठम् उभयाविनम् ॥2॥ (AVÁ_20,85.3a) यच् चिद् धि त्वा जना इमे नाना हवन्त ऊतये । (AVÁ_20,85.3c) अस्माकं ब्रह्मेदम् इन्द्र भूतु ते ऽहा विश्वा च वर्धनम् ॥3॥ (AVÁ_20,85.4a) वि तर्तूर्यन्ते मघवन् विपश्चितो ऽर्यो विपो जनानाम् । (AVÁ_20,85.4c) उप क्रमस्व पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥4॥ (AVÁ_20,86.1a) ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । (AVÁ_20,86.1c) स्थिरं रथं सुखम् इन्द्राधितिष्ठन् प्रजानन् विद्वां उप याहि सोमम् ॥1॥ (AVÁ_20,87.1a) अध्वर्यवो ऽरुणं दुग्धम् अंशुं जुहोतन वृषभाय क्षितीनाम् । (AVÁ_20,87.1c) गौराद् वेदीयां अवपानम् इन्द्रो विश्वाहेद् याति सुतसोमम् इछन् ॥1॥ (AVÁ_20,87.2a) यद् दधिषे प्रदिवि चार्व् अन्नं दिवेदिवे पीतिम् इद् अस्य वक्षि । (AVÁ_20,87.2c) उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥2॥ (AVÁ_20,87.3a) जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानम् उवाच । (AVÁ_20,87.3c) एन्द्र पप्राथोर्व् अन्तरिक्षं युधा देवेभ्यो वरिवश् चकर्थ ॥3॥ (AVÁ_20,87.4a) यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् । (AVÁ_20,87.4c) यद् वा नृभिर् वृत इन्द्राभियुध्यास् तं त्वयाजिं सौश्रवसं जयेम ॥4॥ (AVÁ_20,87.5a) प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार । (AVÁ_20,87.5c) यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य ॥5॥ (AVÁ_20,87.6a) तवेदं विश्वम् अभितः पशव्यं यत् पश्यसि चक्षसा सूर्यस्य । (AVÁ_20,87.6c) गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥6॥ (AVÁ_20,87.7a) बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । (AVÁ_20,87.7c) धत्तं रयिं स्तुवते कीरये चिद् यूयं पात स्वस्तिभिः सदा नः ॥7॥ (AVÁ_20,88.1a) यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण । (AVÁ_20,88.1c) तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥1॥ (AVÁ_20,88.2a) धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस् ततस्रे । (AVÁ_20,88.2c) पृषन्तं सृप्रम् अदब्धम् ऊर्वं बृहस्पते रक्षताद् अस्य योनिम् ॥2॥ (AVÁ_20,88.3a) बृहस्पते या परमा परावद् अत आ ते ऋतस्पृशो नि षेदुः । (AVÁ_20,88.3c) तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्य् अभितो विरप्शम् ॥3॥ (AVÁ_20,88.4a) बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् । (AVÁ_20,88.4c) सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि ॥4॥ (AVÁ_20,88.5a) स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेन । (AVÁ_20,88.5c) बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ॥5॥ (AVÁ_20,88.6a) एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । (AVÁ_20,88.6c) बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥6॥ (AVÁ_20,89.1a) अस्तेव सु प्रतरं लायम् अस्यन् भूषन्न् इव प्र भरा स्तोमम् अस्मै । (AVÁ_20,89.1c) वाचा विप्रास् तरत वाचम् अर्यो नि रामय जरितः सोम इन्द्रम् ॥1॥ (AVÁ_20,89.2a) दोहेन गाम् उप शिक्षा सखायं प्र बोधय जरितर् जारम् इन्द्रम् । (AVÁ_20,89.2c) कोशं न पूर्णं वसुना न्यृष्टम् आ च्यावय मघदेयाय शूरम् ॥2॥ (AVÁ_20,89.3a) किम् अङ्ग त्वा मघवन् भोजम् आहुः शिशीहि मा शिशयं त्वा ӭणोमि । (AVÁ_20,89.3c) अप्नस्वती मम धीर् अस्तु शक्र वसुविदं भगम् इन्द्रा भरा नः ॥3॥ (AVÁ_20,89.4a) त्वां जना ममसत्येष्व् इन्द्र संतस्थाना वि ह्वयन्ते समीके । (AVÁ_20,89.4c) अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥4॥ (AVÁ_20,89.5a) धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त् सोमां आसुनोति प्रयस्वान् । (AVÁ_20,89.5c) तस्मै शत्रून्त् सुतुकान् प्रातर् अह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥5॥ (AVÁ_20,89.6a) यस्मिन् वयं दधिमा शंसम् इन्द्रे यः शिश्राय मघवा कामम् अस्मे । (AVÁ_20,89.6c) आराच् चित् सन् भयताम् अस्य शत्रुर् न्य् अस्मै द्युम्ना जन्या नमन्ताम् ॥6॥ (AVÁ_20,89.7a) आराच् छत्रुम् अप बाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन । (AVÁ_20,89.7c) अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥7॥ (AVÁ_20,89.8a) प्र यम् अन्तर् वृषसवासो अज्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् । (AVÁ_20,89.8c) नाह दामानं मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥8॥ (AVÁ_20,89.9a) उत प्रहाम् अतिदीवा जयति कृतम् इव श्वघ्नी वि चिनोति काले । (AVÁ_20,89.9c) यो देवकामो न धनं रुणद्धि सम् इत् तं रायः सृजति स्वधाभिः ॥9॥ (AVÁ_20,89.10a) गोभिष् टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे । (AVÁ_20,89.10c) वयं राजसु प्रथमा धनान्य् अरिष्टासो वृजनीभिर् जयेम ॥10॥ (AVÁ_20,89.11a) बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघयोः । (AVÁ_20,89.11c) इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥11॥ (AVÁ_20,90.1a) यो अद्रिभित् प्रथमजा ऋतावा बृहस्पतिर् आङ्गिरसो हविष्मान् । (AVÁ_20,90.1c) द्विबर्हज्मा प्राघर्मसत् पिता न आ रोदसी वृषभो रोरवीति ॥1॥ (AVÁ_20,90.2a) जनाय चिद् य ईवते उ लोकं बृहस्पतिर् देवहूतौ चकार । (AVÁ_20,90.2c) घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंर् अमित्रान् पृत्सु साहन् ॥2॥ (AVÁ_20,90.3a) बृहस्पतिः सम् अजयद् वसूनि महो व्रजान् गोमते देव एषः । (AVÁ_20,90.3c) अपः सिषासन्त् स्वर् अप्रतीतो बृहस्पतिर् हन्त्य् अमित्रम् अर्कैः ॥3॥ (AVÁ_20,91.1a) इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीम् अविन्दत् । (AVÁ_20,91.1c) तुरीयं स्विज् जनयद् विश्वजन्यो ऽयास्य उक्थम् इन्द्राय शंसन् ॥1॥ (AVÁ_20,91.2a) ऋतं शंसन्त ऋजु दीध्याना दिवस् पुत्रासो असुरस्य वीराः । (AVÁ_20,91.2c) विप्रं पदम् अङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥2॥ (AVÁ_20,91.3a) हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् । (AVÁ_20,91.3c) बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वां अगायत् ॥3॥ (AVÁ_20,91.4a) अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीर् अनृतस्य सेतौ । (AVÁ_20,91.4c) बृहस्पतिस् तमसि ज्योतिर् इछन् उद् उस्रा आकर् वि हि तिस्र आवः ॥4॥ (AVÁ_20,91.5a) विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर् अकृन्तत् । (AVÁ_20,91.5c) बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव द्यौः ॥5॥ (AVÁ_20,91.6a) इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण । (AVÁ_20,91.6c) svedäjibhir आशिरम् इछमानो ऽरोदयत् पणिम् आ गा अमुष्णात् ॥6॥ (AVÁ_20,91.7a) स ईं सत्येभिः सखिभिः शुचद्भिर् गोधायसं वि धनसैर् अदर्दः । (AVÁ_20,91.7c) ब्रह्मणस् पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर् द्रविणं व्य् आन ॥7॥ (AVÁ_20,91.8a) ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः । (AVÁ_20,91.8c) बृहस्पतिर् मिथोअवद्यपेभिर् उद् उस्रिया असृजत स्वयुग्भिः ॥8॥ (AVÁ_20,91.9a) तं वर्धयन्तो मतिभिः शिवाभिः सिंहम् इव नानदतं सधस्थे । (AVÁ_20,91.9c) बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥9॥ (AVÁ_20,91.10a) यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि सद्म । (AVÁ_20,91.10c) बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिर् आसा ॥10॥ (AVÁ_20,91.11a) सत्यम् आशिषं कृणुता वयोधै कीरिं चिद् ध्य् अवथ स्वेभिर् एवैः । (AVÁ_20,91.11c) पश्चा मृधो अप भवन्तु विश्वास् तद् रोदसी शृणुतं विश्वमिन्वे ॥11॥ (AVÁ_20,91.12a) इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानम् अभिनद् अर्बुदस्य । (AVÁ_20,91.12c) अहन्न् अहिम् अरिणात् सप्त सिन्धून् देवैर् द्यावापृथिवी प्रावतं नः ॥12॥ (AVÁ_20,92.1a) अभि प्र गोपतिं गिरेन्द्रम् अर्च यथा विदे । (AVÁ_20,92.1c) सूतुं सत्यस्य सत्पतिम् ॥1॥ (AVÁ_20,92.2a) आ हरयः ससृज्रिरे ऽरुषीर् अधि बर्हिषि । (AVÁ_20,92.2c) यत्राभि संनवामहे ॥2॥ (AVÁ_20,92.3a) इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । (AVÁ_20,92.3c) यत् सीम् उपह्वरे विदत् ॥3॥ (AVÁ_20,92.4a) उद् यद् ब्रध्नस्य विष्टपं गृहम् इन्द्रश् च गन्वहि । (AVÁ_20,92.4c) मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥4॥ (AVÁ_20,92.5a) अर्चत प्रार्चत प्रियमेधासो अर्चत । (AVÁ_20,92.5c) अर्चन्तु पुत्रका उत पुरं न धृष्ण्व् अर्चत ॥5॥ (AVÁ_20,92.6a) अव स्वराति गर्गरो गोधा परि सनिष्वणत् । (AVÁ_20,92.6c) पिङ्गा परि चनिष्कदद् इन्द्राय ब्रह्मोद्यतम् ॥6॥ (AVÁ_20,92.7a) आ यत् पतन्त्य् एन्यः सुदुघा अनपस्फुरः । (AVÁ_20,92.7c) अपस्फुरं गृभायत सोमम् इन्द्राय पातवे ॥7॥ (AVÁ_20,92.8a) अपाद् इन्द्रो अपाद् अग्निर् विश्वे देवा अमत्सत । (AVÁ_20,92.8c) वरुण इद् इह क्षयत् तम् आपो अभ्य् अनूषत वत्सं संशिश्वरीर् इव ॥8॥ (AVÁ_20,92.9a) सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । (AVÁ_20,92.9c) अनुक्षरन्ति काकुदं सूर्यं सुषिराम् इव ॥9॥ (AVÁ_20,92.10a) यो व्यतींर् अफाणयत् सुयुक्तां उप दाशुषे । (AVÁ_20,92.10c) तक्वो नेता तद् इद् वपुर् उपमा यो अमुच्यत ॥10॥ (AVÁ_20,92.11a) अतीद् उ शक्र ओहत इन्द्रो विश्वा अति द्विषः । (AVÁ_20,92.11c) भिनत् कनीन ओदनं पच्यमानं परो गिरा ॥11॥ (AVÁ_20,92.12a) अर्भको न कुमारको ऽधि तिष्ठन्न् अवं रथम् । (AVÁ_20,92.12c) स पक्षन् महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥12॥ (AVÁ_20,92.13a) आ तू सुशिप्र दंपते रथं तिष्ठा हिरण्ययम् । (AVÁ_20,92.13c) अध द्युक्षं सचेवहि सहस्रपादम् अरुषं स्वस्तिगाम् अनेहसम् ॥13॥ (AVÁ_20,92.14a) तम् घेम् इत्था नमस्विन उप स्वराजम् आसते । (AVÁ_20,92.14c) अर्थं चिद् अस्य सुधितं यद् एतवे आवर्तयन्ति दावने ॥14॥ (AVÁ_20,92.15a) अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । (AVÁ_20,92.15c) पूर्वाम् अनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥15॥ (AVÁ_20,92.16a) यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः । (AVÁ_20,92.16c) विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥16॥ (AVÁ_20,92.17a) इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । (AVÁ_20,92.17c) हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥17॥ (AVÁ_20,92.18a) नकिष् टं कर्मणा नशद् यश् चकार सदावृधम् । (AVÁ_20,92.18c) इन्द्रं न यज्ञैर् विश्वगूर्तम् ऋभ्वसम् अधृष्टं धृष्ण्वोजसम् ॥18॥ (AVÁ_20,92.19a) अषाल्हम् उग्रं पृतनासु सासहिं यस्मिन् महीर् उरुज्रयः । (AVÁ_20,92.19c) सं धेनवो जायमाने अनोनवुर् द्यावः क्षामो अनोनवुः ॥19॥ (AVÁ_20,92.20a) यद् द्याव इन्द्र ते शतं शतं भूमीर् उत स्युः । (AVÁ_20,92.20c) न त्वा वज्रिन्त् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ॥20॥ (AVÁ_20,92.21a) आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा । (AVÁ_20,92.21c) अस्मां अव मघवन् गोमति व्रजे वज्रिं चित्राभिर् ऊतिभिः ॥21॥ (AVÁ_20,93.1a) उत् त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । (AVÁ_20,93.1c) अव ब्रह्मद्विषो जहि ॥1॥ (AVÁ_20,93.2a) पदा पणींर् अराधसो नि बाधस्व महां असि । (AVÁ_20,93.2c) नहि त्वा कश् चन प्रति ॥2॥ (AVÁ_20,93.3a) त्वम् ईशिषे सुतानाम् इन्द्र त्वम् असुतानाम् । (AVÁ_20,93.3c) त्वं राजा जनानाम् ॥3॥ (AVÁ_20,93.4a) ईङ्खयन्तीर् अपस्युव इन्द्रं जातम् उपासते । (AVÁ_20,93.4c) भेजानासः सुवीर्यम् ॥4॥ (AVÁ_20,93.5a) त्वम् इन्द्र बलाद् अधि सहसो जात ओजसः । (AVÁ_20,93.5c) त्वं वृषन् वृषेद् असि ॥5॥ (AVÁ_20,93.6a) त्वम् इन्द्रासि वृत्रहा व्य् अन्तरिक्षम् अतिरः । (AVÁ_20,93.6c) उद् द्याम् अस्तभ्ना ओजसा ॥6॥ (AVÁ_20,93.7a) त्वम् इन्द्र सजोषसम् अर्कं बिभर्षि बाह्वोः । (AVÁ_20,93.7c) वज्रं शिशान ओजसा ॥7॥ (AVÁ_20,93.8a) त्वम् इन्द्राभिभुर् असि विश्वा जातान्य् ओजसा । (AVÁ_20,93.8c) स विश्वा भुव आभवः ॥8॥ (AVÁ_20,94.1a) आ यात्व् इन्द्रः स्वपतिर् मदाय यो धर्मणा तूतुजानस् तुविष्मान् । (AVÁ_20,94.1c) प्रत्वक्षाणो अति विश्वा सहांस्य् अपारेण महता वृष्ण्येन ॥1॥ (AVÁ_20,94.2a) सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ । (AVÁ_20,94.2c) शीभं राजन् सुपथा याह्य् अर्वाङ् वर्धाम ते पपुसो वृष्ण्यानि ॥2॥ (AVÁ_20,94.3a) एन्द्रवाहो नृपतिं वज्रबाहुम् उग्रम् उग्रासस् तविषास एनम् । (AVÁ_20,94.3c) प्रत्वक्षसं वृषभं सत्यशुष्मम् एम् अस्मत्रा सधमादो वहन्तु ॥3॥ (AVÁ_20,94.4a) एवा पतिं द्रोणसाचं सचेतसम् ऊर्ज स्कम्भं धरुण आ वृषायसे । (AVÁ_20,94.4c) ओजः कृष्व सं गृभाय त्वे अप्य् असो यथा केनिपानाम् इनो वृधे ॥4॥ (AVÁ_20,94.5a) गमन्न् अस्मे वसून्य् आ हि शंसिषं स्वाशिषं भरम् आ याहि सोमिनः । (AVÁ_20,94.5c) त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिष्य् अनाधृष्या तव पात्राणि धर्मणा ॥5॥ (AVÁ_20,94.6a) पृथक् प्रायन् प्रथमा देवहूतयो ऽकृण्वत श्रवस्यानि दुष्टरा । (AVÁ_20,94.6c) न ये शेकुर् यज्ञियां नावम् आरुहम् इर्मैव ते न्य् अविशन्त केपयः ॥6॥ (AVÁ_20,94.7a) एवैवापाग् अपरे सन्तु दूध्यो ऽश्वा येषां दुर्युग आयुयुज्रे । (AVÁ_20,94.7c) इत्था ये प्राग् उपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥7॥ (AVÁ_20,94.8a) गिरींर् अज्रान् रेजमानां अधारयद् द्यौः क्रन्दद् अन्तरिक्षाणि कोपयत् । (AVÁ_20,94.8c) समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥8॥ (AVÁ_20,94.9a) इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवं छफारुजः । (AVÁ_20,94.9c) अस्मिन्त् सु ते सवने अस्त्व् ओक्त्यं सुत इष्टौ मघवन् बोध्य् आभगः ॥9॥ (AVÁ_20,94.10a) गोभिष् टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । (AVÁ_20,94.10c) वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥10॥ (AVÁ_20,94.11a) बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघयोः । (AVÁ_20,94.11c) इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥11॥ (AVÁ_20,95.1a) त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत् सोमम् अपिबद् विष्णुना सुतं यथावशत् । (AVÁ_20,95.1c) स ईं ममाद महि कर्म कर्तवे महाम् उरुं सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥1॥ (AVÁ_20,95.2a) प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत । (AVÁ_20,95.2c) अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥2॥ (AVÁ_20,95.3a) त्वं सिन्धूंर् अवासृजो ऽधराचो अहन्न् अहिम् । (AVÁ_20,95.3c) अशत्रुर् इन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥3॥ (AVÁ_20,95.4a) वि षु विश्वा अरातयो ऽर्यो नशन्त नो धियः । (AVÁ_20,95.4c) अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर् ददिर् वसु । (AVÁ_20,95.4e) नभन्ताम् अन्यकेषां ज्यका अधि धन्वसु ॥4॥ (AVÁ_20,96.1a) तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । (AVÁ_20,96.1c) इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यम् इमे सुतासः ॥1॥ (AVÁ_20,96.2a) तुभ्यं सुतास् तुभ्यम् उ सोत्वासस् त्वां गिरः श्वात्र्या आ ह्वयन्ति । (AVÁ_20,96.2c) इन्द्रेदम् अद्य सवनं जुषाणो विश्वस्य विद्वां इह पाहि सोमम् ॥2॥ (AVÁ_20,96.3a) य उशता मनसा सोमम् अस्मै सर्वहृदा देवकामः सुनोति । (AVÁ_20,96.3c) न गा इन्द्रस् तस्य परा ददाति प्रशस्तम् इच् चारुम् अस्मै कृणोति ॥3॥ (AVÁ_20,96.4a) अनुस्पष्टो भवत्य् एषो अस्य यो अस्मै रेवान् न सुनोति सोमम् । (AVÁ_20,96.4c) निर् अरत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्य् अनानुदिष्टः ॥4॥ (AVÁ_20,96.5a) अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ । (AVÁ_20,96.5c) आभूषन्तस् ते सुमतौ नवायां वयम् इन्द्र त्वा शुनं हुवेम ॥5॥ (AVÁ_20,96.6a) मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजयक्ष्मात् । (AVÁ_20,96.6c) ग्राहिर् जग्राह यद्य् एतद् तस्या इन्द्राग्नी प्र मुमुक्तम् एनम् ॥6॥ (AVÁ_20,96.7a) यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं नीत एव । (AVÁ_20,96.7c) तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्शम् एनं शतशारदाय ॥7॥ (AVÁ_20,96.8a) सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षम् एनम् । (AVÁ_20,96.8c) इन्द्रो यथैनं शरदो नयात्य् अति विश्वस्य दुरितस्य पारम् ॥8॥ (AVÁ_20,96.9a) शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतम् उ वसन्तान् । (AVÁ_20,96.9c) शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षम् एनम् ॥9॥ (AVÁ_20,96.10a) आहार्षम् अविदं त्वा पुनर् आगाः पुनर्णवः । (AVÁ_20,96.10c) सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते ऽविदम् ॥10॥ (AVÁ_20,96.11a) ब्रह्मणाग्निः सम्विदानो रक्षोहा बाधताम् इतः । (AVÁ_20,96.11c) अमीवा यस् ते गर्भं दुर्णामा योनिम् आशये ॥11॥ (AVÁ_20,96.12a) यस् ते गर्भम् अमीवा दुर्णामा योनिम् आशये । (AVÁ_20,96.12c) अग्निष् टं ब्रह्मणा सह निष् क्रव्यादम् अनीनशत् ॥12॥ (AVÁ_20,96.13a) यस् ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् । (AVÁ_20,96.13c) जातं यस् ते जिघांसति तम् इतो नाशयामसि ॥13॥ (AVÁ_20,96.14a) यस् त ऊरू विहरत्य् अन्तरा दम्पती शये । (AVÁ_20,96.14c) योनिं यो अन्तर् आरेल्हि तम् इतो नाशयामसि ॥14॥ (AVÁ_20,96.15a) यस् त्वा भ्राता पतिर् भूत्वा जारो भूत्वा निपद्यते । (AVÁ_20,96.15c) प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥15॥ (AVÁ_20,96.16a) यस् त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते । (AVÁ_20,96.16c) प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥16॥ (AVÁ_20,96.17a) अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकाद् अधि । (AVÁ_20,96.17c) यक्ष्मं शीर्षण्यं मस्तिष्काज् जिह्वाया वि वृहामि ते ॥17॥ (AVÁ_20,96.18a) ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । (AVÁ_20,96.18c) यक्ष्मं दोषण्यम् अंसाभ्यां बाहुभ्यां वि वृहामि ते ॥18॥ (AVÁ_20,96.19a) हृदयात् ते परि क्लोम्नो हलीक्ष्णात् पार्श्वाभ्याम् । (AVÁ_20,96.19c) यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस् ते वि वृहामसि ॥19॥ (AVÁ_20,96.20a) आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् उदराद् अधि । (AVÁ_20,96.20c) यक्ष्मं कुक्षिभ्यां प्लाशेर् नाभ्या वि वृहामि ते ॥20॥ (AVÁ_20,96.21a) ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । (AVÁ_20,96.21c) यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भांससो वि वृहामि ते ॥21॥ (AVÁ_20,96.22[-]a) मेहनाद् वनंकरणाल् लोमभ्यस् ते नखेभ्यः । (AVÁ_20,96.22[-]c) यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥22॥ (AVÁ_20,96.[-]22a) अस्थिभ्यस् ते मज्जभ्यः स्नावभ्यो धमनिभ्यः । (AVÁ_20,96.[-]22b) यक्ष्मं पाणिभ्याम् अङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥22॥ (AVÁ_20,96.23a) अङ्गेअङ्गे लोम्निलोम्नि यस् ते पर्वणिपर्वणि । (AVÁ_20,96.23c) यक्षं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥23॥ (AVÁ_20,96.24a) अपेहि मनसस् पते ऽप काम परश् चर । (AVÁ_20,96.24c) परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥24॥ (AVÁ_20,97.1a) वयम् एनम् इदा ह्योपीपेमेह वज्रिणम् । (AVÁ_20,97.1c) तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥1॥ (AVÁ_20,97.2a) वृकश् चिद् अस्य वारण उरामथिर् आ वयुनेषु भूषति । (AVÁ_20,97.2c) सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥2॥ (AVÁ_20,97.3a) कद् उ न्व् अस्याकृतम् इन्द्रस्यास्ति पौंस्यम् । (AVÁ_20,97.3c) केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥3॥ (AVÁ_20,98.1a) त्वाम् इद् धि हवामहे साता वाजस्य कारवः । (AVÁ_20,98.1c) त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां këÂhÃsv अर्वतः ॥1॥ (AVÁ_20,98.2a) स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । (AVÁ_20,98.2c) गाम् अश्वं रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥2॥ (AVÁ_20,99.1a) अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिर् आयवः । (AVÁ_20,99.1c) समीचीनास ऋभवः सम् अस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥1॥ (AVÁ_20,99.2a) अस्येद् इन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । (AVÁ_20,99.2c) अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा ॥2॥ (AVÁ_20,100.1a) अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे । (AVÁ_20,100.1c) उदेव यन्त उदभिः ॥1॥ (AVÁ_20,100.2a) वार् ण त्वा यव्याभिर् वर्धन्ति शूर ब्रह्माणि । (AVÁ_20,100.2c) वावृध्वांसं चिद् अद्रिवो दिवेदिवे ॥2॥ (AVÁ_20,100.3a) युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । (AVÁ_20,100.3c) इन्द्रवाहा वचोयुजा ॥3॥ (AVÁ_20,101.1a) अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । (AVÁ_20,101.1c) अस्य यज्ञस्य सुक्रतुम् ॥1॥ (AVÁ_20,101.2a) अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् । (AVÁ_20,101.2c) हव्यवाहं पुरुप्रियम् ॥2॥ (AVÁ_20,101.3a) अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे । (AVÁ_20,101.3c) असि होता न Ŭya÷ ॥3॥ (AVÁ_20,102.1a) ईलेन्यो नमस्यस् तिरस् तमांसि दर्शतः । (AVÁ_20,102.1c) सम् अग्निर् इध्यते वृषा ॥1॥ (AVÁ_20,102.2a) वृषो अग्निः सम् इध्यते ऽश्वो न देववाहनः । (AVÁ_20,102.2c) तं हविष्मन्तः ईलते ॥2॥ (AVÁ_20,102.3a) वृषणं त्वा वयं वृषन् वृषणः सम् इधीमहि । (AVÁ_20,102.3c) अग्ने दीद्यतं बृहत् ॥3॥ (AVÁ_20,103.1a) अग्निम् ईलिष्वावसे गाथाभिः शीरशोचिषम् । (AVÁ_20,103.1c) अग्निं राये पुरुमील्ह श्रुतं नरो ऽग्निं सुदीतये छर्दिः ॥1॥ (AVÁ_20,103.2a) अग्न आ याह्य् अग्निभिर् होतारं त्वा वृणीमहे । (AVÁ_20,103.2c) आ त्वाम् अनक्तु प्रयता हविष्मती यजिष्ठं बर्हिर् आसदे ॥2॥ (AVÁ_20,103.3a) अछ हि त्वा सहसः सूनो अङ्गिरः स्रुचश् चरन्त्य् अध्वरे । (AVÁ_20,103.3c) ऊर्जो नपातं घृतकेशम् ईमहे ऽग्निं यज्ञेषु पूर्व्यम् ॥3॥ (AVÁ_20,104.1a) इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । (AVÁ_20,104.1c) पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ॥1॥ (AVÁ_20,104.2a) अयं सहस्रम् ऋषिभिः सहस्कृतः समुद्र इव पप्रथे । (AVÁ_20,104.2c) सत्यः सो अस्य महिमा गृने शवो यज्ञेषु विप्रराज्ये ॥2॥ (AVÁ_20,104.3a) आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु । (AVÁ_20,104.3c) उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥3॥ (AVÁ_20,104.4a) त्वं दाता प्रथमो राघसाम् अस्य् असि सत्य ईशानकृत् । (AVÁ_20,104.4c) तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥4॥ (AVÁ_20,105.1a) त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा असि स्पृधः । (AVÁ_20,105.1c) अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥1॥ (AVÁ_20,105.2a) अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा । (AVÁ_20,105.2c) विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥2॥ (AVÁ_20,105.3a) इत ऊती वो अजरं प्रहेतारम् अप्रहितम् । (AVÁ_20,105.3c) आशुं जेतारं हेतारं रथीतमम् अतूर्तं तुग्र्यावृधम् ॥3॥ (AVÁ_20,105.4a) यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः । (AVÁ_20,105.4c) विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥4॥ (AVÁ_20,105.5a) इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । (AVÁ_20,105.5c) हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥5॥ (AVÁ_20,106.1a) तव त्यद् इन्द्रियं बृहत् तव शुष्मम् उत क्रतुम् । (AVÁ_20,106.1c) वज्रं शिशाति धिषणा वरेण्यम् ॥1॥ (AVÁ_20,106.2a) तव द्यौर् इन्द्र पौंस्यं पृथिवी वर्धति श्रवः । (AVÁ_20,106.2c) त्वाम् आपः पर्वतासश् च हिन्विरे ॥2॥ (AVÁ_20,106.3a) त्वां विष्णुर् बृहन् क्षयो मित्रो गृणाति वरुणः । (AVÁ_20,106.3c) त्वां शर्धो मदत्य् अनु मारुतम् ॥3॥ (AVÁ_20,107.1a) सम् अस्य मन्यवे विशो विश्वा नमन्त कुष्टयः । (AVÁ_20,107.1c) समुद्रायेव सिन्धवः ॥1॥ (AVÁ_20,107.2a) ओजस् तद् अस्य तित्विष उभे यत् समवर्तयत् । (AVÁ_20,107.2c) इन्द्रश् चर्मेव रोदसी ॥2॥ (AVÁ_20,107.3a) वि चिद् वृत्रस्य दोधतो वज्रेण शतपर्वणा । (AVÁ_20,107.3c) शिरो बिभेद् वृष्णिना ॥3॥ (AVÁ_20,107.4a) तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस् त्वेषनृम्णः । (AVÁ_20,107.4c) सद्यो जज्ञानो नि रिणाति शत्रून् अनु यद् एनं मदन्ति विश्व ऊमाः ॥4॥ (AVÁ_20,107.5a) वावृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं दधाति । (AVÁ_20,107.5c) अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेषु ॥5॥ (AVÁ_20,107.6a) त्वे क्रतुम् अपि पृञ्चन्ति भूरि द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । (AVÁ_20,107.6c) स्वादोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः ॥6॥ (AVÁ_20,107.7a) यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः । (AVÁ_20,107.7c) ओजीयः शुष्मिन्त् स्थिरम् आ तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥7॥ (AVÁ_20,107.8a) त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । (AVÁ_20,107.8c) चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥8॥ (AVÁ_20,107.9a) नि तद् दधिषे ऽवरे परे च यस्मिन्न् आविथावसा दुरोणे । (AVÁ_20,107.9c) आ स्थापयत मातरं जिगत्नुम् अत इन्वत कर्वराणि भूरि ॥9॥ (AVÁ_20,107.10a) स्तुष्व वर्ष्मन् पुरुवर्त्मानं सम् ऋभ्वाणम् इनतमम् आप्तम् आप्त्यानाम् । (AVÁ_20,107.10c) आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥10॥ (AVÁ_20,107.11a) इमा ब्रह्म बृहद्दिवः कृणवद् इन्द्राय शूषम् अग्नियः स्वर्षाः । (AVÁ_20,107.11c) महो गोत्रस्य क्षयति स्वराजा तुरश् चिद् विश्वम् अर्णवत् तपस्वान् ॥11॥ (AVÁ_20,107.12a) एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वम् इन्द्रम् एव । (AVÁ_20,107.12c) स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥12॥ (AVÁ_20,107.13a) चित्रं देवानां केतुर् अनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् । (AVÁ_20,107.13c) दिवाकरो ऽति द्युम्नैस् तमांसि विश्वातारीद् दुरितानि शुक्रः ॥13॥ (AVÁ_20,107.14a) चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । (AVÁ_20,107.14c) आप्राद् द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥14॥ (AVÁ_20,107.15a) सूर्यो देवीम् उषसं रोचमानां मर्यो न योषाम् अभ्य् एति पश्चात् । (AVÁ_20,107.15c) यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥15॥ (AVÁ_20,108.1a) त्वं न इन्द्रा भरं ओजो नृम्णं शतक्रतो विचर्षणे । (AVÁ_20,108.1c) आ वीरं p­tanëaham ॥1॥ (AVÁ_20,108.2a) त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ । (AVÁ_20,108.2c) अधा ते सुम्नम् ईमहे ॥2॥ (AVÁ_20,108.3a) त्वां शुष्मिन् पुरुहूत वाजयन्तम् उप ब्रुवे शतक्रतो । (AVÁ_20,108.3c) स नो रास्व सुवीर्यम् ॥3॥ (AVÁ_20,109.1a) स्वादोर् इत्था विषुवतो मध्वः पिबन्ति गौर्यः । (AVÁ_20,109.1c) या इन्द्रेण सयावरीर् वृष्णा मदन्ति शोभसे वस्वीर् अनु स्वराज्यम् ॥1॥ (AVÁ_20,109.2a) ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः । (AVÁ_20,109.2c) प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु स्वराज्यम् ॥2॥ (AVÁ_20,109.3a) ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । (AVÁ_20,109.3c) व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम् ॥3॥ (AVÁ_20,110.1a) इन्द्राय मदूने सुतं परि ष्टोभन्तु नो गिरः । (AVÁ_20,110.1c) अर्कम् अर्चन्तु कारवः ॥1॥ (AVÁ_20,110.2a) यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः । (AVÁ_20,110.2c) इन्द्रं सुते हवामहे ॥2॥ (AVÁ_20,110.3a) त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत । (AVÁ_20,110.3c) तम् इद् वर्धन्तु नो गिरः ॥3॥ (AVÁ_20,111.1a) यत् सोमम् इन्द्र विष्णवि यद् वा घ त्रित आप्त्ये । (AVÁ_20,111.1c) यद् वा मरुत्सु मन्दसे सम् इन्दुभिः ॥1॥ (AVÁ_20,111.2a) यद् वा शक्र परावति समुद्रे अधि मन्दसे । (AVÁ_20,111.2c) अस्माकम् इत् सुते रणा सम् इन्दुभिः ॥2॥ (AVÁ_20,111.3a) यद् वासि सुन्वतो वृधो यजमानस्य सत्पते । (AVÁ_20,111.3c) उक्थे वा यस्य रण्यसि सम् इन्दुभिः ॥3॥ (AVÁ_20,112.1a) यद् अद्य कच् च वृत्रहन्न् उदगा अभि सूर्य । (AVÁ_20,112.1c) सर्वं तद् इन्द्र ते वशे ॥1॥ (AVÁ_20,112.2a) यद् वा प्रवृद्ध सत्पते न मरा इति मन्यसे । (AVÁ_20,112.2c) उतो तत् सत्यम् इत् तव ॥2॥ (AVÁ_20,112.3a) ये सोमासः परावति ये अर्वावति सुन्विरे । (AVÁ_20,112.3c) सर्वांस् तां इन्द्र गछसि ॥3॥ (AVÁ_20,113.1a) उभयं शृणवच् च न इन्द्रो अर्वाग् इदं वचः । (AVÁ_20,113.1c) सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥1॥ (AVÁ_20,113.2a) तं हि स्वराजं वृषभं तम् ओजसे धिषणे निष्टतक्षतुः । (AVÁ_20,113.2c) उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥2॥ (AVÁ_20,114.1a) अभ्रातृव्योऽअना त्वम् अनापिर् इन्द्र जनुषा सनाद् असि । (AVÁ_20,114.1c) युधेद् आपित्वम् इछसे ॥1॥ (AVÁ_20,114.2a) नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः । (AVÁ_20,114.2c) यदा कृणोषि नदनुं सम् ऊहस्य् आद् इत् पितेव हूयसे ॥2॥ (AVÁ_20,115.1a) अहम् इद् धि पितुष् परि मेधाम् ऋतस्य जग्रभ । (AVÁ_20,115.1c) अहं सूर्य इवाजनि ॥1॥ (AVÁ_20,115.2a) अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् । (AVÁ_20,115.2c) येनेन्द्रः शुष्मम् इद् दधे ॥2॥ (AVÁ_20,115.3a) ये त्वाम् इन्द्र न तुष्टुवुर् ऋषयो ये च तुष्टुवुः । (AVÁ_20,115.3c) ममेद् वर्धस्व सुष्टुतः ॥3॥ (AVÁ_20,116.1a) मा भूम निष्ट्या इवेन्द्र त्वद् अरणा इव । (AVÁ_20,116.1c) वनानि नि प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि ॥1॥ (AVÁ_20,116.2a) अमन्महीद् अनाशवो ऽनुग्रासश् च वृत्रहन् । (AVÁ_20,116.2c) सुकृत् सु ते महता शूर राधसानु स्तोमं मुदीमहि ॥2॥ (AVÁ_20,117.1a) पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । (AVÁ_20,117.1c) सोतुर् बाहुभ्यां सुयतो नार्वा ॥1॥ (AVÁ_20,117.2a) यस् ते मदो युजस् चारुर् अस्ति येन वृत्राणि हर्यश्व हंसि । (AVÁ_20,117.2c) स त्वाम् इन्द्र प्रभूवसो ममत्तु ॥2॥ (AVÁ_20,117.3a) बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । (AVÁ_20,117.3c) इमा ब्रह्म सधमादे जुषस्व ॥3॥ (AVÁ_20,118.1a) शग्ध्य् ऊ षु शचीपत इन्द्र विश्वाभिर् ऊतिभिः । (AVÁ_20,118.1c) भगं न हि त्वा यशसं वसुविदम् अनु शूर चरामसि ॥1॥ (AVÁ_20,118.2a) पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः । (AVÁ_20,118.2c) नकिर् हि दानं परिमर्धिषत् त्वे यद्यद् यामि तद् आ भर ॥2॥ (AVÁ_20,118.3a) इन्द्रम् इद् देवतातये इन्द्रं प्रयत्य् अध्वरे । (AVÁ_20,118.3c) इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥3॥ (AVÁ_20,118.4a) इन्द्रो मह्ना रोदसी पप्रथच् छव इन्द्रः सूर्यम् अरोचयत् । (AVÁ_20,118.4c) इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥4॥ (AVÁ_20,119.1a) अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत । (AVÁ_20,119.1c) पूर्वीर् ऋतस्य बृहतीर् अनूषत स्तोतुर् मेघा असृक्षत ॥1॥ (AVÁ_20,119.2a) तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कम् आनृचुः । (AVÁ_20,119.2c) अस्मे रयिः पप्रथे वृष्ण्यं शवो ऽस्मे सुवानास इन्दवः ॥2॥ (AVÁ_20,120.1a) यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः । (AVÁ_20,120.1c) सिमा पुरू नृषूतो अस्य् आनवे ऽसि प्रशर्ध तुर्वशे ॥1॥ (AVÁ_20,120.2a) यद् वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । (AVÁ_20,120.2c) कण्वासस् त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यछन्त्य् आ गहि ॥2॥ (AVÁ_20,121.1a) अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । (AVÁ_20,121.1c) ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥1॥ (AVÁ_20,121.2a) न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । (AVÁ_20,121.2c) अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥2॥ (AVÁ_20,122.1a) रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । (AVÁ_20,122.1c) क्षुमन्तो याभिर् मदेम ॥1॥ (AVÁ_20,122.2a) आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णव् इयानः । (AVÁ_20,122.2c) ऋणोर् अक्षं न चक्रयोः ॥2॥ (AVÁ_20,122.3a) आ यद् दुवः शतक्रतव् आ कामं जरितॄणाम् । (AVÁ_20,122.3c) ऋणोर् अक्षं न शचीभिः ॥3॥ (AVÁ_20,123.1a) तत् सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर् विततं सं जभार । (AVÁ_20,123.1c) यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥1॥ (AVÁ_20,123.2a) तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे । (AVÁ_20,123.2c) अनन्तम् अन्यद् रुशद् अस्य प्राजः कृष्णम् अन्यद् धरितः सं भरन्ति ॥2॥ (AVÁ_20,124.1a) कया नश् चित्र आ भुवद् ऊती सदावृधः सखा । (AVÁ_20,124.1c) कया शचिष्ठया वृता ॥1॥ (AVÁ_20,124.2a) कस् त्वा सत्यो मदानां मंहिष्ठो मत्सद् अन्धसः । (AVÁ_20,124.2c) दृल्हा चिद् आरुजे वसु ॥2॥ (AVÁ_20,124.3a) अभी षु नः सखीनाम् अविता जरितॄणाम् । (AVÁ_20,124.3c) शतं भवास्य् ऊतिभिः ॥3॥ (AVÁ_20,124.4a) इमा नु कं भुवना सीषधामेन्द्रश् च विश्वे च देवाः । (AVÁ_20,124.4c) यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह चीकॢपाति ॥4॥ (AVÁ_20,124.5a) आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्माकं भूत्व् अविता तनूनाम् । (AVÁ_20,124.5c) हत्वाय देवा असुरान् यद् आयन् देवा देवत्वम् अभिरक्षमाणाः ॥5॥ (AVÁ_20,124.6a) प्रत्यञ्चम् अर्कम् अनयं छचीभिर् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् । (AVÁ_20,124.6c) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥6॥ (AVÁ_20,125.1a) अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व । (AVÁ_20,125.1c) अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥1॥ (AVÁ_20,125.2a) कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । (AVÁ_20,125.2c) इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥2॥ (AVÁ_20,125.3a) नहि स्थूर्य् ऋतुथा यातम् अस्ति नोत श्रवो विविदे संगमेषु । (AVÁ_20,125.3c) गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥3॥ (AVÁ_20,125.4a) युवं सुरामम् अश्विना नमुचाव् आसुरे सचा । (AVÁ_20,125.4c) विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥4॥ (AVÁ_20,125.5a) पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः । (AVÁ_20,125.5c) यत् सुरामं व्य् अपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥5॥ (AVÁ_20,125.6a) इन्द्रः सुत्रामा स्ववां अवोभिः सुमृडीको भवतु विश्ववेदाः । (AVÁ_20,125.6c) बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥6॥ (AVÁ_20,125.7a) स सुत्रामा स्ववां इन्द्रो अस्मद् आराच् चिद् द्वेषः सनुतर् युयोतु । (AVÁ_20,125.7c) तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥7॥ (AVÁ_20,126.1a) वि हि सोतोर् असृक्षत नेन्द्रं देवम् अमंसत । (AVÁ_20,126.1c) यत्रामदद् वृषाकपिर् अर्यः पुष्टेषु मत्सखा विश्वस्माद् इन्द्र उत्तरः ॥1॥ (AVÁ_20,126.2a) परा हीन्द्र धावसि वृषाकपेर् अति व्यथिः । (AVÁ_20,126.2c) नो अह प्र विन्दस्य् अन्यत्र सोमपीतये विश्वस्माद् इन्द्र उत्तरः ॥2॥ (AVÁ_20,126.3a) किम् अयं त्वां वृषाकपिश् चकार हरितो मृगः । (AVÁ_20,126.3c) यस्मा इरस्यसीद् उ न्व् अर्यो वा पुष्टिमद् वसु विश्वस्माद् इन्द्र उत्तरः ॥3॥ (AVÁ_20,126.4a) यम् इमं त्वं वृषाकपिं प्रियम् इन्द्राभिरक्षसि । (AVÁ_20,126.4c) श्वा न्व् अस्य जम्भिषद् अपि कर्णे वराहयुर् विश्वस्माद् इन्द्र उत्तरः ॥4॥ (AVÁ_20,126.5a) प्रिया तष्टानि मे कपिर् व्यक्ता व्य् अदूदुषत् । (AVÁ_20,126.5c) शिरो न्व् अस्य राविषं न सुगं दुष्कृते भुवं विश्वस्माद् इन्द्र उत्तरः ॥5॥ (AVÁ_20,126.6a) न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् । (AVÁ_20,126.6c) न मत् प्रतिच्यवीयसी न सक्थ्य् उद्यमीयसी विश्वस्माद् इन्द्र उत्तरः ॥6॥ (AVÁ_20,126.7a) उवे अम्ब सुलाभिके यथेवाङ्गं भविष्यति । (AVÁ_20,126.7c) भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्माद् इन्द्र उत्तरः ॥7॥ (AVÁ_20,126.8a) किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने । (AVÁ_20,126.8c) किं शूरपत्नि नस् त्वम् अभ्य् अमीषि वृषाकपिं विश्वस्माद् इन्द्र उत्तरः ॥8॥ (AVÁ_20,126.9a) अवीराम् इव माम् अयं शरारुर् अभि मन्यते । (AVÁ_20,126.9c) उताहम् अस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्माद् इन्द्र उत्तरः ॥9॥ (AVÁ_20,126.10a) संहोत्रं स्म पुरा नारी समनं वाव गछति । (AVÁ_20,126.10c) वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्माद् इन्द्र उत्तरः ॥10॥ (AVÁ_20,126.11a) इन्द्राणीम् आसु नारिषु सुभगाम् अहम् अश्रवम् । (AVÁ_20,126.11c) नह्य् अस्या अपरं चन जरसा मरते पतिर् विश्वस्माद् इन्द्र उत्तरः ॥11॥ (AVÁ_20,126.12a) नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते । (AVÁ_20,126.12c) यस्येदम् अप्यं हविः प्रियं देवेषु गछति विश्वस्माद् इन्द्र उत्तरः ॥12॥ (AVÁ_20,126.13a) वृसाकपायि रेवति सुपुत्र आद् उ सुस्नुषे । (AVÁ_20,126.13c) घसत् त इन्द्र उक्षणः प्रियं काचित्करं हविर् विश्वस्माद् इन्द्र उत्तरः ॥13॥ (AVÁ_20,126.14a) उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंसतिम् । (AVÁ_20,126.14c) उताहम् अद्मि पीव इद् उभा कुक्षी पृणन्ति मे विश्वस्माद् इन्द्र उत्तरः ॥14॥ (AVÁ_20,126.15a) वृषभो न तिग्मशृङ्गो ऽन्तर् यूथेषु रोरुवत् । (AVÁ_20,126.15c) मन्थस् त इन्द्र शं हृदे यं ते सुनोति भावयुर् विश्वस्माद् इन्द्र उत्तरः ॥15॥ (AVÁ_20,126.16a) न सेशे यस्य रम्बते ऽन्तरा सक्थ्या कपृत् । (AVÁ_20,126.16c) सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्माद् इन्द्र उत्तरः ॥16॥ (AVÁ_20,126.17a) न सेशे यस्य रोमशं निषेदुषो विजृम्भते । (AVÁ_20,126.17c) सेदीशे यस्य रम्बते ऽन्तरा सक्थ्या कपृत् विश्वस्माद् इन्द्र उत्तरः ॥17॥ (AVÁ_20,126.18a) अयम् इन्द्र वृषाकपिः परस्वन्तं हतं विदत् । (AVÁ_20,126.18c) असिं सूनां नवं चरुम् आद् एधस्यान आचितं विश्वस्माद् इन्द्र उत्तरः ॥18॥ (AVÁ_20,126.19a) अयम् एमि विचाकशद् विचिन्वन् दासम् आर्यम् । (AVÁ_20,126.19c) पिबामि पाकसुत्वनो ऽभि धीरम् अचाकशं विश्वस्माद् इन्द्र उत्तरः ॥19॥ (AVÁ_20,126.20a) धन्व च यत् कृन्तत्रं च कति स्वित् ता वि योजना । (AVÁ_20,126.20c) नेदीयसो वृषाकपे ऽस्तम् एहि गृहां उप विश्वस्माद् इन्द्र उत्तरः ॥20॥ (AVÁ_20,126.21a) पुनर् एहि वृषाकपे सुविता कल्पयावहै । (AVÁ_20,126.21c) य एष स्वप्ननंशनो ऽस्तम् एषि पथा पुनर् विश्वस्माद् इन्द्र उत्तरः ॥21॥ (AVÁ_20,126.22a) यद् उदञ्चो वृषाकपे गृहम् इन्द्राजगन्तन । (AVÁ_20,126.22c) क्व स्य पुल्वघो मृगः कम् अगं जनयोपनो विश्वस्माद् इन्द्र उत्तरः ॥22॥ (AVÁ_20,126.23a) पर्शुर् ह नाम मानवी साकं ससूव विंशतिम् । (AVÁ_20,126.23c) भद्रं भल त्यस्या अभूद् यस्या उदरम् आमयद् विश्वस्माद् इन्द्र उत्तरः ॥23॥ (AVÁ_20,127.1a) इदं जना उप श्रुत नराशंस स्तविष्यते । (AVÁ_20,127.1c) षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥1॥ (AVÁ_20,127.2a) उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश । (AVÁ_20,127.2c) वर्ष्मा रथस्य नि jihŬate दिव ईषमाणा उपस्पृशः ॥2॥ (AVÁ_20,127.3a) एष इषाय मामहे शतं निष्कान् दश स्रजः । (AVÁ_20,127.3c) त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥3॥ (AVÁ_20,127.4a) वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः । (AVÁ_20,127.4c) नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥4॥ (AVÁ_20,127.5a) प्र रेभासो मनीषा वृषा गाव इवेरते । (AVÁ_20,127.5c) अमोतपुत्रका एषाममोत गा इवासते ॥5॥ (AVÁ_20,127.6a) प्र रेभ धीम् भरस्व गोविदं वसुविदम् । (AVÁ_20,127.6c) देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥6॥ (AVÁ_20,127.7a) राज्ञो विश्वजनीनस्य यो देवोमर्त्यां अति । (AVÁ_20,127.7c) वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥7॥ (AVÁ_20,127.8a) परिछिन्नः क्षेमम् अकरोत् तम आसनमाचरन् । (AVÁ_20,127.8c) कुलायन् कृण्वन् कौरव्यः पतिर् वदति जायया ॥8॥ (AVÁ_20,127.9a) कतरत् त आ हराणि दधि मन्थां परि श्रुतम् । (AVÁ_20,127.9c) जायाः पतिं वि पृछति rëÂre राज्ञः परिक्षितः ॥9॥ (AVÁ_20,127.10a) अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् । (AVÁ_20,127.10c) जनः स भद्रम् एधति rëÂre राज्ञः परिक्षितः ॥10॥ (AVÁ_20,127.11a) इन्द्रः कारुम् अबूबुधद् उत्तिष्ठ वि चरा जनम् । (AVÁ_20,127.11c) ममेदुग्रस्य चर्कृधि सर्व इत् ते पृणादरिः ॥11॥ (AVÁ_20,127.12a) इह गावः प्र जायध्वम् इहाश्वा इह पूरुषाः । (AVÁ_20,127.12c) इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥12॥ (AVÁ_20,127.13a) नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत् । (AVÁ_20,127.13c) मासाम् अमित्रयुर्जन इन्द्र मा स्तेन ईशत ॥13॥ (AVÁ_20,127.14a) उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् । (AVÁ_20,127.14c) वनाद् अधिध्वनो गिरो न रिष्येम कदा चन ॥14॥ (AVÁ_20,128.1a) यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः । (AVÁ_20,128.1c) सूर्यं चामू रिशादसस् तद् देवाः प्राग् अकल्पयन् ॥1॥ (AVÁ_20,128.2a) यो जाम्या अप्रथयस् तद् यत् सखायं दुधूर्षति । (AVÁ_20,128.2c) ज्येष्ठो यद् अप्रचेतास् तद् आहुर् अधराग् इति ॥2॥ (AVÁ_20,128.3a) यद् भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः । (AVÁ_20,128.3c) तद् विप्रो अब्रवीद् उ तद् गन्धर्वः काम्यं वचः ॥3॥ (AVÁ_20,128.4a) यश्च पणि रघुजिष्ठ्यो यश्च देवां अदाशुरिः । (AVÁ_20,128.4c) धीराणां शश्वताम् अहं तद् अपाग् इति शुश्रुम ॥4॥ (AVÁ_20,128.5a) ये च देवा अयजन्ताथो ये च पराददिः । (AVÁ_20,128.5c) सूर्यो दिवम् इव गत्वाय मघवा नो वि रप्शते ॥5॥ (AVÁ_20,128.6a) योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः । (AVÁ_20,128.6c) अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥6॥ (AVÁ_20,128.7a) य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः । (AVÁ_20,128.7c) सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥7॥ (AVÁ_20,128.8a) अप्रपाणा च वेशन्ता रेवां अप्रतिदिश्ययः । (AVÁ_20,128.8c) अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥8॥ (AVÁ_20,128.9a) सुप्रपाणा च वेशन्ता रेवान्त् सुप्रतिदिश्ययः । (AVÁ_20,128.9c) सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥9॥ (AVÁ_20,128.10a) परिवृक्ता च महिषी स्वस्त्या च युधिं गमः । (AVÁ_20,128.10c) अनाशुरश्चायामी तोता कल्पेषु संमिता ॥10॥ (AVÁ_20,128.11a) वावाता च महिषी स्वस्त्या च युधिं गमः । (AVÁ_20,128.11c) श्वाशुरश् चायामी तोता कल्पेषु संमिता ॥11॥ (AVÁ_20,128.12a) यद् इन्द्रादो दाशराज्ञे मानुषं वि गाहथाः । (AVÁ_20,128.12c) विरूपः सर्वस्मा आसीत् सह यक्षाय कल्पते ॥12॥ (AVÁ_20,128.13a) त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः । (AVÁ_20,128.13c) त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच् छिरः ॥13॥ (AVÁ_20,128.14a) यः पर्वतान् व्यदधाद् यो अपो व्यगाहथाः । (AVÁ_20,128.14c) इन्द्रो यो वृत्रहान्महं तस्माद् इन्द्र नमो ऽस्तु ते ॥14॥ (AVÁ_20,128.15a) पृष्ठं धावन्तं हर्योर् औच्चैः श्रवसम् अब्रुवन् । (AVÁ_20,128.15c) स्वस्त्यश्व जैत्रायेन्द्रम् आ वह सुस्रजम् ॥15॥ (AVÁ_20,128.16a) ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् । (AVÁ_20,128.16c) पूर्वा नमस्य देवानां बिभ्रद् इन्द्र महीयते ॥16॥ (AVÁ_20,129.1a) एता अश्वा आ प्लवन्ते ॥1॥ (AVÁ_20,129.2a) प्रतीपं प्राति सुत्वनम् ॥2॥ (AVÁ_20,129.3a) तासाम् एका हरिक्निका ॥3॥ (AVÁ_20,129.4a) हरिक्निके किम् इछासि ॥4॥ (AVÁ_20,129.5a) साधुं पुत्रं हिरण्ययम् ॥5॥ (AVÁ_20,129.6a) क्वाहतं परास्यः ॥6॥ (AVÁ_20,129.7a) यत्रामूस् तिस्रः शिंशपाः ॥7॥ (AVÁ_20,129.8a) परि त्रयः ॥8॥ (AVÁ_20,129.9a) पृदाकवः ॥9॥ (AVÁ_20,129.10a) शृङ्गं धमन्त आसते ॥10॥ (AVÁ_20,129.11a) अयन्महा ते अर्वाहः ॥11॥ (AVÁ_20,129.12a) स इछकं सघाघते ॥12॥ (AVÁ_20,129.13a) सघाघते गोमीद्या गोगतीर् इति ॥13॥ (AVÁ_20,129.14a) पुमां कुस्ते निमिछसि ॥14॥ (AVÁ_20,129.15a) पल्प बद्ध वयो इति ॥15॥ (AVÁ_20,129.16a) बद्ध वो अघा इति ॥16॥ (AVÁ_20,129.17a) अजागार केविका ॥17॥ (AVÁ_20,129.18a) अश्वस्य वारो गोशपद्यके ॥18॥ (AVÁ_20,129.19a) श्येनीपती सा ॥19॥ (AVÁ_20,129.20a) अनामयोपजिह्विका ॥20॥ (AVÁ_20,130.1a) को अर्य बहुलिमा इषूनि ॥1॥ (AVÁ_20,130.2a) को असिद्याः पयः ॥2॥ (AVÁ_20,130.3a) को अर्जुन्याः पयः ॥3॥ (AVÁ_20,130.4a) कः कार्ष्ण्याः पयः ॥4॥ (AVÁ_20,130.5a) एतं पृछ कुहं पृछ ॥5॥ (AVÁ_20,130.6a) कुहाकं पक्वकं पृछ ॥6॥ (AVÁ_20,130.7a) यवानो यतिष्वभिः कुभिः ॥7॥ (AVÁ_20,130.8a) अकुप्यन्तः कुपायकुः ॥8॥ (AVÁ_20,130.9a) आमणको मणत्सकः ॥9॥ (AVÁ_20,130.10a) देव त्वप्रतिसूर्य ॥10॥ (AVÁ_20,130.11a) एनश्चिपङ्क्तिका हविः ॥11॥ (AVÁ_20,130.12a) प्रदुद्रुदो मघाप्रति ॥12॥ (AVÁ_20,130.13a) शृङ्ग उत्पन्न ॥13॥ (AVÁ_20,130.14a) मा त्वाभि सखा नो विदन् ॥14॥ (AVÁ_20,130.15a) वशायाः पुत्रम् आ यन्ति ॥15॥ (AVÁ_20,130.16a) इरावेदुमयं दत ॥16॥ (AVÁ_20,130.17a) अथो इयन्नियन्न् इति ॥17॥ (AVÁ_20,130.18a) अथो इयन्निति ॥18॥ (AVÁ_20,130.19a) अथो श्वा अस्थिरो भवन् ॥19॥ (AVÁ_20,130.20a) उयं यकांशलोकका ॥20॥ (AVÁ_20,131.1a) आमिनोनिति भद्यते ॥1॥ (AVÁ_20,131.2a) तस्य अनु निभञ्जनम् ॥2॥ (AVÁ_20,131.3a) वरुणो याति वस्वभिः ॥3॥ (AVÁ_20,131.4a) शतं वा भारती शवः ॥4॥ (AVÁ_20,131.5a) शतमाश्वा हिरण्ययाः । (AVÁ_20,131.5c) शतं रथ्या हिरण्ययाः । (AVÁ_20,131.5e) शतं कुथा हिरण्ययाः । (AVÁ_20,131.6a) अहुल कुश वर्त्तक ॥6॥ (AVÁ_20,131.7a) शफेन इव ओहते ॥7॥ (AVÁ_20,131.8a) आय वनेनती जनी ॥8॥ (AVÁ_20,131.9a) वनिष्ठा नाव गृह्यन्ति ॥9॥ (AVÁ_20,131.10a) इदं मह्यं मदूरिति ॥10॥ (AVÁ_20,131.11a) ते वृक्षाः सह तिष्ठति ॥11॥ (AVÁ_20,131.12a) पाक बलिः ॥12॥ (AVÁ_20,131.13a) शक बलिः ॥13॥ (AVÁ_20,131.14a) अश्वत्थ खदिरो धवः ॥14॥ (AVÁ_20,131.15a) अरदुपरम ॥15॥ (AVÁ_20,131.16a) शयो हत इव ॥16॥ (AVÁ_20,131.17a) व्याप पूरुषः ॥17॥ (AVÁ_20,131.18a) अदूहमित्यां पूषकम् ॥18॥ (AVÁ_20,131.19a) अत्यर्धर्च परस्वतः ॥19॥ (AVÁ_20,131.20a) दौव हस्तिनो दृती ॥20॥ (AVÁ_20,132.1a) आदलाबुकमेककम् ॥1॥ (AVÁ_20,132.2a) अलाबुकम् निखातकम् ॥2॥ (AVÁ_20,132.3a) कर्करिको निखातकः ॥3॥ (AVÁ_20,132.4a) तद् वात उन्मथायति ॥4॥ (AVÁ_20,132.5a) कुलायं कृणवादिति ॥5॥ (AVÁ_20,132.6a) उग्रं वनिषदाततम् ॥6॥ (AVÁ_20,132.7a) न वनिषदनाततम् ॥7॥ (AVÁ_20,132.8a) क एषां कर्करी लिखत् ॥8॥ (AVÁ_20,132.9a) क एषां दुन्दुभिं हनत् ॥9॥ (AVÁ_20,132.10a) यदीयं हनत् कथं हनत् ॥10॥ (AVÁ_20,132.11a) देवी हनत् कुहनत् ॥11॥ (AVÁ_20,132.12a) पर्यागारं पुनःपुनः ॥12॥ (AVÁ_20,132.13a) त्रीण्युष्ट्रस्य नामानि ॥13॥ (AVÁ_20,132.14a) हिरण्य इत्येके अब्रवीत् ॥14॥ (AVÁ_20,132.15a) द्वौ वा ये शिशवः ॥15॥ (AVÁ_20,132.16a) नीलशिखण्डवाहनः ॥16॥ (AVÁ_20,133.1a) विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः । (AVÁ_20,133.1c) न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥1॥ (AVÁ_20,133.2a) मातुष्टे किरणौ द्वौ निवृत्तः पुरुषानृते । (AVÁ_20,133.2c) न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥2॥ (AVÁ_20,133.3a) निगृह्य कर्णकौ द्वौ निरायछसि मध्यमे । (AVÁ_20,133.3c) न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥3॥ (AVÁ_20,133.4a) उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि । (AVÁ_20,133.4c) न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥4॥ (AVÁ_20,133.5a) श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि । (AVÁ_20,133.5c) न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥5॥ (AVÁ_20,133.6a) अवश्लक्ष्णमिव भ्रंशद् अन्तर्लोममति ह्रदे । (AVÁ_20,133.6c) न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥6॥ (AVÁ_20,134.1a) इहेत्थ प्रागपागुदगधराग् अरालागुदभर्त्सथ ॥1॥ (AVÁ_20,134.2a) इहेत्थ प्रागपागुदगधराग् वत्साः पुरुषन्त आसते ॥2॥ (AVÁ_20,134.3a) इहेत्थ प्रागपागुदगधराक् स्थालीपाको वि लीयते ॥3॥ (AVÁ_20,134.4a) इहेत्थ प्रागपागुदगधराक् स वै पृथु लीयते ॥4॥ (AVÁ_20,134.5a) इहेत्थ प्रागपागुदगधराग् आस्ते लाहणि लीशाथी ॥5॥ (AVÁ_20,134.6a) इहेत्थ प्रागपागुदगधराग् अक्ष्लिली पुछिलीयते ॥6॥ (AVÁ_20,135.1a) भुग् इत्य् अभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः । (AVÁ_20,135.1c) दुन्दुभिम् आहननाभ्यां जरितरोथामो दैव ॥1॥ (AVÁ_20,135.2a) कोशबिले रजनि ग्रन्थेर् धानम् उपानहि पादम् । (AVÁ_20,135.2c) उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात् ॥2॥ (AVÁ_20,135.3a) अलाबूनि पृषातकान्यश्वत्थपलाशम् । (AVÁ_20,135.3c) पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव ॥3॥ (AVÁ_20,135.4a) वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर । (AVÁ_20,135.4c) सुसत्यम् इद् गवाम् अस्यसि प्रखुदसि ॥4॥ (AVÁ_20,135.5a) पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव । (AVÁ_20,135.5c) होता विष्टीमेन जरितर् ओथामो दैव ॥5॥ (AVÁ_20,135.6a) आदित्या ह जरितर् अङ्गिरोभ्यो दक्षिणाम् अनयन् । (AVÁ_20,135.6c) तां ह जरितः प्रत्यायंस् ताम् उ ह जरितः प्रत्यायन् ॥6॥ (AVÁ_20,135.7a) तां ह जरितर् नः प्रत्यगृभ्णंस् ताम् उ ह जरितर् नः प्रत्यगृभ्णः । (AVÁ_20,135.7c) अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः ॥7॥ (AVÁ_20,135.8a) उत श्वेत आशुपत्वा उतो पद्याभिर् यविष्ठः । (AVÁ_20,135.8c) उतेम् आशु मानं पिपर्ति ॥8॥ (AVÁ_20,135.9a) आदित्या रुद्रा वसवस् त्वेनु त इदं राधः प्रति गृभ्णीह्य् अङ्गिरः । (AVÁ_20,135.9c) इदं राधो विभु प्रभु इदं राधो बृहत् पृथु ॥9॥ (AVÁ_20,135.10a) देवा ददत्वासुरं तद् वो अस्तु सुचेतनम् । (AVÁ_20,135.10c) युष्मां अस्तु दिवेदिवे प्रत्येव गृभायत् ॥10॥ (AVÁ_20,135.11a) त्वम् इन्द्र शर्मरिणा हव्यं पारावतेभ्यः । (AVÁ_20,135.11c) विप्राय स्तुवते वसुवनिं दुरश्रवसे वह ॥11॥ (AVÁ_20,135.12a) त्वम् इन्द्र कपोताय छिन्नपक्षाय वञ्चते । (AVÁ_20,135.12c) श्यामाकं पक्वं पीलु च वारस्मा अकृणोर् बहुः ॥12॥ (AVÁ_20,135.13a) अरंगरो वावदीति त्रेधा बद्धो वरत्रया । (AVÁ_20,135.13c) इरामह प्रशंसत्य् अनिराम् अप सेधति ॥13॥ (AVÁ_20,136.1a) यद् अस्या अंहुभेद्याः कृधु स्थूलम् उपातसत् । (AVÁ_20,136.1c) मुष्काविदस्या एजतो गोशफे शकुलाव् इव ॥1॥ (AVÁ_20,136.2a) यदा स्थूलेन पससाणौ मुष्का उपावधीत् । (AVÁ_20,136.2c) विष्वञ्चा वस्या वर्धतः सिकतास्व् एव गर्दभौ ॥2॥ (AVÁ_20,136.3a) यद् अल्पिकास्वल्पिका कर्कधूकेवषद्यते । (AVÁ_20,136.3c) वासन्तिकम् इव तेजनं यन्त्य् अवाताय वित्पति ॥3॥ (AVÁ_20,136.4a) यद् देवासो ललामगुं प्रविष्टीमिनम् आविषुः । (AVÁ_20,136.4c) सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥4॥ (AVÁ_20,136.5a) महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् । (AVÁ_20,136.5c) शक्तिकानना स्वचमशकं सक्तु पद्यम ॥5॥ (AVÁ_20,136.6a) महानग्न्युलूखलम् अतिक्रामन्त्य् अब्रवीत् । (AVÁ_20,136.6c) यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥6॥ (AVÁ_20,136.7a) महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः । (AVÁ_20,136.7c) यथैव ते वनस्पते पिप्पति तथैवेति ॥7॥ (AVÁ_20,136.8a) महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः । (AVÁ_20,136.8c) यथा वयो विदाह्य स्वर्गे नमवदह्यते ॥8॥ (AVÁ_20,136.9a) महानग्न्युप ब्रूते स्वसावेशितं पसः । (AVÁ_20,136.9c) इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥9॥ (AVÁ_20,136.10a) महानग्नी कृकवाकं शम्यया परि धावति । (AVÁ_20,136.10c) अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥10॥ (AVÁ_20,136.11a) महानग्नी महानग्नं धावन्तम् अनु धावति । (AVÁ_20,136.11c) इमास् तद् अस्य गा रक्ष यभ माम् अद्ध्यौदनम् ॥11॥ (AVÁ_20,136.12a) सुदेवस् त्वा महानग्नीर् बबाधते महतः साधु खोदनम् । (AVÁ_20,136.12c) कुसं पीवरो नवत् ॥12॥ (AVÁ_20,136.13a) वशा दग्धाम् इमाङ्गुरिं प्रसृजतोग्रतं परे । (AVÁ_20,136.13c) महान् वै भद्रो यभ माम् अद्ध्यौदनम् ॥13॥ (AVÁ_20,136.14a) विदेवस् त्वा महानग्नीर् विबाधते महतः साधु खोदनम् । (AVÁ_20,136.14c) कुमारिका पिङ्गलिका कार्द भस्मा कु धावति ॥14॥ (AVÁ_20,136.15a) महान् वै भद्रो बिल्वो महान् भद्र उदुम्बरः । (AVÁ_20,136.15c) महां अभिक्त बाधते महतः साधु खोदनम् ॥15॥ (AVÁ_20,136.16a) यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत् । (AVÁ_20,136.16c) तैलकुण्डमिमाङ्गुष्ठं रोदन्तं शुदम् उद्धरेत् ॥16॥ (AVÁ_20,137.1a) यद् ध प्राचीर् अजगन्तोरो मण्डूरधाणिकीः । (AVÁ_20,137.1c) हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥1॥ (AVÁ_20,137.2a) कपृन् नरः कपृथम् उद् दधातन चोदयत खुदत वाजसातये । (AVÁ_20,137.2c) निष्टिग्र्यः पुत्रम् आ च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥2॥ (AVÁ_20,137.3a) दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । (AVÁ_20,137.3c) सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् ॥3॥ (AVÁ_20,137.4a) सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । (AVÁ_20,137.4c) पवित्रवन्तो अक्षरन् देवान् गछन्तु वो मदाः ॥4॥ (AVÁ_20,137.5a) इन्दुर् इन्द्राय पवत इति देवासो अब्रुवन् । (AVÁ_20,137.5c) वाचस् पतिर् मखस्यते विश्वस्येशान ओजसा ॥5॥ (AVÁ_20,137.6a) सहस्रधारः पवते समुद्रो वाचमीङ्खयः । (AVÁ_20,137.6c) सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥6॥ (AVÁ_20,137.7a) अव द्रप्सो अंशुमतीम् अतिष्ठद् इयानः कृष्णो दशभिः सहस्रैः । (AVÁ_20,137.7c) आवत् तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीर् नृमणा अधत्त ॥7॥ (AVÁ_20,137.8a) द्रप्सम् अपश्यं विषुणे चरन्तम् उपह्वरे नद्यो अंशुमत्याः । (AVÁ_20,137.8c) नभो न कृष्णम् अवतस्थिवांसम् इष्यामि वो वृषणो युध्यताजौ ॥8॥ (AVÁ_20,137.9a) अध द्रप्सो अंशुमत्या उपस्थे ऽधारयत् तन्वं तित्विषाणः । (AVÁ_20,137.9c) विशो अदेवीर् अभ्य् आचरन्तीर् बृहस्पतिना युजेन्द्रः ससाहे ॥9॥ (AVÁ_20,137.10a) त्वं ह त्यत् सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुर् इन्द्र । (AVÁ_20,137.10c) गूल्हे द्यावापृथिवी अन्व् अविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥10॥ (AVÁ_20,137.11a) त्वं ह त्यद् अप्रतिमानम् ओजो वज्रेण वज्रिन् धृषितो जघन्थ । (AVÁ_20,137.11c) त्वं शुष्णस्यावातिरो वधत्रैस् त्वं गा इन्द्र शच्येद् अविन्दः ॥11॥ (AVÁ_20,137.12a) तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे । (AVÁ_20,137.12c) स वृषा वृषभो भुवत् ॥12॥ (AVÁ_20,137.13a) इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । (AVÁ_20,137.13c) द्युम्नी श्लोकी स सोम्यः ॥13॥ (AVÁ_20,137.14a) गिरा वज्रो न संभृतः सबलो अनपच्युतः । (AVÁ_20,137.14c) ववक्ष ऋष्वो अस्तृतः ॥14॥ (AVÁ_20,138.1a) महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव । (AVÁ_20,138.1c) स्तोमैर् वत्सस्य वावृधे ॥1॥ (AVÁ_20,138.2a) प्रजाम् ऋतस्य पिप्रतः प्र यद् भरन्त वह्नयः । (AVÁ_20,138.2c) विप्रा ऋतस्य वाहसा ॥2॥ (AVÁ_20,138.3a) कण्वाः इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् । (AVÁ_20,138.3c) जामि ब्रुवत आयुधम् ॥3॥ (AVÁ_20,139.1a) आ नूनम् अश्विना युवं वत्सस्य गन्तम् अवसे । (AVÁ_20,139.1c) प्रास्मै यछतम् अवृकम् पृथु छर्दिर् युयुतं या अरातयः ॥1॥ (AVÁ_20,139.2a) यद् अन्तरिक्षे यद् दिवि यत् पञ्च मानुषां अनु । (AVÁ_20,139.2c) नृम्नं तद् धत्तम् अश्विना ॥2॥ (AVÁ_20,139.3a) ये वाम् दंसांस्य् अश्विना विप्रासः परिमामृशुः । (AVÁ_20,139.3c) एवेत् काण्वस्य बोधतम् ॥3॥ (AVÁ_20,139.4a) अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते । (AVÁ_20,139.4c) अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥4॥ (AVÁ_20,139.5a) यद् अप्सु यद् वनस्पतौ यद् ओषधीषु पुरुदंससा कृतम् । (AVÁ_20,139.5c) तेन माविष्टम् अश्विना ॥5॥ (AVÁ_20,140.1a) यन् नासत्या भुरण्यथो यद् वा देव भिषज्यथः । (AVÁ_20,140.1c) अयं वां वत्सो मतिभिर् न विन्धते हविष्मन्तं हि गछथः ॥1॥ (AVÁ_20,140.2a) आ नूनम् अश्विनोर् ऋषि स्तोमं चिकेत वामया । (AVÁ_20,140.2c) आ सोमं मधुमत्तमं घर्मं सिञ्चाद् अथर्वणि ॥2॥ (AVÁ_20,140.3a) आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना । (AVÁ_20,140.3c) आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥3॥ (AVÁ_20,140.4a) यद् अद्य वां नासत्योक्थैर् आचुच्युवीमहि । (AVÁ_20,140.4c) यद् वा वाणीभिर् अश्विनेवेत् कण्वस्य बोधतम् ॥4॥ (AVÁ_20,140.5a) यद् वां कक्षीवां उत यद् व्यश्व ऋषिर् यद् वां दीर्घतमा जुहाव । (AVÁ_20,140.5c) पृथी यद् वां वैन्यः सादनेष्व् एवेद् अतो अश्विना चेतयेथाम् ॥5॥ (AVÁ_20,141.1a) यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस् तनूपा । (AVÁ_20,141.1c) वर्तिस् तोकाय तनयाय यातम् ॥1॥ (AVÁ_20,141.2a) यद् इन्द्रेण सरथं याथो अश्विना यद् वा वायुना भवथः समोकसा । (AVÁ_20,141.2c) यद् आदित्येभिर् ऋभुभिः सजोषसा यद् वा विष्णोर् विक्रमणेषु तिष्ठथः ॥2॥ (AVÁ_20,141.3a) यद् अद्याश्विनाव् अहं हुवेय वाजसातये । (AVÁ_20,141.3c) यत् पृत्सु तुर्वणे सनस् तच् छ्रेष्ठम् अश्विनोर् अवः ॥3॥ (AVÁ_20,141.4a) आ नूनं यातम् अश्विनेमा हव्यानि वां हिता । (AVÁ_20,141.4c) इमे सोमासो अधि तुर्वशे यदाव् इमे कण्वेषु वाम् अथ ॥4॥ (AVÁ_20,141.5a) यन् नासत्या पराके अर्वाके अस्ति भेषजम् । (AVÁ_20,141.5c) तेन नूनं विमदाय प्रचेतसा छर्दिर् वत्साय यछतम् ॥5॥ (AVÁ_20,142.1a) अभुत्स्य् उ प्र देव्या साकं वाचाहम् अश्विनोः । (AVÁ_20,142.1c) व्य् आवर् देव्य् आ मतिं वि रातिं मर्त्येभ्यः ॥1॥ (AVÁ_20,142.2a) प्र बोधयोषो अश्विना प्र देवि सूनृते महि । (AVÁ_20,142.2c) प्र यज्ञहोतर् आनुषक् प्र मदाय श्रवो बृहत् ॥2॥ (AVÁ_20,142.3a) यद् उषो यासि भानुना सं सूर्येण रोचसे । (AVÁ_20,142.3c) आ हायम् अश्विनो रथो वर्तिर् याति नृपाय्यम् ॥3॥ (AVÁ_20,142.4a) यद् आपीतासो अंशवो गावो न दुह्र ऊधभिः । (AVÁ_20,142.4c) यद् वा वाणीर् अनुषत प्र देवयन्तो अश्विना ॥4॥ (AVÁ_20,142.5a) प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे । (AVÁ_20,142.5c) प्र दक्षाय प्रचेतसा ॥5॥ (AVÁ_20,142.6a) यन् नूनं धीभिर् अश्विना पितुर् योना निषीदथः । (AVÁ_20,142.6c) यद् वा सुम्नेभिर् उक्थ्या ॥6॥ (AVÁ_20,143.1a) तं वां रथं वयम् अद्या हुवेम पृथुज्रयम् अश्विना संगतिं गोः । (AVÁ_20,143.1c) यः सूर्यां वहति वन्धुरायुर् गिर्वाहसं पुरुतमं वसूयुम् ॥1॥ (AVÁ_20,143.2a) युवं श्रियम् अश्विना देवता तां दिवो नपाता वनथः शचीभिः । (AVÁ_20,143.2c) युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो रथे वाम् ॥2॥ (AVÁ_20,143.3a) को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । (AVÁ_20,143.3c) ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥3॥ (AVÁ_20,143.4a) हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् । (AVÁ_20,143.4c) पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥4॥ (AVÁ_20,143.5a) आ नो यातं दिवो अछ पृथिव्या हिरण्ययेन सुवृता रथेन । (AVÁ_20,143.5c) मा वाम् अन्ये नि यमन् देवयन्तः सं यद् ददे नाभिः पूर्व्या वाम् ॥5॥ (AVÁ_20,143.6a) नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथाम् उभयेष्व् अस्मे । (AVÁ_20,143.6c) नरो यद् वाम् अश्विना स्तोमम् आवन्त् सधस्तुतिम् आजमील्हासो अग्मन् ॥6॥ (AVÁ_20,143.7a) इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना । (AVÁ_20,143.7c) उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥7॥ (AVÁ_20,143.8a) मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व् अन्तरिक्षम् । (AVÁ_20,143.8c) क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं चरेम ॥8॥ (AVÁ_20,143.9a) पनाय्यं तद् अश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । (AVÁ_20,143.9c) सहस्रं शंसा उत ये गविष्टौ सर्वां इत् तां उप याता पिबध्यै ॥9॥