Rgveda-Samhita: Padapatha text
Mandala 10


Input by members of the Sansknet project




REFERENCES:
RV_n:n/n = RV_aṣṭaka:adhyāya/varga
RV_n,n.n = RV_maṇḍala,sūkta.verse






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








-RV_7:5/29-
(RV_10,1)
agne | bṛhan | uṣasām | ūrdhvaḥ | asthāt | niḥ-jaganvān | tamasaḥ | jyotiṣā | ā | agāt | agniḥ | bhānunā | ruśatā | su-aṅgaḥ | ā | jātaḥ | viśvā | sadmāni | aprāḥ // RV_10,1.1 //
saḥ | jātaḥ | garbhaḥ | asi | rodasyoḥ | agne | cāruḥ | vi-bhṛtaḥ | oṣadhīṣu | citraḥ | śiśuḥ | pari | tamāṃsi | aktūn | pra | mātṛ-bhyaḥ | adhi | kanikradat | gāḥ // RV_10,1.2 //
viṣṇuḥ | itthā | paramam | asya | vidvān | jātaḥ | bṛhan | abhi | pāti | tṛtīyam | āsā | yat | asya | payaḥ | akrata | svam | sa-cetasaḥ | abhi | arcanti | atra // RV_10,1.3 //
ataḥ | oṃ iti | tvā | pitu-bhṛtaḥ | janitrīḥ | anna-vṛdham | prati | caranti | annaiḥ | tāḥ | īm | prati | eṣi | punaḥ | anya-rūpāḥ | asi | tvam | vikṣu | mānuṣīṣu | hotā // RV_10,1.4 //
hotāram | citra-ratham | adhvarasya | yajñasya-yajñasya | ketum | ruśantam | prati-ardhim | devasya-devasya | mahnā | śriyā | tvam | agnim | atithim | janānām // RV_10,1.5 //
saḥ | tu | vastrāṇi | adha | peśanāni | vasānaḥ | agniḥ | nābhā | pṛthivyāḥ | aruṣaḥ | jātaḥ | pade | iḷāyāḥ | puraḥ-hitaḥ | rājan | yakṣi | iha | devān // RV_10,1.6 //
ā | hi | dyāvāpṛthivī iti | agne | ubhe iti | sadā | putraḥ | na | mātarā | tatantha | pra | yāhi | accha | uśataḥ | yaviṣṭha | atha | ā | vaha | sahasya | iha | devān // RV_10,1.7 //
//29//.

-RV_7:5/30-
(RV_10,2)
piprīhi | devān | uśataḥ | yaviṣṭha | vidvān | ṛtūn | ṛtu-pate | yaja | iha | ye | daivyāḥ | ṛtvijaḥ | tebhiḥ | agne | tvam | hotṛṝṇām | asi | āyajiṣṭhaḥ // RV_10,2.1 //
veṣi | hotram | uta | potram | janānām | mandhātā | asi | draviṇaḥ-dāḥ | ṛta-vā | svāhā | vayam | kṛṇavāma | havīṃṣi | devaḥ | devān | yajatu | agniḥ | arhan // RV_10,2.2 //
ā | devānām | api | panthām | aganma | yat | śaknavāma | tat | anu | pra-voḷhum | agniḥ | vidvān | saḥ | yajat | saḥ | it | oṃ iti | hotā | saḥ | adhvarān | saḥ | ṛtūn | kalpayāti // RV_10,2.3 //
tat | vaḥ | vayam | pra-mināma | vratāni | viduṣām | devāḥ | aviduḥ-tarāsaḥ | agniḥ | tat | viśvam | ā | pṛṇāti | vidvān | yebhiḥ | devān | ṛtu-bhiḥ | kalpayāti // RV_10,2.4 //
yat | pāka-trā | manasā | dīna-dakṣāḥ | na | yajñasya | manvate | martyāsaḥ | agniḥ | tat | hotā | kratu-vit | vi-jānan | yajiṣṭhaḥ | devān | ṛtu-śaḥ | yajāti // RV_10,2.5 //
viśveṣām | hi | adhvarāṇām | anīkam | citram | ketum | janitā | tvā | jajāna | saḥ | ā | yajasva | nṛ-vatīḥ | anu | kṣāḥ | spārhāḥ | iṣaḥ | kṣu-matīḥ | visva-janyāḥ // RV_10,2.6 //
yam | tvā | dyāvāpṛthivī iti | yam | tvā | āpaḥ | tvaṣṭā | yam | tvā | su-jamimā | jajāna | panthām | anu | pra-vidvān | pitṛ-yānam | dyu-mat | agne | sam-idhānaḥ | vi | bhāhi // RV_10,2.7 //
//30//.

-RV_7:5/31-
(RV_10,3)
inaḥ | rājan | aratiḥ | sam-iddhaḥ | raudraḥ | dakṣāya | susu-mān | adarśi | cikit | vi | bhāti | bṛhatā | asiknīm | eti | ruśatīm | apa-ajan // RV_10,3.1 //
kṛṣṇām | yat | enīm | abhi | varpasā | bhūt | janayan | yoṣām | bṛhataḥ | pituḥ | jām | ūrdhvam | bhānum | sūryasya | stabhāyan | divaḥ | vasu-bhiḥ | aratiḥ | vi | bhāti // RV_10,3.2 //
bhadraḥ | bhadrayā | sacamānaḥ | ā | agāt | svasāram | jāraḥ | abhi | eti | paścāt | su-praketaiḥ | dyu-bhiḥ | agniḥ | vi-tiṣṭhan | ruśat-bhiḥ | varṇaiḥ | abhi | rāmam | asthāt // RV_10,3.3 //
asya | yāmāsaḥ | bṛhataḥ | na | vagnūn | indhānāḥ | agneḥ | sakhyuḥ | śivasya | īḍyasya | vṛṣṇaḥ | bṛhataḥ | su-āsaḥ | bhāmāsaḥ | yāman | aktavaḥ | cikitre // RV_10,3.4 //
svanāḥ | na | yasya | bhāmāsaḥ | pavante | rocamānasya | bṛhataḥ | su-divaḥ | jyeṣṭhebhiḥ | yaḥ | tejiṣṭhaiḥ | krīḷumat-bhiḥ | varṣiṣṭhebhiḥ | bhānu-bhiḥ | nakṣati | dyām // RV_10,3.5 //
asya | śuṣmāsaḥ | dadṛśāna-paveḥ | jehamānasya | svanayan | niyut-bhiḥ | pratnebhiḥ | yaḥ | ruśat-bhiḥ | deva-tamaḥ | vi | rebhat-bhiḥ | aratiḥ | bhāti | v i-bhvā // RV_10,3.6 //
saḥ | ā | vakṣi | mahi | naḥ | ā | ca | satsi | divaḥpṛthivyoḥ | aratiḥ | yuvatyoḥ | agniḥ | su-tukaḥ | sut-ukebhiḥ | aśvaiḥ | rabhasvat-bhiḥ | rabhasvān | ā | iha | gamyāḥ // RV_10,3.7 //
//31//.

-RV_7:5/32-
(RV_10,4)
pra | te | yakṣi | pra | te | iyarmi | manma | bhuvaḥ | yathā | vandyaḥ | naḥ | haveṣu | dhanvan-iva | pra-pā | asi | tvam | agne | iyakṣave | pūrave | pratna | rājan // RV_10,4.1 //
yam | tvā | janāsaḥ | abhi | sam-caranti | gāvaḥ | uṣṇam-iva | vrajam | yaviṣṭha | dūtaḥ | devānām | asi | martyānām | antaḥ | mahān | carasi | rocanena // RV_10,4.2 //
śiśum | na | tvā | jenyam | vardhayantī | mātā | bibharti | sacanasyamānā | dhanoḥ | adhi | pra-vatā | yāsi | haryam | jagīṣase | paśuḥ-iva | ava-sṛṣṭaḥ // RV_10,4.3 //
mūrāḥ | amūra | na | vayam | cikitvaḥ | mahi-tvam | agne | tvam | aṅga | vitse | śaye | vavriḥ | carati | jihvayā | adan | rerihyate | yuvatim | viśpatiḥ | san // RV_10,4.4 //
kū-cit | jāyate | sanayāsu | navyaḥ | vane | tasthau | palitaḥ | dhūma-ketuḥ | asnātā | āpaḥ | vṛṣabhaḥ | na | pra | veti | sa-cetasaḥ | yam | pra-nayanta | matārḥ // RV_10,4.5 //
tanūtyajāiva | taskarā | vanargū iti | raśanābhiḥ | daśa-bhiḥ | abhi | adhītām | iyam | te | agne | navyasī | manīṣā | yukṣva | ratham | na | śucayat-bhiḥ | aṅgaiḥ // RV_10,4.6 //
brahma | ca | te | jāta-vedaḥ | namaḥ | ca | iyam | ca | gīḥ | sadam | it | vardhanī | bhūt | rakṣa | naḥ | agne | tanayāni | tokā | rakṣa | uta | naḥ | tanvaḥ | apra-yucchan // RV_10,4.7 //
//32//.

-RV_7:5/33-
(RV_10,5)
ekaḥ | samudraḥ | dharuṇaḥ | rayīṇām | asmat | hṛdaḥ | bhūri-janmā | vi | caṣṭe | si sakti | ūdhaḥ | niṇyoḥ | upa-sthe | utsasya | madhye | ni-hitam | padam | veritiveḥ // RV_10,5.1 //
samānam | nīḷam | vṛṣaṇaḥ | vasānāḥ | sam | jagmire | mahiṣāḥ | arvatībhiḥ | ṛtasya | padam | kavayaḥ | ni | pānti | guhā | nāmāni | dadhire | parāṇi // RV_10,5.2 //
ṛtayinī ity ṛṛta-yinī | māyinī iti | sam | dadhāteiti | mitvā | śiśum | jajñatuḥ | vardhayantī iti | viśvasya | nābhim | carataḥ | dhruvasya | kaveḥ | cit | tantum | manasā | vi-yantaḥ // RV_10,5.3 //
ṛtasya | hi | vartanayaḥ | su-jātam | iṣaḥ | vājāya | pra-divaḥ | sacante | adhīvāsam | rodasī iti | vavasāne iti | ghṛtaiḥ | annaiḥ | vavṛdhāteiti | madhūnām // RV_10,5.4 //
sapta | svasṛṝḥ | aruṣīḥ | vāvaśānaḥ | vidvān | madhvaḥ | ut | jabhāra | dṛśe | kam | antaḥ | yeme | antarikṣe | purājāḥ | icchan | vavrim | avidat | pūṣaṇasya // RV_10,5.5 //
sapta | maryādāḥ | kavayaḥ | tatakṣuḥ | tāsām | ekām | it | abhi | aṃhuraḥ | gāt | āyoḥ | ha | skambhaḥ | upa-masya | nīḷe | pathām | vi-sarge | dharuṇeṣu | tasthau // RV_10,5.6 //
asat | ca | sat | ca | parame | vi-oman | dakṣasya | janman | aditeḥ | upa-sthe | agniḥ | ha | naḥ | prathama-jāḥ | ṛtasya | pūrve | āyuni | vṛṣabhaḥ | ca | dhenuḥ // RV_10,5.7 //
//33//.




-RV_7:6/1-
(RV_10,6)
ayam | saḥ | yasya | śarman | avaḥ-bhiḥ | agneḥ | edhate | jaritā | abhiṣṭau | jyeṣṭhebhiḥ | yaḥ | bhānu-bhiḥ | ṛṣūṇām | pari-eti | pari-vītaḥ | vibhāvā // RV_10,6.1 //
yaḥ | bhānu-bhiḥ | vibhāvā | vi-bhāti | agniḥ | devebhiḥ | ṛta-vā | ajasraḥ | ā | yaḥ | vivāya | sakhyā | sakhi-bhyaḥ | pari-hvṛtaḥ | atyaḥ | na | saptiḥ // RV_10,6.2 //
īśe | yaḥ | viśvasyāḥ | deva-vīteḥ | īśe | viśva-āyuḥ | uṣasaḥ | vi-uṣṭau | ā | yasmin | manā | havīṃṣi | agnau | ariṣṭa-rathaḥ | skabhnāti | śūṣaiḥ // RV_10,6.3 //
śūṣebhiḥ | vṛdhaḥ | juṣāṇaḥ | arkaiḥ | devān | accha | raghu-patvā | jagāti | mandraḥ | hotā | saḥ | juhvā | yajiṣṭhaḥ | sam-miślaḥ | agniḥ | ā | jigharti | devān // RV_10,6.4 //
tam | usrām | indram | na | rejamānam | agnim | gīḥ-bhiḥ | namaḥ-bhiḥ | ā | kṛṇudhvam | ā | yam | viprāsaḥ | mati-bhiḥ | gṛṇanti | jāta-vedasam | juhvam | sahānām // RV_10,6.5 //
sam | yasmin | viśvā | vasūni | jagmuḥ | vāje | na | aśvāḥ | sapti-vantaḥ | evaiḥ | asme iti | ūtīḥ | indravāta-tamāḥ | arvācīnāḥ | agne | ā | kṛṇuṣva // RV_10,6.6 //
adha | hi | agne | mahnā | ni-sadya | sadyaḥ | jajñānaḥ | havyaḥ | babhūtha | tam | te | devāsaḥ | anu | ketam | āyan | adha | avardhanta | prathamāsaḥ | ūmāḥ // RV_10,6.7 //
//1//.

-RV_7:6/2-
(RV_10,7)
svasti | naḥ | divaḥ | agne | pṛthivyāḥ | viśva-āyuḥ | dhehi | yajathāya | deva | sacemahi | tava | dasma | pra-ketaiḥ | uruṣya | naḥ | uru-bhiḥ | deva | śaṃsaiḥ // RV_10,7.1 //
imāḥ | agne | matayaḥ | tubhyam | jātāḥ | gobhiḥ | aśvaiḥ | abhi | gṛṇanti | rādhaḥ | yadā | te | martaḥ | anu | bhogam | ānaṭ | vaso iti | dadhānaḥ | mati-bhiḥ | su-jāta // RV_10,7.2 //
agnim | manye | pitaram | agnim | āpim | agnim | bhrātaram | sadam | it | sakhāyam | agneḥ | anīkam | bṛhataḥ | saparyan | divi | śukram | yajatam | sūryasya // RV_10,7.3 //
sidhrāḥ | agne | dhiyaḥ | asme iti | sanutrīḥ | yam | trāyase | dame | ā | nitya-hotā | ṛta-vā | saḥ | rohit-aśvaḥ | puru-kṣuḥ | dyu-bhiḥ | asmai | aha-bhiḥ | vāmam | astu // RV_10,7.4 //
dyu-bhiḥ | hitam | mitram-iva | pra-yogam | pratnam | ṛtvijam | adhvarasya | jāram | bāhu-bhyām | agnim | āyavaḥ | ajananta | vikṣu | hotāram | ni | asādayanta // RV_10,7.5 //
svayam | yajasva | divi | deva | devān | kim | te | pākaḥ | kṛṇavat | apra-cetāḥ | yathā | ayajaḥ | ṛtu-bhiḥ | deva | devān | eva | yajasva | tanvam | su-jāta // RV_10,7.6 //
bhava | naḥ | agne | avitā | uta | gopāḥ | bhava | vayaḥ-kṛt | uta | naḥ | vayaḥ-dhāḥ | rāsva | ca | naḥ | su-mahaḥ | havya-dātim | trāsva | uta | naḥ | tanvaḥ | apra-yucchan // RV_10,7.7 //
//2//.

-RV_7:6/3-
(RV_10,8)
pra | ketunā | bṛhatā | yāti | agniḥ | ā | rodasī iti | vṛṣabhaḥ | roravīti | divaḥ | cit | antān | upa-mān | ut | ānaṭ | apām | upa-sthe | mahiṣaḥ | vavardha // RV_10,8.1 //
mumoda | garbhaḥ | vṛṣabhaḥ | kakut-mān | asremā | vatsaḥ | śimī-vān | arāvīt | saḥ | deva-tāti | ut-yatāni | kṛṇvan | sveṣu | kṣayeṣu | prathamaḥ | jigāti // RV_10,8.2 //
ā | yaḥ | mūrdhānam | pitroḥ | arabdha | ni | adhvare | dadhire | sūraḥ | arṇaḥ | asya | patman | aruṣīḥ | aśva-budhnāḥ | ṛtasya | yonau | tanvaḥ | juṣanta // RV_10,8.3 //
uṣaḥ-uṣaḥ | hi | vaso iti | agram | eṣi | tvam | yamayoḥ | abhavaḥ | vibhāvā | ṛtāya | sapta | dadhiṣe | padāni | janayan | mitram | tanve | svāyai // RV_10,8.4 //
bhuvaḥ | cakṣuḥ | mahaḥ | ṛtasya | gopāḥ | bhuvaḥ | varuṇaḥ | yat | ṛtāya | veṣi | bhuvaḥ | apām | napāt | jāta-vedaḥ | bhuvaḥ | dūtaḥ | yasya | havyam | jujoṣaḥ // RV_10,8.5 //
//3//.

-RV_7:6/4-
bhuvaḥ | yajñasya | rajasaḥ | ca | netā | yatra | niyut-bhiḥ | sacase | śivābhiḥ | d ivi | mūrdhānam | dadhiṣe | svaḥ-sām | jihvām | agne | cakṛṣe | havya-vāham // RV_10,8.6 //
asya | tritaḥ | kratunā | vavre | antaḥ | icchan | dhītim | pituḥ | evaiḥ | parasya | sacasyamānaḥ | pitroḥ | upa-sthe | jāmi | bruvāṇaḥ | āyudhāni | veti // RV_10,8.7 //
saḥ | pitryāṇi | āyudhāni | vidvān | indra-iṣitaḥ | āptyaḥ | abhi | ayudhyat | tri-śīrṣāṇam | sapta-raśmim | jaghanvān | tvāṣṭrasya | cit | niḥ | sasṛje | tritaḥ | gāḥ // RV_10,8.8 //
bhūri | it | indraḥ | ut-inakṣantam | ojaḥ | ava | abhinat | sat-patiḥ | manyamānam | tvāṣṭrasya | cit | viśva-rūpasya | gonām | ācakrāṇaḥ | trīṇi | śīrṣā | parā | varka // RV_10,8.9 //
//4//.

-RV_7:6/5-
(RV_10,9)
āpaḥ | hi | stha | mayaḥ-bhuvaḥ | tāḥ | naḥ | ūrje | dadhātana | mahe | raṇāya | cakṣase // RV_10,9.1 //
yaḥ | vaḥ | śiva-tamaḥ | rasaḥ | tasya | bhājayata | iha | naḥ | uśatīḥ-iva | mātaraḥ // RV_10,9.2 //
tasmai | aram | gamāma | vaḥ | yasya | kṣayāya | jinvatha | āpaḥ | janayatha | ca | naḥ // RV_10,9.3 //
śam | naḥ | devīḥ | abhiṣṭaye | āpaḥ | bhavantu | pītaye | śam | yoḥ | abhi | sravantu | naḥ // RV_10,9.4 //
īśānāḥ | vāryāṇām | kṣayantīḥ | carṣaṇīnām | apaḥ | yācāmi | bheṣajam // RV_10,9.5 //
ap-su | me | somaḥ | abravīt | antaḥ | viśvāni | bheṣajā | agnim | ca | viśva-śambhuvam // RV_10,9.6 //
āpaḥ | pṛṇīta | bheṣajam | varūtham | tanve | mama | jyok | ca | sūryam | dṛśe // RV_10,9.7 //
idam | āpaḥ | pra | vahata | yat | kim | ca | duḥ-itam | mayi | yat | vā | aham | abhi--dudroha | yat | vā | śepe | uta | anṛtam // RV_10,9.8 //
āpaḥ | adya | anu | acāriṣam | rasena | sam | agasmahi | payasvān | agne | ā | gahi | tam | mā | sam | sṛja | varcasā // RV_10,9.9 //
//5//.

-RV_7:6/6-
(RV_10,10)
o iti | cit | sakhāyam | sakhyā | vavṛtyām | tiraḥ | puru | cit | arṇavam | jaganvān | pituḥ | napātam | ā | dadhīta | vedhāḥ | adhi | kṣami | pra-taram | dīdhyānaḥ // RV_10,10.1 //
na | te | sakhā | sakhyam | vaṣti | etat | sa-lakṣmā | yat | viṣu-rūpā | bhavāti | mahaḥ | putrāsaḥ | asurasya | vīrāḥ | divaḥ | dhartāraḥ | urviyā | pari | khyan // RV_10,10.2 //
uśanti | gha | te | amṛtāsaḥ | etat | ekasya | cit | tyajasam | martyasya | ni | te | manaḥ | manasi | dhāyi | asme iti | janyuḥ | patiḥ | tanvam | ā | viviśyāḥ // RV_10,10.3 //
na | yat | purā | cakṛma | kat | ha | nūnam | ṛtā | vadantaḥ | anṛtam | rapema | gandharvaḥ | ap-su | apyā | ca | yoṣā | sā | naḥ | nābhiḥ | paramam | jāmi | tat | nau // RV_10,10.4 //
garbhe | nu | nau | janitā | dampatī itidam-patī | kaḥ | devaḥ | tvaṣṭā | savitā | viśva-rūpaḥ | nakiḥ | asya | pra | minanti | vratāni | veda | nau | asya | pṛthivī | uta | dyauḥ // RV_10,10.5 //
//6//.

-RV_7:6/7-
kaḥ | asya | veda | prathamasya | ahnaḥ | kaḥ | īm | dṛrśa | kaḥ | iha | pra | vocat | bṛhat | mitrasya | varuṇasya | dhāma | kat | oṃ iti | bravaḥ | āhanaḥ | vīcyā | nṝn // RV_10,10.6 //
yamasya | mā | yamyam | kāmaḥ | ā | agan | samāne | yonau | saha-śeyyāya | jāyāiva | patye | tanvam | riricyām | vi | cit | vṛheva | rathyāiva | cakrā // RV_10,10.7 //
na | tiṣṭhanti | na | ni | miṣanti | ete | devānām | spaśaḥ | iha | ye | caranti | anyena | mat | āhanaḥ | yāhi | tūyam | tena | vi | vṛheva | rathyāiva | cakrā // RV_10,10.8 //
rātrībhiḥ | asmai | aha-bhiḥ | daśasyet | sūryasya | cakṣuḥ | muhuḥ | ut | mimīyāt | divā | pṛthivyā | mithunā | sabandhūitisa-bandhū | yamīḥ | yamasya | bibhṛyāt | ajāmi // RV_10,10.9 //
ā | gha | tā | gacchān | ut-tarā | yugāni | yatra | jāmayaḥ | kṛṇavan | ajāmi | upa | barbṛhi | vṛṣabhāya | bāhum | anyam | icchasva | su-bhage | patim | mat // RV_10,10.10 //
//7//.

-RV_7:6/8-
kim | bhrātā | asat | yat | anātham | bhavāti | kim | oṃ iti | svasā | yat | niḥ-ṛtiḥ | ni-gacchāt | kāma-mūtā | bahu | etat | rapāmi | tanvā | me | tanvam | sam | pipṛgdhi // RV_10,10.11 //
na | vai | oṃ iti | te | tanvā | tanvam | sam | papṛcyām | pāpam | āhuḥ | yaḥ | svasāram | ni-gacchāt | anyena | mat | pra-mudaḥ | kalpayasva | na | te | bhrātā | su-bhage | vaṣṭi | etat // RV_10,10.12 //
bataḥ | bata | asi | yama | na | eva | te | manaḥ | hṛdayam | ca | avidāma | anyā | k ila | tvām | kakṣyāiva | yuktam | pari | svajāte | libujāiva | vṛkṣam // RV_10,10.13 //
anyam | oṃ iti | su | tvam | yami | anyaḥ | oṃ iti | tvām | pari | svajāte | libujāiva | vṛkṣam | tasya | vā | tvam | manaḥ | icchā | saḥ | vā | tava | adha | kṛṇuṣva | sam-vidam | su-bhadrām // RV_10,10.14 //
//8//.

-RV_7:6/9-
(RV_10,11)
vṛṣā | vṛṣṇe | duduhe | dohasā | divaḥ | payāṃsi | yahvaḥ | aditeḥ | adābhyaḥ | viśvam | saḥ | veda | varuṇaḥ | yathā | dhiyā | saḥ | yajñiyaḥ | yajatu | yajñiyān | ṛtūn // RV_10,11.1 //
rapat | gandharvīḥ | apyā | ca | yoṣaṇā | nadasya | nāde | pari | pātu | me | manaḥ | iṣṭasya | madhye | aditiḥ | ni | dhātu | naḥ | bhrātā | naḥ | jyeṣṭhaḥ | prathamaḥ | v i | vocati // RV_10,11.2 //
so iti | cit | nu | bhadrā | kṣu-matī | yaśasvatī | uṣāḥ | uvāsa | manave | svaḥ-vatī | yat | īm | uśantam | uśatām | anu | ṛtum | agnim | hotāram | vidathāya | jījanan // RV_10,11.3 //
adha | tyam | drapsam | vibhvam | vi-cakṣaṇam | viḥ | ā | abharat | iṣitaḥ | śyenaḥ | adhvare | yadi | viśaḥ | vṛṇate | dasmam | āryāḥ | agnim | hotāram | adha | dhīḥ | ajāyata // RV_10,11.4 //
sadā | asi | raṇvaḥ | yavasāiva | puṣyate | hotrābhiḥ | agne | manuṣaḥ | su-adhvaraḥ | viprasya | vā | yat | śaśamānaḥ | ukthyam | vājam | sasa-vān | upa-yāsi | bhūri-bhiḥ // RV_10,11.5 //
//9//.

-RV_7:6/10-
ut | īraya | pitarā | jāraḥ | ā | bhagam | iyakṣati | haryataḥ | hṛttaḥ | iṣyati | v ivakti | vahniḥ | su-apasyate | makhaḥ | taviṣyate | asuraḥ | vepate | matī // RV_10,11.6 //
yaḥ | te | agne | su-matim | martaḥ | akṣat | sahasaḥ | sūno iti | ati | saḥ | pra | śṛṇve | iṣam | dadhānaḥ | vahamānaḥ | aśvaiḥ | ā | saḥ | dyu-mān | ama-vān | bhūṣati | dyūn // RV_10,11.7 //
yat | agne | eṣā | sam-itiḥ | bhavāti | devī | deveṣu | yajatā | yajatra | ratnā | ca | yat | vi-bhajāsi | svadhāvaḥ | bhāgam | naḥ | atra | vasu-mantam | vītāt // RV_10,11.8 //
śrudhi | naḥ | agne | sadane | sadha-sthe | yukṣva | ratham | amṛtasya | dravitnum | ā | naḥ | vaha | rodasī iti | devaputreitideva-putre | mākiḥ | devānām | apa | bhūḥ | iha | syāḥ // RV_10,11.9 //
//10//.

-RV_7:6/11-
(RV_10,12)
dyāvā | ha | kṣāmā | prathame iti | ṛtena | abhi-śrāve | bhavataḥ | satya-vācā | devaḥ | yat | martān | yajathāya | kṛṇvan | sīdat | hotā | pratyaṅ | svam | asum | yan // RV_10,12.1 //
devaḥ | devān | pari-bhūḥ | ṛtena | vaha | naḥ | havyam | prathamaḥ | cikitvān | dhūma-ketuḥ | sam-idhā | bhāḥ-ṛjīkaḥ | mandraḥ | hotā | nityaḥ | vācā | yajīyān // RV_10,12.2 //
svāvṛk | devasya | amṛtam | yadi | goḥ | ataḥ | jātāsaḥ | dhārayante | urvī iti | viśve | devāḥ | anu | tat | te | yajuḥ | guḥ | duhe | yat | enī | divyam | ghṛtam | vārit ivāḥ // RV_10,12.3 //
arcāmi | vām | vardhāya | apaḥ | ghṛtasnūitighṛta-snū | dyāvābhūmī iti | śṛṇutam | rodasī iti | me | ahā | yat | dyāvaḥ | asu-nītim | ayan | madhvā | naḥ | atra | pitarā | śiśītām // RV_10,12.4 //
kim | svit | naḥ | rājā | jagṛhe | kat | asya | ati | vratam | cakṛma | kaḥ | vi | veda | mi traḥ | cit | hi | sma | juhurāṇaḥ | devān | ślokaḥ | na | yātām | api | vājaḥ | asti // RV_10,12.5 //
//11//.

-RV_7:6/12-
duḥ-mantu | atra | amṛtasya | nāma | sa-lakṣmā | yat | viṣu-rūpā | bhavāti | yamasya | yaḥ | manavate | su-mantu | agne | tam | ṛṣva | pāhi | apra-yucchan // RV_10,12.6 //
yasmin | devāḥ | vidathe | mādayante | vivasvataḥ | sadane | dhārayante | sūrye | jyotiḥ | adadhuḥ | māsi | aktūn | pari | dyotanim | carataḥ | ajasrā // RV_10,12.7 //
yasmin | devāḥ | manmani | sam-caranti | apīcye | na | vayam | asya | vidma | mitraḥ | naḥ | atra | aditiḥ | anāgān | savitā | devaḥ | varuṇāya | vocat // RV_10,12.8 //
śrudhi | naḥ | agne | sadane | sadha-sthe | yukṣva | ratham | amṛtasya | dravitnum | ā | naḥ | vaha | rodasī iti | devaputreitideva-putre | mākiḥ | devānām | apa | bhūḥ | iha | syāḥ // RV_10,12.9 //
//12//.

-RV_7:6/13-
(RV_10,13)
yuje | vām | brahma | pūrvyam | namaḥ-bhiḥ | vi | ślokaḥ | etu | pathyāiva | sūreḥ | śṛṇvantu | viśve | amṛtasya | putrāḥ | ā | ye | dhāmāni | divyāni | tasthuḥ // RV_10,13.1 //
yame ivetiyame--iva | yatamāneiti | yat | aitam | pra | vām | bharan | mānuṣāḥ | deva-yantaḥ | ā | sīdatam | svam | oṃ iti | lokam | vidāneiti | svāsasthe itisu-āsasthe | bhavatam | indave | naḥ // RV_10,13.2 //
pañca | padāni | rupaḥ | anu | aroham | catuḥ-padīm | anu | emi | vratena | akṣareṇa | prati | mime | etām | ṛtasya | nābhau | adhi | sam | punāmi // RV_10,13.3 //
devebhyaḥ | kam | avṛṇīta | mṛtyum | pra-jāyai | kam | amṛtam | na | avṛṇīta | bṛhaspatim | yajñam | akṛṇvata | ṛṣim | priyām | yamaḥ | tanvam | pra | arirecīt // RV_10,13.4 //
sapta | kṣaranti | śiśave | marutvate | pitre | putrāsaḥ | api | avīvatan | ṛtam | ubhe iti | it | asya | ubhayasya | rājataḥ | ubhe iti | yateteiti | ubhayasya | puṣyataḥ // RV_10,13.5 //
//13//.

-RV_7:6/14-
(RV_10,14)
pareyi-vāṃsam | pra-vataḥ | mahīḥ | anu | bahu-bhyaḥ | panthām | anu-paspaśānam | vaivasvatam | sam-gamanam | janānām | yamam | rājānam | haviṣā | duvasya // RV_10,14.1 //
yamaḥ | naḥ | gātum | prathamaḥ | viveda | na | eṣā | gavyūtir apa-bhartavai | oṃ iti | yatra | naḥ | pūrve | pitaraḥ | parāīyuḥ | enā | jajñānāḥ | pathyāḥ | anu | svāḥ // RV_10,14.2 //
mātalī | kavyaiḥ | yamaḥ | aṅgiraḥ-bhiḥ | bṛhaspatiḥ | ṛkva-bhiḥ | vavṛdhānaḥ | yān | ca | devāḥ | vavṛdhuḥ | ye | ca | devān | svāhā | anye | svadhayā | anye | madanti // RV_10,14.3 //
imam | yama | pra-staram | ā | hi | sīda | aṅgiraḥ-bhiḥ | pitṛ-bhiḥ | sam-vidānaḥ | ā | tvā | mantrāḥ | kavi-śastāḥ | vahantu | enā | rājan | haviṣā | mādayasva // RV_10,14.4 //
aṅgiraḥ-bhiḥ | ā | gahi | yajñiyebhiḥ | yama | vairūpaiḥ | iha | mādayasva | vivasvantam | huve | yaḥ | pitā | te | asmin | yajñe | barhiṣi | ā | ni-sadya // RV_10,14.5 //
//14//.

-RV_7:6/15-
aṅgirasaḥ | naḥ | pitaraḥ | nava-gvāḥ | atharvāṇaḥ | bhṛgavaḥ | somyāsaḥ | teṣām | vayam | su-matau | yajñiyānām | api | bhadre | saumanase | syāma // RV_10,14.6 //
pra | ihi | pra | ihi | pathi-bhiḥ | pūrvyebhiḥ | yatra | naḥ | pūrve | pitaraḥ | parāīyuḥ | ubhā | rājānā | svadhayā | madantā | yamam | paśyāsi | varuṇam | ca | devam // RV_10,14.7 //
sam | gacchasva | pitṛ-bhiḥ | sam | yamena | iṣṭāpūrtena | parame | vi-oman | h itvāya | avadyam | punaḥ | astam | ā | ihi | sam | gacchasva | tanvā | su-varcāḥ // RV_10,14.8 //
apa | ita | vi | ita | vi | ca | sarpata | ataḥ | asmai | etam | pitaraḥ | lokam | akran | ahaḥ-bhiḥ | at-bhiḥ | aktu-bhiḥ | vi-aktam | yamaḥ | dadāti | ava-sānam | asmai // RV_10,14.9 //
ati | drava | sārameyau | śvānau | catuḥ-akṣau | śabalau | sādhunā | pathā | atha | pitṝn | su-vidatrān | upa | ihi | yamena | ye | sadha-mādam | madanti // RV_10,14.10 //
//15//.

-RV_7:6/16-
yau | te | śvānau | yama | rakṣitārau | catuḥ-akṣau | pathirakṣī itipathi-rakṣī | nṛ-cakṣasau | tābhyām | enam | pari | dehi | rājan | svasti | ca | asmai | anamīvam | ca | dhehi // RV_10,14.11 //
uru-nasau | asu-tṛpau | udumbalau | yamasya | dūtau | carataḥ | janān | anu | tau | asmabhyam | dṛśaye | sūryāya | punaḥ | dātām | asum | adya | iha | bhadram // RV_10,14.12 //
yamāya | somam | sunuta | yamāya | juhuta | haviḥ | yamam | ha | yajñaḥ | gacchat i | agni-dūtaḥ | aram-kṛtaḥ // RV_10,14.13 //
yamāya | ghṛta-vat | haviḥ | juhota | pra | ca | tiṣṭhata | saḥ | naḥ | deveṣu | ā | yamat | dīrgham | āyuḥ | pra | jīvase // RV_10,14.14 //
yamāya | madhumat-tamam | rājñe | havyam | juhotana | idam | namaḥ | ṛṣi-bhyaḥ | pūrva-jebhyaḥ | pūrvebhyaḥ | pathikṛt-bhyaḥ // RV_10,14.15 //
tri-kadrukebhiḥ | patati | ṣaṭ | urvīḥ | ekam | it | bṛhat | tri-stup | gāyatrī | chandāṃsi | sarvā | tā | yame | āhitā // RV_10,14.16 //
//16//.

-RV_7:6/17-
(RV_10,15)
ut | īratām | avare | ut | parāsaḥ | ut | madhyamāḥ | pitaraḥ | somyāsaḥ | asum | ye | īyuḥ | avṛkāḥ | ṛta-jñāḥ | te | naḥ | avantu | pitaraḥ | haveṣu // RV_10,15.1 //
idam | pitṛ-bhyaḥ | namaḥ | astu | adya | ye | pūrvāsaḥ | ye | uparāsaḥ | īyuḥ | ye | pārthive | rajasi | ā | ni-sattāḥ | ye | vā | nūnam | su-vṛjanāsu | vikṣu // RV_10,15.2 //
ā | aham | pitṝn | su-vidatrān | avitsi | napātam | ca | vi-kramaṇam | ca | viṣṇoḥ | barhi-sadaḥ | ye | svadhayā | sutasya | bhajanta | pitvaḥ | te | iha | āgamiṣṭhāḥ // RV_10,15.3 //
barhi-sadaḥ | pitaraḥ | ūtī | arvāk | imā | vaḥ | havyā | cakṛma | juṣadhvam | te | ā | gata | avasā | śam-tamena | atha | naḥ | śam | yoḥ | arapaḥ | dadhāta // RV_10,15.4 //
upa-hūtāḥ | pitaraḥ | somyāsaḥ | barhiṣyeṣu | ni-dhiṣu | priyeṣu | te | ā | gamantu | te | iha | śrivantu | adhi | bruvantu | te | avantu | asmān // RV_10,15.5 //
//17//.

-RV_7:6/18-
ācya | jānu | dakṣiṇataḥ | ni-sadya | imam | yajñam | abhi | gṛṇīta | viśve | mā | hi ṃsiṣṭa | pitaraḥ | kena | cit | naḥ | yat | vaḥ | āgaḥ | puruṣatā | karāma // RV_10,15.6 //
āsīnāsaḥ | aruṇīnām | upa-sthe | rayim | dhatta | dāśuṣe | martyāya | putrebhyaḥ | pitaraḥ | tasya | vasvaḥ | pra | yacchata | te | iha | ūrjam | dadhāta // RV_10,15.7 //
ye | naḥ | pūrve | pitaraḥ | somyāsaḥ | anu-ūhire | soma-pītham | vasiṣṭhāḥ | tebhiḥ | yamaḥ | sam-rarāṇaḥ | havīṃṣi | uśan | eśat-bhiḥ | prati-kāmam | attu // RV_10,15.8 //
ye | tatṛṣuḥ | devatrā | jehamānāḥ | hotrāvidaḥ | stoma-taṣṭāsaḥ | arkaiḥ | ā | agne | yāhi | su-vidatrebhiḥ | arvāṅ | satyaiḥ | kavyaiḥ | pitṛ-bhiḥ | gharmasat-bhiḥ // RV_10,15.9 //
ye | satyāsaḥ | haviḥ-adaḥ | haviḥ-pāḥ | indreṇa | devaiḥ | sa-ratham | dadhānāḥ | ā | agne | yāhi | sahasram | deva-vandaiḥ | paraiḥ | pūrvaiḥ | pitṛ-bhiḥ | gharmasat-bhiḥ // RV_10,15.10 //
//18//.

-RV_7:6/19-
agni-svāttāḥ | pitaraḥ | ā | iha | gacchata | sadaḥ-sadaḥ | sadata | su-pranītayaḥ | atta | havīṃṣi | pra-yatāni | barhiṣi | atha | rayim | sarva-vīram | dadhātana // RV_10,15.11 //
tvam | agne | īḷitaḥ | jāta-vedaḥ | avāṭ | havyāni | surabhīṇi | kṛtvī | pra | adāḥ | p itṛ-bhyaḥ | svadhayā | te | akṣan | addhi | tvam | deva | pra-yatā | havīṃṣi // RV_10,15.12 //
ye | ca | iha | pitaraḥ | ye | ca | na | iha | yān | ca | vidma | yān | oṃ iti | ca | na | pra-vidma | tvam | vettha | yati | te | jāta-vedaḥ | svadhābhiḥ | yajñam | su-kṛtam | juṣasva // RV_10,15.13 //
ye | agni-dagdhāḥ | ye | anagni-dagdhāḥ | madhye | divaḥ | svadhayā | mādayante | tebhiḥ | sva-rāṭ | asu-nītim | etām | yathāvaśam | tanvam | kalpayasva // RV_10,15.14 //
//19//.

-RV_7:6/20-
(RV_10,16)
mā | enam | agne | vi | dahaḥ | mā | abhi | śocaḥ | mā | asya | tvacam | cikṣipaḥ | mā | śarīram | yadā | śṛtam | kṛṇavaḥ | jāta-vedaḥ | atha | īm | enam | pra | hiṇutāt | pitṛ-bhyaḥ // RV_10,16.1 //
śṛtam | yadā | karasi | jāta-vedaḥ | atha | īm | enam | pari | dattāt | pitṛ-bhyaḥ | yadā | gacchāti | asu-nītim | etām | atha | devānām | vaśa-nīḥ | bhavāti // RV_10,16.2 //
sūryam | cakṣuḥ | gacchatu | vātam | ātmā | dyām | ca | gaccha | pṛthivīm | ca | dharmaṇā | apaḥ | vā | gaccha | yadi | tatra | te | hitam | oṣadhīṣu | prati | tiṣṭha | śarīraiḥ // RV_10,16.3 //
ajaḥ | bhāgaḥ | tapasā | tam | tapasva | tam | te | śociḥ | tapatu | tam | te | arciḥ | yāḥ | te | śivāḥ | tanvaḥ | jāta-vedaḥ | tābhiḥ | vaha | enam | su-kṛtām | oṃ iti | lokam // RV_10,16.4 //
ava | sṛja | punaḥ | agne | pitṛ-bhyaḥ | yaḥ | te | āhutaḥ | carati | svadhābhiḥ | āyuḥ | vasānaḥ | upa | vetu | śeṣaḥ | sam | gacchatām | tanvā | jāta-vedaḥ // RV_10,16.5 //
//20//.

-RV_7:6/21-
yat | te | kṛṣṇaḥ | śakunaḥ | ātutoda | pipīlaḥ | sarpaḥ | uta | vā | śvāpadaḥ | agniḥ | tat | viśva-at | agadam | kṛṇotu | somaḥ | ca | yaḥ | brāhmaṇān | āviveśa // RV_10,16.6 //
agneḥ | varma | pari | gobhiḥ | vyayasva | sam | pra | ūṇuṣva | pīvasā | medasā | ca | na | it | tvā | dhṛṣṇuḥ | harasā | jarhṛṣāṇaḥ | dadhṛk | vi-dhakṣyan | pari-aṅkhayāte // RV_10,16.7 //
imam | agne | camasam | mā | vi | jihvaraḥ | priyaḥ | devānām | uta | somyānām | eṣaḥ | yaḥ | camasaḥ | deva-pānaḥ | tasmin | devāḥ | amṛtāḥ | mādayante // RV_10,16.8 //
kravya-adam | agnim | pra | hiṇomi | dūram | yama-rājñaḥ | gacchatu | ripra-vāhaḥ | iha | eva | ayam | itaraḥ | jāta-vedāḥ | devebhyaḥ | havyam | vahatu | pra-jānan // RV_10,16.9 //
yaḥ | agniḥ | kravya-at | pra-viveśa | vaḥ | gṛham | imam | paśyan | itaram | jāta-vedasam | tam | harāmi | pitṛ-yajñāya | devam | saḥ | gharmam | invāt | parame | sadha-sthe // RV_10,16.10 //
//21//.

-RV_7:6/22-
yaḥ | agniḥ | kravya-vāhanaḥ | pitṝn | yakṣat | ṛta-vṛdhaḥ | pra | it | oṃ iti | havyāni | vocati | devebhyaḥ | ca | pitṛ-bhyaḥ | ā // RV_10,16.11 //
uśantaḥ | tvā | ni | dhīmahi | uśantaḥ | sam | idhīmahi | uśan | uśataḥ | ā | vaha | pitṝn | haviṣe | attave // RV_10,16.12 //
yam | tvam | agne | sam-adahaḥ | tam | oṃ iti | niḥ | vāpaya | punariti | kiyāmbu | atra | rohatu | pāka-dūrvā | vi-alkaśā // RV_10,16.13 //
śītike | śītikāvati | hrādike | hrādikāvati | maṇḍūkyā | su | sam | gamaḥ | imam | su | agnim | harṣaya // RV_10,16.14 //
//22//.

-RV_7:6/23-
(RV_10,17)
tvaṣṭā | duhitre | vahatum | kṛṇoti | iti | idam | viśvam | bhuvanam | sam | eti | yamasya | mātā | pari-uhyamānā | mahaḥ | jāyā | vivavasvataḥ | nanāśa // RV_10,17.1 //
apa | agūhan | amṛtām | martyebhyaḥ | kṛtvī | sa-varṇām | adaduḥ | vivasvate | uta | aśvinau | abharat | yat | tat | āsīt | ajahāt | oṃ iti | dvā | mithunā | saraṇyūḥ // RV_10,17.2 //
pūṣā | tvā | itaḥ | cyavayatu | pra | vidvān | anaṣṭa-paśuḥ | bhuvanasya | gopāḥ | saḥ | tvā | etebhyaḥ | pari | dadat | pitṛ-bhyaḥ | agniḥ | devebhyaḥ | su-vidatr iyebhyaḥ // RV_10,17.3 //
āyuḥ | viśva-āyuḥ | pari | pāsati | tvā | pūṣā | tvā | pātu | pra-pathe | purastāt | yatra | āsate | su-kṛtaḥ | yatra | te | yayuḥ | tatra | tvā | devaḥ | savitā | dadhātu // RV_10,17.4 //
pūṣā | imāḥ | āśāḥ | anu | veda | sarvāḥ | saḥ | asmān | abhaya-tamena | neṣat | svasti-dāḥ | āghṛṇiḥ | sarva-vīraḥ | apra-yucchan | puraḥ | etu | pra-jānan // RV_10,17.5 //
//23//.

-RV_7:6/24-
pra-pathe | pathām | ajaniṣṭa | pūṣā | pra-pathe | divaḥ | pra-pathe | pṛthivyāḥ | ubhe iti | abhi | priya-tame | sadha-sthe | ā | ca | parā | ca | carati | pra-jānan // RV_10,17.6 //
sarasvatīm | deva-yantaḥ | havante | sarasvatīm | adhvare | tāyamāne | sarasvatīm | su-kṛtaḥ | ahvayanta | sarasvatī | dāśuṣe | vāryam | dāt // RV_10,17.7 //
sarasvati | yā | sa-ratham | yayātha | svadhābhiḥ | devi | pitṛ-bhiḥ | madantī | āsadya | asmin | barhiṣi | mādayasva | anamīvāḥ | iṣaḥ | ā | dhehi | asme iti // RV_10,17.8 //
sarasvatīm | yām | pitaraḥ | havante | dakṣiṇā | yajñam | abhi-nakṣamāṇāḥ | sahasra-argham | iḷaḥ | atra | bhāgam | rāyaḥ | poṣam | yajamāneṣu | dhehi // RV_10,17.9 //
āpaḥ | asmān | mātaraḥ | śundhayantu | ghṛtena | naḥ | ghṛta-pvaḥ | punantu | vi śvam | hi | ripram | pra-vahanti | devīḥ | ut | it | ābhyaḥ | śuciḥ | ā | pūtaḥ | emi // RV_10,17.10 //
//24//.

-RV_7:6/25-
drapsaḥ | caskanda | prathamām | anu | dyūn | imam | ca | yonim | anu | yaḥ | ca | pūrvaḥ | samānam | yonim | anu | sam-carantam | drapsam | juhomi | anu | sapta | hotrāḥ // RV_10,17.11 //
yaḥ | te | drapsaḥ | skandati | yaḥ | te | aṃśuḥ | bāhu-cyutaḥ | dhiṣaṇāyāḥ | upa-sthāt | adhvaryoḥ | vā | pari | vā | yaḥ | pavitrāt | tam | te | juhomi | manasā | vaṣaṭ-kṛtam // RV_10,17.12 //
yaḥ | te | drapsaḥ | skannaḥ | yaḥ | te | aṃśuḥ | avaḥ | ca | yaḥ | paraḥ | srucā | ayam | devaḥ | bṛhaspatiḥ | sam | tam | siñcatu | rādhase // RV_10,17.13 //
payasvatīḥ | oṣadhayaḥ | payasvat | māmakam | vacaḥ | apām | payasvat | it | payaḥ | tena | mā | saha | śundhata // RV_10,17.14 //
//25//.

-RV_7:6/26-
(RV_10,18)
param | mṛtyo iti | anu | parā | ihi | panthām | yaḥ | te | svaḥ | itaraḥ | deva-yānāt | cakṣuṣmate | śṛṇvate | te | bravīmi | mā | naḥ | pra-jām | ririṣaḥ | mā | uta | vīrān // RV_10,18.1 //
mṛtyoḥ | padam | yopayantaḥ | yat | aita | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ | āpyāyamānāḥ | pra-jayā | dhanena | śuddhāḥ | pūtāḥ | bhavata | yajñiyāsaḥ // RV_10,18.2 //
ime | jīvāḥ | vi | mṛtaiḥ | ā | avavṛtran | abhūt | bhadrā | deva-hūtiḥ | naḥ | adya | prāñcaḥ | agāma | nṛtaye | hasāya | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ // RV_10,18.3 //
imam | jīvebhyaḥ | pari-dhim | dādhāmi | mā | eṣām | nu | gāt | aparaḥ | artham | etam | śatam | jīvantu | śaradaḥ | purūcīḥ | antaḥ | mṛtyum | dadhatām | parvatena // RV_10,18.4 //
yathā | ahāni | anu-pūrvam | bhavanti | yathā | ṛtavaḥ | ṛtu-bhiḥ | yanti | sādhu | yathā | na | pūrvam | aparaḥ | jahāti | eva | dhātaḥ | āyūṃṣi | kalpaya | eṣām // RV_10,18.5 //
//26//.

-RV_7:6/27-
ā | rahata | āyuḥ | jarasam | vṛṇānāḥ | anu-pūrvam | yatamānāḥ | yati | stha | iha | tvaṣṭā | su-janimā | sa-joṣāḥ | dīrgham | āyuḥ | karati | jīvase | vaḥ // RV_10,18.6 //
imāḥ | nārīḥ | avidhavāḥ | su-patnīḥ | āñjanena | sarpiṣā | sam | viśantu | anaśravaḥ | anamīvāḥ | su-ratnāḥ | ā | rohantu | janayaḥ | yonim | agre // RV_10,18.7 //
ut | īrṣva | nāri | abhi | jīva-lokam | gata-asum | etam | upa | śeṣe | ā | ihi | hasta-grābhasya | didhiṣoḥ | tava | idam | patyuḥ | jani-tvam | abhi | sam | babhūtha // RV_10,18.8 //
dhanuḥ | hastāt | ādadānaḥ | mṛtasya | asme iti | kṣatrāya | varcase | balāya | atra | eva | tvam | iha | vayam | su-vīrāḥ | viśvāḥ | spṛdhaḥ | abhi-mātīḥ | jayema // RV_10,18.9 //
upa | sarpa | mātaram | bhūmim | etām | uru-vyacasam | pṛthivīm | su-śevām | ūrṇa-mradāḥ | yuvatiḥ | dakṣiṇāvate | eṣā | tvā | pātu | niḥ-ṛteḥ | upa-sthāt // RV_10,18.10 //
//27//.

-RV_7:6/28-
ut | śvañcasva | pṛthivi | mā | ni | bādhathāḥ | su-upāyanā | asmai | bhava | su-upavañcanā | mātā | putram | yathā | sicā | abhi | enam | bhūme | ūrṇuhi // RV_10,18.11 //
ut-śvañcamānā | pṛthivī | su | tiṣṭhatu | sahasram | mitaḥ | upa | hi | śrayantām | te | gṛhāsaḥ | ghṛta-ścutaḥ | bhavantu | viśvāhā | asmai | śaraṇāḥ | santu | atra // RV_10,18.12 //
ut | te | stabhnāmi | pṛthivīm | tvat | pari | imam | logam | ni-dadhat | mo iti | aham | riṣam | etām | sthūṇām | pitaraḥ | dhārayantu | te | atra | yamaḥ | sadanā | te | minotu // RV_10,18.13 //
pratīcīne | mām | ahani | iṣvāḥ | parṇam-iva | ā | dadhuḥ | pratīcīm | jagrabha | vācam | aśvam | raśanayā | yathā // RV_10,18.14 //
//28//.





-RV_7:7/1-
(RV_10,19)
ni | vartadhvam | mā | anu | gāta | asmān | sisakta | revatīḥ | agnīṣomā | punarvasūitipunaḥ-vasū | asme iti | dhārayatam | rayim // RV_10,19.1 //
punaḥ | enāḥ | ni | vartaya | punaḥ | enāḥ | ni | ā | kuru | indra | enāḥ | ni | yacchatu | agniḥ | enāḥ | upa-ājatu // RV_10,19.2 //
punaḥ | etāḥ | ni | vartantām | asmin | puṣyantu | go--patau | iha | eva | agne | ni | dhāraya | iha | tiṣṭhatu | yā | rayiḥ // RV_10,19.3 //
yat | ni-yānam | ni-ayanam | sam-jñānam | yat | parāyanam | āvartanan | ni-vartanam | yaḥ | gopāḥ | api | tam | huve // RV_10,19.4 //
yaḥ | ut-ānaṭ | vi-ayanam | yaḥ | ut-ānaṭ | parāyanam | āvartanam | n i-vartanam | api | gopāḥ | ni | vartatām // RV_10,19.5 //
ā | ni-varta | ni | vartaya | punaḥ | naḥ | indra | gāḥ | dehi | jīvābhiḥ | bhunajāmahai // RV_10,19.6 //
pari | vaḥ | viśvataḥ | dadhe | ūrjā | ghṛtena | payasā | ye | devāḥ | ke | ca | yajñiyāḥ | te | rayyā | sam | sṛjantu | naḥ // RV_10,19.7 //
ā | ni-vartana | vartaya | ni | ni-vartana | vartaya | bhūmyāḥ | catasraḥ | pra-diśaḥ | tābhyaḥ | enāḥ | ni | vartaya // RV_10,19.8 //
//1//.

-RV_7:7/2-
(RV_10,20)
bhadram | naḥ | api | vātaya | manaḥ // RV_10,20.1 //
agnim | īḷe | bhujām | yaviṣṭham | śāsā | mitram | duḥ-dharītum | yasya | dharman | svaḥ | enīḥ | saparyanti | mātuḥ | ūdhaḥ // RV_10,20.2 //
yam | āsāḥ | kṛpa-nīḷam | bhāsāketum | vardhayanti | bhrājate | śreṇi-dan // RV_10,20.3 //
aryaḥ | viśām | gātuḥ | eti | pra | yat | ānaṭ | divaḥ | antān | kaviḥ | abhram | dīdyānaḥ // RV_10,20.4 //
juṣat | havyā | mānuṣasya | ūrdhvaḥ | tasthau | ṛbhvā | yajñe | minvan | sadma | puraḥ | eti // RV_10,20.5 //
saḥ | hi | kṣemaḥ | haviḥ | yajñaḥ | śruṣṭī | it | asya | gātuḥ | eti | agnim | devāḥ | vāśī-mantam // RV_10,20.6 //
//2//.

-RV_7:7/3-
yajña-saham | duvaḥ | iṣe | agnim | pūrvasya | śevasya | adreḥ | sūnum | āyum | āhuḥ // RV_10,20.7 //
naraḥ | ye | ke | ca | asmat | ā | viśvā | it | te | vāme | ā | syuritisyuḥ | agnim | haviṣā | vardhantaḥ // RV_10,20.8 //
kṛṣṇaḥ | śvetaḥ | aruṣaḥ | yāmaḥ | asya | bradhnaḥ | ṛjraḥ | uta | śoṇaḥ | yaśasvān | hiraṇya-rūpam | janitā | jajāna // RV_10,20.9 //
eva | te | agne | vi-madaḥ | manīṣām | ūrjaḥ | napāt | amṛtebhiḥ | sa-joṣāḥ | giraḥ | ā | vakṣat | su-matīḥ | iyānaḥ | iṣam | ūrjam | su-kṣitim | viśvam | ā | abhār ity abhāḥ // RV_10,20.10 //
//3//.

-RV_7:7/4-
(RV_10,21)
ā | agnim | na | svavṛkti-bhiḥ | hotāram | tvā | vṛṇīmahe | yajñāya | stīrṇa-barhi ṣe | vi | vaḥ | made | śīram | pāvaka-śociṣam | vivakṣase // RV_10,21.1 //
tvām | oṃ iti | te | su-ābhuvaḥ | śumbhanti | aśva-rādhasaḥ | veti | tvām | upa-secanī | vi | vaḥ | made | ṛjītiḥ | agne | āhutiḥ | vivakṣase // RV_10,21.2 //
tve iti | dharmāṇaḥ | āsate | juhūbhiḥ | siñcatīḥ-iva | kṛṣṇā | rūpāṇi | arjunā | vi | vaḥ | made | viśvāḥ | adhi | śriyaḥ | dhiṣe | vivakṣase // RV_10,21.3 //
yam | agne | manyase | rayim | sahasāvan | amartya | tam | ā | naḥ | vāja-sātaye | vi | vaḥ | made | yajñeṣu | citram | ā | bhara | vivakṣase // RV_10,21.4 //
agniḥ | jātaḥ | atharvaṇā | vidat | viśvāni | kāvyā | bhuvat | dūtaḥ | vivasvataḥ | v i | vaḥ | made | priyaḥ | yamasya | kāmyaḥ | vivakṣase // RV_10,21.5 //
//4//.

-RV_7:7/5-
tvām | yajñeṣu | īḷate | agne | pra-yati | adhvare | tvam | vasūni | kāmyā | vi | vaḥ | made | viśvā | dadhāsi | dāśuṣe | vivakṣase // RV_10,21.6 //
tvām | yajñeṣu | ṛtvijam | cārum | agne | ni | sedire | ghṛta-pratīkam | manuṣaḥ | vi | vaḥ | made | śukam | cetiṣṭham | akṣa-bhiḥ | vivakṣase // RV_10,21.7 //
agne | śukreṇa | śociṣā | uru | prathayase | bṛhat | abhi-krandan | vṛṣa-yase | vi | vaḥ | made | garbham | dadhāsi | jāmiṣu | vivakṣase // RV_10,21.8 //
//5//.

-RV_7:7/6-
(RV_10,22)
kuha | śrutaḥ | indraḥ | kasmin | adya | jane | mitraḥ | na | śrūyate | ṛṣīṇām | vā | yaḥ | kṣaye | guhā | vā | carkṛṣe | girā // RV_10,22.1 //
iha | śrutaḥ | indraḥ | asme iti | adya | stave | vajrī | ṛcīṣamaḥ | mitraḥ | na | yaḥ | janeṣu | ā | yaśaḥ | cakre | asāmi | ā // RV_10,22.2 //
mahaḥ | yaḥ | patiḥ | śavasaḥ | asāmi | ā | mahaḥ | nṛmṇasya | tūtujiḥ | bhartā | vajrasya | dhṛṣṇoḥ | pitā | putram-iva | priyam // RV_10,22.3 //
yujānaḥ | aśvā | vātasya | dhunī iti | devaḥ | devasya | vajri-vaḥ | syantā | pathā | virukmatā | sṛjānaḥ | stoṣi | adhvanaḥ // RV_10,22.4 //
tvam | tyā | cit | vātasya | aśvā | ā | agāḥ | ṛjrā | tmanā | vahadhyai | yayoḥ | devaḥ | na | martyaḥ | yantā | nakiḥ | vidāyyaḥ // RV_10,22.5 //
//6//.

-RV_7:7/7-
adha | gmantā | uśanā | pṛcchate | vām | kat-arthā | naḥ | ā | gṛham | ā | jagmathuḥ | parākāt | divaḥ | ca | gmaḥ | ca | martyam // RV_10,22.6 //
ā | naḥ | indra | pṛkṣase | asmākam | brahma | ut-yatam | tat | tvā | yācāmahe | avaḥ | śuṣṇam | yat | han | amānuṣam // RV_10,22.7 //
akarmā | dasuḥ | abhi | naḥ | amantuḥ | anya-vrataḥ | amānuṣaḥ | tvam | tasya | amitra-han | vadhaḥ | dāsasya | dambhaya // RV_10,22.8 //
tvam | naḥ | indra | śūra | śūraiḥ | uta | tvāūtāsaḥ | barhanā | puru-trā | te | vi | pūrtayaḥ | navanta | kṣoṇayaḥ | yathā // RV_10,22.9 //
tvam | tān | vṛtra-hatye | codayaḥ | nṝn | kārpāṇe | śūra | vajri-vaḥ | guhā | yadi | kavīnām | viśām | nakṣatra-śavasām // RV_10,22.10 //
//7//.

-RV_7:7/8-
makṣu | tā | te | indra | dāna-apnasaḥ | ākṣāṇe | śūra | vajri-vaḥ | yat | ha | śuṣṇasya | dambhayaḥ | jātam | viśvam | sayāva-bhiḥ // RV_10,22.11 //
mā | akudhryak | indra | śūra | vasvīḥ | asme iti | bhūvan | abhiṣṭayaḥ | vayam-vayam | te | āsām | sumne | syāma | vajri-vaḥ // RV_10,22.12 //
asme iti | tā | te | indra | santu | satyā | ahiṃsantīḥ | upa-spṛṣaḥ | vidyāma | yāsām | bhujaḥ | dhenūnām | na | vajri-vaḥ // RV_10,22.13 //
ahastā | yat | apadī | vardhata | kṣāḥ | śacībhiḥ | vedyānām | śuṣṇam | pari | pra-dakṣiṇit | viśva-āyave | ni | śiśnathaḥ // RV_10,22.14 //
piba-piba | it | indra | śūra | somam | mā | riṣaṇyaḥ | vasavāna | vasuḥ | san | uta | trāyasva | gṛṇataḥ | maghonaḥ | mahaḥ | ca | rāyaḥ | revataḥ | kṛdhi | naḥ // RV_10,22.15 //
//8//.

-RV_7:7/9-
(RV_10,23)
yajāmahe | indram | vajra-dakṣiṇam | harīnām | rathyam | vi-vratānām | pra | śmaśru | dodhuvat | ūrdhva-thā | bhūt | vi | senābhiḥ | dayamānaḥ | vi | rādhasā // RV_10,23.1 //
harī iti | nu | asya | yā | vane | vide | vasu | indraḥ | maghaiḥ | magha-vā | vṛtra-hā | bhuvat | ṛbhuḥ | vājaḥ | ṛbhukṣāḥ | patyate | śavaḥ | ava | kṣṇaumi | dāsasya | nāma | c it // RV_10,23.2 //
yadā | vajram | hiraṇyam | it | atha | ratham | harī iti | yam | asya | vahataḥ | vi | sūri-bhiḥ | ā | tiṣṭhati | magha-vā | sana-śrutaḥ | indraḥ | vājasya | dīrgha-śravasaḥ | patiḥ // RV_10,23.3 //
so iti | cit | nu | vṛṣṭiḥ | yūthyā | svā | sacā | indraḥ | śmaśrūṇi | haritā | abhi | pruṣṇute | ava | veti | su-kṣayam | sute | madhu | ut | it | dhūnoti | vātaḥ | yathā | vanam // RV_10,23.4 //
yaḥ | vācā | vi-vācaḥ | mṛdhra-vācaḥ | puru | sahasrā | asivā | jaghāna | tat-tat | it | asya | paiṃsyam | gṛṇīmasi | pitāiva | yaḥ | taviṣīm | vavṛdhe | śavaḥ // RV_10,23.5 //
stomam | te | indra | vi-madāḥ | ajījanan | apūrvyam | puru-tamam | su-dānave | vidma | hi | asya | bhojanam | inasya | yat | ā | paśum | na | gopāḥ | karāmahe // RV_10,23.6 //
mākiḥ | naḥ | enā | sakhyā | vi | yauṣuḥ | tava | ca | indra | vi-madasya | ca | ṛṣeḥ | vidma | hi | te | pra-matim | deva | jāmi-vat | asme iti | te | santu | sakhyā | śivāni // RV_10,23.7 //
//9//.

-RV_7:7/10-
(RV_10,24)
indra | somam | imam | piba | madhu-mantam | camū iti | sutam | asme iti | rayim | ni | dhāraya | vi | vaḥ | made | sahasriṇam | puruvaso itipuru-vaso | vivakṣase // RV_10,24.1 //
tvām | yajñebhiḥ | ukthaiḥ | upa | havyebhiḥ | īmahe | śacī-pate | śacīnam | vi | vaḥ | made | śreṣṭham | naḥ | dhehi | vāryam | vivakṣase // RV_10,24.2 //
yaḥ | patim | vāryāṇām | asi | radhrasya | coditā | indra | stotṝṇām | avitā | vi | vaḥ | made | dviṣaḥ | naḥ | pāhi | aṃhasaḥ | vivakṣase // RV_10,24.3 //
yuvam | śakrā | māyāvinā | samīcī itisam-īcī | niḥ | amanthatam | vi-madena | yat | īḷitā | nāsatyā | nir- amanthatam // RV_10,24.4 //
viśve | devāḥ | akṛpanta | sam-īcyoḥ | niḥ-patantyoḥ | nāsatyau | abruvan | devāḥ | punaḥ | ā | vahatāt | iti // RV_10,24.5 //
madhu-mat | me | parāyaṇam | madhu-mat | punaḥ | āyanam | tā | naḥ | devā | devatayā | yuvam | madhu-mataḥ | kṛtam // RV_10,24.6 //
//10//.

-RV_7:7/11-
(RV_10,25)
bhadram | naḥ | api | vātaya | manaḥ | dakṣam | uta | kratum | adha | te | sakhye | andhasaḥ | vi | vaḥ | made | raṇan | gāvaḥ | na | yavase | vivakṣase // RV_10,25.1 //
hṛdi-spṛśaḥ | te | āsate | viśveṣu | soma | dhāma-su | adha | kāmāḥ | ime | mama | vi | vaḥ | made | vi | tiṣṭhante | vasu-yavaḥ | vivakṣase // RV_10,25.2 //
uta | vratāni | soma | te | pra | aham | mināmi | pākyā | adha | pitāiva | sūnave | vi | vaḥ | made | mṛḷa | naḥ | abhi | cit | vadhāt | vivakṣase // RV_10,25.3 //
sam | oṃ iti | pra | yanti | dhītayaḥ | sargāsaḥ | avatān-iva | kratum | naḥ | soma | jīvase | vi | vaḥ | made | dhāraya | camasān-iva | vivakṣase // RV_10,25.4 //
tava | tye | soma | śakti-bhiḥ | ni-kāmāsaḥ | vi | ṛṇvire | gṛtsasya | dhīrāḥ | tavasaḥ | vi | vaḥ | made | vrajam | go--mantam | aśvinam | vivakṣase // RV_10,25.5 //
//11//.

-RV_7:7/12-
paśum | naḥ | soma | rakṣasi | puru-trā | vi-sthitam | jagat | sam-ākṛṇoṣi | jīvase | vi | vaḥ | made | viśvā | sam-paśyan | bhuvanā | vivakṣase // RV_10,25.6 //
tvam | naḥ | soma | viśvataḥ | gopāḥ | adābhyaḥ | bhava | sedha | rājan | apa | sridhaḥ | vi | vaḥ | made | mā | naḥ | duḥ-śaṃsaḥ | īśata | vivakṣase // RV_10,25.7 //
tvam | naḥ | soma | su-kratuḥ | vayaḥ-dheyāya | jāgṛhi | kṣetravit-taraḥ | manuṣaḥ | vi | vaḥ | made | druhaḥ | naḥ | pāhi | aṃhasaḥ | / vivakṣase // RV_10,25.8 //
tvam | naḥ | vṛtrahan-tama | indrasya | indo iti | śivaḥ | sakhā | yat | sīm | havante | sam-ithe | vi | vaḥ | made | yudhyamānāḥ | toka-sātau | vivakṣase // RV_10,25.9 //
ayam | gha | saḥ | turaḥ | madaḥ | indrasya | vardhata | priyaḥ | ayam | kakṣīvataḥ | mahaḥ | vi | vaḥ | made | matim | viprasya | vardhayat | vivakṣase // RV_10,25.10 //
ayam | viprāya | dāśuṣe | vājān | iyarti | go--mataḥ | ayam | sapta-bhyaḥ | ā | varam | vi | vaḥ | made | pra | andham | śroṇam | ca | tāriṣat | vivakṣase // RV_10,25.11 //
//12//.

-RV_7:7/13-
(RV_10,26)
pra | hi | accha | manīṣāḥ | spārhāḥ | yanti | ni-yutaḥ | pra | dasrā | niyut-rathaḥ | pūṣā | aviṣṭu | māhinaḥ // RV_10,26.1 //
yasya | tyat | mahi-tvam | vātāpyam | ayam | janaḥ | vipraḥ | ā | vaṃsat | dhīti-bhiḥ | ciketa | su-stutīnām // RV_10,26.2 //
saḥ | veda | su-stutīnām | induḥ | na | pūṣā | vṛṣā | abhi | psuraḥ | pruṣāyati | vrajam | naḥ | ā | pruṣāyati // RV_10,26.3 //
maṃsīmahi | tvā | vayam | asmākam | deva | pūṣan | matīnām | ca | sādhanam | viprāṇām | ca | ādhavam // RV_10,26.4 //
prati-ardhiḥ | yajñānām | aśva-hayaḥ | rathānām | ṛṣiḥ | saḥ | yaḥ | manuḥ-h itaḥ | viprasya | yavayat-sakhaḥ // RV_10,26.5 //
//13//.

-RV_7:7/14-
ādhīṣamāṇāyāḥ | patiḥ | śucāyāḥ | ca | śucasya | ca | vāsaḥ-vāyaḥ | avīnām | ā | vāsāṃsi | marmṛjat // RV_10,26.6 //
inaḥ | vājānām | patiḥ | inaḥ | puṣṭīnām | sakhā | pra | śmaśru | haryataḥ | dūdhot | vi | vṛthā | yaḥ | adābhyaḥ // RV_10,26.7 //
ā | te | rathasya | pūṣan | ajāḥ | dhuram | vavṛtyuḥ | viśvasya | arthinaḥ | sakhā | sanaḥ-jāḥ | anapa-cyutaḥ // RV_10,26.8 //
asmākam | ūrjā | ratham | pūṣā | aviṣṭu | māhinaḥ | bhuvat | vājānām | vṛdhaḥ | imam | naḥ | śṛṇavat | havam // RV_10,26.9 //
//14//.

-RV_7:7/15-
(RV_10,27)
asat | su | me | jaritariti | saḥ | abhi-vegaḥ | yat | sunvate | yajamānāya | śikṣam | anāśīḥ-dām | aham | asmi | pra-hantā | satya-dhvṛtam | vṛjina-yantam | ābhum // RV_10,27.1 //
yadi | it | aham | yudhaye | sam-nayāni | adeva-yūn | tanvā | śūśujānān | amā | te | tumram | vṛṣabham | pacāni | tīvram | sutam | pañca-daśam | ni | siñcam // RV_10,27.2 //
na | aham | tam | veda | yaḥ | iti | bravīti | adeva-yūn | sam-araṇe | jaghanvān | yadā | ava-akhyat | sam-araṇam | ṛghāvat | āt | it | ha | me | vṛṣabhā | pra | bruvant i // RV_10,27.3 //
yat | ajñāteṣu | vṛjaneṣu | āsam | viśve | sataḥ | magha-vānaḥ | me | āsan | jināmi | vā | it | kṣeme | ā | santam | ābhum | pra | tam | kṣiṇām | parvate | pāda-gṛhya // RV_10,27.4 //
na | vai | oṃ iti | mām | vṛjane | vārayante | na | parvatāsaḥ | yat | aham | manasye | mama | svanāt | kṛdhu-karṇaḥ | bhayāte | eva | it | anu | dyūn | kiraṇaḥ | sam | ejāt // RV_10,27.5 //
//15//.

-RV_7:7/16-
darśan | nu | atra | śṛta-pān | anindrān | bāhu-kṣadaḥ | śarave | patyamānān | ghṛṣum | vā | ye | niniduḥ | sakhāyam | adhi | oṃ iti | nu | eṣu | pavayaḥ | vavṛtyuḥ // RV_10,27.6 //
abhūḥ | oṃ iti | aukṣīḥ | vi | oṃ iti | āyuḥ | ānaṭ | darṣat | nu | pūrvaḥ | aparaḥ | nu | darṣat | dve iti | pavasteiti | pari | tam | na | bhūtaḥ | yaḥ | asya | pāre | rajasaḥ | viveṣa // RV_10,27.7 //
gāva | yavam | pra-yutāḥ | aryaḥ | akṣan | tāḥ | apaśyam | saha-gopāḥ | carantīḥ | havāḥ | it | aryaḥ | abhitaḥ | sam | āyan | kiyat | āsu | sva-patiḥ | chandayāte // RV_10,27.8 //
sam | yat | vayam | yavasa-adaḥ | janānām | aham | yava-adaḥ | uru-ajre | antariti | atra | yuktaḥ | ava-sātāram | icchāt | atho iti | ayuktam | yunajat | vavanvān // RV_10,27.9 //
atra | it | oṃ iti | me | maṃsase | satyam | uktam | dvi-pāt | ca | yat | catuḥ-pāt | sam-sṛjāni | strī-bhiḥ | yaḥ | atra | vṛṣaṇam | pṛtanyāt | ayuddhaḥ | asya | vi | bhajāni | vedaḥ // RV_10,27.10 //
//16//.

-RV_7:7/17-
yasya | anakṣā | duhitā | jātu | āsa | kaḥ | tām | vidvān | abhi | manyāte | andhām | kataraḥ | menim | prati | tam | mucāte | yaḥ | īm | vahāte | yaḥ | īm | vā | vare--yāt // RV_10,27.11 //
kiyatī | yoṣā | maryataḥ | vadhū-yoḥ | pari-prītā | panyasā | vāryeṇa | bhadrā | vadhūḥ | bhavati | yat | su-peśāḥ | svayam | sā | mitram | vanutejanecit // RV_10,27.12 //
pattaḥ | jagāra | pratyañcam | atti | śīrṣṇā | śiraḥ | prati | dadhau | varūtham | āsīnaḥ | ūrdhvām | upasi | kṣiṇāti | nyaṅ | uttānām | anu | eti | bhūmim // RV_10,27.13 //
bṛhan | acchāyaḥ | apalāśaḥ | arvā | tasthau | mātā | vi-sitaḥ | atti | garbhaḥ | anyasyāḥ | vatsam | rihatī | mimāya | kayā | bhuvā | ni | dadhe | dhenuḥ | ūdhaḥ // RV_10,27.14 //
sapta | vīrāsaḥ | adharāt | ut | āyan | aṣṭa | uttarāttāt | sam | ajagmiran | te | nava | paścātāt | sthivi-mantaḥ | āyan | daśa | prāk | sānu | vi | tiranti | aśnaḥ // RV_10,27.15 //
//17//.

-RV_7:7/18-
daśānām | ekam | kapilam | samānam | tam | hinvanti | kratave | pāryāya | gabharm | mātā | su-dhitam | vakṣaṇāsu | avenantam | tuṣayantī | bibharti // RV_10,27.16 //
pīvānam | meṣam | apacanta | vīrāḥ | ni-uptāḥ | akṣāḥ | anu | dīve | āsan | dvā | dhanum | bṛhatīm | ap-su | antariti | pavitra-vantā | carataḥ | punantā // RV_10,27.17 //
vi | krośanāsaḥ | viṣvañcaḥ | āyan | pacāti | nemaḥ | nahi | pakṣat | ardhaḥ | ayam | me | devaḥ | savitā | tat | āha | dru-annaḥ | it | vanavat | sarpiḥ-annaḥ // RV_10,27.18 //
apaśyam | grāmam | vahamānam | ārāt | acakrayā | svadhayā | vartamānam | sisakti | aryaḥ | pra | yugā | janānām | sadyaḥ | śiśnā | pra-minānaḥ | navīyān // RV_10,27.19 //
etau | me | gāvau | pra-marasya | yuktau | mo iti | su | pra | sedhīḥ | muhuḥ | it | mamandhi | āpaḥ | cit | asya | vi | naśanti | atharm | sūraḥ | ca | markaḥ | uparaḥ | babhūvān // RV_10,27.20 //
//18//.

-RV_7:7/19-
ayam | yaḥ | vajraḥ | purudhā | vi-vṛttaḥ | avaḥ | sūryasya | bṛhataḥ | purīṣāt | śravaḥ | it | enā | paraḥ | anyat | asti | tat | avyathī | jarimāṇaḥ | taranti // RV_10,27.21 //
vṛkṣe--vṛkṣe | ni-yatā | mīmayat | gauḥ | tataḥ | vayaḥ | pra | patān | puruṣa-adaḥ | atha | idam | viśvam | bhuvanam | bhayāte | indrāya | sunvat | ṛṣaye | ca | śikṣat // RV_10,27.22 //
devānām | māne | prathamāḥ | atiṣṭhan | kṛntatrāt | eṣām | uparāḥ | ut | āyan | trayaḥ | tapanti | pṛthivīm | anūpāḥ | dvā | bṛbūkam | vahataḥ | purīṣam // RV_10,27.23 //
sā | te | jīvātuḥ | uta | tasya | viddhi | mā | sma | etādṛk | apa | gūhaḥ | samarye | āviḥ | svar itisvaḥ | kṛṇute | gūhate | busam | saḥ | pāduḥ | asya | niḥ-nijaḥ | na | mucyate // RV_10,27.24 //
//19//.

-RV_7:7/20-
(RV_10,28)
viśvaḥ | hi | anyaḥ | ariḥ | ājagāma | mama | it | aha | śvaśuraḥ | na | ā | jagāma | jakṣīyāt | dhānāḥ | uta | somam | papīyāt | su-āśitaḥ | punaḥ | astam | jagāyāt // RV_10,28.1 //
saḥ | roruvat | vṛṣabhaḥ | tigma-śṛṅgaḥ | varṣman | tasthau | variman | ā | pṛthivyāḥ | viśveṣu | enam | vṛjaneṣu | pāmi | yaḥ | me | kukṣī iti | suta-somaḥ | pṛṇāti // RV_10,28.2 //
adriṇā | te | mandinaḥ | indra | tūyān | sunvanti | somān | pibasi | tvam | eṣām | pacanti | te | vṛṣabhān | atsi | teṣām | pṛkṣeṇa | yat | magha-van | hūyamānaḥ // RV_10,28.3 //
idam | su | me | jaritaḥ | ā | cikiddhi | prati-īpam | śāpam | nadyaḥ | vahanti | lopāśaḥ | siṃham | pratyañcam | atsāriti | kroṣṭā | varāham | niḥ | atakta | kakṣāt // RV_10,28.4 //
kathā | te | etat | aham | ā | ciketam | gṛtsasya | pākaḥ | tavasaḥ | manīṣām | tvam | naḥ | vidvān | ṛtu-thā | vi | vocaḥ | yam | ardham | te | magha-van | kṣemyā | dhūḥ // RV_10,28.5 //
eva | hi | mām | tavasam | vardhayanti | divaḥ | cit | me | bṛhataḥ | ut-tarā | dhūḥ | puru | sahasrā | ni | śiśāmi | sākam | aśatrum | hi | mā | janitā | jajāna // RV_10,28.6 //
//20//.

-RV_7:7/21-
eva | hi | mām | tavasam | jajñuḥ | ugram | karman-karman | vṛṣaṇam | indra | devāḥ | vadhīm | vṛtram | vajreṇa | mandasānaḥ | apa | vrajam | mahinā | dāśuṣe | vam // RV_10,28.7 //
devāsaḥ | āyan | paraśūn | abibhran | vanā | vṛścantaḥ | abhi | viṭ-bhiḥ | āyan | ni | su-dram | dadhataḥ | vakṣaṇāsu | yatra | kṛpīṭam | anu | tat | dahanti // RV_10,28.8 //
śaśaḥ | kṣuram | pratyañcam | jagāra | adrim | logena | vi | abhedam | ārāt | bṛhantam | cit | ṛhate | randhayāni | vayat | vatsaḥ | vṛṣabham | śūśuvānaḥ // RV_10,28.9 //
su-parṇaḥ | itthā | nakham | ā | sisāya | ava-ruddhaḥ | pari-padam | na | siṃhaḥ | ni-ruddhaḥ | cit | mahiṣaḥ | tarṣyāvān | godhā | tasmai | ayatham | karṣat | etat // RV_10,28.10 //
tebhyaḥ | godhāḥ | ayatham | karṣat | etat | ye | brahmaṇaḥ | prati-pīyanti | annaiḥ | simaḥ | ukṣṇaḥ | ava-sṛṣṭān | adanti | svayam | balāni | tanvaḥ | śṛṇānāḥ // RV_10,28.11 //
ete | śamībhiḥ | su-śamī | abhūvan | ye | hinvire | tanvaḥ | some | ukthaiḥ | nṛ-vat | vadan | upa | naḥ | māhi | vājān | divi | śravaḥ | dadhiṣe | nāma | vīraḥ // RV_10,28.12 //
//21//.

-RV_7:7/22-
(RV_10,29)
vane | na | vā | yaḥ | ni | adhāyi | cākan | śuciḥ | vām | stomaḥ | bhuraṇau | ajīgariti | yasya | it | indraḥ | puru-dineṣu | hotā | nṛṇām | naryaḥ | nṛ-tamaḥ | kṣapāvān // RV_10,29.1 //
pra | te | asyāḥ | uṣasaḥ | pra | aparasyāḥ | nṛtau | syāma | nṛ-tamasya | nṛṇām | anu | tri-śokaḥ | śatam | ā | avahan | nṝn | kutsena | rathaḥ | yaḥ | asat | sasa-vān // RV_10,29.2 //
kaḥ | te | madaḥ | indra | rantyaḥ | bhūt | duraḥ | giraḥ | abhi | ugraḥ | vi | dhāva | kat | vāhaḥ | arvāk | upa | mā | manīṣā | ā | tvā | śakyām | upa-mam | rādhaḥ | annaiḥ // RV_10,29.3 //
kat | oṃ iti | dyumnam | indra | tvāvataḥ | nṝn | kayā | dhiyā | karase | kat | naḥ | ā | agan | mitraḥ | na | satyaḥ | uru-gāya | bhṛtyai | anne | samasya | yat | asan | manīṣāḥ // RV_10,29.4 //
pra | īraya | sūraḥ | artham | na | pāram | ye | asya | kāmam | janidhāḥ-iva | gman | giraḥ | ca | ye | te | tuvi-jāta | pūrvīḥ | naraḥ | indra | prati-śikṣanti | annaiḥ // RV_10,29.5 //
//22//.

-RV_7:7/23-
mātreiti | nu | te | sumiteitisu-mite | indra | pūrvī iti | dyauḥ | majmanā | pṛthivī | kāvyena | varāya | te | ghṛta-vantaḥ | sutāsaḥ | svādman | bhavantu | pītaye | madhūni // RV_10,29.6 //
ā | madhvaḥ | asmai | asican | amatram | indrāya | pūrṇam | saḥ | hi | satya-rādhāḥ | saḥ | vavṛdhe | variman | ā | pṛthivyāḥ | abhi | kratvā | naryaḥ | paiṃsyaiḥ | ca // RV_10,29.7 //
vi | ānaṭ | indraḥ | pṛtanāḥ | su-ojāḥ | ā | asmai | yatante | sakhyāya | pūrvīḥ | ā | sma | ratham | na | pṛtanāsu | tiṣṭha | yam | bhadrayā | su-matyā | codayāse // RV_10,29.8 //
//23//.

-RV_7:7/24-
(RV_10,30)
pra | deva-trā | brahmaṇe | gātuḥ | etu | apaḥ | accha | manasaḥ | na | pra-yukti | mahīm | mitrasya | varuṇasya | dhāsim | pṛthu-jrayase | rīradha | su-vṛktim // RV_10,30.1 //
adhvaryavaḥ | haviṣmantaḥ | hi | bhūta | accha | apaḥ | ita | uśatīḥ | uśantaḥ | ava | yāḥ | caṣte | aruṇaḥ | su-parṇaḥ | tam | ā | asyadhvam | ūrmim | adya | su-hastāḥ // RV_10,30.2 //
adhvaryavaḥ | apaḥ | ita | samudram | apām | napātam | haviṣā | yajadhvam | saḥ | vaḥ | dadat | ūrmim | adya | su-pūtam | tasmai | somam | madhu-mantam | sunota // RV_10,30.3 //
yaḥ | anidhmaḥ | dīdayat | ap-su | antaḥ | yam | viprāsaḥ | īḷate | adhvareṣu | apām | napāt | madhu-matīḥ | apaḥ | dāḥ | yābhiḥ | indraḥ | vavṛdhe | vīryāya // RV_10,30.4 //
yābhiḥ | somaḥ | modate | harṣate | ca | kalyāṇībhiḥ | yuvati-bhiḥ | na | maryaḥ | tāḥ | adhvaryo iti | apaḥ | accha | parā | ihi | yat | āsiñcāḥ | oṣadhībhiḥ | punītāt // RV_10,30.5 //
//24//.

-RV_7:7/25-
eva | it | yūne | yuvatayaḥ | namanta | yat | īm | uśan | uṣatīḥ | eti | accha | sam | jānate | manasā | sam | cikitre | adhvaryavaḥ | dhiṣaṇā | āpaḥ | ca | devīḥ // RV_10,30.6 //
yaḥ | vaḥ | vṛtābhyaḥ | akṛṇot | oṃ iti | lokam | yaḥ | vaḥ | mahyāḥ | abhi-śasteḥ | amuñcat | tasmai | indrāya | madhu-mantam | ūrmim | deva-mādanam | pra | hiṇotana | āpaḥ // RV_10,30.7 //
pra | asmai | hinota | madhu-mantam | ūrmim | garbhaḥ | yaḥ | vaḥ | sindhavaḥ | madhvaḥ | utsaḥ | ghṛta-pṛṣṭham | īḍyam | adhvareṣu | āpaḥ | revatīḥ | śṛṇuta | havam | me // RV_10,30.8 //
tam | sindhavaḥ | matsaram | indra-pānam | ūrmim | pra | heta | yaḥ | ubhe iti | iyarti | mada-cyutam | auśānam | nabhaḥ-jām | pari | tri-tantum | vi-carantam | utsam // RV_10,30.9 //
āvarvṛtatīḥ | adha | nu | dvi-dhārāḥ | goṣu-yudhaḥ | na | ni-yavam | carantīḥ | ṛṣe | janitrīḥ | bhuvanasya | patnīḥ | apaḥ | vandasva | sa-vṛdhaḥ | sa-yonīḥ // RV_10,30.10 //
//25//.

-RV_7:7/26-
hinota | naḥ | adhvaram | deva-yajyā | hinota | brahma | sanaye | dhanānām | ṛtasya | yoge | vi | syadhvam | ūdhaḥ | śruṣṭī-varīḥ | bhūtana | asmabhyam | āpaḥ // RV_10,30.11 //
āpaḥ | revatīḥ | kṣayatha | hi | vasvaḥ | kratum | ca | bhadram | bibhṛthām | ṛtam | ca | rāyaḥ | ca | stha | su-apatyasya | patnīḥ | sarasvatī | tat | gṛṇate | vayaḥ | dhāt // RV_10,30.12 //
prati | yat | āpaḥ | adṛśram | āyatīḥ | ghṛtam | payāṃsi | bibhratīḥ | madhūni | adhvaryu-bhiḥ | manasā | sam-vidānāḥ | indrāya | somam | su-sutam | bharantīḥ // RV_10,30.13 //
ā | imāḥ | agman | revatīḥ | jīva-dhanyāḥ | adhvaryavaḥ | sādayata | sakhāyaḥ | ni | barhiṣi | dhattana | somyāsaḥ | apām | naptrā | sam-vidānāsaḥ | enāḥ // RV_10,30.14 //
ā | agman | āpaḥ | uśatīḥ | barhiḥ | ā | idam | ni | adhvare | asadan | deva-yantīḥ | adhvaryavaḥ | sunuta | indrāya | somam | abhūt | oṃ iti | vaḥ | su-śakā | deva-yajyā // RV_10,30.15 //
//26//.

-RV_7:7/27-
(RV_10,31)
ā | naḥ | devānām | upa | vetu | śaṃsaḥ | viśvebhiḥ | turaiḥ | avase | yajatraḥ | tebh iḥ | vayam | su-sakhāyaḥ | bhavema | tarantaḥ | viśvā | duḥ-itā | syāma // RV_10,31.1 //
pari | cit | martaḥ | draviṇam | mamanyāt | ṛtasya | pathā | namasā | vivāset | uta | svena | kratunā | sam | vadeta | śreyāṃsam | dakṣam | manasā | jagṛbhyāt // RV_10,31.2 //
adhāyi | dhītiḥ | asasṛgram | aṃśāḥ | tīrthe | na | dasmam | upa | yanti | ūmāḥ | abhi | ānaśma | suvitasya | śūṣam | navedasaḥ | amṛtānām | abhūma // RV_10,31.3 //
nityaḥ | cākanyāt | sva-patiḥ | damūnāḥ | yasmai | oṃ iti | devaḥ | savitā | jajāna | bhagaḥ | vā | gobhiḥ | aryamā | īm | anajyāt | saḥ | asmai | cāruḥ | chadayat | uta | syāt // RV_10,31.4 //
iyam | sā | bhūyāḥ | uṣasām-iva | kṣāḥ | yat | ha | kṣu-mantaḥ | śavasā | sam-āyan | asya | stutim | jarituḥ | bhikṣamāṇāḥ | ā | naḥ | śagmāsaḥ | upa | yantu | vājāḥ // RV_10,31.5 //
//27//.

-RV_7:7/28-
asya | it | eṣā | su-matiḥ | paprathānā | abhavat | pūrvyā | bhūmanā | gauḥ | asya | sa-nīḷāḥ | asurasya | yonau | samāne | ā | bharaṇe | bibhramāṇāḥ // RV_10,31.6 //
kim | svit | vanam | kaḥ | oṃ iti | saḥ | vṛkṣaḥ | āsa | yataḥ | dyāvāpṛthivī iti | niḥ-tatakṣuḥ | santasthāne itisam-tasthāne | ajareiti | itaūtī itītaḥ-ūtī | ahāni | pūrvīḥ | uṣasaḥ | jaranta // RV_10,31.7 //
na | etāvat | enā | paraḥ | anyat | asti | ukṣā | saḥ | dyāvāpṛthivī iti | bibharti | tvacam | pavitram | kṛṇuta | svadhāvān | yat | īm | sūryam | na | haritaḥ | vahanti // RV_10,31.8 //
stegaḥ | na | kṣam | ati | eti | pṛthvīm | miham | na | vātaḥ | vi | ha | vāti | bhūma | mitraḥ | yatra | varuṇaḥ | ajyamānaḥ | agniḥ | vane | na | vi | asṛṣṭa | śokam // RV_10,31.9 //
starīḥ | yat | sūta | sadyaḥ | ajyamānā | vyathiḥ | avyathīḥ | kṛṇuta | sva-gopā | putraḥ | yat | pūrvaḥ | pitroḥ | janiṣṭa | śamyām | gauḥ | jagāra | yat | ha | pṛcchān // RV_10,31.10 //
uta | kaṇvam | nṛ-sadaḥ | putram | āhuḥ | uta | śyāvaḥ | dhanam | ā | adatta | vājī | pra | kṛṣṇāya | ruśat | apinvata | ūdhaḥ | ṛtam | atra | nakiḥ | asmai | apīpet // RV_10,31.11 //
//28//.

-RV_7:7/29-
(RV_10,32)
pra | su | gmantā | dhiyasānasya | sakṣaṇi | varebhiḥ | varān | abhi | su | pra-sīdataḥ | asmākam | indraḥ | ubhayam | jujoṣati | yat | somyasya | andhasaḥ | bubodhati // RV_10,32.1 //
vi | indra | yāsi | divyāni | rocanā | vi | pārthivāni | rajasā | puru-stuta | ye | tvā | vahanti | muhuḥ | adhvarān | upa | te | su | vanvantu | vagvanān | arādhasaḥ // RV_10,32.2 //
tat | it | me | chantsat | vapuṣaḥ | vapuḥ-taram | putraḥ | yat | jānam | pitroḥ | adhi-iyati | jāyā | patim | vahati | vanunā | su-mat | puṃsaḥ | it | bhadraḥ | vahatuḥ | pari-kṛtaḥ // RV_10,32.3 //
tat | it | sadha-stham | abhi | cāru | dīdhaya | gāvaḥ | yat | śāsan | vahatum | na | dhenavaḥ | mātā | yat | mantuḥ | yūthasya | pūrvyā | abhi | vāṇasya | sapta-dhātuḥ | it | janaḥ // RV_10,32.4 //
pra | vaḥ | accha | ririce | deva-yuḥ | padam | ekaḥ | rudrebhiḥ | yāti | turvaṇiḥ | jarā | vā | yeṣu | amṛteṣu | dāvane | pari | vaḥ | ūmebhyaḥ | siñcata | madhu // RV_10,32.5 //
//29//.

-RV_7:7/30-
ni-dhīyamānam | apa-gūḷham | ap-su | pra | me | devānām | vrata-pāḥ | uvāca | indraḥ | vidvān | anu | hi | tvā | cacakṣa | tena | aham | agne | anu-śiṣṭaḥ | ā | agām // RV_10,32.6 //
akṣetra-vit | kṣetra-vidam | hi | aprāṭ | saḥ | pra | eti | kṣetra-vidā | anu-śiṣṭaḥ | etat | vai | bhadram | anu-śāsanasya | uta | srutim | vindati | añjasīnām // RV_10,32.7 //
adya | it | oṃ iti | pra | āṇīt | amaman | imā | ahā | api-vṛtaḥ | adhayat | mātuḥ | ūdhaḥ | ā | īm | enam | āpa | jarimā | yuvānam | aheḷan | vasuḥ | su-manāḥ | babhūva // RV_10,32.8 //
etāni | bhadrā | kalaśa | kriyāma | kuru-śravaṇa | dadataḥ | maghāni | dānaḥ | it | vaḥ | magha-vānaḥ | saḥ | astu | ayam | ca | somaḥ | hṛdi | yam | bibharmi // RV_10,32.9 //
//30//.




-RV_7:8/1-
(RV_10,33)
pra | mā | yuyujre | pra-yujaḥ | janānām | vahāmi | sma | pūṣaṇam | antareṇa | vi śve | devāsaḥ | adha | mām | arakṣan | duḥ-śāsuḥ | ā | agāt | iti | ghoṣaḥ | āsīt // RV_10,33.1 //
sam | mā | tapanti | abhitaḥ | sapatnīḥ-iva | parśavaḥ | ni | bādhate | amatiḥ | nagnatā | jasuḥ | veḥ | na | vevīyate | matiḥ // RV_10,33.2 //
mūṣaḥ | na | śiśnā | vi | adanti | mā | ādhyaḥ | stotāram | te | śatakrato itiśata-krato | sakṛt | su | naḥ | magha-van | indra | mṛḷaya | adha | pitāiva | naḥ | bhava // RV_10,33.3 //
kuru-śravaṇam | avṛṇi | rājānam | trāsadasyavam | maṃhiṣṭham | vāghatām | ṛṣiḥ // RV_10,33.4 //
yasya | mā | haritaḥ | rathe | tisraḥ | vahanti | sādhu-yā | stavai | sahasra-dakṣiṇe // RV_10,33.5 //
//1//.

-RV_7:8/2-
yasya | pra-svādasaḥ | giraḥ | upama-śravasaḥ | pituḥ | kṣetram | na | raṇvam | ūcuṣe // RV_10,33.6 //
adhi | putra | upama-śravaḥ | napāt | mitra-atitheḥ | ihi | pituḥ | te | asmi | vand itā // RV_10,33.7 //
yat | īśīya | amṛtānām | uta | vā | martyānām | jīvet | it | magha-vā | mama // RV_10,33.8 //
na | devānām | ati | vratam | śata-ātmā | cana | jīvati | tathā | yujā | vi | vavṛte // RV_10,33.9 //
//2//.

-RV_7:8/3-
(RV_10,34)
prāvepāḥ | mā | bṛhataḥ | mādayanti | pravāte--jāḥ | iriṇe | varvṛtānāḥ | somasya-iva | mauja-vatasya | bhakṣaḥ | vi-bhīdakaḥ | jāgṛviḥ | mahyam | acchān // RV_10,34.1 //
na | mā | mimetha | na | jihīḷe eṣā | śivā | sakhi-bhyaḥ | uta | mahyam | āsīt | akṣasya | aham | eka-parasya | hetoḥ | anu-vratām | apa | jāyām | arodham // RV_10,34.2 //
dveṣṭi | śvaśrūḥ | apa | jāyā | ruṇaddhi | na | nāthitaḥ | vindate | marḍitāram | aśvasya-iva | jarataḥ | vasnyasya | na | aham | vindāmi | kitavasya | bhogam // RV_10,34.3 //
anye | jāyām | pari | mṛśanti | asya | yasya | agṛdhat | vedane | vājī | akṣaḥ | pitā | mātā | bhrātaraḥ | enam | āhuḥ | na | jānīmaḥ | nayata | baddham | etam // RV_10,34.4 //
yat | ādīdhye | na | daviṣāṇi | ebhiḥ | parāyat-bhyaḥ | ava | hīye | sakhi-bhyaḥ | ni-uptāḥ | ca | babhravaḥ | vācam | akrata | emi | it | eṣām | niḥ-kṛtam | jāriṇī-iva // RV_10,34.5 //
//3//.

-RV_7:8/4-
sabhām | eti | kitavaḥ | pṛcchamānaḥ | jeṣyāmi | iti | tanvā | śūśujānaḥ | akṣāsaḥ | asya | vi | tiranti | kāmam | prati-dīvne | dadhataḥ | ā | kṛtāni // RV_10,34.6 //
akṣāsaḥ | it | aṅkuśinaḥ | ni-todinaḥ | ni-kṛtvānaḥ | tapanāḥ | tāpayiṣṇavaḥ | kumāra-deṣṇāḥ | jayataḥ | punaḥ-hanaḥ | madhvā | sam-pṛktāḥ | kitavasya | barhaṇā // RV_10,34.7 //
tri-pañcāśaḥ | krīḷati | vrātaḥ | eṣām | devaḥ-iva | savitā | satya-dharmā | ugrasya | cit | manyave | na | namante | rājā | cit | ebhyaḥ | namaḥ | it | kṛṇomi // RV_10,34.8 //
nīcāḥ | vartante | upari | sphuranti | ahastāsaḥ | hasta-vantam | sahante | divyāḥ | aṅgārāḥ | iriṇe | ni-uptāḥ | śītāḥ | santaḥ | hṛdayam | niḥ | dahanti // RV_10,34.9 //
jāyā | tapyate | kitavasya | hīnā | mātā | putrasya | carataḥ | kva | svit | ṛṇa-vā | bibhyat | dhanam | icchamānaḥ | anyeṣām | astam | upa | naktam | eti // RV_10,34.10 //
//4//.

-RV_7:8/5-
striyam | dṛṣṭavāya | kitavam | tatāpa | anyeṣām | jāyām | su-kṛtam | ca | yonim | pūrvāhṇe | aśvān | yuyuje | hi | babhrūn | saḥ | agneḥ | ante | vṛṣalaḥ | papāda // RV_10,34.11 //
yaḥ | vaḥ | senānīḥ | mahataḥ | gaṇasya | rājā | vrātasya | prathamaḥ | babhūva | tasmai | kṛṇomi | na | dhanā | ruṇadhmi | daśa | aham | prācīḥ | tat | ṛtam | vadāmi // RV_10,34.12 //
akṣaiḥ | mā | dīvyah | kṛṣim | it | kṛṣasva | vitte | ramasva | bahu | manyamānaḥ | tattra | gāvaḥ | kitava | tatra | jāyā | tat | me | vi | caṣṭe | savitā | ayam | aryaḥ // RV_10,34.13 //
mitram | kṛṇudhvam | khalu | mṛḷata | naḥ | mā | naḥ | ghoreṇa | carata | abhi | dhṛṣṇu | ni | vaḥ | nu | manyuḥ | viśatām | arātiḥ | anyaḥ | babhrūṇām | pra-sitau | nu | astu // RV_10,34.14 //
//5//.

-RV_7:8/6-
(RV_10,35)
abudhram | oṃ iti | tye | indra-vantaḥ | agnayaḥ | jyotiḥ | bharantaḥ | uṣasaḥ | vi-uṣṭiṣu | mahī iti | dyāvāpṛthivī iti | cetatām | apaḥ | adya | devānām | avaḥ | ā | vṛṇīmahe // RV_10,35.1 //
divaḥpṛthivyoḥ | avaḥ | ā | vṛṇīmahe | mātṝn | sindhūn | parvatān | śaryaṇāvataḥ | anāgāḥ-tvam | sūryam | uṣasam | īmahe | bhadram | somaḥ | suvānaḥ | adya | kṛṇotu | naḥ // RV_10,35.2 //
dyāvā | naḥ | adya | pṛthivī iti | anāgasaḥ | mahī iti | trāyetām | suvitāya | mātarā | uṣāḥ | ucchantī | apa | bādhatām | agham | svasti | agnim | sam-idhānam | īmahe // RV_10,35.3 //
iyam | naḥ | usrā | prathamā | su-devyam | revat | sani-bhyaḥ | revatī | vi | ucchatu | āre | manyum | duḥ-vidatrasya | dhīmahi | svasti | agnim | sam-idhānam | īmahe // RV_10,35.4 //
pra | yāḥ | sisrate | sūryasya | raśmi-bhiḥ | jyotiḥ | bharantīḥ | uṣasaḥ | vi-uṣṭiṣu | bhadrāḥ | naḥ | adya | śravase | vi | ucchata | svasti | agnim | sam-idhānam | īmahe // RV_10,35.5 //
//6//.

-RV_7:8/7-
anamīvāḥ | uṣasaḥ | ā | carantu | naḥ | ut | agnayaḥ | jihatām | jyotiṣā | bṛhat | ayukṣātām | aśvinā | tūtujim | ratham | svasti | agnim | sam-idhānam | īmahe // RV_10,35.6 //
śreṣṭham | naḥ | adya | savitaḥ | vareṇyam | bhāgam | ā | suva | saḥ | hi | ratna-dhāḥ | asi | rāyaḥ | janitrīn | dhiṣaṇām | upa | bruve | svasti | agnim | sam-idhānam | īmahe // RV_10,35.7 //
pipartu | mā | tat | ṛtasya | pra-vācanam | devānām | yat | manuṣyāḥ | amanmahi | viśvāḥ | it | usrāḥ | spaṭ | ut | eti | sūryaḥ | svasti | agnim | sam-idhānam | īmahe // RV_10,35.8 //
adveṣaḥ | adya | barhiṣaḥ | starīmaṇi | grāvṇām | yoge | manmanaḥ | sādhe | īmahe | ādityānām | śarmaṇi | sthāḥ | bhuraṇyasi | svasti | agnim | sam-idhānam | īmahe // RV_10,35.9 //
ā | naḥ | barhiḥ | sadha-māde | bṛhat | divi | devān | īḷe | sādaya | sapta | hotṛṝn | indram | mitram | varuṇam | sātaye | bhagam | svasti | agnim | sam-idhānam | īmahe // RV_10,35.10 //
//7//.

-RV_7:8/8-
te | ādityāḥ | ā | gata | sarvatātaye | vṛdhe | naḥ | yajñam | avata | sa-joṣasaḥ | bṛhaspatim | pūṣaṇam | aśvinā | bhagam | svasti | agnim | sam-idhānam | īmahe // RV_10,35.11 //
tat | naḥ | devāḥ | yacchata | su-pravācanam | chardiḥ | ādityāḥ | su-bharam | nṛ-pāyyam | paśve | tokāya | tanayāya | jīvase | svasti | agnim | sam-idhānam | īmahe // RV_10,35.12 //
viśve | adya | marutaḥ | viśve | ūtī | viśve | bhavantu | agnayaḥ | sam-iddhāḥ | vi śve | naḥ | devāḥ | avasā | ā | gamantu | viśvam | astu | draviṇam | vājaḥ | asme iti // RV_10,35.13 //
yam | devāsaḥ | avatha | vāja-sātau | yam | trāyadhve | yam | pipṛtha | ati | aṃhaḥ | yaḥ | vaḥ | go--pīthe | na | bhayasya | veda | te | syāma | deva-vītaye | turāsaḥ // RV_10,35.14 //
//8//.

-RV_7:8/9-
(RV_10,36)
uṣasānaktā | bṛhatī iti | su-peśasā | dyāvākṣāmā | varuṇaḥ | mitraḥ | aryamā | indram | huve | marutaḥ | parvatān | apaḥ | ādityān | dyāvāpṛthivī iti | apaḥ | svar iti svaḥ // RV_10,36.1 //
dyauḥ | ca | naḥ | pṛthivī | ca | pra-cetasā | ṛtavarī ity ṛta-varī | rakṣatām | aṃhasaḥ | riṣaḥ | mā | duḥ-vidatrā | nr-ṛtiḥ | naḥ | īśata | tat | devānām | avaḥ | adya | vṛṇīmahe // RV_10,36.2 //
viśvasmāt | naḥ | aditiḥ | pātu | aṃhasaḥ | mātā | mitrasya | varuṇasya | revataḥ | svaḥ-vat | jyotiḥ | avṛkam | naśīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe // RV_10,36.3 //
grāvā | vadan | apa | rakṣāṃsi | sedhatu | duḥ-svapnyam | niḥ-ṛtim | viśvam | atriṇam | ādityam | śarma | marutām | aśīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe // RV_10,36.4 //
ā | indraḥ | barhiḥ | sīdatu | pinvatām | iḷā | bṛhaspatiḥ | sāma-bhiḥ | ṛkvaḥ | arcatu | su-praketam | jīvase | manma | dhīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe // RV_10,36.5 //
//9//.

-RV_7:8/10-
divi-spṛśam | yajñam | asmākam | aśvinā | jīra-adhvaram | kṛṇutam | sumnam | iṣṭaye | prācīna-raśmim | āhutam | ghṛtena | tat | devānām | avaḥ | adya | vṛṇīmahe // RV_10,36.6 //
upa | hvaye | su-havam | mārutam | gaṇam | pāvakam | ṛṣvam | sakhyāya | śam-bhuvam | rāyaḥ | poṣam | sauśravasāya | dhīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe // RV_10,36.7 //
apām | perum | jīva-dhanyam | bharāmahe | deva-avyam | su-havam | adhvara-śriyam | su-raśmim | somam | indriyam | yamīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe // RV_10,36.8 //
sanema | tat | su-sanitā | sanitva-bhiḥ | vayam | jīvāḥ | jīva-putrāḥ | anāgasaḥ | brahma-dviṣaḥ | viṣvak | enaḥ | bharerata | tat | devānām | avaḥ | adya | vṛṇīmahe // RV_10,36.9 //
ye | sthāḥ | manoḥ | yajñiyāḥ | te | śṛṇotana | yat | vaḥ | devāḥ | īmahe | tat | dadātana | jaitram | kratum | rayimat | vīra-vat | yaśaḥ | tat | devānām | avaḥ | adya | vṛṇīmahe // RV_10,36.10 //
//10//.

-RV_7:8/11-
mahat | adya | mahatām | ā | vṛṇīmahe | avaḥ | devānām | bṛhatām | anarvaṇām | yathā | vasu | vīra-jātam | naśāmahai | tat | devānām | avaḥ | adya | vṛṇīmahe // RV_10,36.11 //
mahaḥ | agneḥ | sam-idhānasya | śarmaṇi | anāgāḥ | mitre | varuṇe | svastaye | śreṣṭhe | syāma | savituḥ | savīmani | tat | devānām | avaḥ | adya | vṛṇīmahe // RV_10,36.12 //
ye | savituḥ | satya-savasya | viśve | mitrasya | vrate | varuṇasya | devāḥ | te | saubhagam | vīra-vat | go--mat | apnaḥ | dadhātana | draviṇam | citram | asme iti // RV_10,36.13 //
savitā | paścātāt | savitā | purastāt | savitā | uttarāttāt | savitā | adharāttāt | sav itā | naḥ | suvatu | sarva-tātim | savitā | naḥ | rāsatām | dīrgham | āyuḥ // RV_10,36.14 //
//11//.

-RV_7:8/12-
(RV_10,37)
namaḥ | mitrasya | varuṇasya | cakṣase | mahaḥ | devāya | tat | ṛtam | saparyata | dūre--dṛśe | deva-jātāya | ketave | divaḥ | putrāya | sūryāya | śaṃsata // RV_10,37.1 //
sā | mā | satya-uktiḥ | pari | pātu | viśvataḥ | dyāvā | ca | yatra | tatanan | ahān i | ca | viśvam | anyat | ni | viśate | yat | ejati | viśvahā | apaḥ | viśvāhā | ut | et i | sūryaḥ // RV_10,37.2 //
na | te | adevaḥ | pra-divaḥ | ni | vāsate | yat | etaśebhiḥ | pataraiḥ | ratharyasi | prācīnam | anyat | anu | vartate | rajaḥ | ut | anyena | jyotiṣā | yāsi | sūrya // RV_10,37.3 //
yena | sūrya | jyotiṣā | bādhase | tamaḥ | jagat | ca | viśvam | ut-iyarṣi | bhānunā | tena | asmat | viśvām | anirām | anāhutim | apa | amīvām | apa | duḥ-svapnyam | suva // RV_10,37.4 //
viśvasya | hi | pra-iṣitaḥ | rakṣasi | vratam | aheḷayan | ut-carasi | svadhāḥ | anu | yat | adya | tvā | sūrya | upa-bravāmahai | tat | naḥ | devāḥ | anu | maṃsīrata | kratum // RV_10,37.5 //
tam | naḥ | dyāvāpṛthivī iti | tat | naḥ | āpaḥ | indraḥ | śṛṇvantu | marutaḥ | havam | vacaḥ | mā | śūne | bhūma | sūryasya | sam-dṛśi | bhadram | jīvantaḥ | jaraṇām | aśīmahi // RV_10,37.6 //
//12//.

-RV_7:8/13-
viśvāhā | tvā | su-manasaḥ | su-cakṣasaḥ | prajāvantaḥ | anamīvāḥ | anāgasaḥ | ut-yantam | tvā | mitra-mahaḥ | dive--dive | jyok | jīvāḥ | prati | paśyema | sūrya // RV_10,37.7 //
mahi | / jyotiḥ | bibhratam | tvā | vi-cakṣaṇa | bhāsvantam | cakṣuṣe--cakṣuṣe | mayaḥ | ārohantam | bṛhataḥ | pājasaḥ | pari | vayam | jīvāḥ | prati | paśyema | sūrya // RV_10,37.8 //
yasya | te | viśvā | bhuvanāni | ketunā | pra | ca | īrate | ni | ca | viśante | aktu-bhiḥ | anāgāḥ-tvena | hari-keśa | sūrya | ahnā ahnā | naḥ | vasyasāvasyasā | ut | ihi // RV_10,37.9 //
śam | naḥ | bhava | cakṣasā | sam | naḥ | ahnā | śam | bhānunā | śam | himāḥ | śam | ghṛṇena | yathā | śam | adhvan | śam | asat | duroṇe | tat | sūrya | draviṇam | dhehi | citram // RV_10,37.10 //
asmākam | devāḥ | ubhayāya | janmane | śarma | yacchata | dvi-pade | catuḥ-pade | adat | pibat | ūrjayamānam | āśitam | tat | asme iti | śam | yoḥ | arapaḥ | dadhātana // RV_10,37.11 //
yat | vaḥ | devāḥ | cakṛma | jihvayā | guru | manasaḥ | vā | pra-yutī | deva-heḷanam | arāvā | yaḥ | naḥ | abhi | ducchuna-yate | tasmin | tat | enaḥ | vasavaḥ | ni | dhetana // RV_10,37.12 //
//13//.

-RV_7:8/14-
(RV_10,38)
asmin | naḥ | indra | pṛtsutau | yaśasvati | śimī-vati | krandasi | pra | ava | sātaye | yatra | go--sātā | dhṛṣiteṣu | khādiṣu | viṣvak | patanti | didyavaḥ | nṛ-sahye // RV_10,38.1 //
saḥ | naḥ | kṣu-mantam | sadane | vi | ūrṇuhi | go--arṇasam | rayim | indra | śravāyyam | syāma | te | jayataḥ | śakra | medinaḥ | yathā | vayam | uśmasi | tat | vaso iti | kṛdhi // RV_10,38.2 //
yaḥ | naḥ | dāsaḥ | āryaḥ | vā | puru-stuta | adevaḥ | indra | yudhaye | ciketati | asmābhiḥ | te | su-sahāḥ | santu | śatravaḥ | tvayā | vayam | tān | vanuyāma | sam-game // RV_10,38.3 //
yaḥ | dabhrebhiḥ | havyaḥ | yaḥ | ca | bhūri-bhiḥ | yaḥ | abhīke | varivaḥ-vit | nṛ-sahye | tam | vi-khāde | sasnim | adya | śrutam | naram | arvāñcam | indram | avase | karāmahe // RV_10,38.4 //
sva-vṛjam | hi | tvām | aham | indra | śuśrava | ananu-dam | vṛṣabha | radhra-codanam | pra | muñcasva | pari | kutsāt | iha | ā | gahi | kim | oṃ iti | tvāvān | muṣkayoḥ | baddhaḥ | āsate // RV_10,38.5 //
//14//.

-RV_7:8/15-
(RV_10,39)
yaḥ | vām | pari-jmā | su-vṛt | aśvinā | rathaḥ | doṣām | uṣasaḥ | havyaḥ | hav iṣmatā | śaśvat-tamāsaḥ | tam | oṃ iti | vām | idam | vayam | pituḥ | na | nāma | su-havam | havāmahe // RV_10,39.1 //
codayatam | sūnṛtāḥ | pinvatam | dhiyaḥ | ut | puram-dhīḥ | īrayatam | tat | uśmasi | yaśasam | bhāgam | kṛṇutam | naḥ | aśvinā | somam | na | cārum | maghavat-su | naḥ | kṛtam // RV_10,39.2 //
amājuraḥ | cit | bhavathaḥ | yuvam | bhagaḥ | anāśoḥ | cit | avitārā | apamasya | ci t | andhasya | cit | nāsatyā | kṛśasya | cit | yuvām | it | āhuḥ | bhiṣajā | rutasya | ci t // RV_10,39.3 //
yuvam | cyavānam | sanayam | yathā | ratham | punaḥ | yuvānam | carathāya | takṣathuḥ | niḥ | taugryam | ūhathuḥ | at-bhyaḥ | pari | viśvā | it | tā | vām | savaneṣu | pra-vācyā // RV_10,39.4 //
purāṇā | vām | vīryā | pra | brava | jane | atho iti | ha | āsathuḥ | bhiṣajā | mayaḥ-bhuvā | tā | vām | nu | navyau | / avase | karāmahe | ayam | nāsatyā | śrat | ariḥ | yathā | dadhat // RV_10,39.5 //
//15//.

-RV_7:8/16-
iyam | vām | ahve | śṛṇutam | me | aśvinā | putrāya-iva | pitarā | mahyam | śikṣatam | anāpiḥ | ajñāḥ | asajātyā | amatiḥ | purā | tasyāḥ | abhi-śasteḥ | ava | spṛtam // RV_10,39.6 //
yuvam | rathena | vi-madāya | śundhyuvam | ni | ūhathuḥ | puru-mitrasya | yoṣaṇam | yuvam | havam | vadhri-matyāḥ | agacchatam | yuvam | su-sutim | cakrathuḥ | puram-dhaye // RV_10,39.7 //
yuvam | viprasya | jaraṇām | upa-īyuṣaḥ | punariti | kaleḥ | akṛṇutam | yuvat | vayaḥ | yuvam | vandanam | ṛśya-dāt | ut | ūpathuḥ | yuvam | sadyaḥ | viśpalām | etave | kṛthaḥ // RV_10,39.8 //
yuvam | ha | rebham | vṛṣaṇā | guhā | hitam | ut | airayatam | mamṛ-vāṃsam | aśvinā | yuvam | ṛbīsam | uta | taptam | atraye | oman-vantam | cakrathuḥ | sapta-vadhraye // RV_10,39.9 //
yuvam | śvetam | pedave | aśvinā | aśvam | nava-bhiḥ | vājaiḥ | navatī | ca | vāji nam | carkṛtyam | dadathuḥ | dravayat-sakham | bhagam | na | nṛ-bhyaḥ | havyam | mayaḥ-bhuvam // RV_10,39.10 //
//16//.

-RV_7:8/17-
na | tam | rājānau | adite | kutaḥ | cana | na | aṃhaḥ | aśnoti | duḥ-itam | nakiḥ | bhayam | yam | aśvinā | su-havā | rudravartanī itirudra-vartanī | puraḥ-ratham | kṛṇuthaḥ | patnyā | saha // RV_10,39.11 //
ā | tena | yātam | manasaḥ | javīyasā | ratham | yam | vām | ṛbhavaḥ | cakruḥ | aśvi nā | yasya | yoge | duhitā | jāyate | divaḥ | ubhe iti | ahanī iti | sudineitisu-dine | vivasvataḥ // RV_10,39.12 //
tā | vartiḥ | yātam | jayuṣā | vi | parvatam | apinvatam | śayave | dhenum | aśvinā | vṛkasya | cit | varikām | antaḥ | āsyāt | yuvam | śacībhiḥ | grasitām | amuñcatam // RV_10,39.13 //
etam | vām | stomam | aśvinau | akarma | aatakṣāma | bhṛgavaḥ | na | ratham | ni | amṛkṣāma | yoṣaṇām | na | marye | nityam | na | sūnum | tanayam | dadhānāḥ // RV_10,39.14 //
//17//.

-RV_7:8/18-
(RV_10,40)
ratham | yāntam | kuha | kaḥ | ha | vām | narā | prati | dyu-mantam | su-vitāya | bhūṣati | prātaḥ-yāvāṇam | vi-bhvam | viśe--viśe | vastoḥ-vastoḥ | vahamānam | dhiyā | śami // RV_10,40.1 //
kuha | svit | doṣā | kuha | vastoḥ | aśvinā | kuha | abhi-pitvam | karataḥ | kuha | ūṣatuḥ | kaḥ | vām | śayu-trā | vidhavāiva | devaram | maryam | na | yoṣā | kṛṇute | sadha-sthe | ā // RV_10,40.2 //
prātaḥ | jaretheiti | jaraṇāiva | kāpayā | vastoḥ-vastoḥ | yajatā | gacchathaḥ | gṛham | kasya | dhvasrā | bhavathaḥ | kasya | vā | narā | rāja-putrāiva | savanā | ava | gacchathaḥ // RV_10,40.3 //
yuvām | mṛgāiva | vāraṇā | mṛgaṇyavaḥ | doṣā | vastoḥ | haviṣā | ni | hvayāmahe | yuvam | hotrām | ṛtu-thā | juhvate | narā | iṣam | janāya | vahathaḥ | śubhaḥ | patī iti // RV_10,40.4 //
yuvā | ha | ghoṣā | pari | aśvinā | yatī | rājñaḥ | ūce | duhitā | pṛcche | vām | narā | bhūtam | me | ahne | uta | bhūtam | aktave | aśva-vate | rathine | śaktam | arvate // RV_10,40.5 //
//18//.

-RV_7:8/19-
yuvam | kavī iti | sthaḥ | pari | aśvinā | ratham | viśaḥ | na | kutsaḥ | jarituḥ | naśāyathaḥ | yuvoḥ | ha | makṣā | pari | aśvinā | madhu | āsā | bharata | niḥ | kṛtam | na | yoṣaṇā // RV_10,40.6 //
yuvam | ha | bhujyum | yuvam | aśvinā | vaśam | yuvam | śiñjāram | uśanām | upa | ārathuḥ | yuvaḥ | rarāvā | pari | sakhyam | āsate | yuvoḥ | aham | avasā | sumnam | ā | cake // RV_10,40.7 //
yuvam | ha | kṛśam | yuvam | aśvinā | śayum | yuvam | vidhantam | vidhavām | uruṣyathaḥ | yuvam | sani-bhyaḥ | stanayantam | aśvinā | apa | vrajam | ūrṇuthaḥ | sapta-āsyam // RV_10,40.8 //
janiṣṭha | yoṣā | patayat | kanīnakaḥ | vi | ca | aruham | vīrudhaḥ | daṃsanāḥ | anu | ā | asmai | rīyante | nivanāiva | sindhavaḥ | asmai | ahne | bhavati | tat | pati-tvanam // RV_10,40.9 //
jīvam | rudanti | vi | mayante | adhvare | dīrghām | anu | pra-sitim | dīdhiyuḥ | naraḥ | vāmam | pitṛ-bhyaḥ | ye | idam | sam-erire | mayaḥ | pati-bhyaḥ | janayaḥ | pari-svaje // RV_10,40.10 //
//19//.

-RV_7:8/20-
na | tasya | vidma | tat | oṃ iti | su | pra | vocata | yuvā | ha | yat | yuvatyāḥ | kṣeti | yoniṣu | priya-usriyasya | vṛṣabhasya | retinaḥ | gṛham | gamema | aśvinā | tat | uśmasi // RV_10,40.11 //
ā | vām | agan | su-matiḥ | vājinīvasūitivājinī-vasū | ni | aśvinā | hṛt-su | kāmāḥ | ayaṃsata | abhūtam | gopā | mithunā | śubhaḥ | patī iti | priyāḥ | aryamṇaḥ | duryān | aśīmahi // RV_10,40.12 //
tā | mandasānā | manuṣaḥ | duroṇe | ā | dhattam | rayim | saha-vīram | vacasyave | kṛtam | tīrtham | su-prapānam | śubhaḥ | patī iti | sthāṇum | pathe--sthām | apa | duḥ-matim | hatam // RV_10,40.13 //
kva | svit | adya | katamāsu | aśvinā | vikṣu | dasrā | mādayeteiti | śubhaḥ | patī iti | kaḥ | īm | ni | yeme | katamasya | jagmatuḥ | viprasya | vā | yajamānasya | vā | gṛham // RV_10,40.14 //
//20//.

-RV_7:8/21-
(RV_10,41)
samānam | oṃ iti | tyam | puru-hūtam | ukthyam | ratham | tri-cakram | savanā | ganigmatam | pari-jmānam | vidathyam | suvṛkti-bhiḥ | vayam | vi-uṣṭau | uṣasaḥ | havāmahe // RV_10,41.1 //
prātaḥ-yujam | nāsatyā | adhi | tiṣṭhathaḥ | prātaḥ-yāvānam | madhu-vāhanam | ratham | viśaḥ | yena | gacchataḥ | yajvarīḥ | narā | kīreḥ | cit | yajñam | hotṛ-mantam | aśvinā // RV_10,41.2 //
adhvaryum | vā | madhu-pāṇim | su-hastyam | agnidham | vā | dhṛta-dakṣam | damūnasam | viprasya | vā | yat | savanāni | gacchathaḥ | ataḥ | ā | yātam | madhu-peyam | aśvincā // RV_10,41.3 //
//21//.

-RV_7:8/22-
(RV_10,42)
astāiva | su | pra-taram | lāyam | asyan | bhūṣan-iva | pra | bhara | stomam | asmai | vācā | viprāḥ | tarata | vācam | aryaḥ | ni | ramaya | jaritariti | some | indram // RV_10,42.1 //
dohena | gām | upa | śikṣa | sakhāyam | pra | bodhaya | jaritaḥ | jāram | indram | kośam | na | pūrṇam | vasunā | ni-ṛṣṭam | ā | cyavaya | magha-deyāya | śūram // RV_10,42.2 //
kim | aṅga | tvā | magha-van | bhojam | āhuḥ | śiśīhi | mā | śiśayam | tvā | śṛṇomi | apnasvatī | mama | dhīḥ | astu | śakra | vasu-vidam | bhagam | indra | ā | bhara | naḥ // RV_10,42.3 //
tvām | janāḥ | mama-satyeṣu | indra | sam-tasthānāḥ | vi | hvayante | sam-īke | atra | yujam | kṛṇute | yaḥ | haviṣmān | na | asunvatā | sakhyam | vaṣṭi | śūraḥ // RV_10,42.4 //
dhanam | na | spandram | bahulam | yaḥ | asmai | tīvrān | somān | āsunoti | prayasvān | tasmai | śatrūn | su-tukān | prātaḥ | ahnaḥ | ni | su-aṣṭrān | yuvati | hanti | vṛtram // RV_10,42.5 //
//22//.

-RV_7:8/23-
yasmin | vayam | dadhima | śaṃsam | indre | yaḥ | śiśrāya | magha-vā | kāmam | asme iti | ārāt | cit | san | bhayatām | asya | śatruḥ | ni | asmai | dyumnā | janyā | namantām // RV_10,42.6 //
ārāt | śatrum | apa | bādhasva | dūram | ugraḥ | yaḥ | śambaḥ | puru-hūta | tena | asme iti | dhehi | yava-mat | go--mat | indra | kṛdhi | dhiyam | jaritre | vāja-ratnām // RV_10,42.7 //
pra | yam | antaḥ | vṛṣa-savāsaḥ | agman | tīvrāḥ | somāḥ | bahula-antāsaḥ | indram | na | aha | dāmānam | magha-vā | ni | yaṃsat | ni | sunvate | vahati | bhūri | vāmam // RV_10,42.8 //
uta | pra-hām | ati-dīvya | jayāti | kṛtam | yat | śva-ghnī | vi-cinoti | kāle | yaḥ | deva-kāmaḥ | na | dhanā | ruṇaddhi | sam | it | tam | rāyā | sṛjati | svadhāvān // RV_10,42.9 //
gobhiḥ | tarema | amatim | duḥ-evām | yavena | kṣudham | puru-hūta | viśvām | vayam | rāja-bhiḥ | prathamā | dhanāni | asmākena | vṛjanena | jayema // RV_10,42.10 //
bṛhaspatiḥ | naḥ | pari | pātu | paścāt | uta | ut-tarasmāt | adharāt | agha-yoḥ | indraḥ | purastāt | uta | madhyataḥ | naḥ | sakhā | sakhi-bhyaḥ | vari-vaḥ | kṛṇotu // RV_10,42.11 //
//23//.

-RV_7:8/24-
(RV_10,43)
accha | me | indram | matayaḥ | svaḥ-vidaḥ | sadhrīcīḥ | viśvāḥ | uśatīḥ | anūṣata | pari | svajante | janayaḥ | yathā | patim | maryam | na | śundhyum | magha-vānam | ūtaye // RV_10,43.1 //
na | gha | tvadrik | apa | veti | me | manaḥ | tve iti | it | kāmam | puru-hūta | śiśraya | rājāiva | dasma | ni | sadaḥ | adhi | barhi ṣi | asmin | su | some | ava-pānam | astu | te // RV_10,43.2 //
viṣu-vṛt | indraḥ | amateḥ | ut | kṣudhaḥ | saḥ | it | rāyaḥ | magha-vā | vasvaḥ | īśate | tasya | ime | pravaṇe | sapta | sindhavaḥ | vayaḥ | vardhanti | vṛṣabhasya | śuṣmiṇaḥ // RV_10,43.3 //
vayaḥ | na | vṛkṣam | su-palāśam | ā | asadan | somāsaḥ | indram | mandinaḥ | camū-sadaḥ | pra | eṣām | anīkam | śavasā | davidyutat | vidat | svaḥ | manave | jyotiḥ | āryam // RV_10,43.4 //
kṛtam | na | śva-ghnī | vi | cinoti | devane | sam-vargam | yat | magha-vā | sūryam | jayat | na | tat | te | anyaḥ | anu | vīryam | śakat | na | purāṇaḥ | magha-van | na | uta | nūtanaḥ // RV_10,43.5 //
//24//.

-RV_7:8/25-
viśam-viśam | magha-vā | pari | aśāyata | janānām | dhenāḥ | ava-cākaśat | vṛṣā | yasya | aha | śakraḥ | savaneṣu | raṇyati | saḥ | tīvraiḥ | somaiḥ | sahate | pṛtanyataḥ // RV_10,43.6 //
āpaḥ | na | sindhum | abhi | yat | sam-akṣaran | somāsaḥ | indram | kulyāḥ-iva | hradam | vardhanti | viprāḥ | mahaḥ | asya | sādane | yavam | na | vṛṣṭiḥ | divyena | dānunā // RV_10,43.7 //
vṛṣā | na | kruddhaḥ | patayat | rajaḥ-su | ā | yaḥ | arya-patnīḥ | akṛṇot | imāḥ | apaḥ | saḥ | sunvate | magha-vā | jīra-dānave | avindat | jyotiḥ | manave | haviṣmate // RV_10,43.8 //
ut | jāyatām | paraśuḥ | jyotiṣā | saha | bhūyāḥ | ṛtasya | su-dughā | purāṇa-vat | vi | rocatām | aruṣaḥ | bhānunā | śuciḥ | svaḥ | ṇa | śukram | śuśucīta | sat-patiḥ // RV_10,43.9 //
gobhiḥ | tarema | amatim | duḥ-evām | yavena | kṣudham | puru-hūta | viśvām | vayam | rāja-bhiḥ | prathamā | dhanāni | asmākena | vṛjanena | jayema // RV_10,43.10 //
bṛhaspatiḥ | naḥ | pari | pātu | paścāt | uta | ut-tarasmāt | adharāt | agha-yoḥ | indraḥ | purastāt | uta | madhyataḥ | naḥ | sakhā | sakhi-bhyaḥ | vari-vaḥ | kṛṇotu // RV_10,43.11 //
//25//.

-RV_7:8/26-
(RV_10,44)
ā | yātu | indraḥ | sva-patiḥ | madāya | yaḥ | dharmaṇā | tūtujānaḥ | tuviṣmān | pra-tvakṣāṇaḥ | ati | viśvā | sahāṃsi | apāreṇa | mahatā | vṛṣṇyena // RV_10,44.1 //
su-sthāmā | rathaḥ | su-yamā | harī iti | te | mimyakṣa | vajraḥ | nṛ-pate | gabhastau | śībham | rājan | su-pathā | ā | yāhi | arvāṅ | vardhāma | te | papuṣaḥ | vṛṣṇyāni // RV_10,44.2 //
ā | indra-vāhaḥ | nṛ-patim | vajra-bāhum | ugram | ugrāsaḥ | taviṣāsaḥ | enam | pra-tvakṣasam | vṛṣabham | satya-śuṣmam | ā | īm | asma-trā | sadha-mādaḥ | vahantu // RV_10,44.3 //
eva | patim | droṇa-sācam | sa-cetasam | ūrjaḥ | skambham | dharuṇe | ā | vṛṣa-yase | ojaḥ | kṛṣva | sam | gṛbhāya | tve iti | api | asaḥ | yathā | ke--nipānām | inaḥ | vṛdhe // RV_10,44.4 //
gaman | asme iti | vasūni | ā | hi | śaṃsiṣam | su-āśiṣam | bharam | ā | yāhi | sominaḥ | tvam | īśiṣe | saḥ | asmin | ā | satsi | barhiṣi | anādhṛṣyā | tava | pātrāṇi | dharmaṇā // RV_10,44.5 //
//26//.

-RV_7:8/27-
pṛthak | pra | āyan | prathamāḥ | deva-hūtayaḥ | akṛṇvata | śravasyāni | dustarā | na | ye | śekuḥ | yajñiyām | nāvam | āruham | īrmā | eva | te | ni | aviśanta | kepayaḥ // RV_10,44.6 //
eva | eva | apāk | apare | santu | duḥ-dhyaḥ | aśvāḥ | yeṣām | duḥ-yujaḥ | āyuyujre | itthā | ye | prāk | upare | santi | dāvane | purūṇi | yatra | vayunāni | bhojanā // RV_10,44.7 //
girīn | ajrān | rejamānān | adhārayat | dyauḥ | krandat | antarikṣāṇi | kopayat | samīcīne itisam-īcīne | dhiṣaṇeiti | vi | skabhāyati | vṛṣṇaḥ | pītvā | made | ukthāni | śaṃsati // RV_10,44.8 //
imam | bibharmi | su-kṛtam | te | aṅkuśam | yena | ārujāsi | magha-van | śapha-ārujaḥ | asmin | su | te | savane | astu | okyam | sute | iṣṭau | magha-van | bodhi | ābhagaḥ // RV_10,44.9 //
gobhiḥ | tarema | amatim | duḥ-evām | yavena | kṣudham | puru-hūta | viśvām | vayam | rāja-bhiḥ | prathamā | dhanāni | asmākena | vṛjanena | jayema // RV_10,44.10 //
bṛhaspatiḥ | naḥ | pari | pātu | paścāt | uta | ut-tarasmāt | adharāt | agha-yoḥ | indraḥ | purastāt | uta | madhyataḥ | naḥ | sakhā | sakhi-bhyaḥ | vari-vaḥ | kṛṇotu // RV_10,44.11 //
//27//.

-RV_7:8/28-
(RV_10,45)
divaḥ | pari | prathamam | jajñe | agniḥ | asmat | dvitīyam | pari | jāta-vedāḥ | tṛtīyam | ap-su | nṛ-manāḥ | ajasram | indhānaḥ | enam | jarate | su-ādhīḥ // RV_10,45.1 //
vidma | te | agne | tredhā | trayāṇi | vidma | te | dhāma | vi-bhṛtā | puru-trā | vidma | te | nāma | paramam | guhā | yat | vidma | tam | utsam | yataḥ | ājagantha // RV_10,45.2 //
samudre | tvā | nṛ-manāḥ | ap-su | antaḥ | nṛ-cakṣāḥ | īdhe | divaḥ | agne | ūdhan | tṛtīye | tvā | rajasi | tasthi-vāṃsam | apām | upa-sthe | mahiṣāḥ | avardhan // RV_10,45.3 //
akrandat | agniḥ | stanayan-iva | dyauḥ | kṣāma | rerihat | vīrudhaḥ | sam-añjan | sadyaḥ | jajñānaḥ | vi | hi | īm | iddhaḥ | akhyat | ā | rodasī iti | bhānunā | bhāti | antariti // RV_10,45.4 //
śrīṇām | ut-āraḥ | dharuṇaḥ | rayīṇām | manīṣāṇām | pra-arpaṇaḥ | soma-gopāḥ | vasuḥ | sūnuḥ | sahasaḥ | ap-su | rājā | vi | bhāti | agre | uṣasām | idhānaḥ // RV_10,45.5 //
viśvasya | ketuḥ | bhuvanasya | garbhaḥ | ā | rodasī iti | apṛṇāt | jāyamānaḥ | vīḷum | cit | adrim | abhinat | parāyan | janāḥ | yat | agni m | ayajanta | pañca // RV_10,45.6 //
//28//.

-RV_7:8/29-
uśik | pāvakaḥ | aratiḥ | su-medhāḥ | marteṣu | agniḥ | amṛtaḥ | ni | dhāyi | iyarti | dhūmam | aruṣam | bharibhrat | ut | śukreṇa | śociṣā | dyām | inakṣan // RV_10,45.7 //
dṛśānaḥ | rukmaḥ | urviyā | vi | adyaut | duḥ-marṣam | āyuḥ | śriye | rucānaḥ | agniḥ | amṛtaḥ | abhavat | vayaḥ-bhiḥ | yat | enam | dyauḥ | janayat | su-retāḥ // RV_10,45.8 //
yaḥ | te | adya | kṛṇavat | bhadra-śoce | apūpam | deva | ghṛta-vantam | agne | pra | tam | naya | pra-taram | vasyaḥ | accha | abhi | sumnam | deva-bhaktam | yaviṣṭha // RV_10,45.9 //
ā | tam | bhaja | sauśravaseṣu | agne | ukthe--ukthe | ā | bhaja | śasyamāne | priyaḥ | sūrye | priyaḥ | agnā | bhavāti | ut | jātena | bhinadat | ut | jani-tvaiḥ // RV_10,45.10 //
tvām | agne | yajamānāḥ | anu | dyūn | viśvā | vasu | dadhire | vāryāṇi | tvayā | saha | draviṇam | icchamānāḥ | vrajam | go--mantam | uśijaḥ | vi | vavruḥ // RV_10,45.11 //
astāvi | agniḥ | narām | su-śevaḥ | vaiśvānaraḥ | ṛṣi-bhiḥ | soma-gopāḥ | adveṣe | dyāvāpṛthivī iti | huvema | devāḥ | dhatta | rayim | asme iti | su-vīram // RV_10,45.12 //
//29//.




-RV_8:1/1-
(RV_10,46)
pra | hotā | jātaḥ | mahān | nabhaḥ-vit | nṛ-sadvā | sīdat | apām | upa-stheḥdadhi ḥḥyaḥḥdhāyiḥsaḥḥteḥvayāṃsiḥyantāḥvasūniḥvidhateḥtanū-pāḥ // RV_10,46.1 //
imam | vidhantaḥ | apām | sadha-sthe | paśum | na | naṣṭam | padaiḥ | anu | gman | guhā | catantam | uśijaḥ | namaḥ-bhiḥ | icchantaḥ | dhīrāḥ | bhṛgavaḥ | avindan // RV_10,46.2 //
imam | tritaḥ | bhūri | avindat | icchan | vaibhu-vasaḥ | mūrdhani | aghnyāyāḥ | saḥ | śevṛdhaḥ | jātaḥ | ā | harmyeṣu | nābhiḥ | yuvā | bhavati | rocanasya // RV_10,46.3 //
mandram | hotāram | uśijaḥ | namaḥ-bhiḥ | prāñcam | yajñam | netāram | adhvarāṇām | viśām | akṛṇvan | aratim | pāvakam | havya-vāham | dadhataḥ | mānuṣeṣu // RV_10,46.4 //
pra | bhūḥ | jayantam | mahān | vipaḥ-dhām | mūrāḥ | amūram | purām | darmāṇam | nayantaḥ | garbham | vanām | dhiyam | dhuḥ | hiri-śmaśrum | na | arvāṇam | dhana-arcam // RV_10,46.5 //
//1//.

-RV_8:1/2-
ni | pastyāsu | tritaḥ | stabhu-yan | pari-vītaḥ | yonau | sīdat | antariti | ataḥ | sam-gṛbhya | viśām | damūnā | vi-dharmaṇā | ayantraiḥ | īyate | nṝn // RV_10,46.6 //
asya | ajarāsaḥ | damām | aritrāḥ | arcat-dhūmāsaḥ | agnayaḥ | pāvakāḥ | śvitīcayaḥ | śvātrāsaḥ | bhuraṇyavaḥ | vana-sadaḥ | vāyavaḥ | na | somāḥ // RV_10,46.7 //
pra | jihvayā | bharate | vepaḥ | agniḥ | pra | vayunāni | cetasā | pṛthivyāḥ | tam | āyavaḥ | śucayantam | pāvakam | mandram | hotāram | dadhire | yajiṣṭham // RV_10,46.8 //
dyāvā | yam | agnim | pṛthivī iti | janiṣṭām | āpaḥ | tvaṣṭā | bhṛgavaḥ | yam | sahaḥ-bhiḥ | īḷenyam | prathamam | mātariśvā | devāḥ | tatakṣuḥ | manave | yajatram // RV_10,46.9 //
yam | tvā | devāḥ | dadhire | havya-vāham | puru-spṛhaḥ | mānuṣāsaḥ | yajatram | saḥ | yāman | agne | stuvate | vayaḥ | dhāḥ | pra | deva-yan | yaśasaḥ | sam | hi | pūrvīḥ // RV_10,46.10 //
//2//.

-RV_8:1/3-
(RV_10,47)
jagṛbhma | te | dakṣiṇam | indra | hastam | vasu-yavaḥ | vasu-pate | vasūnām | vidma | hi | tvā | go--patim | śūra | gonām | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // RV_10,47.1 //
su-āyudham | su-avasam | su-nītham | catuḥ-samudram | dharuṇam | rayīṇām | carkṛtyam | śaṃsyam | bhūri-vāram | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // RV_10,47.2 //
su-brahmāṇam | deva-vantam | bṛhantam | urum | gabhīram | pṛthu-budhnam | indra | śruta-ṛṣim | ugram | abhimāti-saham | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // RV_10,47.3 //
sanat-vājam | vipra-vīram | tarutram | dhana-spṛtam | śūśu-vāṃsam | su-dakṣam | dasyuhanam | pūḥ-bhidam | indra | satyam | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // RV_10,47.4 //
aśva-vantam | rathinam | sahasriṇam | śatinam | vājam | indra | bhadra-vrātam | vipra-vīram | svaḥ-sām | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // RV_10,47.5 //
//3//.

-RV_8:1/4-
pra | sapta-gum | ṛta-dhītim | su-medhām | bṛhaspatim | matiḥ | accha | jigāti | yaḥ | āṅgirasaḥ | namasā | upa-sadyaḥ | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // RV_10,47.6 //
vanīvānaḥ | mama | dūtāsaḥ | indram | somāḥ | caranti | su-matīḥ | iyānāḥ | hṛdi-spṛśaḥ | manasā | vacyamānāḥ | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // RV_10,47.7 //
yat | tvā | yāmi | daddhi | tat | naḥ | indra | bṛhantam | kṣayam | asamam | janānām | abhi | tat | dyāvāpṛthivī iti | gṛṇītām | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // RV_10,47.8 //
//4//.

-RV_8:1/5-
(RV_10,48)
aham | bhuvam | vasunaḥ | pūrvyaḥ | patiḥ | aham | dhanāni | sam | jajāmi | śaśvataḥ | mām | havante | pitaram | na | jantavaḥ | aham | dāśuṣe | vi | bhajāmi | bhojanam // RV_10,48.1 //
aham | indraḥ | rodhaḥ | vakṣaḥ | atharvaṇaḥ | tritāyaḥ | gāḥ | ajanayam | aheḥ | adhi | aham | dasyu-bhyaḥ | pari | nṛmṇam | ā | dade | gotrā | śikṣan | dadhīce | mātariśvane // RV_10,48.2 //
mahyam | tvaṣṭā | vajram | atakṣat | āyasam | mayi | devāsaḥ | avṛjan | api | kratum | mama | anīkam | sūryasya-iva | dustaram | mām | āryanti | kṛtena | kartvena | ca // RV_10,48.3 //
aham | etam | gavyayam | aśvyam | paśum | purīṣiṇam | sāyakena | hiraṇyayam | puru | sahasrā | ni | śiśāmi | dāśuṣe | yat | mā | somāsaḥ | ukthinaḥ | amandiṣuḥ // RV_10,48.4 //
aham | indraḥ | na | parā | jigye | it | dhanam | na | mṛtyave | ava | tasthe | kadā | cana | somam | it | mā | sunvantaḥ | yācata | vasu | na | me | pūravaḥ | sakhye | ri ṣāthana // RV_10,48.5 //
//5//.

-RV_8:1/6-
aham | etān | śāśvasataḥ | dvādvā | indram | ye | vajram | yudhaye | akṛṇvata | āhvayamānān | ava | hanmanā | ahanam | dṛḷhā | vadan | anamasyuḥ | namasvinaḥ // RV_10,48.6 //
abhi | idam | ekam | ekaḥ | asmi | niṣṣāṭ | abhi | dvā | kim | oṃ iti | trayaḥ | karanti | khale | na | parṣān | prati | hanmi | bhūri | kim | mā | nindantiśatravo--nindrāḥ // RV_10,48.7 //
aham | guṅgu-bhyaḥ | atithi-gvam | iṣkaram | iṣam | na | vṛtra-turam | vikṣu | dhārayam | yat | parṇaya-ghne | uta | vā | karañja-he | pra | aham | mahe | vṛtra-hatye | aśuśravi // RV_10,48.8 //
pra | me | namī | sāpyaḥ | iṣe | bhuje | bhūt | gavām | eṣe | sakhyā | kṛṇuta | dvitā | didyum | yat | asya | samitheṣu | maṃhayam | āt | it | enam | śaṃsyam | ukthyam | karam // RV_10,48.9 //
pra | nemasmin | dadṛśe | somaḥ | antaḥ | gopāḥ | nemam | āviḥ | asthā | kṛṇoti | saḥ | tigma-śṛṅgam | vṛṣabham | yuyutsan | druhaḥ | tasthau | bahule | baddhaḥ | antariti // RV_10,48.10 //
ādityānām | vasūnām | rudriyāṇām | devaḥ | devānām | na | mināmi | dhāma | te | mā | bhadrāya | śavase | tatakṣuḥ | aparājitam | astṛtam | aṣāḷham // RV_10,48.11 //
//6//.

-RV_8:1/7-
(RV_10,49)
aham | dām | gṛṇate | pūrvyam | vasu | aham | brahma | kṛṇavam | mahyam | vadharnam | aham | bhuvam | yajamānasya | coditā | ayajvanaḥ | sākṣi | viśvasmin | bhare // RV_10,49.1 //
mām | dhuḥ | indram | nāma | devatā | divaḥ | ca | gmaḥ | ca | apām | ca | jantavaḥ | aham | harī iti | vṛṣaṇā | vi-vratā | raghū iti | aham | vajram | śavase | dhṛṣṇu | ā | dade // RV_10,49.2 //
aham | atkam | kavaye | śiśnatham | hathaiḥ | aham | kutsam | āvam | ābhiḥ | ūti-bhiḥ | aham | śuṣṇasya | śnathitā | vadhaḥ | yamam | na | yaḥ | rare | āryam | nāma | dasyave // RV_10,49.3 //
aham | pitāiva | vetasūn | abhiṣṭaye | tugram | kutsāya | smat-ibham | ca | randhayam | aham | bhuvam | yajamānasya | rājani | pra | yat | bhare | tujaye | na | priyā | ādhṛṣe // RV_10,49.4 //
aham | radhayam | mṛgayam | śrutarvaṇe | yat | mā | ajihīta | vayunā | cana | ānuṣak | aham | veśam | namram | āyave | akaram | aham | savyāya | paṭ-gṛbhim | arandhayam // RV_10,49.5 //
//7//.

-RV_8:1/8-
aham | saḥ | yaḥ | nava-vāstvam | bṛhat-ratham | sam | vṛtrāiva | dāsam | vṛtra-hā | arujam | yat | vardhayantam | prathayantam | ānuṣak | dūre | pāre | rajasaḥ | rocanā | akaram // RV_10,49.6 //
aham | sūryasya | pari | yāmi | āśu-bhiḥ | pra | etaśebhiḥ | vahamānaḥ | ojasā | yat | mā | sāvaḥ | manuṣaḥ | āha | niḥ-nije | ṛdhak | kṛṣe | dāsam | kṛtvyam | hathaiḥ // RV_10,49.7 //
aham | sapta-hā | nahuṣaḥ | nahuḥ-taraḥ | pra | aśravayam | śavasā | turvaśam | yadum | aham | ni | anyam | sahasā | sahaḥ | karam | nava | vrādhataḥ | navatim | ca | vakṣayam // RV_10,49.8 //
aham | sapta | sravataḥ | dhārayam | vṛṣā | dravitnvaḥ | pṛthivyām | sīrāḥ | adhi | aham | arṇāṃsi | vi | tirāmi | su-kratuḥ | yudhā | vidam | manave | gātum | iṣṭaye // RV_10,49.9 //
aham | tat | āsu | dhārayam | yat | āsu | na | devaḥ | cana | tvaṣṭā | adhārayat | ruśat | spārham | gavām | ūdhaḥ-su | vakṣaṇāsu | ā | madhoḥ | madhu | śvātryam | somam | āśiram // RV_10,49.10 //
eva | devān | indraḥ | vivye | nṝn | pra | cyautnena | magha-vā | satya-rādhāḥ | v iśvā | it | tā | te | hari-vaḥ | śacī-vaḥ | abhi | turāsaḥ | sva-yaśaḥ | gṛṇanti // RV_10,49.11 //
//8//.

-RV_8:1/9-
(RV_10,50)
pra | vaḥ | mahe | mandamānāya | andhasaḥ | arca | viśvānarāya | viśva-bhuve | indrasya | yasya | su-makham | sahaḥ | mahi | śravaḥ | nṛmṇam | ca | rodasī iti | saparyataḥ // RV_10,50.1 //
saḥ | cit | nu | sakhyā | naryaḥ | inaḥ | stutaḥ | carkṛtyaḥ | indraḥ | māvate | nare | viśvāsu | dhūḥ-su | vāja-kṛtyeṣu | sat-pate | vṛtre | vā | ap-su | abhi | śūra | mandase // RV_10,50.2 //
ke | te | naraḥ | indra | ye | te | iṣe | ye | te | sumnam | sa-dhanyam | iyakṣān | ke | te | vājāya | asuryāya | hinvire | ke | ap-su | svāsu | urvarāsu | paiṃsye // RV_10,50.3 //
bhuvaḥ | tvam | indra | brahmaṇā | mahān | bhuvaḥ | viśveṣu | savaneṣu | yajñiyaḥ | bhuvaḥ | nṝn | cyautnaḥ | viśvasmin | bhare | jyeṣṭhaḥ | ca | mantraḥ | viśva-carṣaṇe // RV_10,50.4 //
ava | nu | kam | jyāyān | yajña-vanasaḥ | mahīm | te | omātrām | kṛṣṭayaḥ | viduḥ | asaḥ | nu | kam | ajaraḥ | vardhāḥ | ca | viśvā | it | etā | savanā | tūtumā | kṛṣe // RV_10,50.5 //
etā | viśvā | savanā | tūtumā | kṛṣe | svayam | sūno iti | sahasaḥ | yāni | dadhiṣe | varāya | te | pātram | dharmaṇe | tanā | yajñaḥ | mantraḥ | brahma | ut-yatam | vacaḥ // RV_10,50.6 //
ye | te | vipra | brahma-kṛtaḥ | sute | sacā | vasūnām | ca | vasunaḥ | ca | dāvane | pra | te | sumnasya | manasā | pathā | bhuvan | made | sutasya | somyasya | andhasaḥ // RV_10,50.7 //
//9//.

-RV_8:1/10-
(RV_10,51)
mahat | tat | ulbam | sthaviram | tat | āsīt | yena | āviṣṭitaḥ | pra-viveśitha | apaḥ | viśvāḥ | apaśyat | bahudhā | te | agne | jāta-vedaḥ | tanvaḥ | devaḥ | ekaḥ // RV_10,51.1 //
kaḥ | mā | dṛrśa | katamaḥ | saḥ | devaḥ | yaḥ | me | tanvaḥ | bahudhā | pari-apaśyat | kva | aha | mitrāvaruṇā | kṣiyanti | agneḥ | viśvāḥ | sam-idhaḥ | deva-yānīḥ // RV_10,51.2 //
aicchāma | tvā | bahudhā | jāta-vedaḥ | pra-viṣṭam | agne | ap-su | oṣadhīṣu | tam | tvā | yamaḥ | acciket | citrabhāno iticitra-bhāno | daśa-antaruṣyāt | ati-rocamānam // RV_10,51.3 //
hotrāt | aham | varuṇa | bibhyat | āyam | na | it | eva | mā | yunajan | atra | devāḥ | tasya | me | tanvaḥ | bahudhā | ni-viṣṭāḥ | etam | artham | na | ciketa | aham | agni ḥ // RV_10,51.4 //
ehi | manuḥ | deva-yuḥ | yajña-kāmaḥ | aram-kṛtya | tamasi | kṣeṣi | agne | su-gān | pathaḥ | kṛṇuhi | deva-yānān | vaha | havyāni | su-manasyamānaḥ // RV_10,51.5 //
//10//.

-RV_8:1/11-
agneḥ | pūrve | bhrātaraḥ | artham | etam | rathī-iva | adhvānam | anu | ā | avarīvuriti | tasmāt | bhiyā | varuṇa | dūram | āyam | gauraḥ | na | kṣepnoḥ | āvije | jyāyāḥ // RV_10,51.6 //
kurmaḥ | te | āyuḥ | ajaram | yat | agne | yathā | yuktaḥ | jāta-vedaḥ | na | riṣyāḥ | atha | vahāsi | su-manasyamānaḥ | bhāgam | devebhyaḥ | haviṣaḥ | su-jāta // RV_10,51.7 //
pra-yājān | me | anu-yājān | ca | kevalān | ūrjasvantam | haviṣaḥ | datta | bhāgam | ghṛtam | ca | apām | puruṣam | ca | oṣadhīnām | agneḥ | ca | dīrgham | āyuḥ | astu | devāḥ // RV_10,51.8 //
tava | pra-yājāḥ | anu-yājāḥ | ca | kevale | ūrjasvantaḥ | haviṣaḥ | santu | bhāgāḥ | tava | agne | yajñaḥ | ayam | astu | sarvaḥ | tubhyam | namantām | pra-d iśaḥ | catasraḥ // RV_10,51.9 //
//11//.

-RV_8:1/12-
(RV_10,52)
viśve | devāḥ | śāstana | mā | yathā | iha | hotā | vṛtaḥ | manavai | yat | ni-sadya | pra | me | brūta | bhāga-dheyam | yathā | vaḥ | yena | pathā | havyam | ā | vaḥ | vahāni // RV_10,52.1 //
aham | hotā | ni | asīdam | yajīyān | viśve | devāḥ | marutaḥ | mā | junanti | ahaḥ-ahaḥ | aśvinā | ādhvaryavam | vām | brahmā | sam-it | bhavati | sā | āhutiḥ | vām // RV_10,52.2 //
ayam | yaḥ | hotā | kiḥ | oṃ iti | saḥ | yamasya | kam | api | ūhe | yat | sam-añjanti | devāḥ | ahaḥ-ahaḥ | jāyate | māsi-māsi | atha | devāḥ | dadhire | havya-vāham // RV_10,52.3 //
mām | devāḥ | dadhire | havya-vāham | apa-mluktam | bahu | kṛcchrā | carantam | agniḥ | vidvān | yajñam | naḥ | kalpayāti | pañca-yāmam | tri-vṛtam | sapta-tantum // RV_10,52.4 //
ā | vaḥ | yakṣi | amṛta-tvam | su-vīram | yathā | vaḥ | devāḥ | varivaḥ | karāṇi | ā | bāhvoḥ | vajram | indrasya | dheyām | atha | imāḥ | viśvāḥ | pṛtanāḥ | jayāti // RV_10,52.5 //
trīṇi | śatā | trī | sahasrāṇi | agnim | triṃśat | ca | devāḥ | nava | ca | asaparyan | aukṣan | ghṛtaiḥ | astṛṇan | barhiḥ | asmai | āt | it | hotāram | ni | asādayanta // RV_10,52.6 //
//12//.

-RV_8:1/13-
(RV_10,53)
yam | aicchāma | manasā | saḥ | ayam | ā | agāt | yajñasya | vidvān | paruṣaḥ | ciki tvān | saḥ | naḥ | yakṣat | deva-tātā | yajīyān | ni | hi | satsat | antaraḥ | pūrvaḥ | asmat // RV_10,53.1 //
arādhi | hotā | ni-sadā | yajīyān | abhi | prayāṃsi | su-dhitāni | hi | khyat | yajāmahai | yajñiyān | hanta | devān | īḷāmahai | īḍyān | ājyena // RV_10,53.2 //
sādhvīm | akaḥ | deva-vītim | naḥ | adya | yajñasya | jihvām | avidāma | guhyām | saḥ | āyuḥ | ā | agāt | surabhiḥ | vasānaḥ | bhadrām | akaḥ | deva-hūtim | naḥ | adya // RV_10,53.3 //
tat | adya | vāca | prathamam | masīya | yena | asurān | abhi | devāḥ | asāma | ūrja-adaḥ | uta | yajñiyāsaḥ | pañca | janāḥ | mama | hotram | juṣadhvam // RV_10,53.4 //
pañca | janāḥ | mama | hotram | juṣantām | go--jātāḥ | uta | ye | yajñiyāsaḥ | pṛthivī | naḥ | pārthivāt | pātu | aṃhasaḥ | antarikṣam | divyāt | pātu | asmān // RV_10,53.5 //
//13//.

-RV_8:1/14-
tantum | tanvan | rajasaḥ | bhānum | anu | ihi | jyotiṣmataḥ | pathaḥ | rakṣa | dhi yā | kṛtān | anulbaṇam | vayata | joguvām | apaḥ | manuḥ | bhava | janaya | daivyam | janam // RV_10,53.6 //
akṣa-nahaḥ | nahyatana | uta | somyāḥ | iṣkṛṇudhvam | raśanāḥ | ā | uta | piṃ śata | aṣṭāvandhuram | vahata | abhitaḥ | ratham | yena | devāsaḥ | anayan | abhi | priyam // RV_10,53.7 //
aśman-vatī | rīyate | sam | rabhadhvam | ut | tiṣṭhata | pra | tarata | sakhāyaḥ | atra | jahāma | ye | asan | aśevāḥ | śivān | vayam | ut | tarema | abhi | vājān // RV_10,53.8 //
tvaṣṭā | māyā | vet | apasām | apaḥ-tamaḥ | bibhrat | pātrā | deva-pānāni | śam-tamā | śiśīte | nūnam | paraśum | su-āyasam | yena | vṛścāt | etaśaḥ | brahmaṇaḥ | patiḥ // RV_10,53.9 //
sataḥ | nūnam | kavayaḥ | sam | śiśīta | vāśībhiḥ | yābhiḥ | amṛtāya | takṣatha | vidvāṃsaḥ | padā | guhyāni | kartana | yena | devāsaḥ | amṛta-tvam | ānaśuḥ // RV_10,53.10 //
garbhe | yoṣām | adadhuḥ | vatsam | āsani | apīcyena | manasā | uta | jihvayā | saḥ | viśvāhā | su-manāḥ | yogyāḥ | abhi | sasāsaniḥ | vanate | kāraḥ | it | jitim // RV_10,53.11 //
//14//.

-RV_8:1/15-
(RV_10,54)
tām | su | te | kīrtim | magha-van | mahi-tvā | yat | tvā | bhīte iti | rodasī iti | ahvayetām | pra | āvaḥ | devān | ā | atiraḥ | dāsam | ojaḥ | pra-jāyai | tvasyai | yat | aśikṣaḥ | indra // RV_10,54.1 //
yat | acaraḥ | tanvā | vavṛdhānaḥ | balāni | indra | pra-bruvāṇaḥ | janeṣu | māyā | it | sā | te | yāni | yuddhāni | āhuḥ | na | adya | śatrum | nanu | purā | vivitse // RV_10,54.2 //
ke | oṃ iti | nu | te | mahimanaḥ | samasya | asmat | pūrve | ṛṣayaḥ | antam | āpuḥ | yat | mātaram | ca | pitaram | ca | sākam | ajanayathāḥ | tanvaḥ | svāyāḥ // RV_10,54.3 //
catvāri | te | asuryāṇi | nāma | adābhyāni | mahiṣasya | santi | tvam | aṅga | tāni | v iśvāni | vitse | yebhiḥ | karmāṇi | magha-van | cakartha // RV_10,54.4 //
tvam | viśvā | dadhiṣe | kevalāni | yāni | āviḥ | yā | ca | guhā | vasūni | kāmam | it | me | magha-van | mā | vi | tārīḥ | tvam | ājñātā | tvam | indra | asi | dātā // RV_10,54.5 //
yaḥ | adadhāt | jyotiṣi | jyotiḥ | antaḥ | yaḥ | asṛjat | madhunā | sam | madhūni | adha | priyam | śūṣam | indrāya | manma | brahma-kṛtaḥ | bṛhat-ukthāt | avāci // RV_10,54.6 //
//15//.

-RV_8:1/16-
(RV_10,55)
dūre | tat | nāma | guhyam | parācaiḥ | yat | tvā | bhīte iti | ahvayetām | vayaḥ-dhai | ut | astabhnāḥ | pṛthivīm | dyām | abhīke | bhrātuḥ | putrān | magha-van | titviṣāṇaḥ // RV_10,55.1 //
mahat | tat | nāma | guhyam | puru-spṛk | yena | bhūtam | janayaḥ | yena | bhavyam | pratnam | jātam | jyotiḥ | yat | asya | priyam | priyāḥ | sam | aviśanta | pañca // RV_10,55.2 //
ā | rodasī iti | apṛṇāt | ā | uta | madhyam | pañca | devān | ṛtu-śaḥ | sapta-sapta | catuḥ-tri ṃśatā | purudhā | vi | caṣṭe | sa-rūpeṇa | jyotiṣā | vi-vratena // RV_10,55.3 //
yat | uṣaḥ | aucchaḥ | prathamā | vi-bhānām | ajanayaḥ | yena | puṣṭasya | puṣṭam | yat | te | jāmi-tvam | avaram | parasyāḥ | mahat | mahatyāḥ | asura-tvam | ekam // RV_10,55.4 //
vidhum | dadrāṇam | samane | bahūnām | yuvānam | santam | palitaḥ | jagāra | devasya | paśya | kāvyam | mahi-tvā | adya | mamāra | saḥ | hyaḥ | sam | āna // RV_10,55.5 //
//16//.

-RV_8:1/17-
śākmanā | śākaḥ | aruṇaḥ | su-parṇaḥ | ā | yaḥ | mahaḥ | śūraḥ | sanāt | anīḷaḥ | yat | ciketa | satyam | it | tat | na | mogham | vasu | spārham | uta | jetā | uta | dātā // RV_10,55.6 //
ā | ebhiḥ | dade | vṛṣṇyā | paiṃsyāni | yebhiḥ | aukṣat | vṛtra-hatyāya | vajrī | ye | karmaṇaḥ | kriyamāṇasya | mahnā | ṛte--karmam | ut-ajāyanta | devāḥ // RV_10,55.7 //
yujā | karmāṇi | janayan | viśvāojāḥ | aśasti-hā | viśva-manāḥ | turāṣāṭ | pītvī | somasya | divaḥ | ā | vṛdhānaḥ | śūraḥ | niḥ | yudhā | adhamat | dasyūn // RV_10,55.8 //
//17//.

-RV_8:1/18-
(RV_10,56)
idam | te | ekam | paraḥ | oṃ iti | te | ekam | tṛtīyena | jyotiṣā | sam | viśasva | sam-veśane | tanvaḥ | cāruḥ | edhi | priyaḥ | devānām | parame | janitre // RV_10,56.1 //
tanūḥ | te | vājin | tanvam | nayantī | vāmam | asmabhyam | dhātu | śarma | tubhyam | ahrutaḥ | mahaḥ | dharuṇāya | devān | divi-iva | jyotiḥ | svam | ā | mimīyāḥ // RV_10,56.2 //
vājī | asi | vājinena | su-venīḥ | suvitaḥ | stomam | suvitaḥ | divam | gāḥ | suvitaḥ | dharma | prathamā | anu | satyā | suvitaḥ | devān | suvitaḥ | anu | patma // RV_10,56.3 //
mahimnaḥ | eṣām | pitaraḥ | cana | īśire | devāḥ | deveṣu | adadhuḥ | api | kratum | sam | avivyacuḥ | uta | yāni | atviṣuḥ | ā | eṣām | tanūṣu | ni | viviśuḥ | punarit i // RV_10,56.4 //
sahaḥ-bhiḥ | viśvam | pari | cakramuḥ | rajaḥ | pūrvā | dhāmāni | amitā | mimānāḥ | tanūṣu | viśvā | bhuvanā | ni | yemire | pra | asārayanta | purudha | pra-jāḥ | anu // RV_10,56.5 //
dvidhā | sūnavaḥ | asuram | svaḥ-vidam | ā | asthāpayanta | tṛtīyena | karmaṇā | svām | pra-jām | pitaraḥ | pitryam | sahaḥ | ā | avareṣu | adadhuḥ | tantum | ātatam // RV_10,56.6 //
nāvā | na | kṣodaḥ | pra-diśaḥ | pṛthivyāḥ | svasti-bhiḥ | ati | duḥ-gāni | viśvā | svām | pra-jām | bṛhat-ukthaḥ | mahi-tvā | avareṣu | adadhāt | ā | pareṣu // RV_10,56.7 //
//18//.

-RV_8:1/19-
(RV_10,57)
mā | pra | gāma | pathaḥ | vayam | mā | yajñāt | indra | sominaḥ | mā | antariti | sthuḥ | naḥ | arātayaḥ // RV_10,57.1 //
yaḥ | yajñasya | pra-sādhanaḥ | tantuḥ | deveṣu | ātataḥ | tam | āhutam | naśīmahi // RV_10,57.2 //
manaḥ | nu | ā | huvāmahe | nārāśaṃsena | somena | pitṝṇām | ca | manma-bhiḥ // RV_10,57.3 //
ā | te | etu | manaḥ | punariti | kratve | dakṣāya | jīvase | jyok | ca | sūryam | dṛśe // RV_10,57.4 //
punaḥ | naḥ | pitaraḥ | manaḥ | dadātu | daivyaḥ | janaḥ | jīvam | vrātam | sacemahi // RV_10,57.5 //
vayam | soma | vrate | tava | manaḥ | tanūṣu | bibhrataḥ | prajāvantaḥ | sacemahi // RV_10,57.6 //
//19//.

-RV_8:1/20-
(RV_10,58)
yat | te | yamam | vaivasvatam | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // RV_10,58.1 //
yat | te | divam | yat | pṛthivīm | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // RV_10,58.2 //
yat | te | bhūmim | catuḥ-bhṛṣṭim | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmas i | iha | kṣayāya | jīvase // RV_10,58.3 //
yat | te | catasraḥ | pra-diśaḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // RV_10,58.4 //
yat | te | samudram | arṇavam | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmas i | iha | kṣayāya | jīvase // RV_10,58.5 //
yat | te | marīcīḥ | pra-vataḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // RV_10,58.6 //
//20//.

-RV_8:1/21-
yat | te | apaḥ | yat | oṣadhīḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmas i | iha | kṣayāya | jīvase // RV_10,58.7 //
yat | te | sūryam | yat | uṣasam | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // RV_10,58.8 //
yat | te | parvatān | bṛhataḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // RV_10,58.9 //
yat | te | viśvam | idam | jagat | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmas i | iha | kṣayāya | jīvase // RV_10,58.10 //
yat | te | parāḥ | parāvataḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // RV_10,58.11 //
yat | te | bhūtam ca | bhavyam | ca | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // RV_10,58.12 //
//21//.

-RV_8:1/22-
(RV_10,59)
pra | tāri | āyuḥ | pra-taram | navīyaḥ | sthātārāiva | kratu-matā | rathasya | adha | cyavānaḥ | ut | tavīti | artham | parātaram | su | niḥ-ṛtiḥ | jihītām // RV_10,59.1 //
sāman | nu | rāye | nidhi-mat | nu | annam | karāmahe | su | purudha | śravāṃsi | tā | naḥ | viśvāni | jaritā | mamattu | parātaram | su | niḥ-ṛtiḥ | jihītām // RV_10,59.2 //
abhi | su | aryaḥ | paiṃsyaiḥ | bhavema | dyauḥ | na | bhūmim | girayaḥ | na | ajrān | tā | naḥ | viśvāni | jaritā | ciketa | parātaram | su | niḥ-ṛtiḥ | jihītām // RV_10,59.3 //
mo iti | su | ṇaḥ | soma | mṛtyave | parā | dāḥ | paśyema | nu | sūryam | ut-carantam | dyu-bhiḥ | hitaḥ | jarimā | su | naḥ | astu | parātaram | su | niḥ-ṛtiḥ | jihītām // RV_10,59.4 //
asu-nīte | manaḥ | asmāsu | dhāraya | jīvātave | su | pra | tira | naḥ | āyuḥ | rarandhi | naḥ | sūryasya | sam-dṛśi | ghṛtena | tvam | tanvam | vardhayasva // RV_10,59.5 //
//22//.

-RV_8:1/23-
asu-nīte | punaḥ | asmāsu | cakṣuḥ | punariti | prāṇam | iha | naḥ | dhehi | bhogam | jyok | paśyema | sūryam | ut-carantam | anu-mate | mṛḷaya | naḥ | svasti // RV_10,59.6 //
punaḥ | naḥ | asum | pṛthivī | dadātu | punaḥ | dyauḥ | devī | punaḥ | antarikṣam | punaḥ | naḥ | somaḥ | tanvam | dadātu | punariti | pūṣā | pathyām | yā | svastiḥ // RV_10,59.7 //
śam | rodasī iti | su-bandhave | yahvī iti | ṛtasya | mātarā | bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat // RV_10,59.8 //
ava | dvake iti | ava | trikā | divaḥ | caranti | bheṣajā | kṣamā | cariṣṇuekakam | bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat // RV_10,59.9 //
sam | indra | īraya | gām | anaḍavaḍhabadabadrahṇāham | yaḥ | ā | svahat | uśīnarāṇyāḥ | anaḥ | bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat // RV_10,59.10 //
//23//.

-RV_8:1/24-
(RV_10,60)
ā | janam | tveṣa-sandṛśam | māhīnānām | upa-stutam | aganma | bibhrataḥ | namaḥ // RV_10,60.1 //
asamātim | ni-tośanam | tveṣam | ni-yayinam | ratham | bhaje--rathasya | sat-patim // RV_10,60.2 //
yaḥ | janān | mahiṣān-iva | ati-tasthau | pavīravān | uta | apavīravān | yudhā // RV_10,60.3 //
yasya | ikṣvākuḥ | upa | vrate | revān | marāyī | edhate | divi-iva | pañca | kṛṣṭayaḥ // RV_10,60.4 //
indra | kṣatrā | asamātiṣu | ratha-proṣṭheṣu | dhāraya | divi-iva | sūryam | dṛśe // RV_10,60.5 //
agastyasya | nat-bhyaḥ | saptī iti | yunakṣi | rohitā | paṇīn | ni | akramīḥ | abhi | viśvān | rājan | arādhasaḥ // RV_10,60.6 //
//24//.

-RV_8:1/25-
ayam | mātā | ayam | pitā | ayam | jīvātuḥ | ā | agamat | idam | tava | pra-sarpaṇam | subandho itisu-bandho | ā | ihi | niḥ | ihi // RV_10,60.7 //
yathā | yugam | varatrayā | nahyanti | dharuṇāya | kam | eva | dādhāra | te | manaḥ | jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye // RV_10,60.8 //
yathā | iyam | pṛthivī | mahī | dādhāra | imān | vanaspatīn | eva | dādhāra | te | manaḥ | jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye // RV_10,60.9 //
yamāt | aham | vaivasvatāt | su-bandhoḥ | manaḥ | ā | abharam | jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye // RV_10,60.10 //
nyak | vātaḥ | ava | vāti | nyak | tapati | sūryaḥ | nīcīnam | aghnyā | duhe | nyak | bhavatu | te | rapaḥ // RV_10,60.11 //
ayam | me | hastaḥ | bhaga-vān | ayam | me | bhagavat-taraḥ | ayam | me | viśva-bheṣajaḥ | ayam | śiva-abhimarśanaḥ // RV_10,60.12 //
//25//.

-RV_8:1/26-
(RV_10,61)
idam | itthā | raudram | gūrta-vacāḥ | brahma | kratvā | śacyām | antaḥ | ājau | krāṇā | yat | asya | pitarā | maṃhane--sthāḥ | parṣat | pakthe | ahan | ā | sapta | hotāṛn // RV_10,61.1 //
saḥ | it | dānāya | dabhyāya | vanvan | cyavānaḥ | sūdaiḥ | amimīta | vedim | tūvaryāṇaḥ | gūrtavacaḥ-tamaḥ | kṣodaḥ | na | retaḥ | itaḥ-ūti | siñcat // RV_10,61.2 //
manaḥ | na | yeṣu | havaneṣu | tigmam | vipaḥ | śacyā | vanuthaḥ | dravantā | ā | yaḥ | śaryābhiḥ | tuvi-nṛmṇaḥ | asya | aśrīṇīta | ādiśam | gabhastau // RV_10,61.3 //
kṛṣṇā | yat | goṣu | aruṇīṣu | sīdat | divaḥ | napātā | aśvinā | huve | vām | vītam | me | yajñam | ā | gatam | me | annam | vavanvāṃsā | na | iṣam | asmṛtadhrūity asmṛta-dhrū // RV_10,61.4 //
prathiṣṭa | yasya | vīra-karmam | iṣṇat | anu-sthitam | nu | naryaḥ | apa | auhat | punariti | tat | ā | vṛhati | yat | kanāyāḥ | duhituḥ | āḥ | anu-bhṛtam | anarvā // RV_10,61.5 //
//26//.

-RV_8:1/27-
madhyā | yat | kartvam | abhavat | abhīke | kāmam | kṛṇvāne | pitari | yuvatyām | manānak | retaḥ | jahatuḥ | vi-yantā | sānau | ni-siktam | su-kṛtasya | yonau // RV_10,61.6 //
pitā | yat | svām | duhitaram | adhi-skan | kṣmayā | retaḥ | sam-jagmānaḥ | ni | s iñcat | su-ādhyaḥ | ajanayan | brahma | devāḥ | vāstoḥ | patim | vrata-pām | ni ḥ | atakṣan // RV_10,61.7 //
saḥ | īm | vṛṣā | na | phenam | asyat | ājau | smat | ā | parā | ait | apa | dabhra-cetāḥ | sarat | padā | na | dakṣiṇā | parāvṛk | na | tāḥ | nu | me | pṛśanyaḥ | jagṛbhre // RV_10,61.8 //
makṣu | na | vahniḥ | pra-jāyāḥ | upabdiḥ | agnim | na | nagnaḥ | upa | sīdat | ūdhaḥ | sanitā | idhmam | sanitā | uta | vājam | saḥ | dhartā | jajñe | sahasā | yav i-yut // RV_10,61.9 //
makṣu | kanāyāḥ | sakhyam | nava-gvāḥ | ṛtam | vadantaḥ | ṛta-yuktim | agman | dvi-barhasaḥ | ye | upa | gopam | ā | aguḥ | adakṣiṇāsaḥ | acyutā | dudukṣan // RV_10,61.10 //
//27//.

-RV_8:1/28-
makṣu | kanāyāḥ | sakhyam | navīyaḥ | rādhaḥ | na | retaḥ | ṛtam | it | turaṇyan | śuci | yat | te | rekṇaḥ | ā | ayajanta | sabaḥ-dughāyāḥ | payaḥ | usriyāyāḥ // RV_10,61.11 //
paśvā | yat | paścā | vi-yutā | bdhanta | iti | bravīti | vaktari | rarāṇaḥ | vasoḥ | vasu-tvā | kāravaḥ | anehā | viśvam | viveṣṭi | draviṇam | upa | kṣu // RV_10,61.12 //
tat | it | nu | asya | pari-sadvānaḥ | agman | puru | sadantaḥ | nārsadam | bibh itsan | vi | śuṣṇasya | sam-grathitam | anarvā | vidat | puru-prajātasya | guhā | yat // RV_10,61.13 //
bhargaḥ | ha | nāma | uta | yasya | devāḥ | svaḥ | na | ye | tri-sadhasthe | ni-seduḥ | agniḥ | ha | nāma | uta | jāta-vedāḥ | śrudhi | naḥ | hotaḥ | ṛtasya | hotā | adhruk // RV_10,61.14 //
uta | tyā | me | raudrau | arci-mantā | nāsatyau | indra | gṛtaye | yajadhyai | manuṣvat | vṛkta-barhiṣe | rarāṇā | mandū iti | hita-prayasā | vikṣu | yajyūiti // RV_10,61.15 //
//28//.

-RV_8:1/29-
ayam | stutaḥ | rājā | vandi | vedhāḥ | apaḥ | ca | vipraḥ | tarati | sva-setuḥ | saḥ | kakṣīvantam | rejayat | saḥ | agnim | nemim | na | cakram | arvataḥ | raghu-dru // RV_10,61.16 //
saḥ | dvi-bandhuḥ | vaitaraṇaḥ | yaṣṭā | sabaḥ-dhum | dhenum | asvam | duhadhyai | sam | yat | mitrāvaruṇā | vṛñje | ukthaiḥ | jyeṣṭhebhiḥ | aryamaṇam | varūthaiḥ // RV_10,61.17 //
tat-bandhuḥ | sūriḥ | divi | te | dhiyam-dhāḥ | nābhānediṣṭhaḥ | rapati | pra | venan | sā | naḥ | nābhiḥ | paramā | asya | vā | gha | aham | tat | paścā | katithaḥ | cit | āsa // RV_10,61.18 //
iyam | me | nābhiḥ | iha | me | sadha-stham | ime | me | devāḥ | ayam | asmi | sarvaḥ | dvi-jāḥ | aha | prathama-jāḥ | ṛtasya | idam | dhenuḥ | aduhat | jāyamānā // RV_10,61.19 //
adha | āsu | mandraḥ | aratiḥ | vibhāvā | ava | syati | dvi-vartaniḥ | vaneṣāṭ | ūrdhvā | yat | śreṇiḥ | na | śiśuḥ | dan | makṣu | sthiram | śe--vṛdham | sūta | mātā // RV_10,61.20 //
//29//.

-RV_8:1/30-
adha | gāvaḥ | upa-mātim | kanāyāḥ | anu | śvāntasya | kasya | cit | parā | īyuḥ | śrudhi | tvam | su-draviṇaḥ | naḥ | tvam | yāṭ | āśva-ghnasya | vavṛdhe | sūnṛtābhiḥ // RV_10,61.21 //
adha | tvam | indra | viddhi | asmān | mahaḥ | rāye | nṛ-pate | vajra-bāhuḥ | rakṣa | ca | naḥ | maghonaḥ | pāhi | sūrīn | anehasaḥ | te | hari-vaḥ | abhiṣṭau // RV_10,61.22 //
adha | yat | rājānā | go--iṣṭau | sarat | saraṇyuḥ | kārave | jaraṇyuḥ | vipraḥ | preṣṭhaḥ | saḥ | hi | eṣām | babhūva | parā | ca | vakṣat | uta | parṣat | enān // RV_10,61.23 //
adha | nu | asya | jenyasya | puṣṭau | vṛthā | rebhantaḥ | īmahe | tat | oṃ iti | nu | saraṇyuḥ | asya | sūnuḥ | aśvaḥ | vipraḥ | ca | asi | śravasaḥ | ca | sātau // RV_10,61.24 //
yuvoḥ | yadi | sakhyāya | asme iti | śardhāya | stomam | jujuṣe | namasvān | viśvatra | yasmin | ā | giraḥ | sam-īcīḥ | pūrvī-iva | gātuḥ | dāśat | sūnṛtāyai // RV_10,61.25 //
saḥ | gṛṇānaḥ | at-bhiḥ | deva-vān | iti | su-bandhuḥ | namasā | su-uktaiḥ | vardhat | ukthaiḥ | vacaḥ-bhiḥ | ā | hi | nūnam | vi | adhvā | eti | payasaḥ | usriyāyāḥ // RV_10,61.26 //
te | oṃ iti | su | naḥ | mahaḥ | yajatrāḥ | bhūta | devāsaḥ | ūtaye | sa-joṣāḥ | ye | vājān | anayata | vi-yantaḥ | ye | stha | ni-cetāraḥ | amūrāḥ // RV_10,61.27 //
//30//.



-RV_8:2/1-
(RV_10,62)
ye | yajñena | dakṣiṇayā | sam-aktāḥ | indrasya | sakhyam | amṛta-tvam | ānaśa | tebhyaḥ | bhadram | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ // RV_10,62.1 //
ye | ut-ājan | pitaraḥ | go--mayam | vasu | ṛtena | abhindan | pari-vatsare | valam | dīrghāyu-tvam | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ // RV_10,62.2 //
ye | ṛtena | sūryam | ā | arohayan | divi | aprathayan | pṛthivīm | mātaram | vi | suprajāḥ-tvam | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ // RV_10,62.3 //
ayam | nābhā | vadati | valgu | vaḥ | gṛhe | deva-putrāḥ | ṛṣayaḥ | tat | śṛṇotana | su-brahmaṇyam | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ // RV_10,62.4 //
vi-rūpāsaḥ | it | ṛṣayaḥ | te | it | gambhīra-vepasaḥ | te | aṅgirasaḥ | sūnavaḥ | te | agneḥ | pari | jajñire // RV_10,62.5 //
//1//.

-RV_8:2/2-
ye | agneḥ | pari | jajñire | vi-rūpāsaḥ | divaḥ | pari | nava-gvaḥ | nu | daśa-gvaḥ | aṅgiraḥ-tamaḥ | sacā | deveṣu | maṃhate // RV_10,62.6 //
indreṇa | yujā | niḥ | sṛjanta | vāghataḥ | vrajam | go--mantam | aśvinam | sahasram | me | dadataḥ | aṣṭa-karṇyaḥ | śravaḥ | deveṣu | akrata // RV_10,62.7 //
pra | nūnam | jāyatām | ayam | manuḥ | tokma-iva | rohatu | yaḥ | sahasram | śata-aśvam | sadyaḥ | dānāya | maṃhate // RV_10,62.8 //
na | tam | aśnoti | kaḥ | cana | divaḥ-iva | sānu | ārabham | sāvarṇyasya | dakṣiṇā | vi | sindhuḥ-iva | paprathe // RV_10,62.9 //
uta | dāsā | pari-viṣe | smaddiṣṭī itismat-diṣṭī | go--parīṇasā | yaduḥ | turvaḥ | ca | māmahe // RV_10,62.10 //
sahasra-dāḥ | grāma-nīḥ | mā | riṣat | manuḥ | sūryeṇa | asya | yatamānā | etu | dakṣiṇā | sāvarṇeḥ | devāḥ | pra | tirantu | āyuḥ | yasmin | asrāntāḥ | asanāma | vājam // RV_10,62.11 //
//2//.

-RV_8:2/3-
(RV_10,63)
parāvataḥ | ye | didhiṣante | āpyam | manu-prītāsaḥ | janima | vivasvataḥ | yayāteḥ | ye | nahuṣyasya | barhiṣi | devāḥ | āsate | te | adhi | bruvantu | naḥ // RV_10,63.1 //
viśvā | hi | vaḥ | namasyāni | vandyā | nāmāni | devāḥ | uta | yajñiyāni | vaḥ | ye | stha | jātāḥ | aditeḥ | at-bhyaḥ | pari | ye | pṛthivyāḥ | te | me | iha | śruta | havam // RV_10,63.2 //
yebhyaḥ | mātā | madhu-mat | pinvate | payaḥ | pīyūṣam | dyauḥ | aditiḥ | adri-barhāḥ | uktha-śuṣmān | vṛṣa-bharān | svapnasaḥ | tān | ādityān | anu | mada | svastaye // RV_10,63.3 //
nṛ-cakṣasaḥ | ani-miṣantaḥ | arhaṇā | bṛhat | devāsaḥ | amṛta-tvam | ānaśuḥ | jyotiḥ-rathāḥ | ahi-māyāḥ | anāgasaḥ | divaḥ | varṣmāṇam | vasate | svastaye // RV_10,63.4 //
sam-rājaḥ | ye | su-vṛdhaḥ | yajñam | āyayuḥ | apari-hvṛtāḥ | dadhire | divi | kṣayam | tān | ā | vivāsa | namasā | suvṛkti-bhiḥ | mahaḥ | ādityān | aditim | svastaye // RV_10,63.5 //
//3//.

-RV_8:2/4-
kaḥ | vaḥ | stomam | rādhati | yam | jujoṣatha | viśve | devāsaḥ | manuṣaḥ | yati | sthana | kaḥ | vaḥ | adhvaram | tuvi-jātāḥ | aram | karat | yaḥ | naḥ | parṣat | at i | aṃhaḥ | svastaye // RV_10,63.6 //
yebhyaḥ | hotrām | prathamām | āyeje | manuḥ | samiddha-agniḥ | manasā | sapta | hotṛ-bhiḥ | te | ādityāḥ | abhayam | śarma | yacchata | su-gā | naḥ | karta | su-pathā | svastaye // RV_10,63.7 //
ye | īśire | bhuvanasya | pra-cetasaḥ | viśvasya | sthātuḥ | jagataḥ | ca | mantavaḥ | te | naḥ | kṛtāt | akṛtāt enasaḥ | pari | adya | devāsaḥ | pipṛta | svastaye // RV_10,63.8 //
bhareṣu | indram | su-havam | havāmahe | aṃhaḥ-mucam | su-kṛtam | daivyam | janam | agnim | mitram | varuṇam | sātaye | bhagam | dyāvāpṛthivī iti | marutaḥ | svastaye // RV_10,63.9 //
su-trāmāṇam | pṛthivīm | dyām | anehasam | su-śarmāṇam | aditim | su-pranītim | daivīm | nāvam | su-aritrām | anāgasam | asravantīm | ā | ruhema | svastaye // RV_10,63.10 //
//4//.

-RV_8:2/5-
viśve | yajatrāḥ | adhi | vocata | ūtaye | trāyadhvam | naḥ | duḥ-evāyāḥ | abhi-hrutaḥ | satyayā | vaḥ | deva-hūtyā | huvema | śṛṇvataḥ | devāḥ | avase | svastaye // RV_10,63.11 //
apa | amīvām | apa | viśvām | anāhutim | apa | arātim | duḥ-vidatrām | agha-yataḥ | āre | devāḥ | dveṣaḥ | asmat | yuyotana | uru | naḥ | śarma | yacchata | svastaye // RV_10,63.12 //
ariṣṭaḥ | saḥ | martaḥ | viśvaḥ | edhate | pra | pra-jābhiḥ | jāyate | dharmaṇaḥ | pari | yam | ādityāsaḥ | nayatha | sunīti-bhiḥ | ati | viśvāni | duḥ-itā | svastaye // RV_10,63.13 //
yam | devāsaḥ | avatha | vāja-sātau | yam | śūra-sātā | marutaḥ | hite | dhane | prātaḥ-yāvānam | ratham | indra | sānasim | ariṣyantam | ā | ruhema | svastaye // RV_10,63.14 //
svasti | naḥ | pathyāsu | dhanva-su | svasti | ap-su | vṛjane | svaḥ-vati | svasti | naḥ | putra-kṛtheṣu | yoniṣu | svasti | rāye | marutaḥ | dadhātana // RV_10,63.15 //
svastiḥ | it | hi | pra-pathe | śreṣṭhā | rekṇasvatī | abhi | yā | vāmam | eti | sā | naḥ | amā | so iti | araṇe | ni | pātu | su-āveśā | bhavatu | deva-gopā // RV_10,63.16 //
eva | plateḥ | sūnuḥ | avīvṛdhat | vaḥ | viśve | ādityāḥ | adite | manīṣī | īśānāsaḥ | naraḥ | amartyena | astāvi | janaḥ | divyaḥ | gayena // RV_10,63.17 //
//5//.

-RV_8:2/6-
(RV_10,64)
kathā | devānām | katamasya | yāmani | su-mantu | nāma | śṛṇvatām | manāmahe | kaḥ | mṛḷāti | katamaḥ | naḥ | mayaḥ | karat | katamaḥ | ūtī | abhi | ā | vavartati // RV_10,64.1 //
ṛtu-yanti | kratavaḥ | hṛt-su | dhītayaḥ | venanti | venāḥ | patayanti | ā | diśaḥ | na | marḍitā | vidyate | anyaḥ | ebhyaḥ | deveṣu | me | adhi | kāmāḥ | ayaṃsata // RV_10,64.2 //
narāśaṃsam | vā | pūṣaṇam | agohyam | agnim | deva-iddham | abhi | arcase | girā | sūryāmāsā | candramasā | yamam | divi | tritam | vātam | uṣasam | aktum | aśvinā // RV_10,64.3 //
kathā | kaviḥ | tuvi-ravān | kayā | girā | bṛhaspatiḥ | vavṛdhate | suvṛkti-bhiḥ | ajaḥ | eka-pāt | su-havebhiḥ | ṛkva-bhiḥ | ahiḥ | śṛṇotu | budhnyaḥ | havīmani // RV_10,64.4 //
dakṣasya | vā | adite | janmani | vrate | rājānā | mitrāvaruṇā | vivāsasi | atūrta-panthāḥ | puru-rathaḥ | aryamā | sapta-hotā | viṣu-rūpeṣu | janma-su // RV_10,64.5 //
//6//.

-RV_8:2/7-
te | naḥ | arvantaḥ | havana-śrutaḥ | havam | viśve | śṛṇvantu | vājinaḥ | mi ta-dravaḥ | sahasra-sāḥ | medhasātau-iva | tmanā | mahaḥ | ye | dhanam | sam-itheṣu | jabhrire // RV_10,64.6 //
pra | vaḥ | vāyum | ratha-yujam | puram-dhim | stomaiḥ | kṛṇudhvam | sakhyāya | pūṣaṇam | te | hi | devasya | savituḥ | savīmani | kratum | sacante | sa-citaḥ | sa-cetasaḥ // RV_10,64.7 //
triḥ | sapta | sasrāḥ | nadyaḥ | mahīḥ | apaḥ | vanaspatīn | parvatān | agnim | ūtaye | kṛśānum | astṛṝn | tiṣyam | sadha-sthe | ā | rudram | rudreṣu | rudriyam | havāmahe // RV_10,64.8 //
sarasvatī | sarayuḥ | sindhuḥ | ūrmi-bhiḥ | mahaḥ | mahīḥ | avasā | yantu | vakṣaṇīḥ | devīḥ | āpaḥ | mātaraḥ | sūdayitnvaḥ | ghṛta-vat | payaḥ | madhu-mat | naḥ | arcata // RV_10,64.9 //
uta | mātā | bṛhat-divā | śṛṇotu | naḥ | tvaṣṭā | devebhiḥ | jani-bhiḥ | pitā | vacaḥ | ṛbhukṣāḥ | vājaḥ | rathaḥ-patiḥ | bhagaḥ | raṇvaḥ | śaṃsaḥ | śaśamānasya | pātu | naḥ // RV_10,64.10 //
//7//.

-RV_8:2/8-
raṇvaḥ | sam-dṛṣṭau | pitumān-iva | kṣayaḥ | bhadrā | rudrāṇām | marutām | upa-stutiḥ | gobhiḥ | syāma | yaśasaḥ | janeṣu | ā | sadā | devāsaḥ | iḷayā | sacemahi // RV_10,64.11 //
yam | me | dhiyam | marutaḥ | indra | devāḥ | adadāta | varuṇa | mitra | yūyam | tām | pīpayata | payasāiva | dhenum | kuvit | giraḥ | adhi | rathe | vahātha // RV_10,64.12 //
kuvit | aṅga | prati | yathā | cit | asya | naḥ | sa-jātyasya | marutaḥ | bubodhatha | nābhā | yatra | prathamam | sam-nasāmahe | tatra | jāmi-tvam | aditiḥ | dadhātu | naḥ // RV_10,64.13 //
te | hi | dyāvāpṛthivī iti | mātarā | mahī | devī | devān | janmanā | yajñiyeiti | itaḥ | ubhe iti | bibhṛtaḥ | ubhayam | bharīma-bhiḥ | puru | retāṃsi | pitṛ-bhiḥ | ca | siñcataḥ // RV_10,64.14 //
vi | sā | hotrā | viśvam | aśnoti | vāryam | bṛhaspatiḥ | aramatiḥ | panīyasī | grāvā | yatra | madhu-sut | ucyate | bṛhat | avīvaśanta | mati-bhiḥ | manīṣiṇaḥ // RV_10,64.15 //
eva | kaviḥ | tuvi-ravān | ṛta-jñāḥ | draviṇasyuḥ | draviṇasaḥ | cakānaḥ | ukthebhiḥ | atra | mati-bhiḥ | ca | vipraḥ | apīpayat | gayaḥ | divyāni | janma // RV_10,64.16 //
eva | plateḥ | sūnuḥ | avīvṛdhat | vaḥ | viśve | ādityāḥ | adite | manīṣī | īśānāsaḥ | naraḥ | amartyena | astāvi | janaḥ | divyaḥ | gayena // RV_10,64.17 //
//8//.

-RV_8:2/9-
(RV_10,65)
agniḥ | indraḥ | varuṇaḥ | mitraḥ | āryamā | vāyuḥ | pūṣā | sarasvatī | sa-joṣasaḥ | ādityāḥ | viṣṇuḥ | marutaḥ | svaḥ | bṛhat | somaḥ | rudraḥ | aditiḥ | brahmaṇaḥ | patiḥ // RV_10,65.1 //
indrāgnī iti | vṛtra-hatyeṣu | satpatī itisat-patī | mithaḥ | hinvānā | tanvā | sam-okasā | antarikṣam | mahi | ā | papruḥ | ojasā | somaḥ | ghṛta-śrīḥ | mahimānam | īrayan // RV_10,65.2 //
teṣām | hi | mahnā | māhatām | anarvaṇām | stomān | iyarmi | ṛta-jñāḥ | ṛta-vṛdhām | ye | apsavam | arṇavam | citra-rādhasaḥ | te | naḥ | rāsantām | mahaye | su-mitryāḥ // RV_10,65.3 //
svaḥ-naram | antarikṣāṇi | rocanā | dyāvābhūmī iti | pṛthivīm | skambhuḥ | ojasā | pṛkṣāḥ-iva | mahayantaḥ | su-rātayaḥ | devāḥ | stavante | manuṣāya | sūrayaḥ // RV_10,65.4 //
mitrāya | śikṣa | varuṇāya | dāśuṣe | yā | sam-rājā | manasā | na | pra-yucchataḥ | yayoḥ | dhāma | dharmaṇā | rocate | bṛhat | yayoḥ | ubhe iti | rodasī
iti | nādhasī iti | vṛtau // RV_10,65.5 //
//9//.

-RV_8:2/10-
yā | gauḥ | vartanim | pari-eti | niḥ-kṛtam | payaḥ | duhānā | vrata-nīḥ | avārataḥ | sā | pra-bruvāṇā | varuṇāya | dāśuṣe | devebhyaḥ | dāśat | haviṣā | vivasvate // RV_10,65.6 //
divakṣasaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | ṛtasya | yonim | vi-mṛśantaḥ | āsate | dyām | skabhitvī | apaḥ | ā | cakruḥ | ojasā | yajñam | janitvī | tanvi | ni | mamṛjuḥ // RV_10,65.7 //
pari-kṣitā | pitarā | pūrvajāvarī itipūrva-jāvarī | ṛtasya | yonā | kṣayataḥ | sam-okasā | dyāvāpṛthivī iti | varuṇāya | savrateitisa-vrate | ghṛta-vat | payaḥ | mahiṣāya | pinvataḥ // RV_10,65.8 //
parjanyāvātā | vṛṣabhā | purīṣiṇā | indravāyū iti | varuṇaḥ | mitraḥ | aryamā | devān | ādityān | aditim | havāmahe | ye | pārthivāsaḥ | divyāsaḥ | ap-su | ye // RV_10,65.9 //
tvaṣṭāram | vāyum | ṛbhavaḥ | yaḥ | ohate | daivyā | hotārau | uṣasam | svastaye | bṛhaspatim | vṛtra-khādam | su-medhasam | indriyam | somam | dhana-sāḥ | oṃ iti | īmahe // RV_10,65.10 //
//10//.

-RV_8:2/11-
brahma | gām | aśvam | janayantaḥ | oṣadhīḥ | vanaspatīn | pṛthivīm | parvatān | apaḥ | sūrya | divi | rohayantaḥ | su-dānavaḥ | āryā | vratā | vi-sṛjantaḥ | adhi | kṣami // RV_10,65.11 //
bhujyum | aṃhasaḥ | pipṛthaḥ | niḥ | aśvinā | śyāvam | putram | vadhri-matyāḥ | ajinvatam | kama-dyuvam | vi-madāya | ūhathuḥ | yuvam | viṣṇāpvam | viśvakāya | ava | sṛjathaḥ // RV_10,65.12 //
pāvīravī | tanyatuḥ | eka-pāt | ajaḥ | divaḥ | dhartā | sindhuḥ | āpaḥ | samudriyaḥ | viśve | devāsaḥ | śṛṇavan | vacāṃsi | me | sarasvatī | saha | dhībhiḥ | puram-dhyā // RV_10,65.13 //
viśve | devāḥ | saha | dhībhiḥ | puram-dhyā | manoḥ | yajatrāḥ | amṛtāḥ | ṛta-jñāḥ | rāti-sācaḥ | abhi-sācaḥ | svaḥ-vidaḥ svaḥ | giraḥ | brahma | su-uktam | juṣerata // RV_10,65.14 //
devān | vasiṣṭhaḥ | amṛtān | vavande | ye | viśvā | bhuvanā | abhi | pra-tasthuḥ | te | naḥ | rāsantām | uru-gāyam | adya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_10,65.15 //
//11//.

-RV_8:2/12-
(RV_10,66)
devān | huve | bṛhat-śravasaḥ | svastaye | jyotiḥ-kṛtaḥ | adhvarasya | pra-cetasaḥ | ye | vavṛdhuḥ | pra-taram | viśva-vedasaḥ | indra-jyeṣṭhāsaḥ | amṛtāḥ | ṛta-vṛdhaḥ // RV_10,66.1 //
indra-prasūtāḥ | varuṇa-praśiṣṭāḥ | ye | sūryasya | jyotiṣaḥ | bhāgam | ānaśuḥ | marut-gaṇe | vṛjane | manma | dhīmahi | māghone | yajñam | janayanta | sūrayaḥ // RV_10,66.2 //
indraḥ | vasu-bhiḥ | pari | pātu | naḥ | gayam | ādityaiḥ | naḥ | aditiḥ | śarma | yacchatu | rudraḥ | rudrebhiḥ | devaḥ | mṛḷayāti | naḥ | tvaṣṭā | naḥ | gnābhiḥ | suvitāya | jinvatu // RV_10,66.3 //
aditiḥ | dyāvāpṛthivī iti | ṛtam | mahat | indrāviṣṇūiti | marutaḥ | svaḥ | bṛhat | devān | ādityān | avase | havāmahe | vasūn | rudrān | savitāram | su-daṃsasam // RV_10,66.4 //
sarasvān | dhībhiḥ | varuṇaḥ | dhṛta-vrataḥ | pūṣā | viṣṇuḥ | mahimā | vāyuḥ | aśvinā | brahma-kṛtaḥ | amṛtāḥ | viśva-vedasaḥ | śarma | naḥ | yaṃsan | tri-varūtham | aṃhasaḥ // RV_10,66.5 //
//12//.

-RV_8:2/13-
vṛṣā | yajñaḥ | vṛṣaṇaḥ | santu | yajñiyāḥ | vṛṣaṇaḥ | devāḥ | vṛṣaṇaḥ | haviḥ-kṛtaḥ | vṛṣaṇā | dyāvāpṛthivī iti | ṛta-varī ity ṛta-varī | vṛṣā | parjanyaḥ | vṛṣaṇaḥ | vṛṣa-stubhaḥ // RV_10,66.6 //
agnīṣomā | vṛṣaṇā | vāja-sātaye | puru-praśastā | vṛṣaṇau | upa | bruve | yau | ījire | vṛṣaṇaḥ | deva-yajyayā | tā | naḥ | śarma | tri-varūtham | vi | yāṃsataḥ // RV_10,66.7 //
dhṛta-vratāḥ | kṣatriyāḥ | yajñaniḥ-kṛtaḥ | bṛhat-divāḥ | adhvarāṇām | abhi-śri yaḥ | agni-hāotāraḥ | ṛta-sāpaḥ | adruhaḥ | apaḥ | asṛjan | anu | vṛtra-tūyer // RV_10,66.8 //
dyāvāpṛthivī iti | janayan | abhi | vratā | āpaḥ | oṣadhīḥ | vanināni | yajñiyā | antarikṣam | svaḥ | ā | papruḥ | ūtaye | vaśam | devāsaḥ | tanvi | ni | mamṛjuḥ // RV_10,66.9 //
dhartāraḥ | divaḥ | ṛbhavaḥ | su-hastāḥ | vātāparjanyā | mahiṣasya | tanyatoḥ | āpaḥ | oṣadhīḥ | pra | tirantu | naḥ | giraḥ | bhagaḥ | rātiḥ | vājinaḥ | yantu | me | havam // RV_10,66.10 //
//13//.

-RV_8:2/14-
samudraḥ | sindhuḥ | rajaḥ | antarikṣam | ajaḥ | eka-pāt | tanayitnuḥ | arṇavaḥ | ahiḥ | budhnyaḥ | śṛṇavat | vacāṃsi | me | viśve | devāsaḥ | uta | sūrayaḥ | mama // RV_10,66.11 //
syāma | vaḥ | manavaḥ | deva-vītaye | prāñcam | naḥ | yajñam | pra | nayata | sādhu-yā | ādītyāḥ | rudrāḥ | vasavaḥ | su-dānavaḥ | imā | brahma | śasyamānāni | jinvata // RV_10,66.12 //
daivyāḥ | hotārā | prathamā | puraḥ-hitā | ṛtasya | panthām | anu | emi | sādhu-yā | kṣetrasya | patim | prati-veśam | īmahe | viśvān | devān | amṛtān | apra-yucchataḥ // RV_10,66.13 //
vasiṣṭhāsaḥ | pitṛ-vat | vācam | akrata | devān | īḷānāḥ | ṛṣi-vat | svastaye | prītāḥ-iva | jñātayaḥ | kāmam | āitya | asme iti | devāsaḥ | ava | dhūnuta | vasu // RV_10,66.14 //
devān | vasiṣṭhaḥ | amṛtān | vavande | ye | viśvā | bhuvanā | abhi | pra-tasthuḥ | te | naḥ | rāsantām | uru-gāyam | adya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_10,66.15 //
//14//.

-RV_8:2/15-
(RV_10,67)
imām | dhiyam | sapta-śīrṣṇīm | pitā | naḥ | ṛta-prajātām | bṛhatīm | avindat | turīyam | svit | janayat | viśva-janyaḥ | ayāsyaḥ | uktham | indrāya | śaṃsan // RV_10,67.1 //
ṛtam | śaṃsantaḥ | ṛju | dīdhyānāḥ | divaḥ | putrāsaḥ | asurasya | vīrāḥ | vipram | padam | aṅgirasaḥ | dadhānāḥ | yajñasya | dhāma | prathamam | mananta // RV_10,67.2 //
haṃsaiḥ-iva | sakhi-bhiḥ | vāvadat-bhiḥ | aśman-mayāni | nahanā | vi-asyan | bṛhaspatiḥ | abhi-kanikradat | gāḥ | uta | pra | astaut | ut | ca | vidvān | agāyat // RV_10,67.3 //
avaḥ | dvābhyām | paraḥ | ekayā | gāḥ | guhā | tiṣṭhantīḥ | anṛtasya | setau | bṛhaspatiḥ | tamasi | jyotiḥ | icchan | ut usrāḥ | ā | akaḥ | vi | hi | tiśraḥ | āvar ity āvaḥ // RV_10,67.4 //
vi-bhidya | puram | śayathā | īm | apācīm | niḥ | trīṇi | sākam | uda-dheḥ | akṛntat | bṛhaspatiḥ | uṣasam | sūryam | gām | arkam | viveda | stanayan-iva | dyauḥ // RV_10,67.5 //
indraḥ | valam | rakṣitāram | dughānām | kareṇa-iva | vi | cakarta | raveṇa | svedāñji-bhiḥ | āśiram | icchamānaḥ | arodayat | paṇim | ā | gāḥ | amuṣṇāt // RV_10,67.6 //
//15//.

-RV_8:2/16-
saḥ | īm | satyebhiḥ | sakhi-bhiḥ | śucat-bhiḥ | go--dhāyasam | vi | dhana-saiḥ | adardar ity adardaḥ | brahmaṇaḥ | patiḥ | vṛṣa-bhiḥ | varāhaiḥ | gharma-svedebhiḥ | draviṇam | vi | ānaṭ // RV_10,67.7 //
te | satyena | manasā | go--patim | gāḥ | iyānāsaḥ | iṣaṇayanta | dhībhiḥ | bṛhaspatiḥ | mithaḥ-avadyapebhiḥ | ut | usriyāḥ | asṛjata | svayuk-bhiḥ // RV_10,67.8 //
tam | vardhayantaḥ | mati-bhiḥ | śivābhiḥ | siṃham-iva | nānadatam | sadha-sthe | bṛhaspatim | vṛṣaṇam | śūra-sātau | bhare--bhare | anu | madema | jiṣṇum // RV_10,67.9 //
yadā | vājam | asanat | viśva-rūpam | ā | dyām | arukṣat | ut-tarāṇi | sadma | bṛhaspatim | vṛṣaṇam | vardhayantaḥ | nānā | santaḥ | bibhrataḥ | jyotiḥ | āsā // RV_10,67.10 //
satyām | āśiṣam | kṛṇuta | vayaḥ-dhai | kīrim | cit | hi | avatha | svebhiḥ | evaiḥ | paścā | mṛdhaḥ | apa | bhavantu | viśvāḥ | tat | rodasī iti | śṛṇutam | viśvaminve itiviśvam-inve // RV_10,67.11 //
indraḥ | mahnā | mahataḥ | arṇavasya | vi | mūrdhānam | abhinat | arbudasya | ahan | ahim | ariṇāt | sapta | sindhūn | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ // RV_10,67.12 //
//16//.

-RV_8:2/17-
(RV_10,68)
uda-prutaḥ | na | vayaḥ | rakṣamāṇāḥ | vāvadataḥ | abhriyasya-iva | ghoṣāḥ | giri-bhrajaḥ | na | ūrmayaḥ | madantaḥ | bṛhaspatim | abhi | arkāḥ | anāvan // RV_10,68.1 //
sam | gobhiḥ | āṅgirasaḥ | nakṣamāṇaḥ | bhagaḥ-iva | it | aryamaṇam | nināya | jane | mitraḥ | na | dampatī itidam-patī | anakti | bṛhaspate | vājaya | āśūn-iva | ājau // RV_10,68.2 //
sādhu-aryāḥ | atithinīḥ | iṣirāḥ | spārhāḥ | su-varṇāḥ | anavadya-rūpāḥ | bṛhaspatiḥ | parvatebhyaḥ | vi-tūrya | niḥ | gāḥ | ūpe | yavam-iva | sthivi-bhyaḥ // RV_10,68.3 //
āpruṣāyan | madhunā | ṛtasya | yonim | ava-kṣipan | arkaḥ | ulkām-iva | dyoḥ | bṛhaspatiḥ | uddharan | aśmanaḥ | gāḥ | bhūmyāḥ | udnāiva | vi | tvacam | bibheda // RV_10,68.4 //
apa | jyotiṣā | tamaḥ | antarikṣāt | udnaḥ | śīpālam-iva | vātaḥ | ājat | bṛhaspatiḥ | anu-mṛśya | valasya | abhram-iva | vātaḥ | ā | cakre | ā | gāḥ // RV_10,68.5 //
yadā | valasya | pīyataḥ | jasum | bhet | bṛhaspatiḥ | agnitapaḥ-bhiḥ | arkaiḥ | dat-bhiḥ | na | jihvā | pari-viṣṭam | ādat | āviḥ | nidhīn | akṛṇot | usriyāṇām // RV_10,68.6 //
//17//.

-RV_8:2/18-
bṛhaspatiḥ | amata | hi | tyat | āsām | nāma | svarīṇām | sadane | guhā | yat | āṇḍāiva | bhittvā | śakunasya | garbham | ut | usriyāḥ | parvatasya | tmanā | ājat // RV_10,68.7 //
aśnā | api-naddham | madhu | pari | apaśyat | matsyam | na | dīne | udani | kṣiyantam | niḥ | tat | jabhāra | camasam | na | vṛkṣāt | bṛhaspatiḥ | vi-raveṇa | vi-kṛtya // RV_10,68.8 //
saḥ | uṣām | avindat | saḥ | svar iti svaḥ | saḥ | agnim | saḥ | arkeṇa | vi | babādhe | tamāṃsi | bṛhaspatiḥ | go--vapuṣaḥ | valasya | niḥ | majjānam | na | parvaṇaḥ | jabhāra // RV_10,68.9 //
himāiva | parṇā | muṣitā | vanāni | bṛhaspatinā | akṛpayat | valaḥ | gāḥ | ananu-kṛtyam | apunariti | cakāra | yāt | sūryāmāsā | mithaḥ | ut-carātaḥ // RV_10,68.10 //
abhi | śyāvam | na | kṛśanebhiḥ | aśvam | nakṣatrebhiḥ | pitaraḥ | dyām | apiṃśan | rātryām | tamaḥ | adadhuḥ | jyotiḥ | ahan | bṛhaspatiḥ | bhinat | adrim | vidat | gāḥ // RV_10,68.11 //
idam | akarma | namaḥ | abhriyāya | yaḥ | pūrvīḥ | anu | ānonavīti | bṛhaspatiḥ | saḥ | hi | gobhiḥ | saḥ | aśvaḥ | saḥ | vīrebhiḥ | saḥ | nṛ-bhiḥ | naḥ | vayaḥ | dhāt // RV_10,68.12 //
//18//.

-RV_8:2/19-
(RV_10,69)
bhadrāḥ | agneḥ | vadhri-aśvasya | sam-dṛśaḥ | vāmī | pra-ṇītiḥ | su-raṇāḥ | upa-itayaḥ | yat | īm | su-mitrāḥ | viśaḥ | agre | indhate | ghṛtena | āhutaḥ | jarate | davidyutat // RV_10,69.1 //
ghṛtam | agneḥ | vadhri-aśvasya | vardhanam | ghṛtam | annam | ghṛtam | oṃ iti | asya | bhedanam | ghṛtena | āhutaḥ | urviyā | vi | paprathe | sūryaḥ-iva | rocate | sarpiḥ-āsutiḥ // RV_10,69.2 //
yat | te | manuḥ | yat | anīkam | su-mitraḥ | sam-īdhe | agne | tat | idam | navīyaḥ | saḥ | revat | śoca | saḥ | giraḥ | juṣasva | saḥ | vājam | darṣi | saḥ | iha | śravaḥ | dhāḥ // RV_10,69.3 //
yam | tvā | pūrvam | īḷitaḥ | vadhri-aśvaḥ | sam-īdhe | agne | saḥ | idam | juṣasva | saḥ | naḥ | sti-pāḥ | uta | bhava | tanū-pāḥ | dātram | rakṣasva | yat | idam | te | asme iti // RV_10,69.4 //
bhava | dyumnī | vādhri-aśva | uta | gopāḥ | mā | tvā | tārīt | abhi-mātiḥ | janānām | śūraḥ-iva | ghṛṣṇuḥ | cyavanaḥ | su-mitraḥ | pra | nu | vocam | vādhri-aśvasya | nāma // RV_10,69.5 //
sam | ajryā | parvatyā | vasūni | dāsā | vṛtrāṇi | āryā | jigetha | śūraḥ-iva | ghṛṣṇuḥ | cyavanaḥ | janānām | tvam | agne | pṛtanāyūn | abhi | syāḥ // RV_10,69.6 //
//19//.

-RV_8:2/20-
dīrgha-tantuḥ | bṛhat-ukṣā | ayam | agniḥ | sahasra-starīḥ | śata-nīthaḥ | ṛbhvā | dyu-mān | dyumat-su | nṛ-bhiḥ | mṛjyamānaḥ | su-mitreṣu | dīdayaḥ | devayat-su // RV_10,69.7 //
tve iti | dhenuḥ | su-dughā | jātavedaḥ | asaścatāiva | samanā | sabaḥ-dhuk | tvam | nṛ-bhiḥ | dakṣiṇāvat-bhiḥ | agne | su-mitrebhiḥ | idhyase | devayat-bhiḥ // RV_10,69.8 //
devāḥ | cit | te | amṛtāḥ | jāta-vedaḥ | mahimānam | vādhi-aśva | pra | vocan | yat | sam-pṛccham | mānuṣīḥ | viśaḥ | āyan | tvam | nṛ-bhiḥ | ajayaḥ | tvāvṛdhebhiḥ // RV_10,69.9 //
pitāiva | putram | abhibhaḥ | upa-sthe | tvām | agne | vadhri-aśvaḥ | saparyan | juṣāṇaḥ | asya | sam-idham | yaviṣṭha | uta | pūrvān | avanoḥ | vrādhataḥ | cit // RV_10,69.10 //
śaśvat | agniḥ | vadhri-aśvasya | śatrūn | nṛ-bhiḥ | jigāya | sutasomavat-bhiḥ | samanam | cit | adahaḥ | citrabhāno iticitra-bhāno | ava | vrādhantam | abhinat | vṛdhaḥ | cit // RV_10,69.11 //
ayam | agniḥ | vadhri-aśvasya | vṛtra-hā | sanakāt | pra-iddhaḥ | namasā | upa-vākyaḥ | saḥ | naḥ | ajāmīn | uta | vā | vi-jāmīn | abhi | tiṣṭha | śardhataḥ | vādhri-aśva // RV_10,69.12 //
//20//.

-RV_8:2/21-
(RV_10,70)
imām | me | agne | sam-idham | juṣasva | iḷaḥ | pade | prati | harya | ghṛtācīm | varṣman | pṛthivyāḥ | sudina-tve | ahnām | ūrdhvaḥ | bhava | sukrato itisu-krato | deva-yajyā // RV_10,70.1 //
ā | devānām | agra-yāvā | iha | yātu | narāśaṃsaḥ | viśva-rūpebhiḥ | aśvaiḥ | ṛtasya | pathā | namasā | miyedhaḥ | devebhyaḥ | deva-tamaḥ | susūdat // RV_10,70.2 //
śaśvat-tamam | īḷate | dūtyāya | haviṣmantaḥ | manuṣyāsaḥ | agnim | vahiṣṭhaiḥ | aśvaiḥ | su-vṛtā | rathena | ā | devān | vakṣi | ni | sada | iha | hotā // RV_10,70.3 //
vi | prathatām | deva-juṣṭam | tiraścā | dīrgham | drāghmā | surabhi | bhūtu | asme iti | aheḷata | manasā | deva | barhiḥ | indra-jyeṣṭhān | uśataḥ | yakṣi | devān // RV_10,70.4 //
divaḥ | vā | sānu | spṛśata | varīyaḥ | pṛthivyā | vā | mātrayā | vi | śrayadhvam | uśatīḥ | dvāraḥ | mahinā | mahat-bhiḥ | devam | ratham | ratha-yuḥ | dhārayadhvam // RV_10,70.5 //
//21//.

-RV_8:2/22-
devī iti | divaḥ | duhitarā | suśilpe itisu-śilpe | uṣasānaktā | sadatām | ni | yonau | ā | vām | devāsaḥ | uśatī iti | uśantaḥ | urau | sīdantu | subhageitisu-bhage | upa-sthe // RV_10,70.6 //
ūrdhvaḥ | grāvā | bṛhat | agniḥ | sam-iddhaḥ | priyā | dhāmāni | aditeḥ | upa-sthe | puraḥ-hitau | ṛtvijā | yajñe | asmin | viduḥ-tarā | draviṇam | ā | yajethām // RV_10,70.7 //
tisraḥ | devīḥ | barhiḥ | idam | varīyaḥ | ā | sīdata | cakṛma | vaḥ | syonam | manuṣvat | yajñam | su-dhitā | havīṃṣi | iḷā | devī | ghṛta-padī | juṣanta // RV_10,70.8 //
deva | tvaṣṭaḥ | yat | ha | cāru-tvam | ānaṭ | yat | aṅgirasām | abhavaḥ | sacābhūḥ | saḥ | devānām | pāthaḥ | upa | pra | vidvān | uśan | yakṣi | draviṇaḥ-daḥ | su-ratnaḥ // RV_10,70.9 //
vanaspate | raśanayā | ni-yūya | devānām | pāthaḥ | upa | vakṣi | vidvān | svadāti | devaḥ | kṛṇavat | havīṃṣi | avatām | dyāvāpṛthivī iti | havam | me // RV_10,70.10 //
ā | agne | vaha | varuṇam | iṣṭaye | naḥ | indram | divaḥ | marutaḥ | antarikṣāt | sīdantu | barhiḥ | viśve | ā | yajatrāḥ | svāhā | devāḥ | amṛtāḥ | mādayantām // RV_10,70.11 //
//22//.

-RV_8:2/23-
(RV_10,71)
bṛhaspate | prathamam | vācaḥ | agram | yat | pra | airata | nāma-dheyam | dadhānāḥ | yat | eṣām | śreṣṭham | yat | aripram | āsīt | preṇā | tat | eṣām | ni-hitam | guhā | āviḥ // RV_10,71.1 //
saktum-iva | tita-unā | punantaḥ | yatra | dhīrāḥ | manasā | vācam | akrata | atra | sakhāyaḥ | sakhyāni | jānate | bhadrā | eṣām | lakṣmīḥ | nihitā | adhi | vāci // RV_10,71.2 //
yajñena | vācaḥ | pada-vīyam | āyan | tām | anu | avindan | ṛṣiṣu | pra-viṣṭām | tām | ābhṛtya | vi | adadhuḥ | puru-trā | tām | sapta | rebhāḥ | abhi | sam | navante // RV_10,71.3 //
uta | tvaḥ | paśyan | na | dadarśa | vācam | uta | tvaḥ | śṛṇvan | na | śṛṇoti | enām | uto iti | tvasmai | tanvam | vi | sasre | jāyāiva | patye | uśatī | su-vāsāḥ // RV_10,71.4 //
uta | tvam | sakhye | sthira-pītam | āhuḥ | na | enam | hinvanti | api | vājineṣu | adhenvā | carati | māyayā | eṣaḥ | vācam | śuśru-vān | aphalām | āpuṣpām // RV_10,71.5 //
//23//.

-RV_8:2/24-
yaḥ | tityāja | saci-vidam | sakhāyam | na | tasya | vāci | api | bhāgaḥ | asti | yat | īm | śṛṇoti | alakam | śṛṇoti | nahi | pra-veda | su-kṛtasya | panthām // RV_10,71.6 //
akṣaṇ-vantaḥ | karṇa-vantaḥ | sakhāyaḥ | manaḥ-javeṣu | asamāḥ | babhūvuḥ | ādaghnāsaḥ | upa-kakṣāsaḥ | oṃ iti | tve | hradāḥ-iva | snātvāḥ | oṃ iti | tve | dadṛśre // RV_10,71.7 //
hṛdā | taṣṭeṣu | manasaḥ | javeṣu | yat | brāhmaṇāḥ | sam-yajante | sakhāyaḥ | atra | aha | tvam | vi | jahuḥ | vedyābhiḥ | oha-brahmāṇaḥ | vi | caranti | oṃ iti | tve // RV_10,71.8 //
ime | ye | na | arvāk | na | paraḥ | caranti | na | brāhmaṇāsaḥ | na | sute--karāsaḥ | te | ete | vācam | abhi-padya | pāpayā | sirīḥ | tantram | tanvate | apra-jajñayaḥ // RV_10,71.9 //
sarve | nandanti | yaśasā | āgatena | sabhāsāhena | sakhyā | sakhāyaḥ | kilbiṣa-spṛt | pitu-saṇiḥ | hi | eṣām | aram | hitaḥ | bhavati | vājināya // RV_10,71.10 //
ṛcām | tvaḥ | poṣam | āste | pupuṣvān | gāyatram | tvaḥ | gāyati | śakvarīṣu | brahmā | tvaḥ | vadati | jāta-vidyām | yajñasya | mātrām | vi | mimīte | oṃ iti | tvaḥ // RV_10,71.11 //
//24//.




-RV_8:3/1-
(RV_10,72)
devānām | nu | vayam | jānā | pra | vocāma | vipanyayā | uktheṣu | śasyamāneṣu | yaḥ | paśyāt | ut-tare | yuge // RV_10,72.1 //
brahmaṇaḥ | patiḥ | etā | sam | karmāraḥ-iva | adhamat | devānām | pūrvye | yuge | asataḥ | sat | ajāyata // RV_10,72.2 //
devānām | pūrvye | yuge | asataḥ | sat | ajāyata | tat | āśāḥ | anu | ajāyanta | tat | uttāna-padaḥ | pari // RV_10,72.3 //
bhūḥ | jajñe | uttāna-padaḥ | bhuvaḥ | āśāḥ | ajāyanta | aditeḥ | dakṣaḥ | ajāyata | dakṣāt | oṃ iti | aditiḥ | pari // RV_10,72.4 //
aditiḥ | hi | ajaniṣṭa | dakṣa | yā | duhitā | tava | tām | devāḥ | anu | ajāyanta | bhadrāḥ | amṛta-bandhavaḥ // RV_10,72.5 //
//1//.

-RV_8:3/2-
yat | devāḥ | adaḥ | salile | su-saṃrabdhāḥ | atiṣṭhata | atra | vaḥ | nṛtyatām-iva | tīvraḥ | reṇuḥ | apa | āyata // RV_10,72.6 //
yat | devāḥ | yatayaḥ | yathā | bhuvanāni | apinvata | atra | samudre | ā | gūḷham | ā | sūryam | ajabhartana // RV_10,72.7 //
aṣṭau | putrāsaḥ | aditeḥ | ye | jātāḥ | tanvaḥ | pari | devān | upa | pra | ait | sapta-bhiḥ | parā | mārtāṇḍam | āsyat // RV_10,72.8 //
sapta-bhiḥ | putraiḥ | aditiḥ | upa | pra | ait | pūrvyam | yugam | pra-jāyai | mṛtyave | tvat | punaḥ | mārtāṇḍam | ā | abharat // RV_10,72.9 //
//2//.

-RV_8:3/3-
(RV_10,73)
janiṣṭhāḥ | ugraḥ | sahase | turāya | mandraḥ | ojiṣṭhaḥ | bahula-abhimānaḥ | avardhan | indram | marutaḥ | cit | atra | mātā | yat | vīram | dadhanat | dhaniṣṭhā // RV_10,73.1 //
druhaḥ | ni-sattā | pṛśanī | cit | evaiḥ | puru | śaṃsena | vavṛdhuḥ | te | indram | abhivṛtāiva | tā | mahāpadena | dhvāntāt | pra-pitvāt | ut | aranta | garbhāḥ // RV_10,73.2 //
ṛṣvā | te | pādā | pra | yat | jigāsi | avardhan | vājāḥ | uta | ye | cit | atra | tvam | indra | sālāvṛkān | sahasram | āsan | dadhiṣe | aśvinā | ā | vavṛtyāḥ // RV_10,73.3 //
samanā | tūrṇiḥ | upa | yāsi | yajñam | ā | nāsatyā | sakhyāya | vakṣi | vasāvyām | indra | dhārayaḥ | sahasrā | aśvinā | śūra | dadatuḥ | maghāni // RV_10,73.4 //
mandamānaḥ | ṛtāt | adhi | pra-jāyai | sakhi-bhiḥ | indraḥ | iṣirebhiḥ | artham | ābhiḥ | hi | māyāḥ | upa | dasyum | ā | agāt | mihaḥ | pra | tamrāḥ | avapat | tamāṃsi // RV_10,73.5 //
//3//.

-RV_8:3/4-
sa-nāmānā | cit | dhvasayaḥ | ni | asmai | ava | ahan | indraḥ | uṣasaḥ | yathā | anaḥ | ṛṣvaiḥ | agacchaḥ | sakhi-bhiḥ | ni-kāmaiḥ | sākam | prati-sthā | hṛdyā | jaghantha // RV_10,73.6 //
tvam | jāghantha | namucim | makhasyum | dāsam | kṛṇvānaḥ | ṛṣaye | vi-māyam | tvam | cakartha | manave | syonān | pathaḥ | deva-trā | añjasāiva | yānān // RV_10,73.7 //
tvam | etāni | papriṣe | vi | nāma | īśānaḥ | indra | dadhiṣe | gabhastau | anu | tvā | devāḥ | śavasā | madanti | upari-budhnān | vaninaḥ | cakartha // RV_10,73.8 //
cakram | yat | asya | ap-su | ā | ni-sattam | uto iti | tat | asmai | madhu | it | cacchadyāt | pṛthivyām | ati-sitam | yat | ūdhaḥ | payaḥ | goṣu | adadhāḥ | oṣadhīṣu // RV_10,73.9 //
aśvāt | iyāya | iti | yat | vadanti | ojasaḥ | jātam | uta | manye | enam | manyoḥ | iyāya | harmyeṣu | tasthau | yataḥ | pra-jajñe | indraḥ | asya | veda // RV_10,73.10 //
vayaḥ | su-parṇāḥ | upa | seduḥ | indram | priya-medhāḥ | ṛṣayaḥ | nādhamānāḥ | apa | dhvāntam | ūrṇuhi | pūrdhi | cakṣuḥ | mumugdhi | asmān | nidhayāiva | baddhān // RV_10,73.11 //
//4//.

-RV_8:3/5-
(RV_10,74)
vasūnām | vā | carkṛṣe | iyakṣan | dhiyā | vā | yajñaiḥ | vā | rodasyoḥ | arvantaḥ | vā | ye | rayi-mantaḥ | sātau | vanum | vā | ye | su-śruṇam | su-śrutaḥ | dhuritidhuḥ // RV_10,74.1 //
havaḥ | eṣām | asuraḥ | nakṣata | dyām | śravasyatā | manasā | niṃsata | kṣām | cakṣāṇāḥ | yatra | suvitāya | devāḥ | dyauḥ | na | vārebhiḥ | kṛṇavanta | svaiḥ // RV_10,74.2 //
iyam | eṣām | amṛtānām | gīḥ | sarva-tātā | ye | kṛpaṇanta | ratnam | dhiyam | ca | yajñam | ca | sādhantaḥ | te | naḥ | dhāntu | vasavyam | asāmi // RV_10,74.3 //
ā | tat | te | indra | āyavaḥ | pananta | abhi | ye | ūrvam | go--mantam | titṛtsān | sakṛt-svam | ye | puru-putrām | mahīm | sahasra-dhārām | bṛhatīm | dudhukṣan // RV_10,74.4 //
śacī-vaḥ | indram | avase | kṛṇudhvam | anānatam | damayantam | pṛtanyūn | ṛbhukṣaṇam | magha-vānam | su-vṛktim | bhartā | yaḥ | vajram | naryam | puru-kṣuḥ // RV_10,74.5 //
yat | vavāna | puru-tamam | purāṣāṭ | ā | vṛtra-hā | indraḥ | nāmāni | aprāḥ | aceti | pra-sahaḥ | patiḥ | tuviṣmān | yat | īm | uśmasi | kartave | karat | tat // RV_10,74.6 //
//5//.

-RV_8:3/6-
(RV_10,75)
pra | su | vaḥ | āpaḥ | mahimānam | ut-tamam | kāruḥ | vocāti | sadane | vivasvataḥ | pra | sapta-sapta | tredhā | hi | cakramuḥ | pra | sṛtvarīṇām | ati | sindhuḥ | ojasā // RV_10,75.1 //
pra | te | aradat | varuṇaḥ | yātave | pathaḥ | sindho iti | yat | vājān | abhi | adravaḥ | tvam | bhūmyāḥ | adhi | pra-vatā | yāsi | sānunā | yat | eṣām | agram | jagatām | irajyasi // RV_10,75.2 //
divi | svanaḥ | yatate | bhūmyā | upari | anantam | śuṣmam | ut | iyarti | bhānunā | abhrāt-iva | pra | stanayanti | vṛṣṭayaḥ | sindhuḥ | yat | eti | vṛṣabhaḥ | na | roruvat // RV_10,75.3 //
abhi | tvā | sindho iti | śiśum | it | na | mātaraḥ | vāśrāḥ | arṣanti | payasāiva | dhenavaḥ | rājāiva | yudhvā | nayasi | tvam | it | sicau | yat | āsām | agram | pra-vatām | inakṣasi // RV_10,75.4 //
imam | me | gaṅge | yamune | sarasvati | śutudri | stomam | sacata | paruṣṇi | ā | asiknyā | marut-vṛdhe | vitastayā | ājrjīkīye | śṛṇuhi | ā | su-somayā // RV_10,75.5 //
//6//.

-RV_8:3/7-
tṛṣṭa-amayā | prathamam | yātave | sa-jūḥ | su-sartvā | rasayā | śvetyā | tyā | tvam | sindho iti | kubhayā | go--matīm | krumum | mehatnvā | sa-ratham | yābhiḥ | īyase // RV_10,75.6 //
ṛjītī | enī | ruśatī | mahi-tvā | pari | jrayāṃsi | bharate | rajāṃsi | adabdhā | sindhuḥ | apasām | apaḥ-tamā | aśvā | na | citrā | vapuṣī-iva | darśatā // RV_10,75.7 //
su-aśvā | sindhuḥ | su-rathā | su-vāsāḥ | hiraṇyayī | su-kṛtā | vājinī-vatī | ūrṇāvatī | yuvatiḥ | sīlamāvatī | uta | adhi | vaste | su-bhagā | madhu-vṛdham // RV_10,75.8 //
sukham | ratham | yuyuje | sindhuḥ | aśvinam | tena | vājam | saniṣat | asmin | ājau | mahān | hi | asya | mahimā | panasyate | adabdhasya | sva-yaśasaḥ | vi-rapśinaḥ // RV_10,75.9 //
//7//.

-RV_8:3/8-
(RV_10,76)
ā | vaḥ | ṛñjase | ūrjām | vi-uṣṭiṣu | indram | marutaḥ | rodasī iti | anaktana | ubhe iti | yathā | naḥ | ahanī iti | sacābhuvā | sadaḥ-sadaḥ | varivasyātaḥ | ut-bhidā // RV_10,76.1 //
tat | oṃ iti | śreṣṭham | savanam | sunotana | atyaḥ | na | hasta-yataḥ | adriḥ | sotar i | vidat | hi | aryaḥ | abhi-bhūti | paiṃsyam | mahaḥ | rāye | cit | tarute | yat | arvataḥ // RV_10,76.2 //
tat | it | hi | asya | savanam | viveḥ | apaḥ | yathā | purā | manave | gātum | aśret | go--arṇasi | tvāṣṭre | aśva-nirniji | pra | īm | adhvareṣu | adhvarān | aśiśrayuḥ // RV_10,76.3 //
apa | hata | rakṣasaḥ | bhaṅgura-vataḥ | skabhāyata | niḥ-ṛtim | sedhata | amatim | ā | naḥ | rayim | sarva-vīram | sunotana | deva-avyam | bharata | ślokam | adrayaḥ // RV_10,76.4 //
divaḥ | cit | ā | vaḥ | amavat-tarebhyaḥ | vi-bhvanā | cit | āśvapaḥ-tarebhyaḥ | vāyoḥ | cit | ā | somarabhaḥ-tarebhyaḥ | agneḥ | cit | arca | pitukṛt-tarebhyaḥ // RV_10,76.5 //
//8//.

-RV_8:3/9-
bhurantu | naḥ | yaśasaḥ | sotu | andhasaḥ | grāvāṇaḥ | vācā | divitā | divitmatā | naraḥ | yatra | duhate | kāmyam | madhu | āghoṣayantaḥ | abhitaḥ | mithaḥ-turaḥ // RV_10,76.6 //
sunvanti | somam | rathirāsaḥ | adrayaḥ | niḥ | asya | rasam | go--iṣaḥ | duhanti | te | duhanti | ūdhaḥ | upa-secanāya | kam | naraḥ | havyā | na | marjayante | āsa-bhiḥ // RV_10,76.7 //
ete | naraḥ | su-apasaḥ | abhūtana | ye | indrāya | sunutha | somam | adrayaḥ | vāmam-vāmam | vaḥ | divyāya | dhāmne | vasu-vasu | vaḥ | pārthivāya | sunvate // RV_10,76.8 //
//9//.

-RV_8:3/10-
(RV_10,77)
abhra-pruṣaḥ | na | vācā | pruṣa | vasu | haviṣmantaḥ | na | yajñāḥ | vi-jānuṣaḥ | su-mārutam | na | brahmāṇam | arhase | gaṇam | astoṣi | eṣām | na | śobhase // RV_10,77.1 //
śriye | maryāsaḥ | añjīn | akṛṇvata | su-mārutam | na | pūrvīḥ | ati | kṣapaḥ | di vaḥ | putrāsaḥ | etāḥ | na | yetire | ādityāsaḥ | te | akrāḥ | na | vavṛdhuḥ // RV_10,77.2 //
pra | ye | divaḥ | pṛthivyāḥ | na | barhaṇā | tmanā | riricre | abhrāt | na | sūryaḥ | pājasvantaḥ | na | vīrāḥ | panasyavaḥ | riśādasaḥ | na | maryāḥ | abhi-dyavaḥ // RV_10,77.3 //
yuṣmākam | budhne | apām | na | yāmani | vithuryati | na | mahī | śratharyati | viśva-psuḥ | yajñaḥ | arvāk | ayam | su | vaḥ | prayasvantaḥ | na | satrācaḥ | ā | gata // RV_10,77.4 //
yūyam | dhūḥ-su | pra-yujaḥ | na | raśmi-bhiḥ | jyotiṣmantaḥ | na | bhāsā | vi-uṣṭiṣu | śyenāsaḥ | na | sva-yaśasaḥ | riśādasaḥ | pravāsaḥ | na | pra-sitāsaḥ | pari-pruṣaḥ // RV_10,77.5 //
//10//.

-RV_8:3/11-
pra | yat | vahadhve | marutaḥ | parākāt | yūyam | mahaḥ | sam-varaṇasya | vasvaḥ | vidānāsaḥ | vasavaḥ | rādhyasya | ārāt | cit | dveṣaḥ | sanutaḥ | yuyota // RV_10,77.6 //
yaḥ | ut-ṛci | yajñe | adhvare--sthāḥ | marut-bhyaḥ | na | mānuṣaḥ | dadāśat | revat | saḥ | vayaḥ | dadhate | su-vīram | saḥ | devānām | api | go--pīthe | astu // RV_10,77.7 //
te | hi | yajñeṣu | yajñiyāsaḥ | ūmāḥ | ādityena | nāmnā | śam-bhaviṣṭhāḥ | te | naḥ | avantu | ratha-tūḥ | manīṣām | mahaḥ | ca | yāman | adhvare | cakānāḥ // RV_10,77.8 //
//11//.

-RV_8:3/12-
(RV_10,78)
viprāsaḥ | na | manma-bhiḥ | su-ādhyaḥ | deva-avyaḥ | na | yajñaiḥ | su-apnasaḥ | rājānaḥ | na | citrāḥ | su-sandṛśaḥ | kṣitīnām | na | maryāḥ | arepasaḥ // RV_10,78.1 //
agniḥ | na | ye | bhrājasā | rukma-vakṣasaḥ | vātāsaḥ | na | sva-yujaḥ | sadyaḥ-ūtayaḥ | pra-jñātāraḥ | na | jyeṣṭhāḥ | su-nītayaḥ | su-śarmāṇaḥ | na | somāḥ | ṛtam | yate // RV_10,78.2 //
vātāsaḥ | na | ye | dhunayaḥ | jigatnavaḥ | agnīnām | na | jihvāḥ | vi-rokiṇaḥ | varmaṇ-vantaḥ | na | yodhāḥ | śimī-vantaḥ | pitṝṇām | na | śaṃsāḥ | su-rātayaḥ // RV_10,78.3 //
rathānām | na | ye | arāḥ | sa-nābhayaḥ | jigīvāṃsaḥ | na | śūrāḥ | abhi-dyavaḥ | vare--yavaḥ | na | maryāḥ | ghṛta-pruṣaḥ | abhi-svartāraḥ | arkam | na | su-stubhaḥ // RV_10,78.4 //
aśvāsaḥ | na | ye | jyeṣṭhāsaḥ | āśavaḥ | didhiṣavaḥ | na | rathyaḥ | su-dānavaḥ | āpaḥ | na | nimnaiḥ | uda-bhiḥ | jigatnavaḥ | viśva-rūpāḥ | aṅgirasaḥ | na | sāma-bhiḥ // RV_10,78.5 //
//12//.

-RV_8:3/13-
grāvāṇaḥ | na | sūrayaḥ | sindhu-mātaraḥ | ādardirāsaḥ | adrayaḥ | na | viśvahā | śiśūlāḥ | na | krīḷayaḥ | su-mātaraḥ | mahāgrāmaḥ | na | yāman | uta | tv iṣā // RV_10,78.6 //
uṣasām | na | ketavaḥ | adhvara-śriyaḥ | śubham-yavaḥ | na | añji-bhiḥ | vi | aśvitan | sindhavaḥ | na | yayiyaḥ | bhrājat-ṛṣṭayaḥ | parāvataḥ | na | yojanāni | mamire // RV_10,78.7 //
su-bhāgān | naḥ | devāḥ | kṛṇuta | su-ratnān | asmān | stotṝn | marutaḥ | vavṛdhānāḥ | adhi | stotrasya | sakhyasya | gāta | sanāt | hi | vaḥ | ratna-dheyāni | santi // RV_10,78.8 //
//13//.

-RV_8:3/14-
(RV_10,79)
apaśyam | asya | mahataḥ | mahi-tvam | amartyasya | martyāsu | vikṣu | nānā | hanūiti | vibhṛteitivi-bhṛte | sam | bhareteiti | asinvatī iti | bapsatī iti | bhūri | attaḥ // RV_10,79.1 //
guhā | śiraḥ | ni-hitam | ṛdhak | akṣī iti | asinvan | atti | jihvayā | vanāni | atrāṇi | asmai | paṭ-bhiḥ | sam | bharanti | uttāna-hastāḥ | namasā | adhi | vikṣu // RV_10,79.2 //
pra | mātuḥ | pra-taram | guhyam | icchan | kumāraḥ | na | vīrudhaḥ | sarpat | urvīḥ | samam | na | pakvam | avidat | śucantam | ririhvāṃsam | ripaḥ | upa-sthe | antariti // RV_10,79.3 //
tat | vām | ṛtam | rodasī iti | pra | bravīmi | jāyamānaḥ | mātarā | garbhaḥ | atti | na | aham | devasya | martyaḥ | ciketa | agniḥ | aṅga | vi-cetāḥ | saḥ | pra-cetāḥ // RV_10,79.4 //
yaḥ | asmai | annamḥtṛṣuḥādadhātiḥājyaiḥḥghṛtaiḥḥjuhotiḥpuṣyatiḥtasmaiḥsahasramḥakṣa-bhiḥḥviḥcakṣeḥagneḥviśvataḥḥpratyaṅḥasiḥtvam // RV_10,79.5 //
kim | deveṣu | tyajaḥ | enaḥ | cakartha | agne | pṛcchāmi | nu | tvām | avidvān | akrīḷan | krīḷan | hariḥ | attave | adan | vi | parva-śaḥ | cakarta | gām-iva | asiḥ // RV_10,79.6 //
viṣūcaḥ | aśvān | yuyuje | vane--jāḥ | ṛjīti-bhiḥ | raśanābhiḥ | gṛbhītān | cakṣade | m itraḥ | vasu-bhiḥ | su-jātaḥ | sam | ānṛdhe | parva-bhiḥ | vavṛdhānaḥ // RV_10,79.7 //
//14//.

-RV_8:3/15-
(RV_10,80)
agniḥ | saptim | vājam-bharam | dadāti | agniḥ | vīram | śrutyam | karmaniḥ-sthām | agniḥ | rodasī iti | vi | carat | sam-añjan | agniḥ | nārīm | vīra-kukṣim | puram-dhim // RV_10,80.1 //
agneḥ | apnasaḥ | sam-it | astu | bhadrā | agniḥ | mahī iti | rodasī iti | ā | viveśa | agniḥ | ekam | codayat | samat-su | agniḥ | vṛtrāṇi | dayate | purūṇ i // RV_10,80.2 //
agniḥ | ha | tyam | jarataḥ | karṇam | āva | agniḥ | at-bhyaḥ | niḥ | adahat | jarūtham | agniḥ | atrim | gharme | uruṣyat | antaḥ | agniḥ | nṛ-medham | pra-jayā | asṛjat | sam // RV_10,80.3 //
agniḥ | dāt | draviṇam | vīra-peśāḥ | agniḥ | ṛṣim | yaḥ | sahasrā | sanoti | agniḥ | divi | havyam | ā | tatāna | agneḥ | dhāmāni | vi-bhṛtā | puru-trā // RV_10,80.4 //
agnim | ukthaiḥ | ṛṣayaḥ | vi | hvayante | agnim | naraḥ | yāmani | bādhitāsaḥ | agnim | vayaḥ | antarikṣe | patantaḥ | agniḥ | sahasrā | pari | yāti | gonām // RV_10,80.5 //
agnim | viśaḥ | īḷate | mānuṣīḥ | yāḥ | agnim | manuṣaḥ | nahuṣaḥ | vi | jātāḥ | agn iḥ | gāndharvīm | pathyām | ṛtasya | agneḥ | gavyūtiḥ | ghṛte | ā | ni-sattā // RV_10,80.6 //
agnaye | brahma | ṛbhavaḥ | tatakṣuḥ | agnim | mahām | avocāma | su-vṛktim | agne | pra | ava | jaritāram | yaviṣṭha | agne | mahi | draviṇam | ā | yajasva // RV_10,80.7 //
//15//.

-RV_8:3/16-
(RV_10,81)
yaḥ | imā | viśvā | bhuvanāni | juhvat | ṛṣiḥ | hotā | ni | asīdat | pitā | naḥ | saḥ | āśiṣā | draviṇam | icchamānaḥ | prathama-cchat | avarān | ā | viveśa // RV_10,81.1 //
kim | svit | āsīt | adhi-sthānam | ārambhaṇam | katamat | svit | kathā | āsīt | yataḥ | bhūmim | janayan | viśva-karmā | vi | dyām | aurṇot | mahinā | viśva-cakṣāḥ // RV_10,81.2 //
viśvataḥ-cakṣuḥ | uta | viśvataḥ-mukhaḥ | viśvataḥ-bāhuḥ | uta | viśvataḥ-pāt | sam | bāhu-bhyām | dhamati | sam | patatraiḥ | dyāvābhūmī iti | janayan | devaḥ | ekaḥ // RV_10,81.3 //
kim | svit | vanam | kaḥ | oṃ iti | saḥ | vṛkṣaḥ | āsa | yataḥ | dyāvāpṛthivī iti | niḥ-tatakṣuḥ | manīṣiṇaḥ | manasā | pṛcchata | it | oṃ iti | tat | yat | adhi-atiṣṭhat | bhuvanāni | dhārayan // RV_10,81.4 //
yā | te | dhāmāni | paramāṇi | yā | avamā | yā | madhyamā | viśva-karman | uta | imā | śikṣa | sakhi-bhyaḥ | haviṣi | svadhāvaḥ | svayam | yajasva | tanvam | vṛdhānaḥ // RV_10,81.5 //
viśva-karman | haviṣā | vavṛdhānaḥ | svayam | yajasva | pṛthivīm | uta | dyām | muhyantu | anye | abhitaḥ | janāsaḥ | iha | asmākam | magha-vā | sūriḥ | astu // RV_10,81.6 //
vācaḥ | patim | viśva-karmāṇam | ūtaye | manaḥ-juvam | vāje | adya | huvema | saḥ | naḥ | viśvāni | havanāni | joṣat | viśva-śambhūḥ | avase | sādhu-karmā // RV_10,81.7 //
//16//.

-RV_8:3/17-
(RV_10,82)
cakṣuṣaḥ | pitā | manasā | hi | dhīraḥ | ghṛtam | ene | ajanat | namnamāneiti | yadā | it | antāḥ | adadṛhanta | pūrve | āt | it | dyāvāpṛthivī iti | aprathetām // RV_10,82.1 //
viśva-karmā | vi-manāḥ | āt | vi-hāyāḥ | dhātā | vi-dhātā | paramā | uta | sam-dṛk | teṣām | iṣṭāni | sam | iṣā | madanti | yatra | sapta-ṛṣīn | paraḥ | ekam | āhuḥ // RV_10,82.2 //
yaḥ | naḥ | pitā | janitā | yaḥ | vi-dhātā | dhāmāni | veda | bhuvanāni | viśvā | yaḥ | devānām | nāma-dhāḥ | ekaḥ | eva | tam | sam-praśnam | bhuvanā | yanti | anyā // RV_10,82.3 //
te | ā | ayajanta | draviṇam | sam | asmai | ṛṣayaḥ | pūrve | jaritāraḥ | na | bhūnā | asūrte | sūrte | rajasi | ni-satte | ye | bhūtāni | sam-akṛṇvan | imāni // RV_10,82.4 //
paraḥ | divā | paraḥ | enā | pṛthivyā | paraḥ | devebhiḥ | asuraiḥ | yat | asti | kam | svit | garbham | prathamam | dadhre | āpaḥ | yatra | devāḥ | sam-apaśyanta | v iśve // RV_10,82.5 //
tam | it | garbham | prathamam | dadhre | āpaḥ | yatra | devāḥ | sam-agacchanta | vi śve | ajasya | nābhau | adhi | ekam | arpitam | yasmin | viśvāni | bhuvanāni | tasthuḥ // RV_10,82.6 //
na | tam | vidātha | yaḥ | imā | jajāna | anyat | yuṣmākam | antaram | babhūva | nīhāreṇa | prāvṛtāḥ | jalpyā | ca | asu-tṛpaḥ | uktha-śāsaḥ | caranti // RV_10,82.7 //
//17//.

-RV_8:3/18-
(RV_10,83)
yaḥ | te | manyo iti | avidhat | vajra | sāyaka | sahaḥ | ojaḥ | puṣyati | viśvam | ānuṣak | sāhyāma | dāsam | āryam | tvayā | yujā | sahaḥ-kṛtena | sahasā | sahasvatā // RV_10,83.1 //
manyuḥ | indraḥ | manyuḥ | eva | āsa | devaḥ | manyuḥ | hotā | varuṇaḥ | jāta-vedāḥ | manyum | viśaḥ | īḷate | mānuṣīḥ | yāḥ | pāhi | naḥ | manyo iti | tapasā | sa-joṣāḥ // RV_10,83.2 //
abhi | ihi | manyo iti | tavasaḥ | tavīyān | tapasā | yujā | vi | jahi | śatrūn | amitra-hā | vṛtra-hā | dasyu-hā | ca | viśvā | vasūni | ā | bhara | tvam | naḥ // RV_10,83.3 //
tvam | hi | manyo
iti | abhibhūti-ojāḥ | svayam-bhūḥ | bhāmaḥ | abhimāti-sahaḥ | viśva-carṣaṇiḥ | sahuriḥ | sahāvān | asmāsu | ojaḥ | pṛtanāsu | dhehi // RV_10,83.4 //
abhāgaḥ | san | apa | parāitaḥ | asmi | tava | kratvā | taviṣasya | pracetait ipra-cetaḥ | tam | tvā | manyo iti | akratuḥ | jihīḷa | aham | svā | tanūḥ | bala-deyāya | mā | ā | ihi // RV_10,83.5 //
ayam | te | asmi | upa | mā | ā | ihi | arvāṅ | pratīcīnaḥ | sahure | viśva-dhāyaḥ | manyo iti | vajrin | abhi | mām | ā | vavṛtsva | hanāva | dasyūn | uta | bodhi | āpeḥ // RV_10,83.6 //
abhi | pra | ihi | dakṣiṇataḥ | bhava | me | adha | vṛtrāṇi | jaṅghanāva | bhūri | juhomi | te | dharuṇam | madhvaḥ | agram | ubhau | upa-aṃśu | prathamā | pibāva // RV_10,83.7 //
//18//.

-RV_8:3/19-
(RV_10,84)
tvayā | manyo iti | sa-ratham | ārujantaḥ | harṣamānāsaḥ | dhṛṣitāḥ | marutvaḥ | tigma-iṣavaḥ | āyudhā | sam-śiśānāḥ | abhi | pra | yantu | naraḥ | agni-rūpāḥ // RV_10,84.1 //
agniḥ-iva | manyo iti | tviṣitaḥ | sahasva | senānīḥ | naḥ | sahure | hūtaḥ | edhi | hatvāya | śatrūn | vi | bhajasva | vedaḥ | ojaḥ | mimānaḥ | vi | mṛdhaḥ | nudasva // RV_10,84.2 //
sahasva | manyo iti | abhi-mātim | asme iti | rujan | mṛṇan | pra-mṛṇan | pra | ihi | śatrūn | ugram | te | pājaḥ | nanu | ā | rurudhre | vaśī | vaśam | nayase | eka-ja | tvam // RV_10,84.3 //
ekaḥ | bahūnām | asi | manyo iti | īḷitaḥ | viśam-viśam | yudhaye | sam | śiśādhi | akṛtta-ruk | tvayā | yujā | vayam | dyu-mantam | ghoṣam | vi-jayāya | kṛṇmahe // RV_10,84.4 //
vijeṣa-kṛt | indraḥ-iva | anava-bravaḥ | asmākam | manyo iti | adhi-pāḥ | bhava | iha | priyam | te | nāma | sahure | gṛṇīmasi | vidma | tam | utsam | yataḥ | ābabhūtha // RV_10,84.5 //
ābhūtyā | saha-jāḥ | vajra | sāyaka | sahaḥ | bibharṣi | abhi-bhūte | ut-taram | kratvā | naḥ | manyo iti | saha | medī | edhi | mahādhanasya | puru-hūta | sam-sṛji // RV_10,84.6 //
sam-sṛṣṭam | dhanam | ubhayam | sam-ākṛtam | asmabhyam | dattām | varuṇaḥ | ca | manyuḥ | bhiyam | dadhānāḥ | hṛdayeṣu | śatravaḥ | parājitāsaḥ | apa | ni | layantām // RV_10,84.7 //
//19//.

-RV_8:3/20-
(RV_10,85)
satyena | uttabhitā | bhūmiḥ | sūryeṇa | uttabhitā | dyauḥ | ṛtena | ādityāḥ | tiṣṭhanti | d ivi | somaḥ | adhi | śritaḥ // RV_10,85.1 //
somena | ādityāḥ | balinaḥ | somena | pṛthivī | mahī | atho iti | nakṣatrāṇām | eṣām | upa-sthe | somaḥ | āhitaḥ // RV_10,85.2 //
somam | manyate | papi-vān | yat | sam-piṃṣanti | oṣadhim | somam | yam | brahmāṇaḥ | viduḥ | na | tasya | aśnāti | kaḥ | cana // RV_10,85.3 //
ācchat-vidhānaiḥ | gupitaḥ | bārhataiḥ | soma | rakṣitaḥ | grāvṇām | it | śṛṇvan | tiṣṭhasi | na | te | aśnāti | pārthivaḥ // RV_10,85.4 //
yat | tvā | deva | pra-pibanti | tataḥ | ā | pyāyase | punariti | vāyuḥ | somasya | rakṣitā | samānām | māsaḥ | ākṛtiḥ // RV_10,85.5 //
//20//.

-RV_8:3/21-
raibhī | āsīt | anu-deyī | nārāśaṃsī | ni-ocanī | sūryāyāḥ | bhadram | it | vāsaḥ | gāthayā | eti | pari-kṛtam // RV_10,85.6 //
cittiḥ | āḥ | upa-barhaṇam | cakṣuḥ | āḥ | abhi-añjanam | dyauḥ | bhūmiḥ | kośaḥ | āsīt | yat | ayāt | sūryā | patim // RV_10,85.7 //
stomāḥ | āsan | prati-dhayaḥ | kurīram | chandaḥ | opaśaḥ | sūryāyāḥ | aśvinā | varā | agniḥ | āsīt | puraḥ-gavaḥ // RV_10,85.8 //
somaḥ | vadhū-yuḥ | abhavat | aśvinā | āstām | ubhā | varā | sūryām | yat | patye | śaṃsantīm | manasā | savitā | adadāt // RV_10,85.9 //
manaḥ | asyāḥ | anaḥ | āsīt | dyauḥ | āsīt | uta | chadiḥ | śukrau | anaḍavaḍhabadabadrahṇāhau | āstām | yat | ayāt | sūryā | gṛham // RV_10,85.10 //
//21//.

-RV_8:3/22-
ṛk-sāmābhyām | abhi-hitau | gāvau | te | sāmanau | itaḥ | śrotram | te | cakre iti | āstām | divi | panthāḥ | carācaraḥ // RV_10,85.11 //
śucī | te | cakre iti | yātyāḥ | vi-ānaḥ | akṣaḥ | āhataḥ | anaḥ | manasmayam | sūryā | ā | arohat | pra-yatī | patim // RV_10,85.12 //
sūryāyāḥ | vahatuḥ | pra | agāt | savitā | yam | ava-asṛjat | aghāsu | hanyante | gāvaḥ | arjunyoḥ | pari | uhyate // RV_10,85.13 //
yat | aśvinā | pṛcchamānau | ayātam | tri-cakreṇa | vahatum | sūryāyāḥ | viśve | devāḥ | anu | tat | vām | ajānan | putraḥ | pitarau | avṛṇīta | pūṣā // RV_10,85.14 //
yat | ayātam | śubhaḥ | patī iti | vare--yam | sūryām | upa | kva | ekam | cakram | vām | āsīt | kva | deṣṭrāya | tasthathuḥ // RV_10,85.15 //
//22//.

-RV_8:3/23-
dve iti | te | cakre iti | sūrye | brahmāṇaḥ | ṛtu-thā | viduḥ | atha | ekam | cakram | yat | guhā | tat | addhātayaḥ | it | viduḥ // RV_10,85.16 //
sūryāyai | devebhyaḥ | mitrāya | varuṇāya | ca | ye | bhūtasya | pra-cetasaḥ | idam | tebhyaḥ | akaram | namaḥ // RV_10,85.17 //
pūrva-aparam | carataḥ | māyayā | etau | śiśūiti | krīḷantau | pari | yātaḥ | adhvaram | viśvāni | anyaḥ | bhuvanā | abhi-caṣṭe | ṛtūn | anyaḥ | vi-dadhat | jāyate | punariti // RV_10,85.18 //
navaḥ-navaḥ | bhavati | jāyamānaḥ | ahnām | ketuḥ | uṣasām | eti | agram | bhāgam | devebhyaḥ | vi | dadhāti | āyan | pra | candramāḥ | tirate | dīrgham | āyuḥ // RV_10,85.19 //
su-kiṃśukam | śalmalim | viśva-rūpam | hiraṇya-varṇam | su-vṛtam | su-cakram | ā | roha | sūrye | amṛtasya | lokam | syonam | patye | vahatum | kṛṇuṣva // RV_10,85.20 //
//23//.

-RV_8:3/24-
ut | īrṣva | ataḥ | pati-vatī | hi | eṣā | viśva-vasum | namasā | gīḥ-bhiḥ | īḷe | anyām | iccha | pitṛ-sadam | vi-aktām | saḥ | te | bhāgaḥ | januṣā | tasya | viddhi // RV_10,85.21 //
ut | īrṣva | ataḥ | viśvavaso itiviśva-vaso | namasā | īḷāmahe | tvā | anyām | iccha | pra-pharvyam | sam | jāyām | patyā | sṛja // RV_10,85.22 //
anṛkṣarāḥ | ṛjavaḥ | santu | panthāḥ | yebhiḥ | sakhāyaḥ | yanti | naḥ | vare--yam | sam | aryamā | sam | bhagaḥ | naḥ | ninīyāt | sam | jāḥ-patyam | su-yamam | astu | devāḥ // RV_10,85.23 //
pra | tvā | muñcāmi | varuṇasya | pāśāt | yena | tvā | abadhnāt | savitā | su-śevaḥ | ṛtasya | yonau | su-kṛtasya | loke | ariṣṭām | tvā | saha | patyā | dadhāmi // RV_10,85.24 //
pra | itaḥ | muñcāmi | na | amutaḥ | su-baddhām | amutaḥ | karam | yathā | iyam | indra | mīḍhavaḥ | su-putrā | su-bhagā | asati // RV_10,85.25 //
//24//.

-RV_8:3/25-
pūṣā | tvā | itaḥ | nayatu | hasta-gṛhya | aśvinā | tvā | pra | vahatām | rathena | gṛhān | gaccha | gṛha-patnī | yathā | asaḥ | vaśinī | tvam | vidatham | ā | vadāsi // RV_10,85.26 //
iha | priyam | pra-jayā | te | sam | ṛdhyatām | asmin | gṛhe | gārha-patyāya | jāgṛhi | enā | patyā | tanvam | sam | sṛjasva | adha | jivrī iti | vidatham | ā | vadāthaḥ // RV_10,85.27 //
nīla-lohitam | bhavati | kṛtyā | āsaktiḥ | vyajyate | edhante | asyāḥ | jñātayaḥ | patiḥ | bandheṣu | badhyate // RV_10,85.28 //
parā | dehi | śāmulyam | brahma-bhyaḥ | vi | bhaja | vasu | kṛtyā | eṣā | pat-vatī | bhūtvī | ā | jāyā | viśate | patim // RV_10,85.29 //
aśrīrā | tanūḥ | bhavati | ruśatī | pāpayā | amuyā | patiḥ | yat | vadhvaḥ | vāsasā | svam | aṅgam | abhi-dhitsate // RV_10,85.30 //
//25//.

-RV_8:3/26-
ye | vadhvaḥ | candram | vahatum | yakṣmāḥ | yanti | janāt | anu | punariti | tān | yajñiyāḥ | devāḥ | nayantu | yataḥ | āgatāḥ // RV_10,85.31 //
mā | vidan | pari-panthinaḥ | ye | āsīt | anti | dampatī itidam-patī | su-gebhiḥ | duḥ-gam | ati | itām | apa | drāntu | arātayaḥ // RV_10,85.32 //
su-maṅgalīḥ | iyam | vadhūḥ | imām | sam-eta | paśyata | saubhāgyam | asyai | dattvāya | atha | astam | vi | parā | itana // RV_10,85.33 //
tṛṣṭam | etat | kaṭukam | etat | apāṣṭha-vat | viṣa-vat | na | etat | attave | sūryām | yaḥ | brahmā | vidyāt | saḥ | it | vādhū-yam | arhati // RV_10,85.34 //
āśasanam | vi-śasanam | atho iti | adhi-vikartanam | sūryāyāḥ | paśya | rūpāṇi | tāni | brahmā | tu | śundhati // RV_10,85.35 //
//26//.

-RV_8:3/27-
gṛbhṇāmi | te | saubhaga-tvāya | hastam | mayā | patyā | jarat-aṣṭiḥ | yathā | asaḥ | bhagaḥ | aryamā | savitā | puram-dhiḥ | mahyam | tvā | aduḥ | gārha-patyāya | devāḥ // RV_10,85.36 //
tām | pūṣan | śiva-tamām | ā | īrayasva | yasyām | bījam | manuṣyāḥ | vapanti | yā | naḥ | ūrū iti | uśatī | vi-śrayāte | yasyām | uśantaḥ | pra-harāmaḥśepam // RV_10,85.37 //
tubhyam | agre | pari | avahan | sūryām | vahatunā | saha | punariti | pati-bhyaḥ | jāyām | dāḥ | agne | pra-jayā | saha // RV_10,85.38 //
punariti | patnīm | agniḥ | adāt | āyuṣā | saha | varcasā | dīrgha-āyuḥ | asyāḥ | yaḥ | patiḥ | jīvāti | śaradaḥ | śatam // RV_10,85.39 //
somaḥ | prathamaḥ | vivide | gandharvaḥ | vivide | ut-taraḥ | tṛtīyaḥ | agniḥ | te | patiḥ | turīyaḥ | te | manuṣya-jāḥ // RV_10,85.40 //
//27//.

-RV_8:3/28-
somaḥ | dadat | gandharvāya | gandharvaḥ | dadat | agnaye | rayim | ca | putrān | ca | adāt | agniḥ | mahyam | atho iti | imām // RV_10,85.41 //
iha | eva | stam | mā | vi | yauṣṭam | viśvam | āyuḥ | vi | aśnutam | krīḷantau | putraiḥ | naptṛ-bhiḥ | modamānau | sve | gṛhe // RV_10,85.42 //
ā | naḥ | pra-jām | janayatu | prajāpatiḥ | ājarasāya | sam | anaktu | aryamā | aduḥ-maṅgalīḥ | pati-lokam | ā | viśa | śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade // RV_10,85.43 //
aghora-cakṣuḥ | apati-ghnī | edhi | śivā | paśu-bhyaḥ | su-manāḥ | su-varcāḥ | vīra-sūḥ | deva-kāmā | syonā | śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade // RV_10,85.44 //
imām | tvam | indra | mīḍhavaḥ | su-putrām | su-bhagām | kṛṇu | daśa | asyām | putrān | ā | dhehi | patim | ekādaśam | kṛdhi // RV_10,85.45 //
sam-rājñī | śvaśure | bhava | sam-rājñī | śvaśrvām | bhava | nanāndari | sam-rājñī | bhava | sam-rājñī | adhi | devṛṣu // RV_10,85.46 //
sam | añjantu | viśve | devāḥ | sam | āpaḥ | hṛdayāni | nau | sam | mātariśvā | sam | dhātā | sam | oṃ iti | deṣṭrī | dadhātu | nau // RV_10,85.47 //
//28//.



-RV_8:4/1-
(RV_10,86)
vi | hi | sotoḥ | asṛkṣata | na | indram | devam | amaṃsata | yatra | amadat | vṛṣākapiḥ | aryaḥ | puṣṭeṣu | mat-sakhā | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.1 //
parā | hi | indra | dhāvasi vṛṣākapeḥ | ati | vyathiḥ | naḥ | aha | pra | vindasi | anyatra | soma-pītaye | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.2 //
kim | ayam | tvām | vṛṣākapiḥ | cakāra | haritaḥ | mṛgaḥ | yasmai | irasyasi | it | oṃ iti | nu | aryaḥ | vā | puṣṭi-mat | vasu | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.3 //
yam | imam | tvam | vṛṣākapim | priyam | indra | abhi-rakasi | śvā | nu | asya | jambhiṣat | api | karṇe | varāha-yuḥ | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.4 //
priyā | taṣṭāni | me | kapiḥ | vi-aktā | vi | adūduṣat | śiraḥ | nu | asya | rāviṣam | na | su-gam | duḥ-kṛte | bhuvam | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.5 //
//1//.

-RV_8:4/2-
na | mat | strī | subhasat-tarā | na | suyāśu-tarā | bhuvat | na | mat | prati-cyavīyasī | na | sakthi | ut-yamīyasī | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.6 //
suve | amba | sulābhike | yathāiva | aṅga | bhaviṣyati | bhasat | me | amba | sakthi | me | śiraḥ | me | vi-iva | hṛṣyati | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.7 //
kim | subāho itisu-bāho | su-aṅgure | pṛthusto itipṛthu-sto | pṛthu-jaghane | kim | śūra-patni | naḥ | tvam | abhi | amīṣi | vṛṣākapim | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.8 //
avīrām-iva | mām | ayam | śarāruḥ | abhi | manyate | uta | aham | asmi | vīriṇī | indra-patnī | marut-sakhā | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.9 //
sam-hotram | sma | purā | nārī | samanam | vā | ava | gacchati | vedhāḥ | ṛtasya | vīriṇī | indra-patnī | mahīyate | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.10 //
//2//.

-RV_8:4/3-
indrāṇīm | āsu | nāriṣu | su-bhagām | aham | aśravam | nahi | asyāḥ | aparam | cana | jarasā | marate | patiḥ | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.11 //
na | aham | indrāṇi | raraṇa | sakhyuḥ | vṛṣākapeḥ | ṛte | yasya | idam | apyam | haviḥ | priyam | deveṣu | gacchati | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.12 //
vṛṣākapāyi | revati | su-putre | āt | oṃ iti | su-snuṣe | ghasat | te | indraḥ | ukṣaṇaḥ | priyam | kācit-karam | haviḥ | vi śvasmāt | indraḥ | ut-taraḥ // RV_10,86.13 //
ukṣṇaḥ | hi | me | pañca-daśa | sākam | pacanti | viṃśatim | uta | aham | admi | pīvaḥ | it | ubhā | kukṣī iti | pṛṇanti | me | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.14 //
vṛṣabhaḥ | na | tigma-śṛṅgaḥ | antaḥ | yūtheṣu | roruvat | manthaḥ | te | indra | śam | hṛde | yam | te | sunoti | bhāvayuḥ | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.15 //
//3//.

-RV_8:4/4-
na | saḥ | īśe | yasya | rambate | antarā | sakthyā | kapṛt | saḥ | it | īśe | yasya | romaśam | ni-seduṣaḥ | vi-jṛmbhate | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.16 //
na | saḥ | īśe | yasya | romaśam | ni-seduṣaḥ | vi-jṛmbhate | saḥ | it | īśe | yasya | rambate | antarā | sakthyā | kapṛt | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.17 //
ayam | indra | vṛṣākapiḥ | parasvantam hatam | vidat | asim | sūnām | navam | carum | āt | edhasya | anaḥ | ācitam | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.18 //
ayam | emi | vi-cākaśat | vi-cinvan | dāsam | āryam | pibāmi | pāka-sutvanaḥ | abhi | dhīram | acākaśam | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.19 //
dhanva | ca | yat | kṛntatram | ca | kati | svit | tā | vi | yojanā | nedīyasaḥ | vṛṣākape | astam | ā | ihi | gṛhān | upa | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.20 //
punaḥ | ā | ihi | vṛṣākape | suvitā | kalpayāvahai | yaḥ | eṣaḥ | svapna-naṃśanaḥ | astam | eṣi | pathā | punaḥ | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.21 //
yat | udañcaḥ | vṛṣākape | gṛham | indra | ajagantana | kva | syaḥ | pulvaghaḥ | mṛgaḥ | kam | agan | jana-yopanaḥ | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.22 //
paśuḥ | ha | nāma | mānavī | sākam | sasūva | viṃśatim | bhadram | bhala | tyasyai | abhūt | yasyāḥ | udaram | āmayat | viśvasmāt | indraḥ | ut-taraḥ // RV_10,86.23 //
//4//.

-RV_8:4/5-
(RV_10,87)
rakṣaḥ-hanam | vājinam | ā | jigharmi | mitram | prathiṣṭham | upa | yāmi | śarma | śiśānaḥ | agniḥ | kratu-bhiḥ | sam-iddhaḥ | saḥ | naḥ | divā | saḥ | riṣaḥ | pātu | naktam // RV_10,87.1 //
ayaḥ-daṃṣṭraḥ | arciṣā | yātu-dhānān | upa | spṛśa | jāta-vedaḥ | sam-iddhaḥ | ā | jihvayā | mūra-devān | rabhasva | kravya-adaḥ | vṛktvī | api | dhatsva | āsan // RV_10,87.2 //
ubhā | ubhayāvin | upa | dhehi | daṃṣṭrā | hiṃsraḥ | śiśānaḥ | avaram | param | ca | uta | antarikṣe | pari | yāhi rājan | jambhaiḥ | sam | dhehi | abhi | yātu-dhānān // RV_10,87.3 //
yajñaiḥ | iṣūḥ | sam-namamānaḥ | agne | vācā | śalyān | aśani-bhiḥ | dihānaḥ | tābhiḥ | vidhya | hṛdaye | yātu-dhānān | pratīcaḥ | bāhūn | prati | bhaṅdhi | eṣām // RV_10,87.4 //
agne | tvacam | yātu-dhānasya | bhindhi | hiṃsrā | aśaniḥ | harasā | hantu | enam | pra | parvāṇi | jāta-vedaḥ | śṛṇīhi | kravyāt | kraviṣṇuḥ | vi | cinotu | vṛkṇam // RV_10,87.5 //
//5//.

-RV_8:4/6-
yatra | idānīm | paśyasi | jāta-vedaḥ | tiṣṭhantam | agne | uta | vā | carantam | yat | vā | antarikṣe | pathi-bhiḥ | patantam | tam | astā | vidhya | śarvā | śiśānaḥ // RV_10,87.6 //
uta | ālabdham | spṛṇuhi | jāta-vedaḥ | ālebhānāt | ṛṣṭi-bhiḥ | yātu-dhānāt | agne | pūrvaḥ | ni | jahi | śośucānaḥ | āma-adaḥ | kṣviṅkāḥ | tam | adantu | enīḥ // RV_10,87.7 //
iha | pra | brūhi | yatamaḥ | saḥ | agne | yaḥ | yātu-dhānaḥ | yaḥ | idam | kṛṇoti | tam | ā | rabhasva | sam-idhā | yaviṣṭha | nṛ-cakṣasaḥ | cakṣuṣe | randhaya | enam // RV_10,87.8 //
tīkṣṇena | agne | cakṣuṣā | rakṣa | yajñam | prāñcam | vasu-bhyaḥ | pra | naya | pra-cetaḥ | hiṃsram | rakṣāṃsi | abhi | śośucānam | mā | tvā | dabhan | yātu-dhānāḥ | nṛ-cakṣaḥ // RV_10,87.9 //
nṛ-cakṣāḥ | rakṣaḥ | pari | paśya | vikṣu | tasya | trīṇi | prati | śṛṇīhi | agrā | tasya | agne | pṛṣṭīḥ | harasā | śṛṇīhi | tredhā | mūlam | yātu-dhānasya | vṛśca // RV_10,87.10 //
//6//.

-RV_8:4/7-
triḥ | yātu-dhānaḥ | pra-sitim | te | etu | ṛtam | yaḥ | agne | anṛtena | hanti | tam | arciṣā | sphūrjayan | jāta-vedaḥ | sam-akṣam | enam | gṛṇate | ni | vṛṅdhi // RV_10,87.11 //
tat | agne | cakṣuḥ | prati | dhehi | rebhe | śapha-ārujam | yena | paśyasi | yātu-dhānam | atharva-vat | jyotiṣā | daivyena | satyam | dhūrvantam | acitam | ni | oṣa // RV_10,87.12 //
yat | agne | adya | mithunā | śapātaḥ | yat | vācaḥ | tṛṣṭam | janayanta | rebhāḥ | manyoḥ | manasaḥ | śaravyā | jāyate | yā | tayā | vidhya | hṛdaye | yātu-dhānān // RV_10,87.13 //
parā | śṛṇīhi | tapasā | yātu-dhānān | parā | agne | rakṣaḥ | harasā | śṛṇīhi | parā | arciṣā | mūra-devān | śṛṇīhi | parā | asu-tṛpaḥ | abhi | śośucānaḥ // RV_10,87.14 //
parā | adya | devāḥ | vṛjinam | śṛṇantu | pratyak | enam | śapathāḥ | yantu | tṛṣṭāḥ | vācāstenam | śaravaḥ | ṛcchantu | marman | viśvasya | etu | pra-sitim | yātu-dhānaḥ // RV_10,87.15 //
//7//.

-RV_8:4/8-
yaḥ | pauruṣeyeṇa | kraviṣā | sam-aṅkte | yaḥ | aśvyena | paśunā | yātu-dhānaḥ | yaḥ | aghnyāyāḥ | bharati | kṣīram | agne | teṣām | śīrṣāṇi | harasā | api | vṛśca // RV_10,87.16 //
saṃvatsarīṇam | payaḥ | usriyāyāḥ | tasya | mā | aśīt | yātu-dhānaḥ | nṛ-cakṣaḥ | pīyūṣam | agne | yatamaḥ | titṛpsāt | tam | pratyañcam | arciṣā | vidhya | marman // RV_10,87.17 //
viṣam | gavām | yātu-dhānāḥ | pibantu | ā | vṛścyantām | aditaye | duḥ-evāḥ | parā | enān | devaḥ | savitā | dadātu | parā | bhāgam | oṣadhīnām | jayantām // RV_10,87.18 //
sanāt | agne | mṛṇasi | yātu-dhānān | na | tvā | rakṣāṃsi | pṛtanāsu | jigyuḥ | anu | daha | saha-mūrān | kravya-adaḥ | mā | te | hetyāḥ | mukṣata | daivyāyāḥ // RV_10,87.19 //
tvam | naḥ | agne | adharāt | udaktāt | tvam | paścāt | uta | rakṣa | purastāt | prati | te | te | ajarāsaḥ | tapiṣṭhāḥ | agha-śaṃsam | śośucataḥ | dahantu // RV_10,87.20 //
//8//.

-RV_8:4/9-
paścāt | purastāt | adharāt | udaktāt | kaviḥ | kāvyena | pari | pāhi | rājan | sakhe | sakhāyam | ajaraḥ | jarimṇe | agne | martān | amartyaḥ | tvam | naḥ // RV_10,87.21 //
pari | tvā | agne | puram | vayam | vipram | sahasya | dhīmahi | dhṛṣat-varṇam | dive--dive | hantāram | bhaṅgura-vatām // RV_10,87.22 //
viṣeṇa | bhaṅgura-vataḥ | prati | sma | rakṣasaḥ | daha | agne | tigmena | śociṣā | tapuḥ-agrābhiḥ | ṛṣṭi-bhiḥ // RV_10,87.23 //
prati | agne | mithunā | daha | yātu-dhānā | kimīdinā | sam | tvā | śiśāmi | jāgṛhi | adabdham | vipra | manma-bhiḥ // RV_10,87.24 //
prati | agne | harasā | haraḥ | śṛṇīhi | viśvataḥ | prati | yātu-dhānasya | rakṣasaḥ | balam | vi | ruja | vīryam // RV_10,87.25 //
//9//.

-RV_8:4/10-
(RV_10,88)
haviḥ | pāntam | ajaram | svaḥ-vidi | divi-spṛśi | āhutam | juṣṭam | agnau | tasya | bharmaṇe | bhuvanāya | devāḥ | dharmaṇe | kam | svadhayā | paprathanta // RV_10,88.1 //
gīrṇam | bhuvanam | tamasā | apa-gūḷham | āviḥ | svaḥ | abhavat | jāte | agnau | tasya | devāḥ | pṛthivī | dyauḥ | uta | āpaḥ | araṇayan | oṣadhīḥ | sakhye | asya // RV_10,88.2 //
devebhiḥ | nu | iṣitaḥ | yajñiyebhiḥ | agnim | stoṣāṇi | ajaram | bṛhantam | yaḥ | bhānunā | pṛthivīm | dyām | uta | imām | ātatāna | rodasī iti | antarikṣam // RV_10,88.3 //
yaḥ | hotā | āsīt | prathamaḥ | deva-juṣṭaḥ | yam | sam-āñjan | ājyena | vṛṇānāḥ | saḥ | patatri | itvaram | sthāḥ | jagat | yat | śvātram | agniḥ | akṛṇot | jāta-vedāḥ // RV_10,88.4 //
yat | jāta-vedaḥ | bhuvanasya | mūrdhan | atiṣṭhaḥ | agne | saha | rocanena | tam | tvā | ahema | mati-bhiḥ | gīḥ-bhiḥ | ukthaiḥ | saḥ | yajñiyaḥ | abhavaḥ | rodasi-prāḥ // RV_10,88.5 //
//10//.

-RV_8:4/11-
mūrdhā | bhuvaḥ | bhavati | naktam | agniḥ | tataḥ | sūryaḥ | jāyate | prātaḥ | ut-yan | māyām | oṃ iti | tu | yajñiyānām | etām | apaḥ | yat | tūrṇiḥ | carati | pra-jānan // RV_10,88.6 //
dṛśenyaḥ | yaḥ | mahinā | sam-iddhaḥ | arocata | divi-yoniḥ | vibhāvā | tasmi n | agnau | sūkta-vākena | devāḥ | haviḥ | viśve | ā | ajuhavuḥ | tanū-pāḥ // RV_10,88.7 //
sūkta-vākam | prathamam | āt | it | agnim | āt | it | haviḥ | ajanayanta | devāḥ | saḥ | eṣām | yajñaḥ | abhavat | tanū-pāḥ | tam | dyauḥ | veda | tam | pṛthivī | tam | āpaḥ // RV_10,88.8 //
yam | devāsaḥ | ajanayanta | agnim | yasmin | ā | ajuhavuḥ | bhuvanāni | viśvā | saḥ | arciṣā | pṛthivīm | dyām | uta | imām | ṛju-yamānaḥ | atapat | mahi-tvā // RV_10,88.9 //
stomena | hi | divi | devāsaḥ | agnim | ajījanan | śakti-bhiḥ | rodasi-prām | tam | oṃ iti | akṛṇvan | tredhā | bhuve | kam | saḥ | oṣadhīḥ | pacati | viśva-rūpāḥ // RV_10,88.10 //
//11//.

-RV_8:4/12-
yadā | it | enam | adadhuḥ | yajñiyāsaḥ | divi | devāḥ | sūryam | āditeyam | yadā | cariṣṇū iti | mithunau | abhūtām | āt | it | pra | apaśyan | bhuvanāni | viśvā // RV_10,88.11 //
viśvasmai | agnim | bhuvanāya | devāḥ | vaiśvānaram | ketum | ahnām | akṛṇvan | ā | yaḥ | tatāna | uṣasaḥ | vi-bhātīḥ | apo iti | ūrṇoti | tamaḥ | arciṣā | yan // RV_10,88.12 //
vaiśvānaram | kavayaḥ | yajñiyāḥ | agnim | devāḥ | ajanayan | arjuryam | nakṣatram | pratnam | aminat | cariṣṇu | yakṣasya | adhi-akṣam | taviṣam | bṛhantam // RV_10,88.13 //
vaiśvānaram | viśvahā | dīdi-vāṃsam | mantraiḥ | agnim | kavim | accha | vadāmaḥ | yaḥ | mahimnā | pari-babhūva | urvī iti | uta | avastāt | uta | devaḥ | parastāt // RV_10,88.14 //
dve iti | srutī iti | aśṛṇavam | pitṝṇām | aham | devānām | uta | martyānām | tābhyām | idam | viśvam | ejat | sam | eti | yat | antarā | pitaram | mātaram | ca // RV_10,88.15 //
//12//.

-RV_8:4/13-
dve iti | samīcī itisam-īcī | bibhṛtaḥ | carantam | śīrṣataḥ | jātam | manasā | vi-mṛṣṭam | saḥ | pratyaṅ | viśvā | bhuvanāni | tasthau | apra-yucchan | taraṇiḥ | bhrājamānaḥ // RV_10,88.16 //
yatra | vadeteiti | avaraḥ | paraḥ | ca | yajña-nyoḥ | kataraḥ | nau | vi | veda | ā | śekuḥ | it | sadha-mādam | sakhāyaḥ | nakṣanta | yajñam | kaḥ | idam | vi | vocat // RV_10,88.17 //
kati | agnayaḥ | kati | sūryāsaḥ | kati | uṣasaḥ | kati | oṃ iti | svit | āpaḥ | na | upa-spijam | vaḥ | pitaraḥ | vadāmi | pṛcchāmi | vaḥ | kavayaḥ | vidmane | kam // RV_10,88.18 //
yāvat-mātram | uṣasaḥ | na | pratīkam | su-parṇyaḥ | vasate | mātariśvaḥ | tāvat | dadhāti | upa | yajñam | āyan | brāhmaṇaḥ | hotuḥ | avaraḥ | ni-sīdan // RV_10,88.19 //
//13//.

-RV_8:4/14-
(RV_10,89)
indram | stava | nṛ-tamam | yasya | mahnā | vi-babādhe | rocanā | vi | jmaḥ | antān | ā | yaḥ | paprau | carṣaṇi-dhṛt | varaḥ-bhiḥ | pra | sindhu-bhyaḥ | riricānaḥ | mahi-tvā // RV_10,89.1 //
saḥ | sūryaḥ | pari | uru | varāṃsi | ā | indraḥ | vavṛtyāt | rathyāiva | cakrā | atiṣṭhantam | apasyam | na | sargam | kṛṣṇā | tamāṃsi | tviṣyā | jaghāna // RV_10,89.2 //
samānam | asmai | anapa-vṛt | arca | kṣmayā | divaḥ | asamam | brahma | navyam | vi | yaḥ | pṛṣṭhāiva | janimāni | aryaḥ | indraḥ | cikāya | na | sakhāyam | īṣe // RV_10,89.3 //
indrāya | giraḥ | aniśita-sargāḥ | apaḥ | pra | īrayam | sagarasya | budhnāt | yaḥ | akṣeṇa-iva | cakriyā | śacībhiḥ | viṣvak | tastambha | pṛthivīm | uta | dyām // RV_10,89.4 //
āpānta-manyuḥ | tṛpala-prabharmā | dhuniḥ | śimī-vān | śaru-mān | ṛjīṣī | somaḥ | viśvāni | atasā | vanāni | na | arvāk | indram | prati-mānāni | debhuḥ // RV_10,89.5 //
//14//.

-RV_8:4/15-
na | yasya | dyāvāpṛthivī iti | na | dhanva | na | antarikṣam | na | adrayaḥ | somaḥ | akṣāriti | yat | asya | manyuḥ | adhi-nīyamānaḥ | śṛṇāti | vīḷu | rujati | sthirāṇi // RV_10,89.6 //
jaghāna | vṛtram | sva-dhitiḥ | vanāiva | ruroja | puraḥ | aradat | na | sindhūn | bibheda | girim | navam | it | na | kumbham | ā | gāḥ | indraḥ | akṛṇuta | svayuk-bhiḥ // RV_10,89.7 //
tvam | ha | tyat | ṛṇa-yāḥ | indra | dhīraḥ | asiḥ | na | parva | vṛjinā | śṛṇāsi | pra | ye | mitrasya | varuṇasya | dhāma | yujam | na | janāḥ | minanti | mitram // RV_10,89.8 //
pra | ye | mitram | pra | aryamaṇam | duḥ-evāḥ | pra | sam-giraḥ | pra | varuṇam | minanti | ni | amitreṣu | vadham | indra | tumram | vṛṣan | vṛṣāṇam | aruṣam | śiśīhi // RV_10,89.9 //
indraḥ | divaḥ | indraḥ | īśe | pṛthivyāḥ | indraḥ | apām | indraḥ | it | parvatānām | indraḥ | vṛdhām | indraḥ | it | medhirāṇām | indraḥ | kṣeme | yoge | havyaḥ | indraḥ // RV_10,89.10 //
//15//.

-RV_8:4/16-
pra | aktu-bhyaḥ | indraḥ | pra | vṛdhaḥ | aha-bhyaḥ | pra | antarikṣāt | pra | samudrasya | dhāseḥ | pra | vātasya | prathasaḥ | pra | jmaḥ | antāt | pra | sindhu-bhyaḥ | ririce | pra | kṣiti-bhyaḥ // RV_10,89.11 //
pra | śośucatyāḥ | uṣasaḥ | na | ketuḥ | asinvā | te | vartatām | indra | hetiḥ | aśmāiva | vidhya | divaḥ | ā | sṛjānaḥ | tapiṣṭhena | heṣasā | drogha-mitrān // RV_10,89.12 //
anu | aha | māsāḥ | anu | it | vanāni | anu | oṣadhīḥ | anu | parvatāsaḥ | anu | indram | rodasī iti | vāvaśāne iti | anu | āpaḥ | ajihata | jāyamānam // RV_10,89.13 //
karhi | svit | sā | te | indra | cetyā | asat | aghasya | yat | bhinadaḥ | rakṣaḥ | āīṣat | mitra-kruvaḥ | yat | śasane | na | gāvaḥ | pṛthivyāḥ | āpṛk | amuyā | śayante // RV_10,89.14 //
śatru-yantaḥ | abhi | ye | naḥ | tatasre | mahi | vrādhantaḥ | ogaṇāsaḥ | indra | andhena | amitrāḥ | tamasā | sacantām | su-jyotiṣaḥ | aktavaḥ | tān | abhi | syuri tisyuḥ // RV_10,89.15 //
purūṇi | hi | tvā | savanā | janānām | brahmāṇi | mandan | gṛṇatām | ṛṣīṇām | imām | āghoṣan | avasā | sa-hūtim | tiraḥ | viśvān | arcataḥ | yāhi | arvāṅ // RV_10,89.16 //
eva | te | vayam | indra | bhuñjatīnām | vidyāma | su-matīnām | navānām | vidyāma | vastoḥ | avasā | gṛṇantaḥ | viśvāmitrāḥ | uta | te | indra | nūnam // RV_10,89.17 //
śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_10,89.18 //
//16//.

-RV_8:4/17-
(RV_10,90)
sahasra-śīrṣā | puruṣaḥ | sahasra-akṣaḥ | sahasra-pāt | saḥ | bhūmim | viśvataḥ | vṛtvā | ati | atiṣṭhat | daśa-aṅgulam // RV_10,90.1 //
puruṣaḥ | eva | idam | sarvam | yat | bhūtam | yat | ca | bhavyam | uta | amṛta-tvasya | īśānaḥ | yat | annena | ati-rohati // RV_10,90.2 //
etāvān | asya | mahimā | ataḥ | jyāyān | ca | puruṣaḥ | pādaḥ | asya | viśvā | bhūtāni | tri-pāt | asya | amṛtam | divi // RV_10,90.3 //
tri-pāt | ūrdhva | ut | ait | puruṣaḥ | pādaḥ | asya | iha | abhavat | punariti | tataḥ | viṣvaṅ | vi | akrāmat | sāśanānaśane iti | abhi // RV_10,90.4 //
tasmāt | virāṭ | ajāyata | vi-rājaḥ | adhi | puruṣaḥ | saḥ | jātaḥ | ati | aricyata | paścāt | bhūmim | atho iti | puraḥ // RV_10,90.5 //
//17//.

-RV_8:4/18-
yat | puruṣeṇa | haviṣā | devāḥ | yajñam | atanvata | vasantaḥ | asya | āsīt | ājyam | grīṣmaḥ | idmaḥ | śarat | haviḥ // RV_10,90.6 //
tam | yajñam | barhiṣi | pra | aukṣan | puruṣam | jātam | agrataḥ | tena | devāḥ | ayajanta | sādhyāḥ | ṛṣayaḥ | ca | ye // RV_10,90.7 //
tasmāt | yajñāt | sarva-hutaḥ | sam-bhṛtam | pṛṣat-ājyam | paśūn | tān | cakre | vāyavyān | āraṇyān | grāmyāḥ | ca | ye // RV_10,90.8 //
tasmāt | yajñāt | sarva-hutaḥ | ṛcaḥ | sāmāni | jajñire | chandāṃsi | jajñire | tasmāt | yajuḥ | tasmāt | ajāyata // RV_10,90.9 //
tasmāt | aśvāḥ | ajāyanta | ye | ke | ca | ubhayādataḥ | gāvaḥ | ha | jajñire | tasmāt | tasmāt | jātāḥ | ajāvayaḥ // RV_10,90.10 //
//18//.

-RV_8:4/19-
yat | puruṣam | vi | adadhuḥ | katidhā | vi | akalpayan | mukham | kim | asya | kau | bāhū iti | kau | ūrū iti | pādau | ucyeteiti // RV_10,90.11 //
brāhmaṇaḥ | asya | mukham | āsīt bāhū iti | rājanyaḥ | kṛtaḥ | ūrū iti | tat | asya | yat | vaiśyaḥ | pat-bhyām | śūdraḥ | ajāyata // RV_10,90.12 //
candramā | manasaḥ | jātaḥ | cakṣoḥ | sūryaḥ | ajāyata | mukhāt | indraḥ | ca | agni ḥ | ca | prāṇāt | vāyuḥ | ajāyata // RV_10,90.13 //
nābhyāḥ | āsīt | antarikṣam | śīrṣṇaḥ | dyauḥ | sam | avartata | pat-bhyām | bhūmiḥ | diśaḥ | śrotrāt | tathā | lokān | akalpayan // RV_10,90.14 //
sapta | asya | āsan | pari-dhayaḥ | triḥ | sapta | sam-idhaḥ | kṛtāḥ | devāḥ | yat | yajñam | tanvānāḥ | abadhnan | puruṣam | paśum // RV_10,90.15 //
yajñena | yajñam | ayajanta | devāḥ | tāni | dharmāṇi | prathamāni | āsan | te | ha | nākam | mahimānaḥ | sacanta | yatra | pūrve | sādhyāḥ | santi | devāḥ // RV_10,90.16 //
//19//.

-RV_8:4/20-
(RV_10,91)
sam | jāgṛvat-bhiḥ | jaramāṇaḥ | idyate | dame | damūnāḥ | iṣayan | iḷaḥ | pade | v iśvasya | hotā | haviṣaḥ | vareṇyaḥ | vi-bhuḥ | vibhāvā | su-sakhā | sakhi-yate // RV_10,91.1 //
saḥ | darśata-śrīḥ | atithiḥ | gṛhe--gṛhe | vane--vane | śiśriye | takvavīḥ-iva | janam-janam | janyaḥ | na | ati | manyate | viśaḥ | ā | kṣeti | viśyaḥ | viśam-viśam // RV_10,91.2 //
su-dakṣaḥ | dakṣaḥ | kratunā | asi | su-kratuḥ | agne | kaviḥ | kāvyena | asi | viśva-vit | vasuḥ | vasūnām | kṣayasi | tvam | ekaḥ | it | dyāvā | ca | yāni | pṛthivī iti | ca | puṣyataḥ // RV_10,91.3 //
pra-jānan | agne | tava | yonim | ṛtviyam | iḷāyāḥ | pade | ghṛta-vantam | ā | asadaḥ | ā | te | cikitre | uṣasām-iva | etayaḥ | arepasaḥ | sūryasya-iva | raśmayaḥ // RV_10,91.4 //
tava | śriyaḥ | varṣyasya-iva | vi-dyutaḥ | citrāḥ | cikitre | uṣasām | na | ketavaḥ | yat | oṣadhīḥ | abhi-sṛṣṭaḥ | vanāni | ca | pari | svayam | cinuṣe | annam | āsye // RV_10,91.5 //
//20//.

-RV_8:4/21-
tam | oṣadhīḥ | dadhire | garbham | ṛtviyam | tam | āpaḥ | agnim | janayanta | mātaraḥ | tam | it | samānam | vaninaḥ | ca | vīrudhaḥ | antaḥ-vatīḥ | ca | suvate | ca | viśvahā // RV_10,91.6 //
vāta-upadhūtaḥ | iṣitaḥ | vaśān | anu | tṛṣu | yat | annā | veviṣat | v-tiṣṭhase | ā | te | yatante | rathyāḥ | yathā | pṛthak | śardhāṃsi | agne | ajarāṇi | dhakṣataḥ // RV_10,91.7 //
medhākāram | vidathasya | pra-sādhanam | agnim | hotāram | pari-bhūtamam | matim | tam | it | arbhe | haviṣi | ā | samānam | it | tam | it | mahe | vṛṇate | na | anyam | tvat // RV_10,91.8 //
tvām | it | atra | vṛṇate | tvāyavaḥ | hotāram | agne | vidatheṣu | vedhasaḥ | yat | deva-yantaḥ | dadhati | prayāṃsi | te | haviṣmantaḥ | manavaḥ | vṛkta-barh iṣaḥ // RV_10,91.9 //
tava | agne | hotram | tava | potram | ṛtviyam | tava | neṣṭram | tvam | agnid | ṛta-yataḥ | tava | pra-śāstram | tvam | adhvari-yasi | brahmā | ca | asi | gṛha-patiḥ | ca | naḥ | dame // RV_10,91.10 //
//21//.

-RV_8:4/22-
yaḥ | tubhyam | agne | amṛtāya | martyaḥ | sam-idhā | dāśat | uta | vā | haviḥ-kṛti | tasya | hotā | bhavasi | yāsi | dūtyam | upa | brūṣe | yajasi | adhvari-yasi // RV_10,91.11 //
imāḥ | asmai | matayaḥ | vācaḥ | asmat | ā | ṛcaḥ | giraḥ | su-stutayaḥ | sam | agmata | vasu-yavaḥ | vasave | jāta-vedaḥ | vṛddhāsu | cit | vardhanaḥ | yāsu | cākanat // RV_10,91.12 //
imām | pratnāya | su-stutim | navīyasīm | voceyam | asmai | uśate | śṛṇotu | naḥ | bhūyāḥ | antarā | hṛdi | asya | ni-spṛśe | jāyāiva | patye | uśatī | su-vāsāḥ // RV_10,91.13 //
yasmin | aśvāsaḥ | ṛṣabhāsaḥ | ukṣaṇaḥ | vaśāḥ | meṣāḥ | ava-sṛṣṭāsaḥ | āhutāḥ | kīlāla-pe | soma-pṛṣṭhāya | vedhase | hṛdā | matim | janaye | cārum | agnaye // RV_10,91.14 //
ahāvi | agne | haviḥ | āsye | te | sruci-iva | ghṛtam | camvi-iva | somaḥ | vāja-sanim | rayim | asme iti | su-vīram | pra-śastam | dhehi | yaśasam | bṛhantam // RV_10,91.15 //
//22//.

-RV_8:4/23-
(RV_10,92)yajñasya | vaḥ | rathyam | viśpatim | viśām | hotāram | aktoḥ | atithim | vibhāvasum | śocan | śuṣkāsu | hariṇīṣu | jarbhurat | vṛṣā | ketuḥ | yajataḥ | dyām | aśāyata // RV_10,92.1 //
imam | añjaḥ-pām | ubhaye | akṛṇvata | dharmāṇam | agnim | vidathasya | sādhanam | aktum | na | yahvam | uṣasaḥ | puraḥ-hitam | tanū-napātam | aruṣasya | niṃsate // RV_10,92.2 //
baṭ | asya | nīthā | vi | paṇeḥ | ca | manmahe | vayāḥ | asya | pra-hutāḥ | āsuḥ | attave | yadā | ghorāsaḥ | amṛta-tvam | āśata | āt | it | janasya | daivyasya | carkiran // RV_10,92.3 //
ṛtasya | hi | pra-sitiḥ | dyauḥ | uru | vyacaḥ | namaḥ | mahī | aramatiḥ | panāyasī | indraḥ | mitraḥ | varuṇaḥ | sam | cikitrire | atho iti | bhagaḥ | savitā | pūta-dakṣasaḥ // RV_10,92.4 //
pra | rudreṇa | yayinā | yanti | sindhavaḥ | tiraḥ | mahīm | aramatim | dadhanvire | yebhiḥ | pari-jmā | pari-yan | uru | jrayaḥ | vi | roruvat | jaṭhare | viśvam | ukṣate // RV_10,92.5 //
//23//.

-RV_8:4/24-
krāṇāḥ | rudrāḥ | marutaḥ | viśva-kṛṣṭayaḥ | divaḥ | śyenāsaḥ | asurasya | nīḷayaḥ | tebhiḥ | caṣṭe | varuṇaḥ | mitraḥ | aryamā | indraḥ | devebhiḥ | arvaśebhiḥ | arvaśaḥ // RV_10,92.6 //
indre | bhujam | śaśamānāsaḥ | āśata | sūraḥ | dṛśīke | vṛṣaṇaḥ | ca | paiṃsye | pra | ye | nu | asya | arhaṇā | tatakṣire | yujam | vajram | nṛ-sadaneṣu | kāravaḥ // RV_10,92.7 //
sūraḥ | cit | ā | haritaḥ | asya | rīramat | indrāt | ā | kaḥ | cit | bhayate | tavīyasaḥ | bhīmasya | vṛṣṇaḥ | jaṭharāt | abhi-śvasaḥ | dive--dive | sahuriḥ | stan | abādhitaḥ // RV_10,92.8 //
stomam | vaḥ | adya | rudrāya | śikvase | kṣayat-vīrāya | namasā | didiṣṭana | yebhiḥ | śivaḥ | sva-vān | evayāva-bhiḥ | divaḥ | sisakti | sva-yaśāḥ | nikāma-bhiḥ // RV_10,92.9 //
te | hi | pra-jāyāḥ | abharanta | vi | śravaḥ | bṛhaspatiḥ | vṛṣabhaḥ | soma-jāmayaḥ | yajñaiḥ | atharvā | prathamaḥ | vi | dhārayat | devāḥ | dakṣaiḥ | bhṛgavaḥ | sam | cikitrire // RV_10,92.10 //
//24//.

-RV_8:4/25-
te | hi | dyāvāpṛthivī iti | bhūri-retasā | narāśaṃsaḥ | catuḥ-aṅgaḥ | yamaḥ | aditiḥ | devaḥ | tvaṣṭā | draviṇaḥ-dāḥ | ṛbhukṣaṇaḥ | pra | rodasī iti | marutaḥ | viṣṇuḥ | arhire // RV_10,92.11 //
uta | syaḥ | naḥ | uśijām | urviyā | kaviḥ | ahiḥ | śṛṇotu | budhnyaḥ | havīmani | sūryāmāsā | vi-carantā | divi-kṣitā | dhiyā | śamīnahuṣī iti | asya | bodhatam // RV_10,92.12 //
pra | naḥ | pūṣā | caratham | viśva-devyaḥ | apām | napāt | avatu | vāyuḥ | iṣṭaye | ātmānam | vasyaḥ | abhi | vātam | arcata | tat | aśvinā | su-havā | yāmani | śrutam // RV_10,92.13 //
viśām | āsām | abhayānām | adhi-kṣitam | gīḥ-bhiḥ | oṃ iti | sva-yaśasam | gṛṇīmasi | gnābhiḥ | viśvābhiḥ | aditim | anarvaṇam | aktoḥ | yuvānam | nṛ-manāḥ | / adha | patim // RV_10,92.14 //
rebhat | atra | januṣā | pūrvaḥ | aṅgirāḥ | grāvāṇaḥ | ūrdhvāḥ | abhi | cakṣuḥ | adhvaram | yebhiḥ | vi-hāyāḥ | abhavat | vi-cakṣaṇaḥ | pāthaḥ | su-mekam | sva-dhitiḥ | vanan-vati // RV_10,92.15 //
//25//.

-RV_8:4/26-
(RV_10,93)
mahi | dyāvāpṛthivī iti | bhūtam | urvī iti | nārī iti | yahvī iti | na | rodasī iti | sadam | naḥ | tebhiḥ | naḥ | pātam | sahyasaḥ | ebhiḥ | naḥ | pātam | śūṣaṇi // RV_10,93.1 //
yajñe--yajñe | saḥ | martyaḥ | devān | saparyati | yaḥ | sumnaiḥ | dīrghaśrut-tamaḥ | āvivāsāti | enān // RV_10,93.2 //
viśveṣām | irajyavaḥ | devānām | vāḥ | mahaḥ | viśve | hi | viśva-mahasaḥ | viśve | yajñeṣu | yajñiyāḥ // RV_10,93.3 //
te | gha | rājānaḥ | amṛtasya | mandrāḥ | aryamā | mitraḥ | varuṇaḥ | pari-jmā | kat | rudraḥ | nṛṇām | stutaḥ | marutaḥ | pūṣaṇaḥ | bhagaḥ // RV_10,93.4 //
uta | naḥ | naktam | apām | vṛṣaṇvasūitivṛṣaṇ-vasū | sūryāmāsā | sadanāya | sa-dhanyā | sacā | yat | sādi | eṣām | ahiḥ | budhneṣu | budhnyaḥ // RV_10,93.5 //
//26//.

-RV_8:4/27-
uta | naḥ | devau | aśvinā | śubhaḥ | patī iti | dhāma-bhiḥ | mitrāvaruṇau | uruṣyatām | mahaḥ | saḥ | rāyaḥ | ā | īṣate | ati | dhanvāiva | duḥ-itā // RV_10,93.6 //
uta | naḥ | rudrā | cit | mṛḷatām | aśvinā | viśve | devāsaḥ | rathaḥpatiḥ | bhagaḥ | ṛbhuḥ | vājaḥ | ṛbhukṣaṇaḥ | pari-jmā | viśva-vedasaḥ // RV_10,93.7 //
ṛbhuḥ | ṛbhukṣāḥ | ṛbhuḥ | vidhataḥ | madaḥ | ā | te | harī iti | jūjuvānasya | vājinā | dustaram | yasya | sāma | cit | ṛdhak | yajñaḥ | na | mānuṣaḥ // RV_10,93.8 //
kṛdhi | naḥ | ahrayaḥ | deva | savitariti | saḥ | ca | stuṣe | maghonām | sahaḥ | naḥ | indraḥ | vahni-bhiḥ | ni | eṣām | carṣaṇīnām | cakram | raśmim | na | yoyuve // RV_10,93.9 //
ā | eṣu | dyāvāpṛthivī iti | dhātam | mahat | asme iti | vīreṣu | viśva-carṣaṇi | śravaḥ | pṛkṣam | vājasya | sātaye | pṛkṣam | rāyā | uta | turvaṇe // RV_10,93.10 //
//27//.

-RV_8:4/28-
etam | śaṃsam | indra | asma-yuḥ | tvam | kū-cit | santam | sahasāvan | abhi ṣṭaye | sadā | pāhi | abhiṣṭaye | medatām | vedatā | vaso iti // RV_10,93.11 //
etam | me | stomam | tanā | na | sūrye | dyutat-yāmānam | vavṛdhanta | nṛṇām | sam-vananam | na | asvyam | taṣṭāiva | anapa-cyutam // RV_10,93.12 //
vavarta | yeṣām | rāyā | yuktā | eṣām | hiraṇyayī | nema-dhitā | na | paiṃsyā | vṛthāiva | viṣṭa-antā // RV_10,93.13 //
pra | tat | duḥ-śīme | pṛthavāne | vene | pra | rāme | vocam | asure | maghavat-su | ye | yuktvāya | pañca | śatā | asma-yu | pathā | vi-śrāvi | eṣām // RV_10,93.14 //
adhiit | nu | atra | saptatim | ca | sapta | ca | sadyaḥ | didiṣṭa | tānvaḥ | sadyaḥ | didiṣṭa | pārthyaḥ | sadyaḥ | didiṣṭa | māyavaḥ // RV_10,93.15 //
//28//.

-RV_8:4/29-
(RV_10,94)
pra | ete | vadantu | pra | vayam | vadāma | grāva-bhyaḥ | vācam | vadata | vadat-bhyaḥ | yat | adrayaḥ | parvatāḥ | sākam | āśavaḥ | ślokam | ghoṣam | bharatha | indrāya | sominaḥ // RV_10,94.1 //
ete | vadanti | śata-vat | sahasra-vat | abhi | krandanti | haritebhiḥ | āsa-bhi ḥ | viṣṭavī | grāvāṇaḥ | su-kṛtaḥ | su-kṛtyayā | hotuḥ | cit | pūrve | haviḥ-adyam | āśata // RV_10,94.2 //
ete | vadanti | avidan | anā | madhu | ni | ūṅkhayante | adhi | pakve | āmiṣi | vṛkṣasya | śākhām | aruṇasya | bapsataḥ | te | sūbharvāḥ | vṛṣabhāḥ | pra | īm | arāviṣuḥ // RV_10,94.3 //
bṛhat | vadanti | madireṇa | mandinā | indram | krośantaḥ | avidan | anā | madhu | sam-rabhya | dhīrāḥ | svasṛ-bhiḥ | anartiṣuḥ | āghoṣayantaḥ | pṛthivīm | upabdi-bhiḥ // RV_10,94.4 //
su-parṇāḥ | vācam | akrata | upa | dyavi | ākhare | kṛṣṇāḥ | iṣirāḥ | anartiṣuḥ | nyak | ni | yanti | uparasya | niḥ-kṛtam | puru | retaḥ | dadhire | sūrya-śvitaḥ // RV_10,94.5 //
//29//.

-RV_8:4/30-
ugrāḥ-iva | pra-vahantaḥ | sam-āyamuḥ | sākam | yuktāḥ | vṛṣaṇaḥ | bibhrataḥ | dhuraḥ | yad | śvasantaḥ | jagrasānāḥ | arāviṣuḥ | śṛṇve | eṣām | prothathaḥ | arvatām-iva // RV_10,94.6 //
daśāvani-bhyaḥ | daśakakṣyebhyaḥ | daśa-yoktrebhyaḥ | daśa-yojanebhyaḥ | daśābhīśu-bhyaḥ | arcata | ajarebhyaḥ | daśa | dhuraḥ | daśa | yuktāḥ | vahat-bhyaḥ // RV_10,94.7 //
te | adrayaḥ | daśa-yantrāsaḥ | āśavaḥ | teṣām | ādhānam | pari | eti | haryatam | te | oṃ iti | sutasya | somyasya | andhasaḥ | aṃśoḥ | pīyūṣam | prathamasya | bhejire // RV_10,94.8 //
te | soma-adaḥ | harī iti | indrasya | niṃsate | aṃśum | duhantaḥ | adhi | āsate | gavi | tebhiḥ | dugdham | papi-vān | somyam | madhu | indraḥ | vardhate | prathate | vṛṣa-yate // RV_10,94.9 //
vṛṣā | vaḥ | aṃśuḥ | na | kila | riṣāthana | iḷāvantaḥ | sadam | it | sthana | āśi tāḥ | raivatyāiva | mahasā | cāravaḥ | sthana | yasya | grāvāṇaḥ | ajuṣadhvam | adhvaram // RV_10,94.10 //
//30//.

-RV_8:4/31-
tṛdilāḥ | atṛdilāsaḥ | adrayaḥ | aśramaṇāḥ | aśṛthitāḥ | amṛtyavaḥ | anāturāḥ | ajarāḥ | stha | amaviṣṇavaḥ | su-pīvasaḥ | atṛṣitāḥ | atṛṣṇa-jaḥ // RV_10,94.11 //
dhruvāḥ | eva | vaḥ | pitaraḥ | yuge--yuge | kṣema-kāmāsaḥ | sadasaḥ | na | yuñjate | ajuryāsaḥ | hari-sācaḥ | haridravaḥ | ā | dyām | raveṇa | pṛthivīm | aśuśravuḥ // RV_10,94.12 //
tat | it | vadanti | adrayaḥ | vi-mocane | yāman | añjaḥpāḥ-iva | gha | it | upabdi--bhiḥ | vapantaḥ | bījam-iva | dhānya-kṛtaḥ | pṛñcanti | somam | na | minanti | bapsataḥ // RV_10,94.13 //
sute | adhvare | adhi | vācam | akrata | / ā | krīḷayaḥ | na | mātaram | tudantaḥ | vi | su | muñca | susu-vuṣaḥ | manīṣām | v i | vartantām | adrayaḥ | cāyamānāḥ // RV_10,94.14 //
//31//.



-RV_8:5/1-
(RV_10,95)
haye | jāye | manasā | tiṣṭha | ghore | vacāṃsi | miśrā | kṛṇavāvahai | nu | na | nau | mantrāḥ | anuditāsaḥ | ete | mayaḥ | karan | para-tare | cana | ahan // RV_10,95.1 //
kim | etā | vācā | kṛṇava | tava | aham | pra | akramiṣam | uṣasām | agriyāiva | purūravaḥ | punaḥ | astam | parā | ihi | duḥ-āpanā | vātaḥ-iva | aham | asmi // RV_10,95.2 //
iṣuḥ | na | śṛiye | iṣu-dheḥ | asanā | go--sāḥ | śatasā | na | raṃhiḥ | avīre | kratau | vi | davidyutat | na | urā | na | māyum | citayanta | dhunayaḥ // RV_10,95.3 //
sā | vasu | dadhatī | śvaśurāya | vayaḥ | uṣaḥ | yadi | vaṣṭi | anti-gṛhāt | astam | nanakṣe | yasmim | cākan | divā | naktam | śnathitā | vaitasena // RV_10,95.4 //
triḥ | sma | māhnaḥ | śnathayaḥ | vaitasena | uta | sma | me | avyatyai pṛṇāsi | purūravaḥ | anu | te | ketam | āyam | rājā | me | vīra | tanvaḥ | tat | āsīḥ // RV_10,95.5 //
//1//.

-RV_8:5/2-
yā | su-jūrṇiḥ | śreṇiḥ | sumne--āpiḥ | hrade--cakṣuḥ | na | granthināī | caraṇyuḥ | tāḥ | añjayaḥ | aruṇayaḥ | na | sasruḥ | śriye | gāvaḥ | na | dhenavaḥ | anavanta // RV_10,95.6 //
sam | asmin | jāyamāne | āsata | gnāḥ | uta | īm | avardhan | nadyaḥ | sva-gūrtāḥ | mahe | yat | tvā | purūravaḥ | raṇāya | avardhayan | dasyu-hatyāya | devāḥ // RV_10,95.7 //
sacā | yat | āsu | jahatīṣu | atkam | amānuṣīṣu | mānuṣaḥ | ni-seve | apa | sma | mat | tarasantī | na | bhujyuḥ | tāḥ | atrasan | ratha-spṛśaḥ | na | aśvāḥ // RV_10,95.8 //
yat | āsu | martaḥ | amṛtāsu | ni-spṛk | sam | kṣoṇībhiḥ | kratu-bhiḥ | na | pṛṅkte | tāḥ | ātayaḥ | na | tanvaḥ | śumbhata | svāḥ | aśvāsaḥ | na | krīḷayaḥ | dandaśānāḥ // RV_10,95.9 //
vi-dyut | na | yā | patantī | davidyot | bharantī | me | apyā | kāmyāni | janiṣṭo iti | apaḥ | naryaḥ | su-jātaḥ | pra | urvaśī | tirata | dīrgham | āyuḥ // RV_10,95.10 //
//2//.

-RV_8:5/3-
jajñiṣe | itthā | go--pīthyāya | hi | dadhātha | tat | purūravaḥ | me | ojaḥ | aśāsam | tvā | viduṣī | sasmin | ahan | na | me | ā | aśṛṇoḥ | kim | abhuk | vadāsi // RV_10,95.11 //
kadā | sūnuḥ | pitaram | jātaḥ | icchāt | cakran | na | aśru | vartayat | vi-jānan | kaḥ | dampatī itidam-patī | sa-manasā | vi | yūyot | adha | yat | agniḥ | śvaśureṣu | dīdayat // RV_10,95.12 //
prati | bravāṇi | vartayate | aśru | cakran | na | krandat | ādhye | śivāyai | pra | tat | te | hinava | yat | te | asme iti | parā | ihi | astam | nahi | mūra | mā | āpaḥ // RV_10,95.13 //
su-devaḥ | adya | pra-patet | anāvṛt | parāvatam | paramām | gantavai | oṃ iti | adha | śayīta | niḥ-ṛteḥ | upa-sthe | adha | enam | vṛkāḥ | rabhasāsaḥ | adyuḥ // RV_10,95.14 //
purūravaḥ | mā | mṛthāḥ | mā | pra | paptaḥ | mā | tvā | vṛkāsaḥ | aśivāsaḥ | oṃ iti | kṣan | na | vai | straiṇāni | sakhyāni | santi | sālāvṛkāṇām | hṛdayāni | etā // RV_10,95.15 //
//3//.
-RV_8:5/4-
yat | vi-rūpā | acaram | martyeṣu | avasam | rātrīḥ | śaradaḥ | catasraḥ | ghṛtasya | stokam | sakṛt | ahnaḥ | āśnām | tāt | eva | idam | tatṛpāṇā | carāmi // RV_10,95.16 //
antarikṣa-prām | rajasaḥ | vi-mānīm | upa | śikṣāmi | urvaśīm | vasiṣṭhaḥ | upa | tvā | rātiḥ | su-kṛtasya | tiṣṭhāt | ni | vartasva | hṛdayam | tapyate | me // RV_10,95.17 //
iti | tvā | devāḥ | ime | āhuḥ | aiḷa | yathā | īm | etat | bhavasi | mṛtyu-bandhuḥ | pra-jā | te | devān | haviṣā | yajāti | svaḥ-ge | oṃ iti | tvam | api | mādayāse // RV_10,95.18 //
//4//.

-RV_8:5/5-
(RV_10,96)
pra | te | mahe | vidatheśamsiṣam | harī iti | pra | te | vanve | vanuṣaḥ | haryatam | madam | ghṛtam | na | yaḥ | hari-bhi ḥ | cāru | secata | ā | tvā | viśantu | hari-varpasam | giraḥ // RV_10,96.1 //
harim | hi | yonim | abhi | ye | sam-asvaran | hinvantaḥ | harī iti | divyam | yathā | sadaḥ | ā | yam | pṛṇanti | hari-bhiḥ | na | dhenavaḥ | indrāya | śūṣam | hari-vantam | arcata // RV_10,96.2 //
saḥ | asya | vajraḥ | haritaḥ | yaḥ | āyasaḥ | hariḥ | ni-kāmaḥ | hariḥ | ā | gabhastyoḥ | dyumnī | su-śipraḥ | harimanyu-sāyakaḥ | indre | ni | rūpā | har itā | mimikṣire // RV_10,96.3 //
divi | na | ketuḥ | adhi | dhāyi | haryataḥ | vivyacat | vajraḥ | haritaḥ | na | raṃhyā | tudat | ahim | hari-śipraḥ | yaḥ | āyasaḥ | sahasra-śokāḥ | abhavat | harim-bharaḥ // RV_10,96.4 //
tvam-tvam | aharyathāḥ | upa-stutaḥ | pūrvebhiḥ | indra | hari-keśa | yajva-bhiḥ | tvam | haryasi | tava | viśvam | ukthyam | asāmi | rādhaḥ | hari-jāta | haryatam // RV_10,96.5 //
//5//.

-RV_8:5/6-
tā | vajriṇam | mandinam | stomyam | made | indram | rathe | vahataḥ | haryatā | harī iti | purūṇi | asmai | savanāni | haryate | indrāya | somāḥ | harayaḥ | dadhanvire // RV_10,96.6 //
aram | kāmāya | harayaḥ | dadhanvire | sthirāya | hinvan | harayaḥ | harī iti | turā | arvat-bhiḥ | yaḥ | hari-bhiḥ | joṣam | īyate | saḥ | asya | kāmam | har i-vantam | ānaśe // RV_10,96.7 //
hari-śmaśāruḥ | hari-keśaḥ | āyasaḥ | turaḥ-peye | yaḥ | hari-pāḥ | avadharta | arvat-bhiḥ | yaḥ | hari-bhiḥ | vājinī-vasuḥ | ati | viśvā | duḥ-itā | pāriṣat | harī iti // RV_10,96.8 //
sruvāiva | yasya | hariṇī iti | vi-petatuḥ | śipreiti | vājāya | hariṇī iti | davidhvataḥ | pra | yat | kṛte | camase | marmṛjat | harī iti | pītvā | madasya | haryatasya | andhasaḥ // RV_10,96.9 //
uta | sma | sadma | haryatasya | pastyoḥ | atyaḥ | na | vājam | hari-vān | ac ikradat | mahī | cit | hi | dhiṣaṇā | aharyat | ojasā | bṛhat | vayaḥ | dadhiṣe | hayartaḥ | cit | ā // RV_10,96.10 //
//6//.

-RV_8:5/7-
ā | rodasī iti | haryamāṇaḥ | mahi-tvā | navyam-navyam | haryasi | manma | nu | priyam | pra | pastyam | asura | haryatam | goḥ | āviḥ | kṛdhi | haraye | sūryāya // RV_10,96.11 //
ā | tvā | haryantam | pra-yujaḥ | janānām | rathe | vahantu | hari-śipram | indra | piba | yathā | prati-bhṛtasya | madhvaḥ | haryan | yajñam | sadha-māde | daśa-oṇim // RV_10,96.12 //
apāḥ | pūrveṣām | hari-vaḥ | sutānām | atho iti | idam | savanam | kevalam | te | mamaddhi | somam | madhu-mantam | indra | satrā | vṛṣan | jaṭhare | ā | vṛṣasva // RV_10,96.13 //
//7//.

-RV_8:5/8-
(RV_10,97)
yāḥ | oṣadhīḥ | pūrvā | jātā | devebhyaḥ | tri-yugam | purā | manai | nu | babhrūṇām | aham | śatam | dhāmāni | sapta | ca // RV_10,97.1 //
śatam | vaḥ | amba | dhāmāni | sahasram | uta | vaḥ | ruhaḥ | adha | śata-kratvaḥ | yūyam | imam | me | agadam | kṛta // RV_10,97.2 //
oṣadhīḥ | prati | modadhvam | puṣpa-vatīḥ | pra-sūvarīḥ | aśvāḥ-iva | sa-jitvarīḥ | vīrudhaḥ | pārayiṣṇvaḥ // RV_10,97.3 //
oṣadhīḥ | iti | mātaraḥ | tat | vaḥ | devīḥ | upa | bruve | saneyam | aśvam | gām | vāsaḥ | ātmānam | tava | puruṣa // RV_10,97.4 //
aśvatthe | vaḥ | ni-sadanam | parṇe | vaḥ | vasatiḥ | kṛtā | go--bhājaḥ | it | kila | asatha | yat | sanavatha | puruṣam // RV_10,97.5 //
//8//.

-RV_8:5/9-
yatra | oṣadhīḥ | sam-agmata | rājānaḥ | samitau-iva | / vipraḥ | saḥ | ucyate | bhiṣak | rakṣaḥ-hā | amīva-cātanaḥ // RV_10,97.6 //
aśva-vatīm | sama-vatīm | ūrjayantīm | ut-ojasam | ā | avitsi | sarvāḥ | oṣadhīḥ | asmai | ariṣṭa-tātaye // RV_10,97.7 //
ut | śuṣmāḥ | oṣadhīnām | gāvaḥ | goṣṭhāt-iva | īrate | dhanam | saniṣyantīnām | ātmānam | tava | puruṣa // RV_10,97.8 //
iṣkṛtiḥ | nāma | vaḥ | mātā | atho iti | yūyam | stha | niḥ-kṛtīḥ | sīrāḥ | patatriṇīḥ | sthana | yat | āmayati | niḥ | kṛtha // RV_10,97.9 //
ati | viśvāḥ | pari-sthāḥ | stenaḥ-iva | vrajam | akramuḥ | oṣadhīḥ | pra | acucyavuḥ | yat | kim | ca | tanvaḥ | rapaḥ // RV_10,97.10 //
//9//.

-RV_8:5/10-
yat | imāḥ | vājayan | aham | oṣadhīḥ | haste | ādadhe | ātmā | yakṣmasya | naśyati | purā | jīva-gṛbhaḥ | yathā // RV_10,97.11 //
yasya | oṣadhīḥ | pra-sarpatha | aṅgam-aṅgam | paruḥ-paruḥ | tataḥ | yakṣmam | vi | bādhadhve | ugraḥ | madhyamaśīḥ-iva // RV_10,97.12 //
sākam | yakṣma | pra | pata | cāṣeṇa | kikidīvinā | sākam | vātasya | dhrājyā | sākam | naśya | ni-hākayā // RV_10,97.13 //
anyā | vaḥ | anyām | avatu | anyā | anyasyāḥ | upa | avata | tāḥ | sarvāḥ | sam-vidānāḥ | idam | me | pra | avata | vacaḥ // RV_10,97.14 //
yāḥ | phalinīḥ | yāḥ | aphalāḥ | apuṣpāḥ | yāḥ | ca | puṣpiṇīḥ | bṛhaspati-prasūtāḥ | tāḥ | naḥ | muñcantu | aṃhasaḥ // RV_10,97.15 //
//10//.

-RV_8:5/11-
muñcantu | mā | śapathyāt | atho iti | varuṇyāt | uta | atho iti | yamasya | paḍabaḍhabadabadrahṇīśāt | sarvasmāt | deva-kilbiṣāt // RV_10,97.16 //
ava-patantīḥ | avadan | divaḥ | oṣadhayaḥ | pari | yam | jīvam | aśnavāmahai | na | saḥ | riṣyāti | puruṣaḥ // RV_10,97.17 //
yāḥ | oṣadhīḥ | soma-rājñīḥ | bahvīḥ | śata-vicakṣaṇāḥ | tāsām | tvam | asi | ut-tamā | aram | kāmāya | śam | hṛde // RV_10,97.18 //
yāḥ | oṣadhīḥ | soma-rājñīḥ | vi-sthitāḥ | pṛthivīm | anu | bṛhaspati-prasūtāḥ | asyai | sam | datta | vīryam // RV_10,97.19 //
mā | vaḥ | riṣat | khanitā | yasmai | ca | aham | khanāmi | vaḥ | dvi-pat | catuḥ-pat | asmākam | sarvam | astu | anāturam // RV_10,97.20 //
yāḥ | ca | idam | upa-śṛṇvanti | yāḥ | ca | dūram | parāgatāḥ | sarvāḥ | sam-gatya | vīrudhaḥ | asyai | sam | datta | vīryam // RV_10,97.21 //
oṣadhayaḥ | sam | vadante | somena | saha | rājñā | yasmai | kṛṇoti | brāhmaṇaḥ | tam | rājan | pārayāmasi // RV_10,97.22 //
tvam | ut-tamā | asi | oṣadhe | tava | vṛkṣāḥ | upastayaḥ | upastiḥ | astu | saḥ | asmākam | yaḥ | asmān | abhi-dāsati // RV_10,97.23 //
//11//.

-RV_8:5/12-
(RV_10,98)
bṛhaspate | prati | me | devatām | ihi | mitraḥ | vā | yat | varuṇaḥ | vā | asi | pūṣā | ādityaiḥ | vā | yat | vasu-bhiḥ | marutvān | saḥ | parjanyam | śam-tanave | vṛṣaya // RV_10,98.1 //
ā | devaḥ | dūtaḥ | ajiraḥ | cikitvān | tvat | deva-āpe | abhi | mām | agacchat | pratīcīnaḥ | prati | mām | ā | vavṛtsva | dadhāmi | te | dyu-matīm | vācam | āsan // RV_10,98.2 //
asme iti | dhehi | dyu-matīm | vācam | āsan | bṛhaspate | anamīvām | iṣirām | yayā | vṛṣṭim | śam-tanave | vanāva | divaḥ | drapsaḥ | madhu-mān | ā | viveśa // RV_10,98.3 //
ā | naḥ | drapsāḥ | madhu-mantaḥ | viśantu | indra | dehi | adhi-ratham | sahasram | ni | sīda | hotram | ṛtu-thā | yajasva | devān | deva-āpe | haviṣā | sapayar // RV_10,98.4 //
ārṣṭiṣeṇaḥ | hotram | ṛṣiḥ | ni-sīdan | deva-āpiḥ | deva-sumatim | cikitvān | saḥ | ut-tarasmāt | adharam | samudram | apaḥ | divyāḥ | asṛjat | varṣyāḥ | abhi // RV_10,98.5 //
asmin | samudre | adhi | ut-tarasmin | āpaḥ | devebhiḥ | ni-vṛtāḥ | atiṣṭhan | tāḥ | adravan | āṛṣṭiṣeṇena | sṛṣṭāḥ | deva-āpinā | pra-iṣitāḥ | mṛkṣiṇīṣu // RV_10,98.6 //
//12//.

-RV_8:5/13-
yat | deva-āpiḥ | śam-tanave | puraḥ-hitaḥ | hotrāya | vṛtaḥ | kṛpayan | adīdhet | deva-śrutam | vṛṣṭi-vanim | rarāṇaḥ | bṛhaspatiḥ | vācam | asmai | ayacchat // RV_10,98.7 //
yam | tvā | deva-āpiḥ | śuśucānaḥ | agne | ārṣṭiṣeṇaḥ | manuṣyaḥ | sam-īdhe | vi śvebhiḥ | devaiḥ | anu-madyamānaḥ | pra | parjanyam | īraya | vṛṣṭi-mantam // RV_10,98.8 //
tvām | pūrve | ṛṣayaḥ | gīḥ-bhiḥ | āyan | tvām | adhvareṣu | puru-hūta | viśve | sahasrāṇi | adhi-rathāni | asme iti | ā | naḥ | yajñam | rihit-aśvā | upa | yāhi // RV_10,98.9 //
etāni | agne | navatiḥ | nava | tve iti | āhutāni | adhi-rathā | sahasrā | tebhiḥ | vardhasva | tanvaḥ | śūra | pūrvīḥ | divaḥ | naḥ | vṛṣṭim | iṣitaḥ | rirīhi // RV_10,98.10 //
etāni | agne | navatim | sahasrā | sam | pra | yaccha | vṛṣṇe | indrāya | bhāgam | vi dvān | pathaḥ | ṛtu-śaḥ | deva-yānān | api | aulānam | divi | deveṣu | dhehi // RV_10,98.11 //
agne | bādhasva | vi | mṛdhaḥ | vi | duḥ-gahā | apa | amīvām | apa | rakṣāṃsi | sedha | asmāt | samudrāt | bṛhataḥ | divaḥ | naḥ | apām | bhūmānam | upa | naḥ | sṛja | iha // RV_10,98.12 //
//13//.

-RV_8:5/14-
(RV_10,99)
kam | naḥ | citram | iṣaṇyasi | cikitvān | pṛthu-gmānam | vāśram | vavṛdhadhyai | kat | tasya | dātu | śavasaḥ | vi-uṣṭau | takṣat | vajram | vṛtra-turam | apinvat // RV_10,99.1 //
saḥ | hi | dyutā | vi-dyutā | veti | sāma | pṛthum | yonim | asura-tvā | sasāda | saḥ | sa-nīḷebhiḥ | pra-sahānaḥ | asya | bhrātuḥ | na | ṛte | saptathasya | māyāḥ // RV_10,99.2 //
saḥ | vājam | yātā | apaduḥ-padā | yan | svaḥ-sātā | pari | sadat | saniṣyan | anarvā | yat | śata-durasya | vedaḥ | ghnan | śiśna-devān | abhi | varpasā | bhūt // RV_10,99.3 //
saḥ | yahvyaḥ | avanīḥ | goṣu | arvā | ā | juhoti | pra-dhanyāsu | sasriḥ | apādaḥ | yatra | yujyāsaḥ | arathāḥ | droṇi-aśvāsaḥ | īrate | ghṛtam | vāḥ // RV_10,99.4 //
saḥ | rudrebhiḥ | aśasta-vāraḥ | ṛbhvā | hitvī | gayam | āre--avadyaḥ | ā | agāt | vamrasya | manye | mithunā | vivavrī itivi-vavrī | annam | abhi-itya | arodayat | muṣāyan // RV_10,99.5 //
saḥ | it | dāsam | tuvi-ravam | patiḥ | dan ṣaṭ--akṣam | tri-śīrṣāṇam | damanyat | asya | tritaḥ | nu | ojasā | vṛdhānaḥ | vipā | varāham | ayaḥ-agrayā | hannitihan // RV_10,99.6 //
//14//.

-RV_8:5/15-
saḥ | druhvaṇe | manuṣe | ūrdhvasānaḥ | ā | sāviṣat | arśasānāya | śarum | saḥ | nṛ-tamaḥ | nahuṣaḥ | asmat | su-jātaḥ | puraḥ | abhinat | arhan | dasyu-hatye // RV_10,99.7 //
saḥ | abhriyaḥ | na | yavase | udanyan | kṣayāya | gātum | vidat | naḥ | asme iti | upa | yat | sīdat | indum | śarīraiḥ | śyenaḥ | ayaḥ-apāṣṭiḥ | hanti | dasyūn // RV_10,99.8 //
saḥ | vrādhataḥ | śavasānebhiḥ | asya | kutsāya | śuṣṇam | kṛpaṇe | parā | adāt | ayam | kavim | anayat | śasyamānam | atkam | yaḥ | asya | sanitā | uta | nṛṇām // RV_10,99.9 //
ayam | daśasyan | naryebhiḥ | asya | dasmaḥ | devebhiḥ | varuṇaḥ | na | māyī | ayam | kanīnaḥ | ṛtu-pāḥ | avedi | amimīta | ararum | yaḥ | catuḥ-pāt // RV_10,99.10 //
asya | stomebhiḥ | auśijaḥ | ṛjiśvā | vrajam | darayat | vṛṣabheṇa | piproḥ | sutvā | yat | yajataḥ | dīdayat | gīḥ | puraḥ | iyānaḥ | abhi | varpasā | bhūt // RV_10,99.11 //
eva | mahaḥ | asura | vakṣathāya | vamrakaḥ | paṭ-bhiḥ | upa | sarpat | indram | saḥ | iyānaḥ | karati | svastim | asmai | iṣam | ūrjam | su-kṣitim | viśvam | ā | abhār ity abhāḥ // RV_10,99.12 //
//15//.

-RV_8:5/16-
(RV_10,100)
indra | dṛhya | magha-van | tvāvat | it | bhuje | iha | stutaḥ | suta-pāḥ | bodhi | naḥ | vṛdhe | devebhiḥ | naḥ | savitā | pra | avatu | śrutam | ā | sarva-tātim | adi tim | vṛṇīmahe // RV_10,100.1 //
bharāya | su | bharata | bhāgam | ṛtviyam | pra | vāyave | śuci-pe | krandat-iṣṭaye | gaurasya | yaḥ | payasaḥ | pītim | ānaśe | ā | sarva-tātim | aditim | vṛṇīmahe // RV_10,100.2 //
ā | naḥ | devaḥ | savitā | sāviṣat | vayaḥ | ṛju-yate | yajamānāya | sunvate | yathā | devān | prati-bhūṣema | pāka-vat | ā | sarva-tātim | aditim | vṛṇīmahe // RV_10,100.3 //
indraḥ | asme iti | su-manāḥ | astu | viśvahā | rājā | somaḥ | suvitasya | adhi | etu | naḥ | yathāyathā | mitra-dhitāni | sam-dadhuḥ | ā | sarva-tātim | aditim | vṛṇīmahe // RV_10,100.4 //
indraḥ | ukthena | śavasā | paruḥ | dadhe | bṛhaspate | pra-tarītā | asi | āyuṣaḥ | yajñaḥ | manuḥ | pra-matiḥ | naḥ | pitā | hi | kam | ā | sarva-tātim | aditim | vṛṇīmahe // RV_10,100.5 //
indrasya | nu | su-kṛtam | daivyam | sahaḥ | agniḥ | gṛhe | jaritā | medhiraḥ | kavi ḥ | yajñaḥ | ca | bhūt | vidathe | cāruḥ | antamaḥ | ā | sarva-tātim | aditim | vṛṇīmahe // RV_10,100.6 //
//16//.

-RV_8:5/17-
na | vaḥ | guhā | cakṛma | bhūri | duḥ-kṛtam | na | āviḥ-tyam | vasavaḥ | deva-heḷanam | mākiḥ | naḥ | devāḥ | anṛtasya | varpasaḥ | ā | sarva-tātim | aditim | vṛṇīmahe // RV_10,100.7 //
apa | amīvām | savitā | sāviṣat | nyak | varīyaḥ | it | apa | sedhantu | adrayaḥ | grāvā | yatramadhu-sut | ucyate | bṛhat | ā | sarva-tātim | aditim | vṛṇīmahe // RV_10,100.8 //
ūrdhvaḥ | grāvā | vasavaḥ | astu | sotari | viśvā | dveṣāṃsi | sanutaḥ | yuyota | saḥ | naḥ | devaḥ | savitā | pāyuḥ | īḍyaḥ | ā | sarva-tātim | aditim | vṛṇīmahe // RV_10,100.9 //
ūrjam | gāvaḥ | yavase | pīvaḥ | attana | ṛtasya | yāḥ | sadane | kośe | aṅdhve | tanūḥ | eva | tanvaḥ | astu | bheṣajam | ā | sarva-tātim | aditim | vṛṇīmahe // RV_10,100.10 //
kratu-prāvā | jaritā | śaśvatām | avaḥ | indraḥ | it | bhadrā | pra-matiḥ | suta-vatām | pūrṇam | ūdhaḥ | divyam | yasya | siktaye | ā | sarva-tātim | aditim | vṛṇīmahe // RV_10,100.11 //
citraḥ | te | bhānuḥ | kratu-prāḥ | abhiṣṭiḥ | santi | spṛdhaḥ | jaraṇi-prāḥ | adhṛṣṭāḥ | rajiṣṭayā | rajyā | paśvaḥ | ā | goḥ | tūtūrṣati | pari | agram | duvasyuḥ // RV_10,100.12 //
//17//.

-RV_8:5/18-
(RV_10,101)
ut | budhyadhvam | sa-manasaḥ | sakhāyaḥ | sam | agnim | indhvam | bahavaḥ | sa-nīḷāḥ | dadhi-kṛām | agnim | uṣasam | ca | devīm | indra-vataḥ | avase | ni | hvaye | vaḥ // RV_10,101.1 //
mandrā | kṛṇudhvam | dhiyaḥ | ā | tanudhvam | nāvam | aritra-paraṇīm | kṛṇudhvam | iṣkṛṇudhvam | āyudhā | aram | kṛṇudhvam | prāñcam | yajñam | pra | nayata | sakhāyaḥ // RV_10,101.2 //
yunakta | sīrā | vi | yugā | tanudhvam | kṛte | yonau | vapata | iha | bījam | girā | ca | śruṣṭiḥ | sa-bharāḥ | asat | naḥ | nedīyaḥ | it | sṛṇyaḥ | pakvam | ā | iyāt // RV_10,101.3 //
sīrā | yuñjanti | kavayaḥ | yugā | vi | tanvate | pṛthak | dhīrāḥ | deveṣu | sumna-yā // RV_10,101.4 //
niḥ | āhāvān | kṛṇotana | sam | varatrāḥ | dadhātana | siñcāmahai | avatam | udriṇam | vayam | su-sekam | anupa-kṣitam // RV_10,101.5 //
iṣkṛta-āhāvam | avatam | su-varatram | su-secanam | udriṇam | siñce | akṣitam // RV_10,101.6 //
//18//.

-RV_8:5/19-
prīṇīta | aśvān | hitam | jayātha | svasti-vāham | ratham | it | kṛṇudhvam | droṇa-āhāvam | avatam | aśma-cakram | aṃsatra-kośam | siñcata | nṛ-pānam // RV_10,101.7 //
vrajam | kṛṇudhvam | saḥ | hi | vaḥ | nṛ-pānaḥ | varma | sīvyadhvam | bahulā | pṛthūni | puraḥ | kṛṇudhvam | āyasīḥ | adhṛṣṭāḥ | mā | vaḥ | susrot | camasaḥ | dṛṃhata | tam // RV_10,101.8 //
ā | vaḥ | dhiyam | yajñiyām | varte | ūtaye | devāḥ | devīm | yajatām | yajñiyām | iha | sā | naḥ | duhīyat | yavasāiva | gatvī | sahasra-dhārā | payasā | mahī | gauḥ // RV_10,101.9 //
ā | tu | siñca | harim | īm | droḥ | upa-sthe | vāśībhiḥ | takṣata | aśman-mayībhiḥ | pari | svajadhvam | daśa | kakṣyābhiḥ | ubhe iti | dhurau | prati | vahnim | yunakta // RV_10,101.10 //
ubhe iti | dhurau | vahniḥ | āpibdamānaḥ | antaḥ | yonāiva | carati | dvi-jāniḥ | vanaspatim | vane | ā | asthāpayadhvam | ni | su | dadhidhvam | akhanantaḥ | utsam // RV_10,101.11 //
kapṛt | naraḥ | kapṛtham | ut | dadhātana | codayata | khudata | vāja-sātaye | niṣṭigryaḥ | putram | ā | cyāvaya | ūtaye | indram | sa-bādhaḥ | iha | soma-pītaye // RV_10,101.12 //
//19//.

-RV_8:5/20-
(RV_10,102)
pra | te | ratham | mithu-kṛtam | indraḥ | avatu | dhṛṣṇu-yā | asmin | ājau | puru-hūta | śravāyye | dhana-bhakṣeṣu | naḥ | ava // RV_10,102.1 //
ut | sma | vātaḥ | vahati | vāsaḥ | asyāḥ | adhi-ratham | yat | ajayat | sahasram | rathīḥ | abhūt | mudgalānī | gaviṣṭau | bhare | kṛtam | vi | acet | indra-senā // RV_10,102.2 //
antaḥ | yaccha | jighāṃsataḥ | vajram | indra | abhi-dāsataḥ | dāsasya | vā | magha-van | āryasya | vā | sanutaḥ | yavaya | vadham // RV_10,102.3 //
udnaḥ | hradam | apibat | jarhṛṣāṇaḥ | kūṭam | sma | tṛṃhat | abhi-mātim | eti | pra | muṣka-bhāraḥ | śravaḥ | icchamānaḥ | ajiram | bāhū iti | abharat | sisāsan // RV_10,102.4 //
ni | akrandayan | upa-yantaḥ | enam | amehayan | vṛṣabham | madhye | ājeḥ | tena | sūbharvam | śata-vat | sahasram | gavām | mudgalaḥ | pra-dhane | jigāya // RV_10,102.5 //
karka-deve | vṛṣabhaḥ | āsīt | avāvacīt | sārathiḥ | asya | keśī | dudheḥ | yuktasya | dravataḥ | saha | anasā | ṛcchanti | sma | niḥ-padaḥ | mudgalānīm // RV_10,102.6 //
//20//.

-RV_8:5/21-
uta | pra-dhim | ut | ahan | asya | vidvān | upa | ayunak | vaṃsagam | atra | śikṣan | indraḥ | ut | āvat | patim | aghnyānām | araṃhata | padyābhiḥ | kakut-mān // RV_10,102.7 //
śunam | aṣṭrāvī | acarat | kapardī | varatrāyām | dāru | ānahyamānaḥ | nṛmnāni | kṛṇvan | bahave | janāya | gāḥ | paspaśānaḥ | taviṣīḥ | adhatta // RV_10,102.8 //
imam | tam | paśya | vṛṣabhasya | yuñjam | kāṣṭhāyāḥ | madhye | dru-ghaṇam | śayānam | yena | jigāya | sata-vat | sahasram | gavām | mudgalaḥ | pṛtanājyeṣu // RV_10,102.9 //
āre | aghā | kaḥ | nu | itthā | dadarśa | yam | yuñjanti | tam | oṃ iti | ā | sthāpayanti | na | asmai | tṛṇam | na | udakam | ā | bharanti | ut-taraḥ | dhuraḥ | vahati | pra-dediśat // RV_10,102.10 //
parivṛktāiva | pati-vidyam | ānaṭ | pīpyānā | kūcakreṇa-iva | siñcan | eṣa-eṣyā | cit | rathyā | jayema | su-maṅgalam | sina-vat | astu | sātam // RV_10,102.11 //
tvam | viśvasya | jagataḥ | cakṣuḥ | indra | asi | cakṣuṣaḥ | vṛṣā | yat | ājim | vṛṣaṇā | sisāsasi | codayan | vadhriṇā | yujā // RV_10,102.12 //
//21//.

-RV_8:5/22-
(RV_10,103)
āśuḥ | śiśānaḥ | vṛṣabhaḥ | na | bhīmaḥ | ghanāghanaḥ | kṣobhaṇaḥ | carṣaṇīnām | sam-krandanaḥ | ani-miṣaḥ | eka-vīraḥ | śatam | senāḥ | ajayat | sākam | indraḥ // RV_10,103.1 //
sam-krandanena | ani-miṣeṇa | jiṣṇunā | yut-kāreṇa | duḥ-cyavanena | dhṛṣṇunā | tat | indreṇa | jayata | tat | sahadhvam | yudhaḥ | naraḥ | iṣu-hastena | vṛṣṇā // RV_10,103.2 //
saḥ | iṣu-hastaiḥ | saḥ | niṣaṅgi-bhiḥ | vaśī | sam-sraṣṭā | saḥ | yudhaḥ | indraḥ | gaṇena | saṃsṛṣṭa-jit | soma-pāḥ | bāhu-śardhī | ugra-dhanvā | prati-hitābhiḥ | astā // RV_10,103.3 //
bṛhaspate | pari | dīya | rathena | rakṣaḥ-hā | amitrān | apa-bādhamānaḥ | pra-bhañjan | senāḥ | pra-mṛṇaḥ | yudhā | jayan | asmākam | edhi | avitā | rathānām // RV_10,103.4 //
bala-vijñāyaḥ | sthaviraḥ | pra-vīraḥ | sahasvān | vājī | sahamānaḥ | ugraḥ | abhi-vīraḥ | abhi-satvā | sahaḥ-jāḥ | jaitram | indra | ratham | ā | tiṣṭha | go--vit // RV_10,103.5 //
gotra-bhidam | go--vidam | vajra-bāhum | jayantam | ajma | pra-mṛṇantam | ojasā | imam | sa-jātāḥ | anu | vīrayadhvam | indram | sakhāyaḥ | anu | sam | rabhadhvam // RV_10,103.6 //
//22//.

-RV_8:5/23-
abhi | gotrāṇi | sahasā | gāhamānaḥ | adayaḥ | vīraḥ | śata-manyuḥ | indraḥ | duḥ-cyavanaḥ | pṛtanāṣāṭ | ayudhyaḥ | asmākam | senāḥ | avatu | pra | yut-su // RV_10,103.7 //
indraḥ | āsām | netā | bṛhaspatiḥ | dakṣiṇā | yajñaḥ | puraḥ | etu | somaḥ | deva-senānām | abhi-bhañjatīnām | jayantīnām | marutaḥ | yantu | agram // RV_10,103.8 //
indrasya | vṛṣṇaḥ | varuṇasya | rājñaḥ | ādityānām | marutām | śardhaḥ | ugram | mahāmanasām | bhuvana-cyavānām | ghoṣaḥ | devānām | jayatām | ut | asthāt // RV_10,103.9 //
ut | harṣaya | magha-van | āyudhāni | ut | satvanām | māmakānām | manāṃsi | ut | vṛtra-han | vājinām | vājināni | ut | rathānām | jayatām | yantu | ghoṣāḥ // RV_10,103.10 //
asmākam | indraḥ | sam-ṛteṣu | dhvajeṣu | asmākam | yāḥ | iṣavaḥ | tāḥ | jayantu | asmākam | vīrāḥ | ut-tare | bhavantu | asmān | oṃ iti | devāḥ | avata | haveṣu // RV_10,103.11 //
amīṣām | cittam | prati-lobhayantī | gṛhāṇa | aṅgāni | apve | parā | ihi | abhi | pra | ihi | niḥ | daha | hṛt-su | śokaiḥ | andhena | amitrāḥ | tamasā | sacantām // RV_10,103.12 //
pra | ita | jayata | naraḥ | indraḥ | vaḥ | śarma | yacchatu | ugrāḥ | vaḥ | santu | bāhavaḥ | anādhṛṣyāḥ | yathā | asatha // RV_10,103.13 //
//23//.

-RV_8:5/24-
(RV_10,104)
asāvi | somaḥ | puru-hūta | tubhyam | hari-bhyām | yajñam | upa | yāhi | tūyam | tubhyam | giraḥ | vipra-vīrāḥ | iyānāḥ | dadhanvire | indra | piba | sutasya // RV_10,104.1 //
ap-su | dhūtasya | hari-vaḥ | piba | iha | nṛ-bhiḥ | sutasya | jaṭharam | pṛṇasva | mimikṣuḥ | yam | adrayaḥ | indra | tubhyam | tebhiḥ | vardhasva | madam | uktha-vāhaḥ // RV_10,104.2 //
pra | ugrām | pītim | vṛṣṇe | iyarmi | satyām | pra-yai | sutasya | hari-aśva | tubhyam | indra | dhenābhiḥ | iha | mādayasva | dhībhiḥ | viśvābhiḥ | śacyā | gṛṇānaḥ // RV_10,104.3 //
ūtī | śacī-vaḥ | tava | vīryeṇa | vayaḥ | dadhānāḥ | uśijaḥ | ṛta-jñāḥ | prajāvat | indra | manuṣaḥ | duroṇe | tasthuḥ | gṛṇantaḥ | sadha-mādyāsaḥ // RV_10,104.4 //
pranīti-bhiḥ | te | hari-aśva | su-stoḥ | susumnasya | puru-rucaḥ | janāsaḥ | maṃhiṣṭhām | ūtim | vi-tire | dadhānāḥ | stotāraḥ | indra | tava | sūnṛtābhiḥ // RV_10,104.5 //
//24//.

-RV_8:5/25-
upa | brahmāṇi | hari-vaḥ | hari-bhyām | somasya | yāhi | pītaye | sutasya | indra | tvā | yajñaḥ | kṣamamāṇam | ānaṭ | dāśvān | asi | adhvarasya | pra-ketaḥ // RV_10,104.6 //
sahasra-vājam | abhimāti-saham | sute--raṇam | magha-vānam | su-vṛktim | upa | bhūṣanti | giraḥ | aprati-itam | indram | namasyāḥ | jarituḥ | pananta // RV_10,104.7 //
sapta | āpaḥ | devīḥ | su-raṇāḥ | amṛktāḥ | yābhiḥ | sindhum | ataraḥ | indra | pūḥ-bhit | navatim | srotyāḥ | nava | ca | sravantīḥ | devebhyaḥ | gātum | manuṣe | ca | vindaḥ // RV_10,104.8 //
apaḥ | mahīḥ | abhi-śasteḥ | amuñcaḥ | ajāgaḥ | āsu | adhi | devaḥ | ekaḥ | indra | yāḥ | tvam | vṛtra-tūrye | cakartha | tābhiḥ | viśva-āyuḥ | tanvam | pupuṣyāḥ // RV_10,104.9 //
vīreṇyaḥ | kratuḥ | indraḥ | su-śastiḥ | uta | api | dhenā | puru-hūtam | īṭe | ādaryat | vṛtram | akṛṇot | oṃ iti | lokam | sasahe | śakraḥ | pṛtanāḥ | abhiṣṭiḥ // RV_10,104.10 //
śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_10,104.11 //
//25//.

-RV_8:5/26-
(RV_10,105)
kadā | vaso iti | stotram | haryate | ā | ava | śmaśā | rudhat | vāritivāḥ | dīrgham | sutam | vātāpyāya // RV_10,105.1 //
harī iti | yasya | su-yujā | vi-vratā | veḥ | arvantā | anu | śepā | ubhā | rajī iti | na | keśinā | patiḥ | dan // RV_10,105.2 //
apa | yoḥ | indraḥ | pāpaje | ā | martaḥ | na | śaśramāṇaḥ | bibhīvān | śubhe | yat | yuyuje | taviṣī-vān // RV_10,105.3 //
sacā | āyoḥ | indraḥ | carkṛṣe | ā | upānasaḥ | saparyan | nadayoḥ | vi-vratayoḥ | śūraḥ | indraḥ // RV_10,105.4 //
adhi | yaḥ | tasthau | keṣa-vantā | vyacasvantā | na | puṣṭyai | vanoti | śiprābhyām | śipriṇī-vān // RV_10,105.5 //
//26//.

-RV_8:5/27-
pra | astaut | ṛṣva-ojāḥ | ṛṣvebhiḥ | tatakṣa | śūraḥ | śavasā | ṛbhuḥ | na | kratu-bhiḥ | mātariśvā // RV_10,105.6 //
vajram | yaḥ | cakre | su-hanāya | dasyave | hirīmaśaḥ | harīmān | aruta-hanuḥ | adbhutam | na | rajaḥ // RV_10,105.7 //
ava | naḥ | vṛjinā | śiśīhi | ṛcā | vanema | anṛcaḥ | na | abrahmā | yajñaḥ | ṛdhak | joṣati | tve iti // RV_10,105.8 //
ūrdhvā | yat | te | tretinī | bhūt | yajñasya | dhūḥ-su | sadman | sa-jūḥ | nāvam | sva-yaśasam | sacā | āyoḥ // RV_10,105.9 //
śriye | te | pṛśniḥ | upa-secanī | bhūt | śriye | darviḥ | arepāḥ | yayā | sve | pātre | siñcase | ut // RV_10,105.10 //
śatam | vā | yat | asurya | prati | tvā | su-mitraḥ | itthā | astaut | duḥ-mitraḥ | itthā | astaut | āvaḥ | yat | dasyu-hatye | kutsa-putram | pra | āvaḥ | yat | dasyu-hatye | kutsa-vatsam // RV_10,105.11 //
//27//.



-RV_8:6/1-
(RV_10,106)
ubhau | oṃ iti | nūnam | tat | it | arthayetheiti | vi | tanvātheiti | dhiyaḥ | vastrā | apasāiva | sadhrīcīnā | yātave | pra | īm | ajīgaḥ | sudināiva | pṛkṣaḥ | ā | taṃsayetheiti // RV_10,106.1 //
uṣṭārāiva | pharvareṣu | śrayetheiti | prāyogāiva | śvātryā | śāsuḥ | ā | ithaḥ | dūtāiva | hi | sthaḥ | yaśasā | janeṣu | mā | apa | sthātam | mahiṣāiva | ava-pānāt // RV_10,106.2 //
sākam-yujā | śakunasya-iva | pakṣā | paśvāiva | citrā | yajuḥ | ā | gamiṣṭam | agniḥ-iva | deva-yoḥ | dīdi-vāṃsā | parijmānāiva | yajathaḥ | puru-trā // RV_10,106.3 //
āpī iti | vaḥ | asme iti | pitarāiva | putrā | ugrāiva | rucā | nṛpatīivetinṛpatī-iva | turyai | iryāiva | puṣṭyai | kiraṇāiva | bhujyai | śruṣṭīvānāiva | havam | ā | gamiṣṭam // RV_10,106.4 //
vaṃsagāiva | pūṣaryā | śimbātā | mitrāiva | ṛtā | śatarā | śātapantā | vājāiva | uccā | vayasā | gharmye--sthā | meṣāiva | iṣā | saparyā | purīṣā // RV_10,106.5 //
//1//.

-RV_8:6/2-
sṛṇyāiva | jarbharī iti | turpharītūiti | naitośāiva | turpharī iti | parpharīkā | udanyajāiva | jemanā | maderū iti | tā | me | jarāyu | ajaram | marāyu // RV_10,106.6 //
pajrāiva | carcaram | jāram | marāyu | kṣadma-iva | artheṣu | tartarīthaḥ | ugrā | ṛbhū iti | na | āpat | kharamajrā | khara-jruḥ | vāyuḥ | na | parpharat | kṣayat | rayīṇām // RV_10,106.7 //
gharmāiva | madhu | jaṭhare | sanerūiti | bhage--avitā | turpharī iti | phārivā | aram | patarāiva | cacarā | candra-nirnik | manaḥ-ṛṅgā | mananyā | na | jagmī iti // RV_10,106.8 //
bṛhantāiva | gambhareṣu | prati-sthām | pādāiva | gādham | tarate | vidāthaḥ | karṇāiva | śāsuḥ | anu | hi | smarāthaḥ | aṃśāiva | naḥ | bhajatam | citram | apnaḥ // RV_10,106.9 //
āraṅgarāiva | madhu | ā | īrayetheiti | sāraghāiva | gavi | nīcīna-bāre | kīnārāiva | svedam | āsisvidānā | kṣāma-iva | ūrjā | suyavasa-at | sacetheitis // RV_10,106.10 //
ṛdhyāma | stomam | sanuyāma | vājam | ā | naḥ | mantram | sa-rathā | iha | upa | yātam | yaśaḥ | na | pakvam | madhu | goṣu | antaḥ | ā | bhūta-aṃśaḥ | aśvinoḥ | kāmam | aprāḥ // RV_10,106.11 //
//2//.

-RV_8:6/3-
(RV_10,107)
āviḥ | abhūt | mahi | māghonam | eṣām | viśvam | jīvam | tamasaḥ | niḥ | amoci | mahi | jyotiḥ | pitṛ-bhiḥ | dattam | ā | agāt | uruḥ | panthāḥ | dakṣiṇāyāḥ | adarśi // RV_10,107.1 //
uccā | divi | dakṣiṇāvantaḥ | asthuḥ | ye | aśva-dāḥ | saha | te | sūryeṇa | hiraṇya-dāḥ | amṛta-tvam | bhajante | vāsaḥ-dāḥ | soma | pra | tirante | āyuḥ // RV_10,107.2 //
daivī | pūrtiḥ | dakṣiṇā | deva-yajyā | na | kava-aribhyaḥ | nahi | te | pṛṇanti | atha | naraḥ | prayata-dakṣiṇāsaḥ | avadya-bhiyā | bahavaḥ | pṛṇanti // RV_10,107.3 //
śata-dhāram | vāyum | arkam | svaḥ-vidam | nṛ-cakṣasaḥ | te | abhi | cakṣate | haviḥ | ye | pṛṇanti | pra | ca | yacchanti | sam-game | te | dakṣiṇām | duhate | sapta-mātaram // RV_10,107.4 //
dakṣiṇāvān | prathamaḥ | hūtaḥ | eti | dakṣiṇāvān | grāma-nīḥ | agram | eti | tam | eva | manye | nṛ-patim | janānām | yaḥ | prathamaḥ | dakṣiṇām | āvivāya // RV_10,107.5 //
//3//.

-RV_8:6/4-
tam | eva | ṛṣim | tam | oṃ iti | brahmāṇam | āhuḥ | yajña-nyam | sāma-gām | uktha-śāsam | saḥ | śukrasya | tanvaḥ | veda | tisraḥ | yaḥ | prathamaḥ | dakṣiṇayā | rarādha // RV_10,107.6 //
dakṣiṇā | aśvam | dakṣiṇā | gām | dadāti | dakṣiṇā | candram | uta | yat | hiraṇyam | dakṣi ṇā | annam | vanute | yaḥ | naḥ | ātmā | dakṣiṇām | varma | kṛṇute | vi-jānan // RV_10,107.7 //
na | bhojāḥ | mamruḥ | na | ni-artham | īyuḥ | na | riṣyanti | na | vyathante | ha | bhojāḥ | idam | yat | viśvam | bhuvanam | svaḥ | ca | etat | sarvam | dakṣiṇā | ebhyaḥ | dadāti // RV_10,107.8 //
bhojāḥ | jigyuḥ | surabhim | yonim | agre | bhojāḥ | jigyuḥ | vadhvam | yā | su-vāsāḥ | bhojāḥ | jigyuḥ | antaḥ-peyam | surāyāḥ | bhojāḥ | jigyuḥ | ye | ahūtāḥ | pra-yanti // RV_10,107.9 //
bhojāya | aśvam | sam | mṛjanti | āśum | bhojāya | āste | kanyā | śumbhamānā | bhojasya | idam | puṣkariṇī-iva | veśma | pari-kṛtam | devamānāiva | citram // RV_10,107.10 //
bhojam | aśvāḥ | suṣṭhu-vāhaḥ | vahanti | su-vṛt | rathaḥ | vartate | dakṣiṇāyāḥ | bhojam | devāsaḥ | avata | bhareṣu | bhojaḥ | śatrūn | sam-anīkeṣu | jetā // RV_10,107.11 //
//4//.

-RV_8:6/5-
(RV_10,108)
kim | icchantī | saramā | pra | idam | ānaṭ | dūre | hi | adhvā | jaguriḥ | parācaiḥ | kā | asme--hitiḥ | kā | pari-takmyā | āsīt | katham | rasāyāḥ | ataraḥ | payāṃsi // RV_10,108.1 //
indrasya | dūtīḥ | iṣitā | carāmi | mahaḥ | icchantī | paṇayaḥ | ni-dhīn | vaḥ | ati-skadaḥ | bhiyasā | tam | naḥ | āvat | tathā | rasāyāḥ | ataram | payāṃsi // RV_10,108.2 //
kīdṛk | indraḥ | sarame | kā | dṛśīkā | yasya | idam | dūtīḥ | asaraḥ | parākāt | ā | ca | gacchāt | mitram | ena | dadhāma | atha | gavām | go--patiḥ | naḥ | bhavāti // RV_10,108.3 //
na | aham | tam | veda | dabhyam | dabhat | saḥ | yasya | idam | dūtīḥ | asaram | parākāt | na | tam | gūhanti | sravataḥ | gabhīrāḥ | hatāḥ | indreṇa | paṇayaḥ | śayadhve // RV_10,108.4 //
imāḥ | gāvaḥ | sarame | yāḥ | aicchaḥ | pari | divaḥ | antān | su-bhage | patantī | kaḥ | te | enāḥ | ava | sṛjāt | ayudhvī | uta | asmākam | āyudhā | santi | tigmā // RV_10,108.5 //
//5//.

-RV_8:6/6-
asenyāḥ | vaḥ | paṇayaḥ | vacāṃmsi | aniṣavyāḥ | tanvaḥ | santu | pāpīḥ | adhṛṣṭaḥ | vaḥ | etavai | astu | panthāḥ | bṛhaspatiḥ | vaḥ | ubhayā | na | mṛḷāt // RV_10,108.6 //
ayam | ni-dhiḥ | sarame | adri-budhnaḥ | gobhiḥ | aśvebhiḥ | vasu-bhiḥ | ni-ṛṣṭaḥ | rakṣanti | tam | paṇayaḥ | ye | su-gopāḥ | reku | padam | alakam | ā | jagantha // RV_10,108.7 //
ā | iha | gāman | ṛṣayaḥ | soma-śitāḥ | ayāsyaḥ | aṅgirasaḥ | nava-gvāḥ | te | etam | ūrvam | vi | bhajanta | gonām | atha | etat | vacaḥ | paṇayaḥ | vaman | it // RV_10,108.8 //
eva | ca | tvam | sarame | ājagantha | pra-bādhitā | sahasā | daivyena | svasāram | tvā | kṛṇavai | mā | punaḥ | gāḥ | apa | te | gavām | su-bhage | bhajāma // RV_10,108.9 //
na | aham | veda | bhrātṛ-tvam | no iti | svasṛ-tvam | indraḥ | viduḥ | aṅgirasaḥ | ca | ghorāḥ | go--kāmāḥ | me | acchadayan | yat | āyam | apa | ataḥ | ita | paṇayaḥ | varīyaḥ // RV_10,108.10 //
dūram | ita | paṇayaḥ | varīyaḥ | ut | gāvaḥ | yantu | minatīḥ | ṛtena | bṛhaspatiḥ | yāḥ | avindat | ni-gūḷhāḥ | somaḥ | grāvānaḥ | ṛṣayaḥ | ca | viprāḥ // RV_10,108.11 //
//6//.

-RV_8:6/7-
(RV_10,109)
te | avadan | prathamāḥ | brahma-kilbiṣe | akūpāraḥ | salilaḥ | mātariśvā | vīḷu-harāḥ | tapaḥ | ugraḥ | mayaḥ-bhūḥ | āpaḥ | devīḥ | prathama-jāḥ | ṛtena // RV_10,109.1 //
somaḥ | rājā | prathamaḥ | brahma-jāyām | punariti | pra | ayacchat | ahṛṇīyamānaḥ | anu-artitā | varuṇaḥ | mitraḥ | āsīt | agniḥ | hotā | hasta-gṛhya | ā | nināya // RV_10,109.2 //
hastena | eva | grāhyaḥ | ādhiḥ | asyāḥ | brahma-jāyā | iyam | iti | ca | it | avocat | na | dūtāya | pra-hye | tasthe | eṣā | tathā | rāṣṭram | gupitam | kṣatriyasya // RV_10,109.3 //
devāḥ | etasyām | avadanta | pūrve | sapta-ṛṣayaḥ | tapase | ye | ni-seduḥ | bhīmā | jāyā | brāhmaṇasya | upa-nītā | duḥ-dhām | dadhāti | parame | vi-oman // RV_10,109.4 //
brahma-cārī | carati | veviṣat | viṣaḥ | saḥ | devānām | bhavati | ekam | aṅgam | tena | jāyām | anu | avindat | bṛhaspatiḥ | somena | nītām | juhvam | na | devāḥ // RV_10,109.5 //
punaḥ | vai | devāḥ | adaduḥ | punaḥ | manuṣyāḥ | uta | rājānaḥ | satyam | kṛṇvānāḥ | brahma-jāyām | punaḥ | daduḥ // RV_10,109.6 //
punaḥ-dāya | brahma-jāyām | kṛtvī | devaiḥ | ni-kilbiṣam | ūrjam | pṛthivyāḥ | bhaktvāya | uru-gāyam | upa | āsate // RV_10,109.7 //
//7//.

-RV_8:6/8-
(RV_10,110)
sam-iddhaḥ | adya | manuṣaḥ | duroṇe | devaḥ | devān | yajasi | jāta-vedaḥ | ā | ca | vaha | mitra-mahaḥ | cikitvān | tvam | dūtaḥ | kaviḥ | asi | pra-cetāḥ // RV_10,110.1 //
tanū-napāt | pathaḥ | ṛtasya | yānān | madhvā | sam-añjan | svadaya | su-jihva | manmāni | dhībhiḥ | uta | yajñam | ṛndhan | deva-trā | ca | kṛṇuhi | adhvaram | naḥ // RV_10,110.2 //
ājuhvānaḥ | īḍyaḥ | vandyaḥ | ca | ā | yāhi | agne | vasu-bhiḥ | sa-joṣāḥ | tvam | devānām | asi | yahva | hotā | saḥ | etān | yakṣi | iṣitaḥ | yajīyān // RV_10,110.3 //
prācīnam | barhiḥ | pra-diśā | pṛthivyāḥ | vastoḥ | asyāḥ | vṛjyate | agre | ahnām | vi | oṃ iti | prathate | vi-taram | varīyaḥ | devebhyaḥ | aditaye | syonam // RV_10,110.4 //
vyacasvatīḥ | urviyā | vi | śrayantām | pati-bhyaḥ | na | janayaḥ | śumbhamānāḥ | devīḥ | dvāraḥ | bṛhatīḥ | viśvam-invāḥ | devebhyaḥ | bhavata | supra-ayaṇāḥ // RV_10,110.5 //
//8//.

-RV_8:6/9-
ā | susvayantī iti | yajate iti | upāke iti | uṣasānaktā | sadatām | ni | yonau | divye | yoṣaṇeiti | bṛhatī iti | surukme itisu-rukme | adhi | śriyam | śukra-piśam | dadhāne // RV_10,110.6 //
daivyā | hotārā | prathamā | su-vācā | mimānā | yajñam | manuṣaḥ | yajadhyai | pra-codayantā | vidatheṣu | kārū iti | prācīnam | jyotiḥ | pra-diśā | diśantā // RV_10,110.7 //
ā | naḥ | yajñam | bhāratī | tūyam | etu | iḷā | manuṣvat | iha | cetayantī | tisraḥ | devīḥ | barhiḥ | ā | idam | syonam | sarasvatī | su-apasaḥ | sadantu // RV_10,110.8 //
yaḥ | ime iti | dyāvāpṛthivī iti | janitrī iti | rūpaiḥ | apiṃśat | bhuvanāni | viśvā | tam | adya | hotaḥ | iṣitaḥ | yajīyān | devam | tvaṣṭāram | iha | yakṣi | vidvān // RV_10,110.9 //
upa-avasṛja | tmanyā | sam-añjan | devānām | pāthaḥ | ṛtu-thā | havīṃṣi | vanaspatiḥ | śamitā | devaḥ | agniḥ | svadantu | havyam | madhunā | ghṛtena // RV_10,110.10 //
sadyaḥ | jātaḥ | vi | amimīta | yajñam | agniḥ | devānām | abhavat | puraḥ-gāḥ | asya | hotuḥ | pra-diśi | ṛtasya | vāci | svāhākṛtam | haviḥ | adantu | devāḥ // RV_10,110.11 //
//9//.

-RV_8:6/10-
(RV_10,111)
manīṣiṇaḥ | pra | bharadhvam | manīṣām | yathāyathā | matayaḥ | santi | nṛṇām | indram | satyaiḥ | ā | īrayāma | kṛtebhiḥ | saḥ | hi | vīraḥ | girvaṇasyuḥ | vidānaḥ // RV_10,111.1 //
ṛtasya | hi | sadasaḥ | dhītiḥ | adyaut | sam | gāṛṣṭeyaḥ | vṛṣabhaḥ | gobhiḥ | ānaṭ | ut | atiṣṭhat | taviṣeṇa | raveṇa | mahānti | cit | sam | vivyāca | rajāṃsi // RV_10,111.2 //
indraḥ | kila | śrutyai | asya | veda | saḥ | hi | jiṣṇuḥ | pathi-kṛt | sūryāya | āt | menām | kṛṇvan | acyutaḥ | bhuvat | goḥ | patiḥ | divaḥ | sana-jāḥ | aprati-itaḥ // RV_10,111.3 //
indraḥ | mahnā | mahataḥ | arṇavasya | vratā | amināt | aṅgiraḥ-bhiḥ | gṛṇānaḥ | purūṇi | cit | ni | tatāna | rajāṃsi | dādhāra | yaḥ | dharuṇam | satya-tātā // RV_10,111.4 //
indraḥ | divaḥ | prati-mānam | pṛthivyāḥ | viśvā | veda | savanā | hanti | śuṣṇam | mahīm | cit | dyām | ā | atanot | sūryeṇa | cāskambha | cit | kambhanena | skabhīyān // RV_10,111.5 //
//10//.

-RV_8:6/11-
vajreṇa | hi | vṛtra-hā | vṛtram | astaḥ | adevasya | śūśuvānasya | māyāḥ | vi | dhṛṣṇo iti | atra | dhṛṣatā | jaghantha | atha | abhavaḥ | magha-van | bāhvu-ojāḥ // RV_10,111.6 //
sacanta | yat | uṣasaḥ | sūryeṇa | citrām | asya | ketavaḥ | rām | avindan | ā | yat | nakṣatram | dadṛśe | divaḥ | na | punaḥ | yataḥ | nakiḥ | addhā | nu | veda // RV_10,111.7 //
dūram | kila | prathamāḥ | jagmuḥ | āsām | indrasya | yāḥ | pra-save | sasruḥ | āpaḥ | kva | svit | agram | kva | budhnaḥ | āsām | āpaḥ | madhyam | kva | vaḥ | nūnam | antaḥ // RV_10,111.8 //
sṛjaḥ | sindhūn | ahinā | jagrasānān | āt | it | etāḥ | pra | vivijre | javena | mumukṣamāṇāḥ | uta | yāḥ | mumucre | adha | it | etāḥ | na | ramante | ni-tiktāḥ // RV_10,111.9 //
sadhrīcīḥ | sindhum | uśatīḥ-iva | āyan | sanāt | jāraḥ | āritaḥ | pūḥ-bhit | āsām | astam | ā | te | pārthivā | vasūni | asme iti | jagmuḥ | sūnṛtāḥ | indra | pūrvīḥ // RV_10,111.10 //
//11//.

-RV_8:6/12-
(RV_10,112)
indra | piba | prati-kāmam | sutasya | prātaḥ-sāvaḥ | tava | hi | pūrva-pītiḥ | harṣasva | hantave | śūra | śatrūn | ukthebhiḥ | te | vīryā | pra | bravāma // RV_10,112.1 //
yaḥ | te | rathaḥ | manasaḥ | javīyān | ā | indra | tena | soma-peyāya | yāhi | tūyam | ā | te | harayaḥ | pra | dravantu | yebhiḥ | yāsi | vṛṣa-bhiḥ | mandamānaḥ // RV_10,112.2 //
haritvatā | varcasā | sūryasya | śreṣṭhaiḥ | rūpaiḥ | tanvam | sparśayasva | asmābhiḥ | indra | sakhi-bhiḥ | huvānaḥ | sadhrīcīnaḥ | mādayasva | ni-sadya // RV_10,112.3 //
yasya | tyat | te | mahimānam | madeṣu | ime iti | mahī iti | rodasī iti | na | aviviktām | tat | okaḥ | ā | hari-bhiḥ | indra | yuktaiḥ | priyebhiḥ | yāhi | pr iyam | annam | accha // RV_10,112.4 //
yasya | śaśvat | papi-vān | indra | śatrūn | ananu-kṛtyā | raṇyā | cakartha | saḥ | te | puram-dhim | taviṣīm | iyarti | saḥ | te | madāya | sutaḥ | indra | somaḥ // RV_10,112.5 //
//12//.

-RV_8:6/13-
idam | te | pātram | sana-vittam | indra | piba | somam | enā | śatakrato itiśata-krato | pūrṇaḥ | āhāvaḥ | madirasya | madhvaḥ | yam | viśve | it | abhi--haryanti | devāḥ // RV_10,112.6 //
vi | hi | tvām | indra | purudhā | janāsaḥ | hita-prayasaḥ | vṛṣabha | hvayante | asmākam | te | madhumat-tamāni | imā | bhuvan | savanā | teṣu | harya // RV_10,112.7 //
pra | te | indra | pūrvyāṇi | pra | nūnam | vīryā | vocam | prathamā | kṛtāni | satīna-manyuḥ | aśrathayaḥ | adrim | su-vedanām | akṛṇoḥ | brahmaṇe | gām // RV_10,112.8 //
ni | su | sīda | gaṇa-pate | gaṇeṣu | tvām | āhuḥ | vipra-tamam | kavīnām | na | ṛte | tvat | kriyate | kim | cana | āre | mahām | arkam | magha-van | citram | arca // RV_10,112.9 //
abhi-khyā | naḥ | magha-van | nādhamānān | sakhe | bodhi | vasu-pate | sakhīnām | raṇam | kṛdhi | raṇa-kṛt | satya-śuṣma | abhakte | cit | ā | bhaja | rāye | asmān // RV_10,112.10 //
//13//.

-RV_8:6/14-
(RV_10,113)
tam | asya | dyāvāpṛthivī iti | sa-cetasā | viśvebhiḥ | devaiḥ | anu | śuṣmam | āvatām | yat | ait | kṛṇvānaḥ | mahimānam | indriyam | pītvī | somasya | kratu-mān | avardhata // RV_10,113.1 //
tam | asya | viṣṇuḥ | mahimānam | ojasā | aṃśum | dadhanvān | madhunaḥ | vi | rapśate | devebhiḥ | indraḥ | magha-vā | sayāva-bhiḥ | vṛtram | jaghanvān | abhavat | vareṇyaḥ // RV_10,113.2 //
vṛtreṇa | yat | ahinā | bibhrat | āyudhā | sam-asthithāḥ | yudhaye | śaṃsam | āvide | viśve | te | atra | marutaḥ | saha | tmanā | avardhan | ugra | mahimānam | indriyam // RV_10,113.3 //
jajñānaḥ | eva | vi | abādhata | spṛdhaḥ | pra | apaśyat | vīraḥ | abhi | paiṃsyam | raṇam | avṛścat | adrim | ava | sa-syadaḥ | sṛjat | astabhnāt | nākam | su-apasyayā | pṛthum // RV_10,113.4 //
āt | indraḥ | satrā | taviṣīḥ | apatyata | varīyaḥ | dyāvāpṛthivī iti | abādhata | ava | abharat | dhṛṣitaḥ | vajram | āyasam | śevam | mitrāya | varuṇāya | dāśuṣe // RV_10,113.5 //
//14//.

-RV_8:6/15-
indrasya | atra | taviṣībhyaḥ | vi-rapśinaḥ | ṛghāyataḥ | araṃhayanta | manyave | vṛtram | yat | ugraḥ | vi | avṛścat | ojasā | apaḥ | bibhratam | tamasā | pari-vṛtam // RV_10,113.6 //
yā | vīryāṇi | prathamāni | kartvā | mahi-tvebhiḥ | yatamānau | sam-īyatuḥ | dhvāntam | tamaḥ | ava | dadhvase | hataḥ | indraḥ | mahnā | pūrva-hūtau | apatyata // RV_10,113.7 //
viśve | devāsaḥ | adha | vṛṣṇyāni | te | avardhayan | soma-vatyā | vacasyayā | raddham | vṛtram | ahim | indrasya | hanmanā | agniḥ | na | jambhaiḥ | tṛṣu | annam | āvayat // RV_10,113.8 //
bhūri | dakṣebhiḥ | vacanebhiḥ | ṛkva-bhiḥ | sakhyebhiḥ | sakhyāni | pra | vocata | indraḥ | dhunim | ca | cumurim | ca | dambhayan | śraddhāmanasyā | śṛṇute | dabhītaye // RV_10,113.9 //
tvam | purūṇi | ā | bhara | su-aśvyā | yebhiḥ | maṃsai | ni-vacanāni | śaṃsan | su-gebhiḥ | viśvā | duḥ-itā | tarema | vidaḥ | su | naḥ | urviyā | gādham | adya // RV_10,113.10 //
//15//.

-RV_8:6/16-
(RV_10,114)
gharmā | sam-antā | tri-vṛtam | vi | āpatuḥ | tayoḥ | juṣṭim | mātariśvā | jagāma | di vaḥ | payaḥ | didhiṣāṇāḥ | aveṣan | viduḥ | devāḥ | saha-sāmānam | arkam // RV_10,114.1 //
tisraḥ | deṣṭrāya | niḥ-ṛtīḥ | upa | āsate | dīrgha-śrutaḥ | vi | hi | jānanti | vahnayaḥ | tāsām | ni | cikyuḥ | kavayaḥ | ni-dānam | pareṣu | yāḥ | guhyeṣu | vrateṣu // RV_10,114.2 //
catuḥ-kapardā | yuvatiḥ | su-peśāḥ | ghṛta-pratīkā | vayunāni | vaste | tasyām | su-parṇā | vṛṣaṇā | ni | sedatuḥ | yatra | devāḥ | dadhire | bhāga-dheyam // RV_10,114.3 //
ekaḥ | su-parṇaḥ | saḥ | samudram | ā | viveśa | saḥ | idam | viśvam | bhuvanam | vi | caṣṭe | tam | pākena | manasā | apaśyam | antitaḥ | tam | mātā | reḷhi | saḥ | oṃ iti | reḷhi | mātaram // RV_10,114.4 //
su-parṇam | viprā | kavayaḥ | vacaḥ-bhiḥ | ekam | santam | bahudhā | kalpayanti | chandāṃsi | ca | dadhataḥ | adhvareṣu | grahān | somasya | mimate | dvādaśa // RV_10,114.5 //
//16//.

-RV_8:6/17-
ṣaṭ-triṃśān | ca | caturaḥ | kalpayantaḥ | chandāṃsi | ca | dadhataḥ | ādvādaśam | yajñam | vi-māya | kavayaḥ | manīṣā | ṛk-sāmābhyām | pra | ratham | vartayanti // RV_10,114.6 //
catuḥ-daśa | anye | mahimānaḥ | asya | tam | dhīrāḥ | vācā | pra | nayanti | sapta | āpnānam | tīrtham | kaḥ | iha | pra | vocat | yena | pathā | pra-pibante | sutasya // RV_10,114.7 //
sahasradhā | pañca-daśāni | ukthā | yāvat | dyāvāpṛthivī iti | tāvat | it | tat | sahasradhā | mahimānaḥ | sahasram | yāvat | brahma | vi--sthitam | tāvatī | vāk // RV_10,114.8 //
kaḥ | chandasām | yogam | ā | veda | dhīraḥ | kaḥ | dhiṣṇyām | prati | vācam | papāda | kam | ṛtvijām | aṣṭamam | śūram | āhuḥ | harī iti | indrasya | ni | cikāya | kaḥ | svit // RV_10,114.9 //
bhūmyāḥ | antam | pari | eke | caranti | rathasya | dhūḥ-su | yuktāsaḥ | asthuḥ | śramasya | dāyam | vi | bhajanti | ebhyaḥ | yadā | yamaḥ | bhavati | harmye | hitaḥ // RV_10,114.10 //
//17//.

-RV_8:6/18-
(RV_10,115)
citraḥ | it | śiśoḥ | taruṇasya | vakṣathaḥ | na | yaḥ | mātarau | api-eti | dhātave | anūdhāḥ | yadi | jījanat | adhā | ca | nu | vavakṣa | sadyaḥ | mahi | dūtyam | caran // RV_10,115.1 //
agniḥ | ha | nāma | dhāyi | dan | apaḥ-tamaḥ | sam | yaḥ | vanā | yuvate | bhasmanā | datā | abhi-pramurā | juhvā | su-adhvaraḥ | inaḥ | na | prothamānaḥ | yavase | vṛṣā // RV_10,115.2 //
tam | vaḥ | vim | na | dru-sadam | devam | andhasaḥ | indum | prothantam | pra-vapantam | arṇavam | āsā | vahnim | na | śociṣā | vi-rapśinam | mahi-vratam | na | sarajantam | adhvanaḥ // RV_10,115.3 //
vi | yasya | te | jrayasānasya | ajara | dhakṣoḥ | na | vātāḥ | pari | santi | acyutāḥ | ā | raṇvāsaḥ | yuyudhayaḥ | na | satvanam | tritam | naśanta | pra | śiṣantaḥ | iṣṭaye // RV_10,115.4 //
saḥ | it | agniḥ | kaṇva-tamaḥ | kaṇva-sakhā | aryaḥ | parasya | antarasya | taruṣaḥ | agniḥ | pātu | gṛṇataḥ | agniḥ | sūrīn | agniḥ | dadātu | teṣām | avaḥ | naḥ // RV_10,115.5 //
//18//.

-RV_8:6/19-
vājin-tamāya | sahyase | su-pitrya | tṛṣu | cyavānaḥ | anu | jāta-vedase | anudre | cit | yaḥ | dhṛṣatā | varam | sate | mahin-tamāya | dhanvanā | it | aviṣyate // RV_10,115.6 //
eva | agniḥ | martaiḥ | saha | sūri-bhiḥ | vasuḥ | stave | sahasaḥ | sūnaraḥ | nṛ-bhiḥ | mitrāsaḥ | na | ye | su-dhitāḥ | ṛta-yavaḥ | dyāvaḥ | na | dyumnaiḥ | abhi | santi | mānuṣān // RV_10,115.7 //
ūrjaḥ | napāt | sahasāvan | iti | tvā | upa-stutasya | vandate | vṛṣā | vāk | tvām | stoṣāma | tvayā | su-vīrāḥ | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ // RV_10,115.8 //
iti | tvā | agne | vṛṣṭi-havyasya | putrāḥ | upa-stutāsaḥ | ṛṣayaḥ | avocan | tān | ca | pāhi | gṛṇataḥ | ca | sūrīn | vaṣaṭ | vaṣaṭ | iti | ūrdhvāsaḥ | anakṣan | namaḥ | namaḥ | iti | ūrdhvāsaḥ | anakṣan // RV_10,115.9 //
//19//.

-RV_8:6/20-
(RV_10,116)
piba | somam | mahate | indriyāya | piba | vṛtrāya | hantave | śaviṣṭha | piba | rāye | śavase | hūyamānaḥ | piba | madhvaḥ | tṛpat | indra | ā | vṛṣasva // RV_10,116.1 //
asya | piba | kṣu-mataḥ | pra-sthitasya | indra | somasya | varam | ā | sutasya | svasti-dāḥ | manasā | mādayasva | arvācīnaḥ | revate | saubhagāya // RV_10,116.2 //
mamattu | tvā | divyaḥ | somaḥ | indra | mamattu | yaḥ | sūyate | pārthiveṣu | mamattu | yena | vari-vaḥ | cakartha | mamattu | yena | ni-riṇāsi | śatrūn // RV_10,116.3 //
ā | dvi-barhāḥ | aminaḥ | yātu | indraḥ | vṛṣā | hari-bhyām | pari-siktam | andhaḥ | gavi | ā | sutasya | pra-bhṛtasya | madhvaḥ | satrā | khedām | aruśa-hā | vṛṣasva // RV_10,116.4 //
ni | tigmāni | bhrāśayan | bhrāśyāni | ava | sthirā | tanuhi | yātu-jūnām | ugrāya | te | sahaḥ | balam | dadāmi | prati-itya | śatrūn | vi-gadeṣu | vṛśca // RV_10,116.5 //
//20//.

-RV_8:6/21-
vi | aryaḥ | indra | tanuhi | śravāṃsi | ojaḥ | sthirāiva | dhanvanaḥ | abhi-mātīḥ | asmadryak | vavṛdhānaḥ | sahaḥ-bhiḥ | ani-bhṛṣṭaḥ | tanvam | vavṛdhasva // RV_10,116.6 //
idam | haviḥ | magha-van | tubhyam | rātam | prati | sam-rāṭ | ahṛṇānaḥ | gṛbhāya | tubhyam | sutaḥ | magha-van | tubhyam | pakvaḥ | addhi | indra | piba | ca | pra-sth itasya // RV_10,116.7 //
addhi | indra | pra-sthitā | imā | havīṃṣi | canaḥ | dadhiṣva | pacatā | uta | somam | prayasvantaḥ | prati | haryāmasi | tvā | satyāḥ | santu | yajamānasya | kāmāḥ // RV_10,116.8 //
pra | indrāgni-bhyām | su-vacasyām | iyarmi | sindhau-iva | pra | īrayam | nāvam | arkaiḥ | ayāḥ-iva | pari | caranti | devāḥ | ye | asmabhyam | dhana-dāḥ | ut-bhidaḥ | ca // RV_10,116.9 //
//21//.

-RV_8:6/22-
(RV_10,117)
na | vai | oṃ iti | devāḥ | kṣudham | it | vadham | daduḥ | uta | āśitam | upa | gacchanti | mṛtyavaḥ | uto iti | rayiḥ | pṛṇataḥ | na | upa | dasyati | uta | apṛṇan | marḍitāram | na | vindate // RV_10,117.1 //
yaḥ | ādhrāya | cakamānāya | pitvaḥ | anna-vān | san | raphitāya | upa-jagmuṣe | sthiram | manaḥ | kṛṇute | sevate | purā | uto iti | cit | saḥ | marḍitāram | na | vindate // RV_10,117.2 //
saḥ | it | bhojaḥ | yaḥ | gṛhave | dadāti | anna-kāmāya | carate | kṛśāya | aram | asmai | bhavati | yāma-hūtau | uta | aparīṣu | kṛṇute | sakhāyam // RV_10,117.3 //
na | saḥ | sakhā | yaḥ | na | dadāti | sakhye | sacābhuve | sacamānāya | pitvaḥ | apa | asmāt | pra | iyāt | na | tat | okaḥ | asti | pṛṇantam | anyam | araṇam | cit | icchet // RV_10,117.4 //
pṛṇīyāt | it | nādhamānāya | tavyān | drāghīyāṃsam | anu | paśyeta | panthām | o iti | hi | vartante | rathyāiva | cakrā | anyam-anyam | upa | tiṣṭhanta | rāyaḥ // RV_10,117.5 //
//22//.

-RV_8:6/23-
mogham | annam | vindate | apra-cetāḥ | satyam | bravīmi | vadhaḥ | it | saḥ | tasya | na | aryamaṇam | puṣyati | no iti | sakhāyam | kevala-aghaḥ | bhavati | kevala-ādī // RV_10,117.6 //
kṛṣan | it | phālaḥ | āśitam | kṛṇoti | yan | adhvānam | apa | vṛṅkte | caritraiḥ | vadan | brahmā | avadataḥ | vanīyān | pṛṇan | āpiḥ | apṛṇantam | abhi | syāt // RV_10,117.7 //
eka-pāt | bhūyaḥ | dvi-padaḥ | vi | cakrame | dvi-pāt | tri-pādam | abhi | eti | paścāt | catuḥ-pāt | eti | dvi-padām | abhi-svare | sam-paśyan | paṅktīḥ | upa-tiṣṭhamānaḥ // RV_10,117.8 //
samau | cit | hastau | na | samam | viviṣṭaḥ | sam-mātarā | cit | na | samam | duhāteiti | yamayoḥ | cit | na | samā | vīryāṇi | jñātī iti | cit | santau | na | samam | pṛṇītaḥ // RV_10,117.9 //
//23//.

-RV_8:6/24-
(RV_10,118)
agne | haṃsi | ni | atriṇam | dīdyat | martyeṣu | ā | sve | kṣaye | śuci-vrata // RV_10,118.1 //
ut | tiṣṭhasi | su-āhutaḥ | ghṛtāni | prati | modase | yat | tvā | srucaḥ | sam-asthiran // RV_10,118.2 //
saḥ | āhutaḥ | vi | rocate | agniḥ | īḷenyaḥ | girā | srucā | pratīkam | ajyate // RV_10,118.3 //
ghṛtena | agniḥ | sam | ajyate | madhu-pratīkaḥ | āhutaḥ | rocamānaḥ | vibhāvasuḥ // RV_10,118.4 //
jaramāṇaḥ | sam | idhyase | devebhyaḥ | havya-vāhana | tam | tvā | havanta | martyāḥ // RV_10,118.5 //
//24//.

-RV_8:6/25-
tam | martāḥ | amartyam | ghṛtena | agnim | saparyata | adābhyam | gṛha-patim // RV_10,118.6 //
adābhyena | śociṣā | agne | rakṣaḥ | tvam | daha | gopāḥ | ṛtasya | dīdihi // RV_10,118.7 //
saḥ | tvam | agne | pratīkena | prati | oṣa | yātu-dhānyaḥ | uru-kṣayeṣu | dīdyat // RV_10,118.8 //
tam | tvā | gīḥ-bhiḥ | uru-kṣayāḥ | havya-vāham | sam | īdhire | yajiṣṭham | mānuṣe | jane // RV_10,118.9 //
//25//.

-RV_8:6/26-
(RV_10,119)
iti | vai | iti | me | manaḥ | gām | aśvam | sanuyām | iti | kuvit | somasya | apām | iti // RV_10,119.1 //
pra | vātāḥ-iva | dodhataḥ | ut | mā | pītāḥ | ayaṃsata | kuvit | somasya | apām | iti // RV_10,119.2 //
ut | mā | pītāḥ | ayaṃsata | ratham | aśvāḥ-iva | āśavaḥ | kuvit | somasya | apām | iti // RV_10,119.3 //
upa | mā | matiḥ | asthita | vāśrā | putram-iva | priyam | kuvit | somasya | apām | iti // RV_10,119.4 //
aham | taṣṭāiva | vandhuram | pari | acāmi | hṛdā | matim | kuvit | somasya | apām | iti // RV_10,119.5 //
nahi | me | akṣipat | cana | acchāntsuḥ | pañca | kṛṣṭayaḥ | kuvit | somasya | apām | iti // RV_10,119.6 //
//26//.

-RV_8:6/27-
nahi | me | rodasī iti | ubhe iti | anyam | pakṣam | cana | prati | kuvit | somasya | apām | iti // RV_10,119.7 //
abhi | dyām | mahinā | bhuvam | abhi | imām | pṛthivīm | mahīm | kuvit | somasya | apām | iti // RV_10,119.8 //
hanta | aham | pṛthivīm | imām | ni | dadhāni | iha | vā | iha | vā | kuvit | somasya | apām | iti // RV_10,119.9 //
oṣam | it | pṛthivīm | aham | jaṅghanāni | iha | vā | iha | vā | kuvit | somasya | apām | iti // RV_10,119.10 //
divi | me | anyaḥ | pakṣaḥ | adhaḥ | anyam | acīkṛṣam | kuvit | somasya | apām | iti // RV_10,119.11 //
aham | asmi | mahāmahaḥ | / abhi-nabhyam | ut-āṣitaḥ | kuvit | somasya | apām | iti // RV_10,119.12 //
gṛhaḥ | yāmi | aram-kṛtaḥ | devebhyaḥ | havya-vāhanaḥ | kuvit | somasya | apām | iti // RV_10,119.13 //
//27//.



-RV_8:7/1-
(RV_10,120)
tat | it | āsa | bhuvaneṣu | jyeṣṭham | yataḥ | jajñe | ugraḥ | tveṣa-nṛmṇaḥ | sadyaḥ | jajñānaḥ | ni | riṇāti | śatrūn | anu | yam | viśve | madanti | ūmāḥ // RV_10,120.1 //
vavṛdhānaḥ | śavasā | bhūri-ojāḥ | śatruḥ | dāsāya | bhiyasam | dadhāti | avi-anat | ca | vi-anat | ca | sasni | sam | te | navanta | pra-bhṛtā | madeṣu // RV_10,120.2 //
tve iti | kratum | api | vṛñjanti | viśve | dviḥ | yat | ete | triḥ | bhavanti | ūmāḥ | svādoḥ | svādīyaḥ | svādunā | sṛja | sam | adaḥ | su | madhu | madhunā | abhi | yodhīḥ // RV_10,120.3 //
iti | cit | hi | tvā | dhanā | jayantam | made--made | anu-madanti | viprāḥ | ojīyaḥ | dhṛṣṇo iti | sthiram | ā | tanuṣva | mā | tvā | dabhan | yātu-dhānāḥ | duḥ-evāḥ // RV_10,120.4 //
tvayā | vayam | śāśadmahe | raṇeṣu | pra-paśyantaḥ | yudhenyāni | bhūri | codayāmi | te | āyudhā | vacaḥ-bhiḥ | sam | te | śiśāmi | brahmaṇā | vayāṃsi // RV_10,120.5 //
//1//.

-RV_8:7/2-
stuṣeyyam | puru-varpasam | ṛbhvam | ina-tamam | āptyam | āptyānām | ā | darṣate | śavasā | sapta | dānūn | pra | sākṣate | prati-mānāni | bhūri // RV_10,120.6 //
ni | tat | dadhiṣe | avaram | param | ca | yasmin | āvitha | avasā | duroṇe | ā | mātarā | sthāpayase | jigatnū iti | ataḥ | inoṣi | karvarā | purūṇi // RV_10,120.7 //
imā | brahma | bṛhat-divaḥ | vivakti | indrāya | śūṣam | agriyaḥ | svaḥ-sāḥ | mahaḥ | gotrasya | kṣayati | sva-rājaḥ | duraḥ | ca | viśvāḥ | avṛṇot | apa | svāḥ // RV_10,120.8 //
eva | mahān | bṛhat-divaḥ | atharvā | avocat | svām | tanvam | indram | eva | svasāraḥ | mātaribhvarīḥ | ariprāḥ | hinvanti | ca | śavasā | vardhayanti ca // RV_10,120.9 //
//2//.

-RV_8:7/3-
(RV_10,121)
hiraṇya-garbhaḥ | sam | avartata | agre | bhūtasya | jātaḥ | patiḥ | ekaḥ | āsīt | saḥ | dādhāra | pṛthivīm | dyām | uta | imām | kasmai | devāya | haviṣā | vidhema // RV_10,121.1 //
yaḥ | ātma-dāḥ | bala-dāḥ | yasya | viśve | upa-āsate | pra-śiṣam | yasya | devāḥ | yasya | chāyām | ṛtam | yasya | mṛtyuḥ | kasmai | devāya | haviṣā | vidhema // RV_10,121.2 //
yaḥ | prāṇataḥ | ni-miṣataḥ | mahi-tvā | ekaḥ | it | rājā | jagataḥ | babhūva | yaḥ | īśe | asya | dvi-padaḥ | catuḥ-padaḥ | kasmai | devāya | haviṣā | vidhema // RV_10,121.3 //
yasya | ime | hima-vantaḥ | mahi-tvā | yasya | samudram | rasayā | saha | āhuḥ | yasya | imāḥ | pra-diśaḥ | yasya | bāhū iti | kasmai | devāya | haviṣā | vidhema // RV_10,121.4 //
yena | dyauḥ | ugrā | pṛthivī | ca | dṛḷhā | yena | svar iti svaḥ | stabhitam | yena | nākaḥ | yaḥ | antarikṣe | rajasaḥ | vi-mānaḥ | kasmai | devāya | haviṣā | vidhema // RV_10,121.5 //
//3//.

-RV_8:7/4-
yam | krandasī iti | avasā | tastabhāne iti | abhi | aikṣetām | manasā | rejamāne | yatra | adhi | sūraḥ | ut-itaḥ | vi-bhāti | kasmai | devāya | haviṣā | vidhema // RV_10,121.6 //
āpaḥ | ha | yat | bṛhatīḥ | viśvam | āyan | garbham | dadhānāḥ | janayantīḥ | agn im | tataḥ | devānām | sam | avartata | asuḥ | ekaḥ | kasmai | devāya | haviṣā | vidhema // RV_10,121.7 //
yaḥ | cit | āpaḥ | mahinā | pari-apaśyat | dakṣam | dadhānāḥ | janayantīḥ | yajñam | yaḥ | deveṣu | adhi | devaḥ | ekaḥ | āsīt | kasmai | devāya | haviṣā | vidhema // RV_10,121.8 //
mā | naḥ | hiṃsīt | janitā | yaḥ | pṛthivyāḥ | yaḥ | vā | divam | satya-dharmā | jajāna | yaḥ | ca | apaḥ | candrāḥ | bṛhatīḥ | jajāna | kasmai | devāya | haviṣā | vidhema // RV_10,121.9 //
prajāpatena tvad etāny anyo viśvājatāniparitā babhūva | yatkāmās te juhumas tan noastu vayaṃ syāmapatayo rayīṇām // RV_10,121.10 //
//4//.

-RV_8:7/5-
(RV_10,122)
vasum | na | citra-mahasam | gṛṇīṣe | vāmam | śevam | atithim | adri-ṣeṇyam | saḥ | rāsate | śurudhaḥ | viśva-dhāyasaḥ | agniḥ | hotā | gṛha-patiḥ | su-vīryam // RV_10,122.1 //
juṣāṇaḥ | agne | prati | harya | me | vacaḥ | viśvāni | vidvān | vayunāni | sukrato itisu-krato | ghṛta-nirnik | brahmaṇe | gātum | ā | īraya | tava | devāḥ | ajanayan | anu | vratam // RV_10,122.2 //
sapta | dhāmāni | pari-yan | amartyaḥ | dāśat | dāśuṣe | su-kṛte | mamahasva | su-vīreṇa | rayiṇā | agne | su-ābhuvā | yaḥ | te | ānaṭ | sam-idhā | tam | juṣasva // RV_10,122.3 //
yajñasya | ketum | prathamam | puraḥ-hitam | haviṣmantaḥ | īḷate | sapta | vājinam | śṛṇvantam | agnim | ghṛta-pṛṣṭham | ukṣaṇam | pṛṇantam | devam | pṛṇate | su-vīryam // RV_10,122.4 //
tvam | dūtaḥ | prathamaḥ | vareṇyaḥ | saḥ | hūyamānaḥ | amṛtāya | matsva | tvām | marjayan | marutaḥ | dāśuṣaḥ | gṛhe | tvām | stomebhiḥ | bhṛgavaḥ | vi | rirucuḥ // RV_10,122.5 //
//5//.

-RV_8:7/6-
iṣam | duhan | su-dughām | viśva-dhāyasam | yajña-priye | yajamānāya | sukrato itisu-krato | agre | ghṛta-snuḥ | triḥ | ṛtāni | dīdyat | vartiḥ | yajñam | pari-yan | sukratu-yase // RV_10,122.6 //
tvām | it | asyāḥ | uṣasaḥ | vi-uṣṭiṣu | dūtam | kṛṇvānāḥ | ayajanta | mānuṣāḥ | tvām | devāḥ | mahayāyyāya | vavṛdhuḥ | ājyam | agne | ni-mṛjantaḥ | adhvare // RV_10,122.7 //
ni | tvā | vasiṣṭhāḥ | ahvanta | vājinam | gṛṇantaḥ | agne | vidatheṣu | vedhasaḥ | rāyaḥ | poṣam | yajamāneṣu | dhāraya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_10,122.8 //
//6//.

-RV_8:7/7-
(RV_10,123)
ayam | venaḥ | codayat | pṛśni-garbhāḥ | jyotiḥ-jarāyuḥ | rajasaḥ | vi-māne | imam | apām | sam-game | sūryasya | śiśum | na | viprāḥ | mati-bhiḥ | rihanti // RV_10,123.1 //
samudrāt | ūrmim | ut | iyarti | venaḥ | nabhaḥ-jāḥ | pṛṣṭham | haryatasya | darśi | ṛtasya | sānau | adhi | viṣṭapi | bhrāṭ | samānam | yonim | abhi | ānūṣata | vrāḥ // RV_10,123.2 //
samānam | pūrvīḥ | abhi | vavaśānāḥ | tiṣṭhan | vatsasya | mātaraḥ | sa-nīḷāḥ | ṛtasya | sānau | adhi | cakramāṇāḥ | rihanti | madhvaḥ | amṛtasya | vāṇīḥ // RV_10,123.3 //
jānantaḥ | rūpam | akṛpanta | viprāḥ | mṛgasya | ghoṣam | mahiṣasya | hi | gman | ṛtena | yantaḥ | adhi | sindhum | asthuḥ | vidat | gandharvaḥ | amṛtāni | nāma // RV_10,123.4 //
apsarāḥ | jāram | upa-siṣmiyāṇā | yoṣā | bibharti | parame | vi-oman | carat | pri yasya | yoniṣu | priyaḥ | san | sīdat | pakṣe | hiraṇyaye | saḥ | venaḥ // RV_10,123.5 //
//7//.

-RV_8:7/8-
nāke | su-parṇam | upa | yat | patantam | hṛdā | venantaḥ | abhi | acakṣata | tvā | hiraṇya-pakṣam | varuṇasya | dūtam | yamasya | yonau | śakunam | bhuraṇyum // RV_10,123.6 //
ūrdhvaḥ | gandharvaḥ | adhi | nāke | asthāt | pratyaṅ | citrā | bibhrat | asya | āyudhāni | vasānaḥ | atkam | su-rabhim | dṛśe | kam | svaḥ | ṇa | nāma | janata | priyāṇi // RV_10,123.7 //
drapsaḥ | samudram | abhi | yat | jigāti | paśyan | gṛdhrasya | cakṣasā | vi-dhamarn | bhānuḥ | śukreṇa | śociṣā | cakānaḥ | tṛtīye | cakre | rajasi | priyāṇi // RV_10,123.8 //
//8//.

-RV_8:7/9-
(RV_10,124)
imam | naḥ | agne | upa | yajñam | ā | ihi | pañca-yāmam | tri-vṛtam | sapta-tantum | asaḥ | havya-vāṭ | uta | naḥ | puraḥ-gāḥ | jyok | eva | dīrgham | tamaḥ | ā | aśayiṣṭhāḥ // RV_10,124.1 //
adevāt | devaḥ | pra-catā | guhā | yan | pra-paśyamānaḥ | amṛta-tvam | emi | śi vam | yat | santam | aśivaḥ | jahāmi | svāt | sakhyāt | araṇīm | nābhim | emi // RV_10,124.2 //
paśyan | anyasyāḥ | atithim | vayāyāḥ | ṛtasya | dhāma | vi | mime | purūṇi | śaṃsāmi | pitre | asurāya | śevam | ayajñiyāt | yajñiyam | bhāgam | emi // RV_10,124.3 //
bahvīḥ | samāḥ | akaram | antaḥ | asmin | indram | vṛṇānaḥ | pitaram | jahāmi | agniḥ | somaḥ | varuṇaḥ | te | cyavante | pari-āvarta | rāṣṭram | tat | avāmi | āyan // RV_10,124.4 //
niḥ-māyāḥ | oṃ iti | tye | asurāḥ | abhūvan | tvam | ca | mā | varuṇa | kāmayāse | ṛtena | rājan | anṛtam | vi-viñcan | mama | rāṣṭrasya | adhi-patyam | ā | ihi // RV_10,124.5 //
//9//.

-RV_8:7/10-
idam | svaḥ | idam | it | āsa | vāmam | ayam | pra-kāśaḥ | uru | antarikṣam | hanāva | vṛtram | niḥ-ehi | soma | haviḥ | tvā | santam | haviṣā | yajāma // RV_10,124.6 //
kaviḥ | kavi-tvā | divi | rūpam | ā | asajat | apra-bhūtī | varuṇaḥ | niḥ | apaḥ | sṛjat | kṣemam | kṛṇvānāḥ | janayaḥ | na | sindhavaḥ | tāḥ | asya | varṇam | śucayaḥ | bharibhrati // RV_10,124.7 //
tāḥ | asya | jyeṣṭham | indriyam | sacante | tāḥ | īm | ā | kṣeti | svadhayā | madantīḥ | tāḥ | īm | viśaḥ | na | rājānam | vṛṇānāḥ | bībhatsuvaḥ | apa | vṛtrāt | atiṣṭhan // RV_10,124.8 //
bībhatsūnām | sa-yujam | haṃsam | āhuḥ | apām | divyānām | sakhye | carantam | anu-stubham | anu | carcūryamāṇam | indram | ni | cikyuḥ | kavayaḥ | manīṣā // RV_10,124.9 //
//10//.

-RV_8:7/11-
(RV_10,125)
aham | rudrebhiḥ | vasu-bhiḥ | carāmi | aham | ādityaiḥ | uta | viśva-devaiḥ | aham | mitrāvaruṇā | ubhā | bibharmi | aham | indrāgnī iti | aham | aśvinā | ubhā // RV_10,125.1 //
aham | somam | āhanasam | bibharmi | aham | tvaṣṭāram | uta | pūṣaṇam | bhagam | aham | dadhāmi | draviṇam | haviṣmate | supra-avye | yajamānāya | sunvate // RV_10,125.2 //
aham | rāṣṭrī | sam-gamanī | vasūnām | cikituṣī | prathamā | yajñiyānām | tām | mā | devāḥ | vi | adadhuḥ | puru-trā | bhūri-sthātrām | bhūri | āveśayantīm // RV_10,125.3 //
mayā | saḥ | annam | atti | yaḥ | vi-paśyati | yaḥ | prāṇiti | yaḥ | īm | śṛṇoti | uktam | amantavaḥ | mām | te | upa | kṣiyanti | śrudhi | śruta | śraddhi-vam | te | vadām i // RV_10,125.4 //
aham | eva | svayam | idam | vadāmi | juṣṭam | devebhiḥ | uta | mānuṣebhiḥ | yam | kāmaye | tam-tam | ugram | kṛṇomi | tam | brahmāṇam | tam | ṛṣim | tam | su-medhām // RV_10,125.5 //
//11//.

-RV_8:7/12-
aham | rudrāya | dhanuḥ | ā | tanomi | brahma-dviṣe | śarave | hantavai | oṃ iti | aham | janāya | sa-madam | kṛṇomi | aham | dyāvāpṛthivī iti | ā | viveśa // RV_10,125.6 //
aham | suve | pitaram | asya | mūrdhan | mama | yoniḥ | ap-su | antariti | samudre | tataḥ | vi | tiṣṭhe | bhuvanā | anu | viśvā | uta | amūm | dyām | varṣmaṇā | upa | spṛśāmi // RV_10,125.7 //
aham | eva | vātaḥ-iva | pra | vāmi | ārabhamāṇā | bhuvanāni | viśvā | paraḥ | divā | paraḥ | enā | pṛthivyā | etāvatī | mahinā | sam | babhūva // RV_10,125.8 //
//12//.

-RV_8:7/13-
(RV_10,126)
na | tam | aṃhaḥ | na | duḥ-itam | devāsaḥ | aṣṭa | martyam | sa-joṣasaḥ | yam | aryamā | mitraḥ | nayanti | varuṇaḥ | ati | dviṣaḥ // RV_10,126.1 //
tat | hi | vayam | vṛṇīmahe | varuṇa | mitra | aryaman | yena | niḥ | aṃhasaḥ | yūyam | pātha | netha | ca | martyam | ati | dviṣaḥ // RV_10,126.2 //
te | nūnam | naḥ | ayam | ūtaye | varuṇaḥ | mitraḥ | aryamā | nayiṣṭhāḥ | oṃ iti | naḥ | neṣaṇi | parṣiṣṭhāḥ | oṃ iti | naḥ | parṣaṇi | ati | dviṣaḥ // RV_10,126.3 //
yūyam | viśvam | pari | pātha | varuṇaḥ | mitraḥ | aryamā | yuṣmākam | śarmaṇi | pr iye | syāma | su-pranītayaḥ | ati | dviṣaḥ // RV_10,126.4 //
ādityāsaḥ | ati | sridhaḥ | varuṇaḥ | mitraḥ | aryamā | ugram | marut-bhiḥ | rudram | huvema | indram | agnim | svastaye | ati | dviṣaḥ // RV_10,126.5 //
netāraḥ | oṃ iti | su | naḥ | tiraḥ | varuṇaḥ | mitraḥ | aryamā | ati | viśvāni | duḥ-itā | rājānaḥ | carṣaṇīnām | ati | dviṣaḥ // RV_10,126.6 //
śunam | asmabhyam | ūtaye | varuṇaḥ | mitraḥ | aryamā | śarma | yacchantu | sa-prathaḥ | ādityāsaḥ | yat | īmahe | ati | dviṣaḥ // RV_10,126.7 //
yathā | ha | tyat | vasavaḥ | gauryam | cit | padi | sitām | amuñcata | yajatrāḥ | evo iti | su | asmat | muñcata | vi | aṃhaḥ | pra | tāri | agne | pra-taram | naḥ | āyuḥ // RV_10,126.8 //
//13//.

-RV_8:7/14-
(RV_10,127)
rātrī | vi | akhyat | āyatī | puru-trā | devī | akṣa-bhiḥ | viśvāḥ | adhi | śriyaḥ | adhi ta // RV_10,127.1 //
ā | uru | aprāḥ | amartyāḥ | ni-vataḥ | devī | ut-vataḥ | jyotiṣā | bādhate | tamaḥ // RV_10,127.2 //
niḥ | oṃ iti | svasāram | akṛta | uṣasam | devī | āyatī | apa | it | oṃ iti | hāsate | tamaḥ // RV_10,127.3 //
sā | naḥ | adya | yasyāḥ | vayam | ni | te | yāman | avikṣmahi | vṛkṣe | na | vcasatim | vayaḥ // RV_10,127.4 //
ni | grāmāsaḥ | avikṣata | ni | pat-vantaḥ | ni | pakṣiṇaḥ | ni | śyenāsaḥ | cit | arthinaḥ // RV_10,127.5 //
yavaya | vṛkyam | vṛkam | yavaya | stenam | ūrmye | atha | naḥ | su-tarā | bhava // RV_10,127.6 //
upa | mā | pepiśat | tamaḥ | kṛṣṇam | vi-aktam | asthita | uṣaḥ | ṛṇā-iva | yātaya // RV_10,127.7 //
upa | te | gāḥ-iva | akaram | vṛṇīṣva | duhitaḥ | divaḥ | rātri | stomam | na | jigyuṣe // RV_10,127.8 //
//14//.

-RV_8:7/15-
(RV_10,128)
mama | agne | varcaḥ | vi-haveṣu | astu | vayam | tvā | indhānāḥ | tanvam | puṣema | mahyam | namantām | pra-diśaḥ | catasraḥ | tvayā | adhi-akṣeṇa | pṛtanāḥ | jayema // RV_10,128.1 //
mama | devāḥ | vi-have | santu | sarve | indra-vantaḥ | marutaḥ | viṣṇuḥ | agniḥ | mama | antarikṣam | uru-lokam | astu | mahyam | vātaḥ | pavatām | kāme | asmin // RV_10,128.2 //
mayi | devāḥ | draviṇam | ā | yajantām | mayi | āśīḥ | astu | mayi | deva-hūtiḥ | daivyāḥ | hotāraḥ | vanuṣanta | pūrve | ariṣṭāḥ | syāma | tanvā | su-vīrāḥ // RV_10,128.3 //
mahyam | yajantu | mama | yāni | havyā | ākūtiḥ | satyā | manasaḥ | me | astu | enaḥ | mā | ni | gām | katamat | cana | aham | viśve | devāsaḥ | adhi | vocata | naḥ // RV_10,128.4 //
devīḥ | ṣaṭ | urvīḥ | uru | naḥ | kṛṇota | viśve | devāsaḥ | iha | vīrayadhvam | mā | hāsmahi | pra-jayā | mā | tanūbhiḥ | mā | radhāma | dviṣate | soma | rājan // RV_10,128.5 //
//15//.

-RV_8:7/16-
agne | manyum | prati-nudan | pareṣām | adabdhaḥ | gopāḥ | pari | pāhi | naḥ | tvam | pratyañcaḥ | yantu | ni-gutaḥ | punariti | te | amā | eṣām | cittam | pra-budhām | neśat // RV_10,128.6 //
dhātā | dhātṝṇām | bhuvanasya | yaḥ | patiḥ | devam | trātāram | abhimāti-saham | imam | yajñam | aśvinā | ubhā | bṛhaspatiḥ | devāḥ | pāntu | yajamānam | ni-arthāt // RV_10,128.7 //
uru-vyacāḥ | naḥ | mahiṣaḥ | śarma | yaṃsat | asmin | have | puru-hūtaḥ | puru-kṣuḥ | saḥ | naḥ | pra-jāyai | hari-aśva | mṛḷaya | indra | mā | naḥ | ririṣaḥ | mā | parā | dāḥ // RV_10,128.8 //
ye | naḥ | sa-patnāḥ | apa | te | bhavantu | indrāgni-bhyām | ava | bādhāmahe | tān | vasavaḥ | rudrāḥ | ādityāḥ | upari-spṛśam | mā | ugram | cettāram | adhi-rājam | akran // RV_10,128.9 //
//16//.

-RV_8:7/17-
(RV_10,129)
na | asat | āsīt | no iti | sat | āsīt | tadānīm | na | āsīt | rajaḥ | no iti | vi-oma | paraḥ | yat | kim | ā | avarīvariti | kuha | kasya | śarman | ambhaḥ | kim | āsīt | gahanam | gabhīram // RV_10,129.1 //
na | mṛtyuḥ | āsīt | amṛtam | na | tarhi | na | rātryāḥ | ahnaḥ | āsīt | pra-ketaḥ | ānīt | avātam | svadhayā | tat | ekam | tasmāt | ha | anyat | na | paraḥ | kim | cana | āsa // RV_10,129.2 //
tamaḥ | āsīt | tamasā | gūḷham | agre | apra-ketam | salilam | sarvam | āḥ | idam | tucchyena | ābhu | api-hitam | yat | āsīt | tapasaḥ | tat | mahinā | ajāyata | ekam // RV_10,129.3 //
kāmaḥ | tat | agre | sam | avartata | adhi | manasaḥ | retaḥ | prathamam | yat | āsīt | sataḥ | bandhum | asati | niḥ | avindan | hṛdi | pratīṣyā | kavayaḥ | manīṣā // RV_10,129.4 //
tiraścīnaḥ | vi-tataḥ | raśmiḥ | eṣām | adhaḥ | svit | āsī3t | upari | svit | āsī3t | retaḥ-dhāḥ | āsan | mahimānaḥ | āsan | svadhā | avastāt | pra-yatiḥ | parastāt // RV_10,129.5 //
kaḥ | addhā | veda | kaḥ | iha | pra | vocat | kutaḥ | ājātā | kutaḥ | iyam | vi-sṛṣṭiḥ | arvāk | devāḥ | asya | vi-sarjanena | atha | kaḥ | veda | yataḥ | ābabhūva // RV_10,129.6 //
iyam | vi-sṛṣṭiḥ | yataḥ | ābabhūva | yadi | vā | dadhe | yadi | vā | na | yaḥ | asya | adhi-akṣaḥ | parame | vi-oman | saḥ | aṅga | veda | yadi | vā | na | veda // RV_10,129.7 //
//17//.

-RV_8:7/18-
(RV_10,130)
yaḥ | yajñaḥ | viśvataḥ | tantu-bhiḥ | tataḥ | eka-śatam | deva-karmebhiḥ | āyataḥ | ime | vayanti | pitaraḥ | ye | āyayuḥ | pra | vaya | apa | vaya | iti | āsate | tate // RV_10,130.1 //
pumān | enam | tanute | ut | kṛṇatti | pumān | vi | tatne | adhi | nāke | asmin | ime | mayūkhāḥ | upa | seduḥ | oṃ iti | sadaḥ | sāmāni | cakruḥ | tasarāṇi | otave // RV_10,130.2 //
kā | āsīt | pra-mā | prati-mā | kim | ni-dānam | ājyam | kim | āsīt | pari-dhiḥ | kaḥ | āsīt | chandaḥ | kim | āsīt | praugam | kim | uktham | yat | devāḥ | devam | ayajanta | viśve // RV_10,130.3 //
agneḥ | gāyatrī | abhavat | sa-yugvā | uṣṇihayā | savitā | sam | babhūva | anu-stubhā | somaḥ | ukthaiḥ | mahasvān | bṛhaspateḥ | bṛhatī | vācam | āvat // RV_10,130.4 //
virāṭ | mitrāvaruṇayoḥ | abhi-śrīḥ | indrasya | tri-stup | iha | bhāgaḥ | ahnaḥ | viśvān | devān | jagatī | ā | viveśa | tena | cākḷpre | ṛṣayaḥ | manuṣyāḥ // RV_10,130.5 //
cākepre | tena | ṛṣayaḥ | manuṣyāḥ | yajñe | jāte | pitaraḥ | naḥ | purāṇe | paśyan | manye | manasā | cakṣasā | tān | ye | imam | yajñam | ayajanta | pūrve // RV_10,130.6 //
saha-stomāḥ | saha-chandasaḥ | āvṛtaḥ | saha-pramāḥ | ṛṣayaḥ | sapta | daivyāḥ | pūrveṣām | panthām | anu-dṛśya | dhīrāḥ | anu-ālebhire | rathyaḥ | na | raśmīn // RV_10,130.7 //
//18//.

-RV_8:7/19-
(RV_10,131)
apa | prācaḥ | indra | viśvān | amitrān | apa | apācaḥ | abhi-bhūte | nudasva | apa | udīcaḥ | apa | śūra | adharācaḥ | urau | yathā | tava | śarman | madema // RV_10,131.1 //
kuvit | aṅga | yava-mantaḥ | yavam | cit | yathā | dānti | anu-pūrvam | vi-yūya | iha-iha | eṣām | kṛṇuhi | bhojanāni | ye | barhiṣaḥ | namaḥ-vṛktim | na | jagmuḥ // RV_10,131.2 //
nahi | sthūri | ṛtu-thā | yātam | asti | na | uta | śravaḥ | vivide | sam-gameṣu | gavyantaḥ | indram | sakhyāya | viprāḥ | aśva-yantaḥ | vṛṣaṇam | vāja-yantaḥ // RV_10,131.3 //
yuvam | surāmam | aśvinā | namucau | āsure | sacā | vi-pipānā | śubhaḥ | patī iti | indram | karma-su | āvatam // RV_10,131.4 //
putram-iva | pitarau | aśvinā | ubhā | indra | āvathuḥ | kāvyaiḥ | daṃsanābhiḥ | yat | surāmam | vi | apibaḥ | śacībhiḥ | sarasvatī | tvā | magha-van | abhiṣṇak // RV_10,131.5 //
indraḥ | su-trāmā | sva-vān | avaḥ-bhiḥ | su-mṛḷīkaḥ | bhavatu | viśva-vedāḥ | bādhatām | dveṣaḥ | abhayam | kṛṇotu | su-vīryasya | patayaḥ | syāma // RV_10,131.6 //
tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma | saḥ | sutrāmā | sva-vān | indraḥ | asme iti | ārāt | cit | dveṣaḥ | sanuta | yuyotu // RV_10,131.7 //
//19//.

-RV_8:7/20-
(RV_10,132)
ījānam | it | dyauḥ | gūrta-vasuḥ | ījānam | bhūmiḥ | abhi | pra-bhūṣaṇi | ījānam | devau | aśvinau | abhi | sumnaiḥ | avardhatām // RV_10,132.1 //
tā | vām | mitrāvaruṇā | dhārayatkṣitī itidhārayat-kṣitī | su-sumnā | iṣitatvatā | yajāmasi | yuvoḥ | krāṇāya | sakhyaiḥ | abhi | syāma | rakṣasaḥ // RV_10,132.2 //
adha | cit | nu | yat | dadhiṣāmahe | vām | abhi | priyam | rekṇaḥ | patyamānāḥ | dadvān | vā | yat | puṣyati | rekṇaḥ | sam | oṃ iti | āran | nakiḥ | asya | maghāni // RV_10,132.3 //
asau | anyaḥ | asura | sūyata | dyauḥ | tvam | viśveṣām | varuṇa | asi | rājā | mūrdhā | rathasya | cākan | na | etāvatā | enasā | antaka-dhruk // RV_10,132.4 //
asmin | su | etat | śaka-pūte | enaḥ | hite | mitre | ni-gatān | hanti | vīrān | avoḥ | vā | yat | dhāt | tanūṣu | avaḥ | priyāsuyajñiyāsv arvā // RV_10,132.5 //
yuvoḥ | hi | mātā | aditiḥ | vi-cetasā | dyauḥ | na | bhūmiḥ | payasā | pupūtani | ava | priyā | didiṣṭana | sūraḥ | ninikta | raśmi-bhiḥ // RV_10,132.6 //
yuvam | hi | apna-rājau | asīdatam | tiṣṭhat | ratham | na | dhūḥ-sadam | vana-sadam | tāḥ | naḥ | kaṇūka-yantīḥ | nṛ-medhaḥ | tatre | aṃhasaḥ | su-medhaḥ | tatre | aṃhasaḥ // RV_10,132.7 //
//20//.

-RV_8:7/21-
(RV_10,133)
pro iti | su | asmai | puraḥ-ratham | indrāya | śūṣam | arcata | abhīke | cit | oṃ iti | loka-kṛt | sam-ge | samat-su | vṛtra-hā | asmākam | bodhi | coditā | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // RV_10,133.1 //
tvam | sindhūn | ava | asṛjaḥ | adharācaḥ | ahan | ahim | aśatruḥ | indra | jajñiṣe | viśvam | puṣyasi | vāryam | tam | tvā | pari | svajāmahe | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // RV_10,133.2 //
vi | su | viśvā | arātayaḥ | aryaḥ | naśanta | naḥ | dhiyaḥ | astā | asi | śatrave | vadham | yaḥ | naḥ | indra | jighāṃsati | yā | te | rātiḥ | dadiḥ | vasu | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // RV_10,133.3 //
yaḥ | naḥ | indra | abhitaḥ | janaḥ | vṛka-yuḥ | ādideśati | adhaḥ-padam | tam | īm | kṛdhi | vi-bādhaḥ | asi | sasahiḥ | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // RV_10,133.4 //
yaḥ | naḥ | indra | abhi-dāsati | sa-nābhiḥ | yaḥ | ca | niṣṭyaḥ | ava | tasya | balam | tira | mahī-iva | dyauḥ | adha | tmanā | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // RV_10,133.5 //
vayam | indra | tvāyavaḥ | sakhi-tvam | ā | rabhāmahe | ṛtasya | naḥ | pathā | nayāti | viśvāni | duḥ-itā | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // RV_10,133.6 //
asmabhyam | su | tvam | indra | tām | śikṣa | yā | dohate | prati | varam | jaritre | acch idra-ūghnī | pīpayat | yathā | naḥ | sahasra-dhārā | payasā | mahī | gauḥ // RV_10,133.7 //
//21//.

-RV_8:7/22-
(RV_10,134)
ubhe iti | yat | indra | rodasī
iti | āpaprātha | uṣāḥ-iva | mahāntam | tvā | mahīnām | sam-rājam | carṣaṇīnām | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // RV_10,134.1 //
ava | sma | duḥ-hanāyataḥ | martasya | tanuhi | sthiram | adhaḥ-padam | tam | īm | kṛdhi | yaḥ | asmān | ādideśati | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // RV_10,134.2 //
ava | tyāḥ | bṛhatīḥ | iṣaḥ | viśva-candrāḥ | amitra-han | śacībhiḥ | śakra | dhūnuhi | indra | viśvābhiḥ | ūti-bhiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // RV_10,134.3 //
ava | yat | tvam | śata-krato
itiśata-krato | indra | viśvāni | dhūnuṣe | rayam | ni | sunvate | sacā | sahasriṇībhiḥ | ūti-bhiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // RV_10,134.4 //
ava | svedāḥ-iva | abhitaḥ | viṣvak | patantu | didyavaḥ | dūrvāyāḥ-iva | tantavaḥ | vi | asmat | etu | duḥ-matiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // RV_10,134.5 //
dīrgham | hi | aṅkuśam | yathā | śaktim | bibharṣi | mantu-maḥ | pūrveṇa | magha-van | padā | ajaḥ | vayām | yathā | yamaḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // RV_10,134.6 //
nakiḥ | devāḥ | minīmasi | nakiḥ | ā | yopayāmasi | mantra-śrutyam | carāmasi | pakṣebhiḥ | apikakṣebhiḥ | atra | abhi | sam | rabhāmahe // RV_10,134.7 //
//22//.

-RV_8:7/23-
(RV_10,135)
yasmin | vṛkṣe | su-palāśe | devaiḥ | sam-pibate | yamaḥ | atra | naḥ | viśpat iḥ | pitā | purāṇān | anu | venati // RV_10,135.1 //
purāṇān | anu-venantam | carantam | pāpayā | amuyā | asūyan | abhi | acākaśam | tasmai | aspṛhayam | punariti // RV_10,135.2 //
yam | kumāra | navam | ratham | acakram | manasā | akṛṇoḥ | eka-īṣam | viśvataḥ | prāñcam | apaśyan | adhi | tiṣṭhasi // RV_10,135.3 //
yam | kumāra | pra | avartayaḥ | ratham | viprebhyaḥ | pari | tam | sāma | anu | pra | avartata | sam | itaḥ | nāvi | āhitam // RV_10,135.4 //
kaḥ | kumāram | ajanayat | ratham | kaḥ | niḥ | avartayat | kaḥ | svit | tat | adya | naḥ | brūyāt | anu-deyī | yathā | abhavat // RV_10,135.5 //
yathā | abhavat | anu-deyī | tataḥ | agram | ajāyata | purastāt | budhnaḥ | ātataḥ | paścāt | niḥ-ayanam | kṛtam // RV_10,135.6 //
idam | yamasya | sadanam | deva-mānam | yat | ucyate | iyam | asya | dhamyate | nāḷīḥ | ayam | gīḥ-bhiḥ | pari-kṛtaḥ // RV_10,135.7 //
//23//.

-RV_8:7/24-
(RV_10,136)
keśī | agnim | keśī | viṣam | keśī | bibharti | rodasī iti | keśī | viśvam | svaḥ | dṛśe | keśī | idam | jyotiḥ | ucyate // RV_10,136.1 //
munayaḥ | vāta-raśaṇāḥ | piśaṅgāḥ | vasate | malā | vātasya | ana | dhrājim | yanti | yat | devāsaḥ | avikṣata // RV_10,136.2 //
ut-maditā | mauneyena | vātān | ā | tasthima | vayam | śarīrā | it | asmākam | yūyam | martāsaḥ | abhi | paśyatha // RV_10,136.3 //
antarikṣeṇa | patati | viśvā | rūpā | ava-cākaśat | muniḥ | devasya-devasya | saukṛtyāya | sakhā | hitaḥ // RV_10,136.4 //
vātasy a | aśvaḥ | vāyoḥ | sakhā | atho iti | deva-iṣitaḥ | muniḥ | ubhau | samudrau | ā | kṣeti | yaḥ | ca | pūrvaḥ | uta | aparaḥ // RV_10,136.5 //
apsarasām | gandharvāṇām | mṛgāṇām | caraṇe | caran | keśī | ketasya | vidvān | sakhā | svāduḥ | madin-tamaḥ // RV_10,136.6 //
vāyur | asmai | upa | amanthat | pinaṣṭi | sma | kunannamā | keśī | viṣasya | pātreṇa | yat | rudreṇa | apibat | saha // RV_10,136.7 //
//24//.

-RV_8:7/25-
(RV_10,137)
uta | devāḥ | ava-hitam | devāḥ | ut | nayatha | punariti | uta | āgaḥ | cakruṣam | devaḥ | devāḥ | jīvayatha | punariti // RV_10,137.1 //
dvau | imau | vātau | vātaḥ | ā | sindhoḥ | ā | parāvataḥ | dakṣam | te | anyaḥ | ā | vātu | parā | anyaḥ | vātu | yat | rapaḥ // RV_10,137.2 //
ā | vāta | vāhi | bheṣajam | vi | vāta | vāhi | yat | rapaḥ | tvam | hi | viśva-bheṣajaḥ | devānām | dūtaḥ | īyase // RV_10,137.3 //
ā | tvā | agamam | śantāti-bhiḥ | atho iti | ariṣṭatāti-bhiḥ | dakṣam | te | bhadram | ā | abharṣam | parā | yakṣmam | suvām ite // RV_10,137.4 //
trāyantām | iha | devāḥ | trāyatām | marutām | gaṇaḥ | trāyantām | viśvā | bhūtāni | yathā | ayam | arapāḥ | asat // RV_10,137.5 //
āpaḥ | it | vā | oṃ iti | bheṣajīḥ | āpaḥ | amīva-cātanīḥ | āpaḥ | sarvasya | bheṣajīḥ | tāḥ | te | kṛṇvantu | bheṣajam // RV_10,137.6 //
hastābhyām | daśa-śākhābhyām | jihvā | vācaḥ | puraḥ-gavī | anāmayitnu-bhyām | tvā | tābhyām | tvā | upa | spṛśāmasi // RV_10,137.7 //
//25//.

-RV_8:7/26-
(RV_10,138)
tava | tye | indra | sakhyeṣu | vahnayaḥ | ṛtam | manvānāḥ | vi | adardiruḥ | valam | yatra | daśasyan | uṣasaḥ | riṇan | āpaḥ | kutsāya | manman | ahyaḥ | ca | daṃsayaḥ // RV_10,138.1 //
ava | asṛjaḥ | pra-svaḥ | śvañcayaḥ | girīn | ut | ājaḥ | usrāḥ | apibaḥ | madhu | priyam | avardhayaḥ | vaninaḥ | asya | daṃsasā | śuśoca | sūryaḥ | ṛta-jātayā | girā // RV_10,138.2 //
vi | sūryaḥ | madhye | amucat | ratham | divaḥ | vidat | dāsāya | prati-mānam | āyarḥ | dṛḷhāni | piproḥ | asurasya | māyinaḥ | indraḥ | vi | āsyat | cakṛ-vān | ṛjiśvanā // RV_10,138.3 //
anādhṛṣṭāni | dhṛṣitaḥ | vi | āsyat | ni-dhīn | adevān | amṛṇat | ayāsyaḥ | māsāiva | sūryaḥ | vasu | puryam | ā | dade | gṛṇānaḥ | śatrūn | aśṛṇāt | vi-rukmatā // RV_10,138.4 //
ayuddha-senaḥ | vi-bhvā | vi-bhindatā | dāśat | vṛtra-hā | tujyāni | tejate | indrasya | vajrāt | abibhet | abhi-śnathaḥ | pra | akrāmat | śundhyūḥ | ajahāt | uṣāḥ | anaḥ // RV_10,138.5 //
etā | tyā | te | śrutyāni | kevalā | yat | ekaḥ | ekam | akṛṇoḥ | ayajñam | māsām | vi-dhānam | adadhāḥ | adhi | dyavi | tvayā | vi-bhinnam | bharati | pra-ghim | pitā // RV_10,138.6 //
//26//.

-RV_8:7/27-
(RV_10,139)
sūrya-raśmiḥ | hari-keśaḥ | purastāt | savitā | jyotiḥ | ut | ayān | ajasram | tasya | pūṣā | pra-save | yāti | vidvān | sam-paśyan | viśvā | bhuvanāni | gopāḥ // RV_10,139.1 //
nṛ-cakṣāḥ | eṣaḥ | divaḥ | madhye | āste | āpapri-vān | rodasī iti | antarikṣam | saḥ | viśvācīḥ | abhi | caṣṭi | ghṛtācīḥ | antarā | pūrvam | aparam | ca | ketum // RV_10,139.2 //
rāyaḥ | budhnaḥ | sam-gamanaḥ | vasūnām | viśvā | rūpā | abhi | caṣṭe | śacībhiḥ | devaḥ-iva | savitā | satya-dharmā | indraḥ | na | tasthau | sam-are | dhanānām // RV_10,139.3 //
viśva-vasum | soma | gandharvam | āpaḥ | dadṛśuṣīḥ | tat | ṛtena | vi | āyan | tat | anu-avait | indraḥ | rarahāṇaḥ | āsām | pari | sūryasya | pari-dhīn | apaśyat // RV_10,139.4 //
viśva-vasuḥ | abhi | tat | naḥ | gṛṇātu | divyaḥ | gandharvaḥ | rajasaḥ | vi-mānaḥ | yat | vā | gha | satyam | uta | yat | na | vidma | dhiyaḥ | hinvānaḥ | dhiyaḥ | it | naḥ | avyāḥ // RV_10,139.5 //
sasnim | avindat | caraṇe | nadīnām | apa | avṛṇot | duraḥ | aśma-vrajānām | pra | āsām | gandharvaḥ | amṛtāni | vocat | indraḥ | dakṣam | pari | jānāt | ahīnām // RV_10,139.6 //
//27//.

-RV_8:7/28-
(RV_10,140)
agne | tava | śravaḥ | vayaḥ | mahi | bhrājante | arcayaḥ | vibhāvaso itivibhāvaso | bṛhadbhāno itibṛhat-bhāno | śavasā | vājam | ukthyṛam | dadhāsi | dāśuṣe | kave // RV_10,140.1 //
pāvaka-varcāḥ | śukra-varcāḥ | anūna-varcāḥ | ut | iyarṣi | bhānunā | putraḥ | mātarā | vi-caran | upa | avasi | pṛṇakṣi | rodasī iti | ubhe iti // RV_10,140.2 //
ūrjaḥ | napāt | jāta-vedaḥ | suśasti-bhiḥ | mandasva | dhīti-bhiḥ | hitaḥ | tve iti | iṣaḥ | sam | dadhuḥ | bhūri-varpasaḥ | citra-ūtayaḥ | vāma-jātāḥ // RV_10,140.3 //
irajyan | agne | prathayasva | jantu-bhiḥ | asme iti | rāyaḥ | amartya | saḥ | darśatasya | vapuṣaḥ | vi | rājasi | pṛṇakṣi | sānasim | kratum // RV_10,140.4 //
iṣkartāram | adhvarasya | pra-cetasam | kṣayantam | rādhasaḥ | mahaḥ | rātim | vāmasya | su-bhagām | mahīm | iṣam | dadhāsi | sānasim | rayim // RV_10,140.5 //
ṛta-vānam | mahiṣam | viśva-darśatam | agnim | sumnāya | dadhire | puraḥ | janāḥ | śrut-karṇam | saprathaḥ-tamam | tvā | girā | daivyam | mānuṣā | yugā // RV_10,140.6 //
//28//.

-RV_8:7/29-
(RV_10,141)
agne | accha | vada | iha | naḥ | pratyaṅ | naḥ | su-manāḥ | bhava | pra | naḥ | yaccha | viśaḥ | pate | dhana-dāḥ | asi | naḥ | tvam // RV_10,141.1 //
pra | naḥ | yacchatu | aryamā | pra | bhagaḥ | pra | bṛhaspatiḥ | pra | devāḥ | pra | uta | sūnṛtā | rāyaḥ | devī | dadātu | naḥ // RV_10,141.2 //
somam | rājānam | avase | agnim | gīḥ-bhiḥ | havāmahe | ādityān | viṣṇum | sūryam | brahmāṇam | ca | bṛhaspatim // RV_10,141.3 //
indravāyū iti | bṛhaspatim | su-havā | iha | havāmahe | yathā | naḥ | sarvaḥ | it | janaḥ | sam-gatyām | su-manāḥ | asat // RV_10,141.4 //
aryamaṇam | bṛhaspatim | indram | dānāya | codaya | vātam | viṣṇum | sarasvatīm | savitāram | ca | vājinam // RV_10,141.5 //
tvam | naḥ | agne | agni-bhiḥ | brahma | yajñam | ca | vardhaya | tvam | naḥ | deva-tātaye | rāyaḥ | dānāya | codaya // RV_10,141.6 //
//29//.

-RV_8:7/30-
(RV_10,142)
ayam | agne | jaritā | tve iti | abhūt | api | sahasaḥ | sūno iti | nahi | anyat | asti | āpyam | bhadram | hi | śarma | tri-varāūtham | asti | te | āre | hiṃsānām | apa | didyum | ā | kṛdhi // RV_10,142.1 //
pra-vat | te | agne | janima | pitu-yataḥ | sācī-iva | viśvā | bhuvanā | ni | ṛñjase | pra | saptayaḥ | pra | saniṣanta | naḥ | dhiyaḥ | puraḥ | caranti | paśu-pāḥ-iva | tmanā // RV_10,142.2 //
uta | vā | oṃ iti | pari | vṛṇakṣi | bapsat | bahoḥ | agne | ulapasya | svadhāvaḥ | uta | khilyāḥ | urvarāṇām | bhavanti | mā | te | hetim | taviṣīm | cukrudhāma // RV_10,142.3 //
yat | ut-vataḥ | ni-vataḥ | yāsi | bapsat | pṛthak | eṣi | pragardhinī-iva | senā | yadā | te | vātaḥ | anu-vāti | śociḥ | vaptāiva | śmaśru | vapasi | pra | bhūma // RV_10,142.4 //
prati | asya | śreṇayaḥ | dadṛśre | ekam | ni-yānam | bahavaḥ | rathāsaḥ | bāhū iti | yat | agne | anu-marmṛjānaḥ | nyaṅ | attānām | anu-eṣi | bhūmim // RV_10,142.5 //
ut | te | śuṣmāḥ | jihatām | ut | te | agne | śaśamānasya | vājāḥ | ut | śvañcasva | ni | namaḥ | vardhamānaḥ | ā | tvā | adya | viśve | vasavaḥ | sadantu // RV_10,142.6 //
apām | idam | ni-ayanam | samudrasya | ni-veśanam | anyaṅm | kṛṇuṣva | itaḥ | panthām | tena | yāhi | vaśān | anu // RV_10,142.7 //
āyane | te | parāyane | dūrvāḥ | rohantu | puṣpiṇīḥ | hradāḥ | ca | puṇḍarīkāṇi | samudrasya | gṛhāḥ | ime // RV_10,142.8 //
//30//.



-RV_8:8/1-
(RV_10,143)
tyam | cit | atrim | ṛta-juram | artham | aśvam | na | yātave | kakṣīvantam | yadi punariti | ratham | na | kṛṇuthaḥ | navam // RV_10,143.1 //
tyam | cit | aśvam | na | vājinam | areṇavaḥ | yam | atnata | dṛḷham | granthim | na | vi | syatam | atrim | yaviṣṭham | ā | rajaḥ // RV_10,143.2 //
narā | daṃsiṣṭhau | atraye | śubhrā | sisāsatam | dhiyaḥ | atha | hi | vām | divaḥ | narā | punariti | stomaḥ | na | viśase // RV_10,143.3 //
cite | tat | vām | su-rādhasā | rātiḥ | su-matiḥ | aśvinā | ā | yat | naḥ | sadane | pṛthau | samane | parṣathaḥ | narā // RV_10,143.4 //
yuvam | bhujyum | samudre | ā | rajasaḥ | pāre | īṅkhitam | yātam | accha | patatri-bhiḥ | nāsatyā | sātaye | kṛtam // RV_10,143.5 //
ā | vām | sumnaiḥ | śaṃyūivetiśaṃyū-iva | maṃhiṣṭhā | viśva-vedasā | sam | asme iti | bhūṣatam | narā | utsam | na | pipyuṣīḥ | iṣaḥ // RV_10,143.6 //
//1//.

-RV_8:8/2-
(RV_10,144)
ayam | hi | te | amartyaḥ | induḥ | atyaḥ | na | patyate | dakṣaḥ | viśva-āyuḥ | vedhase // RV_10,144.1 //
ayam | asmāsu | kāvyaḥ | ṛbhuḥ | vajraḥ | dāsvate | ayam | bibharti | ūrdhva-kṛśanam | madam | ṛbhuḥ | na | kṛtvyam | madam // RV_10,144.2 //
ghṛṣuḥ | śyenāya | kṛtvane | āsu | svāsu | vaṃsagaḥ | ava | dīdhet | ahīśuvaḥ // RV_10,144.3 //
yam | su-parṇaḥ | parāvataḥ | śyenasya | putraḥ | ā | abharat | śata-cakram | yaḥ | ahyaḥ | vartaniḥ // RV_10,144.4 //
yam | te | śyenaḥ | cārum | avṛkam | padā | ā | abharat | aruṇam | mānam | andhasaḥ | enā | vayaḥ | vi | tāri | āyuḥ | jīvase | enā | jāgāra | bandhutā // RV_10,144.5 //
eva | tat | indraḥ | indunā | deveṣu | cit | dhārayāte | mahi | tyajaḥ | kratvā | vayaḥ | vi | tāri | āyuḥ | sukrato itisu-krato | kratvā | ayam | asmat | ā | sutaḥ // RV_10,144.6 //
//2//.

-RV_8:8/3-
(RV_10,145)
imām | khanāmi | oṣadhim | vīrudham | balavat-tamām | yayā | sa-patnīm | bādhate | yayā | sam-vindate | patim // RV_10,145.1 //
uttāna-parṇe | su-bhage | deva-jūte | sahasvati | sa-patnīm | me | parā | dhama | patim | me | kevalam | kuru // RV_10,145.2 //
ut-tarā | aham | ut-tare | ut-tarā | it | ut-tarābhyaḥ | atha | sa-patnī | yā | mama | adharā | sā | adharābhyaḥ // RV_10,145.3 //
nahi | asyāḥ | nāma | gṛbhṇāmi | no iti | asmin | ramate | jane | parām | eva | parāvatam | sa-patnīm | gamayāmasi // RV_10,145.4 //
aham | asmi | sahamānā | atha | tvam | asi | sasahiḥ | ubhe iti | sahasvatī iti | bhūtvī | sa-ptnīm | me | sahāvahai // RV_10,145.5 //
upa | te | adhām | sahamānām | abhi | tvā | adhām | sahīyasā | mām | anu | pra | te | manaḥ | vatsam | gauḥ-iva | dhāvatu | pathā | vāḥ-iva | dhāvatu // RV_10,145.6 //
//3//.

-RV_8:8/4-
(RV_10,146)
araṇyāni | araṇyānyi | asau | yā | pra-iva | naśyasi | kathā | grāmam | na | pṛcchasi | na | tvā | bhīḥ-iva | vindataiṃśn // RV_10,146.1 //
vṛṣāravāya | vadate | yat | upa-avati | ciccikaḥ | āghāṭibhiḥ-iva | dhāvayan | araṇyāniḥ | mahīyate // RV_10,146.2 //
uta | gāvaḥ-iva | adanti | uta | veśma-ivadṛśyate | uto iti | araṇyāniḥ | sāyam | śakaṭīḥ-iva | sarjati // RV_10,146.3 //
gām | aṅga | eṣaḥ | ā | hvayati | dāru | aṅga | eṣaḥ | apa | avadhīt | vasan | araṇyānyām | sāyam | akrukṣat | iti | manyate // RV_10,146.4 //
na | vai | araṇyāniḥ | hanti | anyaḥ | ca | it | na | abhi-gacchati | svādoḥ | phalasya | jagdhvāya | yathākāmam | ni | padyate // RV_10,146.5 //
āñjana-gandhim | surabhim | bahu-annām | akṛṣi-valām | pra | aham | mṛgāṇām | mātaram | araṇyānim | aśaṃsiṣam // RV_10,146.6 //
//4//.

-RV_8:8/5-
(RV_10,147)
śrat | te | dadhāmi | prathamāya | manyave | ahan | yat | vṛtram | naryam | viveḥ | apaḥ | ubhe iti | yat | tvā | bhavataḥ | rodasī iti | anu | rejate | śuṣmāt | pṛthivī | cit | adri-vaḥ // RV_10,147.1 //
tvam | māyābhiḥ | anavadya | māyinam | śravasyatā | manasā | vṛtram | ardaya | tvām | it | naraḥ | vṛṇate | gaviṣṭiṣu | tvām | viśvāsu | havyāsu | iṣṭiṣu // RV_10,147.2 //
ā | eṣu | cākandhi | puru-hūta | sūriṣu | vṛdhāsaḥ | ye | magha-van | ānaśuḥ | magham | arcanti | toke | tanaye | pariṣṭiṣu | medha-sātā | vājinam | ahvaye | dhane // RV_10,147.3 //
saḥ | it | nu | rāyaḥ | su-bhṛtasya | cākanat | madam | yaḥ | asya | raṃhyam | ciketati | tvāvṛdhaḥ | magha-van | dāśu-adhvaraḥ | makṣu | saḥ | vājam | bharate | dhanā | nṛ-bhiḥ // RV_10,147.4 //
tvam | śardhāya | mahinā | gṛṇānaḥ | uru | kṛdhi | magha-van | śagdhi | rāyaḥ | tvam | naḥ | mitraḥ | varuṇaḥ | na | māyī | pitvaḥ | na | dasma | dayase | vi-bhaktā // RV_10,147.5 //
//5//.

-RV_8:8/6-
(RV_10,148)
susvānāsaḥ | indra | stumasi | tvā | sasa-vāṃsaḥ | ca | tuvi-nṛmṇa | vājam | ā | naḥ | bhara | suvitam | yasya | cākan | tmanā | tanā | sanuyāma | tvāūtāḥ // RV_10,148.1 //
ṛṣvaḥ | tvam | indra | śūra | jātaḥ | dāsīḥ | viśaḥ | sūryeṇa | sahyāḥ | guhā | hitam | guhyam | gūḷham | ap-su | bibhṛmasi | pra-sravaṇe | na | somam // RV_10,148.2 //
aryaḥ | vā | giraḥ | abhi | arca | vidvān | ṛṣīṇām | vipraḥ | su-matim | cakānaḥ | te | syāma | ye | raṇayanta | somaiḥ | enā | uta | tubhyam | ratha-oḷha | bhakṣaiḥ // RV_10,148.3 //
imā | brahma | indra | tubhyam | śaṃsi | dāḥ | nṛ-bhyaḥ | nṛṇām | śūra | śavaḥ | tebhi ḥ | bhava | sa-kratuḥ | yeṣu | cākan | uta | trāyasva | gṛṇataḥ | uta | stīn // RV_10,148.4 //
śrudhi | havam | indra | śūra | pṛthyāḥ | uta | stavate | venyasya | arkaiḥ | ā | yaḥ | te | yonim | ghṛta-vantam | asvāḥ | ūrmiḥ | na | nimnaiḥ | dravayanta | vakvāḥ // RV_10,148.5 //
//6//.

-RV_8:8/7-
(RV_10,149)
savitā | yantraiḥ | pṛthivīm | aramṇāt | askambhane | savitā | dyām | adṛṃhat | aśvam-iva | adhukṣat | dhunim | antarikṣam | atūrte | baddham | savitā | samudram // RV_10,149.1 //
yatra | samudraḥ | skabhitaḥ | vi | aunat | apām | napāt | savitā | tasya | veda | ataḥ | bhūḥ | ataḥ | āḥ | utthitam | rajaḥ | ataḥ | dyāvāpṛthivī iti | aprathetām // RV_10,149.2 //
paścā | idam | anyat | abhavat | yajatram | amartyasya | bhuvanasya | bhūnā | su-parṇaḥ | aṅga | savituḥ | garutmān | pūrvaḥ | jātaḥ | saḥ | oṃ iti | asya | anu | dharma // RV_10,149.3 //
gāvaḥ-iva | grāmam | yūyudhiḥ-iva | aśvān | vāśrāiva | vatsam | su-manāḥ | duhānā | patiḥ-iva | jāyām | abhi | naḥ | ni | etu | dhartā | divaḥ | savitā | viśva-vāraḥ // RV_10,149.4 //
hiraṇya-stūpaḥ | savitaḥ | yathā | tvā | āṅgirasaḥ | juhve | vāje | asmin | eva | tvā | arcan | avase | vandamānaḥ | somasya-iva | aṃśum | prati | jāgara | aham // RV_10,149.5 //
//7//.

-RV_8:8/8-
(RV_10,150)
sam-iddhaḥ | cit | sam | idhyase | devebhyaḥ | havya-vāhan | ādityaiḥ | rudraiḥ | vasu-bhiḥ | naḥ | ā | gahi | mṛḷīkāya | naḥ | ā | gahi // RV_10,150.1 //
imam | yajñam | idam | vacaḥ | jujuṣāṇaḥ | upa-āgahi | martāsaḥ | tvā | sam-idhāna | havāmahe | mṛḷīkāya | havāmahe // RV_10,150.2 //
tvām | oṃ iti | jāta-vedasam | viśva-vāram | gṛṇe | dhiyā | agne | devān | ā | vaha | naḥ | priya-vratān | mṛḷīkāya | priya-vratān // RV_10,150.3 //
agniḥ | devaḥ | devānām | abhavat | puraḥ-hitaḥ | agnim | manuṣyāḥ | ṛṣayaḥ | sam | īdhire | agnim | mahaḥ | dhana-sātau | aham | huve | mṛḷīkam | dhana-sātaye // RV_10,150.4 //
agniḥ | atrim | bharat-vājam | gaviṣṭhiram | pra | āvat | naḥ | kaṇvam | trasadasyum | āhave | agnim | vasiṣṭhaḥ | havate | puraḥ-hitaḥ | mṛḷīkāya | puraḥ-hitaḥ // RV_10,150.5 //
//8//.

-RV_8:8/9-
(RV_10,151)
śraddhayā | agniḥ | sam | idhyate | śraddhayā | hūyate | haviḥ | śraddhām | bhagasya | mūrdhani | vacasā | ā | vedayāmasi // RV_10,151.1 //
priyam | śraddhe | dadataḥ | priyam | śraddhe | didāsataḥ | priyam | bhojeṣu | yajvasu | idam | me | uditam | kṛdhi // RV_10,151.2 //
yathā | devāḥ | asureṣu | śraddhām | ugreṣu | cakrire | evam | bhojeṣu | yajva-su | asmākam | uditam | kṛdhi // RV_10,151.3 //
śraddhām | devāḥ | yajamānāḥ | vāyu-gopāḥ | upa | āsate | śraddhām | hṛdayyayā | ākūtyā | śraddhayā | vindate | vasu // RV_10,151.4 //
śraddhām | prātaḥ | havāmahe | śraddhām | madhyandinam | pari | śraddhām | sūryasya | ni-mruci | śraddhe | śrat | dhāpaya | iha | naḥ // RV_10,151.5 //
//9//.

-RV_8:8/10-
(RV_10,152)
śāsaḥ | itthā | mahān | asi | amitra-khādaḥ | adbhutaḥ | na | yasya | hanyate | sakhā | na | jīyate | kadā | cana // RV_10,152.1 //
svasti-dāḥ | viśaḥ | patiḥ | vṛtra-hā | vi-mṛdhaḥ | vaśī | vṛṣā | indraḥ | puraḥ | etu | naḥ | soma-pāḥ | abhayam-karaḥ // RV_10,152.2 //
vi | rakṣaḥ | vi | mṛdhaḥ | jahi | vi | vṛtrasya | hanūiti | ruja | vi | manyum | indra | vṛtra-han | amitrasya | abhi-dāsataḥ // RV_10,152.3 //
vi | naḥ | indra | mṛdhaḥ | jahi | nīcā | yaccha | pṛtanyataḥ | yaḥ | asmān | abhi-dāsati | adharam | gamaya | tamaḥ // RV_10,152.4 //
apa | indra | dviṣataḥ | manaḥ | apa | jijyāsataḥ | vadham | vi | manyoḥ | śarma | yaccha | varīyaḥ | yavaya | vadham // RV_10,152.5 //
//10//.

-RV_8:8/11-
(RV_10,153)
īṅkhayantīḥ | apasyuvaḥ | indram | jātam | upa | āsate | bhejānāsaḥ | su-vīryam // RV_10,153.1 //
tvam | indra | balāt | adhi | sahasaḥ | jātaḥ | ojasaḥ | tvavm | vṛṣan | vṛṣā | it | asi // RV_10,153.2 //
tvam | indra | asi | vṛtra-hā | vi | antarikṣam | atiraḥ | ut | dyām | astabhnāḥ | ojasā // RV_10,153.3 //
tvam | indra | sa-joṣasam | arkam | bibharṣi | bāhvoḥ | vajram | śiśānaḥ | ojasā // RV_10,153.4 //
tvam | indra | abhi-bhūḥ | asi | viśvā | jātāni | ojasā | saḥ | viśvā | bhuvaḥ | ā | abhavaḥ // RV_10,153.5 //
//11//.

-RV_8:8/12-
(RV_10,154)
somaḥ | ekebhyaḥ | pavate | ghṛtam | eke | upa | āsate | yebhyaḥ | madhu | pra-dhāvati | tān | cit | eva | api | gacchatāt // RV_10,154.1 //
tapasā | ye | ānādhṛṣyāḥ | tapasā | ye | svaḥ | yayuḥ | tapaḥ | ye | cakrire | mahaḥ | tān | cit | eva | api | gacchatāt // RV_10,154.2 //
ye | yudhyante | pra-dhaneṣu | śūrāsaḥ | ye | tanū-tyajaḥ | ye | vā | sahasra-dakṣiṇāḥ | tān | cit | eva | api | gacchatāt // RV_10,154.3 //
ye | cit | pūrve | ṛta-sāpaḥ | ṛta-vānaḥ | ṛtā-vṛdhaḥ | pitṝn | tapasvataḥ | yama | tān | cit | eva | api | gacchatāt // RV_10,154.4 //
sahasra-nīthāḥ | kavayaḥ | ye | gopāyanti | sūryam | ṛṣīn | tapasvataḥ | yama | tapaḥ-jān | api | gacchatāt // RV_10,154.5 //
//12//.

-RV_8:8/13-
(RV_10,155)
arāyi | kāṇe | vi-kaṭe | girim | gaccha | sadānve | śirimbiṭhasya | satva-bhiḥ | tebhiḥ | tvā | cātayāmasi // RV_10,155.1 //
catto iti | itaḥ | cattā | amutaḥ | sarvā | bhrūṇānyi | āruṣī | arāyyam | brahmaṇaḥ | pate | tīkṣṇa-śṛṅga | ut-ṛṣan | ihi // RV_10,155.2 //
adaḥ | yat | dāru | plavate | sindhoḥ | pāre | apuruṣam | tat | ā | rabhasva | durhano itiduḥ-hano | tena | gaccha | paraḥ-taram // RV_10,155.3 //
yat | ha | prācīḥ | ajaganta | uraḥ | maṇḍūra-dhāṇikīḥ | hatāḥ | indrasya | śatravaḥ | sarve | budbuda-yāśavaḥ // RV_10,155.4 //
pari | ime | gām | aneṣata | pari | agnim | ahṛṣata | deveṣu | akrata | śravaḥ | kaḥ | imān | ā | dadharṣati // RV_10,155.5 //
//13//.

-RV_8:8/14-
(RV_10,156)
agnim | hinvantu | naḥ | dhiyaḥ | saptim | āśum-iva | ājiṣu | tena | jeṣma | dhanam-dhanam // RV_10,156.1 //
yayā | gāḥ | ākarāmahe | senayā | agne | tava | ūtyā | tām | naḥ | hinva | maghattaye // RV_10,156.2 //
ā | agne | sthūram | rayim | bhara | pṛthum | go--mantam | aśvinam | aṅdhi | kham | vartaya | paṇim // RV_10,156.3 //
agne | nakṣatram | ajaram | ā | sūryam | rohayaḥ | divi | dadhat | jyotiḥ | janebhyaḥ // RV_10,156.4 //
agne | ketuḥ | viśām | asi | preṣṭhaḥ | śreṣṭhaḥ | upastha-sat | bodha | stotre | vayaḥ | dadhat // RV_10,156.5 //
//14//.

-RV_8:8/15-
(RV_10,157)
imā | nu | kam | bhuvanā | sīsadhāma | indraḥ | ca | viśve | ca | devāḥ // RV_10,157.1 //
yajñam | ca | naḥ | tanvam | ca | pra-jām | ca | ādityaiḥ | indraḥ | saha | cīkḷpāti // RV_10,157.2 //
ādityaiḥ | indraḥ | sa-gaṇaḥ | marut-bhiḥ | asmākam | bhūtu | avitā | tanūnām // RV_10,157.3 //
hatvāya | devāḥ | asurān | yat | āyan | devāḥ | deva-tvam | abhi-rakṣamāṇāḥ // RV_10,157.4 //
pratyañcam | arkam | anayan | śacībhiḥ | āt | it | svadhām | iṣirām | pari | apaśyan // RV_10,157.5 //
//15//.

-RV_8:8/16-
(RV_10,158)
sūryaḥ | naḥ | divaḥ | pātu | vātaḥ | antarikṣāt | agniḥ | naḥ | pārthivebhyaḥ // RV_10,158.1 //
joṣa | savitaḥ | yasya | te | haraḥ | śatam | savān | arhati | pāhi | naḥ | didyutaḥ | patantyāḥ // RV_10,158.2 //
cakṣuḥ | naḥ | devaḥ | savitā | cakṣuḥ | naḥ | uta | parvataḥ | cakṣuḥ | dhātā | dadhātu | naḥ // RV_10,158.3 //
cakṣuḥ | naḥ | dhehi | cakṣuṣe | cakṣuḥ | vi-khyai | tanūbhyaḥ | sam | ca | idam | vi | ca | paśyema // RV_10,158.4 //
su-sandṛśam | tvā | vayam | prati | paśyema | sūrya | vi | paśyema | nṛ-cakṣasaḥ // RV_10,158.5 //
//16//.

-RV_8:8/17-
(RV_10,159)
ut | asau | sūryaḥ | agāt | ut | ayam | māmakaḥ | bhagaḥ | aham | tat | vidvalā | patim | abhi | āsākṣi | vi-sasahiḥ // RV_10,159.1 //
aham | ketuḥ | aham | mūrdhā | aham | ugrā | vi-vācanī | mama | it | anu | kratum | patiḥ | sehānāyāḥ | upa-ācaret // RV_10,159.2 //
mama | putrāḥ | śatru-hanaḥ | atho iti | me | duhitā | virāṭ | uta | aham | asmi | sam-jayā | patyau | me | ślokaḥ ut-tamaḥ // RV_10,159.3 //
yena | indraḥ | haviṣā | kṛtvī | abhavat | dyumnī | ut-tamaḥ | idanm | tat | akri | devāḥ | asapatnā | kila | abhuvam // RV_10,159.4 //
asapatnā | sapatna-ghnī | jayantī | abhi-bhūvarī | ā | avṛkṣam | anyāsām | vacarḥ | rādhaḥ | astheyasām-iva // RV_10,159.5 //
sam | ajaiṣam | imāḥ | aham | sa-patnīḥ | abhi-bhūvarī | yathā | aham | asya | vīrasya | vi-rājāni | janasya | ca // RV_10,159.6 //
//17//.

-RV_8:8/18-
(RV_10,160)
tīvrasya | abhi-vayasaḥ | asya | pāhi | sarva-rathā | vi | harī iti | iha | muñca | indra | mā | tvā | yajamānāsaḥ | anye | ni | rīraman | tubhyam | ime | sutāsaḥ // RV_10,160.1 //
tubhyam | sutāḥ | tubhyam | oṃ iti | sotvāsaḥ | tvām | giraḥ | śvātryāḥ | ā | hvayanti | indra | idam | adya | savanam | juṣāṇaḥ | viśvasya | vidvān | iha | pāhi | somam // RV_10,160.2 //
yaḥ | uśatā | manasā | somam | asmai | sarva-hṛdā | deva-kāmaḥ | sunoti | na | gāḥ | indraḥ | tasya | parā | dadāti | pra-śastam | it | cārum | asmai | kṛṇoti // RV_10,160.3 //
anu-spaṣṭaḥ | bhavati | eṣaḥ | asya | yaḥ | asmai | revān | na | sunoti | somam | niḥ | aratnau | magha-vā | tam | dadhāti | brahma-dviṣaḥ | hanti | ananu-diṣṭaḥ // RV_10,160.4 //
aśvayantaḥ | gavyantaḥ | vājayantaḥ | havāmahe | tvā | upa-gantavai | oṃ iti | ābhūṣantaḥ | te | su-matau | navāyām | vayam | indra | tvā | śunam | huvema // RV_10,160.5 //
//18//.

-RV_8:8/19-
(RV_10,161)
muñcāmi | tvā | haviṣā | jīvanāya | kam | ajñāta-yakṣmāt | uta | rāja-yakṣmāt | grāhi ḥ | jagrāha | yadi | vā | etat | enam | tasyāḥ | indrāgnī iti | pra | mumuktam | enam // RV_10,161.1 //
yadi | kṣita-āyuḥ | yadi | vā | parāitaḥ | yadi | mṛtyoḥ | antikam | ni-itaḥ | eva | tam | ā | harāmi | niḥ-ṛteḥ | upa-sthāt | aspārṣam | enam | śata-śāradāya // RV_10,161.2 //
sahasra-akṣeṇa | śata-śāradena | śata-āyuṣā | haviṣā | ā | ahārṣam | enam | śatam | yathā | imam | śaradaḥ | nayāti | indraḥ | viśvasya | duḥ-itasya | pāram // RV_10,161.3 //
śatam | jīva | śaradaḥ | vardhamānaḥ | śatam | hemantān | śatam | oṃ iti | vasantān | śatam | indrāgnī iti | savitā | bṛhaspatiḥ | śata-āyuṣā | haviṣā | imam | punaḥ | duḥ // RV_10,161.4 //
ā | ahārṣam | tvā | avidam | tvā | punaḥ | ā | agāḥ | punaḥ-nava | sarva-aṅga | sarvam | te | cakṣuḥ | sarvam | āyuḥ | ca | te | avidam // RV_10,161.5 //
//19//.

-RV_8:8/20-
(RV_10,162)
brahmaṇā | agniḥ | sām-vidānaḥ | rakṣaḥ-hā | bādhatām | itaḥ | amīvā | yaḥ | te | garbham | duḥ-nāmā | yonim | āśaye // RV_10,162.1 //
yaḥ | te | garbham | amīvā | duḥ-nāmā | yonim | āśaye | agniḥ | tam | brahmaṇā | saha | niḥ | kravya-adam | anīnaśat // RV_10,162.2 //
yaḥ | te | hanti | patayantam | ni-satsnum | yaḥ | sarīsṛpam | jātam | yaḥ | te | jighāṃsati | tam | itaḥ | nāśayāmasi // RV_10,162.3 //
yaḥ | te | ūrū iti | vi-harati | antarā | dampatī itidam-patī | śaye | yonim | yaḥ | antaḥ | āreḷhi | tam | itaḥ | nāśayāmasi // RV_10,162.4 //
yaḥ | tvā | bhrātā | patiḥ | bhūtvā | jāraḥ | bhūtvā | ni-padyate | pra-jām | yaḥ | te | j ighāṃsati | tam | itaḥ | nāśayāmasi // RV_10,162.5 //
yaḥ | tvā | svapnena | tamasā | mohayitvā | ni-padyate | pra-jām | yaḥ | te | ji ghāṃsati | tam | itaḥ | nāśayāmasi // RV_10,162.6 //
//20//.

-RV_8:8/21-
(RV_10,163)
akṣībhyām | te | nāsikābhyām | karṇābhyām | chubukāt | adhi | yakṣmam | śīrṣaṇyam | mastiṣkāt | jihvāyāḥ | vi | vṛhāmi | te // RV_10,163.1 //
grīvābhyaḥ | te | uṣṇihābhyaḥ | kīkasābhyaḥ | anūkyāt | yakṣmam | doṣaṇyam | aṃsābhyām | bāhu-bhyām | vi | vṛhāmi | te // RV_10,163.2 //
āntrebhyaḥ | te | gudābhyaḥ | vaniṣṭhoḥ | hṛdayāt | adhi | yakṣmam | matasnābhyām | yaknaḥ | plāśi-bhyaḥ | vi | vṛhāmi | te // RV_10,163.3 //
ūru-bhyām | te | aṣṭhīvat-bhyām | pārṣṇi-bhyām | pra-padābhyām | yakṣmam | śroṇi-bhym | bhāsadāt | bhaṃsasaḥ | vi | vṛhāmi | te // RV_10,163.4 //
mehanāt | vanam-karaṇāt | loma-bhyaḥ | te | nakhebhyaḥ | yakṣmam | sarvasmāt | ātmanaḥ | tam | idam | vi | vṛhāmi | te // RV_10,163.5 //
aṅgāt-aṅgāt | lomnaḥ-lomnaḥ | jātam | parvaṇi-parvaṇi | yakṣmam | sarvasmāt | ātmanaḥ | tam | idam | vi | vṛhāmi | te // RV_10,163.6 //
//21//.

-RV_8:8/22-
(RV_10,164)
apa | ihi | manasaḥ | pate | apa | krāma | paraḥ | cara | paraḥ | niḥ-ṛtyai | ā | cakṣva | bahudhā | jīvataḥ | manaḥ // RV_10,164.1 //
bhadram | vai | varam | vṛṇate | bhadram | yuñjanti | dakṣiṇam | bhadram | vaivasvate | cakṣuḥ | bahu-trā | jīvataḥ | manaḥ // RV_10,164.2 //
yat | āśasā | niḥ-śasā | abhi-śasā | upa-ārima | jāgrataḥ | yat | svapantaḥ | agniḥ | viśvāni | apa | duḥ-kṛtāni | ajuṣṭāni | āre | asmat | dādhātu // RV_10,164.3 //
yat | indra | brahmaṇaḥ | pate | abhi-droham | carāmasi | pra-cetāḥ | naḥ | āṅgirasaḥ | dviṣatām | pātu | aṃhasaḥ // RV_10,164.4 //
ajaiṣma | adya | asanāma | ca | abhūma | anāgasaḥ | vayam | jāgrat-svapnaḥ | sam-kalpaḥ | pāpaḥ | yam | dviṣmaḥ | tam | saḥ | ṛcchatu | yaḥ | naḥ | dveṣṭi | tam | ṛcchatu // RV_10,164.5 //
//22//.

-RV_8:8/23-
(RV_10,165)
devāḥ | kapotaḥ | iṣitaḥ | yat | icchan | dūtaḥ | niḥ-ṛtyāḥ | idam | ājagāma | tasmai | arcāma | kṛṇavāma | niḥ-kṛtim | śam | naḥ | astu | dvi-pade | śam | catuḥ-pade // RV_10,165.1 //
śivaḥ | kapotaḥ | iṣitaḥ | naḥ | astu | anāgāḥ | devāḥ | śakunaḥ | gṛheṣu | agniḥ | hi | vipraḥ | juṣatām | haviḥ | naḥ | pari | hetiḥ | pakṣiṇī | naḥ | vṛṇaktu // RV_10,165.2 //
hetiḥ | pakṣiṇī | na | dabhāti | asmān | āṣṭryām | padam | kṛṇute | agni-dhāne | śam | naḥ | gobhyaḥ | ca | puruṣebhyaḥ | ca | astu | mā | naḥ | hiṃsīt | iha | devāḥ | kapotaḥ // RV_10,165.3 //
yat | ulūkaḥ | vadati | mogham | etat | yat | kapotaḥ | padam | agnau | kṛṇoti | yasya | dūtaḥ | pra-hitaḥ | eṣaḥ | etat | tasmai | yamāya | namaḥ | astu | mṛtyave // RV_10,165.4 //
ṛcā | kapotam | nudata | pra-nodam | iṣam | madantaḥ | pari | gām | nayadhvam | sam-yopayantaḥ | duḥ-itāni | viśvā | hitvā | naḥ | ūrjam | pra | patāt | patiṣṭhaḥ // RV_10,165.5 //
//23//.

-RV_8:8/24-
(RV_10,166)
ṛṣabham | mā | samānānām | sa-patnānām | vi-sasahim | hantāram | śatrūṇām | kṛdhi | vi-rājam | go--patim | gavām // RV_10,166.1 //
aham | asmi | sapatna-hā | indraḥ-iva | ariṣṭaḥ | akṣataḥ | adhaḥ | sa-patnāḥ | me | padoḥ | ime | sarve | abhi-sthitāḥ // RV_10,166.2 //
atra | eva | vaḥ | api | nahyāmi | ubhe iti | ātnīrivetyātnīr-iva | jyayā | vācaḥ | pate | ni | sedha | imān | yathā | mat | adharam | vadān // RV_10,166.3 //
abhi-bhūḥ | aham | ā | agamam | viśva-karmeṇa | dhāmnā | ā | vaḥ | cittam | ā | vaḥ | vratam | ā | vaḥ | aham | sam-itim | dade // RV_10,166.4 //
yoga-kṣemam | vaḥ | ādāya | aham | bhūyāsam | ut-tamaḥ | ā | vaḥ | mūrdhānam | akramīm | adhaḥ-padāt | me | ut | vadata | maṇḍūkāḥ-iva | udakāt | maṇḍūkāḥ | udakāt-iva // RV_10,166.5 //
//24//.

-RV_8:8/25-
(RV_10,167)
tubhya | idam | indra | pari | sicyate | madhu | tvam | sutasya | kalaśasya | rājas i | tvam | rayim | puru-vīrām | oṃ iti | naḥ | kṛdhi | tvam | tapaḥ | pari-tapya | ajayaḥ | [svar iti]svaḥ // RV_10,167.1 //
svaḥ-jitam | mahi | mandānam | andhasaḥ | havāmahe | pari | śakram | sutān | upa | imam | naḥ | yajñam | iha | bodhi | ā | gahi | spṛdhaḥ | jayantam | magha-vānam | īmahe // RV_10,167.2 //
somasya | rājñaḥ | varuṇasya | dharmaṇi | bṛhaspateḥ | anu-matyāḥ | oṃ iti | śarmaṇi | tava | aham | adya | magha-van | upa-stutau | dhātaḥ | vi-dhātariti vi-dhātaḥ | kalaśān | abhakṣayam // RV_10,167.3 //
pra-sūtaḥ | bhakṣam | akaram | carau | api | stomam | ca | imam | prathamaḥ | sūriḥ | ut | mṛje | sute | sātena | yadi | ā | agamam | vām | prati | viśvāmitrajamadagnī iti | dame // RV_10,167.4 //
//25//.

-RV_8:8/26-
(RV_10,168)
vātasya | nu | mahimānam | rathasya | rujan | eti | stanayan | asya | ghoṣaḥ | di vi-spṛk | yāti | aruṇāni | kṛṇvan | uto iti | eti | pṛthivyā | reṇum | asyan // RV_10,168.1 //
sam | pra | īrate | anu | vātasya | vi-sthāḥ | ā | enam | gacchanti | samanam | na | yoṣāḥ | tābhiḥ | sa-yuk | sa-ratham | devaḥ | īyate | asya | viśvasya | bhuvanasya | rājā // RV_10,168.2 //
antarikṣe | pathi-bhiḥ | īyamānaḥ | na | ni | viśate | katamat | cana | ahariti | apām | sakhā | prathama-jāḥ | ṛta-vā | kva | svit | jātaḥ | kutaḥ | ā | babhūva // RV_10,168.3 //
ātmā | devānām | bhuvanasya | garbhaḥ | yathāvaśam | carati | devaḥ | eṣaḥ | ghoṣāḥ | it | asya | śṛṇvire | na | rūpam | tasmai | vātāya | haviṣā | vidhema // RV_10,168.4 //
//26//.

-RV_8:8/27-
(RV_10,169)
mayaḥ-bhūḥ | vātaḥ | abhi | vātu | usrāḥ | ūrjasvatīḥ | oṣadhīḥ | ā | riśantām | pīvasvatīḥ | jīva-dhanyāḥ | pibantu | avasāya | pat-vate | rudra | mṛḷa // RV_10,169.1 //
yāḥ | sa-rūpāḥ | vi-rūpāḥ | eka-rūpāḥ | yāsām | agniḥ | iṣṭyā | nāmāni | veda | yāḥ | aṅgirasaḥ | tapasā | iha | cakruḥ | tābhyaḥ | parjanya | mahi | śarma | yaccha // RV_10,169.2 //
yāḥ | deveṣu | tanvam | airayanta | yāsām | somaḥ | viśvā | rūpāṇi | veda | tāḥ | asmabhyam | payasā | pinvamānāḥ | prajāvatīḥ | indra | go--sthe | rirīhi // RV_10,169.3 //
prajāpatiḥ | mahyam | etāḥ | rarāṇaḥ | viśvaiḥ | devaiḥ | pitṛ-bhiḥ | sam-vidānaḥ | śivāḥ | satīḥ | upa | naḥ | go--stham | ā | akar ity akaḥ | tāsām | vayam | pra-jayā | sam | sadema // RV_10,169.4 //
//27//.

-RV_8:8/28-
(RV_10,170)
vi-bhrāṭ | bṛhat | pibatu | somyam | madhu | āyuḥ | dadhat | yajña-patau | avi-hutam | vāta-jūtaḥ | yaḥ | abhi-rakṣati | tmanā | pra-jāḥ | pupoṣa | purudhā | vi | rājat i // RV_10,170.1 //
vi-bhrāṭ | bṛhat | su-bhṛtam | vāja-sātamam | dharmam | divaḥ | dharuṇe | satyam | arpitam | amitra-hā | vṛtra-hā | dasyuhan-tamam | jyotiḥ | jajñe | asura-hā | sapatna-hā // RV_10,170.2 //
idam | śreṣṭham | jyotiṣām | jyotiḥ | ut-tamam | viśva-jit | dhana-jit | ucyate | bṛhat | viśva-bhrāṭ | bhrājaḥ | mahi | sūryaḥ | dṛśe | uru | paprathe | sahaḥ | ojaḥ | acyutam // RV_10,170.3 //
vi-bhrājam | jyotiṣā | svaḥ | agacchaḥ | rocanam | divaḥ | yena | imā | viśvā | bhuvanāni | ābhṛtā | viśva-karmaṇā | viśvadevya-vatā // RV_10,170.4 //
//28//.

-RV_8:8/29-
(RV_10,171)
tvam | tyam | iṭataḥ | ratham | indra | pra | āvaḥ | suta-vataḥ | aśṛṇoḥ | somina | havam // RV_10,171.1 //
tvam | makhasya | dodhataḥ | śiraḥ | ava | tvacaḥ | bharaḥ | agacchaḥ | sominaḥ | gṛham // RV_10,171.2 //
tvam | tyam | indra | martyam | āstra-budhnāya | venyam | muhuḥ | śrathnāḥ | manasyave // RV_10,171.3 //
tvam | tyam | indra | sūryam | paścā | santam | puraḥ | kṛdhi | devānām | cit | tiraḥ | vaśam // RV_10,171.4 //
//29//.

-RV_8:8/30-
(RV_10,172)
ā | yāhi | vanasā | saha | gāvaḥ | sacanta | vartanim | yat | ūdha-bhiḥ // RV_10,172.1 //
ā | yāhi | vasvyā | dhiyā | maṃhiṣṭhaḥ | jārayat-makhaḥ | sudānu-bhiḥ // RV_10,172.2 //
pitu-bhṛtaḥ | na | tantum | it | su-dānavaḥ | prati | dadhmaḥ | yajāmasi // RV_10,172.3 //
uṣāḥ | apa | svasuḥ | tamaḥ | sam | vartayati | vartanim | su-jātatā // RV_10,172.4 //
//30//.

-RV_8:8/31-
(RV_10,173)
ā | tvā | ahārṣam | antaḥ | edhi | dhruvaḥ | tiṣṭha | avi-cācaliḥ | viśaḥ | tvā | sarvāḥ | vāñchantu | mā | tvat | rāṣṭram | adhi | bhraśat // RV_10,173.1 //
iha | eva | edhi | mā | apa | cyoṣṭhāḥ | parvataḥ-iva | avi-cācaliḥ | indra-iva | iha | dhruvaḥ | tiṣṭha | iha | rāṣṭram | oṃ iti | dhāraya // RV_10,173.2 //
imam | indraḥ | adīdharat | dhruvam | dhruveṇa | haviṣā | tasmai | somaḥ | adhi | bravat | tasmai | oṃ iti | brahmaṇaḥ | patiḥ // RV_10,173.3 //
dhruvā | dyauḥ | dhruvā | pṛthivī | dhruvāsaḥ | parvatāḥ | ime | dhruvam | viśvam | idam | jagat | dhruvaḥ | rājā | viśām | ayam // RV_10,173.4 //
dhruvam | te | rājā | varuṇaḥ | dhruvam | devaḥ | bṛhaspatiḥ | dhruvam | te | indraḥ | ca | agniḥ | ca | rāṣṭram | dhārayatām | dhruvam // RV_10,173.5 //
dhruvam | dhruveṇa | haviṣā | abhi | somam | mṛśāmasi | atho iti | te | indraḥ | kevalīḥ | viśaḥ | bali-hṛtaḥ | karat // RV_10,173.6 //
//31//.

-RV_8:8/32-
(RV_10,174)
abhi-vartena | haviṣā | yena | indraḥ | abhi-vavṛte | tena | asmān | brahmaṇaḥ | pate | abhi | rāṣṭrāya | vartaya // RV_10,174.1 //
abhi-vṛtya | sa-patnān | abhi | yāḥ | naḥ | arātayaḥ | abhi | pṛtanyantam | tiṣṭha | abhi | yaḥ | naḥ | irasyati // RV_10,174.2 //
abhi | tvā | devaḥ | savitā | abhi | somaḥ | avīvṛtat | abhi | tvā | viśvā | bhūtāni | abhi-vartaḥ | yathā | asasi // RV_10,174.3 //
yena | indraḥ | haviṣā | kṛtvī | abhavat | dyumnī | ut-tamaḥ | idam | tat | akri | devāḥ | asapatnaḥ | kila | abhuvam // RV_10,174.4 //
asapatnaḥ | sapatna-hā | abhi-rāṣṭraḥ | vi-sasahiḥ | yathā | aham | eṣām | bhūtānām | vi-rājāni | janasya | ca // RV_10,174.5 //
//32//.

-RV_8:8/33-
(RV_10,175)
pra | vaḥ | grāvāṇaḥ | savitā | devaḥ | suvatu | dharmaṇā | dhūḥ-su | yujyadhvam | sunuta // RV_10,175.1 //
grāvāṇaḥ | apa | ducchunām | apa | sedhata | duḥ-matim | usrāḥ | kartana | bheṣajam // RV_10,175.2 //
grāvāṇaḥ | upareṣu | ā | mahīyante | sa-joṣasaḥ | vṛṣṇe | dadhataḥ | vṛṣṇyam // RV_10,175.3 //
grāvāṇaḥ | savitā | nu | vaḥ | devaḥ | suvatu | dharmaṇā | yajamānāya | sunvate // RV_10,175.4 //
//33//.

-RV_8:8/34-
(RV_10,176)
pra | sūnavaḥ | ṛbhūṇām | bṛhat | navanta | vṛjanā | kṣāma | ye | viśva-dhāyasaḥ | aśnan | dhenum | na | mātaram // RV_10,176.1 //
pra | devam | devyā | dhiyā | bharata | jāta-vedasam | havyā | naḥ | vakṣat | ānuṣak // RV_10,176.2 //
ayam | oṃ iti | syaḥ | pra | deva-yuḥ | hotā | yajñāya | nīyate | rathaḥ | na | yoḥ | abhi-vṛtaḥ | ghṛṇi-vān | cetati | tmanā // RV_10,176.3 //
ayam | agniḥ | uruṣyati | amṛtāt-iva | janmanaḥ | sahasaḥ | cit | sahīyān | devaḥ | jīvātave | kṛtaḥ // RV_10,176.4 //
//34//.

-RV_8:8/35-
(RV_10,177)
pataṅgam | aktam | asurasya | māyayā | hṛdā | paśyanti | manasā | vipaḥ-citaḥ | samudre | antariti | kavayaḥ | vi | cakṣate | marīcīnām padam icchanti vedhasaḥ // RV_10,177.1 //
pataṅgaḥ | vācam | manasā | bibharti | tān | gandharvaḥ | avadat | garbhe | antar iti | tām | dyotamānām | svaryam | manīṣām | ṛtasya | pade | kavayaḥ | ni | pānti // RV_10,177.2 //
apaśyam | gopām | ani-padyamānam | ā | ca | parā | ca | pathi-bhiḥ | carantam | saḥ | sadhrīcīḥ | saḥ | viṣūcīḥ | vasānaḥ | ā | varīvarti | bhuvaneṣu | antariti // RV_10,177.3 //
//35//.

-RV_8:8/36-
(RV_10,178)
tyam | oṃ iti | su | vājinam | deva-jūtam | saha-vānam | taru-tāram | rathānām | ariṣṭa-nemim | pṛtanājam | āśum | svastaye | tārkṣyam | iha | huvema // RV_10,178.1 //
indrasya-iva | rātim | ājohuvānāḥ | svastaye | nāvam-iva | ā | ruhema | urvī iti | na | pṛthvī iti | bahuleiti | gabhīreiti | mā | vām | āitau | mā | parāitau | riṣāma // RV_10,178.2 //
sadyaḥ | cit | yaḥ | śavasā | pañca | kṛṣṭīḥ | sūryaḥ-iva | jyotiṣā | apaḥ | tatāna | sahasra-sāḥ | śata-sāḥ | asya | raṃhiḥ | na | sma | varante | yuvatim | na | śaryām // RV_10,178.3 //
//36//.

-RV_8:8/37-
(RV_10,179)
ut | tiṣṭhata | ava | paśyata | indrasya | bhāgam | ṛtviyam | yadi | śrātaḥ | juhotana | yadi | aśrātaḥ | mamattana // RV_10,179.1 //
śṛātam | haviḥ | o iti | su | indra | pra | yāhi | jagāma | sūraḥ | adhvanaḥ | vi-madhyam | pari | tvā | āsate | nidhi-bhiḥ | sakhāyaḥ | kula-pāḥ | na | vrāja-patim | carantam // RV_10,179.2 //
śrātam | manye | ūdhani | śrātam | agnau | su-śrātam | manye | tat | ṛtam | navīyaḥ | mādhyandinasya | savanasya | dadhnaḥ | piba | indra | vajrin | puru-kṛt | juṣāṇaḥ // RV_10,179.3 //
//37//.

-RV_8:8/38-
(RV_10,180)
pra | sasahiṣe | puru-hūta | śatrūn | jyeṣṭhaḥ | te | śuṣmaḥ | iha | rātiḥ | astu | indra | ā | bhara | dakṣiṇena | vasūni | patiḥ | sindhūnām | asi | revatīnām // RV_10,180.1 //
mṛgaḥ | na | bhīmaḥ | kucaraḥ | giri-sthāḥ | parāvataḥ | ā | jagantha | parasyāḥ | sṛkam | sam-śāya | pavim | indra | tigmam | vi | śatrūn | tāḷhi | vi | mṛdhaḥ | nudasva // RV_10,180.2 //
indra | kṣatram | abhi | vāmam | ojaḥ | ajāyathāḥ | vṛṣabha | carṣaṇīnām | apa | anudaḥ | janam | amitra-yantam | urum | devebhyaḥ | akṛṇoḥ | oṃ iti | lokam // RV_10,180.3 //
//38//.

-RV_8:8/39-
(RV_10,181)
prathaḥ | ca | yasya | sa-prathaḥ | ca | nāma | ānu-stubhasya | haviṣaḥ | hav iḥ | yat | dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | ratham-taram | ā | jabhāra | vasiṣṭhaḥ // RV_10,181.1 //
avindan | te | ati-hitam | yat | āsīt | yajñasya | dhāma | paramam | guhā | yat | dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | bharat-vājaḥ | bṛhat | ā | cakre | agneḥ // RV_10,181.2 //
te | avindan | manasā | dīdhyānāḥ | yajuḥ | skannam | prathamam | deva-yānam | dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | ā | sūryāt | abharan | gharmam | ete // RV_10,181.3 //
//39//.

-RV_8:8/40-
(RV_10,182)
bṛhaspatiḥ | nayatu | duḥ-gahā | tiraḥ | punaḥ | neṣat | agha-śaṃsāya | manma | kṣipat | aśastim | apa | duḥ-matim | han | atha | karat | yajamānāya | śam | yoḥ // RV_10,182.1 //
narāśaṃsaḥ | naḥ | avatu | pra-yāje | śam | naḥ | astu | anu-yājaḥ | haveṣu | kṣipat | aśastim | apa | duḥ-matim | han | atha | karat | yajamānāya | śam | yoḥ // RV_10,182.2 //
tapuḥ-mūrdhā | tapatu | rakṣasaḥ | ye | brahma-dviṣaḥ | śarave | hantavai | oṃ iti | kṣipat | aśastim | apa | duḥ-matim | han | atha | karat | yajamānāya | śam | yoḥ // RV_10,182.3 //
//40//.

-RV_8:8/41-
(RV_10,183)
apaśyam | tvā | manasā | cekitānam | tapasaḥ | jātam | tapasaḥ | vi-bhūtam | iha | pra-jām | iha | rayim | rarāṇaḥ | pra | jāyasva | pra-jayā | putra-kāma // RV_10,183.1 //
apaśyam | tvā | manasā | dīdhyānām | svāyām | tanū iti | ṛtvye | nādhamānām | upa | mām | uccā | yuvatiḥ | babhūyāḥ | pra | jāyasva | pra-jayā | putra-kāma // RV_10,183.2 //
aham | garbham | adadhām | oṣadhīṣu | aham | viśveṣu | bhuvaneṣu | antariti | aham | pra-jāḥ | ajanayam | pṛthivyām | aham | jani-bhyaḥ | aparīṣuputrān // RV_10,183.3 //
//41//.

-RV_8:8/42-
(RV_10,184)
viṣṇuḥ | yonim | kalpayatu | tvaṣṭā | rūpāṇi | piṃśatu | ā | siñcatu | prajāpatiḥ | dhātā | garbham | dadhātu | te // RV_10,184.1 //
garbham | dhehi | sinīvāli | garbham | dhehi | sarasvati | garbham | te | aśvinau | devau | ā | dhattām | puṣkara-srajā // RV_10,184.2 //
hiraṇyayī iti | araṇī iti | yam | niḥ-manthataḥ | aśvinā | tam | te | garbham | havāmahe daśame māsi sūtave // RV_10,184.3 //
//42//.

-RV_8:8/43-
(RV_10,185)
mahi | trīṇām | avaḥ | astu | dyukṣam | mitrasya | aryamṇaḥ | duḥ-ādharṣam | varuṇasya // RV_10,185.1 //
nahi | teṣām | amā | cana | na | adhva-su | vāraṇeṣu | īśe | ripuḥ | agha-śaṃsaḥ // RV_10,185.2 //
yasmai | putrāsaḥ | aditeḥ | pra | jīvase | martyāya | jyotiḥ | yacchanti | ajasram // RV_10,185.3 //
//43//.

-RV_8:8/44-
(RV_10,186)
vātaḥ | ā | vātu | bheṣajam | śam-bhu | māyaḥ-bhu | naḥ | hṛde | pra | naḥ | āyūṃṣi | tāriṣat // RV_10,186.1 //
uta | vāta | pitā | asi | naḥ | uta | bhrātā | uta | naḥ | sakhā | saḥ | naḥ | jīvātave | kṛdhi // RV_10,186.2 //
yat | adaḥ | vāta | te | gṛhe | amṛtasya | nidhiḥ | hitaḥ | tataḥ | naḥ | dehi | jīvase // RV_10,186.3 //
//44//.

-RV_8:8/45-
(RV_10,187)
pra | agnaye | vācam | īraya | vṛṣabhāya | kṣitīnām | saḥ | naḥ | parṣat | ati | dv iṣaḥ // RV_10,187.1 //
yaḥ | parasyāḥ | parāvataḥ | tiraḥ | dhanva | ati-rocate | saḥ | naḥ | paṣart | ati | dviṣaḥ // RV_10,187.2 //
yaḥ | rakṣāṃsi | ni-jūrvati | vṛṣā | śukreṇa | śociṣā | saḥ | naḥ | parṣat | ati | dvi ṣaḥ // RV_10,187.3 //
yaḥ | viśvā | abhi | vi-paśyati | bhuvanā | sam | ca | paśyati | saḥ | naḥ | paṣart | ati | dviṣaḥ // RV_10,187.4 //
yaḥ | asya | pāre | rajasaḥ | śukraḥ | agniḥ | ajāyata | saḥ | naḥ | parṣat | at i | dviṣaḥ // RV_10,187.5 //
//45//.

-RV_8:8/46-
(RV_10,188)
pra | nūnam | jāta-vedasam | aśvam | hinota | vājinam | idam | naḥ | barhiḥ | āsade // RV_10,188.1 //
asya | pra | jāta-vedasaḥ | vipra-vīrasya | mīḷhuṣaḥ | mahīm | iyarmi | su-stutim // RV_10,188.2 //
yāḥ | rucaḥ | jāta-vedasaḥ | deva-trā | havya-vāhanīḥ | tābhiḥ | naḥ | yajñam | invatu // RV_10,188.3 //
//46//.

-RV_8:8/47-
(RV_10,189)
ā | ayam | gauḥ | pṛśniḥ | akramīt | asadat | mātaram | puraḥ | pitaram | ca | pra-yan | [svar iti]svaḥ // RV_10,189.1 //
antariti | carati | rocanā | asya | prāṇāt | apa-anatī | vi | akhyat | mahiṣaḥ | divam // RV_10,189.2 //
triṃśat | dhāma | vi | rājati | vāk | pataṅgāya | dhīyate | prati | vastoḥ | aha | dyu-bh iḥ // RV_10,189.3 //
//47//.

-RV_8:8/48-
(RV_10,190)
ṛtam | ca | satyam | ca | abhīddhāt | tapasaḥ | adhi | ajāyata | tataḥ | rātrī | ajāyata | tataḥ | samudraḥ | arṇavaḥ // RV_10,190.1 //
samudrāt | arṇavāt | adhi | savvaṃtsaraḥ | ajāyata | ahorātrāṇi | vi-dadhat | viśvasya | miṣataḥ | vaśī // RV_10,190.2 //
sūryācandramasau | dhātā | yathāpūrvam | akalpayat | divam | ca | pṛthivīm | ca | antarikṣam | atho | svaḥ // RV_10,190.3 //
//48//.

-RV_8:8/49-
(RV_10,191)
sam-sam | it | yuvase | vṛṣan | agne | viśvāni | aryaḥ | ā | iḷaḥ | pade | sam | idhyase | saḥ | naḥ | vasūni | ā | bhara // RV_10,191.1 //
sam | gacchadhvam | sam | vadadhvam | sam | vaḥ | manāṃsi | jānatām | devāḥ | bhāgam | yathā | pūrve | sam-jānānāḥ | upa-āsate // RV_10,191.2 //
samānaḥ | mantraḥ | sam-itiḥ | samānī | samānam | manaḥ | saha | cittam | eṣām | samānam | mantram // RV_10,191.3 //
samānī | vaḥ | ākūtiḥ | samānā | hṛdayāni | vaḥ | samānam | astu | vaḥ | manaḥ | yathā | vaḥ | su-saha | asati // RV_10,191.4 //
//49//.