Rgveda-Samhita: Padapatha text
Mandala 9


Input by members of the Sansknet project



REFERENCES:
RV_n:n/n = RV_aṣṭaka:adhyāya/varga
RV_n,n.n = RV_maṇḍala,sūkta.verse


BOLD for references




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








-RV_6:7/16-
(RV_9,1)
svādiṣṭhayā | madiṣṭhayā | pavasva | soma | dhārayā | indrāya | pātave | sutaḥ // RV_9,1.1 //
rakṣaḥ-hā | viśva-carṣaṇiḥ | abhi | yonim | ayaḥ-hatam | druṇā | sadha-stham | ā | asadat // RV_9,1.2 //
varivaḥ-dhātamaḥ | bhava | maṃhiṣṭhaḥ | vṛtrahan-tamaḥ | parṣi | rādhaḥ | maghonām // RV_9,1.3 //
abhi | arṣa | mahānām | devānām | vītim | andhasā | abhi | vājam | uta | śravaḥ // RV_9,1.4 //
tvām | accha | carāmasi | tat | it | artham | dive-dive | indo iti | tve iti | naḥ | āśasaḥ // RV_9,1.5 //
//16//.

-RV_6:7/17-
punāti | te | pari-srutam | somam | sūryasya | duhitā | vāreṇa | śaśvatā | tanā // RV_9,1.6 //
tam | īm | aṇvīḥ | sa-marye | ā | gṛbhṇanti | yoṣaṇaḥ | daśa | svasāraḥ | pārye | divi // RV_9,1.7 //
tam | īm | hinvanti | agruvaḥ | dhamanti | bākuram | dṛtim | tri-dhātu | vāraṇam | madhu // RV_9,1.8 //
abhi | imam | aghnyāḥ | uta | śrīṇanti | dhenavaḥ | śiśum | somam | indrāya | pātave // RV_9,1.9 //
asya | it | indraḥ | madeṣu | ā | viśvā | vṛtrāṇi | jighnate | śūraḥ | maghā | ca | maṃhate // RV_9,1.10 //
//17//.

-RV_6:7/18-
(RV_9,2)
pavasva | deva-vīḥ | ati | pavitram | soma | raṃhyā | indram | indo iti | vṛṣā | ā | viśa // RV_9,2.1 //
ā | vacyasva | mahi | psaraḥ | vṛṣā | indo iti | dyumnavat-tamaḥ | ā | yonim | dharṇasiḥ | sadaḥ // RV_9,2.2 //
adhukṣata | priyam | madhu | dhārā | sutasya | vedhasaḥ | apaḥ | vasiṣṭa | su-kratuḥ // RV_9,2.3 //
mahāntam | tvā | mahīḥ | anu | āpaḥ | arṣanti | sindhavaḥ | yat | gobhiḥ | vāsayiṣyase // RV_9,2.4 //
samudraḥ | ap-su | mamṛje | viṣṭambhaḥ | dharuṇaḥ | divaḥ | somaḥ | pavitre | asma-yuḥ // RV_9,2.5 //
//18//.

-RV_6:7/19-
acikradat | vṛṣā | hariḥ | mahān | mitraḥ | na | darśataḥ | sam | sūryeṇa | rocate // RV_9,2.6 //
giraḥ | te | indo iti | ojasā | marmṛjyante | apasyuvaḥ | yābhiḥ | madāya | śumbhase // RV_9,2.7 //
tam | tvā | madāya | ghṛṣvaye | oṃ iti | loka-kṛtnum | īmahe | tava | pra-śastayaḥ | mahīḥ // RV_9,2.8 //
asmabhyam | indo iti | indra-yuḥ | madhvaḥ | pavasva | dhārayā | parjanyaḥ | vṛṣṭimān-iva // RV_9,2.9 //
go-sāḥ | indo iti | nṛ-sāḥ | asi | aśva-sāḥ | vāja-sāḥ | uta | ātmā | yajñasya | pūrvyaḥ // RV_9,2.10 //
//19//.

-RV_6:7/20-
(RV_9,3)
eṣaḥ | devaḥ | amartyaḥ | parṇavīḥ-iva | dīyati | abhi | droṇāni | āsadam // RV_9,3.1 //
eṣaḥ | devaḥ | vipā | kṛtaḥ | ati | hvarāṃsi | dhāvati | pavamānaḥ | adābhyaḥ // RV_9,3.2 //
eṣaḥ | devaḥ | vipanyu-bhiḥ | pavamānaḥ | ṛtayu-bhiḥ | hariḥ | vājāya | mṛjyate // RV_9,3.3 //
eṣaḥ | viśvāni | vāryā | śūraḥ | yan-iva | satva-bhiḥ | pavamānaḥ | sisāsati // RV_9,3.4 //
eṣaḥ | devaḥ | ratharyati | pavamānaḥ | daśasyati | āviḥ | kṛṇoti | vagvanum // RV_9,3.5 //
//20//.

-RV_6:7/21-
eṣaḥ | vipraiḥ | abhi-stutaḥ | apaḥ | devaḥ | vi | gāhate | dadhat | ratnāni | dāśuṣe // RV_9,3.6 //
eṣaḥ | divam | vi | dhāvati | tiraḥ | rajāṃsi | dhārayā | pavamānaḥ | kanikradat // RV_9,3.7 //
eṣaḥ | divam | vi | ā | asarat | tiraḥ | rajāṃsi | aspṛtaḥ | pavamānaḥ | su-adhvaraḥ // RV_9,3.8 //
eṣaḥ | pratnena | janmanā | devaḥ | devebhyaḥ | sutaḥ | hariḥ | pavitre | aṣarti // RV_9,3.9 //
eṣaḥ | oṃ iti | syaḥ | puru-vrataḥ | jajñānaḥ | janayan | iṣaḥ | dhārayā | pavate | sutaḥ // RV_9,3.10 //
//21//.

-RV_6:7/22-
(RV_9,4)
sanā | ca | soma | jeṣi | ca | pavamāna | mahi | śravaḥ | atha | naḥ | vasyasaḥ | kṛdhi // RV_9,4.1 //
sanā | jyotiḥ | sanā | svaḥ | viśvā | ca | soma | saubhagā | atha | naḥ | vasyasaḥ | kṛdhi // RV_9,4.2 //
sanā | dakṣam | uta | kratum | apa | soma | mṛdhaḥ | jahi | atha | naḥ | vasyasaḥ | kṛdhi // RV_9,4.3 //
pavītāraḥ | punītana | somam | indrāya | pātave | atha | naḥ | vasyasaḥ | kṛdhi // RV_9,4.4 //
tvam | sūrye | naḥ | ā | bhaja | tava | kratvā | tava | ūti-bhiḥ | atha | naḥ | vasyasaḥ | kṛdhi // RV_9,4.5 //
//22//.

-RV_6:7/23-
tava | kratvā | tava | ūti-bhiḥ | jyok | paśyema | sūryam | atha | naḥ | vasyasaḥ | kṛdhi // RV_9,4.6 //
abhi | arṣa | su-āyudha | soma | dvi-barhasam | rayim | atha | naḥ | vasyasaḥ | kṛdhi // RV_9,4.7 //
abhi | arṣa | anapacyutaḥ | rayim | samat-su | sasahiḥ | atha | naḥ | vasyasaḥ | kṛdhi // RV_9,4.8 //
tvām | yajñaiḥ | avīvṛdhan | pavamāna | vi-dharmaṇi | atha | naḥ | vasyasaḥ | kṛdhi // RV_9,4.9 //
rayim | naḥ | citram | aśvinam | indo iti | viśva-āyum | ā | bhara | atha | naḥ | vasyasaḥ | kṛdhi // RV_9,4.10 //
//23//.

-RV_6:7/24-
(RV_9,5)
sam-iddhaḥ | viśvataḥ | patiḥ | pavamānaḥ | vi | rājati | prīṇan | vṛṣā | kanikradat // RV_9,5.1 //
tanūnapāt | pavamānaḥ | śṛṅgeiti | śiśānaḥ | arṣati | antarikṣeṇa | rārajat // RV_9,5.2 //
īḷenyaḥ | pavamānaḥ | rayiḥ | vi | rājati | dyu-mān | madhoḥ | dhārābhiḥ | ojasā // RV_9,5.3 //
barhiḥ | prācīnam | ojasā | pavamānaḥ | stṛṇan | hariḥ | deveṣu | devaḥ | īyate // RV_9,5.4 //
ut | ātaiḥ | jihate | bṛhat | dvāraḥ | devīḥ | hiraṇyayīḥ | pavamānena | su-stutāḥ // RV_9,5.5 //
//24//.

-RV_6:7/25-
suśilpe itisu-śilpe | bṛhatī iti | mahī iti | pavamānaḥ | vṛṣaṇyati | naktoṣasā | na | darśate iti // RV_9,5.6 //
ubhā | devā | nṛ-cakṣasā | hotārā | daivyā | huve | pavamānaḥ | indraḥ | vṛṣā // RV_9,5.7 //
bhāratī | pavamānasya | sarasvatī | iḷā | mahī | imam | naḥ | yajñam | ā | gaman | tisraḥ | devīḥ | su-peśasaḥ // RV_9,5.8 //
tvaṣṭāram | agra-jām | gopām | puraḥ-yāvānam | ā | huve | induḥ | indraḥ | vṛṣā | hariḥ | pavamānaḥ | prajāpatiḥ // RV_9,5.9 //
vanaspatim | pavamāna | madhvā | sam | aṅgdhi | dhārayā | sahasra-valśam | haritam | bhrājamānam | hiraṇyayam // RV_9,5.10 //
viśve | devāḥ | svāhā-kṛtim | pavamānasya | ā | gata | vāyuḥ | bṛhaspatiḥ | sūryaḥ | agniḥ | indraḥ | sajoṣasaḥ // RV_9,5.11 //
//25//.

-RV_6:7/26-
(RV_9,6)
mandrayā | soma | dhārayā | vṛṣā | pavasva | deva-yuḥ | avyaḥ | vāreṣu | asma-yuḥ // RV_9,6.1 //
abhi | tyam | madyam | madam | indo iti | indraḥ | iti | kṣara | abhi | vājinaḥ | arvataḥ // RV_9,6.2 //
abhi | tyam | pūrvyam | madam | suvānaḥ | arṣa | pavitre | ā | abhi | vājam | uta | śravaḥ // RV_9,6.3 //
anu | drapsāsaḥ | indavaḥ | āpaḥ | na | pravatā | asaran | punānāḥ | indram | āśata // RV_9,6.4 //
yam | atyam-iva | vājinam | mṛjanti | yoṣaṇaḥ | daśa | vane | krīḷantam | ati-avim // RV_9,6.5 //
//26//.

-RV_6:7/27-
tam | gobhiḥ | vṛṣaṇam | rasam | madāya | deva-vītaye | sutam | bharāya | sam | sṛja // RV_9,6.6 //
devaḥ | devāya | dhārayā | indrāya | pavate | sutaḥ | payaḥ | yat | asya | pīpayat // RV_9,6.7 //
ātmā | yajñasya | raṃhyā | susvāṇaḥ | pavate | sutaḥ | pratnam | ni | pāti | kāvyam // RV_9,6.8 //
eva | punānaḥ | indra-yuḥ | madam | madiṣṭha | vītaye | guhā | cit | dadhiṣe | giraḥ // RV_9,6.9 //
//27//.

-RV_6:7/28-
(RV_9,7)
asṛgram | indavaḥ | pathā | dharman | ṛtasya | su-śriyah | vidānāḥ | asya | yojanam // RV_9,7.1 //
pra | dhārā | madhvaḥ | agriyaḥ | mahīḥ | apaḥ | vi | gāhate | haviḥ | haviṣṣu | vandyaḥ // RV_9,7.2 //
pra | yujaḥ | vācaḥ | agriyaḥ | vṛṣā | ava | cakradat | vane | sadma | abhi | satyaḥ | adhvaraḥ // RV_9,7.3 //
pari | yat | kāvyā | kaviḥ | nṛmṇā | vasānaḥ | arṣati | svaḥ | vājī | sisāsati // RV_9,7.4 //
pavamānaḥ | abhi | spṛdhaḥ | viśaḥ | rājā-iva | sīdati | yat | īm | ṛṇvanti | vedhasaḥ // RV_9,7.5 //
//28//.

-RV_6:7/29-
avyaḥ | vāre | pari | priyaḥ | hariḥ | vaneṣu | sīdati | rebhaḥ | vanuṣyate | matī // RV_9,7.6 //
saḥ | vāyum | indram | aśvinā | sākam | madena | gacchati | raṇa | yaḥ | asya | dharma-bhiḥ // RV_9,7.7 //
ā | mitrāvaruṇā | bhagam | madhvaḥ | pavante | ūrmayaḥ | vidānāḥ | asya | śakma-bhiḥ // RV_9,7.8 //
asmabhyam | rodasī iti | rayim | madhvaḥ | vājasya | sātaye | śravaḥ | vasūni | sam | jitam // RV_9,7.9 //
//29//.

-RV_6:7/30-
(RV_9,8)
ete | somāḥ | abhi | priyam | indrasya | kāmam | akṣaran | vardhantaḥ | asya | vīryam // RV_9,8.1 //
punānāsaḥ | camū-sadaḥ | gacchantaḥ | vāyum | aśvinā | te | naḥ | dhāntu | su-vīryam // RV_9,8.2 //
indrasya | soma | rādhase | punānaḥ | hārdi | codaya | ṛtasya | yonim | āsadam // RV_9,8.3 //
mṛjanti | tvā | daśa | kṣipaḥ | hinvanti | sapta | dhītayaḥ | anu | viprāḥ | amādi ṣuḥ // RV_9,8.4 //
devebhyaḥ | tvā | madāya | kam | sṛjānam | ati | meṣyaḥ | sam | gobhiḥ | vāsayāmasi // RV_9,8.5 //
//30//.

-RV_6:7/31-
punānaḥ | kalaśeṣu | ā | vastrāṇi | aruṣaḥ | hariḥ | pari | gavyāni | avyata // RV_9,8.6 //
maghonaḥ | ā | pavasva | naḥ | jahi | viśvāḥ | apa | dviṣaḥ | indo iti | sakhāyam | ā | viśa // RV_9,8.7 //
vṛṣṭim | divaḥ | pari | srava | dyumnam | pṛthivyāḥ | adhi | sahaḥ | naḥ | soma | pṛt-su | dhāḥ // RV_9,8.8 //
nṛ-cakṣasam | tvā | vayam | indra-pītam | svaḥ-vidam | bhakṣīmahi | pra-jām | iṣam // RV_9,8.9 //
//31//.

-RV_6:7/32-
(RV_9,9)
pari | priyā | divaḥ | kaviḥ | vayāṃsi | naptyoḥ | hitaḥ | suvānaḥ | yāti | kavi-kratuḥ // RV_9,9.1 //
pra-pra | kṣayāya | panyase | janāya | juṣṭaḥ | adruhe | vītī | arṣa | caniṣṭhayā // RV_9,9.2 //
saḥ | sūnuḥ | mātarā | śuciḥ | jātaḥ | jāte iti | arocayat | mahān | mahī | ṛta-vṛdhā // RV_9,9.3 //
saḥ | sapta | dhīti-bhiḥ | hitaḥ | nadyaḥ | ajinvat | adruhaḥ | yāḥ | ekam | akṣi | vavṛdhuḥ // RV_9,9.4 //
tāḥ | abhi | santam | astṛtam | mahe | yuvānam | ā | dadhuḥ | indum | indra | tava | vrate // RV_9,9.5 //
//32//.

-RV_6:7/33-
abhi | vahniḥ | amartyaḥ | sapta | paśyati | vāvahiḥ | kriviḥ | devīḥ | atarpayat // RV_9,9.6 //
ava | kalpeṣu | naḥ | pumaḥ | tamāṃsi | soma | yodhyā | tāni | punāna | jaṅghanaḥ // RV_9,9.7 //
nu | navyase | navīyase | su-uktāya | sādhaya | pathaḥ | pratna-vat | rocaya | rucaḥ // RV_9,9.8 //
pavamāna | mahi | śravaḥ | gām | aśvam | rāsi | vīra-vat | sanā | medhām | sanā | svaḥ // RV_9,9.9 //
//33//.

-RV_6:7/34-
(RV_9,10)
pra | svānāsaḥ | rathāḥ-iva | arvantaḥ | na | śravasyavaḥ | somāsaḥ | rāye | akramuḥ // RV_9,10.1 //
hinvānāsaḥ | rathāḥ-iva | dadhanvire | gabhastyoḥ | bharāsaḥ | kāriṇām-iva // RV_9,10.2 //
rājānaḥ | na | praśasti-bhiḥ | somāsaḥ | gobhiḥ | añjate | yajñaḥ | na | sapta | dhātṛ-bhiḥ // RV_9,10.3 //
pari | suvānāsaḥ | indavaḥ | madāya | barhaṇā | girā | sutāḥ | arṣanti | dhārayā // RV_9,10.4 //
āpānāsaḥ | vivasvataḥ | janantaḥ | uṣasaḥ | bhagam | sūrāḥ | aṇvam | vi | tanvate // RV_9,10.5 //
//34//.

-RV_6:7/35-
apa | dvārā | matīnām | pratnāḥ | ṛṇvanti | kāravaḥ | vṛṣṇaḥ | harase | āyavaḥ // RV_9,10.6 //
samīcīnāsaḥ | āsate | hotāraḥ | sapta-jāmayaḥ | padam | ekasya | piprataḥ // RV_9,10.7 //
nābhā | nābhim | naḥ | ā | dade | cakṣuḥ | cit | sūrye | sacā | kaveḥ | apatyam | ā | duhe // RV_9,10.8 //
abhi | priyā | divaḥ | padam | adhvaryu-bhiḥ | guhā | hitam | sūraḥ | paśyati | cakṣasā // RV_9,10.9 //
//35//.

-RV_6:7/36-
(RV_9,11)
upa | asmai | gāyata | naraḥ | pavamānāya | indave | abhi | devān | iyakṣate // RV_9,11.1 //
abhi | te | madhunā | payaḥ | atharvāṇaḥ | aśiśrayuḥ | devam | devāya | deva-yu // RV_9,11.2 //
saḥ | naḥ | pavasva | śam | gave | śam | janāya | śam | arvate | śam | rājan | oṣadhībhyaḥ // RV_9,11.3 //
babhrave | nu | sva-tavase | aruṇāya | divi-spṛśe | somāya | gātham | arcata // RV_9,11.4 //
hasta-cyutebhiḥ | adri-bhiḥ | sutam | somam | punītana | madhau | ā | dhāvata | madhu // RV_9,11.5 //
//36//.

-RV_6:7/37-
namasā | it | upa | sīdata | dadhnā | it | abhi | śrīṇītana | indum | indre | dadhātana // RV_9,11.6 //
amitra-hā | vi-carṣaṇiḥ | pavasva | soma | śam | gave | devebhyaḥ | anukāma-kṛt // RV_9,11.7 //
indrāya | soma | pātave | madāya | pari | sicyase | manaḥ-cit | manasaḥ | patiḥ // RV_9,11.8 //
pavamāna | su-vīryam | rayim | soma | rirīhi | naḥ | indo iti | indreṇa | naḥ | yujā // RV_9,11.9 //
//37//.

-RV_6:7/38-
(RV_9,12)
somāḥ | asṛgram | indavaḥ | sutāḥ | ṛtasya | sadane | indrāya | madhumat-tamāḥ // RV_9,12.1 //
abhi | viprāḥ | anūṣata | gāvaḥ | vatsam | na | mātaraḥ | indram | somasya | pītaye // RV_9,12.2 //
mada-cyut | kṣeti | sadane | sindhoḥ | ūrmā | vipaḥ-cit | somaḥ | gaurī iti | adhi | śritaḥ // RV_9,12.3 //
divaḥ | nābhā | vi-cakṣaṇaḥ | avyaḥ | vāre | mahīyate | somaḥ | yaḥ | su-kratuḥ | kaviḥ // RV_9,12.4 //
yaḥ | somaḥ | kalaśeṣu | ā | antariti | pavitre | āhitaḥ | tam | induḥ | pari | sasvaje // RV_9,12.5 //
//38//.

-RV_6:7/39-
pra | vācam | induḥ | iṣyati | samudrasya | adhi | viṣṭapi | jinvan | kośam | madhu-ścutam // RV_9,12.6 //
nitya-stotraḥ | vanaspatiḥ | dhīnām | antariti | sabaḥ-dughaḥ | hinvānaḥ | mānuṣā | yugā // RV_9,12.7 //
abhi | priyā | divaḥ | padā | somaḥ | hinvānaḥ | arṣati | viprasya | dhārayā | kaviḥ // RV_9,12.8 //
ā | pavamāna | dhāraya | rayim | sahasra-varcasam | asme iti | indo iti | su-ābhuvam // RV_9,12.9 //
//39//.




-RV_6:8/1-
(RV_9,13)
somaḥ | punānaḥ | arṣati | sahasra-dhāraḥ | ati-aviḥ | vāyoḥ | indrasya | niḥ-kṛtam // RV_9,13.1 //
pavamānam | avasyavaḥ | vipram | abhi | pra | gāyata | suṣvāṇam | deva-vītaye // RV_9,13.2 //
pavante | vāja-sātaye | somāḥ | sahasra-pājasaḥ | gṛṇānāḥ | deva-vītaye // RV_9,13.3 //
uta | naḥ | vāja-sātaye | pavasva | bṛhatīḥ | iṣaḥ | dyu-mat | indo iti | su-vīryam // RV_9,13.4 //
te | naḥ | sahasriṇam | rayim | pavantām | ā | su-vīryam | suvānāḥ | devāsaḥ | indavaḥ // RV_9,13.5 //
//1//.

-RV_6:8/2-
atyāḥ | hiyānāḥ | na | hetṛ-bhiḥ | asṛgram | vāja-sātaye | vi | vāram | avyam | āśavaḥ // RV_9,13.6 //
vāśrāḥ | arṣanti | indavaḥ | abhi | vatsam | na | dhenavaḥ | dadhanvire | gabhastyoḥ // RV_9,13.7 //
juṣṭaḥ | indrāya | matsaraḥ | pavamāna | kanikradat | viśvāḥ | apa | dviṣaḥ | jahi // RV_9,13.8 //
apa-ghnantaḥ | arāvṇaḥ | pavamānāḥ | svaḥ-dṛśaḥ | yonau | ṛtasya | sīdata // RV_9,13.9 //
//2//.

-RV_6:8/3-
(RV_9,14)
pari | pra | asisyadat | kaviḥ | sindhoḥ | ūrmau | adhi | śritaḥ | kāram | bibhrat | puru-spṛham // RV_9,14.1 //
girā | yadi | sa-bandhavaḥ | pañca | vrātāḥ | apasyavaḥ | pari-kṛṇvanti | dharṇasim // RV_9,14.2 //
āt | asya | śuṣmiṇaḥ | rase | viśve | devāḥ | amatsata | yadi | gobhiḥ | vasāyate // RV_9,14.3 //
ni-riṇānaḥ | vi | dhāvati | jahat | śaryāṇi | tānvā | atra | sam | jighrate | yujā // RV_9,14.4 //
naptībhiḥ | yaḥ | vivasvataḥ | śubhraḥ | na | mamṛje | yuvā | gāḥ | kṛṇvānaḥ | na | niḥ-nijam // RV_9,14.5 //
//3//.

-RV_6:8/4-
ati | śritī | tiraścatā | gavyā | jigāti | aṇvyā | vagnum | iyarti | yam | vide // RV_9,14.6 //
abhi | kṣipaḥ | sam | agmata | marjayantīḥ | iṣaḥ | patim | pṛṣṭhā | gṛbhṇata | vājinaḥ // RV_9,14.7 //
pari | divyāni | marmṛśat | viśvāni | soma | pārthivā | vasūni | yāhi | asma-yuḥ // RV_9,14.8 //
//4//.

-RV_6:8/5-
(RV_9,15)
eṣaḥ | dhiyā | yāti | aṇvyā | śūraḥ | rathebhiḥ | āśu-bhiḥ | gacchan | indrasya | niḥ-kṛtam // RV_9,15.1 //
eṣaḥ | puru | dhiyāyate | bṛhate | deva-tātaye | yatra | amṛtāsaḥ | āsate // RV_9,15.2 //
eṣaḥ | hitaḥ | vi | nīyate | antariti | śubhra-vatā | pathā | yadi | tuñjanti | bhūrṇayaḥ // RV_9,15.3 //
eṣaḥ | śṛṅgāṇi | dodhuvat | śiśīte | yūthyaḥ | vṛṣā | nṛmṇā | dadhānaḥ | ojasā // RV_9,15.4 //
eṣaḥ | rukmi-bhiḥ | īyate | vājī | śubhrebhiḥ | aṃśu-bhiḥ | patiḥ | sindhūnām | bhavan // RV_9,15.5 //
eṣaḥ | vasūni | pibdanā | paruṣā | yayi-vān | ati | ava | śādeṣu | gacchati // RV_9,15.6 //
etam | mṛjanti | marjyam | upa | droṇeṣu | āyavaḥ | pra-cakrāṇam | mahīḥ | iṣaḥ // RV_9,15.7 //
etam | oṃ iti | tyam | daśa | kṣipaḥ | mṛjanti | sapta | dhītayaḥ | su-āyudham | madin-tamam // RV_9,15.8 //
//5//.

-RV_6:8/6-
(RV_9,16)
pra | te | sotāraḥ | oṇyoḥ | rasam | madāya | ghṛṣvaye | sargaḥ | na | takti | etaśaḥ // RV_9,16.1 //
kratvā | dakṣasya | rathyam | apaḥ | vasānam | andhasā | go-sām | aṇveṣu | saścima // RV_9,16.2 //
anaptam | ap-su | dustaram | somam | pavitre | ā | sṛja | punīhi | indrāya | pātave // RV_9,16.3 //
pra | punānasya | cetasā | somaḥ | pavitre | arṣati | kratvā | sadha-stham | ā | asadat // RV_9,16.4 //
pra | tvā | namaḥ-bhiḥ | indavaḥ | indra | somāḥ | asṛkṣata | mahe | bharāya | kāriṇaḥ // RV_9,16.5 //
punānaḥ | rūpe | avyavye | viśvāḥ | arṣan | abhi | śriyaḥ | śūraḥ | na | goṣu | tiṣṭhati // RV_9,16.6 //
divaḥ | na | sānu | pipyuṣī | dhārā | sutasya | vedhasaḥ | vṛthā | pavitre | arṣati // RV_9,16.7 //
tvam | soma | vipaḥ-citam | tanā | punānaḥ | āyuṣu | avyaḥ | vāram | vi | dhāvasi // RV_9,16.8 //
//6//.

-RV_6:8/7-
(RV_9,17)
pra | nimena-iva | sindhavaḥ | ghnantaḥ | vṛtrāṇi | bhūrṇayaḥ | somāḥ | asṛgram | āśavaḥ // RV_9,17.1 //
abhi | suvānāsaḥ | indavaḥ | vṛṣṭayaḥ | pṛthivīm-iva | indram | somāsaḥ | akṣaran // RV_9,17.2 //
ati-ūrmiḥ | matsaraḥ | madaḥ | somaḥ | pavitre | arṣati | vi-ghnan | rakṣāṃsi | deva-yuḥ // RV_9,17.3 //
ā | kalaśeṣu | dhāvati | pavitre | pari | sicyate | ukthaiḥ | yajñeṣu | vardhate // RV_9,17.4 //
ati | trī | soma | rocanā | rohan | na | bhrājase | divam | iṣṇan | sūryam | na | codayaḥ // RV_9,17.5 //
abhi | viprāḥ | anūṣata | mūrdhan | yajñasya | kāravaḥ | dadhānāḥ | cakṣati | priyam // RV_9,17.6 //
tam | oṃ iti | tvā | vājinam | naraḥ | dhībhiḥ | viprāḥ | avasyavaḥ | mṛjanti | deva-tātaye // RV_9,17.7 //
madhoḥ | dhārām | anu | kṣara | tīvraḥ | sadha-stham | ā | asadaḥ | cāruḥ | ṛtāya | pītaye // RV_9,17.8 //
//7//.

-RV_6:8/8-
(RV_9,18)
pari | suvānaḥ | giri-sthāḥ | pavitre | somaḥ | akṣāriti | madeṣu | sarva-dhāḥ | asi // RV_9,18.1 //
tvam | vipraḥ | tvam | kaviḥ | madhu | pra | jātam | andhasaḥ | madeṣu | sarva-dhāḥ | asi // RV_9,18.2 //
tava | viśve | sa-joṣasaḥ | devāsaḥ | pītim | āśata | madeṣu | sarva-dhāḥ | asi // RV_9,18.3 //
ā | yaḥ | viśvāni | vāryā | vasūni | hastayoḥ | dadhe | madeṣu | sarva-dhāḥ | asi // RV_9,18.4 //
yaḥ | ime iti | rodasī iti | mahī iti | sam | mātarā-iva | dohate | madeṣu | sarva-dhāḥ | asi // RV_9,18.5 //
pari | yaḥ | rodasī iti | ubhe iti | sadyaḥ | vājebhiḥ | arṣati | madeṣu | sarva-dhāḥ | asi // RV_9,18.6 //
saḥ | śuṣmī | kalaśeṣu | ā | punānaḥ | acikradat | madeṣu | sarva-dhāḥ | asi // RV_9,18.7 //
//8//.

-RV_6:8/9-
(RV_9,19)
yat | soma | citram | ukthyam | divyam | pārthivam | vasu | tat | naḥ | punanaḥ | ā | bhara // RV_9,19.1 //
yuvam | hi | sthaḥ | svarpatī itisvaḥ-patī | indraḥ | ca | soma | gopatī itigo-patī | īśānā | pipyatan | dhiyaḥ // RV_9,19.2 //
vṛṣā | punānaḥ | āyuṣu | stanayan | adhi | barhiṣi | hariḥ | san | yonim | ā | asadat // RV_9,19.3 //
avāvaśanta | dhītayaḥ | vṛṣabhasya | adhi | retasi | sūnoḥ | vatsasya | mātaraḥ // RV_9,19.4 //
kuvit | vṛṣanyantībhyaḥ | punānaḥ | garbham | ādadhat | yāḥ | śukram | duhate | payaḥ // RV_9,19.5 //
upa | śikṣa | apa-tasthuṣaḥ | bhiyasam | ā | dhehi | śatruṣu | pavamāna | vidāḥ | rayim // RV_9,19.6 //
ni | śatroḥ | soma | vṛṣṇyam | ni | śuṣmam | ni | vayaḥ | tira | dūre | vā | sataḥ | anti | vā // RV_9,19.7 //
//9//.

-RV_6:8/10-
(RV_9,20)
pra | kaviḥ | deva-vītaye | avyaḥ | vārebhiḥ | arṣati | sahvān | viśvāḥ | abhi | spṛdhaḥ // RV_9,20.1 //
saḥ | hi | sma | jaritṛ-bhyaḥ | ā | vājam | go-mantam | invati | pavamānaḥ | sahasriṇam // RV_9,20.2 //
pari | viśvāni | cetasā | mṛśase | pavase | matī | saḥ | naḥ | soma | śravaḥ | vidaḥ // RV_9,20.3 //
abhi | arṣa | bṛhat | yaśaḥ | maghavat-bhyaḥ | dhruvam | rayim | iṣam | stotṛ-bhyaḥ | ā | bhara // RV_9,20.4 //
tvam | rājā-iva | su-vrataḥ | giraḥ | soma | ā | viveśitha | punānaḥ | vahne | adbhuta // RV_9,20.5 //
saḥ | vahniḥ | ap-su | dustaraḥ | mṛjyamānaḥ | gabhastyoḥ | somaḥ | camūṣu | sīdati // RV_9,20.6 //
krīḷuḥ | makhaḥ | na | maṃhayuḥ | pavitram | soma | gacchasi | dadhat | stotre | su-vīryam // RV_9,20.7 //
//10//.

-RV_6:8/11-
(RV_9,21)
ete | dhāvanti | indavaḥ | somāḥ | indrāya | ghṛṣvayaḥ | matsarāsaḥ | svaḥ-vidaḥ // RV_9,21.1 //
pra-vṛṇvantaḥ | abhi-yujaḥ | susvaye | varivaḥ-vidaḥ | svayam | stotre | vayaḥ-kṛtaḥ // RV_9,21.2 //
vṛthā | krīḷantaḥ | indavaḥ | sadha-stham | abhi | ekam | it | sindhoḥ | ūrmā | vi | akṣaran // RV_9,21.3 //
ete | viśvāni | vāryā | pavamānāsaḥ | āśata | hitāḥ | na | saptayaḥ | rathe // RV_9,21.4 //
ā | asmin | piśaṅgam | indavaḥ | dadhāta | venam | ādiśe | yaḥ | asmabhyam | arāvā // RV_9,21.5 //
ṛbhuḥ | na | rathyam | navam | dadhāta | ketam | ādiśe | śukrāḥ | pavadhvam | arṇasā // RV_9,21.6 //
ete | oṃ iti | tye | avīvaśan | kāṣṭhām | vājinaḥ | akrata | sataḥ | pra | asāviṣuḥ | matim // RV_9,21.7 //
//11//.

-RV_6:8/12-
(RV_9,22)
ete | somāsaḥ | āśavaḥ | rathāḥ-iva | pra | vājinaḥ | sargāḥ | sṛṣṭāḥ | aheṣata // RV_9,22.1 //
ete | vātāḥ-iva | uravaḥ | parjanyasya-iva | vṛṣṭayaḥ | agneḥ-iva | bhramāḥ | vṛthā // RV_9,22.2 //
ete | pūtāḥ | vipaḥ-citaḥ | somāsaḥ | dadhi-āśiraḥ | vipā | vi | ānaśuḥ | dhiyaḥ // RV_9,22.3 //
ete | mṛṣṭāḥ | amartyāḥ | sasṛ-vāṃsaḥ | na | śaśramuḥ | iyakṣantaḥ | pathaḥ | rajaḥ // RV_9,22.4 //
ete | pṛṣṭhāni | rodasoḥ | vi-prayantaḥ | vi | ānaśuḥ | uta | idam | ut-tamam | rajaḥ // RV_9,22.5 //
tantum | tanvānam | ut-tamam | anu | pra-vataḥ | āśata | uta | idam | uttamāyyam // RV_9,22.6 //
tvam | soma | paṇi-bhyaḥ | ā | vasu | gavyāni | dhārayaḥ | tatam | tantum | acikradaḥ // RV_9,22.7 //
//12//.

-RV_6:8/13-
(RV_9,23)
somāḥ | asṛgram | āśavaḥ | madhoḥ | madasya | dhārayā | abhi | viśvāni | kāvyā // RV_9,23.1 //
anu | pratnāsaḥ | āyavaḥ | padam | navīyaḥ | akramuḥ | ruce | jananta | sūryam // RV_9,23.2 //
ā | pavamāna | naḥ | bhara | aryaḥ | adāśuṣaḥ | gayam | kṛdhi | prajāvatīḥ | iṣaḥ // RV_9,23.3 //
abhi | somāsaḥ | āyavaḥ | pavante | madyam | madam | abhi | kośam | madhu-ścutam // RV_9,23.4 //
somaḥ | arṣati | dharṇasiḥ | dadhānaḥ | indriyam | rasam | su-vīraḥ | abhiśasti-pāḥ // RV_9,23.5 //
indrāya | soma | pavase | devebhyaḥ | sadha-mādyaḥ | indo iti | vājam | sisāsasi // RV_9,23.6 //
asya | pītvā | madānām | indraḥ | vṛtrāṇi | aprati | jaghāna | jaghanat | ca | nu // RV_9,23.7 //
//13//.

-RV_6:8/14-
(RV_9,24)
pra | somāsaḥ | adhanviṣuḥ | pavamānāsaḥ | indavaḥ | śrīṇānāḥ | ap-su | mṛñjata // RV_9,24.1 //
abhi | gāvaḥ | adhanviṣuḥ | āpaḥ | na | pra-vatā | yatīḥ | punānāḥ | indram | āśata // RV_9,24.2 //
pra | pavamāna | dhanvasi | soma | indrāya | pātave | nṛ-bhiḥ | yataḥ | vi | nīyase // RV_9,24.3 //
tvam | soma | nṛ-mādanaḥ | pavasva | carṣaṇi-sahe | sasniḥ | yaḥ | anu-mādyaḥ // RV_9,24.4 //
indo iti | yat | adri-bhiḥ | sutaḥ | pavitram | pari-dhāvasi | aram | indrasya | dhāmne // RV_9,24.5 //
pavasva | vṛtrahan-tama | ukthebhiḥ | anu-mādyaḥ | śuciḥ | pāvakaḥ | adbhutaḥ // RV_9,24.6 //
śuciḥ | pāvakaḥ | ucyate | somaḥ | sutasya | madhvaḥ | deva-avīḥ | aghaśaṃsa-hā // RV_9,24.7 //
//14//.

-RV_6:8/15-
(RV_9,25)
pavasva | dakṣa-sādhanaḥ | devebhyaḥ | pītaye | hare | marut-bhyaḥ | vāyave | madaḥ // RV_9,25.1 //
pavamāna | dhiyā | hitaḥ | abhi | yonim | kanikradat | dharmaṇā | vāyum | ā | viśa // RV_9,25.2 //
sam | devaiḥ | śobhate | vṛṣā | kaviḥ | yonau | adhi | priyaḥ | vṛtra-hā | deva-vītamaḥ // RV_9,25.3 //
viśvā | rūpāṇi | ā-viśan | punānaḥ | yāti | haryataḥ | yatra | amṛtāsaḥ | āsate // RV_9,25.4 //
aruṣaḥ | janayan | giraḥ | somaḥ | pavate | āyuṣak | indram | gacchan | kavi-kratuḥ // RV_9,25.5 //
ā | pavasva | madin-tama | pavitram | dhārayā | kave | arkasya | yonim | āsadam // RV_9,25.6 //
//15//.

-RV_6:8/16-
(RV_9,26)
tam | amṛkṣanta | vājinam | upa-sthe | aditeḥ | adhi | viprāsaḥ | aṇvyā | dhiyā // RV_9,26.1 //
tam | gāvaḥ | abhi | anūṣata | sahasra-dhāram | akṣitam | indum | dhartāram | ā | divaḥ // RV_9,26.2 //
tam | vedhām | medhayā | ahyan | pavamānam | adhi | dyavi | dharṇasim | bhūri-dhāyasam // RV_9,26.3 //
tam | ahyan | bhurijoḥ | dhiyā | sam-vasānam | vivasvataḥ | patim | vācaḥ | adābhyam // RV_9,26.4 //
tam | sānau | adhi | jāmayaḥ | harim | hinvanti | adri-bhiḥ | haryatam | bhūri-cakṣasam // RV_9,26.5 //
tam | tvā | hinvanti | vedhasaḥ | pavamāna | girāvṛdham | indo iti | indrāya | matsaram // RV_9,26.6 //
//16//.

-RV_6:8/17-
(RV_9,27)
eṣaḥ | kaviḥ | abhi-stutaḥ | pavitre | adhi | tośate | punānaḥ | ghnan | apa | sridhaḥ // RV_9,27.1 //
eṣaḥ | indrāya | vāyave | svaḥ-jit | pari | sicyate | pavitre | dakṣa-sādhanaḥ // RV_9,27.2 //
eṣaḥ | nṛ-bhiḥ | vi | nīyate | divaḥ | mūrdhā | vṛṣā | sutaḥ | somaḥ | vaneṣu | viśva-vit // RV_9,27.3 //
eṣaḥ | gavyuḥ | acikradat | pavamānaḥ | hiraṇya-yuḥ | induḥ | satrājit | astṛtaḥ // RV_9,27.4 //
eṣaḥ | sūryeṇa | hāsate | pavamānaḥ | adhi | dyavi | pavitre | matsaraḥ | madaḥ // RV_9,27.5 //
eṣaḥ | śuṣmī | asisyadat | antarikṣe | vṛṣā | hariḥ | punānaḥ | induḥ | indram | ā // RV_9,27.6 //
//17//.

-RV_6:8/18-
(RV_9,28)
eṣaḥ | vājī | hitaḥ | nṛ-bhiḥ | viśva-vit | manasaḥ | patiḥ | avyaḥ | vāram | vi | dhāvati // RV_9,28.1 //
eṣaḥ | pavitre | akṣarat | somaḥ | devebhyaḥ | sutaḥ | viśvā | dhāmāni | ā-viśan // RV_9,28.2 //
eṣaḥ | devaḥ | śubhāyate | adhi | yonau | amartyaḥ | vṛtra-hā | deva-vītamaḥ // RV_9,28.3 //
eṣaḥ | vṛṣā | kanikradat | daśa-bhiḥ | jāmi-bhiḥ | yataḥ | abhi | droṇāni | dhāvati // RV_9,28.4 //
eṣaḥ | sūryam | arocayat | pavamānaḥ | vi-carṣaṇiḥ | viśvā | dhāmāni | viśva-vit // RV_9,28.5 //
eṣaḥ | śuṣmī | adābhyaḥ | somaḥ | punānaḥ | arṣati | deva-avīḥ | aghaśaṃsa-hā // RV_9,28.6 //
//18//.

-RV_6:8/19-
(RV_9,29)
pra | asya | dhārāḥ | akṣaran | vṛṣṇaḥ | sutasya | ojasā | devān | anu | pra-bhūṣataḥ // RV_9,29.1 //
saptim | mṛjanti | vedhasaḥ | gṛṇantaḥ | kāravaḥ | girā | jyotiḥ | jajñānam | ukthyam // RV_9,29.2 //
su-sahā | soma | tāni | te | punānāya | prabhuvaso itiprabhu-vaso | vardha | samudram | ukthyam // RV_9,29.3 //
viśvā | vasūni | sam-jayan | pavasva | soma | dhārayā | inu | dveṣāṃsi | sadhryak // RV_9,29.4 //
rakṣa | su | naḥ | araruṣaḥ | svanāt | samasya | kasya | cit | nidaḥ | yatra | mumucmahe // RV_9,29.5 //
ā | indo iti | pārthivam | rayim | divyam | pavasva | dhārayā | dyu-mantam | śuṣmam | ā | bhara // RV_9,29.6 //
//19//.

-RV_6:8/20-
(RV_9,30)
pra | dhārāḥ | asya | śuṣmiṇaḥ | vṛthā | pavitre | akṣaran | punānaḥ | vācam | iṣyati // RV_9,30.1 //
induḥ | hiyānaḥ | sotṛ-bhiḥ | mṛjyamānaḥ | kanikradat | iyarti | vagnum | indriyam // RV_9,30.2 //
ā | naḥ | śuṣmam | nṛ-sahyam | vīra-vantam | puru-spṛham | pavasva | soma | dhārayā // RV_9,30.3 //
pra | somaḥ | ati | dhārayā | pavamānaḥ | asisyadat | abhi | droṇāni | āsadam // RV_9,30.4 //
ap-su | tvā | madhumat-tamam | harim | hinvanti | adri-bhiḥ | indo iti | indrāya | pītaye // RV_9,30.5 //
sunota | madhumat-tamam | somam | indrāya | vajriṇe | cārum | śardhāya | matsaram // RV_9,30.6 //
//20//.

-RV_6:8/21-
(RV_9,31)
pra | somāsaḥ | svādhyaḥ | pavamānāsaḥ | akramuḥ | rayim | kṛṇvanti | cetanam // RV_9,31.1 //
divaḥ | pṛthivyāḥ | adhi | bhava | indo iti | dyumna-vardhanaḥ | bhava | vājānām | patiḥ // RV_9,31.2 //
tubhyam | vātāḥ | abhi-priyaḥ | tubhyam | arṣanti | sindhavaḥ | soma | vardhanti | te | mahaḥ // RV_9,31.3 //
ā | pyāyasva | sam | etu | te | viśvataḥ | soma | vṛṣṇyam | bhava | vājasya | sam-gathe // RV_9,31.4 //
tubhyam | gāvaḥ | ghṛtam | payaḥ | babhro iti | duduhre | akṣitam | varṣiṣṭhe | adhi | sānavi // RV_9,31.5 //
su-āyudhasya | te | sataḥ | bhuvanasya | pate | vayam | indo iti | sakhi-tvam | uśmasi // RV_9,31.6 //
//21//.

-RV_6:8/22-
(RV_9,32)
pra | somāsaḥ | mada-cyutaḥ | śravase | naḥ | maghonaḥ | sutāḥ | vidathe | akramuḥ // RV_9,32.1 //
āt | īm | tritasya | yoṣaṇaḥ | harim | hinvanti | adri-bhiḥ | indum | indrāya | pītaye // RV_9,32.2 //
āt | īm | haṃsaḥ | yathā | gaṇam | viśvasya | avīvaśat | matim | atyaḥ | na | gobhiḥ | ajyate // RV_9,32.3 //
ubhe iti | soma | ava-cākaśat | mṛgaḥ | na | taktaḥ | arṣasi | sīdan | ṛtasya | yonim | ā // RV_9,32.4 //
abhi | gāvaḥ | anūṣata | yoṣā | jāram-iva | priyam | agan | ājim | yathā | hitam // RV_9,32.5 //
asme iti | dhehi | dyu-mat | yaśaḥ | maghavat-bhyaḥ | ca | mahyam | ca | sanim | medhām | uta | śravaḥ // RV_9,32.6 //
//22//.

-RV_6:8/23-
(RV_9,33)
pra | somāsaḥ | vipaḥ-citaḥ | apām | na | yanti | ūrmayaḥ | vanāni | mahiṣāḥ-iva // RV_9,33.1 //
abhi | droṇāni | babhravaḥ | śukrāḥ | ṛtasya | dhārayā | vājam | go-mantam | akṣaran // RV_9,33.2 //
sutāḥ | indrāya | vāyave | varuṇāya | marut-bhyaḥ | somāḥ | arṣanti | viṣṇave // RV_9,33.3 //
tisraḥ | vācaḥ | ut | īrate | gāvaḥ | mimanti | dhenavaḥ | hariḥ | eti | kanikradat // RV_9,33.4 //
abhi | brahmīḥ | anūṣata | yahvīḥ | ṛtasya | mātaraḥ | marmṛjyante | divaḥ | śiśum // RV_9,33.5 //
rāyaḥ | samudrān | caturaḥ | asmabhyam | soma | viśvataḥ | ā | pavasva | sahasriṇaḥ // RV_9,33.6 //
//23//.

-RV_6:8/24-
(RV_9,34)
pra | suvānaḥ | dhārayā | tanā | induḥ | hinvānaḥ | arṣati | rujat | dṛḷhā | vi | ojasā // RV_9,34.1 //
sutaḥ | indrāya | vāyave | varuṇāya | marut-bhyaḥ | somaḥ | arṣati | viṣṇave // RV_9,34.2 //
vṛṣāṇam | vṛṣa-bhiḥ | yatam | sunvanti | somam | adri-bhiḥ | duhanti | śakmanā | payaḥ // RV_9,34.3 //
bhuvat | tritasya | marjyaḥ | bhuvat | indrāya | matsaraḥ | sam | rūpaiḥ | ajyate | hariḥ // RV_9,34.4 //
abhi | īm | ṛtasya | viṣṭapam | duhate | pṛśni-mātaraḥ | cāru | priya-tamam | haviḥ // RV_9,34.5 //
sam | enam | ahutāḥ | imāḥ | giraḥ | arṣanti | sa-srutaḥ | dhenūḥ | vāśraḥ | avīvaśan // RV_9,34.6 //
//24//.

-RV_6:8/25-
(RV_9,35)
ā | naḥ | pavasva | dhārayā | pavamāna | rayim | pṛthum | yayā | jyotiḥ | vidāsi | naḥ // RV_9,35.1 //
indo iti | samudram-īṅkhaya | pavasva | viśvam-ejaya | rāyaḥ | dhartā | naḥ | ojasā // RV_9,35.2 //
tvayā | vīreṇa | vīra-vaḥ | abhi | syāma | pṛtanyataḥ | kṣara | naḥ | abhi | vāryam // RV_9,35.3 //
pra | vājam | induḥ | iṣyati | sisāsan | vāja-sāḥ | ṛṣiḥ | vratā | vidānaḥ | āyudhā // RV_9,35.4 //
tam | gīḥ-bhiḥ | vācam-īṅkhayam | punānam | vāsayāmasi | somam | janasya | go-patim // RV_9,35.5 //
viśvaḥ | yasya | vrate | janaḥ | dādhāra | dharmaṇaḥ | pateḥ | punānasya | prabhu-vasoḥ // RV_9,35.6 //
//25//.

-RV_6:8/26-
(RV_9,36)
asarji | rathyaḥ | yathā | pavitre | camvoḥ | sutaḥ | kārṣman | vājī | ni | akramīt // RV_9,36.1 //
saḥ | vahniḥ | soma | jāgṛviḥ | pavasva | deva-vīḥ | ati | abhi | kośam | madhu-ścutam // RV_9,36.2 //
saḥ | naḥ | jyotīṃṣi | pūrvya | pavamāna | vi | rocaya | kratve | dakṣāya | naḥ | hinu // RV_9,36.3 //
śumbhamānaḥ | ṛtayu-bhiḥ | mṛjyamānaḥ | gabhastyoḥ | pavate | vāre | avyaye // RV_9,36.4 //
saḥ | viśvā | dāśuṣe | vasu | somaḥ | divyāni | pārthivā | pavatām | ā | antarikṣyā // RV_9,36.5 //
ā | divaḥ | pṛṣṭham | aśva-yuḥ | gavya-yuḥ | soma | rohasi | vīra-yuḥ | śavasaḥ | pate // RV_9,36.6 //
//26//.

-RV_6:8/27-
(RV_9,37)
saḥ | sutaḥ | pītaye | vṛṣā | somaḥ | pavitre | arṣati | vi-ghnan | rakṣāṃsi | deva-yuḥ // RV_9,37.1 //
saḥ | pavitre | vi-cakṣaṇaḥ | hariḥ | arṣati | dharṇasiḥ | abhi | yonim | kanikradat // RV_9,37.2 //
saḥ | vājī | rocanā | divaḥ | pavamānaḥ | vi | dhāvati | rakṣaḥ-hā | vāram | avyayam // RV_9,37.3 //
saḥ | tritasya | adhi | sānavi | pavamānaḥ | arocayat | jāmi-bhiḥ | sūryam | saha // RV_9,37.4 //
saḥ | vṛtra-hā | vṛṣā | sutaḥ | varivaḥ-vit | adābhyaḥ | somaḥ | vājam-iva | asarat // RV_9,37.5 //
saḥ | devaḥ | kavinā | iṣitaḥ | abhi | droṇāni | dhāvati | induḥ | indrāya | maṃhanā // RV_9,37.6 //
//27//.

-RV_6:8/28-
(RV_9,38)
eṣaḥ | oṃ iti | syaḥ | vṛṣā | rathaḥ | avyaḥ | vārebhiḥ | arṣati | gacchan | vājam | sahasriṇam // RV_9,38.1 //
etam | tritasya | yoṣaṇaḥ | harim | hinvanti | adri-bhiḥ | indum | indrāya | pītaye // RV_9,38.2 //
etam | tyam | haritaḥ | daśa | marmṛjyante | apasyuvaḥ | yābhiḥ | madāya | śumbhate // RV_9,38.3 //
eṣaḥ | syaḥ | mānuṣīṣu | ā | śyenaḥ | na | vikṣu | sīdati | gacchan | jāraḥ | na | yoṣitam // RV_9,38.4 //
eṣaḥ | syaḥ | madyaḥ | rasaḥ | ava | caṣṭe | divaḥ | śiśuḥ | yaḥ | induḥ | vāram | ā | aviśat // RV_9,38.5 //
eṣaḥ | syaḥ | pītaye | sutaḥ | hariḥ | arṣati | dharṇasiḥ | krandan | yonim | abhi | priyam // RV_9,38.6 //
//28//.

-RV_6:8/29-
(RV_9,39)
āśuḥ | arṣa | bṛhat-mate | pari | priyeṇa | dhāmnā | yatra | devāḥ | iti | bravan // RV_9,39.1 //
pari-kṛṇvan | aniḥ-kṛtam | janāya | yātayan | iṣaḥ | vṛṣṭim | divaḥ | pari | srava // RV_9,39.2 //
sutaḥ | eti | pavitre | ā | tviṣim | dadhānaḥ | ojasā | vi-cakṣāṇaḥ | vi-rocayan // RV_9,39.3 //
ayam | saḥ | yaḥ | divaḥ | pari | raghu-yāmā | pavitre | ā | sindhoḥ | ūrmā | vi | akṣarat // RV_9,39.4 //
āvivāsan | parāvataḥ | atho iti | arvāvataḥ | sutaḥ | indrāya | sicyate | madhu // RV_9,39.5 //
samīcīnāḥ | anūṣata | harim | hinvanti | adri-bhiḥ | yonau | ṛtasya | sīdata // RV_9,39.6 //
//29//.

-RV_6:8/30-
(RV_9,40)
punānaḥ | akramīt | abhi | viśvāḥ | mṛdhaḥ | vi-carṣaṇiḥ | śumbhanti | vipram | dhīti-bhiḥ // RV_9,40.1 //
ā | yonim | aruṇaḥ | ruhat | gamat | indram | vṛṣā | sutaḥ | dhruve | sadasi | sīdati // RV_9,40.2 //
nu | naḥ | rayim | mahām | indo iti | asmabhyam | soma | viśvataḥ | ā | pavasva | sahasriṇam // RV_9,40.3 //
viśvā | soma | pavamāna | dyumnāni | indo iti | ā | bhara | vidāḥ | sahasriṇīḥ | iṣaḥ // RV_9,40.4 //
saḥ | naḥ | punānaḥ | ā | bhara | rayim | stotre | su-vīryam | jarituḥ | vardhaya | giraḥ // RV_9,40.5 //
punānaḥ | indo iti | ā | bhara | soma | dvi-barhasam | rayim | vṛṣan | indo iti | naḥ | ukthyam // RV_9,40.6 //
//30//.

-RV_6:8/31-
(RV_9,41)
pra | ye | gāvaḥ | na | bhūrṇayaḥ | tveṣāḥ | ayāsaḥ | akramuḥ | ghnantaḥ | kṛṣṇām | apa | tvacam // RV_9,41.1 //
suvitasya | manāmahe | ati | setum | duḥ-āvyam | sāhvāṃsaḥ | dasyum | avratam // RV_9,41.2 //
śṛṇve | vṛṣṭeḥ-iva | svanaḥ | pavamānasya | śuṣmiṇaḥ | caranti | vi-dyutaḥ | divi // RV_9,41.3 //
ā | pavasva | mahīm | iṣam | go-mat | indo iti | hiraṇya-vat | aśva-vat | vāja-vat | sutaḥ // RV_9,41.4 //
saḥ | pavasva | vi-carṣaṇe | ā | māhī iti | rodasī iti | pṛṇa | uṣāḥ | sūryaḥ | na | raśmi-bhiḥ // RV_9,41.5 //
pari | naḥ | śarma-yantyā | dhārayā | soma | viśvataḥ | sara | rasā-iva | viṣṭapam // RV_9,41.6 //
//31//.
-RV_6:8/32-
(RV_9,42)
janayan | rocanā | divaḥ | janayan | ap-su | sūryam | vasānaḥ | gāḥ | apaḥ | hariḥ // RV_9,42.1 //
eṣaḥ | pratnena | manmanā | devaḥ | devebhyaḥ | pari | dhārayā | pavate | sutaḥ // RV_9,42.2 //
vavṛdhānāya | tūrvaye | pavante | vāja-sātaye | somāḥ | sahasra-pājasaḥ // RV_9,42.3 //
duhānaḥ | pratnam | it | payaḥ | pavitre | pari | sicyate | krandan | devān | ajījanat // RV_9,42.4 //
abhi | viśvāni | vāryā | abhi | devān | ṛta-vṛdhaḥ | somaḥ | punānaḥ | arṣati // RV_9,42.5 //
go-mat | naḥ | soma | vīra-vat | aśva-vat | vāja-vat | sutaḥ | pavasva | bṛhatīḥ | iṣaḥ // RV_9,42.6 //
//32//.

-RV_6:8/33-
(RV_9,43)
yaḥ | atyaḥ-iva | mṛjyate | gobhiḥ | madāya | haryataḥ | tam | gīḥ-bhiḥ | vāsayāmasi // RV_9,43.1 //
tam | naḥ | viśvāḥ | avasyuvaḥ | giraḥ | śumbhanti | pūrva-thā | indum | indrāya | pītaye // RV_9,43.2 //
punānaḥ | yāti | haryataḥ | somaḥ | gīḥ-bhiḥ | pari-kṛtaḥ | viprasya | medhya-atitheḥ // RV_9,43.3 //
pavamāna | vidāḥ | rayim | asmabhyam | soma | su-śriyam | indo iti | sahasra-varcasam // RV_9,43.4 //
induḥ | atyaḥ | na | vāja-sṛt | kanikranti | pavitre | ā | yat | akṣāḥ | ati | deva-yuḥ // RV_9,43.5 //
pavasva | vāja-sātaye | viprasya | gṛṇataḥ | vṛdhe | soma | rāsva | su-vīryam // RV_9,43.6 //
//33//.




-RV_7:1/1-
(RV_9,44)
pra | naḥ | indo iti | mahe | tane | ūrmim | na | bibhrat | arṣasi | abhi | devān | ayāsyaḥ // RV_9,44.1 //
matī | juṣṭaḥ | dhiyā | hitaḥ | somaḥ | hinve | parāvati | viprasya | dhārayā | kaviḥ // RV_9,44.2 //
ayam | deveṣu | jāgṛviḥ | sutaḥ | eti | pavitre | ā | somaḥ | yāti | vi-carṣaṇiḥ // RV_9,44.3 //
saḥ | naḥ | pavasva | vāja-yuḥ | cakrāṇaḥ | cārum | adhvaram | barhiṣmān | ā | vivāsati // RV_9,44.4 //
saḥ | naḥ | bhagāya | vāyave | vipra-vīraḥ | sadāvṛdhaḥ | somaḥ | deveṣu | ā | yamat // RV_9,44.5 //
saḥ | naḥ | adya | vasuttaye | kratu-vit | gātuvit-tamaḥ | vājam | jeṣi | śravaḥ | bṛhat // RV_9,44.6 //
//1//.

-RV_7:1/2-
(RV_9,45)
saḥ | pavasva | madāya | kam | nṛ-cakṣā | deva-vītaye | indo iti | indrāya | pītaye // RV_9,45.1 //
saḥ | naḥ | arṣa | abhi | dūtyam | tvam | indrāya | tośase | devān | sakhi-bhyaḥ | ā | varam // RV_9,45.2 //
uta | tvām | aruṇam | vayam | gobhiḥ | añjmaḥ | madāya | kam | vi | naḥ | rāye | duraḥ | vṛdhi // RV_9,45.3 //
ati | oṃ iti | pavitram | akramīt | vājī | dhuram | na | yāmani | induḥ | deveṣu | patyate // RV_9,45.4 //
sam | īm iti | sakhāyaḥ | asvaran | vane | krīḷantam | ati-avim | indum | nāvāḥ | ānūṣata // RV_9,45.5 //
tayā | pavasva | dhārayā | yayā | pītaḥ | vi-cakṣase | indo iti | stotre | su-vīryam // RV_9,45.6 //
//2//.

-RV_7:1/3-
(RV_9,46)
asṛgran | deva-vītaye | atyāsaḥ | kṛtvyāḥ-iva | kṣarantaḥ | parvata-vṛdhaḥ // RV_9,46.1 //
pari-kṛtāsaḥ | indavaḥ | yoṣā-iva | pitrya-vatī | vāyum | somāḥ | asṛkṣata // RV_9,46.2 //
ete | somāsaḥ | indavaḥ | prayasvantaḥ | camū iti | sutāḥ | indram | vardhanti | karma-bhiḥ // RV_9,46.3 //
ā | dhāvata | su-hastyaḥ | śukrā | gṛbhṇīta | manthinā | gobhiḥ | śrīṇīta | matsaram // RV_9,46.4 //
saḥ | pavasva | dhanam-jaya | pra-yantā | rādhasaḥ | mahaḥ | asmabhyam | soma | gātu-vit // RV_9,46.5 //
etam | mṛjanti | marjyam | pavamānam | daśa | kṣipaḥ | indrāya | matsaram | madam // RV_9,46.6 //
//3//.

-RV_7:1/4-
(RV_9,47)
ayā | somaḥ | su-kṛtyayā | mahaḥ | cit | abhi | avardhata | mandānaḥ | ut | vṛṣa-yate // RV_9,47.1 //
kṛtāni | it | asya | kartvā | cetante | dasyu-tarhaṇā | ṛṇā | ca | dhṛṣṇuḥ | cayate // RV_9,47.2 //
āt | somaḥ | indriyaḥ | rasaḥ | vajraḥ | sahasra-sāḥ | bhuvat | uktham | yat | asya | jāyate // RV_9,47.3 //
svayam | kaviḥ | vi-dhartari | viprāya | ratnam | icchati | yadi | marmṛjyate | dhiyaḥ // RV_9,47.4 //
sisāsatuḥ | rayīṇām | vājeṣu | arvatām-iva | bhareṣu | jigyuṣām | asi // RV_9,47.5 //
//4//.

-RV_7:1/5-
(RV_9,48)
tam | tvā | nṛmṇāni | vibhratam | sadha-stheṣu | mahaḥ | divaḥ | cārum | su-kṛtyayā | īmahe // RV_9,48.1 //
saṃvṛkta-dhṛṣṇum | ukthyam | mahāmahivratam | madam | śatam | puraḥ | rurukṣaṇim // RV_9,48.2 //
ataḥ | tvā | rayim | abhi | rājānam | sukrato itisu-krato | divaḥ | su-parṇaḥ | avyathiḥ | bharat // RV_9,48.3 //
viśvasmai | it | svaḥ | dṛśe | sādhāraṇam | rajaḥ-turam | gopām | ṛtasya | viḥ | bharat // RV_9,48.4 //
adha | hinvānaḥ | indriyam | jyāyaḥ | mahi-tvam | ānaśe | abhiṣṭi-kṛt | vi-carṣaṇiḥ // RV_9,48.5 //
//5//.

-RV_7:1/6-
(RV_9,49)
pavasva | vṛṣṭim | ā | su | naḥ | apām | ūrmim | divaḥ | pari | ayakṣmāḥ | bṛhatīḥ | iṣaḥ // RV_9,49.1 //
tayā | pavasva | dhārayā | yayā | gāvaḥ | iha | āgaman | janyāsaḥ | upa | naḥ | gṛham // RV_9,49.2 //
ghṛtam | pavasva | dhārayā | yajñeṣu | deva-vītamaḥ | asmabhyam | vṛṣṭim | ā | pava // RV_9,49.3 //
saḥ | naḥ | ūrje | vi | avyayam | pavitram | dhāva | dhārayā | devāsaḥ | śṛṇavan | hi | kam // RV_9,49.4 //
pavamānaḥ | asisyadat | rakṣāṃsi | apa-jaṅghanat | pratna-vat | rocayan | rucaḥ // RV_9,49.5 //
//6//.

-RV_7:1/7-
(RV_9,50)
ut | te | śuṣmāsaḥ | īrate | sindhoḥ | ūrmeḥ-iva | svanaḥ | vāṇasya | codaya | pavim // RV_9,50.1 //
pra-save | te | ut | īrate | tisraḥ | vācaḥ | makhasyuvaḥ | yat | avye | eṣi | sānavi // RV_9,50.2 //
avyaḥ | vāre | pari | priyam | harim | hinvanti | adri-bhiḥ | pavamānam | madhu-ścutam // RV_9,50.3 //
ā | pavasva | madin-tama | pavitram | dhārayā | kave | arkasya | yonim | āsadam // RV_9,50.4 //
saḥ | pavasva | madin-tama | gobhiḥ | añjānaḥ | aktu-bhiḥ | indo iti | indrāya | pītaye // RV_9,50.5 //
//7//.

-RV_7:1/8-
(RV_9,51)
adhvaryo iti | adri-bhiḥ | sutam | somam | pavitre | ā | sṛja | punīhi | indrāya | pātave // RV_9,51.1 //
divaḥ | pīyūṣam | ut-tamam | somam | indrāya | vajriṇe | sunota | madhumat-tamam // RV_9,51.2 //
tava | tye | indo iti | andhasaḥ | devāḥ | madhoḥ | vi | aśnate | pavamānasya | marutaḥ // RV_9,51.3 //
tvam | hi | soma | vardhayan | sutaḥ | madāya | bhūrṇaye | vṛṣan | stotāram | ūtaye // RV_9,51.4 //
abhi | arṣa | vi-cakṣaṇa | pavitram | dhārayā | sutaḥ | abhi | vājam | uta | śravaḥ // RV_9,51.5 //
//8//.

-RV_7:1/9-
(RV_9,52)
pari | dyukṣaḥ | sanat-rayiḥ | bharat | vājam | naḥ | andhasā | suvānaḥ | aṣar | pavitre | ā // RV_9,52.1 //
tava | pratnebhiḥ | adhva-bhiḥ | avyaḥ | vāre | pari | priyaḥ | sahasra-dhāraḥ | yāt | tanā // RV_9,52.2 //
caruḥ | na | yaḥ | tam | īṅkhaya | indo iti | na | dānam | īṅkhaya | vadhaiḥ | vadhasno itivadha-sno | īṅkhaya // RV_9,52.3 //
ni | śuṣmam | indo iti | eṣām | puru-hūta | janānām | yaḥ | asmān | ādideśati // RV_9,52.4 //
śatam | naḥ | indo iti | ūti-bhiḥ | sahasram | vā | śucīṇām | pavasva | maṃhayat-rayiḥ // RV_9,52.5 //
//9//.

-RV_7:1/10-
(RV_9,53)
ut | te | śuṣmāsaḥ | asthuḥ | rakṣaḥ | bhindantaḥ | adri-vaḥ | nudasva | yāḥ | pari-spṛdhaḥ // RV_9,53.1 //
ayā | ni-jaghniḥ | ojasā | ratha-saṅge | dhane | hite | stavai | abibhyuṣā | hṛdā // RV_9,53.2 //
asya | vratāni | na | ādhṛṣe | pavamānasya | duḥ-dhyā | ruja | yaḥ | tvā | pṛtanyati // RV_9,53.3 //
tam | hinvanti | mada-cyutam | harim | nadīṣu | vājinam | indum | indrāya | matsaram // RV_9,53.4 //
//10//.

-RV_7:1/11-
(RV_9,54)
asya | pratnām | anu | dyutam | śukram | duduhre | ahrayaḥ | payaḥ | sahasra-sām | ṛṣim // RV_9,54.1 //
ayam | sūryaḥ-iva | upa-dṛk | ayam | sarāṃsi | dhāvati | sapta | pra-vataḥ | ā | divam // RV_9,54.2 //
ayam | viśvāni | tiṣṭhati | punānaḥ | bhuvanā | upari | somaḥ | divaḥ | na | sūryaḥ // RV_9,54.3 //
pari | naḥ | deva-vītaye | vājān | arṣasi | go-mataḥ | punānaḥ | indo iti | indra-yuḥ // RV_9,54.4 //
//11//.

-RV_7:1/12-
(RV_9,55)
yavam-yavam | naḥ | andhasā | puṣṭam-puṣtam | pari | srava | soma | viśvā | ca | saubhagā // RV_9,55.1 //
indo iti | yathā | tava | stavaḥ | yathā | te | jātam | andhasaḥ | ni | barhiṣi | priye | sadaḥ // RV_9,55.2 //
uta | naḥ | go-vit | aśva-vit | pavasva | soma | andhasā | makṣu-tamebhiḥ | aha-bhiḥ // RV_9,55.3 //
yaḥ | jināti | na | jīyate | hanti | śatrum | abhi-itya | saḥ | pavasva | sahasra-jit // RV_9,55.4 //
//12//.

-RV_7:1/13-
(RV_9,56)
pari | somaḥ | ṛtam | bṛhat | āśuḥ | pavitre | arṣati | vi-ghnan | rakṣāṃsi | deva-yuḥ // RV_9,56.1 //
yat | somaḥ | vājam | arṣati | śatam | dhārāḥ | apasyuvaḥ | indrasya | sakhyam | ā-viśan // RV_9,56.2 //
abhi | tvā | yoṣaṇaḥ | daśa | jāram | na | kanyā | anūṣata | mṛjyase | soma | sātaye // RV_9,56.3 //
tvam | indrāya | viṣṇave | svāduḥ | indo iti | pari | srava | nṝn | stotṝn | pāhi | aṃhasaḥ // RV_9,56.4 //
//13//.

-RV_7:1/14-
(RV_9,57)
pra | te | dhārāḥ | asaścataḥ | divaḥ | na | yanti | vṛṣṭayaḥ | accha | vājam | sahasriṇam // RV_9,57.1 //
abhi | priyāṇi | kāvyā | viśvā | cakṣāṇaḥ | arṣati | hariḥ | tuñjānaḥ | āyudhā // RV_9,57.2 //
saḥ | marmṛjānaḥ | āyu-bhiḥ | ibhaḥ | rājā-iva | su-vrataḥ | śyenaḥ | na | vaṃsu | sīdati // RV_9,57.3 //
saḥ | naḥ | viśvā | divaḥ | vasu | uto iti | pṛthivyāḥ | adhi | punānaḥ | indo iti | ā | bhara // RV_9,57.4 //
//14//.

-RV_7:1/15-
(RV_9,58)
tarat | saḥ | mandī | dhāvati | dhārā | sutasya | andhasaḥ | tarat | saḥ | mandī | dhāvati // RV_9,58.1 //
usrā | veda | vasūnām | martasya | devī | avasaḥ | tarat | saḥ | mandī | dhāvati // RV_9,58.2 //
dhvasrayoḥ | puru-santyoḥ | ā | sahasrāṇi | dadmahe | tarat | saḥ | mandī | dhāvati // RV_9,58.3 //
ā | yayoḥ | triṃśatam | tanā | sahasrāṇi | ca | dadmahe | tarat | saḥ | mandī | dhāvati // RV_9,58.4 //
//15//.

-RV_7:1/16-
(RV_9,59)
pavasva | go-jit | aśva-jit | viśva-jit | soma | raṇya-jit | prajāvat | ratnam | ā | bhara // RV_9,59.1 //
pavasva | at-bhyaḥ | adābhyaḥ | pavasva | oṣadhībhyaḥ | pavasva | dhiṣaṇābhyaḥ // RV_9,59.2 //
tvam | soma | pavamānaḥ | viśvāni | duḥ-itā | tara | kaviḥ | sīda | ni | barhiṣi // RV_9,59.3 //
pavamāna | svaḥ | vidaḥ | jāyamānaḥ | abhavaḥ | mahān | indo iti | viśvān | abhi | it | asi // RV_9,59.4 //
//16//.

-RV_7:1/17-
(RV_9,60)
pra | gāyatreṇa | gāyata | pavamānam | vi-carṣaṇim | indum | sahasra-cakṣasam // RV_9,60.1 //
tvam | tvā | sahasra-cakṣasam | atho iti | sahasra-bharṇasam | ati | vāram | apāviṣuḥ // RV_9,60.2 //
ati | vārān | pavamānaḥ | asisyadat | kalaśān | abhi | dhāvati | indrasya | hārdi | ā-viśan // RV_9,60.3 //
indrasya | soma | rādhase | śam | pavasva | vi-carṣaṇe | prajāvat | retaḥ | ā | bhara // RV_9,60.4 //
//17//.

-RV_7:1/18-
(RV_9,61)
ayā | vītī | pari | srava | yaḥ | te | indo iti | madeṣu | ā | ava-ahan | navatīḥ | nava // RV_9,61.1 //
puraḥ | sadyaḥ | ithādhiye | divaḥ-dāsāya | śambaram | adha | tyam | turvaśam | yadum // RV_9,61.2 //
pari | naḥ | aśvam | aśva-vit | go-mat | indo iti | hiraṇya-vat | kṣarā | sahasriṇīḥ | iṣaḥ // RV_9,61.3 //
pavamānasya | te | vayam | pavitram | abhi-undataḥ | sakhi-tvam | ā | vṛṇīmahe // RV_9,61.4 //
ye | te | pavitram | ūrmayaḥ | abhi-kṣaranti | dhārayā | tebhiḥ | naḥ | soma | mṛḷaya // RV_9,61.5 //
//18//.

-RV_7:1/19-
saḥ | naḥ | punānaḥ | ā | bhara | rayim | vīra-vatīm | iṣam | īśānaḥ | soma | viśvataḥ // RV_9,61.6 //
etam | oṃ iti | tyam | daśa | kṣipaḥ | mṛjanti | sindhu-mātaram | sam | ādityebhiḥ | akhyata // RV_9,61.7 //
sam | indreṇa | uta | vāyunā | sutaḥ | eti | pavitre | ā | sam | sūryasya | raśmi-bhiḥ // RV_9,61.8 //
saḥ | naḥ | bhagāya | vāyave | pūṣṇe | pavasva | madhu-mān | cāruḥ | mitre | varuṇe | ca // RV_9,61.9 //
uccā | te | jātam | andhasaḥ | divi | sat | bhūmiḥ | ā | dade | ugram | śarma | mahi | śravaḥ // RV_9,61.10 //
//19//.

-RV_7:1/20-
enā | viśvāni | aryaḥ | ā | dyumnāni | mānuṣāṇām | sisāsantaḥ | vanāmahe // RV_9,61.11 //
saḥ | naḥ | indrāya | yajyave | varuṇāya | marut-bhyaḥ | varivaḥ-vit | pari | srava // RV_9,61.12 //
upo iti | su | jātam | ap-turam | gobhiḥ | bhaṅgam | pari-kṛtam | indum | devāḥ | ayāsiṣuḥ // RV_9,61.13 //
tam | it | vardhantu | naḥ | giraḥ | vatsam | saṃśiśvarīḥ-iva | yaḥ | indrasya | hṛdam-saniḥ // RV_9,61.14 //
arṣa | naḥ | soma | śam | gave | dhukṣasva | pipyuṣīm | iṣam | vardha | samudram | ukthyam // RV_9,61.15 //
//20//.

-RV_7:1/21-
pavamānaḥ | ajījanat | divaḥ | citram | na | tanyatum | jyotiḥ | vaiśvānaram | bṛhat // RV_9,61.16 //
pavamānasya | te | rasaḥ | madaḥ | rājan | aducchunaḥ | vi | vāram | avyam | arṣati // RV_9,61.17 //
pavamāna | rasaḥ | tava | dakṣaḥ | vi | rājati | dyu-mān | jyotiḥ | viśvam | svaḥ | dṛśe // RV_9,61.18 //
yaḥ | te | madaḥ | vareṇyaḥ | tena | pavasva | andhasā | deva-avīḥ | aghaśaṃsa-hā // RV_9,61.19 //
jaghniḥ | vṛtram | amitriyam | sasniḥ | vājam | dive-dive | go-sāḥ | oṃ iti | aśva-sāḥ | asi // RV_9,61.20 //
//21//.

-RV_7:1/22-
sam-miślaḥ | aruṣaḥ | bhava | su-upasthābhiḥ | na | dhenu-bhiḥ | sīdam | śyenaḥ | na | yonim | ā // RV_9,61.21 //
saḥ | pavasva | yaḥ | āvitha | indram | vṛtrāya | hantave | vavri-vāṃsam | mahīḥ | apaḥ // RV_9,61.22 //
su-vīrāsaḥ | vayam | dhanā | jayema | soma | mīḍhavaḥ | punānaḥ | vardha | naḥ | giraḥ // RV_9,61.23 //
tvā-ūtāsaḥ | tava | avasā | syāma | vanvantaḥ | āmuraḥ | soma | vrateṣu | jāgṛhi // RV_9,61.24 //
apa-ghnan | pavate | mṛdhaḥ | apa | somaḥ | arāvṇaḥ | gacchan | indrasya | niḥ-kṛtam // RV_9,61.25 //
//22//.

-RV_7:1/23-
mahaḥ | naḥ | rāyaḥ | ā | bhara | pavamāna | jahi | mṛdhaḥ | rāsva | indo iti | vīra-vat | yasaḥ // RV_9,61.26 //
na | tvā | śatam | cana | hutaḥ | rādhaḥ | ditsantam | ā | minan | yat | punānaḥ | makhasyase // RV_9,61.27 //
pavasva | indo iti | vṛṣā | sutaḥ | kṛdhi | naḥ | yaśasaḥ | jane | viśvāḥ | apa | dviṣaḥ | jahi // RV_9,61.28 //
asya | te | sakhye | vayam | tava | indo iti | dyumne | ut-tame | sasahyāma | pṛtanyataḥ // RV_9,61.29 //
yā | te | bhīmāni | āyudhā | tigmāni | santi | dhūrvaṇe | rakṣa | samasya | naḥ | nidaḥ // RV_9,61.30 //
//23//.

-RV_7:1/24-
(RV_9,62)
ete | asṛgram | indavaḥ | tiraḥ | pavitram | āśavaḥ | viśvāni | abhi | saubhagā // RV_9,62.1 //
vi-ghnantaḥ | duḥ-itā | puru | su-gā | tokāya | vājinaḥ | tanā | kṛṇvantaḥ | arvate // RV_9,62.2 //
kṛṇvantaḥ | varivaḥ | gave | abhi | arṣanti | su-stutim | iḷām | asmabhyam | sam-yatam // RV_9,62.3 //
asāvi | aṃśuḥ | madāya | ap-su | dakṣaḥ | giri-sthāḥ | śyenaḥ | na | yonim | ā | asadat // RV_9,62.4 //
śubhram | andhaḥ | deva-vātam | ap-su | dhūtaḥ | nṛ-bhiḥ | sutaḥ | svadanti | gāvaḥ | payaḥ-bhiḥ // RV_9,62.5 //
//24//.

-RV_7:1/25-
āt | īm | aśvam | na | hetāraḥ | aśūśubhan | amṛtāya | madhvaḥ | rasam | sadha-māde // RV_9,62.6 //
yāḥ | te | dhārāḥ | madhu-ścutaḥ | asṛgram | indo iti | ūtaye | tābhiḥ | pavitram | ā | asadaḥ // RV_9,62.7 //
saḥ | arṣa | indrāya | pītaye | tiraḥ | romāṇi | avyayā | sīdan | yonā | vaneṣu | ā // RV_9,62.8 //
tvam | indo iti | pari | srava | svādiṣṭhaḥ | aṅgiraḥ-bhyaḥ | varivaḥ-vit | ghṛtam | payaḥ // RV_9,62.9 //
ayam | vi-carṣaṇiḥ | hitaḥ | pavamānaḥ | saḥ | cetati | hinvānaḥ | āpyam | bṛhat // RV_9,62.10 //
//25//.

-RV_7:1/26-
eṣaḥ | vrṣā | vṛṣa-vrataḥ | pavamānaḥ | aśasti-hā | karat | vasūni | dāśuṣe // RV_9,62.11 //
ā | pavasva | sahasriṇam | rayim | go-mantam | aśvinam | puru-candram | puru-spṛham // RV_9,62.12 //
eṣaḥ | syaḥ | pari | sicyate | marmṛjyamānaḥ | āyu-bhiḥ | uru-gāyaḥ | kavi-kratuḥ // RV_9,62.13 //
sahasra-ūtiḥ | śata-maghaḥ | vi-mānaḥ | rajasaḥ | kaviḥ | indrāya | pavate | madaḥ // RV_9,62.14 //
girā | jātaḥ | iha | stutaḥ | induḥ | indrāya | dhīyate | viḥ | yonā | vasatau-iva // RV_9,62.15 //
//26//.

-RV_7:1/27-
pavamānaḥ | sutaḥ | nṛ-bhiḥ | somaḥ | vājam-iva | asarcat | camūṣu | śakmanā | āsadam // RV_9,62.16 //
tam | tri-pṛṣṭhe | tri-bandhure | rathe | yuñjanti | yātave | ṛṣīṇām | sapta | dhīti-bhiḥ // RV_9,62.17 //
tam | sotāraḥ | dhana-spṛtam | āśum | vājāya | yātave | harim | hinota | vājinam // RV_9,62.18 //
ā-viśan | kalaśam | sutaḥ | viśvā | arṣan | abhi | śriyaḥ | śūraḥ | na | goṣu | tiṣṭhati // RV_9,62.19 //
ā | te | indo iti | madāya | kam | payaḥ | duhanti | āyavaḥ | devāḥ | devebhyaḥ | madhu // RV_9,62.20 //
//27//.

-RV_7:1/28-
ā | naḥ | somam | pavitre | ā | sṛjata | madhumat-tamam | devebhyaḥ | devaśrut-tamam // RV_9,62.21 //
ete | somāḥ | asṛkṣata | gṛṇānāḥ | śravase | mahe | madin-tamasya | dhārayā // RV_9,62.22 //
abhi | gavyāni | vītaye | nṛmṇā | punānaḥ | arṣasi | sanat-vājaḥ | pari | srava // RV_9,62.23 //
uta | naḥ | go-matīḥ | iṣaḥ | viśvāḥ | arṣa | pari-stubhaḥ | gṛṇānaḥ | jamat-agninā // RV_9,62.24 //
pavasva | vācaḥ | agniyaḥ | soma | citrābhiḥ | ūti-bhiḥ | abhi | viśvāni | kāvyā // RV_9,62.25 //
//28//.

-RV_7:1/29-
tvam | samudriyāḥ | apaḥ | agriyaḥ | vācaḥ | īrayan | pavasva | viśvam-ejaya // RV_9,62.26 //
tubhya | imā | bhuvanā | kave | mahimne | soma | tasthire | tubhyam | arṣanti | sindhavaḥ // RV_9,62.27 //
pra | te | divaḥ | na | vṛṣṭayaḥ | dhārāḥ | yanti | asaścataḥ | abhi | śukrām | upa-stiram // RV_9,62.28 //
indrāya | indum | punītana | ugram | dakṣāya | sādhanam | īśānam | vīti-rādhasam // RV_9,62.29 //
pavamānaḥ | ṛtaḥ | kaviḥ | somaḥ | pavitram | ā | asadat | dadhat | stotre | su-vīryam // RV_9,62.30 //
//29//.

-RV_7:1/30-
(RV_9,63)
ā | pavasva | sahasriṇam | rayim | soma | su-vīryam | asme iti | śravāṃsi | dhāraya // RV_9,63.1 //
iṣam | ūrjam | ca | pinvasaḥ | indrāya | matsarin-tamaḥ | camūṣu | ā | ni | sīdasi // RV_9,63.2 //
sutaḥ | indrāya | viṣṇave | somaḥ | kalaśe | akṣarat | madhu-mān | astu | vāyave // RV_9,63.3 //
ete | asṛgram | āśavaḥ | ati | hvarāṃsi | babhravaḥ | somāḥ | ṛtasya | dhārayā // RV_9,63.4 //
indram | vardhantaḥ | ap-turaḥ | kṛṇvantaḥ | viśvam | āryam | apa-ghnantaḥ | arāvṇaḥ // RV_9,63.5 //
//30//.

-RV_7:1/31-
sutāḥ | anu | svam | ā | rajaḥ | abhi | arṣanti | babhravaḥ | indram | gacchantaḥ | indavaḥ // RV_9,63.6 //
ayā | pavasva | dhārayā | yayā | sūryam | arocayaḥ | hinvānaḥ | mānuṣīḥ | apaḥ // RV_9,63.7 //
ayukta | sūraḥ | etaśam | pavamānaḥ | manau | adhi | antarikṣeṇa | yātave // RV_9,63.8 //
uta | tyāḥ | haritaḥ | daśa | sūraḥ | ayukta | yātave | induḥ | indraḥ | iti | bruvan // RV_9,63.9 //
pari | itaḥ | vāyave | sutam | giraḥ | indrāya | matsaram | avyaḥ | vāreṣu | siñcata // RV_9,63.10 //
//31//.

-RV_7:1/32-
pavamāna | vidāḥ | rayim | asmabhyam | soma | dustaram | yaḥ | duḥ-naśaḥ | vanuṣyatā // RV_9,63.11 //
abhi | arṣa | sahasriṇam | rayim | go-mantam | aśvinam | abhi | vājam | uta | śravaḥ // RV_9,63.12 //
somaḥ | devaḥ | na | sūryaḥ | adri-bhiḥ | pavate | sutaḥ | dadhānaḥ | kalaśe | rasam // RV_9,63.13 //
ete | dhāmāni | āryā | śukrāḥ | ṛtasya | dhārayā | vājam | go-mantam | akṣaran // RV_9,63.14 //
sutāḥ | indrāya | vajriṇe | somāsaḥ | dadhi-āśiraḥ | pavitram | ati | akṣaran // RV_9,63.15 //
//32//.

-RV_7:1/33-
pra | soma | madhumat-tamaḥ | rāye | arṣa | pavitre | ā | madaḥ | yaḥ | deva-vītamaḥ // RV_9,63.16 //
tam | īm iti | mṛjanti | āyavaḥ | harim | nadīṣu | vājinam | indum | indrāya | matsaram // RV_9,63.17 //
ā | pavasva | hiraṇya-vat | aśva-vat | soma | vīra-vat | vājam | go-mantam | ā | bhara // RV_9,63.18 //
pari | vāje | na | vāja-yum | avyaḥ | vāreṣu | siñcata | indrāya | madhumat-tamam // RV_9,63.19 //
kavim | mṛjanti | marjyam | dhībhiḥ | viprāḥ | avasyavaḥ | vṛṣā | kanikrat | aṣarti // RV_9,63.20 //

//33//.

-RV_7:1/34-
vṛṣaṇam | dhībhiḥ | ap-turam | somam | ṛtasya | dhārayā | matī | viprāḥ | sam | asvaran // RV_9,63.21 //
pavasva | deva | āyuṣak | indram | gacchatu | te | madaḥ | vāyum | ā | roha | dharmaṇā // RV_9,63.22 //
pavamāna | ni | tośase | rayim | soma | śravāyyam | priyaḥ | samudram | ā | viśa // RV_9,63.23 //
apa-ghnan | pāvase | mṛdhaḥ | kratu-vit | soma | matsaraḥ | nudasva | adeva-yum | janam // RV_9,63.24 //
pavamānāḥ | asṛkṣata | somāḥ | śukrāsaḥ | indavaḥ | abhi | viśvāni | kāvyā // RV_9,63.25 //
//34//.

-RV_7:1/35-
pavamānāsaḥ | āśavaḥ | śubhrāḥ | asṛgram | indavaḥ | ghnantaḥ | viśvāḥ | apa | dviṣaḥ // RV_9,63.26 //
pavamānāḥ | divaḥ | pari | antarikṣāt | asṛkṣata | pṛthivyāḥ | adhi | sānavi // RV_9,63.27 //
punānaḥ | soma | dhārayā | indo iti | viśvā | apa | sridhaḥ | jahi | rakṣāṃsi | sukrato itisu-krato // RV_9,63.28 //
apa-ghnan | soma | rakṣasaḥ | abhi | ārṣa | kanikradat | dyu-mantam | śuṣmam | ut-tamam // RV_9,63.29 //
asme iti | vasūni | dhāraya | soma | divyāni | pārthivā | indo iti | viśvāni | vāryā // RV_9,63.30 //
//35//.

-RV_7:1/36-
(RV_9,64)
vṛṣā | soma | dyu-mān | asi | vṛṣā | deva | vṛṣa-vrataḥ | vṛṣā | dharmāṇi | dadhiṣe // RV_9,64.1 //
vṛṣṇaḥ | te | vṛṣṇyam | śavaḥ | vṛṣā | vanam | vṛṣā | madaḥ | satyam | vṛṣan | vṛṣā | it | asi // RV_9,64.2 //
aśvaḥ | na | cakradaḥ | vṛṣā | sam | gāḥ | indo iti | sam | arvataḥ | vi | naḥ | rāye | duraḥ | vṛdhi // RV_9,64.3 //
asṛkṣata | pra | vājinaḥ | gavyā | somāsaḥ | aśva-yā | śukrāsaḥ | vīra-yā | āśavaḥ // RV_9,64.4 //
śumbhamānāḥ | ṛtayu-bhiḥ | mṛjyamānāḥ | gabhastyoḥ | pavante | vāre | avyaye // RV_9,64.5 //
//36//.

-RV_7:1/37-
te | viśvā | dāśuṣe | vasu | somāḥ | divyāni | pārthivā | pavantām | ā | antarikṣyā // RV_9,64.6 //
pavamānasya | viśva-vit | pra | te | sargāḥ | asṛkṣata | sūryasya-iva | na | raśmayaḥ // RV_9,64.7 //
ketum | kṛṇvan | divaḥ | pari | viśvā | rūpā | abhi | ārṣasi | samudraḥ | soma | pinvase // RV_9,64.8 //
hinvānaḥ | vācam | iṣyasi | pavamāna | vi-dharmaṇi | akrān | devaḥ | na | sūryaḥ // RV_9,64.9 //
induḥ | paviṣṭa | cetanaḥ | priyaḥ | kavīnām | matī | sṛjat | aśvam | rathīḥ-iva // RV_9,64.10 //
//37//.

-RV_7:1/38-
ūrmiḥ | yaḥ | te | pavitre | ā | dava-avīḥ | pari-akṣarat | sīdan | ṛtasya | yonim | ā // RV_9,64.11 //
saḥ | naḥ | arṣa | pavitre | ā | madaḥ | yaḥ | deva-vītamaḥ | indo iti | indrāya | pītaye // RV_9,64.12 //
iṣe | pavasva | dhārayā | mṛjyamānaḥ | manīṣi-bhiḥ | indo iti | rucā | abhi | gāḥ | ihi // RV_9,64.13 //
punānaḥ | varivaḥ | kṛdhi | ūrjam | janāya | girvaṇaḥ | hare | sṛjānaḥ | āśiram // RV_9,64.14 //
punānaḥ | deva-vītaye | indrasya | yāhi | niḥ-kṛtam | dyutānaḥ | vāji-bhiḥ | yataḥ // RV_9,64.15 //
//38//.

-RV_7:1/39-
pra | hinvānāsaḥ | indavaḥ | accha | samudram | āśavaḥ | dhiyā | jūtāḥ | asṛkṣata // RV_9,64.16 //
marmṛjānāsaḥ | āyavaḥ | vṛthā | samudram | indavaḥ | agman | ṛtasya | yonim | ā // RV_9,64.17 //
pari | naḥ | yāhi | asma-yuḥ | viśvā | vasūni | ojasā | pāhi | naḥ | śarma | vīra-vat // RV_9,64.18 //
mimāti | vahniḥ | etaśaḥ | padam | yujānaḥ | ṛkva-bhiḥ | pra | yat | samudre | āhitaḥ // RV_9,64.19 //
ā | yat | yonim | hiraṇyayam | āśuḥ | ṛtasya | sīdati | jahāti | apra-cetasaḥ // RV_9,64.20 //
//39//.

-RV_7:1/40-
abhi | venāḥ | anūṣata | iyakṣanti | pra-cetasaḥ | majjanti | avi-cetasaḥ // RV_9,64.21 //
indrāya | indo iti | marutvate | pavasva | madhumat-tamaḥ | ṛtasya | yonim | āsadam // RV_9,64.22 //
tam | tvā | viprāḥ | vacaḥ-vidaḥ | pari | kṛṇvanti | vedhasaḥ | sam | tvā | mṛjanti | āyavaḥ // RV_9,64.23 //
rasam | te | mitraḥ | aryamā | pibanti | varuṇaḥ | kave | pavamānasya | marutaḥ // RV_9,64.24 //
tvam | soma | vipaḥ-citam | punānaḥ | vācam | iṣyasi | indo iti | sahasra-bharṇasam // RV_9,64.25 //
//40//.

-RV_7:1/41-
uto iti | sahasra-bharṇasam | vācam | soma | makhasyuvam | punānaḥ | indo iti | ā | bhara // RV_9,64.26 //
punānaḥ | indo iti | eṣām | puru-hūta | janānām | priyaḥ | samudram | ā | viśa // RV_9,64.27 //
davidyutatyā | rucā | pari-stobhantyā | kṛpā | somāḥ | śukrāḥ | go-āśiraḥ // RV_9,64.28 //
hinvānaḥ | hetṛ-bhiḥ | yataḥ | ā | vājam | vājī | akramīt | sīdantaḥ | vanuṣaḥ | yathā // RV_9,64.29 //
ṛdhak | soma | svastaye | sam-jagmānaḥ | divaḥ | kaviḥ | pavasva | sūryaḥ | dṛśe // RV_9,64.30 //
//41//.




-RV_7:2/1-
(RV_9,65)
hinvanti | sūram | usrayaḥ | svasāraḥ | jāmayaḥ | patim | mahām | indum | mahīyuvaḥ // RV_9,65.1 //
pavamāna | rucārucā | devaḥ | devebhyaḥ | pari | viśvā | vasūni | ā | viśa // RV_9,65.2 //
ā | pavamāna | su-stutim | vṛṣṭim | devebhyaḥ | duvaḥ | iṣe | pavasva | sam-yatam // RV_9,65.3 //
vṛṣā | hi | asi | bhānunā | dyu-mantam | tvā | havāmahe | pavamāna | su-ādhyaḥ // RV_9,65.4 //
ā | pāvasva | su-vīryam | mandamānaḥ | su-āyudha | iho iti | su | indo iti | ā | gahi // RV_9,65.5 //
//1//.

-RV_7:2/2-
yat | at-bhiḥ | pari-sicyase | mṛjyamānaḥ | gabhastyoḥ | druṇā | sadha-stham | aśnuṣe // RV_9,65.6 //
pra | somāya | vyaśva-vat | pavamānāya | gāyata | mahe | sahasra-cakṣase // RV_9,65.7 //
yasya | varṇam | madhu-ścutam | harim | hinvanti | adri-bhiḥ | indum | indrāya | pītaye // RV_9,65.8 //
tasya | te | vājinaḥ | vayam | viśvā | dhanāni | jigyuṣaḥ | sakhi-tvam | ā | vṛṇīmahe // RV_9,65.9 //
vṛṣā | pavasva | dhārayā | marutvate | ca | matsaraḥ | viśvā | dadhānaḥ | ojasā // RV_9,65.10 //
//2//.

-RV_7:2/3-
tam | tvā | dhartāram | oṇyoḥ | pavamāna | svaḥ-dṛśam | hinve | vājeṣu | vājinam // RV_9,65.11 //
ayā | cittaḥ | vipā | anayā | hariḥ | pavasva | dhārayā | yujam | vājeṣu | codaya // RV_9,65.12 //
ā | naḥ | indo iti | mahīm | iṣam | pavasva | viśva-darśataḥ | asmabhyam | soma | gātu-vit // RV_9,65.13 //
ā | kalaśāḥ | anūṣata | indo iti | dhārābhiḥ | ojasā | ā | indrasya | pītaye | viśa // RV_9,65.14 //
yasya | te | madyam | rasam | tīvram | duhanti | adri-bhiḥ | saḥ | pavasva | abhi | māti-hā // RV_9,65.15 //
//3//.

-RV_7:2/4-
rājā | medhābhiḥ | īyate | pavamānaḥ | manau | adhi | antarikṣeṇa | yātave // RV_9,65.16 //
ā | naḥ | indo iti | śata-gvinam | gavām | poṣam | su-aśvyam | vaha | bhagattim | ūtaye // RV_9,65.17 //
ā | naḥ | soma | sahaḥ | juvaḥ | rūpam | na | varcase | bhara | susvānaḥ | deva-vītaye // RV_9,65.18 //
arṣa | soma | dyumat-tamaḥ | abhi | droṇāni | roruvat | sīdan | śyenaḥ | na | yonim | ā // RV_9,65.19 //
apsāḥ | indrāya | vāyave | varuṇāya | marut-bhyaḥ | somaḥ | arṣati | viṣṇave // RV_9,65.20 //
//4//.

-RV_7:2/5-
iṣam | tokāya | naḥ | dadhat | asmabhyam | soma | viśvataḥ | ā | pavasva | sahasriṇam // RV_9,65.21 //
ye | somāsaḥ | parāvati | ye | arvāvati | sunvire | ye | vādaḥ | śaryaṇāvati // RV_9,65.22 //
ye | ārjīkeṣu | kṛtva-su | ye | madhye | pastyānām | ye | vā | janeṣu | pañca-su // RV_9,65.23 //
te | naḥ | vṛṣṭim | divaḥ | pari | pavantām | ā | su-vīryam | suvānāḥ | devāsaḥ | indavaḥ // RV_9,65.24 //
pavate | haryataḥ | hariḥ | gṛṇānaḥ | jamat-agninā | hinvānaḥ | goḥ | adhi | tvaci // RV_9,65.25 //
//5//.

-RV_7:2/6-
pra | śukrāsaḥ | vayaḥ-juvaḥ | hinvānāsaḥ | na | saptayaḥ | śrīṇānāḥ | ap-su | mṛñjata // RV_9,65.26 //
tam | tvā | suteṣu | ābhuvaḥ | hinvire | deva-tātaye | saḥ | pavasva | anayā | rucā // RV_9,65.27 //
ā | te | dakṣam | mayaḥ-bhuvam | vahnim | adya | vṛṇīmahe | pāntam | ā | puru-spṛham // RV_9,65.28 //
ā | mandram | ā | vareṇyam | ā | vipram | ā | manīṣiṇam | pāntam | ā | puru-spṛham // RV_9,65.29 //
ā | rayim | ā | su-cetunam | ā | sukrato itisu-krato | tanūṣu | ā | pāntam | ā | puru-spṛham // RV_9,65.30 //
//6//.

-RV_7:2/7-
(RV_9,66)
pavasva | viśva-carṣaṇe | abhi | viśvāni | kāvyā | sakhā | sakhi-bhyaḥ | īḍyaḥ // RV_9,66.1 //
tābhyam | viśvasya | rājasi | ye | pavamāna | dhāmanī iti | pratīcī iti | soma | tasthatuḥ // RV_9,66.2 //
pari | dhāmāni | yāni | te | tvam | soma | asi | viśvataḥ | pavamāna | ṛtu-bhiḥ | kave // RV_9,66.3 //
pavasva | janayan | iṣaḥ | abhi | viśvāni | vāryā | sakhā | sakhi-bhyaḥ | ūtaye // RV_9,66.4 //
tava | śukrāsaḥ | arcayaḥ | divaḥ | pṛṣṭhe | vi | tanvate | pavitram | soma | dhāma-bhiḥ // RV_9,66.5 //
//7//.

-RV_7:2/8-
tava | ime | sapta | sindhavaḥ | pra-śiṣam | soma | sisrate | tubhyam | dhāvanti | dhenavaḥ // RV_9,66.6 //
pra | sama | yāhi | dhārayā | sutaḥ | indrāya | matsaraḥ | dadhānaḥ | akṣiti | śravaḥ // RV_9,66.7 //
sam | oṃ iti | tvā | dhībhiḥ | asvaran | hinvatīḥ | sapta | jāmayaḥ | vipram | ājā | vivasvataḥ // RV_9,66.8 //
mṛjanti | tvā | sam | agruvaḥ | avye | jīrau | adhi | svani | rebhaḥ | yat | ajyase | vane // RV_9,66.9 //
pavamānasya | te | kave | vājin | sargāḥ | asṛkṣata | arvantaḥ | na | śravasyavaḥ // RV_9,66.10 //
//8//.

-RV_7:2/9-
accha | kośam | madhu-ścutam | asṛgram | vāre | avyaye | avāvaśanta | dhītayaḥ // RV_9,66.11 //
accha | samudram | indavaḥ | astam | gāvaḥ | na | dhenavaḥ | agman | ṛtasya | yonim | ā // RV_9,66.12 //
pra | naḥ | indo iti | mahe | raṇe | āpaḥ | arṣanti | sindhavaḥ | yat | gobhiḥ | vāsayiṣyase // RV_9,66.13 //
asya | te | sakhye | vayam | iyakṣantaḥ | tvā-ūtayaḥ | indo iti | sakhi-tvam | uśmasi // RV_9,66.14 //
ā | pāvasva | go-iṣṭaye | mahe | soma | nṛ-cakṣase | ā | indrasya | jaṭhare | viśa // RV_9,66.15 //
//9//.

-RV_7:2/10-
mahān | asi | soma | jyeṣṭhaḥ | ugrāṇām | indo iti | ojiṣṭhaḥ | yudhvā | san | śaśvat | jigetha // RV_9,66.16 //
yaḥ | ugrebhyaḥ | cit | ojīyān | śūrebhyaḥ | cit | śūra-taraḥ | bhūri-dābhyaḥ | cit | maṃhīyān // RV_9,66.17 //
tvam | soma | sūraḥ | ā | iṣaḥ | tokasya | sātā | tanūnām | vṛṇīmahe | sakhyāya | vṛṇīmahe | yujyāya // RV_9,66.18 //
agne | āyūṃṣi | pavase | ā | suva | ūrjam | iṣam | ca | naḥ | āre | bādhasva | ducchunām // RV_9,66.19 //
agniḥ | ṛṣiḥ | pavamānaḥ | pāñca-janyaḥ | puraḥ-hitaḥ | tam | īmahe | mahāgayam // RV_9,66.20 //
//10//.

-RV_7:2/11-
agne | pavasva | su-apāḥ | asme iti | varcaḥ | su-vīryam | dadhat | rayim | mayi | poṣam // RV_9,66.21 //
pavamānaḥ | ati | sridhaḥ | abhi | arṣati | su-stutim | sūraḥ | na | viśva-darśataḥ // RV_9,66.22 //
saḥ | marmṛjānaḥ | āyu-bhiḥ | prayasvān | prayase | hitaḥ | induḥ | atyaḥ | vi-cakṣaṇaḥ // RV_9,66.23 //
pavamānaḥ | ṛtam | bṛhat | śukram | jyotiḥ | ajījanat | kṛṣṇā | tamāṃsi | jaṅghanat // RV_9,66.24 //
pavamānasya | jaṅghnataḥ | hareḥ | candrāḥ | asṛkṣata | jīrāḥ | ajira-śociṣaḥ // RV_9,66.25 //
//11//.

-RV_7:2/12-
pavamānaḥ | rathi-tamaḥ | śubhrebhiḥ | śubhraśaḥ-tamaḥ | hari-candraḥ | marut-gaṇaḥ // RV_9,66.26 //
pavamānaḥ | vi | aśnavat | raśmi-bhiḥ | vāja-sātamaḥ | dadhat | stotre | su-vīryam // RV_9,66.27 //
pra | suvānaḥ | induḥ | akṣāriti | pavitram | ati | avyayam | punānaḥ | induḥ | indram | ā // RV_9,66.28 //
eṣaḥ | somaḥ | adhi | tvaci | gavām | krīḷati | adri-bhiḥ | indram | madāya | johuvat // RV_9,66.29 //
yasya | te | dyumna-vat | payaḥ | pavamāna | ābhṛtam | divaḥ | tena | naḥ | mṛḷa | jīvase // RV_9,66.30 //
//12//.

-RV_7:2/13-
(RV_9,67)
tvam | soma | asi | dhārayuḥ | mandraḥ | ojiṣṭhaḥ | adhvare | pavasva | maṃhayat-rayiḥ // RV_9,67.1 //
tvam | sutaḥ | nṛ-mādanaḥ | dadhanvān | matsarin-tamaḥ | indrāya | sūriḥ | andhasā // RV_9,67.2 //
tvam | susvānaḥ | adri-bhiḥ | abhi | arṣa | kanikradat | dyu-mantam | śuṣmam | ut-tamam // RV_9,67.3 //
induḥ | hinvānaḥ | arṣati | tiraḥ | vārāṇi | avyayā | hariḥ | vājam | acikradat // RV_9,67.4 //
indo iti | vi | avyam | arṣasi | vi | śravāṃsi | vi | saubhagā | vi | vājān | soma | go-mataḥ // RV_9,67.5 //
//13//.

-RV_7:2/14-
ā | naḥ | indo iti | śata-gvinam | rayim | go-mantam | aśvinam | bhara | soma | sahasriṇam // RV_9,67.6 //
pavamānāsaḥ | indavaḥ | tiraḥ | pavitram | āśavaḥ | indram | yāmebhiḥ | āśata // RV_9,67.7 //
kakuhaḥ | somyaḥ | rasaḥ | induḥ | indrāya | pūrvyaḥ | āyuḥ | pavate | āyave // RV_9,67.8 //
hinvanti | sūram | usrayaḥ | pavamānam | madhu-ścutam | abhi | girā | sam | asvaran // RV_9,67.9 //
avitā | naḥ | aja-aśvaḥ | pūṣā | yāmani-yāmani | ā | bhakṣat | kanyāsu | naḥ // RV_9,67.10 //
//14//.

-RV_7:2/15-
ayam | somaḥ | kapardine | ghṛtam | na | pavate | madhu | ā | bhakṣat | kanyāsu | naḥ // RV_9,67.11 //
ayam | te | āghṛṇe | sutaḥ | ghṛtam | na | pavate | śuci | ā | bhakṣat | kanyāsu | naḥ // RV_9,67.12 //
vācaḥ | jantuḥ | kavīnām | pavasva | soma | dhārayā | deveṣu | ratna-dhāḥ | asi // RV_9,67.13 //
ā | kalaśeṣu | dhāvati | śyenaḥ | varma | vi | gāhate | abhi | droṇā | kanikradat // RV_9,67.14 //
pari | pra | soma | te | rasaḥ | asarji | kalaśe | sutaḥ | śyenaḥ | na | taktaḥ | arṣati // RV_9,67.15 //
//15//.

-RV_7:2/16-
pavasva | soma | mandayan | indrāya | madhumat-tamaḥ // RV_9,67.16 //
asṛgran | deva-vītaye | vāja-yantaḥ | rathāḥ-iva // RV_9,67.17 //
te | sutāsaḥ | madin-tamāḥ | śukrāḥ | vāyum | asṛkṣata // RV_9,67.18 //
grāvṇā | tunnaḥ | abhi-stutaḥ | pavitram | soma | gacchasi | dadhat | stotre | su-vīryam // RV_9,67.19 //
eṣaḥ | tunnaḥ | abhi-stutaḥ | pavitram | ati | gāhate | rakṣaḥ-hā | vāram | avyayam // RV_9,67.20 //
//16//.

-RV_7:2/17-
yat | anti | yat | ca | dūrake | bhayam | vindati | mām | iha | pavamāna | vi | tat | jahi // RV_9,67.21 //
pavamānaḥ | saḥ | adya | naḥ | pavitreṇa | vi-carṣaṇiḥ | yaḥ | potā | saḥ | punātu | naḥ // RV_9,67.22 //
yat | te | pavitram | arciṣi | agne | vi-tatam | antaḥ | ā | brahma | tena | punīhi | naḥ // RV_9,67.23 //
yat | te | pavitram | arci-vat | agne | tena | punīhi | naḥ | brahma-savaiḥ | punīhi | naḥ // RV_9,67.24 //
ubhābhyām | deva | savitaḥ | pavitreṇa | savena | ca | mām | punīhi | viśvataḥ // RV_9,67.25 //
//17//.

-RV_7:2/18-
tri-bhiḥ | tvam | deva | savitaḥ | varṣiṣṭhaiḥ | soma | dhāma-bhiḥ | agne | dakṣaiḥ | punīhi | naḥ // RV_9,67.26 //
punantu | mām | deva-janāḥ | punantu | vasavaḥ | dhiyā | viśve | devāḥ | punīta | mā | jāta-vedaḥ | punīhi | mā // RV_9,67.27 //
pra | pyāyasva | pra | syandasva | soma | viśvebhiḥ | aṃśu-bhiḥ | devebhyaḥ | ut-tamam | haviḥ // RV_9,67.28 //
upa | priyam | panipnatam | yuvānam | āhuti-vṛdham | aganma | bibhrataḥ | namaḥ // RV_9,67.29 //
alāyyasya | paraśuḥ | nanāśa | tam | ā | pavasva | deva | soma | ākhum | cit | eva | deva | soma // RV_9,67.30 //
yaḥ | pāvamānīḥ | adhi-eti | ṛṣi-bhiḥ | sam-bhṛtam | rasam | sarvam | saḥ | pūtam | aśnāti | svaditam | mātariśvanā // RV_9,67.31 //
pāvamānīḥ | yaḥ | adhi-eti | ṛṣi-bhiḥ | sam-bhṛtam | rasam | tasmai | sarasvatī | duhe | kṣīram | sarpiḥ | madhu | udakam // RV_9,67.32 //
//18//.

-RV_7:2/19-
(RV_9,68)
pra | devam | accha | madhu-mantaḥ | indavaḥ | asisyadanta | gāvaḥ | ā | na | dhenavaḥ | barhi-sadaḥ | vacanāvantaḥ | ūdha-bhiḥ | pari-srutam | usriyāḥ | niḥ-nijam | dhire // RV_9,68.1 //
saḥ | roruvat | abhi | pūrvāḥ | acikradat | upa-āruhaḥ | śrathayan | svādate | hariḥ | tiraḥ | pavitram | pari-yan | uru | jrayaḥ | ni | śaryāṇi | dadhate | devaḥ | ā | varam // RV_9,68.2 //
vi | yaḥ | mame | yamyā | saṃyatī itisam-yatī | madaḥ | sākām-vṛdhā | payasā | pinvat | akṣitā | mahī iti | apāre iti | rajasī iti | vi-vevidat | abhi-vrajan | akṣitam | pājaḥ | ā | dade // RV_9,68.3 //
saḥ | mātarā | vi-caran | vāja-yan | apaḥ | pra | medhiraḥ | svadhayā | pinvate | padam | aṃśuḥ | yavena | pipiśe | yataḥ | nṛ-bhiḥ | sam | jāmi-bhiḥ | nasate | rakṣate | śiraḥ // RV_9,68.4 //
sam | dakṣeṇa | manasā | jāyate | kaviḥ | ṛtasya | garbhaḥ | ni-hitaḥ | yamā | paraḥ | yūnā | ha | santā | prathamam | vi | jajñatuḥ | guhā | hitam | janima | nemam | ut-yatam // RV_9,68.5 //
//19//.

-RV_7:2/20-
mandrasya | rūpam | vividuḥ | manīṣiṇaḥ | śyenaḥ | yat | andhaḥ | abharat | parāvataḥ | tam | marjayanta | su-vṛdham | nadīṣu | ā | uśantam | aṃśum | pari-yantam | ṛgmiyam // RV_9,68.6 //
tvām | mṛjanti | daśa | yoṣaṇaḥ | sutam | soma | ṛṣi-bhiḥ | mati-bhiḥ | dhīti-bhiḥ | hitam | avyaḥ | vārebhiḥ | uta | devahūti-bhiḥ | nṛ-bhiḥ | yataḥ | vājam | ā | darṣi | sātaye // RV_9,68.7 //
pari-prayantam | vayyam | su-saṃsadam | somam | manīṣāḥ | abhi | anūṣata | stubhaḥ | yaḥ | dhārayā | madhu-mān | ūrmiṇā | divaḥ | iyarti | vācam | rayiṣāṭ | amartyaḥ // RV_9,68.8 //
ayam | divaḥ | iyarti | viśvam | ā | rajaḥ | somaḥ | punānaḥ | kalaśeṣu | sīdati | at-bhiḥ | gobhiḥ | mṛjyate | adri-bhiḥ | sutaḥ | punānaḥ | induḥ | varivaḥ | vidat | priyam // RV_9,68.9 //
eva | naḥ | soma | pari-sicyamānaḥ | vayaḥ | dadhat | citra-tamam | pavasva | adveṣe | dyāvāpṛthivī iti | huvema | devāḥ | dhatta | rayim | asme iti | su-vīram // RV_9,68.10 //
//20//.

-RV_7:2/21-
(RV_9,69)
iṣuḥ | na | dhanvan | prati | dhīyate | matiḥ | vatsaḥ | na | mātuḥ | upa | sarji | ūrdhani | urudhārā-iva | duhe | agre | āyatī | asya | vrateṣu | api | somaḥ | iṣyate // RV_9,69.1 //
upo iti | matiḥ | pṛcyate | siayate | madhu | mandra-ajanī | codate | antaḥ | āsani | pavamānaḥ | sam-taniḥ | praghnatām-iva | madhu-mān | drapsaḥ | pari | vāram | arṣati // RV_9,69.2 //
avye | vadhū-yuḥ | pavate | pari | tvaci | śrathnāīte | naptīḥ | aditeḥ | ṛtam | yate | hariḥ | akrān | yajataḥ | sam-yataḥ | madaḥ | nṛmnā | śiśānaḥ | mahiṣaḥ | na | śobhate // RV_9,69.3 //
ukṣā | mimāti | prati | yanti | dhenavaḥ | devasya | devīḥ | upa | yanti | niḥ-kṛtam | ati | akramīt | arjunam | vāram | avyayam | atkam | na | niktam | pari | somaḥ | avyata // RV_9,69.4 //
amṛktena | ruśatā | vāsasā | hariḥ | amartyaḥ | niḥ-nijānaḥ | pari | vyata | divaḥ | pṛṣṭham | barhaṇā | niḥ-nije | kṛta | upa-staraṇam | camvoḥ | nabhasmayam // RV_9,69.5 //
//21//.

-RV_7:2/22-
sūryasya-iva | raśmayaḥ | dravayitnavaḥ | matsarāsaḥ | pra-supaḥ | sākam | īrate | tantum | tatam | pari | sargāsaḥ | āśavaḥ | na | indrāt | ṛte | pavate | dhāma | kim | cana // RV_9,69.6 //
sindhoḥ-iva | pravaṇe | nimne | āśavaḥ | vṛṣa-cyutāḥ | madāsaḥ | gātum | āśata | śam | naḥ | ni-veśe | dvi-pade | catuḥ-pade | asme iti | vājāḥ | soma | tiṣṭhantu | kṛṣṭayaḥ // RV_9,69.7 //
ā | naḥ | pavasva | vasu-mat | hiraṇya-vat | aśva-vat | go-mat | yava-mat | su-vīryam | yūyam | hi | soma | pitaraḥ | mama | sthana | divaḥ | mūrdhānaḥ | pra-sthitāḥ | vayaḥ-kṛtaḥ // RV_9,69.8 //
ete | somāḥ | pavamānāsaḥ | indram | rathāḥ-iva | pra | yayuḥ | sātim | accha | sutāḥ | pavitram | ati | yanti | avyam | hitvī | vavrim | haritaḥ | vṛṣṭim | accha // RV_9,69.9 //
indo iti | indrāya | bṛhate | pavasva | su-mṛḷīkaḥ | anavadyaḥ | riśādāḥ | bhara | candrāṇi | gṛṇate | vasūni | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ // RV_9,69.10 //
//22//.

-RV_7:2/23-
(RV_9,70)
triḥ | asmai | sapta | dhenavaḥ | duduhre | satyām | āśiram | pūrvye | vyomani | catvāri | anyā | bhuvanāni | nirṇije | cārūṇi | cakre | yat | ṛtaiḥ | avardhata // RV_9,70.1 //
saḥ | bhikṣamāṇaḥ | amṛtasya | cāruṇaḥ | ubhe iti | dyāvā | kāvyena | vi | śaśrathe | tejiṣṭhāḥ | apaḥ | maṃhanā | pari | vyata | yadi | devasya | śravasā | sadaḥ | viduḥ // RV_9,70.2 //
te | asya | santu | ketavaḥ | amṛtyavaḥ | adābhyāsaḥ | januṣī iti | ubhe iti | anu | yebhiḥ | nṛmṇā | ca | devyā | ca | punate | āt | it | rājānam | mananāḥ | agṛbhṇata // RV_9,70.3 //
saḥ | mṛjyamānaḥ | daśa-bhiḥ | sukarma-bhiḥ | pra | madhyamāsu | mātṛṣu | pra-me | sacā | vratāni | pānaḥ | amṛtasya | cāruṇaḥ | ubhe iti | nṛ-cakṣāḥ | anu | paśyate | viśau // RV_9,70.4 //
saḥ | marmṛjānaḥ | indriyāya | dhāyase | ā | ubhe iti | antariti | rodasī iti | harṣate | hitaḥ | vṛṣā | śuṣmeṇa | bādhate | vi | duḥ-matīḥ | ādediśānaḥ | śayarhā-iva | śurudhaḥ // RV_9,70.5 //
//23//.

-RV_7:2/24-
saḥ | mātarā | na | dadṛśānaḥ | usriyaḥ | nānadat | eti | marutām-iva | svanaḥ | jānan | ṛtam | prathamam | yat | svaḥ-naram | pra-śastaye | kam | avṛṇīta | su-kratuḥ // RV_9,70.6 //
ruvati | bhīmaḥ | vṛṣabhaḥ | taviṣyayā | śṛṅgeiti | śiśānaḥ | hariṇī iti | vi-cakṣaṇaḥ | ā | yonim | somaḥ | su-kṛtam | ni | sīdati | gavyayī | tvak | bhavati | niḥ-nik | avyayī // RV_9,70.7 //
śuciḥ | punānaḥ | tanvam | arepasam | avye | hariḥ | ni | adhāviṣṭa | sānavi | juṣṭaḥ | mitrāya | varuṇāya | vāyave | tri-dhātu | madhu | kriyate | sukarma-bhiḥ // RV_9,70.8 //
pavasva | soma | deva-vītaye | vṛṣā | indrasya | hārdi | soma-dhānam | ā | viśa | purā | naḥ | bādhāt | duḥ-itā | ati | pāraya | kṣetra-vit | hi | diśaḥ | āha | vi-pṛcchate // RV_9,70.9 //
hitaḥ | na | saptiḥ | abhi | vājam | arṣa | ndrasya | indo iti | jaṭharam | ā | pavasva | nāvā | na | sindhum | ati | parṣi | vidvān | śūraḥ | na | yudhyan | ava | naḥ | nidaḥ | sparitispaḥ // RV_9,70.10 //
//24//.

-RV_7:2/25-
(RV_9,71)
ā | dakṣiṇā | sṛjyate | śuṣmī | āsadam | veti | druhaḥ | rakṣasaḥ | pāti | jāgṛviḥ | hariḥ | opaśam | kṛṇute | nabhaḥ | payaḥ | upa-stire | camvoḥ | brahma | niḥ-nije // RV_9,71.1 //
pra | kṛṣṭihā-iva | śūṣaḥ | eti | roruvat | asuryam | varṇam | ni | riṇīte | asya | tam | jahāti | vavrim | pituḥ | eti | niḥ-kṛtam | upa-prutam | kṛṇute | niḥ-nijam | tanā // RV_9,71.2 //
adri-bhiḥ | sutaḥ | pavate | gabhastyoḥ | vṛṣāyate | nabhasā | vepate | matī | saḥ | modate | nasate | sādhate | girā | nenikte | ap-su | yajate | parīmaṇi // RV_9,71.3 //
pari | dyukṣam | sahasaḥ | parvata-vṛdham | madhvaḥ | siñcanti | harmyasya | sakṣaṇim | ā | yasmin | gāvaḥ | suhuta-ādaḥ | ūdhani | mūrdhan | śrīṇanti | agriyam | varīma-bhiḥ // RV_9,71.4 //
sam | īm iti | ratham | na | bhurijoḥ | aheṣata | daśa | svasāraḥ | aditeḥ | upa-sthe | ā | jigāt | upa | jrayati | goḥ | apīcyam | padam | yat | asya | matuthāḥ | ajījanan // RV_9,71.5 //
//25//.

-RV_7:2/26-
śyenaḥ | na | yonim | sadanam | dhiyā | kṛtam | hiraṇyayam | āsadam | devaḥ | ā | īṣati | ā | īm iti | riṇanti | barhiṣi | priyam | girā | aśvaḥ | na | devān | api | eti | yajñiyaḥ // RV_9,71.6 //
parā | vi-aktaḥ | aruṣaḥ | divaḥ | kaviḥ | vṛṣā | tri-pṛṣṭhaḥ | anaviṣṭa | gāḥ | abhi | sahasra-nītiḥ | yatiḥ | parāyatiḥ | rebhaḥ | na | pūrvīḥ | uṣasaḥ | vi | rājati // RV_9,71.7 //
tveṣam | rūpam | kṛṇute | varṇaḥ | asya | saḥ | yatra | aśayat | sam-ṛtā | sedhati | sridhaḥ | apsāḥ | yāti | svadhayā | daivyam | janam | sam | su-stutī | nasate | sam | go-agrayā // RV_9,71.8 //
ukṣā-iva | yūthā | pari-yan | arāvīt | adhi | tviṣīḥ | adhita | sūryasya | divyaḥ | su-parṇaḥ | ava | cakṣata | kṣām | somaḥ | pari | kratunā | paśyate | jāḥ // RV_9,71.9 //
//26//.

-RV_7:2/27-
(RV_9,72)
harim | mṛjanti | aruṣaḥ | na | yujyate | sam | dhenu-bhiḥ | kalaśe | somaḥ | ajyate | ut | vācam | īrayati | hinvate | matī | puru-stutasya | kati | cit | pari-priyaḥ // RV_9,72.1 //
sākam | vadanti | bahavaḥ | manīṣiṇaḥ | indrasya | somam | jaṭhare | yat | āduhuḥ | yadi | mṛjanti | su-gabhastayaḥ | naraḥ | sa-nīḷābhiḥ | daśa-bhiḥ | kāmyam | madhu // RV_9,72.2 //
aramamāṇaḥ | ati | eti | gāḥ | abhi | sūryasya | priyam | duhituḥ | tiraḥ | ravam | anu | asmai | joṣam | abharat | vinam-gṛsaḥ | sam | dvayībhiḥ | svasṛ-bhiḥ | kṣeti | jāmi-bhiḥ // RV_9,72.3 //
nṛ-dhūtaḥ | adri-sutaḥ | barhiṣi | priyaḥ | patiḥ | gavām | pra-divaḥ | induḥ | ṛtviyaḥ | purandhi-vān | manuṣaḥ | yajña-sādhanaḥ | śuciḥ | dhiyā | pavate | somaḥ | indra | te // RV_9,72.4 //
nṛbāhu-bhyām | coditaḥ | dhārayā | sutaḥ | anu-svadham | pavate | somaḥ | indra | te | ā | aprāḥ | kratūn | sam | ajaiḥ | adhvare | matīḥ | veḥ | na | druṣat | camvoḥ | ā | asadat | hariḥ // RV_9,72.5 //
//27//.

-RV_7:2/28-
aṃśum | duhanti | stanayantam | akṣitam | kavim | kavayaḥ | apasaḥ | manīṣiṇaḥ | sam | īm iti | gāvaḥ | matayaḥ | yanti | sam-yataḥ | ṛtasya | yonā | sadane | punaḥ-bhuvaḥ // RV_9,72.6 //
nābhā | pṛthivyāḥ | dharuṇaḥ | mahaḥ | divaḥ | apām | ūrmau | sindhuṣu | antaḥ | ukṣitaḥ | indrasya | vajraḥ | vṛṣabhaḥ | vibhu-vasuḥ | somaḥ | hṛde | pavate | cāru | matsaraḥ // RV_9,72.7 //
saḥ | tu | pavasva | pari | pārthivam | rajaḥ | stotre | śikṣan | ādhūnvate | ca | sukrato itisu-krato | mā | naḥ | niḥ | bhāk | vasunaḥ | sādana-spṛśaḥ | rayim | piśaṅgam | bahulam | vasīmahi // RV_9,72.8 //
ā | tu | naḥ | indo iti | śata-dātu | aśvyam | sahasra-dātu | paśu-mat | hiraṇya-vat | upa | māsva | bṛhatīḥ | revatīḥ | iṣaḥ | adhi | stotrasya | pavamāna | naḥ | gahi // RV_9,72.9 //
//28//.

-RV_7:2/29-
(RV_9,73)
srakve | drapsasya | dhamataḥ | sam | asvaran | ṛtasya | yonā | sam | aranta | nābhayaḥ | trīn | saḥ | mūrdhnaḥ | asuraḥ | cakre | ārabhe | satyasya | nāvaḥ | su-kṛtam | apīparan // RV_9,73.1 //
samyak | samyañcaḥ | mahiṣāḥ | aheṣata | sindhoḥ | ūrmau | adhi | venāḥ | avīvipan | madhoḥ | dhārābhiḥ | janayantaḥ | arkam | it | priyām | indrasya | tanvam | avīvṛdhan // RV_9,73.2 //
pavitra-vantaḥ | pari | vācam | āsate | pitaā | eṣām | pratnaḥ | abhi | rakṣati | vratam | mahaḥ | samudram | varuṇaḥ | tiraḥ | dadhe | dhīrāḥ | it | śekuḥ | dharuṇeṣu | ārabham // RV_9,73.3 //
sahasra-dhāre | ava | te | sam | asaran | divaḥ | nāke | madhu-jihvāḥ | asaścataḥ | asya | spaśaḥ | na | ni | miṣanti | bhūrṇayaḥ | pade-pade | pāśinaḥ | santi | setavaḥ // RV_9,73.4 //
pituḥ | mātuḥ | adhi | ā | ye | sam-asvaran | ṛcā | śocantaḥ | sam-dahantaḥ | avratān | indra-dviṣṭām | apa | dhamanti | māyayā | tvacam | asiknīm | bhūmanaḥ | divaḥ | pari // RV_9,73.5 //
//29//.

-RV_7:2/30-
pratnāt | mānāt | adhi | ā | ye | sam-asvaran | śloka-yantrāsaḥ | rabhasasya | mantavaḥ | apa | anakṣāsaḥ | badhirāḥ | ahāsata | ṛtasya | panthām | na | taranti | duḥ-kṛtaḥ // RV_9,73.6 //
sahasra-dhāre | vi-tate | pavitre | ā | vācam | punanti | kavayaḥ | manīṣiṇaḥ | rudrāsaḥ | eṣām | iṣirāsaḥ | adruhaḥ | spaśaḥ | su-añcaḥ | su-dṛśaḥ | nṛ-cakṣasaḥ // RV_9,73.7 //
ṛtasya | gopāḥ | na | dabhāya | su-kratuḥ | trī | saḥ | pavitrā | hṛdi | antaḥ | ā | dadhe | vidvān | saḥ | viśvā | bhuvanā | abhi | paśyati | ava | ajuṣṭān | vidhyati | karte | avratān // RV_9,73.8 //
ṛtasya | tantuḥ | vi-tataḥ | pavitre | ā | jihvāyāḥ | agre | varuṇasya | māyayā | dhīrāḥ | cit | tat | sam-inakṣantaḥ | āśata | atra | kartam | ava | padāti | apra-bhuḥ // RV_9,73.9 //
//30//.

-RV_7:2/31-
(RV_9,74)
śiśuḥ | na | jātaḥ | ava | cakradat | vane | svaḥ | yat | vājī | aruṣaḥ | sisāsati | divaḥ | retasā | sacate | payaḥ-vṛdhā | tam | īmahe | su-matī | śarma | sa-prathaḥ // RV_9,74.1 //
divaḥ | yaḥ | skambhaḥ | dharuṇaḥ | su-ātataḥ | āpūrṇaḥ | aṃśuḥ | pari-eti | viśvataḥ | saḥ | ime iti | mahī iti | rodasī iti | yakṣat | āvṛtā | samīcīne itisam-īcīne | dāhāra | sam | iṣaḥ | kaviḥ // RV_9,74.2 //
mahi | psaraḥ | su-kṛtam | somyam | madhu | urvī | gavyūtiḥ | aditeḥ | ṛtam | yate | īśe | yaḥ | vṛṣṭeḥ | itaḥ | usriyaḥ | vṛṣā | apām | netā | yaḥ | itaḥ-ūtiḥ | ṛgmiyaḥ // RV_9,74.3 //
ātman-vat | nabhaḥ | duhyate | ghṛtam | payaḥ | ṛtasya | nābhiḥ | amṛtam | vi | jāyate | samīcīnāḥ | su-dānavaḥ | prīṇanti | tam | naraḥ | hitam | ava | mehanti | peravaḥ // RV_9,74.4 //
arāvīt | aṃśuḥ | sacamānaḥ | ūrmiṇā | deva-avyam | manuṣe | pinvati | tvacam | dadhāti | garbham | aditeḥ | upa-sthe | ā | yena | tokam | ca | tanayam | ca | dhāmahe // RV_9,74.5 //
//31//.

-RV_7:2/32-
sahasra-dhāre | ava | tāḥ | asaścataḥ | tṛtīye | santu | rajasi | prajāvatīḥ | catasraḥ | nābhaḥ | ni-hitāḥ | avaḥ | divaḥ | haviḥ | bharanti | amṛtam | ghṛta-ścutaḥ // RV_9,74.6 //
śvetam | rūpam | kṛṇute | yat | sisāsati | somaḥ | mīḍhavān | asuraḥ | veda | bhūmanaḥ | dhiyā | śamī | sacate | saḥ | īm | abhi | pra-vat | divaḥ | kavandham | ava | darṣat | udriṇam // RV_9,74.7 //
adha | śvetam | kalaśam | gobhiḥ | aktam | kārṣman | ā | vājī | akramīt | sasa-vān | ā | hinvire | manasā | deva-yantaḥ | kakṣīvate | śata-himāya | gonām // RV_9,74.8 //
at-bhiḥ | soma | papṛcānasya | te | rasaḥ | avyaḥ | vāram | vi | pavamāna | dhāvati | saḥ | mṛjyamānaḥ | kavi-bhiḥ | madin-tama | svadasva | indrāya | pavamāna | pītaye // RV_9,74.9 //
//32//.

-RV_7:2/33-
(RV_9,75)
abhi | priyāṇi | pavate | canaḥ-hitaḥ | nāmāni | yahvaḥ | adhi | yeṣu | vardhate | ā | sūryasya | bṛhataḥ | bṛhan | adhi | ratham | viṣvañcam | aruhat | vi-cakṣaṇaḥ // RV_9,75.1 //
ṛtasya | jihvā | pavate | madhu | priyam | vaktā | patiḥ | dhiyaḥ | asyāḥ | adābhyaḥ | dadhāti | putraḥ | pitroḥ | apīcyam | nāma | tṛtīyam | adhi | rocane | divaḥ // RV_9,75.2 //
ava | dyutānaḥ | kalaśān | acikradan | nṛ-bhiḥ | vemānaḥ | kośe | ā | hiraṇyaye | abhi | īm | ṛtasya | dohanāḥ | anūṣata | adhi | tri-pṛṣṭhaḥ | uṣasaḥ | vi | rājati // RV_9,75.3 //
adri-bhiḥ | sutaḥ | mati-bhiḥ | canaḥ-hitaḥ | pra-rocayan | rodasī iti | mātarā | śuciḥ | romāṇi | avyā | samayā | vi | dhāvati | madhoḥ | dhārā | pinvamānā | dive-dive // RV_9,75.4 //
pari | soma | pra | dhanva | svastaye | nṛ-bhiḥ | punānaḥ | abhi | vāsaya | āśiram | ye | te | madāḥ | āhanasaḥ | vi-hāyasaḥ | tebhiḥ | indram | codaya | dātave | magham // RV_9,75.5 //
//33//.



-RV_7:3/1-
(RV_9,76)
dhartā | divaḥ | pavate | kṛtvyaḥ | rasaḥ | dakṣaḥ | devānām | anu-mādyaḥ | nṛ-bhiḥ | hariḥ | sṛjānaḥ | atyaḥ | na | satva-bhiḥ | vṛthā | pājāṃsi | kṛṇute | nadīṣu | ā // RV_9,76.1 //
śūraḥ | na | dhatte | āyudhā | gabhastyoḥ | svar iti svaḥ | sisāsan | rathiraḥ | go-iṣṭiṣu | indrasya | śuṣmam | īrayan | apasyu-bhiḥ | induḥ | hinvānaḥ | ajyate | manīṣi-bhiḥ // RV_9,76.2 //
indrasya | soma | pavamānaḥ | ūrmiṇā | taviṣyamāṇaḥ | jaṭhareṣu | ā | viśa | pra | naḥ | pinva | vi-dyut | abhrā-iva | rodasī iti | dhiyā | na | vājān | upa | māsi | śaśvataḥ // RV_9,76.3 //
viśvasya | rājā | pavate | svaḥ-dṛśaḥ | ṛtasya | dhītim | ṛṣiṣāṭ | avīvaśat | yaḥ | sūryasya | asireṇa | mṛjyate | pitā | matīnām | asamaṣṭa-kāvyaḥ // RV_9,76.4 //
vṛṣā-iva | yūthā | pari | kośam | arṣasi | apām | upa-sthe | vṛṣabhaḥ | kanikradat | saḥ | indrāya | pavase | matsarin-tamaḥ | yathā | jeṣāma | sam-ithe | tvā-ūtayaḥ // RV_9,76.5 //
//1//.

-RV_7:3/2-
(RV_9,77)
eṣaḥ | pra | kośe | madhu-mān | acikradat | indrasya | vajraḥ | vapuṣaḥ | vapuḥ-taraḥ | abhi | īm | ṛtasya | su-dughāḥ | ghṛta-ścutaḥ | vāśrāḥ | arṣanti | payasā-iva | dhenavaḥ // RV_9,77.1 //
saḥ | pūrvyaḥ | pavate | yam | divaḥ | pari | śyenaḥ | mathāyat | iṣitaḥ | tiraḥ | rajaḥ | saḥ | madhvaḥ | ā | yuvate | vevijānaḥ | it | kṛśānoḥ | astuḥ | manasā | aha | bibhyuṣā // RV_9,77.2 //
te | naḥ | pūrvāsaḥ | uparāsaḥ | indavaḥ | mahe | vājāya | dhanvantu | go-mate | īkṣeṇyāsaḥ | ahyaḥ | na | cāravaḥ | brahma-brahma | ye | jujuṣuḥ | haviḥ-haviḥ // RV_9,77.3 //
ayam | naḥ | vidvān | vanavat | vanuṣyataḥ | induḥ | satrācā | manasā | puru-stutaḥ | inasya | yaḥ | sadane | garbham | ādadhe | gavām | urubjam | abhi | aṣarti | vrajam // RV_9,77.4 //
cakriḥ | divaḥ | pavate | kṛtvyaḥ | rasaḥ | mahān | adabdhaḥ | varuṇaḥ | huruk | yate | asāvi | mitraḥ | vṛjaneṣu | yajñiyaḥ | atyaḥ | na | yūthe | vṛṣa-yuḥ | kanikradat // RV_9,77.5 //
//2//.

-RV_7:3/3-
(RV_9,78)
pra | rājā | vācam | janayan | asisyadat | apaḥ | vasānaḥ | abhi | gāḥ | iyakṣati | gṛbhṇāti | ripram | aviḥ | asya | tānvā | śuddhaḥ | devānām | upa | yāti | niḥ-kṛtam // RV_9,78.1 //
indrāya | soma | pari | sicyase | nṛ-bhiḥ | nṛ-cakṣāḥ | ūrmiḥ | kaviḥ | ajyase | vane | pūrvīḥ | hi | te | srutayaḥ | santi | yātave | sahasram | aśvāḥ | harayaḥ | camū-sadaḥ // RV_9,78.2 //
samudriyāḥ | apsarasaḥ | manīṣiṇam | āsīnāḥ | antaḥ | abhi | somam | akṣaran | tāḥ | īm | hinvanti | harmyasya | sakṣaṇim | yācante | sumnam | pavamānam | akṣitam // RV_9,78.3 //
go-jit | naḥ | somaḥ | ratha-jit | hiraṇya-jit | svaḥ-jit | ap-jit | pavate | sahasra-jit | yam | devāsaḥ | cakrire | pītaye | madam | svādiṣṭham | drapsam | aruṇam | mayaḥ-bhuvam // RV_9,78.4 //
etāni | soma | pavamānaḥ | asma-yuḥ | satyāni | kṛṇvan | draviṇāni | arṣasi | jahi | śatrum | antike | dūrake | ca | yaḥ | urvīm | gavyūtim | abhayam | ca | naḥ | kṛdhi // RV_9,78.5 //
//3//.

-RV_7:3/4-
(RV_9,79)
acodasaḥ | naḥ | dhanvantu | indavaḥ | pra | suvānāsaḥ | bṛhat-diveṣu | harayaḥ | vi | ca | naśan | naḥ | iṣaḥ | arātayaḥ | aryaḥ | naśanta | saniṣanta | naḥ | dhiyaḥ // RV_9,79.1 //
pra | naḥ | dhanvantu | indavaḥ | mada-cyutaḥ | dhanā | vā | yebhiḥ | arvataḥ | junīmasi | tiraḥ | martasya | kasya | cit | pari-hvṛtim | vayam | dhanāni | viśva-dhā | bharemahi // RV_9,79.2 //
uta | svasyāḥ | arātyāḥ | ariḥ | hi | saḥ | uta | anyasyāḥ | arātyāḥ | vṛkaḥ | hi | saḥ | dhanvan | na | tṛṣṇā | sam | arīta | tān | abhi | soma | jahi | pavamāna | duḥ-ādhyaḥ // RV_9,79.3 //
divi | te | nābhā | paramaḥ | yaḥ | ādade | pṛthivyāḥ | te | ruruhuḥ | sānavi | kṣipaḥ | adrayaḥ | tvā | bapsati | goḥ | adhi | tvaci | ap-su | tvā | hastaiḥ | duduhuḥ | manīṣiṇaḥ // RV_9,79.4 //
eva | te | indo iti | su-bhvam | su-peśasam | rasam | tuñjanti | prathamāḥ | abhi-śriyaḥ | nidam-nidam | pavamāna | ni | tāriṣaḥ | āviḥ | te | śuṣmaḥ | bhavatu | priyaḥ | madaḥ // RV_9,79.5 //
//4//.

-RV_7:3/5-
(RV_9,80)
somasya | dhārā | pavate | nṛ-cakṣasaḥ | ṛtena | devān | havate | divaḥ | pari | bṛhaspateḥ | ravathena | vi | didyute | samudrāsaḥ | na | savanāni | vivyacuḥ // RV_9,80.1 //
yam | tvā | vājin | aghnyāḥ | abhi | anūṣatā | ayaḥ-hatam | yonim | ā | rohasi | dyu-mān | maghonām | āyuḥ | pra-tirat | mahi | śrava | indrāya | soma | pavase | vṛṣā | madaḥ // RV_9,80.2 //
ā | indrasya | kukṣā | pavate | madin-tamaḥ | ūrjam | vasānaḥ | śravase | su-maṅgalaḥ | pratyaṅ | saḥ | viśvā | bhuvanā | abhi | paprathe | krīḷan | hariḥ | atyaḥ | syandate | vṛṣā // RV_9,80.3 //
tam | tvā | devebhyaḥ | madhumat-tamam | naraḥ | sahasra-dhāram | duhate | daśa | kṣipaḥ | nṛ-bhiḥ | soma | pra-cyutaḥ | grāva-bhiḥ | sutaḥ | viśvān | devān | ā | pavasva | sahasra-jit // RV_9,80.4 //
tam | tvā | hastinaḥ | madhu-mantam | adri-bhiḥ | duhanti | ap-su | vṛṣabham | daśa | kṣipaḥ | indram | soma | mādayan | daivyam | janam | sindhoḥ-iva | ūrmiḥ | pavamānaḥ | arṣasi // RV_9,80.5 //
//5//.

-RV_7:3/6-
(RV_9,81)
pra | somasya | pavamānasya | ūrmayaḥ | indrasya | yanti | jaṭharam | su-peśasaḥ | dadhnā | yat | īm | ut-nītāḥ | yaśasā | gavām | dānāya | śūram | ut-amandiṣuḥ | sutāḥ // RV_9,81.1 //
accha | hi | somaḥ | kalaśān | asisyadat | atyaḥ | na | voḷhā | raghu-vartaniḥ | vṛṣā | atha | devānām | ubhayasya | janmanaḥ | vidvān | aśnoti | amutaḥ | itaḥ | ca | yat // RV_9,81.2 //
ā | naḥ | soma | pavamānaḥ | kira | vasu | indo iti | bhava | magha-vā | rādhasaḥ | mahaḥ | śikṣa | vayaḥ-dhaḥ | vasave | su | cetunā | mā | naḥ | gayam | āre | asmat | parā | sicaḥ // RV_9,81.3 //
ā | naḥ | pūṣā | pavamānaḥ | su-rātayaḥ | mitraḥ | gacchantu | varuṇaḥ | sa-joṣasaḥ | bṛhaspatiḥ | marutaḥ | vāyuḥ | aśvinā | tvaṣṭā | savitā | su-yamā | sarasvatī // RV_9,81.4 //
ubhe
iti | dyāvāpṛthivī iti | viśvam-inve | aryamā | devaḥ | aditiḥ | vi-dhātā | bhagaḥ | nṛ-śaṃsaḥ | uru | antarikṣam | viśve | devāḥ | pavamānam | juṣanta // RV_9,81.5 //
//6//.

-RV_7:3/7-
(RV_9,82)
asāvi | somaḥ | aruṣaḥ | vṛṣā | hariḥ | rājā-iva | dasmaḥ | abhi | gāḥ | acikradat | punānaḥ | vāram | pari | eti | avyayam | śyenaḥ | na | yonim | ghṛta-vantam | āsadam // RV_9,82.1 //
kaviḥ | vedhasyā | pari | eṣi | māhinam | atyaḥ | na | mṛṣṭaḥ | abhi | vājam | arṣasi | apa-sedhan | duḥ-itā | soma | mṛḷaya | ghṛtam | vasānaḥ | pari | yāsi | niḥ-nijam // RV_9,82.2 //
parjanyaḥ | pitā | mahiṣasya | parṇinaḥ | nābhā | pṛthivyāḥ | giriṣu | kṣayam | dadhe | svasāraḥ | āpaḥ | abhi | gāḥ | uta | asaran | sam | grāva-bhiḥ | nasate | vīte | adhvare // RV_9,82.3 //
jāyā-iva | patyau | adhi | śeva | maṃhase | pajrāyāḥ | garbha | śṛṇuhi | bravīmi | te | antaḥ | vāṇīṣu | pra | cāra | su | jīvase | anindyaḥ | vṛjane | soma | jāgṛhi // RV_9,82.4 //
yathā | pūrvebhyaḥ | śata-sāḥ | amṛdhraḥ | sahasra-sāḥ | pari-ayāḥ | vājam | indo iti | eva | pavasva | suvitāya | navyase | tava | vratam | anu | āpaḥ | sacante // RV_9,82.5 //
//7//.

-RV_7:3/8-
(RV_9,83)
pavitram | te | vi-tatam | brahmaṇaḥ | pate | pra-bhuḥ | gātrāṇi | pari | eṣi | viśvataḥ | atapta-tanūḥ | na | tat | āmaḥ | aśnute | śṛtāsaḥ | it | vahantaḥ | tat | sam | āśata // RV_9,83.1 //
tapoḥ | pavitram | vi-tatam | divaḥ | pade | śocantaḥ | asya | tantavaḥ | vi | asthiran | avanti | asya | pavītāram | āśavaḥ | divaḥ | pṛṣtham | adhi | tiṣṭhanti | cetasā // RV_9,83.2 //
arūrucat | uṣasaḥ | pṛśniḥ | agriyaḥ | ukṣā | bibharti | bhuvanāni | vāja-yuḥ | māyāvinaḥ | mamire | asya | māyayā | nṛ-cakṣasaḥ | pitaraḥ | garbham | ā | dadhuḥ // RV_9,83.3 //
gandharvaḥ | itthā | padam | asya | rakṣati | pāti | devānām | janimāni | adbhutaḥ | gṛbhṇāti | ripum | ni-dhayā | nidhāpatiḥ | sukṛt-tamāḥ | madhunaḥ | bhakṣam | āśata // RV_9,83.4 //
haviḥ | haviṣmaḥ | mahi | sadma | daivyam | nabhaḥ | vasānaḥ | pari | yāsi | adhvaram | rājā | pavitra-rathaḥ | vājam | ā | aruhaḥ | sahasra-bhṛṣṭiḥ | jayasi | śravaḥ | bṛhat // RV_9,83.5 //
//8//.

-RV_7:3/9-
(RV_9,84)
pavasva | deva-mādanaḥ | vi-carṣaṇiḥ | apsāḥ | indrāya | varuṇāya | vāyave | kṛdhi | naḥ | adya | varivaḥ | svasti-mat | uru-kṣitau | gṛṇīhi | daivyam | janam // RV_9,84.1 //
ā | yaḥ | tasthau | bhuvanāni | amartyaḥ | viśvāni | somaḥ | pari | tāni | arṣati | kṛṇvan | sam-cṛtam | vi-cṛtam | abhiṣṭaye | induḥ | sisakti | uṣasam | na | sūryaḥ // RV_9,84.2 //
ā | yaḥ | gobhiḥ | sṛjyate | oṣadhīṣu | ā | devānām | sumne | iṣayan | upa-vasuḥ | ā | vi-dyutā | pavate | dhārayā | sutaḥ | indram | somaḥ | mādayan | daivyam | janam // RV_9,84.3 //
eṣaḥ | syaḥ | somaḥ | pavate | sahasra-jit | hinvānaḥ | vācam | iṣirām | uṣaḥ-budham | induḥ | samudram | ut | iyarti | vāyu-bhiḥ | ā | indrasya | hārdi | kalaśeṣu | sīdati // RV_9,84.4 //
abhi | tyam | gāvaḥ | payasā | payaḥ-vṛdham | somam | śrīṇanti | mati-bhiḥ | svaḥ-vidam | dhanam-jayaḥ | pavate | kṛtvyaḥ | rasaḥ | vipraḥ | kaviḥ | kāvyena | svaḥ-canāḥ // RV_9,84.5 //
//9//.

-RV_7:3/10-
(RV_9,85)
indrāya | soma | su-sutaḥ | pari | srava | apa | amīvā | bhavatu | rakṣasā | saha | mā | te | rasasya | matsata | dvayāvinaḥ | draviṇasvantaḥ | iha | santu | indavaḥ // RV_9,85.1 //
asmān | sa-marye | pavamāna | codaya | dakṣaḥ | devānām | asi | hi | priyaḥ | madaḥ | jahi | śatrūn | abhi | ā | bhandanāyataḥ | piba | indra | somam | ava | naḥ | mṛdhaḥ | jahi // RV_9,85.2 //
adabdhaḥ | indo iti | pavase | madin-tamaḥ | ātmā | indrasya | bhavasi | dhāsiḥ | ut-tamaḥ | abhi | svaranti | bahavaḥ | manīṣiṇaḥ | rājānam | asya | bhuvanasya | niṃsate // RV_9,85.3 //
sahasra-nīthaḥ | śata-dhāraḥ | adbhutaḥ | indrāya | induḥ | pavate | kāmyam | madhu | jayan | kṣetram | abhi | arṣa | jayan | apa | urum | naḥ | gātum | kṛṇu | soma | mīḍhavaḥ // RV_9,85.4 //
kanikradat | kalaśe | gobhiḥ | ajyase | vi | avyayam | samayā | vāram | arṣasi | marmṛjyamānaḥ | atyaḥ | na | sānasiḥ | indrasya | soma | jaṭhare | sam | akṣaraḥ // RV_9,85.5 //
svāduḥ | pavasva | divyāya | janmane | svāduḥ | indrāya | suhavītu-nāmne | svāduḥ | mitrāya | varuṇāya | vāyave | bṛhaspataye | madhu-mān | adābhyaḥ // RV_9,85.6 //
//10//.

-RV_7:3/11-
atyam | mṛjanti | kalaśe | daśa | kṣipaḥ | pra | viprāṇām | matayaḥ | vācaḥ | īrate | pavamānāḥ | abhi | arṣanti | su-stutim | ā | indram | viśanti | madirāsaḥ | indavaḥ // RV_9,85.7 //
pavamānaḥ | abhi | arṣa | su-vīryam | urvīm | gavyūtim | mahi | śarma | sa-prathaḥ | mākiḥ | naḥ | asya | pari-sūtiḥ | īśata | indo iti | jayema | tvayā | dhanam-dhanam // RV_9,85.8 //
adhi | dyām | asthāt | vṛṣabhaḥ | vi-cakṣaṇaḥ | arūrucāt | vi | divaḥ | rocanā | kaviḥ | rājā | pavitram | ati | eti | roruvat | divaḥ | pīyūṣam | duhate | nṛ-cakṣasaḥ // RV_9,85.9 //
divaḥ | nāke | madhu-jihvāḥ | asaścataḥ | venāḥ | duhanti | ukṣaṇam | giri-sthām | ap-su | drapsam | vavṛdhānam | samudre | ā | sindhoḥ | ūrmā | madhu-mantam | pavitre | ā // RV_9,85.10 //
nāke | su-parṇam | upapapti-vāṃsam | giraḥ | venānām | akṛpanta | pūrvīḥ | śiśum | rihanti | matayaḥ | panipnatam | hiraṇyayam | śakunam | kṣāmaṇi | sthām // RV_9,85.11 //
ūrdhvaḥ | gandharvaḥ | adhi | nāke | asthāt | viśvā | rūpā | prcati-cakṣāṇaḥ | asya | bhānuḥ | śukreṇa | śociṣā | vi | adyaut | pra | arūrucat | rodasī iti | mātarā | śuciḥ // RV_9,85.12 //
//11//.

-RV_7:3/12-
(RV_9,86)
pra | te | āśavaḥ | pavamāna | dhī-javaḥ | madāḥ | arṣanti | raghujāḥ-iva | tmanā | divyāḥ | su-parṇāḥ | madhu-mantaḥ | indavaḥ | madin-tamāsaḥ | pari | kośam | āsate // RV_9,86.1 //
pra | te | madāsaḥ | madirāsaḥ | āśavaḥ | asṛkṣata | rathyāsaḥ | yathā | pṛthak | dhenuḥ | na | vatsam | payasā | abhi | vajriṇam | indram | indavaḥ | madhu-mantaḥ | ūrmayaḥ // RV_9,86.2 //
atyaḥ | na | hiyānaḥ | abhi | vājam | arṣa | svaḥ-vit | kośam | divaḥ | adri-mātaram | vṛṣā | pavitre | adhi | sānau | avyaye | somaḥ | punānaḥ | indriyāya | dhāyase // RV_9,86.3 //
pra | te | āśvinīḥ | pavamāna | dhī-juvaḥ | divyāḥ | asṛgran | payasā | dharīmaṇi | pra | antaḥ | ṛṣayaḥ | sthāvirīḥ | asṛkṣata | ye | tvā | mṛjanti | ṛṣi-sāṇa | vedhasaḥ // RV_9,86.4 //
viśvā | dhāmāni | viśva-cakṣaḥ | ṛbhvasaḥ | pra-bhoḥ | te | sataḥ | pari | yanti | ketavaḥ | vi-ānaśiḥ | pavase | soma | dharma-bhiḥ | patiḥ | viśvasya | bhuvanasya | rājasi // RV_9,86.5 //
//12//.

-RV_7:3/13-
ubhayataḥ | pavamānasya | raśmayaḥ | dhruvasya | sataḥ | pari | yanti | ketavaḥ | yadi | pavitre | adhi | mṛjyate | hariḥ | sattā | ni | yonā | kalaśeṣu | sīdati // RV_9,86.6 //
yajñasya | ketuḥ | pavate | su-adhvaraḥ | somaḥ | devānām | upa | yāti | niḥ-kṛtam | sahasra-dhāraḥ | pari | kośam | arṣati | vṛṣā | pavitram | ati | eti | roruvat // RV_9,86.7 //
rājā | samudram | nadyaḥ | vi | gāhate | apām | ūrmim | sacate | sindhuṣu | śritaḥ | adhi | asthāṭ | sānu | pavamānaḥ | avyayam | nābhā | pṛthivyāḥ | dharuṇaḥ | mahaḥ | divaḥ // RV_9,86.8 //
divaḥ | na | sānu | stanayan | acikradat | dyauḥ | ca | yasya | pṛthivī | ca | dharma-bhiḥ | indrasya | sakhyam | pavate | vi-vevidat | somaḥ | punānaḥ | kalaśeṣu | sīdati // RV_9,86.9 //
jyotiḥ | yajñasya | pavate | madhu | priyam | pitā | devānām | janitā | vibhu-vasuḥ | dadhāti | ratnam | svadhayoḥ | apīcyam | madin-tamaḥ | matsaraḥ | indriyaḥ | rasaḥ // RV_9,86.10 //
//13//.

-RV_7:3/14-
abhi-krandan | kalaśam | vājī | arṣati | patiḥ | divaḥ | śata-dhāraḥ | vi-cakṣaṇaḥ | hariḥ | mitrasya | sadaneṣu | sīdati | marmṛjānaḥ | avi-bhiḥ | sindhu-bhiḥ | vṛṣā // RV_9,86.11 //
agre | sindhūnām | pavamānaḥ | arṣati | agre | vācaḥ | agriyaḥ | goṣu | gacchati | agre | vājasya | bhajate | mahādhanam | su-āyudhaḥ | sotṛ-bhiḥ | pūyate | vṛṣā // RV_9,86.12 //
ayam | mata-vān | śakunaḥ | yathā | hitaḥ | avye | sasāra | pavamānaḥ | ūrmiṇā | tava | kratvā | rodasī iti | antarā | kave | śuciḥ | dhiyā | pavate | soma | indra | te // RV_9,86.13 //
drāpim | vasānaḥ | yajataḥ | divi-spṛśam | antarikṣa-prāḥ | bhuvaneṣu | arpitaḥ | svaḥ | jajñānaḥ | nabhasā | abhi | akramīt | pratnam | asya | pitaram | ā | vivāsati // RV_9,86.14 //
saḥ | asya | viśe | mahi | śarma | yacchati | yaḥ | asya | dhāma | prathamam | vi-ānaśe | padam | yat | asya | parame | vi-omani | ataḥ | viśvāḥ | abhi | sam | yāti | sam-yataḥ // RV_9,86.15 //
//14//.

-RV_7:3/15-
pro iti | ayāsīt | induḥ | indrasya | niḥ-kṛtam | sakhā | sakhyuḥ | na | pra | mināti | sam-giram | maryaḥ-iva | yuvati-bhiḥ | sam | arṣati | somaḥ | kalaśe | śata-yāmnā | pathā // RV_9,86.16 //
pra | vaḥ | dhiyaḥ | mandra-yuvaḥ | vipanyuvaḥ | panasyuvaḥ | sam-vasaneṣu | akramuḥ | somam | manīṣāḥ | abhi | anūṣata | stubhaḥ | abhi | dhenavaḥ | payasā | īm | aśiśrayuḥ // RV_9,86.17 //
ā | naḥ | soma | sam-yatam | pipyuṣīm | iṣam | indo iti | pavasva | pavamānaḥ | asridham | yā | naḥ | dohate | triḥ | ahan | asaścuṣī | kṣu-mat | vāja-vat | madhu-mat | su-vīryam // RV_9,86.18 //
vṛṣā | matīnām | pavate | vi-cakṣaṇaḥ | somaḥ | ahnaḥ | pra-tarītā | uṣasaḥ | divaḥ | krāṇā | sindhūnām | kalaśān | avīvaśat | indrasya | hārdi | ā-viśan | manīṣi-bhiḥ // RV_9,86.19 //
manīṣi-bhiḥ | pavate | pūrvyaḥ | kaviḥ | nṛ-bhiḥ | yataḥ | pari | kośān | acikradat | tritasya | nāma | janayan | madhu | kṣarat | indrasya | vāyoḥ | sakhyāya | kartave // RV_9,86.20 //
//15//.

-RV_7:3/16-
ayam | punānaḥ | uṣasaḥ | vi | rocayat | ayam | sindhu-bhyaḥ | abhavat | oṃ iti | loka-kṛt | ayam | triḥ | sapta | duduhānaḥ | āśiram | somaḥ | hṛde | pavate | cāru | matsaraḥ // RV_9,86.21 //
pavasva | soma | divyeṣu | dhāma-su | sṛjānaḥ | indo iti | kalaśe | pavitre | ā | sīdan | indrasya | jaṭhare | kanikradat | nṛ-bhiḥ | yataḥ | sūryam | ā | arohayaḥ | divi // RV_9,86.22 //
adri-bhiḥ | sutaḥ | pavase | pavitre | ā | indo iti | indrasya | jaṭhareṣu | ā-viśan | tvam | nṛ-cakṣāḥ | abhavaḥ | vi-cakṣaṇa | soma | gotram | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa // RV_9,86.23 //
tvām | soma | pavamānam | su-ādhyaḥ | anu | viprāsaḥ | amadan | avasyavaḥ | tvām | su-parṇaḥ | ā | abharat | divaḥ | pari | indo iti | viśvābhiḥ | mati-bhiḥ | pari-kṛtam // RV_9,86.24 //
avye | punānam | pari | vāre | ūrmiṇā | harim | navante | abhi | sapta | dhenavaḥ | apām | upa-sthe | adhi | āyavaḥ | kavim | ṛtasya | yonā | mahiṣāḥ | aheṣata // RV_9,86.25 //
//16//.

-RV_7:3/17-
induḥ | punānaḥ | ati | gāhate | mṛdhaḥ | viśvāni | kṛṇvan | su-pathāni | yajyave | gāḥ | kṛṇvānaḥ | niḥ-nijam | haryataḥ | kaviḥ | atyaḥ | na | krīḷan | pari | vāram | arṣati // RV_9,86.26 //
asaścataḥ | śata-dhārāḥ | abhi-śriyaḥ | harim | navante | ava | tāḥ | udanyuvaḥ | kṣipaḥ | mṛjanti | pari | gobhiḥ | āvṛtam | tṛtīye | pṛṣṭhe | adhi | rocane | divaḥ // RV_9,86.27 //
tava | imāḥ | pra-jāḥ | divyasya | retasaḥ | tvam | viśvasya | bhuvanasya | rājasi | atha | idam | viśvam | pavamāna | te | vaśe | tvam | indo iti | prathamaḥ | dhāma-dhāḥ | asi // RV_9,86.28 //
tvam | samudraḥ | asi | viśva-vit | kave | tava | imāḥ | pañca | pra-diśaḥ | vi-dharmaṇi | tvam | dyām | ca | pṛthivīm | ca | ati | jabhriṣe | tava | jyotīṃṣi | pavamāna | sūryaḥ // RV_9,86.29 //
tvam | pavitre | rajasaḥ | vi-dharmaṇi | devebhyaḥ | soma | pavamāna | pūyase | tvām | uśijaḥ | prathamāḥ | agṛbhṇata | tubhya | imā | viśvā | bhuvanāni | yemire // RV_9,86.30 //
//17//.

-RV_7:3/18-
pra | rebhaḥ | eti | ati | vāram | avyayam | vṛṣā | vaneṣu | ava | cakradat | hariḥ | sam | dhītayaḥ | vāvaśānāḥ | anūṣata | śiśum | rihanti | matayaḥ | panipnatam // RV_9,86.31 //
saḥ | sūryasya | raśmi-bhiḥ | pari | vyata | tantum | tanvānaḥ | tri-vṛtam | yathā | vide | nayan | ṛtasya | pra-śiṣaḥ | navīyasīḥ | patiḥ | janīnām | upa | yāti | niḥ-kṛtam // RV_9,86.32 //
rājā | sindhūnām | pavate | patiḥ | divaḥ | ṛtasya | yāti | pathi-bhiḥ | kanikradat | sahasra-dhāraḥ | pari | sicyate | hariḥ | punānaḥ | vācam | janayan | upa-vasuḥ // RV_9,86.33 //
pavamāna | mahi | arṇaḥ | vi | dhāvasi | sūraḥ | na | citraḥ | avyayāni | pavyayā | gabhasti-pūtaḥ | nṛ-bhiḥ | adri-bhiḥ | sutaḥ | mahe | vājāya | dhanyāya | dhanvasi // RV_9,86.34 //
iṣam | ūrjam | pavamāna | abhi | arṣasi | śyenaḥ | na | vaṃsu | kalaśeṣu | sīdasi | indrāya | madvā | madyaḥ | madaḥ | sutaḥ | divaḥ | viṣṭambhaḥ | upamaḥ | vi-cakṣaṇaḥ // RV_9,86.35 //
//18//.

-RV_7:3/19-
sapta | svasāraḥ | abhi | mātaraḥ | śiśum | navam | jajñānam | jenyam | vipaḥ-citam | apām | gandharvam | divyam | nṛ-cakṣasam | somam | viśvasya | bhuvanasya | rājase // RV_9,86.36 //
īśānaḥ | imā | bhuvanāni | vi | īyase | yujānaḥ | indo iti | haritaḥ | su-parṇyaḥ | tāḥ | te | kṣarantu | madhu-mat | ghṛtam | payaḥ | tava | vrate | soma | tiṣṭhantu | kṛṣṭayaḥ // RV_9,86.37 //
tvam | nṛ-cakṣāḥ | asi | soma | viśvataḥ | pavamāna | vṛṣabha | tā | vi | dhāvasi | saḥ | naḥ | pavasva | vasu-mat | hiraṇya-vat | vayam | syāma | bhuvaneṣu | jīvase // RV_9,86.38 //
go-vit | pavasva | vasu-vit | hiraṇya-vit | retaḥ-dhāḥ | indo iti | bhuvaneṣu | arpitaḥ | tvam | su-vīraḥ | asi | soma | viśva-vit | tam | tvā | viprāḥ | upa | girā | ume | āsate // RV_9,86.39 //
ut | madhvaḥ | ūrmiḥ | vananāḥ | atisthipat | apaḥ | vasānaḥ | mahiṣaḥ | vi | gāhate | rājā | pavitra-rathaḥ | vājam | ā | aruhat | sahasra-bhṛṣṭiḥ | jayati | śravaḥ | bṛhat // RV_9,86.40 //
//19//.

-RV_7:3/20-
saḥ | bhandanāḥ | ut | iyarti | prajāvatīḥ | viśva-āyuḥ | viśvāḥ | su-bharāḥ | ahaḥ-divi | brahma | prajāvat | rayim | aśva-pastyam | pītaḥ | indo iti | indram | asmabhyam | yācatāt // RV_9,86.41 //
saḥ | agre | ahnām | hariḥ | haryataḥ | madaḥ | pra | cetasā | cetayate | anu | dyu-bhiḥ | dvā | janā | yātayan | antaḥ | īyate | narā | ca | śaṃsam | daivyam | ca | dhartari // RV_9,86.42 //
añjate | vi | añjate | sam | añjate | kratum | rihanti | madhunā | abhi | añjate | sindhoḥ | ut-śvāse | patayantam | ukṣaṇam | hiraṇya-pāvāḥ | paśum | āsu | gṛbhṇate // RV_9,86.43 //
vipaḥ-cite | pavamānāya | gāyata | mahī | na | dhārā | ati | andhaḥ | arṣati | ahiḥ | na | jūṇām | ati | sarpati | tvacam | atyaḥ | na | krīḷan | asarat | vṛṣā | hariḥ // RV_9,86.44 //
agre-gaḥ | rājā | āpyaḥ | taviṣyate | vi-mānaḥ | ahnām | bhuvaneṣu | arpitaḥ | hariḥ | ghṛta-snuḥ | su-dṛśīkaḥ | arṇavaḥ | jyotiḥ-rathaḥ | pavate | rāye | okyaḥ // RV_9,86.45 //
//20//.

-RV_7:3/21-
asarji | skambhaḥ | divaḥ | ut-yataḥ | madaḥ | pari | tri-dhātuḥ | bhuvanāni | arṣati | aṃśum | rihanti | matayaḥ | panipnatam | girā | yadi | niḥ-nijam | ṛgmiṇaḥ | yayuḥ // RV_9,86.46 //
pra | te | dhārāḥ | ati | aṇvāni | meṣyaḥ | punānasya | sam-yataḥ | yanti | raṃhayaḥ | yat | go-bhiḥ | indo iti | camvoḥ | sam-ajyase | ā | suvānaḥ | soma | kalaśeṣu | sīdasi // RV_9,86.47 //
pavasva | soma | kratu-vit | naḥ | ukthyaḥ | avyaḥ | vāre | pari | dhāva | madhu | priyam | jahi | viśvān | rakṣasaḥ | indo iti | atriṇaḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_9,86.48 //
//21//.

-RV_7:3/22-
(RV_9,87)
pra | tu | drava | pari | kośam | ni | sīda | nṛ-bhiḥ | punānaḥ | abhi | vājam | arṣa | aśvam | na | tvā | vājinam | marjayantaḥ | accha | barhiḥ | raśanābhiḥ | nayanti // RV_9,87.1 //
su-āyudhaḥ | pavate | devaḥ | induḥ | aśasti-hā | vṛjanam | rakṣamāṇaḥ | pitā | devānām | janitā | su-dakṣaḥ | viṣṭambhaḥ | divaḥ | dharuṇaḥ | pṛthivyāḥ // RV_9,87.2 //
ṛṣiḥ | vipraḥ | puraḥ-etā | janānām | ṛbhuḥ | dhīraḥ | uśanā | kāvyena | saḥ | cit | viveda | ni-hitam | yat | āsām | apīcyam | guhyam | nāma | gonām // RV_9,87.3 //
eṣaḥ | syaḥ | te | madhu-mān | indra | somaḥ | vṛṣā | vṛṣṇe | pari | pavitre | akṣāriti | sahasra-sāḥ | śata-sāḥ | bhūri-dāvā | śaśvat-tamam | barhiḥ | ā | vājī | asthāt // RV_9,87.4 //
ete | somāḥ | abhi | gavyā | sahasrā | mahe | vājāya | amṛtāya | śravāṃsi | pavitrebhiḥ | pavamānāḥ | asṛgran | śravasyavaḥ | na | pṛtanājaḥ | atyāḥ // RV_9,87.5 //
//22//.

-RV_7:3/23-
pari | hi | sma | puru-hūtaḥ | janānām | viśvā | asarat | bhojanā | pūyamānaḥ | atha | ā | bhara | śyena-bhṛta | prayāṃsi | rayim | tuñjānaḥ | abhi | vājam | arṣa // RV_9,87.6 //
eṣaḥ | sivānaḥ | pari | somaḥ | pavitre | sargaḥ | na | sṛṣṭaḥ | adadhāvat | arvā | tigme | śiśānaḥ | mahiṣaḥ | na | śṛṅge | gāḥ | gavyan | abhi | śūraḥ | na | satvā // RV_9,87.7 //
eṣā | ā | yayau | paramāt | antaḥ | adreḥ | kū-cit | satīḥ | ūrve | gāḥ | viveda | divaḥ | na | vi-dyut | stanayantī | abhraiḥ | somasya | te | pavate | indra | dhārā // RV_9,87.8 //
uta | sma | rāśim | pari | yāsi | gonām | indreṇa | soma | sa-ratham | punānaḥ | pūrvīḥ | iṣaḥ | bṛhatīḥ | jīradāno itijīra-dāno | śikṣa | sacī-vaḥ | tava | tāḥ | upa-stut // RV_9,87.9 //
//23//.

-RV_7:3/24-
(RV_9,88)
ayam | somaḥ | indra | tubhyam | sunve | tubhyam | pavate | tvam | asya | pāhi | tvam | ha | yam | cakṛṣe | tvam | vavṛṣe | indum | madāya | yujyāya | somam // RV_9,88.1 //
saḥ | īm iti | rathaḥ | na | bhuriṣāṭ | ayoji | mahaḥ | purūṇi | sātaye | vasūni | āt | īm iti | viśvā | nahuṣyāṇi | jātā | svaḥ-sātā | vane | ūrdhvā | navanta // RV_9,88.2 //
vāyuḥ | na | yaḥ | niyutvān | iṣṭa-yāmā | nāsatyā-iva | have | ā | śam-bhaviṣṭhaḥ | viśva-vāraḥ | draviṇodāḥ-iva | tman | pūṣā-iva | dhī-javanaḥ | asi | soma // RV_9,88.3 //
indraḥ | na | yaḥ | mahā | karmāṇi | cakriḥ | hantā | vṛtrāṇām | asi | soma | pūḥ-bhit | paidvaḥ | na | hi | tvam | ahi-nāmnām | hantā | viśvasya | asi | soma | dasyoḥ // RV_9,88.4 //
agniḥ | na | yaḥ | vane | ā | sṛjyamānaḥ | vṛthā | pājāṃsi | kṛṇute | nadīṣu | janaḥ | na | yudhvā | mahataḥ | upabdiḥ | iyarti | somaḥ | pavamānaḥ | ūrmim // RV_9,88.5 //
ete | somāḥ | ati | vārāṇi | avyā | divyā | na | kośāsaḥ | abhra-varṣāḥ | vṛthā | samudram | sindhavaḥ | na | nīcīḥ | sutāsaḥ | abhi | kalaśān | asṛgran // RV_9,88.6 //
śuṣmī | śardhaḥ | na | mārutam | pavasva | anabhi-śastā | divyā | yathā | viṭ | āpaḥ | na | makṣu | su-matiḥ | bhava | naḥ | sahasra-apsāḥ | pṛtanāṣāṭ | na | yajñaḥ // RV_9,88.7 //
rājñaḥ | nu | te | varuṇasya | vratāni | bṛhat | gabhīram | tava | soma | dhāma | śuciḥ | tvam | asi | priyaḥ | na | mitraḥ | dakṣāyyaḥ | aryamā-iva | asi | soma // RV_9,88.8 //
//24//.

-RV_7:3/25-
(RV_9,89)
pro iti | syaḥ | vahniḥ | pathyābhiḥ | asyān | divaḥ | na | vṛṣṭiḥ | pavamānaḥ | akṣāḥ | sahasra-dhāraḥ | asadat | ni | asme iti | mātuḥ | upa-sthe | vane | ā | ca | somaḥ // RV_9,89.1 //
rājā | sindhūnām | avasiṣṭa | vāsaḥ | ṛtasya | nāvam | ā | aruhat | rajiṣṭhām | ap-su | drapsaḥ | vavṛdhe | śyena-jūtaḥ | duhe | īm | pitā | duhe | īm | pituḥ | jām // RV_9,89.2 //
siṃham | nasanta | madhvaḥ | ayāsam | harim | aruṣam | divaḥ | asya | patim | śūraḥ | yut-su | prathamaḥ | pṛcchate | gāḥ | asya | cakṣasā | pari | pāti | ukṣā // RV_9,89.3 //
madhu-pṛṣṭham | ghoram | ayāsam | aśvam | rathe | yuñjanti | uru-cakre | ṛṣvam | svasāraḥ | īm | jāmayaḥ | marjayanti | sa-nābhayaḥ | vājinam | ūrjayanti // RV_9,89.4 //
catasraḥ | īm | ghṛta-duhaḥ | sacante | samāne | antaḥ | dharuṇe | ni-sattāḥ | tāḥ | īm | arṣanti | namasā | punānāḥ | tāḥ | īm | viśvataḥ | pari | santi | pūrvīḥ // RV_9,89.5 //
viṣṭambhaḥ | divaḥ | dharuṇaḥ | pṛthivyāḥ | viśvāḥ | uta | kṣitayaḥ | haste | asya | asat | te | utsaḥ | gṛṇate | niyutvān | madhvaḥ | aṃśuḥ | pavate | indriyāya // RV_9,89.6 //

vanvan | avātaḥ | abhi | deva-vītim | indrāya | soma | vṛtra-hā | pavasva | śagdhi | mahaḥ | puru-candrasya | rāyaḥ | su-vīryasya | patayaḥ | syāma // RV_9,89.7 //
//25//.

-RV_7:3/26-
(RV_9,90)
pra | hinvānaḥ | janitā | rodasyoḥ | rathaḥ | na | vājam | saniṣyan | cayāsīt | indram | gacchan | āyudhā | sam-śiśānaḥ | viśvā | vasu | hastayoḥ | ādadhānaḥ // RV_9,90.1 //
abhi | tri-pṛṣṭham | vṛṣaṇam | vayaḥ-dhām | āṅgūṣāṇām | avāvaśanta | vāṇīḥ | vanā | vasānaḥ | varuṇaḥ | na | sindhūn | vi | ratna-dhāḥ | dayate | vāryāṇi // RV_9,90.2 //
śūra-grāmaḥ | sarva-vīraḥ | sahāvān | jetā | pavasva | sanitā | dhanāni | tigma-āyudhaḥ | kṣipra-dhanvā | samat-su | aṣāḷhaḥ | sahvān | pṛtanāsu | śatrūn // RV_9,90.3 //
uru-gavyūtiḥ | abhayāni | kṛṇvan | samīcīne itisam-īcīne | ā | pavasva | purandhī itipuram-dhī | apaḥ | sisāsan | uṣasaḥ | svaḥ | gāḥ | sam | cikradaḥ | mahaḥ | asmabhyam | vājān // RV_9,90.4 //
matsi | soma | varuṇam | matsi | mitram | matsi | indram | indo iti | pavamāna | viṣṇum | matsi | śardhaḥ | mārutam | matsi | devān | matsi | mahām | indram | indo iti | madāya // RV_9,90.5 //
eva | rājā-iva | kratu-mān | amena | viśvā | ghanighnat | duḥ-itā | pavasva | indo iti | su-uktāya | vacase | vayaḥ | dhāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_9,90.6 //
//26//.



-RV_7:4/1-
(RV_9,91)
asarji | vakvā | rathye | yathā | ājau | dhiyā | manotā | prathamaḥ | manīṣī | daśa | svasāraḥ | adhi | sānau | avye | ajanti | vahnim | sadanāni | accha // RV_9,91.1 //
vītī | janasya | divyasya | kavyaiḥ | adhi | suvānaḥ | nahuṣyebhiḥ | induḥ | pra | yaḥ | nṛ-bhiḥ | amṛtaḥ | martyebhiḥ | marmṛjānaḥ | avi-bhiḥ | gobhiḥ | at-bhiḥ // RV_9,91.2 //
vṛṣā | vṛṣṇe | roruvat | aṃśuḥ | asmai | pavamānaḥ | ruśat | īrte | payaḥ | goḥ | sahasram | ṛkvā | pathi-bhiḥ | vacaḥ-vit | adhvasma-bhiḥ | sūraḥ | aṇvam | vi | yāti // RV_9,91.3 //
rujā | dṛḷhā | cit | rakṣasaḥ | sadāṃsi | punānaḥ | indo iti | ūrṇuhi | vi | vājān | vṛśca | upariṣṭāt | tujatā | vadhena | ye | anti | dūrāt | upa-nāyam | eṣām // RV_9,91.4 //
saḥ | pratna-vat | navyase | viśva-vāra | su-uktāya | pathaḥ | kṛṇuhi | prācaḥ | ye | duḥ-sahāsaḥ | vanuṣā | bṛhantaḥ | tān | te | aśycāma | puru-kṛt | purukṣo itipuru-kṣo // RV_9,91.5 //
eva | punānaḥ | apaḥ | svaḥ | gāḥ | asmabhyam | tokā | tanayāni | bhūri | śam | naḥ | kṣetram | uru | jyotīṃṣi | soma | jyok | naḥ | sūryam | dṛśaye | rirīhi // RV_9,91.6 //
//1//.

-RV_7:4/2-
(RV_9,92)
pari | suvānaḥ | hariḥ | aṃśuḥ | pavitre | rathaḥ | na | sarji | sanaye | hiyānaḥ | āpat | ślokam | indriyam | pūyamānaḥ | prati | devān | ajuṣata | prayaḥ-bhiḥ // RV_9,92.1 //
accha | nṛ-cakṣāḥ | asarat | pavitre | nāma | dadhānaḥ | kaviḥ | asya | yonau | sīdan | hotā-iva | sadane | camūṣu | upa | īm | agman | ṛṣayaḥ | sapta | viprāḥ // RV_9,92.2 //
pra | su-medhāḥ | gātu-vit | viśva-devaḥ | somaḥ | punānaḥ | sadaḥ | eti | nityam | bhuvat | viśveṣu | kāvyeṣu | rantā | anu | janān | yatate | pañca | dhīraḥ // RV_9,92.3 //
tava | tye | soma | pavamāna | niṇye | viśve | devāḥ | trayaḥ | ekādaśāsaḥ | daśa | svadhābhiḥ | adhi | sānau | avye | mṛjanti | tvā | nadyaḥ | sapta | yahvīḥ // RV_9,92.4 //
tat | nu | satyam | pavamānasya | astu | yatra | viśve | kāravaḥ | sam-nasanta | jyotiḥ | yat | ahne | akṛṇot | oṃ iti | lokam | pra | āvat | manum | dasyave | kaḥ | abhīkam // RV_9,92.5 //
par | sadma-iva | paśu-manti | hotā | rājā | na | satyaḥ | sam-itīḥ | iyānaḥ | somaḥ | punānaḥ | kalaśān | ayāsīt | sīdan | mṛgaḥ | na | mahiṣaḥ | vaneṣu // RV_9,92.6 //
//2//.

-RV_7:4/3-
(RV_9,93)
sākam-ukṣaḥ | marjayanta | svasāraḥ | daśa | dhīrasya | dhītayaḥ | dhanutrīḥ | hariḥ | pari | adravat | jāḥ | sūryasya | droṇam | nanakṣe | atyaḥ | na | vājī // RV_9,93.1 //
sam | mātṛ-bhiḥ | na | śiśuḥ | vāvaśānaḥ | vṛṣā | dadhanve | puru-vāraḥ | at-bhiḥ | maryaḥ | na | yoṣām | abhi | niḥ-kṛtam | yan | sam | gacchate | kalaśe | usriyābhiḥ // RV_9,93.2 //
uta | pra | pipye | ūdhaḥ | aghnyāyāḥ | induḥ | dhārābhiḥ | sacate | su-medhāḥ | mūdhārnam | gāvaḥ | payasā | camūṣu | abhi | śrīṇanti | vasu-bhiḥ | na | niktaiḥ // RV_9,93.3 //
saḥ | naḥ | devebhiḥ | pavamāna | rada | indo iti | rayim | aśvinam | vāvaśānaḥ | rathirāyatām | uśatī | puram-dhiḥ | asmadryak | ā | dāvane | vasūnām // RV_9,93.4 //
nu | naḥ | rayim | upa | māsva | nṛ-vantam | punānaḥ | vātāpyam | viśva-candram | pra | vandituḥ | indo iti | tāri | āyuḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // RV_9,93.5 //
//3//.

-RV_7:4/4-
(RV_9,94)
adhi | yat | asmin | vājini-iva | śubhaḥ | spardhante | dhiyaḥ | sūrye | na | viśaḥ | apaḥ | vṛṇānaḥ | pavate | kavi-yan | vrajam | na | paśu-vardhanāya | manma // RV_9,94.1 //
dvitā | vi-ūrṇvan | amṛtasya | dhāma | svaḥ-vide | bhuvanāni | prathanta | dhiyaḥ | pinvānāḥ | svasare | na | gāvaḥ | ṛta-yantīḥ | abhi | vavaśre | indum // RV_9,94.2 //
pari | yat | kaviḥ | kāvyā | bharate | śūraḥ | na | rathaḥ | bhuvanāni | viśvā | deveṣu | yaśaḥ | martāya | bhūṣan | dakṣāya | rāyaḥ | puru-bhūṣu | navyaḥ // RV_9,94.3 //
śriye | jātaḥ | śriye | ā | niḥ | iyāya | śriyam | vayaḥ | jaritṛ-bhyaḥ | dadhāti | śriyam | vasānāḥ | amṛta-tvam | āyan | bhavanti | satyā | sam-ithā | mita-drau // RV_9,94.4 //
iṣam | ūrjam | abhi | arṣa | aśvam | gām | uru | jyotiḥ | kṛṇuhi | matsi | devān | viśvāni | hi | su-sahā | tāni | tubhyam | pavamāna | bādhase | soma | śatrūn // RV_9,94.5 //
//4//.

-RV_7:4/5-
(RV_9,95)
kanikranti | hariḥ | ā | sṛjyamānaḥ | sīdan | vanasya | jaṭhare | punānaḥ | nṛ-bhiḥ | yataḥ | kṛṇute | niḥ-nijam | gāḥ | ataḥ | matīḥ | janayata | svadhābhiḥ // RV_9,95.1 //
hariḥ | sṛjānaḥ | pathyām | ṛtasya | iyarti | vācam | aritā-iva | nāvam | devaḥ | devānām | guhyāni | nāma | āviḥ | kṛṇoti | barhiṣi | pra-vāce // RV_9,95.2 //
apām-iva | it | ūrmayaḥ | tarturāṇāḥ | pra | manīṣāḥ | īrate | somam | accha | namasyantīḥ | upa | ca | yanti | sam | ca | ā | ca | viśanti | uśatīḥ | uśantam // RV_9,95.3 //
tam | marmṛjānam | mahiṣam | na | sānau | aṃśum | duhanti | ukṣaṇam | giri-sthām | tam | vāvaśānam | matayaḥ | sacante | tritaḥ | bibharti | varuṇam | samudre // RV_9,95.4 //
iṣyan | vācam | upavaktā-iva | hotuḥ | punānaḥ | indo iti | vi | sya | manīṣām | indraḥ | ca | yat | kṣayathaḥ | saubhagāya | su-vīryasya | patayaḥ | syāma // RV_9,95.5 //
//5//.

-RV_7:4/6-
(RV_9,96)
pra | senānīḥ | śūraḥ | agre | rathānām | gavyan | eti | harṣate | asya | senā | bhadrān | kṛṇvan | indra-havān | sakhi-bhyaḥ | ā | somaḥ | vastrā | rabhasāni | datte // RV_9,96.1 //
sam | asya | harim | harayaḥ | mṛjanti | aśva-hayaiḥ | asni-śitam | namaḥ-bhiḥ | ā | tiṣṭhati | ratham | indrasya | sakhā | vidvān | ena | su-matim | yāti | accha // RV_9,96.2 //
saḥ | naḥ | deva | deva-tāte | pavasva | mahe | soma | psarase | indra-pānaḥ | kṛṇvan | apaḥ | varṣayan | dyām | uta | imām | uroḥ | ā | naḥ | varivasya | punānaḥ // RV_9,96.3 //
ajītaye | ahataye | pavasva | svastaye | sarva-tātaye | bṛhate | tat | uśanti | viśve | ime | sakhāyaḥ | tat | aham | vaśmi | pavamāna | soma // RV_9,96.4 //
somaḥ | pavate | janitā | matīnām | janitā | divaḥ | janitā | pṛthivyāḥ | janitā | agneḥ | janitā | sūryasya | janitā | indrasya | janitā | uta | viṣṇoḥ // RV_9,96.5 //
//6//.

-RV_7:4/7-
brahmā | devānām | pada-vīḥ | kavīnām | ṛṣiḥ | viprāṇām | mahiṣaḥ | mṛgāṇām | śyenaḥ | gṛdhrāṇām | sva-dhitiḥ | vanānām | somaḥ | pavitram | ati | eti | rebhan // RV_9,96.6 //
pra | avīvipat | vācaḥ | ūrmim | na | sindhuḥ | giraḥ | somaḥ | pavamānaḥ | manīṣāḥ | antariti | paśyan | vṛjanā | imā | avarāṇi | ā | tiṣṭhati | vṛṣabhaḥ | goṣu | jānan // RV_9,96.7 //
saḥ | matsaraḥ | pṛt-su | vanvan | avātaḥ | sahasra-retāḥ | abhi | vājam | arṣa | indrāya | indo iti | pavamānaḥ | manīṣī | aṃśoḥ | ūrmim | īraya | gāḥ | iṣaṇyan // RV_9,96.8 //
pari | priyaḥ | kalaśe | deva-vātaḥ | indrāya | somaḥ | raṇyaḥ | madāya | sahasra-dhāraḥ | śata-vājaḥ | induḥ | vājī | na | saptiḥ | samanā | jigāti // RV_9,96.9 //
saḥ | pūrvyaḥ | vasu-vit | jāyamānaḥ | mṛjānaḥ | ap-su | duduhānaḥ | adrau | abhiśasti-pāḥ | bhuvanasya | rājā | vidat | gātum | brahmaṇe | pūyamānaḥ // RV_9,96.10 //
//7//.

-RV_7:4/8-
tvayā | hi | naḥ | pitaraḥ | soma | pūrve | karmāṇi | cakruḥ | pavamāna | dhīrāḥ | vanvan | avātaḥ | pari-dhīn | apa | ūrṇu | vīre-bhiḥ | aśvaiḥ | magha-vā | bhava | naḥ // RV_9,96.11 //
yathā | apavathāḥ | manave | vayaḥ-dhāḥ | amitra-hā | varivaḥ-vit | haviṣmān | eva | pavasva | draviṇam | dadhānaḥ | indre | sam | tiṣṭha | janaya | āyudhāni // RV_9,96.12 //
pavasva | soma | madhu-mān | ṛta-vā | apaḥ | vasānaḥ | adhi | sānau | avye | ava | droṇāni | ghṛta-vanti | sīda | madin-tamaḥ | matsaraḥ | indra-pānaḥ // RV_9,96.13 //
vṛṣṭim | divaḥ | śata-dhāraḥ | pavasva | sahasra-sāḥ | vāja-yuḥ | deva-vītau | sam | sindhu-bhiḥ | kalaśe | vāvaśānaḥ | sam | usriyābhiḥ | pra-tiran | naḥ | āyuḥ // RV_9,96.14 //
eṣaḥ | syaḥ | somaḥ | mati-bhiḥ | punānaḥ | atyaḥ | na | vājī | tarati | it | arātīḥ | payaḥ | na | dugdham | aditeḥ | iṣiram | uru-iva | gātuḥ | su-yamaḥ | na | voḷhā // RV_9,96.15 //
//8//.

-RV_7:4/9-
su-āyudhaḥ | sotṛ-bhiḥ | pūyamānaḥ | abhi | arṣa | guhyam | cāru | nāma | abhi | vājam | saptiḥ-iva | śravasyā | abhi | vāyum | abhi | gāḥ | deva | soma // RV_9,96.16 //
śiśum | jajñānam | haryatam | mṛjanti | śumbhanti | vahnim | marutaḥ | gaṇena | kaviḥ | gīḥ-bhiḥ | kāvyena | kaviḥ | san | somaḥ | pavitram | ati | eti | rebhan // RV_9,96.17 //
ṛṣi-manāḥ | yaḥ | ṛṣi-kṛt | svaḥ-sāḥ | sahasra-nīthaḥ | pada-vīḥ | kavīnām | tṛtīyam | dhāma | mahiṣaḥ | sisāsan | somaḥ | vi-rājam | anu | rājati | stup // RV_9,96.18 //
camū-sat | śyenaḥ | śakunaḥ | vi-bhṛtvā | go-vinduḥ | drapsaḥ | āyudhāni | bibhrat | apām | ūrmim | sacamānaḥ | samudram | turīyam | dhāma | mahiṣaḥ | vivakti // RV_9,96.19 //
maryaḥ | na | śubhraḥ | tanvam | mṛjānaḥ | atyaḥ | na | sṛtvā | sanaye | dhanānām | vṛṣā-iva | yūthā | pari | kośam | arṣan | kanikradat | camvoḥ | ā | viveśa // RV_9,96.20 //
//9//.

-RV_7:4/10-
pavasva | indo iti | pavamānaḥ | mahaḥ-bhiḥ | kanikradat | pari | vārāṇi | arṣa | krīḷan | camvoḥ | ā | viśa | pūyamānaḥ | indram | te | rasaḥ | madiraḥ | mamattu // RV_9,96.21 //
pra | asya | dhārāḥ | bṛhatīḥ | asṛgran | aktaḥ | gobhiḥ | kalaśān | ā | viveśa | sāma | kṛṇvan | sāmanyaḥ | vipaḥ-cit | krandan | eti | abhi | sakhyuḥ | na | jāmim // RV_9,96.22 //
apa-ghnan | eṣi | pavamāna | śatrūn | priyām | na | jāraḥ | abhi-gītaḥ | induḥ | sīdan | vaneṣu | śakunaḥ | na | patvā | somaḥ | punānaḥ | kalaśeṣu | sattā // RV_9,96.23 //
ā | te | rucaḥ | pavamānasya | soma | yoṣā-iva | yanti | su-dughāḥ | su-dhārāḥ | hariḥ | ānītaḥ | puru-vāraḥ | ap-su | acikradat | kalaśe | deva-yūnām // RV_9,96.24 //
//10//.

-RV_7:4/11-
(RV_9,97)
asya | preṣā | hemanā | pūyamānaḥ | devaḥ | devebhiḥ | sam | apṛkta | rasam | sutaḥ | pavitram | pari | eti | rebhan | mitā-iva | sadma | paśu-manti | hotā // RV_9,97.1 //
bhadrā | vastrā | samanyā | vasānaḥ | mahān | kaviḥ | ni-vacanāni | śaṃsan | ā | vacyasva | camvoḥ | pūyamānaḥ | vi-cakṣaṇaḥ | jāgṛviḥ | deva-vītau // RV_9,97.2 //
sam | oṃ iti | priyaḥ | mṛjyate | sānau | avye | yaśaḥ-taraḥ | yaśasām | kṣaitaḥ | asme iti | abhi | svara | dhanva | pūyamānaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_9,97.3 //
pra | gāyata | abhi | arcāma | devān | somam | hinota | mahate | dhanāya | svāduḥ | pavāte | ati | vāram | avyam | ā | sīdāti | kalaśam | deva-yuḥ | naḥ // RV_9,97.4 //
induḥ | devānām | upa | sakhyam | āyan | sahasra-dhāraḥ | pavate | madāya | nṛ-bhiḥ | stavānaḥ | anu | dhāma | pūrvam | agan | indram | mahate | saubhagāya // RV_9,97.5 //
//11//.

-RV_7:4/12-
stotre | rāye | hariḥ | arṣa | punānaḥ | indram | madaḥ | gacchatu | te | bharāya | devaiḥ | yāhi | sa-ratham | rādhaḥ | accha | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_9,97.6 //
pra | kāvyam | uśanā-iva | bruvāṇaḥ | devaḥ | devānām | janima | vivakti | mahi-vrataḥ | śuci-bandhuḥ | pāvakaḥ | padā | varāhaḥ | abhi | eti | rebhan // RV_9,97.7 //
pra | haṃsāsaḥ | tṛpalam | manyum | accha | amāt | astam | vṛṣa-gaṇāḥ | ayāsuḥ | āṅgūṣyam | pavamānam | sakhāyaḥ | duḥ-marṣam | sākam | pra | vadanti | vāṇam // RV_9,97.8 //
saḥ | raṃhate | uru-gāyasya | jūtim | vṛthā | krīḷantam | mimate | na | gāvaḥ | parīṇasam | kṛṇute | tigma-śṛṅgaḥ | divā | hariḥ | dadṛśe | naktam | ṛjraḥ // RV_9,97.9 //
induḥ | vājī | pavate | go-nyoghāḥ | indre | somaḥ | saha | invan | madāya | hanti | rakṣaḥ | bādhate | pari | arātīḥ | varivaḥ | kṛṇvan | vṛjanasya | rājā // RV_9,97.10 //
//12//.

-RV_7:4/13-
adha | dhārayā | madhvā | pṛcānaḥ | tiraḥ | roma | pavate | adri-dugdhaḥ | induḥ | indrasya | sakhyam | juṣāṇaḥ | devaḥ | devasya | matsaraḥ | madāya // RV_9,97.11 //
abhi | priyāṇi | pavate | punānaḥ | devaḥ | devān | svena | rasena | pṛñcan | induḥ | dharmāṇi | ṛtu-thā | vasānaḥ | daśa | kṣipaḥ | avyata | sānau | avye // RV_9,97.12 //
vṛṣā | śoṇaḥ | abhi-kanikradat | gāḥ | nadayan | eti | pṛthivīm | uta | dyām | indrasya-iva | vagnuḥ | ā | śṛṇve | ājau | pra-cetayan | arṣati | vācam | ā | imām // RV_9,97.13 //
rasāyyaḥ | payasā | pinvamānaḥ | īrayan | eṣi | madhu-mantam | aṃśum | pavamānaḥ | sam-tanim | eṣi | kṛṇvan | indrāya | soma | pari-sicyamānaḥ // RV_9,97.14 //
eva | pavasva | madiraḥ | madāya | uda-grābhasya | namayan | vadha-snaiḥ | pari | varṇam | bharamāṇaḥ | ruśantam | gavyuḥ | naḥ | arṣa | pari | soma | siktaḥ // RV_9,97.15 //
//13//.

-RV_7:4/14-
juṣṭavī | naḥ | indo iti | su-pathā | su-gāni | urau | pavasva | varivāṃsi | kṛṇvan | ghanā-iva | viṣvak | duḥ-itāni | vi-ghnan | adhi | snunā | dhanva | sānau | avye // RV_9,97.16 //
vṛṣṭim | naḥ | arṣa | divyām | jigatnum | iḷāvatīm | śam-gayīm | jīra-dānum | stukā-iva | vītā | dhanva | vi-cinvan | bandhūn | imān | avarān | indo iti | vāyūn // RV_9,97.17 //
granthim | na | vi | sya | grathitam | punānaḥ | ṛjum | ca | gātum | vṛjinam | ca | soma | atyaḥ | na | kradaḥ | hariḥ | ā | sṛjānaḥ | maryaḥ | deva | dhanva | pastya-vān // RV_9,97.18 //
juṣṭaḥ | madāya | deva-tāte | indo iti | pari | snunā | dhanva | sānau | avye | sahasra-dhāraḥ | su-rabhiḥ | adabdhaḥ | pari | srava | vāja-sātau | nṛ-sahye // RV_9,97.19 //
araśmānaḥ | ye | arathāḥ | ayuktāḥ | atyāsaḥ | na | sasṛjānāsaḥ | ājau | ete | śukrāsaḥ | dhanvanti | somāḥ | devāsaḥ | tān | upa | yāta | pibadhyai // RV_9,97.20 //
//14//.

-RV_7:4/15-
eva | naḥ | indo iti | abhi | deva-vītim | pari | srava | nabhaḥ | arṇaḥ | camūṣu | somaḥ | asmabhyam | kāmyam | bṛhantam | rayim | dadātu | vīra-vantam | ugram // RV_9,97.21 //
takṣat | yadi | manasaḥ | venataḥ | vāk | jyeṣṭhasya | vā | dharmaṇi | kṣoḥ | anīke | āt | īm | āyan | varam | ā | vāvaśānāḥ | juṣṭam | patim | kalaśe | gāvaḥ | indum // RV_9,97.22 //
pra | dānu-daḥ | divyaḥ | dānu-pinvaḥ | ṛtam | ṛtāya | pavate | su-medhāḥ | dharmā | bhuvat | vṛjanyasya | rājā | pra | rāsmi-bhiḥ | daśa-bhiḥ | bhāri | bhūma // RV_9,97.23 //
pavitrebhiḥ | pavamānaḥ | nṛ-cakṣā | rājā | devānām | uta | martyānām | dvitā | bhuvat | rayi-patiḥ | rayīṇām | ṛtam | bharat | su-bhṛtam | cāru | induḥ // RV_9,97.24 //
arvān-iva | śravase | sātim | accha | indrasya | vāyoḥ | abhi | vītim | arṣa | saḥ | naḥ | sahasrā | bṛhatīḥ | iṣaḥ | dāḥ | bhava | soma | draviṇaḥ-vit | punānaḥ // RV_9,97.25 //
//15//.

-RV_7:4/16-
deva-avyaḥ | naḥ | pari-sicyamānāḥ | kṣayam | su-vīram | dhanvantu | somāḥ | āyajyavaḥ | su-matim | viśva-vārāḥ | hotāraḥ | na | divi-yajaḥ | mandra-tamāḥ // RV_9,97.26 //
eva | deva | deva-tāte | pavasva | mahe | soma | psarase | deva-pānaḥ | mahaḥ | cit | hi | smasi | hitāḥ | sa-marye | kṛdhi | su-sthāne | rodasī iti | punānaḥ // RV_9,97.27 //
aśvaḥ | na | kradaḥ | vṛṣa-bhiḥ | yujānaḥ | siṃhaḥ | na | bhīmaḥ | manasaḥ | javīyān | arvācīnaiḥ | pathi-bhiḥ | ye | rajiṣṭhāḥ | ā | pavasva | saumanasam | naḥ | indo iti // RV_9,97.28 //
śatam | dhārāḥ | deva-jātāḥ | asṛgran | sahasram | enāḥ | kavayaḥ | mṛjanti | indo iti | sanitram | divaḥ | ā | pavasva | puraḥ-etā | asi | mahataḥ | dhanasya // RV_9,97.29 //
divaḥ | na | sargāḥ | asasṛgram | ahnām | rājā | na | mitram | pra | mināti | dhīraḥ | pituḥ | na | putraḥ | kratu-bhiḥ | yatānaḥ | ā | pavasva | viśe | asyai | ajītim // RV_9,97.30 //
//16//.

-RV_7:4/17-
pra | te | dhārāḥ | madhu-matīḥ | asṛgran | vārān | yat | pūtaḥ | ati-eṣi | avyān | pavamāna | pavase | dhāma | gonām | jajñānaḥ | sūryam | apinvaḥ | arkaiḥ // RV_9,97.31 //
kanikradat | anu | panthām | ṛtasya | śukraḥ | vi | bhāsi | amṛtasya | dhāma | saḥ | indrāya | pavase | matsara-vān | hinvānaḥ | vācam | mati-bhiḥ | kavīnām // RV_9,97.32 //
divyaḥ | su-parṇaḥ | ava | cakṣi | soma | pinvan | dhārāḥ | karmaṇā | deva-vītau | ā | indo iti | viśa | kalaśam | soma-dhānam | krandan | ihi | sūryasya | upa | raśmim // RV_9,97.33 //
tisraḥ | vācaḥ | īrayati | pra | vahniḥ | ṛtasya | dhītim | brahmaṇaḥ | manīṣām | gāvaḥ | yanti | go-patim | pṛcchamānāḥ | somam | yanti | matayaḥ | vāvaśānāḥ // RV_9,97.34 //
somam | gāvaḥ | dhenavaḥ | vāvaśānāḥ | somam | viprāḥ | mati-bhiḥ | pṛcchamānāḥ | somaḥ | sutaḥ | pūyate | ajyamānaḥ | some | arkāḥ | tri-stubhaḥ | sam | navante // RV_9,97.36 //
//17//.

-RV_7:4/18-
eva | naḥ | soma | pari-sicyamānaḥ | ā | pavasva | pūyamānaḥ | svasti | indram | ā | viśa | bṛhatā | raveṇa | vardhaya | vācam | janaya | puram-dhim // RV_9,97.36 //
ā | jāgṛviḥ | vipraḥ | ṛtā | matīnām | somaḥ | punānaḥ | asadat | camūṣu | sapanti | yam | mithunāsaḥ | ni-kāmāḥ | adhvaryavaḥ | rathirāsaḥ | su-hastāḥ // RV_9,97.37 //
saḥ | punānaḥ | upa | sūre | na | dhātā | ā | ubhe iti | aprāḥ | rodasī iti | vi | saḥ | āvar ity āvaḥ | priyā | cit | yasya | priyasāsaḥ | ūtī | saḥ | tu | dhanam | kāriṇe | na | pra | yaṃsat // RV_9,97.38 //
saḥ | vardhitā | vardhanaḥ | pūyamānaḥ | somaḥ | mīḍhavān | abhi | naḥ | jyotiṣā | āvīt | yena | naḥ | pūrve | pitaraḥ | pada-jñāḥ | svaḥ-vidaḥ | abhi | gāḥ | adrim | uṣṇan // RV_9,97.39 //
akrān | samudraḥ | prathame | vi-dharman | janayan | pra-jāḥ | bhuvanasya | rājā | vṛṣā | pavitre | adhi | sānau | avye | bṛhat | somaḥ | vavṛdhe | suvānaḥ | induḥ // RV_9,97.40 //
//18//.

-RV_7:4/19-
mahat | tat | somaḥ | mahiṣaḥ | cakāra | apām | yat | garbhaḥ | avṛṇīta | devān | adadhāt | indre | pavamānaḥ | ojaḥ | ajanayat | sūrye | jyotiḥ | induḥ // RV_9,97.41 //
matsi | vāyum | iṣṭaye | rādhase | ca | matsi | mitrāvaruṇā | pūyamānaḥ | matsi | śardhaḥ | mārutam | matsi | devān | matsi | dyāvāpṛthivī iti | deva | soma // RV_9,97.42 //
ṛjuḥ | pavasva | vṛjinasya | hantā | apa | amīvām | bādhamānaḥ | mṛdhaḥ | ca | abhi-śrīṇan | payaḥ | payasā | abhi | gonām | indrasya | tvam | tava | vayam | sakhāyaḥ // RV_9,97.43 //
madhvaḥ | sūdam | pavasva | vasvaḥ | utsam | vīram | ca | naḥ | ā | pavasva | bhagam | ca | svadasva | indrāya | pavamānaḥ | indo iti | rayim | ca | naḥ | ā | pavasva | samudrāt // RV_9,97.44 //
somaḥ | sutaḥ | dhārayā | atyaḥ | na | hitvā | sindhuḥ | na | nimnam | abhi | vājī | akṣāriti | ā | yonim | vanyam | asadat | punānaḥ | sam | induḥ | gobhiḥ | asarat | sam | at-bhiḥ // RV_9,97.45 //
//19//.

-RV_7:4/20-
eṣaḥ | syaḥ | te | pavate | indra | somaḥ | camūṣu | dhīraḥ | uśate | tavasvān | svaḥ-cakṣāḥ | rathiraḥ | satya-śuṣmaḥ | kāmaḥ | na | yaḥ | deva-yatām | asarji // RV_9,97.46 //
eṣaḥ | pratnena | vayasā | punānaḥ | tiraḥ | varpāṃsi | duhituḥ | dadhānaḥ | vasānaḥ | śarma | tri-varūtham | ap-su | hotā-iva | yāti | samaneṣu | rebhan // RV_9,97.47 //
nu | naḥ | tvam | rathiraḥ | deva | soma | pari | srava | camvoḥ | pūyamānaḥ | ap-su | svādiṣṭhaḥ | madhu-mān | ṛta-vā | devaḥ | na | yaḥ | savitā | satya-manmā // RV_9,97.48 //
abhi | vāyum | vītī | arṣa | gṛṇānaḥ | abhi | mitrāvaruṇā | pūyamānaḥ | abhi | naram | dhī-javanam | rathe-sthām | abhi | indram | vṛṣaṇam | vajra-bāhum // RV_9,97.49 //
abhi | vastrā | su-vasanāni | arṣa | abhi | dhenūḥ | su-dughāḥ | pūyamānaḥ | abhi | candrā | bhartave | naḥ | hiraṇyā | abhi | aśvān | rathinaḥ | deva | soma // RV_9,97.50 //
//20//.

-RV_7:4/21-
abhi | naḥ | arṣa | divyā | vasūni | abhi | viśvā | pārthivā | pūyamānaḥ | abhi | yena | draviṇam | aśnavāma | abhi | ārṣeyam | jamadagni-vat | naḥ // RV_9,97.51 //
ayā | pavā | pavasva | enā | vasūni | māṃścatve | indo iti | sarasi | pra | dhanva | bradhnaḥ | cit | atra | vātaḥ | na | jūtaḥ | puru-medhaḥ | cit | takave | naram | dāt // RV_9,97.52 //
uta | naḥ | enā | pavayā | pavasva | adhi | śrute | śravāyyasya | tīrthe | ṣaṣṭim | sahasrā | naigutaḥ | vasūni | vṛkṣam | na | pakvam | dhūnavat | raṇāya // RV_9,97.53 //
mahi | ime iti | asya | vṛṣanāma | śūṣe iti | māṃścatve | vā | pṛśane | vā | vadhatreiti | asvāpayat | ni-gutaḥ | snehayat | ca | apa | amitrān | apa | acitaḥ | aca | itaḥ // RV_9,97.54 //
sam | trī | pavitrā | vi-tatāni | eṣi | anu | ekam | dhāvasi | pūyamānaḥ | asi | bhagaḥ | asi | dātrasya | dātā | asi | magha-vā | maghavat-bhyaḥ | indo iti // RV_9,97.55 //
//21//.
-RV_7:4/22-
eṣaḥ | viśva-vit | pavate | manīṣī | somaḥ | viśvasya | bhuvanasya | rājā | drapsān | īrayan | vidatheṣu | induḥ | vi | vāram | avyam | samayā | ati | yāti // RV_9,97.56 //
indum | rihanti | mahiṣāḥ | adabdhāḥ | pade | rebhanti | kavayaḥ | na | gṛdhrāḥ | hinvanti | dhīrāḥ | daśa-bhiḥ | kṣipābhiḥ | sam | āñjate | rūpam | apām | rasena // RV_9,97.57 //
tvayā | vayam | pavamānena | soma | bhare | kṛtam | vi | cinuyāma | śaśvat | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_9,97.58 //
//22//.

-RV_7:4/23-
(RV_9,98)
abhi | naḥ | vāja-sātamam | rayim | arṣa | puru-spṛham | indo iti | sahasra-bharṇasam | tuvi-dyumnam | vibhva-saham // RV_9,98.1 //
pari | syaḥ | suvānaḥ | avyayam | rathe | na | varma | avyata | induḥ | abhi | drūṇā | hitaḥ | hiyānaḥ | dhārābhiḥ | akṣāriti // RV_9,98.2 //
pari | syaḥ | suvānaḥ | akṣāriti | induḥ | avye | mada-cyutaḥ | dhārā | yaḥ | ūrdhvaḥ | adhvare | bhrājā | na | eti | gavya-yuḥ // RV_9,98.3 //
saḥ | hi | tvam | deva | śaśvate | vasu | martāya | dāśuṣe | indo iti | sahasriṇam | rayim | śata-ātmānam | vivāsasi // RV_9,98.4 //
vayam | te | asya | vṛtra-han | vaso iti | vasvaḥ | puru-spṛhaḥ | ni | nediṣṭha-tamāḥ | iṣaḥ | syāma | sumnasya | adhrigo ity adhri-go // RV_9,98.5 //
dviḥ | yam | pañca | sva-yaśasam | svasāraḥ | adri-saṃhatam | priyam | indrasya | kāmyam | pra-snāpayanti | ūrmiṇam // RV_9,98.6 //
//23//.

-RV_7:4/24-
pari | tyam | haryatam | harim | babhrum | punanti | vāreṇa | yaḥ | devān | viśvān | it | pari | madena | saha | gacchati // RV_9,98.7 //
asya | vaḥ | hi | avasā | pāntaḥ | dakṣa-sādhanam | yaḥ | sūriṣu | śravah | bṛhat | dadhe | svaḥ | na | haryataḥ // RV_9,98.8 //
saḥ | vām | yajñeṣu | mānavī iti | induḥ | janiṣṭa | rodasī iti | devaḥ | devī iti | giri-sthāḥ | asredhan | tam | tuvi-svani // RV_9,98.9 //
indrāya | soma | pātave | vṛtra-ghne | pari | sicyase | nare | ca | dakṣiṇāvate | devāya | sadana-sade // RV_9,98.10 //
te | pratnāsaḥ | vi-uṣṭiṣu | somāḥ | pavitre | akṣaran | apa-prothantaḥ | sanutaḥ | huraḥ-citaḥ | prātariti | tān | apra-cetasaḥ // RV_9,98.11 //
tam | sakhāyaḥ | puraḥ-rucam | yūyam | vayam | ca | sūrayaḥ | aśyāma | vāja-gandhyam | sanema | vāja-pastyam // RV_9,98.12 //
//24//.

-RV_7:4/25-
(RV_9,99)
ā | haryatāya | dhṛṣṇave | dhanuḥ | tanvanti | paiṃsyam | śukrām | vayanti | asurāya | niḥ-nijam | vipām | agre | mahīyuvaḥ // RV_9,99.1 //
adha | kṣapā | pari-kṛtaḥ | vājān | abhi | pra | gāhate | yadi | vivasvataḥ | dhiyaḥ | harim | hinvanti | yātave // RV_9,99.2 //
tam | asya | marjayāmasi | madaḥ | yaḥ | indra-pātamaḥ | yam | gāvaḥ | āsa-bhiḥ | dadhuḥ | purā | nūnam | ca | sūrayaḥ // RV_9,99.3 //
tam | gāthayā | purāṇyā | punānam | abhi | anūṣata | uto iti | kṛpanta | dhītayaḥ | devānām | nāma | bibhratīḥ // RV_9,99.4 //
tam | ukṣamāṇam | avyaye | vāre | punanti | dharṇasim | dūtam | na | pūrva-cittaye | ā | śāsate | manīṣiṇaḥ // RV_9,99.5 //
//25//.

-RV_7:4/26-
saḥ | punānaḥ | madin-tamaḥ | somaḥ | camūṣu | sīdati | paśau | na | retaḥ | ādadhat | patiḥ | vacasyate | dhiyaḥ // RV_9,99.6 //
saḥ | mṛjyate | sukarma-bhiḥ | devaḥ | devebhyaḥ | sutaḥ | vide | yat | āsu | sam-dadiḥ | mahīḥ | apaḥ | vi | gāhate // RV_9,99.7 //
sutaḥ | indo iti | pavitre | ā | nṛ-bhiḥ | yataḥ | vi | nīyase | indrāya | matsarin-tamaḥ | camūṣu | ā | ni | sīdasi // RV_9,99.8 //
//26//.

-RV_7:4/27-
(RV_9,100)
abhi | navante | adruhaḥ | priyam | indrasya | kāmyam | vatsam | na | pūrve | āyuni | jātam | rihanti | mātaraḥ // RV_9,100.1 //
punānaḥ | indo iti | ā | bhara | soma | dvi-barhasam | rayim | tvam | vasūni | puṣyasi | viśvāni | dāśuṣaḥ | gṛhe // RV_9,100.2 //
tvam | dhiyam | manaḥ-yujam | sṛja | vṛṣṭim | na | tanyatuḥ | tvam | vasūni | pārthivā | divyā | ca | soma | puṣyasi // RV_9,100.3 //
pari | te | jigyuṣaḥ | yathā | dhārā | sutasya | dhāvati | raṃhamāṇā | vi | avyayam | vāram | vājī-iva | sānasiḥ // RV_9,100.4 //
kratve | dakṣāya | naḥ | kave | pavasva | soma | dhārayā | indrāya | pātave | sutaḥ | mitrāya | varuṇāya | ca // RV_9,100.5 //
//27//.

-RV_7:4/28-
pavasva | vāja-sātamaḥ | pavitre | dhārayā | sutaḥ | indrāya | soma | viṣṇave | devebhyaḥ | madhumat-tamaḥ // RV_9,100.6 //
tvām | rihanti | mātaraḥ | harim | pavitre | adruhaḥ | vatsam | jātam | na | dhenavaḥ | pavamāna | vi-dharmaṇi // RV_9,100.7 //
pavamāna | mahi | śravaḥ | citrebhiḥ | yāsi | raśmi-bhiḥ | śardhan | tamāṃsi | jighnase | viśvāni | dāśuṣaḥ | gṛhe // RV_9,100.8 //
tvam | dyām | ca | mahi-vrata | pṛthivīm | ca | ati | jabhriṣe | prati | drāpim | amuñcathāḥ | pavamāna | mahi-tvanās // RV_9,100.9 //
//28//.



-RV_7:5/1-
(RV_9,101)
puraḥ-jitī | vaḥ | andhasaḥ | sutāya | mādayitnave | apa | śvānam | śnathiṣṭana | sakhāyaḥ | dīrgha-jihvyam // RV_9,101.1 //
yaḥ | dhārayā | pāvakayā | pari-prasyandate | sutaḥ | induḥ | aśvaḥ | na | kṛtvyaḥ // RV_9,101.2 //
tam | duroṣam | abhi | naraḥ | somam | viśvācyā | dhiyā | yajñam | hinvanti | adri-bhiḥ // RV_9,101.3 //
sutāsaḥ | madhumat-tamāḥ | somāḥ | indrāya | mandinaḥ | pavitra-vantaḥ | akṣaran | devān | gacchantu | vaḥ | madāḥ // RV_9,101.4 //
induḥ | indrāya | pavate | iti | devāsaḥ | abruvan | vācaḥ | patiḥ | makhasyate | viśvasya | īśānaḥ | ojasā // RV_9,101.5 //
//1//.

-RV_7:5/2-
sahasra-dhāraḥ | pavate | samudraḥ | vācam-īṅkhayaḥ | somaḥ | patiḥ | rayīṇām | sakhā | indrasya | dive-dive // RV_9,101.6 //
ayam | pūṣā | rayiḥ | bhagaḥ | somaḥ | punānaḥ | arṣati | patiḥ | viśvasya | bhūmanaḥ | vi | akhyat | rodasī iti | ubhe iti // RV_9,101.7 //
sam | oṃ iti | priyāḥ | anūṣata | gāvaḥ | madāya | ghṛṣvayaḥ | somāsaḥ | kṛṇvate | pathaḥ | pavamānāsaḥ | indavaḥ // RV_9,101.8 //
yaḥ | ojiṣṭhaḥ | tam | ā | bhara | pavamāna | śravāyyam | yaḥ | pañca | carṣaṇīḥ | abhi | rayim | yena | vanāmahai // RV_9,101.9 //
somāḥ | pavante | indavaḥ | asmabhyam | gātuvit-tamāḥ | mitrāḥ | suvānāḥ | arepasaḥ | su-ādhyaḥ | svaḥ-vidaḥ // RV_9,101.10 //
//2//.

-RV_7:5/3-
susvāṇāsaḥ | vi | adri-bhiḥ | citānāḥ | goḥ | adhi | tvaci | iṣam | asmabhyam | abhitaḥ | sam | asvaran | vasu-vidaḥ // RV_9,101.11 //
ete | pūtāḥ | vipaḥ-citaḥ | somāsaḥ | dadhi-āśiraḥ | sūryāsaḥ | na | darśatāsaḥ | jigatnavaḥ | dhruvāḥ | ghṛte // RV_9,101.12 //
pra | sunvānasya | andhasaḥ | martaḥ | na | vṛta | tat | vacaḥ | apa | śvānam | arādhasam | hata | makham | na | bhṛgavaḥ // RV_9,101.13 //
ā | jāmiḥ | atke | avyata | bhuje | na | putraḥ | oṇyoḥ | sarat | jāraḥ | na | yoṣaṇām | varaḥ | na | yonim | āsadam // RV_9,101.14 //
saḥ | vīraḥ | dakṣa-sādhanaḥ | vi | yaḥ | tastambha | rodasī iti | hariḥ | pavitre | avyata | vedhāḥ | na | yonim | āsadam // RV_9,101.15 //
avyaḥ | vārebhiḥ | pavate | somaḥ | gavye | adhi | tvaci | kanikradat | vṛṣā | hariḥ | indrasya | abhi | eti | niḥ-kṛtam // RV_9,101.16 //
//3//.

-RV_7:5/4-
(RV_9,102)
krāṇā | śiśuḥ | mahīnām | hinvan | ṛtasya | dīdhitim | viśvā | pari | priyā | bhuvat | adha | dvitā // RV_9,102.1 //
upa | tritasya | pāṣyoḥ | abhakta | yat | guhā | padam | yajñasya | sapta | dhāma-bhiḥ | adha | priyam // RV_9,102.2 //
trīṇi | tritasya | dhārayā | pṛṣṭheṣu | ā | īraya | rayim | mimīte | asya | yojanā | vi | su-kratuḥ // RV_9,102.3 //
jajñānam | sapta | mātaraḥ | vedhām | aśāsata | śriye | ayam | dhruvaḥ | rayīṇām | ciketa | yat // RV_9,102.4 //
asya | vrate | sa-joṣasaḥ | viśve | devāsaḥ | adruhaḥ | spārhāḥ | bhavanti | rantayaḥ | juṣanta | yat // RV_9,102.5 //
//4//.

-RV_7:5/5-
yam | īm iti | garbham | ṛta-vṛdhaḥ | dṛśe | cārum | ajījanan | kavim | maṃhiṣṭham | adhvare | puru-spṛham // RV_9,102.6 //
samīcīne itisam-īcīne | abhi | tmanā | yahvī | ṛtasya | mātarā | tanvānāḥ | yajñam | ānuṣak | yat | añjate // RV_9,102.7 //
kratvā | śukrebhiḥ | akṣa-bhiḥ | ṛṇoḥ | apa | vrajam | divaḥ | hinvan | ṛtasya | dīditim | pra | adhvare // RV_9,102.8 //
//5//.

-RV_7:5/6-
(RV_9,103)
pra | punānāya | vedhase | somāya | vacaḥ | ut-yatam | bhṛtim | na | bhara | mati-bhiḥ | jujoṣate // RV_9,103.1 //
pari | vārāṇi | avyayā | gobhiḥ | añjānaḥ | arṣati | trī | sadha-sthā | punānaḥ | kṛṇute | hariḥ // RV_9,103.2 //
pari | kośam | madhu-ścutam | avyaye | vāre | arṣati | abhi | vāṇīḥ | ṛṣīṇām | sapta | nūṣata // RV_9,103.3 //
pari | netā | matīnām | viśva-devaḥ | adābhyaḥ | somaḥ | punānaḥ | camvoḥ | viśat | hariḥ // RV_9,103.4 //
pari | daivīḥ | anu | svadhāḥ | indreṇa | yāhi | sa-ratham | punānaḥ | vāghat | vāghat-bhiḥ | amartyaḥ // RV_9,103.5 //
pari | saptiḥ | na | vāja-yuḥ | devaḥ | devebhyaḥ | sutaḥ | vi-ānaśiḥ | pavamānaḥ | vi | dhāvati // RV_9,103.6 //
//6//.

-RV_7:5/7-
(RV_9,104)
sakhāyaḥ | ā | ni | sīdata | punānāya | pra | gāyata | śiśum | na | yajñaiḥ | pari | bhūṣata | śriye // RV_9,104.1 //
sam | īm iti | vatsam | na | mātṛ-bhiḥ | sṛjata | gaya-sādhanam | deva-avyam | madam | abhi | dvi-śavasam // RV_9,104.2 //
punāta | dakṣa-sādhanam | yathā | śardhāya | vītaye | yathā | mitrāya | varuṇāya | śam-tamaḥ // RV_9,104.3 //
asmabhyam | tvā | vasu-vidam | abhi | vāṇīḥ | anūṣata | gobhiḥ | te | varṇam | abhi | vāsayāmasi // RV_9,104.4 //
saḥ | naḥ | madānām | pate | indo iti | deva-psarāḥ | asi | sakhā-iva | sakhye | gātuvit-tamaḥ | bhava // RV_9,104.5 //
sanemi | kṛdhi | asmat | ā | rakṣasam | kam | cit | atriṇam | apa | adevam | dvayum | aṃhaḥ | yuyodhi | naḥ // RV_9,104.6 //
//7//.

-RV_7:5/8-
(RV_9,105)
tam | vaḥ | sakhāyaḥ | madāya | punānam | abhi | gāyata | śiśum | na | yajñaiḥ | svadayanta | gūrti-bhiḥ // RV_9,105.1 //
sam | vatsaḥ-iva | mātṛ-bhiḥ | induḥ | hinvānaḥ | ajyate | deva-avīḥ | madaḥ | mati-bhiḥ | pari-kṛtaḥ // RV_9,105.2 //
ayam | dakṣāya | sādhanaḥ | ayam | śardhāya | vītaye | ayam | devebhyaḥ | madhumat-tamaḥ | sutaḥ // RV_9,105.3 //
go-mat | naḥ | indo iti | aśva-vat | sutaḥ | su-dakṣa | dhanva | śucim | te | varṇam | adhi | goṣu | dīdharam // RV_9,105.4 //
saḥ | naḥ | harīṇām | pate | indo iti | devapsaraḥ-tamaḥ | sakhā-iva | sakhye | naryaḥ | ruce | bhava // RV_9,105.5 //
sanemi | tvam | asmat | ā | adevam | kam | cit | atriṇam | sāhvān | indo iti | pari | bādhaḥ | apa | dvayum // RV_9,105.6 //
//8//.

-RV_7:5/9-
(RV_9,106)
indram | accha | sutāḥ | ime | vṛṣaṇam | yantu | harayaḥ | śruṣṭī | jātāsaḥ | indavaḥ | svaḥ-vidaḥ // RV_9,106.1 //
ayam | bharāya | sānasiḥ | indrāya | pavate | sutaḥ | somaḥ | jaitrasya | cetati | yathā | vide // RV_9,106.2 //
asya | it | indraḥ | madeṣu | ā | grābham | gṛbhṇīta | sānasim | vajram | ca | vṛṣaṇam | bharat | sam | apsu-jit // RV_9,106.3 //
pra | dhanva | soma | jāgṛviḥ | indrāya | indo iti | pari | srava | dyu-mantam | śuṣmam | ā | bhara | svaḥ-vidam // RV_9,106.4 //
indrāya | vṛṣaṇam | madam | pavasva | viśva-darśataḥ | sahasra-yāmā | pathi-kṛt | vi-cakṣaṇaḥ // RV_9,106.5 //
//9//.

-RV_7:5/10-
asmabhyam | gātuvit-tamaḥ | devebhyaḥ | madhumat-tamaḥ | sahasram | yāhi | pathi-bhiḥ | kanikradat // RV_9,106.6 //
pavasva | deva-vītaye | indo iti | dhārābhiḥ | ojasā | ā | kalaśam | madhu-mān | soma | naḥ | sadaḥ // RV_9,106.7 //
tava | drapsāḥ | uda-prutaḥ | indram | madāya | vavṛdhuḥ | tvām | devāsaḥ | amṛtāya | kam | papuḥ // RV_9,106.8 //
ā | naḥ | sutāsaḥ | indavaḥ | punānāḥ | dhāvata | rayim | vṛṣṭi-dyāvaḥ | rīti-āpaḥ | svaḥ-vidaḥ // RV_9,106.9 //
somaḥ | punānaḥ | ūrmiṇā | avyaḥ | vāram | vi | dhāvati | agre | vācaḥ | pavamānaḥ | kanikradat // RV_9,106.10 //
//10//.

-RV_7:5/11-
dhībhiḥ | hinvanti | vājinam | vane | krīḷantam | ati-avim | abhi | tri-pṛṣṭham | matayaḥ | sam | asvaran // RV_9,106.11 //
asarji | kalaśān | abhi | mīḷhe | saptiḥ | na | vāja-yuḥ | punānaḥ | vācam | janayan | asisyadat // RV_9,106.12 //
pavate | haryataḥ | hariḥ | ati | hvarāṃsi | raṃhyā | abhi-arṣan | stotṛ-bhyaḥ | vīra-vat | yaśaḥ // RV_9,106.13 //
ayā | pavasva | deva-yuḥ | madhoḥ | dhārāḥ | asṛkṣata | rebhan | pavitram | pari | eṣi | viśvataḥ // RV_9,106.14 //
//11//.

-RV_7:5/12-
(RV_9,107)
pari | itaḥ | siñcata | sutam | somaḥ | yaḥ | ut-tamam | haviḥ | dadhanvān | yaḥ | naryaḥ | ap-su | antaḥ | ā | susāva | somam | adri-bhiḥ // RV_9,107.1 //
nūnam | punānaḥ | avi-bhiḥ | pari | srava | adabdhaḥ | surabhim-taraḥ | sute | cit | tvā | ap-su | mādāmaḥ | andhasā | śrīṇantaḥ | gobhiḥ | ut-taram // RV_9,107.2 //
pari | suvānaḥ | cakṣase | deva-mādanaḥ | kratuḥ | induḥ | vi-cakṣaṇaḥ // RV_9,107.3 //
punānaḥ | soma | dhārayā | apaḥ | vasānaḥ | arṣasi | ā | ratna-dhāḥ | yonim | ṛtasya | sīdasi | utsaḥ | deva | hiraṇyayaḥ // RV_9,107.4 //
duhānaḥ | ūdhaḥ | divyam | madhu | priyam | pratnam | sadha-stham | ā | asadat | āpṛcchyam | dharuṇam | vājī | arṣati | nṛ-bhiḥ | dhūtaḥ | vi-cakṣaṇaḥ // RV_9,107.5 //
//12//.

-RV_7:5/13-
punānaḥ | soma | jāgṛviḥ | avyaḥ | vāre | pari | priyaḥ | tvam | vipraḥ | abhavaḥ | aṅgiraḥ-tamaḥ | madhvā | yajñam | mimikṣa | naḥ // RV_9,107.6 //
somaḥ | mīḍhavān | pavate | gātuvit-tamaḥ | ṛṣiḥ | vipraḥ | vi-cakṣaṇaḥ | tvam | kaviḥ | abhavaḥ | deva-vītamaḥ | ā | sūryam | rohayaḥ | divi // RV_9,107.7 //
somaḥ | oṃ iti | suvānaḥ | sotṛ-bhiḥ | adhi | snu-bhiḥ | avīnām | aśvayā-iva | haritā | yāti | dhārayā | mandrayā | yāti | dhārayā // RV_9,107.8 //
anūpe | go-mān | gobhiḥ | akṣāriti | somaḥ | dugdhābhiḥ | akṣāriti | samudram | na | sam-varaṇāni | agman | mandī | madāya | tośate // RV_9,107.9 //
ā | soma | suvānaḥ | adri-bhiḥ | tiraḥ | vārāṇi | avyayā | janaḥ | na | puri | camvoḥ | viśat | hariḥ | sadaḥ | vaneṣu | dadhiṣe // RV_9,107.10 //
//13//.

-RV_7:5/14-
saḥ | mamṛje | tiraḥ | aṇvāni | meṣyaḥ | mīḷhe | saptiḥ | na | vāja-yuḥ | anu-mādyaḥ | pavamānaḥ | manīṣi-bhiḥ | somaḥ | viprebhiḥ | ṛkva-bhiḥ // RV_9,107.11 //
pra | soma | deva-vītaye | sindhuḥ | na | pipye | arṇasā | aṃśoḥ | payasā | madi raḥ | na | jāgṛviḥ | acchā | kośam | madhu-ścutam // RV_9,107.12 //
ā | haryataḥ | arjune | atke | avyata | priyaḥ | sūnuḥ | na | marjyaḥ | tam | īm | hinvanti | apasaḥ | yathā | ratham | nadīṣu | ā | gabhastyoḥ // RV_9,107.13 //
abhi | somāsaḥ | āyavaḥ | pavante | madyam | madam | samudrasya | adhi | viṣṭapi | manīṣiṇaḥ | matsarāsaḥ | svaḥ-vidaḥ // RV_9,107.14 //
tarat | samudram | pavamānaḥ | ūrmiṇā | rājā | devaḥ | ṛtam | bṛhat | arṣat | mitrasya | varuṇasya | dharmaṇā | pra | hinvānaḥ | ṛtam | bṛhat // RV_9,107.15 //
//14//.

-RV_7:5/15-
nṛ-bhiḥ | yemānaḥ | haryataḥ | vi-cakṣaṇaḥ | rājā | devaḥ | samudriyaḥ // RV_9,107.16 //
indrāya | pavate | madaḥ | somaḥ | marutvate | sutaḥ | sahasra-dhāraḥ | ati | avyam | arṣati | tam | īm iti | mṛjanti | āyavaḥ // RV_9,107.17 //
punānaḥ | camū iti | janayan | matim | kaviḥ | somaḥ | deveṣu | raṇyati | apaḥ | vasānaḥ | pari | gobhiḥ | ut-taraḥ | sīdan | vaneṣu | avyata // RV_9,107.18 //
tava | aham | soma | raraṇa | sakhye | indo iti | dive-dive | purūṇi | babhro iti | ni | caranti | mām | ava | pari-dhīn | ati | tān | ihi // RV_9,107.19 //
uta | aham | naktam | uta | soma | te | divā | sakhyāya | babhro iti | ūdhani | ghṛṇā | tapantam | ati | sūryam | paraḥ | śakunāḥ-iva | paptima // RV_9,107.20 //
//15//.

-RV_7:5/16-
mṛjyamānaḥ | su-hastya | samudre | vācam | invasi | rayim | piśaṅgam | bahulam | puru-spṛham | pavamāna | abhi | arṣasi // RV_9,107.21 //
mṛjānaḥ | vāre | pavamānaḥ | avyaye | vṛṣā | ava | cakradaḥ | vane | devānām | soma | pavamāna | niḥ-kṛtam | gobhiḥ | añjānaḥ | arṣasi // RV_9,107.22 //
pavasva | vāja-sātaye | abhi | viśvāni | kāvyā | tvam | samudram | prathamaḥ | vi | dhārayaḥ | devebhyaḥ | soma | matsaraḥ // RV_9,107.23 //
saḥ | tu | pavasva | pari | pārthivam | rajaḥ | divyā | ca | soma | dharma-bhiḥ | tvām | viprāsaḥ | mati-bhiḥ | vi-cakṣaṇa | śubhram | hinvanti | dhīti-bhiḥ // RV_9,107.24 //
pavamānāḥ | asṛkṣata | pavitram | ati | dhārayā | marutvantaḥ | matsarāḥ | indriyāḥ | hayāḥ | medhām | abhi | prayāṃsi | ca // RV_9,107.25 //
apaḥ | vasānaḥ | pari | kośam | arṣati | induḥ | hiyānaḥ | sotṛ-bhiḥ | janayan | jyotiḥ | mandanāḥ | avīvaśat | gāḥ | kṛṇvānaḥ | na | niḥ-nijam // RV_9,107.26 //
//16//.

-RV_7:5/17-
(RV_9,108)
pavasva | madhumat-tamaḥ | indrāya | soma | kratuvit-tamaḥ | madaḥ | mahi | dyukṣa-tamaḥ | madaḥ // RV_9,108.1 //
yasya | te | pītvā | vṛṣabhaḥ | vṛṣa-yate | asya | pītā | svaḥ-vidaḥ | saḥ | su-praketaḥ | abhi | akramīt | iṣaḥ | accha | vājam | na | etaśaḥ // RV_9,108.2 //
tvam | hi | aṅga | daivyā | pavamāna | janimāni | dyumat-tamaḥ | amṛta-tvāya | ghoṣayaḥ // RV_9,108.3 //
yena | nava-gvaḥ | dadhyaṅ | apa-ūrṇute | yena | viprāsaḥ | āpire | devānām | sumne | amṛtasya | cāruṇaḥ | yena | śravāṃsi | ānaśuḥ // RV_9,108.4 //
eṣaḥ | syaḥ | dhārayā | sutaḥ | avyaḥ | vārebhiḥ | pavate | madin-tamaḥ | krīḷan | ūrmiḥ | apām-iva // RV_9,108.5 //
//17//.

-RV_7:5/18-
yaḥ | usriyāḥ | apyāḥ | antaḥ | aśmanaḥ | niḥ | gāḥ | akṛṇtat | ojasā | abhi | vrajam | tatniṣe | gavyam | aśvyam | varmī-iva | dhṛṣṇo iti | ā | ruja // RV_9,108.6 //
ā | sota | pari | siñcata | aśvam | na | stomam | ap-turam | rajaḥ-turam | vana-krakṣam | uda-prutam // RV_9,108.7 //
sahasra-dhāram | vṛṣabham | payaḥ-vṛdham | priyam | devāya | janmane | ṛtena | yaḥ | ṛta-jātaḥ | vi-vavṛdhe | rājā | devaḥ | ṛtam | bṛhat // RV_9,108.8 //
abhi | dyumnam | bṛhat | yaśaḥ | iṣaḥ | pate | didīhi | deva | deva-yuḥ | vi | kośam | madhyamam | yuva // RV_9,108.9 //
ā | vacyasva | su-dakṣa | camvoḥ | sutaḥ | viśām | vahniḥ | na | viśpatiḥ | vṛṣṭim | divaḥ | pavasva | rītim | apām | jinva | go-iṣṭaye | dhiyaḥ // RV_9,108.10 //
//18//.

-RV_7:5/19-
etam | oṃ iti | tyam | mada-cyutam | sahasra-dhāram | vṛṣabham | divaḥ | duhuḥ | viśvā | vasūni | bibhratam // RV_9,108.11 //
vṛṣā | vi | jajñe | janayan | amartyaḥ | pra-tapan | jyotiṣā | tamaḥ | saḥ | su-stutaḥ | kavi-bhiḥ | niḥ-nijam | dadhe | tri-dhātu | asya | daṃsasā // RV_9,108.12 //
saḥ | sunve | yaḥ | vasūnām | yaḥ | rāyām | ānetā | yaḥ | iḷānām | somaḥ | yaḥ | su-kṣitīnām // RV_9,108.13 //
yasya | naḥ | indraḥ | pibāt | yasya | marutaḥ | yasya | vā | aryamaṇā | bhagaḥ | ā | yena | mitrāvaruṇā | karāmahe | ā | indram | avase | mahe // RV_9,108.14 //
indrāya | soma | pātave | nṛ-bhiḥ | yataḥ | su-āyudhaḥ | madin-tamaḥ | pavasva | madhumat-tamaḥ // RV_9,108.15 //
indrasya | hārdi | soma-dhānam | ā | viśa | samudram-iva | sindhavaḥ | juṣṭaḥ | mitrāya | varuṇāya | vāyave | divaḥ | viṣṭambhaḥ | ut-tamaḥ // RV_9,108.16 //
//19//.

-RV_7:5/20-
(RV_9,109)
pari | pra | dhanva | indrāya | soma | svāduḥ | mitrāya | pūṣṇe | bhagāya // RV_9,109.1 //
indraḥ | te | soma | sutasya | peyāḥ | kratve | dakṣāya | viśve | ca | devāḥ // RV_9,109.2 //
eva | amṛtāya | mahe | kṣayāya | saḥ | śukraḥ | arṣa | divyaḥ | pīyūṣaḥ // RV_9,109.3 //
pavasva | soma | mahān | samudraḥ | pitā | devānām | viśvā | abhi | dhāma // RV_9,109.4 //
śukraḥ | pavasva | devebhyaḥ | soma | dive | pṛthivyai | śam | ca | pra-jāyai // RV_9,109.5 //
divaḥ | dhartā | asi | śukraḥ | pīyūṣaḥ | satye | vi-dharman | vājī | pavasva // RV_9,109.6 //
pavasva | soma | dyumnī | su-dhāraḥ | mahām | avīnām | anu | pūrvyaḥ // RV_9,109.7 //
nṛ-bhiḥ | yemānaḥ | jajñānaḥ | pūtaḥ | kṣarat | viśvāni | mandraḥ | svaḥ-vit // RV_9,109.8 //
induḥ | punānaḥ | pra-jām | urāṇaḥ | karat | viśvāni | draviṇāni | naḥ // RV_9,109.9 //
pavasva | soma | kratve | dakṣāya | aśvaḥ | na | niktaḥ | vājī | dhanāya // RV_9,109.10 //
//20//.

-RV_7:5/21-
tam | te | sotāraḥ | rasam | madāya | punanti | somam | mahe | dyumnāya // RV_9,109.11 //
śiśum | jajñānam | harim | mṛjanti | pavitre | somam | devebhyaḥ | indum // RV_9,109.12 //
induḥ | paviṣṭa | cāruḥ | madāya | apām | upa-sthe | kaviḥ | bhagāya // RV_9,109.13 //
bibharti | cāru | indrasya | nāma | yena | viśvāni | vṛtrā | jaghāna // RV_9,109.14 //
pibanti | asya | viśve | devāsaḥ | gobhiḥ | śrītasya | nṛ-bhiḥ | sutasya // RV_9,109.15 //
pra | suvānaḥ | akṣāriti | sahasra-dhāraḥ | tiraḥ | pavitram | vi | vāram | avyam // RV_9,109.16 //
saḥ | vājī | akṣāriti | sahasra-retāḥ | at-bhiḥ | mṛjānaḥ | gobhiḥ | śrīṇānaḥ // RV_9,109.17 //
pra | soma | yāhi | indrasya | kukṣā | nṛ-bhiḥ | yemānaḥ | adri-bhiḥ | sutaḥ // RV_9,109.18 //
asarji | vājī | tiraḥ | pavitram | indrāya | somaḥ | sahasra-dhāraḥ // RV_9,109.19 //
añjanti | enam | madhvaḥ | rasena | indrāya | vṛṣṇe | indum | madāya // RV_9,109.20 //
devebhyaḥ | tvā | vṛthā | pājase | apaḥ | vasānam | harim | mṛjanti // RV_9,109.21 //
induḥ | indrāya | tośate | ni | tośate | śrīṇan | ugraḥ | riṇan | apaḥ // RV_9,109.22 //
//21//.

-RV_7:5/22-
(RV_9,110)
pari | oṃ iti | su | pra | dhanva | vāja-sātaye | pari | vṛtrāṇi | sakṣaṇiḥ | dviṣaḥ | taradhyai | ṛṇa-yāḥ | naḥ | īyase // RV_9,110.1 //
anu | hi | tvā | sutam | soma | madāmasi | mahe | samarya-rājye | vājān | abhi | pavamāna | pra | gāhase // RV_9,110.2 //
ajījanaḥ | hi | pavamāna | sūryam | vi-dhāre | śakmanā | payaḥ | go-jīrayā | raṃhamāṇaḥ | purandhyā // RV_9,110.3 //
ajījanaḥ | amṛta | martyeṣu | ā | ṛtasya | dharman | amṛtasya | cāruṇaḥ | sadā | asaraḥ | vājam | accha | sanisyadat // RV_9,110.4 //
abhi-abhi | hi | śravasā | tatarditha | utsam | na | kam | cit | jana-pānam | akṣitam | śaryābhiḥ | na | bharamāṇaḥ | gabhastyoḥ // RV_9,110.5 //
āt | īm | ke | cit | paśyamānāsaḥ | āpyam | vasu-rucaḥ | divyāḥ | abhi | anūṣata | vāram | na | devaḥ | savitā | vi | ūrṇute // RV_9,110.6 //
//22//.

-RV_7:5/23-
tve iti | soma | prathamāḥ | vṛkta-barhiṣaḥ | mahe | vājāya | śravase | dhiyam | dadhuḥ | saḥ | tvam | naḥ | vīra | vīryāya | codaya // RV_9,110.7 //
divaḥ | pīyūṣam | pūrvyam | yat | ukthyam | mahaḥ | gāhāt | divaḥ | ā | niḥ | adhukṣata | indram | abhi | jāyamānam | sam | asvaran // RV_9,110.8 //
adha | yat | ime iti | pavamāna | rodasī iti | imā | ca | viśvā | bhuvanā | abhi | jajmanā | yūthe | na | niḥ-sthāḥ | vṛṣabhaḥ | vi | tiṣṭhase // RV_9,110.9 //
somaḥ | punānaḥ | avyaye | vāre | śiśuḥ | na | krīḷan | pavamānaḥ | akṣāriti | sahasra-dhāraḥ | śata-vājaḥ | induḥ // RV_9,110.10 //
eṣaḥ | punānaḥ | madhu-mān | ṛta-vā | indrāya | induḥ | pavate | svāduḥ | ūrmiḥ | vāja-saniḥ | varivaḥ-vit | vayaḥ-dhāḥ // RV_9,110.11 //
saḥ | pavasva | sahamānaḥ | pṛtanyūn | sedhan | rakṣāṃsi | apa | duḥ-gahāṇi | su-āyudhaḥ | sasahvān | soma | śatrūn // RV_9,110.12 //
//23//.

-RV_7:5/24-
(RV_9,111)
ayā | rucā | hariṇyā | punānaḥ | viśvā | dveṣāṃsi | tarati | svayugva-bhiḥ | sūraḥ | na | svayugva-bhiḥ | dhārā | sutasya | rocate | punānaḥ | aruṣaḥ | hariḥ | viśvā | yat | rūpā | pari-yāti | ṛkva-bhiḥ | sapta-āsyebhiḥ | ṛkva-bhiḥ // RV_9,111.1 //
tvam | tyat | paṇīnām | vidaḥ | vasu | sam | mātṛ-bhiḥ | marjayasi | sve | ā | dame | ṛtasya | dhīti-bhiḥ | dame | parāvataḥ | na | sāma | tat | yatra | raṇanti | dhītayaḥ | tridhātu-bhiḥ | aruṣībhiḥ | vayaḥ | dadhe | rocamānaḥ | vayaḥ | dadhe // RV_9,111.2 //
pūrvām | anu | pra-diśam | yāti | cekitat | sam | raśmi-bhiḥ | yatate | darśataḥ | rathaḥ | daivyaḥ | darśataḥ | rathaḥ | agman | ukthāni | paiṃsyā | indram | jaitrāya | harṣayan | vajraḥ | ca | yat | bhavathaḥ | anapa-cyutā | samat-su | anapa-cyutā // RV_9,111.3 //
//24//.

-RV_7:5/25-
(RV_9,112)
nānānam | vai | oṃ iti | naḥ | dhiyaḥ | vi | vratāni | janānām | takṣā | riṣṭam | rutam | bhiṣak | brahmā | sunvantam | icchati | indrāya | indo iti | pari | srava // RV_9,112.1 //
jaratībhiḥ | oṣadhībhiḥ | parṇebhiḥ | śakunānām | kārmāraḥ | aśma-bhiḥ | dyu-bhiḥ | hiraṇya-vantam | icchati | indrāya | indo iti | pari | srava // RV_9,112.2 //
kāruḥ | aham | tataḥ | bhiṣak | upala-prakṣiṇī | nanā | nānādhiyaḥ | vasu-yavaḥ | anu | gāḥ-iva | tasthima | indrāya | indo iti | pari | srava // RV_9,112.3 //
aśvaḥ | voḷhā | sukham | ratham | hasanām | upa-mantriṇaḥ | śepaḥ | romaṇ-vantau | bhedau | vāḥ | it | maṇḍūkaḥ | icchati | indrāya | indo iti | pari | srava // RV_9,112.4 //
//25//.

-RV_7:5/26-
(RV_9,113)
śaryaṇāvati | somam | indraḥ | pibatu | vṛtra-hā | balam | dadhānaḥ | ātmani | kariṣyan | vīryam | mahat | indrāya | indo iti | pari | srava // RV_9,113.1 //
ā | pavasva | diśām | pate | ārjīkāt | soma | mīḍhavaḥ | ṛta-vākena | satyena | śraddhayā | tapasā | sutaḥ | indrāya | indo iti | pari | srava // RV_9,113.2 //
parjanya-vṛddham | mahiṣam | tam | sūryasya | duhitā | ā | abharat | tam | gandharvāḥ | prati | agṛbhṇan | tam | some | rasam | ā | dadhuḥ | indrāya | indo iti | pari | srava // RV_9,113.3 //
ṛtam | vadan | ṛta-dyumna | satyam | vadan | satya-karman | śraddhām | vadan | soma | rājan | dhātrā | soma | pari-kṛta | indrāya | indo iti | pari | srava // RV_9,113.4 //
satyam-ugrasya | bṛhataḥ | sam | sravanti | sam-sravāḥ | sam | yanti | rasinaḥ | rasāḥ | punānaḥ | brahmaṇā | hare | indrāya | indo iti | pari | srava // RV_9,113.5 //
//26//.

-RV_7:5/27-
yatra | brahmā | pavamāna | chandasyām | vācam | vadan | grāvṇā | some | mahīyate | somena | ānandam | janayan | indrāya | indo iti | pari | srava // RV_9,113.6 //
yatra | jyotiḥ | ajasram | yasmin | loke | svaḥ | hitam | tasmin | mām | dhehi | pavamāna | amṛte | loke | akṣite | indrāya | indo iti | pari | srava // RV_9,113.7 //
yatra | rājā | vaivasvataḥ | yatra | ava-rodhanam | divaḥ | yatra | amūḥ | yahvatīḥ | āpaḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava // RV_9,113.8 //
yatra | anu-kāmam | caraṇam | tri-nāke | tri-dive | divaḥ | lokāḥ | yatra | jyotiṣmantaḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava // RV_9,113.9 //
yatra | kāmāḥ | ni-kāmāḥ | ca | yatra | bradhnasya | viṣṭapam | svadhā | ca | yatra | tṛptiḥ | ca | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava // RV_9,113.10 //
yatra | ānandāḥ | ca | modāḥ | ca | mudaḥ | pra-mudaḥ | āsate | kāmasya | yatra | āptāḥ | kāmāḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava // RV_9,113.11 //
//27//.

-RV_7:5/28-
(RV_9,114)
yaḥ | indoḥ | pavamānasya | anu | dhāmāni | akramīt | tam | āhuḥ | su-prajāḥ | iti | yaḥ | te | soma | avindhat | manaḥ | indrāya | indo iti | pari | srava // RV_9,114.1 //
ṛṣe | mantra-kṛtām | stomaiḥ | kaśyapa | ut-vardhayan | giraḥ | somam | namasya | rājānam | yaḥ | jajñe | vīrudhām | patiḥ | indrāya | indo iti | pari | srava // RV_9,114.2 //
sapta | diśaḥ | nānāsūryāḥ | sapta | hotāraḥ | ṛtvijaḥ | devāḥ | ādityāḥ | ye | sapta | tebhiḥ | soma | abhi | rakṣa | naḥ | indrāya | indo iti | pari | srava // RV_9,114.3 //
yat | te | rājan | śṛtam | haviḥ | tena | soma | abhi | rakṣa | naḥ | arāti-vā | mā | naḥ | tārīt | mo iti | ca | naḥ | kim | cana | āmamat | indrāya | indo iti | pari | srava // RV_9,114.4 //
//28//.