Rgveda-Samhita: Padapatha text
Mandala 8


Input by members of the Sansknet project



REFERENCES:
RV_n:n/n = RV_aṣṭaka:adhyāya/varga
RV_n,n.n = RV_maṇḍala,sūkta.verse





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








-RV_5:7/10-
(RV_8,1)
mā | cit | anyat | vi | śaṃsata | sakhāyaḥ | mā | riṣaṇyata | indram | it | stota | vṛṣaṇam | saca | sute | muhuḥ | ukthā | ca | śaṃsata // RV_8,1.1 //
ava-krakṣiṇam | vṛṣabham | yathā | ajuram | gām | na | carṣaṇi-saham | vi-dveṣaṇam | sam-vananā | ubhayam-karam | maṃhiṣṭham | ubhayāvinam // RV_8,1.2 //
yat | cit | hi | tvā | janāḥ | ime | nānā | havante | ūtaye | asmākam | brahma | idam | indra | bhūtu | te | ahā | viśvā | ca | vardhanam // RV_8,1.3 //
vi | tartūryante | magha-van | vipaḥ-citaḥ | aryaḥ | vipaḥ | janānām | upa | kramasva | puru-rūpam | ā | bhara | vājam | nediṣṭham | ūtaye // RV_8,1.4 //
mahe | cana | tvām | adri-vaḥ | parā | śulkāya | deyām | na | sahasrāya | na | ayutāya | vajri-vaḥ | na | śatāya | śata-magha // RV_8,1.5 //
//10//.

-RV_5:7/11-
vasyān | indra | asi | me | pituḥ | uta | bhrātuḥ | abhuñjataḥ | mātā | ca | me | chadayathaḥ | samā | vaso iti | vasu-tvanāya | rādhase // RV_8,1.6 //
kva | iyatha | kva | it | asi | puru-trā | cit | hi | te | manaḥ | alarṣi | yudhma | khaja-kṛt | puram-dara | pra | gāyatrāḥ | agāsiṣuḥ // RV_8,1.7 //
pra | asmai | gāyatram | arcata | vavātuḥ | yaḥ | param-daraḥ | yābhiḥ | kāṇvasya | upa | barhiḥ | āsadam | yāsat | vajrī | bhinat | puraḥ // RV_8,1.8 //
ye | te | santi | daśa-gvinaḥ | śatinaḥ | ye | sahasriṇaḥ | aśvāsaḥ | ye | te | vṛṣaṇaḥ | raghu-druvaḥ | tebhiḥ | naḥ | tūyam | ā | gahi // RV_8,1.9 //
ā | tu | adya | sabaḥ-dughām | huve | gāyatra-vepasam | indram | dhenum | su-dughām | anyām | iṣam | uru-dhārām | aram-kṛtam // RV_8,1.10 //
//11//.

-RV_5:7/12-
yat | tudat | sūraḥ | etaśam | vaṅkūiti | vātasya | parṇinā | vahat | kutsam | ārjuneyam | śata-kratuḥ | tsarat | gandharvam | astṛtam // RV_8,1.11 //
yaḥ | ṛte | cit | abhi-śriṣaḥ | purā | jatru-bhyaḥ | ātṛdaḥ | sam-dhātā | sandhim | magha-vā | puru-vasuḥ | iṣkartā | vi-hrutam | punariti // RV_8,1.12 //
mā | bhūma | niṣṭyāḥ-iva | indra | tvat | araṇāḥ-iva | vanāni | na | pra-jahitāni | adri-vaḥ | duroṣāsaḥ | amanmahi // RV_8,1.13 //
amanmahi | it | anāśavaḥ | anugrāsaḥ | ca | vṛtra-han | sakṛt | su | te | mahatā | śūra | rādhasā | anu | stomam | mudīmahi // RV_8,1.14 //
yadi | stomam | mama | śravat | asmākam | indram | indavaḥ | tiraḥ | pavitram | sasṛ-vāṃsaḥ | āśavaḥ | mandantu | tugrya-vṛdhaḥ // RV_8,1.15 //
//12//.

-RV_5:7/13-
ā | tu | adya | sadha-stutim | vavātuḥ | sakhyuḥ | ā | gahi | upa-stutiḥ | maghonām | pra | tvā | avatu | adha | te | vaśmi | su-stutim // RV_8,1.16 //
sotā | hi | somam | adri-bhiḥ | ā | īm | enam | ap-su | dhāvata | gavyā | vastrāiva | vāsayantaḥ | it | naraḥ | niḥ | dhukṣan | vakṣaṇābhyaḥ // RV_8,1.17 //
adha | jmaḥ | agha | vā | divaḥ | bṛhataḥ | rocanāt | adhi | ayā | vardhasva | tanvā | girā | mama | ā | jātā | sukrato itisu-krato | pṛṇa // RV_8,1.18 //
indrāya | su | madin-tamam | somam | sota | vareṇyam | śakraḥ | eṇam | pīpayat | viśvayā | dhiyā | hinvānam | na | vāja-yum // RV_8,1.19 //
mā | tvā | somasya | galdayā | sadā | yācan | aham | girā | bhūrṇim | mṛgam | na | savaneṣu | cukrudham | kaḥ | īśānam | na | yāciṣat // RV_8,1.20 //
//13//.

-RV_5:7/14-
madena | iṣitam | madam | ugram | ugreṇa | śavasā | viśveṣām | tarutāram | mada-cyutam | made | hi | sma | dadāti | naḥ // RV_8,1.21 //
śevāre | vāryā | puru | devaḥ | martāya | dāśuṣe | saḥ | sunvate | ca | stuvate | ca | rāsate | viśva-gūrtaḥ | ari-stutaḥ // RV_8,1.22 //
ā | indra | yāhi | matsva | citreṇa | deva | rādhasā | saraḥ | na | prāsi | udaram | sapīti-bhiḥ | ā | somebhiḥ | uru | sphiram // RV_8,1.23 //
ā | tvā | sahasram | ā | śatam | yuktāḥ | rathe | hiraṇyaye | brahma-yujaḥ | harayaḥ | indra | keśinaḥ | vahantu | soma-pītaye // RV_8,1.24 //
ā | tvā | rathe | hiraṇyaye | harī iti | mayūra-śepyā | śiti-pṛṣṭhā | vahatām | madhvaḥ | andhasaḥ | vivakṣaṇasya | pītaye // RV_8,1.25 //
//14//.

-RV_5:7/15-
piba | tu | asya | girvaṇaḥ | sutasya | pūrvapāḥ-iva | pari-kṛtasya | rasinaḥ | iyam | āsutiḥ | cāruḥ | madāya | patyate // RV_8,1.26 //
yaḥ | ekaḥ | asti | daṃsanā | mahām | ugraḥ | abhi | vrataiḥ | gamat | saḥ | śiprī | na | saḥ | yoṣat | ā | gamat | havam | na | pari | varjati // RV_8,1.27 //
tvam | puram | cariṣṇvam | vadhaiḥ | śuṣṇasya | sam | piṇak | tvam | bhāḥ | anu | caraḥ | adha | dvitā | yat | indra | havyaḥ | bhuvaḥ // RV_8,1.28 //
mama | tvā | sūre | ut-ite | mama | madhyandine | divaḥ | mama | pra-pitve | api-śarvare | vaso iti | ā | stomāsaḥ | avṛtsata // RV_8,1.29 //
stuhi | stuhi | it | ete | gha | te | maṃhiṣṭhāsaḥ | maghonām | nindita-aśvaḥ | pra-pathī | parama-jyāḥ | maghasya | medhya-atithe // RV_8,1.30 //
//15//.

-RV_5:7/16-
ā | yat | aśvān | vanan-vataḥ | śraddhayā | aham | rathe | ruham | uta | vāmasya | vasunaḥ | ciketati | yaḥ | asti | yādvaḥ | paśuḥ // RV_8,1.31 //
yaḥ | ṛjrā | mahyam | mamahe | saha | tvacā | hiraṇyayā | eṣaḥ | viśvāni | abhi | astu | saubhagā | āsaṅgasya | svanat-rathaḥ // RV_8,1.32 //
adha | plāyogiḥ | ati | dāsat | anyān | āsaṅgaḥ | agne | daśa-bhiḥ | sahasraiḥ | adha | ukṣaṇaḥ | daśa | mahyam | ruśantaḥ | naḷāḥ-iva | sarasaḥ | niḥ | atiṣṭhan // RV_8,1.33 //
anu | asya | sthūram | dadṛśe | purastāt | anasthaḥ | ūruḥ | ava-rambamāṇaḥ | śaśvatī | nārī | abhi-cakṣya | āha | su-bhadram | arya | bhojanam | bibharṣi // RV_8,1.34 //
//16//.

-RV_5:7/17-
(RV_8,2)
idam | vaso
iti | sutam | andhaḥ | piba | su-pūrṇam | udaram | anābhayin | rarima | te // RV_8,2.1 //
nṛ-bhiḥ | dhūtaḥ | sutaḥ | aśnaiḥ | avyaḥ | vāraiḥ | pari-pūtaḥ | aśvaḥ | na | niktaḥ | nadīṣu // RV_8,2.2 //
tam | te | yavam | yathā | gobhiḥ | svādum | akarma | śrīṇantaḥ | indra | tvā | asmin | sadha-māde // RV_8,2.3 //
indra | it | soma-pāḥ | ekaḥ | indraḥ | suta-pāḥ | viśva-āyuḥ | antaḥ | devān | martyān | ca // RV_8,2.4 //
na | yam | śukraḥ | na | duḥ-āśīḥ | na | tṛprāḥ | uru-vyacasam | apa-spṛṇvate | su-hārdam // RV_8,2.5 //
//17//.

-RV_5:7/18-
gobhiḥ | yat | īm | anye | asmat | mṛgam | na | vrāḥ | mṛgayante | abhi-tsaranti | dhenu-bhiḥ // RV_8,2.6 //
trayaḥ | indrasya | somāḥ | sutāsaḥ | santu | devasya | sve | kṣaye | suta-pāvnaḥ // RV_8,2.7 //
trayaḥ | kośāsaḥ | ścotanti | tisraḥ | camvaḥ | su-pūrṇāḥ | samāne | adhi | bhārman // RV_8,2.8 //
śuciḥ | asi | puruniḥ-sthāḥ | kṣīraiḥ | madhyataḥ | āśīrtaḥ | dadhnā | mandiṣṭhaḥ | śūrasya // RV_8,2.9 //
ime | te | indra | somāḥ | tīvrāḥ | asme iti | sutāsaḥ | śukrāḥ | āśiram | yācante // RV_8,2.10 //
//18//.

-RV_5:7/19-
tān | āśiram | puroḷāśam | indra | imam | somam | śrīṇīhi | revantam | hi | tvā | śṛṇomi // RV_8,2.11 //
hṛt-su | pītāsaḥ | yudhyante | duḥ-madāsaḥ | na | surāyām | ūdhaḥ | na | nagnāḥ | jarante // RV_8,2.12 //
revān | it | revataḥ | stotā | syāt | tvāvataḥ | maghonaḥ | pra | it | oṃ iti | hari-vaḥ | śrutasya // RV_8,2.13 //
uktham | cana | śasyamānam | agoḥ | ariḥ | ā | ciketa | na | gāyatram | gīyamānam // RV_8,2.14 //
mā | naḥ | indra | pīyatnave | mā | śardhate | parā | dāḥ | śikṣā | śacī-vaḥ | śacībhi ḥ // RV_8,2.15 //
//19//.

-RV_5:7/20-
vayam | oṃ iti | tvā | tatit-arthāḥ | indra | tvāyantaḥ | sakhāyaḥ | kaṇvāḥ | ukthebhiḥ | jarante // RV_8,2.16 //
na | gha | īm | anyat | ā | papana | vajrin | apasaḥ | naviṣṭau | tava | it | oṃ iti | stomam | ciketa // RV_8,2.17 //
icchanti | devāḥ | sunvantam | na | svapnāya | spṛhayanti | yanti | pra-mādam | atandrāḥ // RV_8,2.18 //
o iti | su | pra | yāhi | vājebhiḥ | mā | hṛṇīthāḥ | abhi | asmān | mahān-iva | yuva-jāni ḥ // RV_8,2.19 //
mo iti | su | adya | duḥ-hanāvān | sāyam | karat | āre | asmat | aśrīraḥ-iva | jāmātā // RV_8,2.20 //
//20//.

-RV_5:7/21-
vidma | hi | asya | vīrasya | bhūri-dāvārīm | su-matim | triṣu | jātasya | manāṃs i // RV_8,2.21 //
ā | tu | siñca | kaṇva-mantam | na | gha | vidma | śavasānāt | yaśaḥ-taram | śatam-ūteḥ // RV_8,2.22 //
jyeṣṭhena | sotaḥ | indrāya | somam | vīrāya | śakrāya | bhara | pibat | naryāya // RV_8,2.23 //
yaḥ | vediṣṭhaḥ | avyathiṣu | aśva-vantam | jaritṛ-bhyaḥ | vājam | stotṛ-bhyaḥ | go--mantam // RV_8,2.24 //
panyam-panyam | it | sotāraḥ | ā | dhāvata | madyāya | somam | vīrāya | śūrāya // RV_8,2.25 //
//21//.

-RV_5:7/22-
pātā | vṛtra-hā | sutam | ā | gha | gamat | na | āre | asmat | ni | yamate | śatam-ūtiḥ // RV_8,2.26 //
ā | iha | harī iti | brahma-yujā | śagmā | vakṣataḥ | sakhāyam | gīḥ-bhiḥ | śrutam | girvaṇasam // RV_8,2.27 //
svādavaḥ | somāḥ | ā | yāhi | śrītāḥ | somāḥ | ā | yāhi | śiprin | ṛṣi-vaḥ | śacī-vaḥ | na | ayam | accha | sadha-mādam // RV_8,2.28 //
stutaḥ | ca | yāḥ | tvā | vardhanti | mahe | rādhase | nṛmṇāya | indra | kāriṇam | vṛdhantaḥ // RV_8,2.29 //
giraḥ | ca | yāḥ | te | girvāhaḥ | ukthā | ca | tubhyam | tāni | satrā | dadhire | śavāṃsi // RV_8,2.30 //
//22//.

-RV_5:7/23-
eva | it | eṣaḥ | tuvi-kūrmiḥ | vājān | ekaḥ | vajra-hastaḥ | sanāt | amṛktaḥ | dayate // RV_8,2.31 //
hanta | vṛtram | dakṣiṇena | indraḥ | puru | puru-hūtaḥ | mahān | mahībhiḥ | śacībhiḥ // RV_8,2.32 //
yasmin | viśvāḥ | carṣaṇayaḥ | uta | cyautnā | jrayāṃsi | ca | anu | gha | it | mandī | maghonaḥ // RV_8,2.33 //
eṣaḥ | etāni | cakāra | indraḥ | viśvā | yaḥ | ati | śṛṇve | vāja-dāvā | maghonām // RV_8,2.34 //
pra-bhartā | ratham | gavyantam | apākāt | cit | yam | avati | inaḥ | vasu | saḥ | hi | voḷhā // RV_8,2.35 //
//23//.

-RV_5:7/24-
sanitā | vipraḥ | arvat-bhiḥ | hantā | vṛtram | nṛ-bhiḥ | śūraḥ | satyaḥ | avitā | vidhantam // RV_8,2.36 //
yajadhva | enam | priya-medhāḥ | indram | satrācā | manasā | yaḥ | bhūt | somaiḥ | satya-madvā // RV_8,2.37 //
gātha-śravasam | sat-patim śravaḥ-kāmam | puru-tmānam | kaṇvāsaḥ | gāta | vājinam // RV_8,2.38 //
yaḥ | ṛte | cit | gāḥ | padebhyaḥ | dāt | sakhā | nṛ-bhyaḥ | śacī-vān | ye | asmin | kāmam | aśriyan // RV_8,2.39 //
itthā | dhī-vantam | adri-vaḥ | kāṇvam | medhya-atithim | meṣaḥ | bhūtaḥ | abhi | yan | ayaḥ // RV_8,2.40 //
śikṣa | vibhindo itivi-bhindo | asmai | catvāri | ayutā | dadat | aṣṭa | paraḥ | sahasrā // RV_8,2.41 //
uta | su | tye iti | payaḥ-vṛdhā | mākī iti | raṇasya | naptyā | jani-tvanāya | mamahe // RV_8,2.42 //
//24//.

-RV_5:7/25-
(RV_8,3)
pibāa | sutasya | rasinaḥ | matsva | naḥ | indra | go--mataḥ | āpiḥ | naḥ | bodhi | sadha-mādyaḥ | vṛdhe | asmān | avantu | te | dhiyaḥ // RV_8,3.1 //
bhūyāma | te | su-matau | vājinaḥ | vayam | mā | naḥ | staḥ | abhi-mātaye | asmān | c itrābhiḥ | avatāt | abhiṣṭi-bhiḥ | ā | naḥ | sumneṣu | yamaya // RV_8,3.2 //
imāḥ | oṃ iti | tvā | puruvaso itipuru-vaso | giraḥ | vardhantu | yāḥ | mama | pāvaka-varṇāḥ | śucayaḥ | vipaḥ-citaḥ | abhi | stomaiḥ | anūṣata // RV_8,3.3 //
ayam | sahasram | ṛṣi-bhiḥ | sahaḥ-kṛtaḥ | samudraḥ-iva | paprathe | satyaḥ | saḥ | asya | mahimā | gṛṇe | śavaḥ | yajñeṣu | vipra-rājye // RV_8,3.4 //
indram | it | deva-tātaye | indram | pra-yati | adhvare | indram | sam-īke | vaninaḥ | havāmahe | indram | dhanasya | sātaye // RV_8,3.5 //
//25//.

-RV_5:7/26-
indraḥ | mahnā | rodasī iti | paprathat | śavaḥ | indraḥ | sūryam | arocayat | indre | ha | viśvā | bhuvanāni | yemire | indre | suvānāsaḥ | indavaḥ // RV_8,3.6 //
abhi | tvā | pūrva-pītaye | indra | stomebhiḥ | āyavaḥ | sam-īcīnāsaḥ | ṛbhavaḥ | sam | asvaran | rudrāḥ | gṛṇanta | pūrvyam // RV_8,3.7 //
asya | it | indraḥ | vavṛdhe | vṛṣṇyam | śavaḥ | made | sutasya | viṣṇavi | adya | tam | asya | mahimānam | āyavaḥ | anu | stuvanti | pūrva-thā // RV_8,3.8 //
tat | tva | yāmi | su-vīryam | tat | brahma | pūrva-cittaye | yena | yati-bhyaḥ | bhṛgave | dhane | hite | yena | praskaṇvam | āvitha // RV_8,3.9 //
yena | samudram | asṛjaḥ | mahīḥ | apaḥ | tat | indra | vṛṣṇi | te | śavaḥ | sadyaḥ | saḥ | asya | mahimā | na | sam-naśe | yam | kṣoṇīḥ | anu-cakrade // RV_8,3.10 //
//26//.

-RV_5:7/27-
śagdhi | naḥ | indra | yat | tvā | rayim | yāmi | su-vīryam | śagdhi | vājāya | prathamam | sisāsate | śagdhi | stomāya | pūrvya // RV_8,3.11 //
śagdhi | naḥ | asya | yat | ha | pauram | āvitha | dhiyaḥ | indra | sisāsataḥ | śagdhi | yathā | ruśamam | śyāvakam | kṛpam | indra | pra | āvaḥ | svaḥ-naram // RV_8,3.12 //
kat | navyaḥ | atasīnām | turaḥ | gṛṇīta | martyaḥ | nah | nu | asya | mahimānam | indriyam | svaḥ | gṛṇantaḥ | ānaśuḥ // RV_8,3.13 //
kat | oṃ iti | stuvantaḥ | ṛta-yanta | devatā | ṛṣiḥ | kaḥ | vipraḥ | ohate | kadā | havam | maghavan | indra | sunvataḥ | kat | oṃ iti | stuvataḥ | ā | gamaḥ // RV_8,3.14 //
ut | oṃ iti | tye | madhumat-tamāḥ | giraḥ | stomāsaḥ | īrate | satrājitaḥ | dhana-sāḥ | akṣita-ūtayaḥ | vājayantaḥ | rathāḥ-iva // RV_8,3.15 //
//27//.

-RV_5:7/28-
kaṇvāḥ-iva | bhṛgavaḥ | sūryāiva | viśvam | it | dhītan | ānaśuḥ | indram | stomebhiḥ | mahayantaḥ | āyavaḥ | priya-medhāsaḥ | asvaran // RV_8,3.16 //
yukṣva | hi | vṛtrahan-tama | harī iti | indra | parāvataḥ | arvācīnaḥ | magha-van | soma-pītaye | ugraḥ | ṛṣvebhiḥ | ā | gahi // RV_8,3.17 //
ime | hi | te | kāravaḥ | vāvaśuḥ | dhiyā | viprāsaḥ | medha-sātaye | saḥ | tvam | naḥ | magha-van | indra | girvaṇaḥ | venaḥ | na | śṛṇudhi | havam // RV_8,3.18 //
niḥ | indra | bṛhatībhyaḥ | vṛtram | dhanu-bhyaḥ | asphuraḥ | niḥ | arbudasya | mṛgayasya | māyinaḥ | niḥ | parvatasya | gāḥ | ājaḥ // RV_8,3.19 //
niḥ | agnayaḥ | rurucuḥ | niḥ | oṃ iti | sūryaḥ | niḥ | somaḥ | indriyaḥ | rasaḥ | niḥ | antarikṣāt | adhamaḥ | mahām | ahim | kṛṣe | tat | indra | paiṃsyam // RV_8,3.20 //
//28//.

-RV_5:7/29-
yam | me | duḥ | indraḥ | marutaḥ | pāka-sthāmā | kaurayāṇaḥ | viśveṣām | tmanā | śobh iṣṭham | upa-iva | divi | dhāvamānam // RV_8,3.21 //
rohitam | me | pāka-sthāmā | su-dhuram | kakṣya-prām | adāt | rāyaḥ | vi-bodhanam // RV_8,3.22 //
yasmai | anye | daśa | prati | dhuram | vahanti | vahnayaḥ | astam | vayaḥ | na | tugryam // RV_8,3.23 //
atmā | pituḥ | tanūḥ | vāsaḥ | ojaḥ-dāḥ | abhi-añjanam | turīyam | it | rohitasya | pāka-sthāmānam | bhojam | dātāram | abravam // RV_8,3.24 //
//29//.

-RV_5:7/30-
(RV_8,4)
yat | indra | prāk | apāk | udak | nyak | vā | hūyase | nṛ-bhiḥ | sima | puru | nṛ-sūtaḥ | asi | ānave | asi | pra-śardha | turvaśe // RV_8,4.1 //
yat | vā | rume | ruśame | śyāvake | kṛpe | indra | mādayase | sacā | kaṇvāsaḥ | tvā | brahma-bhiḥ | stoma-vāhasaḥ | indra | ā | yacchanti | ā | gahi // RV_8,4.2 //
yathā | gauraḥ | apā | kṛtam | tṛṣyan | eti | ava | iriṇam | āpitve | naḥ | pra-pitve | tūyam | ā | gahi | kaṇveṣu | su | sacā | piba // RV_8,4.3 //
mandantu | tvā | magha-van | indra | indavaḥ | rādhaḥ-dayāya | sunvate | āmuṣya | somam | apibaḥ | camū iti | sutam | jyeṣṭham | tat | dadhiṣe | sahaḥ // RV_8,4.4 //
pra | cakre | sahasā | sahaḥ | babhañja | manyum | ojasā | viśve | te | indra | pṛtanāyavaḥ | yaho iti | ni | vṛkṣāḥ-iva | yemire // RV_8,4.5 //
//30//.

-RV_5:7/31-
sahasreṇa-iva | sacate | yavi-yudhā | yaḥ | te | ānaṭ | upa-stutim | putram | prāvargam | kṛṇute | su-vīrye | dāśnoti | nama-ukti-bhiḥ // RV_8,4.6 //
mā | bhema | mā | śramiṣma | ugrasya | sakhye | tava | mahat | te | vṛṣṇaḥ | abhi-cakṣyam | kṛtam | paśyema | turvaśam | yadum // RV_8,4.7 //
savyām | anu | sphigyam | vavase | vṛṣā | na | dānaḥ | asya | roṣati | madhvā | sam-pṛktāḥ | sāragheṇa | dhenavaḥ | tūyam | ā | ihi | drava | piba // RV_8,4.8 //
aśvī | rathī | su-rūpaḥ | it | go--mān | it | indra | te | sakhā | śvātra-bhājā | vayasā | sacate | sadā | candraḥ | yāti | sabhām | upa // RV_8,4.9 //
ṛśyaḥ | na | tṛṣyan | ava-pānam | ā | gahi | piba | somam | vaśān | anu | ni-meghamānaḥ | magha-van | dive--dive | ojiṣṭham | dadhiṣe | sahaḥ // RV_8,4.10 //
//31//.

-RV_5:7/32-
adhvaryo iti | drāvaya | tvam | somam | indraḥ | pipāsati | upa | nūnam | yuyuje | vṛṣaṇā | harī iti | ā | ca | jagāma | vṛtra-hā // RV_8,4.11 //
svayam | cit | saḥ | manyate | dāśuriḥ | janaḥ | yatra | somasya | tṛmpasi | idam | te | annam | yujyam | sam-ukṣitam | tasya | ihi | pra | drava | piba // RV_8,4.12 //
ratheṣṭhāya | adhvaryavaḥ | somam | indrāya | sotana | adhi | bradhnasya | adrayaḥ | vi | cakṣate | sunvantaḥ | dāśu-adhvaram // RV_8,4.13 //
upa | bradhnam | vavātā | vṛṣaṇā | harī iti | indram | apa-su | vakṣataḥ | arvāñcam | tvā | saptayaḥ | adhvara-śriyaḥ | vahantu | savanā | it | upa // RV_8,4.14 //
pra | pūṣaṇam | vṛṇīmahe | yujyāya | puru-vasum | saḥ | śakra | śikṣa | puru-hūta | naḥ | dhiyā | tuje | rāye | vi-mocana // RV_8,4.15 //
//32//.

-RV_5:7/33-
sam | naḥ | śiśīhi | bhurijoḥ-iva | kṣuram | rāsva | rāyaḥ | vi-mocana | tve iti | tat | naḥ | su-vedam | usriyam | vasu | yam | tvam | hinoṣi | martyam // RV_8,4.16 //
vemi | tvā | pūṣan | ṛñjase | vemi | stotave | āghṛṇe | na | tasya | vemi | araṇam | hi | tat | vaso iti | stuṣe | pajrāya | sāmne // RV_8,4.17 //
parā | gāvaḥ | yavasam | kat | cit | āghṛṇe | nityam | rekṇaḥ | amartya | asmākam | pūṣan | avitā | śivaḥ | bhava | maṃhiṣṭhaḥ | vāja-sātaye // RV_8,4.18 //
sthūram | rādhaḥ | śata-aśvam | kuruṅgasya | diviṣṭiṣu | rājñaḥ | tveṣasya | su-bhagasya | rātiṣu | turvaśeṣu | amanmahi // RV_8,4.19 //
dhībhiḥ | sātāni | kāṇvasya | vājinaḥ | priya-medhaiḥ | abhidyu-bhiḥ | ṣaṣṭim | sahasrā | anu | niḥ-majām | aje | niḥ | yūthāni | gavām | ṛṣiḥ // RV_8,4.20 //
vṛkṣāḥ | cit | me | abhi-pitve | araraṇuḥ | gām | bhajanta | mehanā | aśvam | bhajanta | mehanā // RV_8,4.21 //
//33//.




-RV_5:8/1-
(RV_8,5)
dūrāt | iha-iva | yat | satī | aruṇa-pśuḥ | aśiśvitat | vi | bhānum | viśvadhā | atanat // RV_8,5.1 //
nṛ-vat | dasrā | manaḥ-yujā | rathena | pṛthu-pājasā | sacetheiti | aśvinā | uṣasam // RV_8,5.2 //
yuvābhyām | vājinīvasūitivājinī-vasū | prati | stomāḥ | adṛkṣata | vācam | dūtaḥ | yathā | ohiṣe // RV_8,5.3 //
puru-priyā | naḥ | ūtaye | puru-mandrā | puruvasūitipuru-vasū | stuṣe | kaṇvāsaḥ | aśvinā // RV_8,5.4 //
maṃhiṣṭhā | vāja-sātamā | iṣayantā | śubhaḥ | patī iti | gantārā | dāśuṣaḥ | gṛham // RV_8,5.5 //
//1//.

-RV_5:8/2-
tā | su-devāya | dāśuṣe | su-medhām | avi-tāriṇīm | ghṛtaiḥ | gavyūtim | ukṣatam // RV_8,5.6 //
ā | naḥ | stomam | upa | dravat | tūyam | śyenebhiḥ | āśu-bhiḥ | yātam | aśvebhiḥ | aśv inā // RV_8,5.7 //
yebhiḥ | tisraḥ | parāvataḥ | divaḥ | viśvāni | rocanā | trīn | aktūn | pari-dīyathaḥ // RV_8,5.8 //
uta | naḥ | go--matīḥ | iṣaḥ | uta | sātīḥ | ahaḥ-vidā | vi | pathaḥ | sātaye | sitam // RV_8,5.9 //
ā | naḥ | go--mantam | aśvinā | su-vīram | su-ratham | rayim | voḷham | aśva-vatīḥ | iṣaḥ // RV_8,5.10 //
//2//.

-RV_5:8/3-
vāvṛdhānā | śubhaḥ | patī iti | dasrā | hiraṇya-vartanī itihiraṇya-vartanī | pibatam | somyam | madhu // RV_8,5.11 //
asmabhyam | vājinīvasūitivājinī-vasū | maghavat-bhyaḥ | ca | sa-prathaḥ | chardiḥ | yantam | adābhyam // RV_8,5.12 //
ni | su | brahma | janānām | yā | aviṣṭam | tūyam | ā | gatam | mo iti | su | anyān | upa | aratam // RV_8,5.13 //
asya | pibatam | aśvinā | yuvam | madasya | cāruṇaḥ | madhvaḥ | rātasya | dhiṣṇyā // RV_8,5.14 //
asme iti | ā | vahatam | rayim | śata-vantam | sahasriṇam | puru-kṣum | viśva-dhāyasam // RV_8,5.15 //
//3//.

-RV_5:8/4-
puru-trā | cit | hi | vām | narā | vi-hvayante | manīṣiṇaḥ | vāghat-bhiḥ | aśvinā | ā | gatam // RV_8,5.16 //
janāsaḥ | vṛkta-barhiṣaḥ | haviṣmantaḥ | aram-kṛtaḥ | yuvām | havante | aśvinā // RV_8,5.17 //
asmākam | adya | vām | ayam | stomaḥ | vāhiṣṭhaḥ | antamaḥ | yuvābhyām | bhūtu | aśvi nā // RV_8,5.18 //
yaḥ | ha | vām | madhunaḥ | dṛtiḥ | āhitaḥ | ratha-carṣaṇe | tataḥ | pibatam | aśvinā // RV_8,5.19 //
tena | naḥ | vājinīvasūitivājinī-vasū | paśve | tokāya | śam | gave | vahatam | pīvarīḥ | iṣaḥ // RV_8,5.20 //
//4//.

-RV_5:8/5-
uta | naḥ | divyāḥ | iṣaḥ | uta | sindhūn | ahaḥ-vidā | apa | dvārāiva | vaṣarthaḥ // RV_8,5.21 //
kadā | vām | taugryaḥ | vidhat | samudre | jahitaḥ | narā | yat | vām | rathaḥ | vi-bhiḥ | patāt // RV_8,5.22 //
yuvam | kaṇvāya | nāsatyā | api-riptāya | harmye | śaśvat | ūtīḥ | daśasyathaḥ // RV_8,5.23 //
tābhiḥ | ā | yātam | ūti-bhiḥ | navyasībhiḥ | suśasti-bhiḥ | yat | vām | vṛṣaṇvasūitivṛṣaṇ-vasū | huve // RV_8,5.24 //
yathā | cit | kaṇvam | āvatam | priya-medham | upa-stutam | atrim | śiñjāram | aśvinā // RV_8,5.25 //
//5//.

-RV_5:8/6-
yathā | uta | kṛtvye | dhane | aṃśum | goṣu | agastyam | yathā | vājeṣu | sobharim // RV_8,5.26 //
etāvat | vām | vṛṣaṇvasūitivṛṣaṇ-vasū | ataḥ | vā | bhūyaḥ | aśvinā | gṛṇantaḥ | sumnam | īmahe // RV_8,5.27 //
ratham | hiraṇya-vandhuram | hiraṇya-abhīśum | aśvinā | ā | hi | sthāthaḥ | divi-spṛśam // RV_8,5.28 //
hiraṇyayīm | vām | rabhiḥ | īṣā | akṣaḥ | hiraṇyayaḥ | ubhā | cakrā | hiraṇyayā // RV_8,5.29 //
tena | naḥ | vājinīvasūitivājinī-vasū | parāvataḥ | cit | ā | gatam | upa | imām | su-stutim | mama // RV_8,5.30 //
//6//.

-RV_5:8/7-
ā | vahetheiti | parākāt | pūrvīḥ | aśnantau | aśvinā | iṣaḥ | dāsīḥ | amartyā // RV_8,5.31 //
ā | naḥ | dyumaiḥ | ā | śravaḥ-bhiḥ | ā | rāyā | yātam | aśvinā | puru-candrā | nāsatyā // RV_8,5.32 //
ā | iha | vām | pruṣita-psavaḥ | vayaḥ | vahantu | parṇinaḥ | accha | su-adhvaram | janam // RV_8,5.33 //
ratham | vām | anu-gāyasam | ya | iṣā | vartate | saha | na | cakram | abhi | bādhate // RV_8,5.34 //
hiraṇyayena | rathena | dravatpāṇi-bhiḥ | aśvaiḥ | dhī-javanā | nāsatyā // RV_8,5.35 //
//7//.

-RV_5:8/8-
yuvam | mṛgam | jāgṛ-vāṃsam | svadathaḥ | vā | vṛṣaṇvasūitivṛṣaṇ-vasū | tā | naḥ | pṛṅktam | iṣā | rayim // RV_8,5.36 //
tā | me | aśvinā | sanīnām | vidhyātam | navānām | yathā | cit | caidyaḥ | kaśum | śatam | uṣṭrānām | dadat | sahasrā | daśa | gonām // RV_8,5.37 //
yaḥ | me | hiraṇya-sandṛśaḥ | daśa | rājñaḥ | amaṃhata | adhaḥ-padāḥ | it | caidyasya | kṛṣṭayaḥ | carma-mnāḥ | abhitaḥ | janāḥ // RV_8,5.38 //
mākiḥ | enā | pathā | gādyena | ime | yanti | cedayaḥ | anyaḥ | na | it | sūriḥ | ohate | bhūrdāvat-taraḥ | janaḥ // RV_8,5.39 //
//8//.

-RV_5:8/9-
(RV_8,6)
mahān | indraḥ | yaḥ | ojasā | parjanyaḥ | vṛṣṭimān-iva | stomaiḥ | vatsasya | vavṛdhe // RV_8,6.1 //
pra-jām | ṛtasya | piprataḥ | pra | yat | bharanta | vahnayaḥ | viprāḥ | ṛtasya | vāhasā // RV_8,6.2 //
kaṇvāḥ | indram | yat | akrata | stomaiḥ | yajñasya | sādhanam | jāmi | bruvate | āyudham // RV_8,6.3 //
sam | asya | manyave | viśaḥ | viśvāḥ | namanta | kṛṣṭayaḥ | samudrāya-iva | sindhavaḥ // RV_8,6.4 //
ojaḥ | tat | asya | titviṣe | ubhe iti | yat | sam-avartayat | indraḥ | carma-iva | rodasī iti // RV_8,6.5 //
//9//.

-RV_5:8/10-
vi | cit | vṛtrasya | dodhataḥ | vajreṇa | śata-parvaṇā | śiraḥ | bibheda | vṛṣṇinā // RV_8,6.6 //
imāḥ | abhi | pra | nonumaḥ | vipām | agreṣu | dhītayaḥ | agneḥ | śociḥ | na | didyutaḥ // RV_8,6.7 //
guhā | satīḥ | upa | tmanā | pra | yat | śocanta | dhītayaḥ | kaṇvāḥ | ṛtasya | dhārayā // RV_8,6.8 //
pra | tam | indra | naśīmahi | rayim | go--mantam | aśvinam | pra | brahma | pūrva-cittaye // RV_8,6.9 //
aham | it | hi | pituḥ | pari | medhām | ṛtasya | jagrabha | aham | sūryaḥ-iva | ajani // RV_8,6.10 //
//10//.

-RV_5:8/11-
aham | pratnena | manmanā | giraḥ | śumbhāmi | kaṇva-vat | yena | indraḥ | śuṣmam | it | dadhe // RV_8,6.11 //
ye | tvām | indra | na | tustuvuḥ | ṛṣayaḥ | ye | ca | tustuvuḥ | mama | it | vardhasva | su-stutaḥ // RV_8,6.12 //
yat | asya | manyuḥ | adhvanīt | vi | vṛtram | parva-śaḥ | rujan | apaḥ | samudram | airayat // RV_8,6.13 //
ni | śuṣṇe | indra | dharṇasim | vajram | jaghantha | dasyavi | vṛṣā | hi | ugra | śṛṇvi ṣe // RV_8,6.14 //
na | dyāvaḥ | indram | ojasā | na | antarikṣāṇi | vajriṇam | na | vivyacanta | bhūmayaḥ // RV_8,6.15 //
//11//.

-RV_5:8/12-
yaḥ | te | indra | mahīḥ | apaḥ | stabhu-yamānaḥ | ā | aśayat | ni | tam | padyāsu | śiśnathaḥ // RV_8,6.16 //
yaḥ | ime iti | rodasī iti | mahī iti | samīcī itisam-īcī | sam-ajagrabhīt | tamaḥ-bhiḥ | indra | tam | guhaḥ // RV_8,6.17 //
ye | indra | yatayaḥ | tvā | bhṛgavaḥ | ye | ca | tustuvuḥ | mama | it | ugra | srudhi | havam // RV_8,6.18 //
imāḥ | te | indra | pṛśnayaḥ | ghṛtam | duhate | āśiram | enām | ṛtasya | pipyuṣīḥ // RV_8,6.19 //
yāḥ | indra | pra-svaḥ | tvā | āsā | garbham | acakriran | pari | dharma-iva | sūryam // RV_8,6.20 //
//12//.

-RV_5:8/13-
tvām | it | śavasaḥ | pate | kaṇvāḥ | ukthena | vavṛdhuḥ | tvām | sutāsaḥ | indavaḥ // RV_8,6.21 //
tava | it | indra | pra-nītiṣu | uta | pra-śastiḥ | adri-vaḥ | yajñaḥ | vitantasāyyaḥ // RV_8,6.22 //
ā | naḥ | indra | mahīm | iṣam | puram | na | darṣi | go--matīm | uta | pra-jām | su-vīryam // RV_8,6.23 //
uta | tyat | āśu-aśvyam | yat | indra | nāhuṣīṣu | ā | agre | vikṣu | pra-dīdayat // RV_8,6.24 //
abhi | vrajam | na | tatniṣe | sūraḥ | upāka-cakṣasam | yat | indra | mṛḷayāsi | naḥ // RV_8,6.25 //
//13//.

-RV_5:8/14-
yat | aṅga | taviṣī-yase | indra | pra-rājasi | kṣitīḥ | mahān | apāraḥ | ojasā // RV_8,6.26 //
tam | tvā | haviṣmatīḥ | viśaḥ | upa | bruvate | ūtaye | uru-jrayasam | indu-bhi ḥ // RV_8,6.27 //
upa-hvare | girīṇām | sam-gathe | ca | nadīnām | dhiyā | vipraḥ | ajāyata // RV_8,6.28 //
ataḥ | samudram | ut-vataḥ | cikitvān | ava | paśyati | yataḥ | vipānaḥ | ejati // RV_8,6.29 //
āt | it | pratnasya | retasaḥ | jyotiḥ | paśyanti | vāsaram | paraḥ | yat | idhyate | divā // RV_8,6.30 //
//14//.

-RV_5:8/15-
kaṇvāsaḥ | indra | te | matim | viśve | vardhanti | paiṃsyam | uto iti | śaviṣṭha | vṛṣṇyam // RV_8,6.31 //
imām | me | indra | su-stutim | juṣasva | pra | su | mām | ava | uta | pra | vardhaya | matim // RV_8,6.32 //
uta | brahmaṇyā | vayam | tubhyam | pra-vṛddha | vajri-vaḥ | viprāḥ | atakṣma | jīvase // RV_8,6.33 //
abhi | kaṇvāḥ | anūṣata | āpaḥ | na | pra-vatā | yatīḥ | indram | vanan-vatī | matiḥ // RV_8,6.34 //
indram | ukthāni | vavṛdhuḥ | samudram-iva | sindhavaḥ | anutta-manyum | ajaram // RV_8,6.35 //
//15//.

-RV_5:8/16-
ā | naḥ | yāhi | parāvataḥ | hari-bhyām | haryatābhyām | imam | indra | sutam | piba // RV_8,6.36 //
tvām | it | vṛtrahan-tama | janāsaḥ | vṛkta-barhiṣaḥ | havante | vāja-sātaye // RV_8,6.37 //
anu | tvā | rodasī iti | ubhe iti | cakram | na | varti | etaśam | anu | suvānāsaḥ | indavaḥ // RV_8,6.38 //
mandasva | su | svaḥ-nare | uta | indra | śaryaṇāvati | matsva | vivasvataḥ | matī // RV_8,6.39 //
vavṛdhānaḥ | upa | dyavi | vṛṣā | vajrī | aroravīt | vṛtra-hā | soma-pātamaḥ // RV_8,6.40 //
//16//.

-RV_5:8/17-
ṛṣiḥ | hi | pūrva-jāḥ | asi | ekaḥ | īśānaḥ | ojasā | indra | coṣkūyase | vasu // RV_8,6.41 //
asmākam | tvā | sutān | upa | vīta-pṛṣṭhāḥ | abhi | prayaḥ | śatam | vahantu | harayaḥ // RV_8,6.42 //
imām | su | pūrvyām | dhiyam | madhoḥ | ghṛtasya | pipyuṣīm | kaṇvāḥ | ukthena | vavṛdhuḥ // RV_8,6.43 //
indram | it | vi-mahīnām | medhe | vṛṇīta | martyaḥ | indram | saniṣyuḥ | ūtaye // RV_8,6.44 //
arvāñcam | tvā | puru-stuta | priyamedha-stutā | harī | soma-peyāya | vakṣataḥ // RV_8,6.45 //
śatam | aham | tirindire | sahasram | parśau | ā | dade | rādhāṃsi | yādvānām // RV_8,6.46 //
trīṇi | śatāni | arvatām | sahasrā | daśa | gonām | daduḥ | pajrāya | sāmne // RV_8,6.47 //
ut | ānaṭ | kakuhaḥ | divam | uṣṭrān | catuḥ-yujaḥ | dadat | śravasā | yādvam | janam // RV_8,6.48 //
//17//.

-RV_5:8/18-
(RV_8,7)
pra | yat | vaḥ | tri-stubham | iṣam | marutaḥ | vipraḥ | akṣarat | vi | parvateṣu | rājatha // RV_8,7.1 //
yat | aṅga | taviṣī-yavaḥ | yāmam | śubhrāḥ | acidhvam | ni | parvatāḥ | ahāsata // RV_8,7.2 //
ut | īrayanta | vāyu-bhiḥ | vāśrāsaḥ | pṛśni-mātaraḥ | dhukṣanta | pipyuṣīm | iṣam // RV_8,7.3 //
vapanti | marutaḥ | miham | pra | vepayanti | parvatān | yat | yāmam | yānti | vāyu-bhiḥ // RV_8,7.4 //
ni | yat | yāmāya | vaḥ | giriḥ | ni | sindhavaḥ | vi-dharmaṇe | mahe | śuṣmāya | yemire // RV_8,7.5 //
//18//.

-RV_5:8/19-
yuṣmān | oṃ iti | naktam | ūtaye | yuṣmān | divā | havāmahe | yuṣmān | pra-yati | adhvare // RV_8,7.6 //
ut | oṃ iti | tye | aruṇa-psavaḥ | citrāḥ | yāmebhiḥ | īrate | vāśrāḥ | adhi | snunā | divaḥ // RV_8,7.7 //
sṛjanti | raśmim | ojasā | panthām | sūryāya | yātave | te | bhānu-bhiḥ | vi | tasthire // RV_8,7.8 //
imām | me | marutaḥ | giram | imam | stomam | ṛbhukṣaṇaḥ | imam | me | vanata | havam // RV_8,7.9 //
trīṇi | sarāṃsi | pṛśnayaḥ | duduhre | vajriṇe | madhu | utsam | kavandham | udriṇam // RV_8,7.10 //
//19//.

-RV_5:8/20-
marutaḥ | yat | ha | vaḥ | divaḥ | sumna-yantaḥ | havāmahe | ā | tu | naḥ | upa | gantana // RV_8,7.11 //
yūyam | hi | stha | su-dānavaḥ | rudrāḥ | ṛbhukṣaṇaḥ | dame | uta | pra-cetasaḥ | made // RV_8,7.12 //
ā | naḥ | rayim | mada-cyutam | puru-kṣum | viśva-dhāyasam | iyarta | marutaḥ | divaḥ // RV_8,7.13 //
adhi-iva | yat | girīṇām | yāmam | śubhrāḥ | acidhvam | suvānaiḥ | mandadhve | indu-bhiḥ // RV_8,7.14 //
etāvataḥ | cit | eṣām | sumnam | bhikṣeta | martyaḥ | adābhyasya | manma-bhiḥ // RV_8,7.15 //
//20//.

-RV_5:8/21-
ye | drapsāḥ-iva | rodasī iti | dhamanti | anu | vṛṣṭi-bhiḥ | utsam | duhantaḥ | akṣitam // RV_8,7.16 //
ut | oṃ iti | svanebhiḥ | īrate | ut | rathaiḥ | ut | oṃ iti | vāyu-bhiḥ | ut | stomaiḥ | pṛśni-mātaraḥ // RV_8,7.17 //
yena | āva | turvaśam | yena | kaṇvam | dhana-spṛtam | rāye | su | tasya | dhīmahi // RV_8,7.18 //
imāḥ | oṃm | vaḥ | su-dānavaḥ | ghṛtam | na | piṣyuṣīḥ | iṣaḥ | vardhān | kāṇvasya | manma-bhiḥ // RV_8,7.19 //
kva | nūnam | su-dānavaḥ | madatha | vṛkta-barhiṣaḥ | brahmā | kaḥ | vaḥ | saparyati // RV_8,7.20 //
//21//.

-RV_5:8/22-
nahi | sma | yat | ha | vaḥ | purā | stomebhiḥ | vṛkta-barhiṣaḥ | śardhān | ṛtasya | jinvatha // RV_8,7.21 //
sam | oṃ iti | tye | mahatīḥ | apaḥ | sam | kṣoṇī | sam | oṃ iti | sūryam | sam | vajram | parva-śaḥ | dadhuḥ // RV_8,7.22 //
vi | vṛtram | parva-śaḥ | yayuḥ | vi | parvatān | arājinaḥ | cakrāṇāḥ | vṛṣṇi | paiṃsyam // RV_8,7.23 //
anu | tritasya | yudhyataḥ | śuṣmam | āvan | uta | kratum | anu | indram | vṛtra-tūrye // RV_8,7.24 //
vidyut-hastāḥ | abhi-dyavaḥ | śiprāḥ | śīrṣan | hiraṇyayīḥ | śubhrāḥ | vi | añjata | śriye // RV_8,7.25 //
//22//.

-RV_5:8/23-
usanā | yat | parāvataḥ | ukṣṇaḥ | randhram | ayātana | dyauḥ | na | cakradat | bhiyā // RV_8,7.26 //
ā | naḥ | makhasya | dāvane | aśvaiḥ | hiraṇyapāṇi-bhiḥ | devāsaḥ | upa | gantana // RV_8,7.27 //
yat | eṣām | pṛṣatīḥ | rathe | praṣṭiḥ | vahati | rohitaḥ | yānti | śubhrāḥ | riṇan | apaḥ // RV_8,7.28 //
su-some | śaryaṇāvati | ārjīke | pastya-vati | yayuḥ | ni-cakrayā | naraḥ // RV_8,7.29 //
kadā | gacchātha | marutaḥ | itthā | vipram | havamānam | mārḍīkebhiḥ | nādhamānam // RV_8,7.30 //
//23//.

-RV_5:8/24-
kat | ha | nūnam | kadha-priyaḥ | yat | indram | ajahātana | kaḥ | vaḥ | sakhi-tve | ohate // RV_8,7.31 //
saho iti | su | naḥ | vajra-hastaiḥ | kaṇvāsaḥ | agnim | marut-bhiḥ | stuṣe | hiraṇya-vāśībhiḥ // RV_8,7.32 //
o iti | su | vṛṣṇaḥ | pra-yajyūn | ā | navyase | suvitāya | vavṛtyām | citra-vājān // RV_8,7.33 //
girayaḥ | cit | ni | jihate | parśānāsaḥ | manyamānāḥ | parvatāḥ | cit | ni | yemi re // RV_8,7.34 //
ā | akṣṇa-yāvānaḥ | vahanti | antarikṣeṇa | patataḥ | dhātāraḥ | stuvate | vayaḥ // RV_8,7.35 //
agniḥ | hi | jāni | pūrvyaḥ | chandaḥ | na | sūraḥ | arciṣā | te | bhānu-bhiḥ | vi | tasth ire // RV_8,7.36 //
//24//.

-RV_5:8/25-
(RV_8,8)
ā | naḥ | viśvābhiḥ | ūti-bhiḥ | aśvinā | gacchatam | yuvam | dasrā | hiraṇya-vartanī itihiraṇya-vartanī | pibatam | somyam | madhu // RV_8,8.1 //
ā | nūnam | yātam | aśvinā | rathena | sūrya-tvacā | bhujī iti | hiraṇya-peśasā | kavī iti | gambhīra-cetasā // RV_8,8.2 //
ā | yātam | nahuṣaḥ | pari | ā | antarikṣāt | suvṛkti-bhiḥ | pibāthaḥ | aśvinā | madhu | kaṇvānām | savane | sutam // RV_8,8.3 //
ā | naḥ | yātam | divaḥ | pari | ā | antarikṣāt | adha-priyā | putraḥ | kaṇvasya | vām | iha | susāva | somyam | madhu // RV_8,8.4 //
ā | naḥ | yātam | upa-śruti | aśvinā | soma-pītaye | svāhā | stomasya | vardhanā | pra | kavī iti | dhīti-bhiḥ | narā // RV_8,8.5 //
//25//.

-RV_5:8/26-
yat | cit | hi | vām | purā | ṛṣayaḥ | juhūre | avase | narā | ā | yātam | aśvinā | ā | gatam | upa | imām | su-stutim | mama // RV_8,8.6 //
divaḥ | cit | rocanāt | adhi | ā | naḥ | gantam | svaḥ-vidā | dhībhiḥ | vatsa-pracetasā | stomebhiḥ | havana-śrutā // RV_8,8.7 //
kim | anye | pari | āsate | asmat | stomebhiḥ | aśvinā | putraḥ | kaṇvasya | vām | ṛṣiḥ | gīḥ-bhiḥ | vatsaḥ | avīvṛdhat // RV_8,8.8 //
ā | vām | vipraḥ | iha | avase | ahvat | stomebhiḥ | aśvinā | ariprā | vṛtrahan-tamā | tā | naḥ | bhūtam | mayaḥ-bhuvā // RV_8,8.9 //
ā | yat | vām | yoṣaṇā | ratham | atiṣṭhat | vājinīvasūitivājinī-vasū | viśvāni | aśv inā | yuvam | pra | dhītāni | agacchatam // RV_8,8.10 //
//26//.

-RV_5:8/27-
ataḥ | sahasra-nirnijā | rathena | ā | yātam | aśvinā | vatsaḥ | vām | madhu-mat | vacaḥ | aśaṃsīt | kāvyaḥ | kaviḥ // RV_8,8.11 //
puru-mandrā | puruvasūitipuru-vasū | manotarā | rayīṇām | stomam | me | aśvinau | imam | abhi | vahniti | anūṣātām // RV_8,8.12 //
ā | naḥ | viśvāni | aśvinā | dhattam | rādhāṃsi | ahūyā | kṛtam | naḥ | ṛtviya-vataḥ | mā | naḥ | rīradhatam | nide // RV_8,8.13 //
yat | nāsatyā | parāvati | yat | vā | sthaḥ | adhi | ambare | ataḥ | sahasra-nirnijā | rathena | ā | yātam | aśvinā // RV_8,8.14 //
yaḥ | vām | nāsatyau | ṛṣiḥ | gīḥ-bhiḥ | vatsaḥ | avīvṛdhat | tasmai | sahasra-n irnijam | iṣam | dhattam | ghṛta-ścutam // RV_8,8.15 //
//27//.

-RV_5:8/28-
pra | asmai | ūrjam | ghṛta-ścutam | aśvinā | yacchatam | yuvam | yaḥ | vām | sumnāya | tustavat | vasu-yāt | dānunaḥ | patī iti // RV_8,8.16 //
ā | naḥ | gantam | riśādasā | imam | stomam | puru-bhujā | kṛtam | naḥ | su-śriyaḥ | narā | imā | dātam | abhiṣṭaye // RV_8,8.17 //
ā | vām | viśvābhiḥ | ūti-bhiḥ | priya-medhāḥ | ahūṣata | rājantau | adhvarāṇām | aśvi nā | yāma-hūtiṣu // RV_8,8.18 //
ā | naḥ | gantam | mayaḥ-bhuvā | aśvinā | śam-bhuvā | yuvam | yaḥ | vām | vipanyūiti | dhīti-bhiḥ | gīḥ-bhiḥ | vatsaḥ | avīvṛdhat // RV_8,8.19 //
yābhiḥ | kaṇvam | medha-atithim | yābhiḥ | vaśam | daśa-vrajam | yābhiḥ | go--śaryam | āvatam | tābhiḥ | naḥ | avatam | narā // RV_8,8.20 //
//28//.

-RV_5:8/29-
yābhiḥ | narā | trasadasyum | āvatam | kṛtvye | dhane | tābhiḥ | su | asmān | aśvinā | pra | avatam | vāja-sātaye // RV_8,8.21 //
pra | vām | stomāḥ | su-vṛktayaḥ | giraḥ | vardhantu | aśvinā | puru-trā | vṛtrahan-tamā | tā | naḥ | bhūtam | puru-spṛhā // RV_8,8.22 //
trīṇi | padāni | aśvinoḥ | āviḥ | santi | guihā | paraḥ | kavī iti | ṛtasya | patma-bhiḥ | arvāk | jīvebhyaḥ | pari // RV_8,8.23 //
//29//.

-RV_5:8/30-
(RV_8,9)
ā | nūnam | aśvinā | yuvam | vatsasya | gantam | avase | pra | asmai | yacchatam | avṛkam | pṛthu | chardiḥ | yuyutam | yāḥ | arātayaḥ // RV_8,9.1 //
yat | antarikṣe | yat | divi | yat | pañca | mānuṣān | anu | nṛmṇam | tat | dhattam | aśv inā // RV_8,9.2 //
ye | vām | daṃsāṃsi | aśvinā | viprāsaḥ | pari-mamṛśuḥ | eva | it | kāṇvasya | bodhatam // RV_8,9.3 //
ayam | vām | gharmaḥ | aśvinā | stomena | pari | sicyate | ayam | somaḥ | madhu-mān | vājinīvasūitivājinī-vasū | yena | vṛtram | ciketathaḥ // RV_8,9.4 //
yat | ap-su | yat | vanaspatau | yat | oṣadhīṣu | puru-daṃsasā | kṛtam | tena | mā | aviṣṭam | aśvinā // RV_8,9.5 //
//30//.

-RV_5:8/31-
yat | nāsatyā | bhuraṇyathaḥ | yat | vā | deva | bhiṣajyathaḥ | ayam | vām | vatsaḥ | mati-bhiḥ | na | vindhate | haviṣmantam | hi | gacchathaḥ // RV_8,9.6 //
ā | nūnam | aśvinoḥ | ṛṣiḥ | stomam | ciketa | vāmayā | ā | somam | madhumat-tamam | gharmam | siñcāt | atharvaṇi // RV_8,9.7 //
ā | nūnam | raghu-vartanim | ratham | tiṣṭhāthaḥ | aśvinā | ā | vām | stomāḥ | ime | mama | nabhaḥ | na | cucyavīrata // RV_8,9.8 //
yat | adya | vām | nāsatyā | ukthaiḥ | ācucyuvīmahi | yat | vā | vāṇībhiḥ | aśvinā | eva | it | kāṇvasya | bodhatam // RV_8,9.9 //
yat | vām | kakṣīvān | uta | yat | vi-aśvaḥ | ṛṣiḥ | yat | vām | dīrgha-tamāḥ | juhāva | pṛthī | yat | vām | vainyaḥ | sadaneṣu | eva | it | ataḥ | aśvinā | cetayethām // RV_8,9.10 //
//31//.

-RV_5:8/32-
yātam | chardiḥ-pau | uta | naḥ | paraḥ-pāḥ | bhūtam | jagat-pau | uta | naḥ | tanū-pā | vartiḥ | tokāya | tanayāya | yātam // RV_8,9.11 //
yat | indreṇa | saratham | yāthaḥ | aśvinā | yat | vā | vāyunā | bhavathaḥ | sam-okasā | yat | ādityebhiḥ | ṛbhu-bhiḥ | sa-joṣasā | yat | vā | viṣṇoḥ | vi-kramaṇeṣu | tiṣṭhathaḥ // RV_8,9.12 //
yat | adya | aśvinau | aham | huveya | vāja-sātaye | yat | pṛt-su | turvaṇe | sahaḥ | tat | śreṣṭham | aśvinoḥ | avaḥ // RV_8,9.13 //
ā | nūnam | yātam | aśvinā | imā | havyāni | vām | hitā | ime | somāsaḥ | adhi | turvaśe | yadau | ime | kaṇveṣu | vām | atha // RV_8,9.14 //
yat | nāsatyā | parāke | ārvāke | asti | bheṣajam | tena | nūnam | vi-madāya | pra-cetasā | chardiḥ | vatsāya | yacchatam // RV_8,9.15 //
//32//.

-RV_5:8/33-
abhutsi | oṃ iti | pra | devyā | sākam | vācā | aham | aśvinoḥ | vi | āvaḥ | devi | ā | matim | vi | rātim | martyebhyaḥ // RV_8,9.16 //
pra | bodhaya | uṣaḥ | aśvinā | pra | devi | sūnṛte | mahi | pra | yajña-hotaḥ | ānuṣak | pra | madāya | śravaḥ | bṛhat // RV_8,9.17 //
yat | uṣaḥ | yāsi | bhānunā | sam | sūryeṇa | rocase | ā | ha | ayam | aśvinoḥ | rathaḥ | vartiḥ | yāti | nṛ-pāyyam // RV_8,9.18 //
yat | āpītāsaḥ | aṃśavaḥ | gāvaḥ | na | duhre | ūdha-bhiḥ | yat | vā | vāṇīḥ | anūṣata | pra | deva-yantaḥ | aśvinā // RV_8,9.19 //
pra | dyumnāya | pra | śavase | pra | nṛ-sahyāya | śarmaṇe | pra | dakṣāya | pra-cetasā // RV_8,9.20 //
yat | nūnam | dhībhiḥ | aśvinā | pituḥ | yonā | ni-sīdathaḥ | yat | vā | sumnebhiḥ | ukthyā // RV_8,9.21 //
//33//.

-RV_5:8/34-
(RV_8,10)
yat | sthaḥ | dīrgha-prasadmani | yat | vā | adaḥ | rocane | divaḥ | yat | vā | samudre | adhi | ākṛte | gṛhe | ataḥ | ā | yātam | aśvinā // RV_8,10.1 //
yat | vā | yajñam | manave | sam-mimikṣathuḥ | eva | it | kāṇvasya | bodhatam | bṛhaspatim | viśvān | devān | aham | huve | indrāviṣṇūiti | aśvinau | āśu-heṣasā // RV_8,10.2 //
tyā | nu | aśvinā | huve | su-daṃsasā | gṛbhe | kṛtā | yayoḥ | asti | pra | naḥ | sakhyam | deveṣu | adhi | āpyam // RV_8,10.3 //
yayoḥ | adhi | pra | yajñāḥ | asūre | santi | sūrayaḥ | tā | yajñasya | adhvarasya | pra-cetasā | svadhābhiḥ | yā | pibataḥ | somyam | madhu // RV_8,10.4 //
yat | adya | aśvinau | apāk | yat | prāk | sthaḥ | vājinīvasūitivājinī-vasū | yat | druhyavi | anavi | turvaśe | yadau | huve | vām | atha | mā | ā | gatam // RV_8,10.5 //
yat | antarikṣe | patathaḥ | puru-bhujā | yat | vā | ime iti | rodasī iti | anu | yat | vā | svadhābhiḥ | adhi-tiṣṭhathaḥ | ratham | ataḥ | ā | yātam | aśvinā // RV_8,10.6 //
//34//.

-RV_5:8/35-
(RV_8,11)
tvam | agne | vrata-pāḥ | asi | devaḥ | ā | martyeṣu | ā | tvam | yajñeṣu | īḍyaḥ // RV_8,11.1 //
tvam | asi | pra-śasyaḥ | vidatheṣu | sahantya | agne | rathīḥ | adhvarāṇām // RV_8,11.2 //
saḥ | tvam | asmat | apa | dviṣaḥ | yuyodhi | jāta-vedaḥ | adevīḥ | agne | arātīḥ // RV_8,11.3 //
anti | cit | santam | aha | yajñam | martasya | ripoḥ | na | upa | veṣi | jāta-vedaḥ // RV_8,11.4 //
martāḥ | amartasya | te | bhūri | nāma | manāmahe | viprāsaḥ | jāta-vedasaḥ // RV_8,11.5 //
//35//.

-RV_5:8/36-
vipram | viprāsaḥ | avase | devam | martāsaḥ | ūtaye | agnim | gīḥ-bhiḥ | havāmahe // RV_8,11.6 //
ā | te | vatsaḥ | manaḥ | yamat | paramāt | cit | sadha-sthāt | agne | tvām-kāmayā | girā // RV_8,11.7 //
puru-trā | hi | sa-dṛṅ | asi | viśaḥ | viśvāḥ | anu | pra-bhuḥ | samat-su | tvā | havāmahe // RV_8,11.8 //
samat-su | agnim | avase | vāja-yantaḥ | havāmahe | vājeṣu | citra-rādhasam // RV_8,11.9 //
pratnaḥ | hi | kam | īḍyaḥ | adhvareṣu | sanāt | ca | hotā | navyaḥ | ca | satsi | svām | ca | agne | tanvam | piprayasva | asmabhyam | ca | saubhagam | ā | yajasva // RV_8,11.10 //
//36//.



-RV_6:1/1-
(RV_8,12)
yaḥ | indra | soma-pātamaḥ | madaḥ | śaviṣṭha | cetati | yena | haṃsi | ni | atriṇam | tam | īmahe // RV_8,12.1 //
yena | daśa-gvam | adhri-gum | vepa-yantam | svaḥ-naram | yena | samudram | āvitha | tam | īmahe // RV_8,12.2 //
yena | sindhum | mahīḥ | apaḥ | rathān-iva | pra-codayaḥ | panthām | ṛtasya | yātave | tam | īmahe // RV_8,12.3 //
imam | stomam | abhiṣṭaye | ghṛtam | na | pūtam | adri-vaḥ | yena | nu | sadyaḥ | ojasā | vavakṣitha // RV_8,12.4 //
imam | juṣasva | girvaṇaḥ | samudraḥ-iva | pinvate | indra | viśvābhiḥ | ūti--bhiḥ | vavakṣitha // RV_8,12.5 //
//1//.

-RV_6:1/2-
yaḥ | naḥ | devaḥ | parāvataḥ | sakhi-tvanāya | mamahe | divaḥ | na | vṛṣṭim | prathayan | vavakṣitha // RV_8,12.6 //
vavakṣuḥ | asya | ketavaḥ | uta | vajraḥ | gabhastyoḥ | yat | sūryaḥ | na | rodasī iti | avardhayat // RV_8,12.7 //
yadi | pra-vṛddha | sat-pate | sahasram | mahiṣān | aghaḥ | āt | it | te | indriyam | mahi | pra | vavṛdhe // RV_8,12.8 //
indraḥ | sūryasya | raśmi-bhiḥ | ni | arśasānam | oṣati | agniḥ | vanāiva | sasahiḥ | pra | vavṛdhe // RV_8,12.9 //
iyam | te | ṛtviya-vatī | dhītiḥ | eti | navīyasī | saparyantī | puru-priyā | mi mīte | it // RV_8,12.10 //
//2//.

-RV_6:1/3-
garbhaḥ | yajñasya | deva-yuḥ | kratum | punīte | ānuṣak | stomaiḥ | indrasya | vavṛdhe | mimīte | it // RV_8,12.11 //
saniḥ | mitrasya | paprathe | indraḥ | somasya | pītaye | prācī | vāśī-iva | sunvate | mimīte | it // RV_8,12.12 //
yam | viprāḥ | uktha-vāhasaḥ | abhi-pramanduḥ | āyavaḥ | ghṛtam | na | pipye | āsani | ṛtasya | yat // RV_8,12.13 //
uta | sva-rāje | aditiḥ | stomam | indrāya | jījanat | puru-praśastam | ūtaye | ṛtasya | yat // RV_8,12.14 //
abhi | vahnayaḥ | ūtaye | anūṣata | pra-śastaye | na | deva | vi-vratā | harī iti | ṛtasya | yat // RV_8,12.15 //
//3//.

-RV_6:1/4-
yat | somam | indra | viṣṇavi | yat | vā | gha | trite | āptye | yat | vā | marut-su | mandase | sam | indu-bhiḥ // RV_8,12.16 //
yat | vā | śakra | parāvati | samudre | adhi | mandase | asmākam | it | sute | raṇa | sam | indu-bhiḥ // RV_8,12.17 //
yat | vā | asi | sunvataḥ | vṛdhaḥ | yajamānasya | sat-pate | ukthe | vā | yasya | raṇyasi | sam | indu-bhiḥ // RV_8,12.18 //
devam-devam | vaḥ | avase | indram-indram | gṛṇīṣaṇi | adha | yajñāya | turvaṇe | vi | ānaśuḥ // RV_8,12.19 //
yajñebhiḥ | yajña-vāhasam | somebhiḥ | soma-pātamam | hotrābhiḥ | indram | vavṛdhuḥ | vi | ānaśuḥ // RV_8,12.20 //
//4//.

-RV_6:1/5-
mahīḥ | asya | pra-nītayaḥ | pūrvīḥ | uta | pra-śastayaḥ | viśvā | vasūni | dāśuṣe | vi | ānaśuḥ // RV_8,12.21 //
indram | vṛtrāya | hantave | devāsaḥ | dadhire | puraḥ | indram | vāṇīḥ | anūṣata | sam | ojase // RV_8,12.22 //
mahāntam | mahinā | vayam | stomebhiḥ | havana-śrutam | arkaiḥ | abhi | pra | nonumaḥ | sam | ojase // RV_8,12.23 //
na | yam | viviktaḥ | rodasī iti | na | antarikṣāṇi | vajriṇam | amāt | it | asya | titviṣe | sam | ojasaḥ // RV_8,12.24 //
yat | indra | pṛtanājye | devāḥ | tvā | dadhire | puraḥ | āt | it | te | haryatā | harī iti | vavakṣatuḥ // RV_8,12.25 //
//5//.

-RV_6:1/6-
yadā | vṛtram | nadī-vṛtam | śavasā | vajrin | avadhīḥ | āt | it | te | haryatā | harī iti | vavakṣatuḥ // RV_8,12.26 //
yadā | te | viṣṇuḥ | ojasā | trīṇi | padā | vi-cakrame | āt | it | te | haryatā | harī iti | vavakṣatuḥ // RV_8,12.27 //
yadā | te | haryatā | harī iti | vavṛdhāteiti | dive--dive | āt | it | te | viśvā | bhuvanāni | yemire // RV_8,12.28 //
yadā | te | mārutīḥ | viśaḥ | tubhyam | indra | ni-yemire | āt | it | te | viśvā | bhuvanān i | yemire // RV_8,12.29 //
yadā | sūryam | amum | divi | śukram | jyotiḥ | adhārayaḥ | āt | it | te | viśvā | bhuvanāni | yemire // RV_8,12.30 //
imām | te | indra | su-stutim | vipraḥ | iyarti | dhīti-bhiḥ | jāmim | padāiva | pipratīm | pra | adhvare // RV_8,12.31 //
yat | asya | dhāmani | priye | samīcīnāsaḥ | asvaran | nābhā | yajñasya | dohanā | pra | adhvare // RV_8,12.32 //
su-vīryam | su-aśvyam | su-gavyam | indra | daddhi | naḥ | hotāiva | pūrva-cittaye | pra | adhvare // RV_8,12.33 //
//6//.

-RV_6:1/7-
(RV_8,13)
indraḥ | suteṣu | someṣu | kratum | punīte | ukthyam | vide | vṛdhasya | dakṣasaḥ | mahān | hi | saḥ // RV_8,13.1 //
saḥ | prathame | vi-omani | devānām | sadane | vṛdhaḥ | su-pāraḥ | suśravaḥ-tamaḥ | sam | apsu-jit // RV_8,13.2 //
tam | ahve | vāja-sātaye | indram | bharāya | śuṣmiṇam | bhava | naḥ | sumne | antamaḥ | sakhā | vṛdhe // RV_8,13.3 //
iyam | te | indra | girvaṇaḥ | rātiḥ | kṣarati | sunvataḥ | mandānaḥ | asya | barhiṣaḥ | vi | rājasi // RV_8,13.4 //
nūnam | tat | indra | daddhi | naḥ | yat | tvā | sunvantaḥ | īmahe | rayim | naḥ | citram | ā | bhara | svaḥ-vidam // RV_8,13.5 //
//7//.

-RV_6:1/8-
stotā | yat | te | vi-carṣaṇiḥ | ati-praśardhayat | giraḥ | vayāḥ-iva | anu | rohate | juṣanta | yat // RV_8,13.6 //
pratna-vat | janaya | giraḥ | śṛṇudhi | jarituḥ | havam | made--made | vavakṣitha | su-kṛtvane // RV_8,13.7 //
krīḷanti | asya | sūnṛtāḥ | āpaḥ | na | pra-vatā | yatīḥ | ayā | dhiyā | yaḥ | ucyate | patiḥ | divaḥ // RV_8,13.8 //
uto iti | patiḥ | yaḥ | ucyate | kṛṣṭīnām | ekaḥ | it | vaśī | namaḥ-vṛdhaiḥ | avasyu-bhiḥ | sute | raṇa // RV_8,13.9 //
stuhi | śrutam | vipaḥ-citam | harī iti | yasya | pra-sakṣiṇā | gantārā | dāśuṣaḥ | gṛham | namasvinaḥ // RV_8,13.10 //
//8//.

-RV_6:1/9-
tūtujānaḥ | mahe--mate | aśvebhiḥ | pruṣitapsu-bhiḥ | ā | yāhi | yajñam | āśu-bhiḥ | śam | it | hi | te // RV_8,13.11 //
indra | śaviṣṭha | sat-pate | rayim | gṛṇat-su | dhāraya | śravaḥ | sūri-bhyaḥ | amṛtam | vasu-tvanam // RV_8,13.12 //
have | tvā | sūre | ut-ite | have | madhyandine | divaḥ | juṣāṇaḥ | indra | sapti-bhiḥ | naḥ | ā | gahi // RV_8,13.13 //
ā | tu | gahi | pra | tu | drava | matsva | sutasya | go--mataḥ | tantum | tanuṣva | pūrvyam | yathā | vide // RV_8,13.14 //
yat | śakra | asi | parāvati | yat | arvāvati | vṛtra-han | yat | vā | samudre | andhasaḥ | avitā | it | asi // RV_8,13.15 //
//9//.

-RV_6:1/10-
indram | vardhantu | naḥ | giraḥ | indram | sutāsaḥ | indavaḥ | indre | haviṣmatīḥ | viśaḥ | arāṇiṣuḥ // RV_8,13.16 //
tam | it | viprāḥ | avasyavaḥ | pravatvatībhiḥ | ūti-bhiḥ | indram | kṣoṇīḥ | avardhayan | vayāḥ-iva // RV_8,13.17 //
tri-kadrukeṣu | cetanam | devāsaḥ | yajñam | atnata | tam | it | vardhantu | naḥ | giraḥ | sadāvṛdham // RV_8,13.18 //
stotā | yat | te | anu-vrataḥ | ukthāni | ṛtu-thā | dadhe | śuciḥ | pāvakaḥ | ucyate | saḥ | adbhutaḥ // RV_8,13.19 //
tat | it | rudrasya | cetati | yahvam | pratneṣu | dhāma-su | manaḥ | yatra | vi | tat | dadhuḥ | vi-cetasaḥ // RV_8,13.20 //
//10//.

-RV_6:1/11-
yadi | me | sakhyam | āvaraḥ | imasya | pāhi | andhasaḥ | yena | viśvāḥ | ati | dviṣaḥ | atārima // RV_8,13.21 //
kadā | te | indra | girvaṇaḥ | stotā | bhavāti | śam-tamaḥ | kadā | naḥ | gavye | aśvye | vasau | dadhaḥ // RV_8,13.22 //
uta | te | su-stutā | harī iti | vṛṣaṇā | vahataḥ | ratham | ajuryasya | madin-tamam | yam | īmahe // RV_8,13.23 //
tam | īmahe | puru-stutam | yahvam | pratnābhiḥ | ūti-bhiḥ | ni | barhiṣi | priye | sadat | adha | dvitā // RV_8,13.24 //
vardhasva | su | puru-stuta | ṛṣi-stutābhiḥ | ūti-bhiḥ | dhukṣasva | pipyuṣīm | iṣam | ava | ca | naḥ // RV_8,13.25 //
//11//.

-RV_6:1/12-
indra | tvam | avitā | it | asi | itthā | stuvataḥ | adri-vaḥ | ṛtāt | iyarmi | te | dhiyam | manaḥ-yujam // RV_8,13.26 //
iha | tyā | sadha-mādyā | yujānaḥ | soma-pītaye | harī iti | indra | pratadvasūirtipratat-vasū | abhi | svara // RV_8,13.27 //
abhi | svarantu | ye | tava | rudrāsaḥ | sakṣata | śriyam | uto iti | marutvatīḥ | viśaḥ | abhi | prayaḥ // RV_8,13.28 //
imāḥ | asya | pra-tūrtayaḥ | padam | juṣanta | yat | divi | nābhā | yajñasya | sam | dadhuḥ | yathā | vide // RV_8,13.29 //
ayam | dīrghāya | cakṣase | prāci | pra-yati | adhvare | mimīte | yajñam | ānuṣak | v i-cakṣya // RV_8,13.30 //
//12//.

-RV_6:1/13-
vṛṣā | ayam | indra | te | rathaḥ | uto iti | te | vṛṣaṇā | harī iti | vṛṣā | tvam | śata-krato itiśata-krato | vṛṣā | havaḥ // RV_8,13.31 //
vṛṣā | grāvā | vṛṣā | madaḥ | vṛṣā | somaḥ | ayam | sutaḥ | vṛṣā | yajñaḥ | yam | invasi | vṛṣā | havaḥ // RV_8,13.32 //
vṛṣā | tvā | vṛṣaṇam | huve | vajrin | citrābhiḥ | ūti-bhiḥ | vavantha | hi | prati-stutim | vṛṣā | havaḥ // RV_8,13.33 //
//13//.

-RV_6:1/14-
(RV_8,14)
yat | indra | aham | yathā | tvam | īśīya | vasvaḥ | ekaḥ | it | stotā | me | go--sakhā | syāt // RV_8,14.1 //
śikṣeyam | asmai | ditseyam | śacī-pate | manīṣiṇe | yat | aham | go--patiḥ | syām // RV_8,14.2 //
dhenuḥ | te | indra | sūnṛtā | yajamānāya | sunvate | gām | aśvam | pipyuṣī | duhe // RV_8,14.3 //
na | te | vartā | asti | rādhasaḥ | indra | devaḥ | na | martyaḥ | yat | ditsasi | stutaḥ | magham // RV_8,14.4 //
yajñaḥ | indram | avardhayat | yat | bhūmim | vi | avartayat | cakrāṇaḥ | opaśam | divi // RV_8,14.5 //
//14//.

-RV_6:1/15-
vāvṛdhānasya | te | vayam | viśvā | dhanāni | jigyuṣaḥ | ūtim | indra | ā | vṛṇīmahe // RV_8,14.6 //
vi | antarikṣam | atirat | made | somasya | rocanā | indraḥ | yat | abhinat | valam // RV_8,14.7 //
ut | gāḥ | ājat | aṅgiraḥ-bhyaḥ | āviḥ | kṛṇvan | guhā | satīḥ | arvāñcam | nunude | valam // RV_8,14.8 //
indreṇa | rocanā | divaḥ | dṛḷhāni | dṛṃhitāni | ca | sthirāṇi | na | parānude // RV_8,14.9 //
apām | ūrmiḥ | madan-iva | stomaḥ | indra | ajira-yate | vi | te | madāḥ | arājiṣuḥ // RV_8,14.10 //
//15//.

-RV_6:1/16-
tvam | hi | stoma-vardhanaḥ | indra | asi | uktha-vardhanaḥ | stotṝṇām | uta | bhadra-kṛt // RV_8,14.11 //
indram | it | keśinā | harī
iti | soma-peyāya | vakṣataḥ | upa | yajñam | su-rādhasam // RV_8,14.12 //
apām | phenena | namuceḥ | śiraḥ | indra | ut | avartaycaḥ | viśvāḥ | yat | ajayaḥ | spṛdhaḥ // RV_8,14.13 //
māyābhiḥ | ut-sisṛpsataḥ | indra | dyām | ārurukṣataḥ | ava | dasyūn | adhūnuthāḥ // RV_8,14.14 //
asunvām | indra | sam-sadam | viṣūcīm | vi | anāśayaḥ | soma-pāḥ | ut-taraḥ | bhavan // RV_8,14.15 //
//16//.

-RV_6:1/17-
(RV_8,15)
tam | oṃ iti | abhi | pra | gāyata | puru-hūtam | puru-stutam | indram | gīḥ-bhiḥ | taviṣam | ā | vivāsata // RV_8,15.1 //
yasya | dvi-barhasaḥ | bṛhat | sahaḥ | dādhāra | rodasī iti | girīn | ajrān | apaḥ | svaḥ | vṛṣa-tvanā // RV_8,15.2 //
saḥ | rājasi | puru-stuta | ekaḥ | vṛtrāṇi | jighnase | indra | jaitrā | śravasyā | ca | yantave // RV_8,15.3 //
tam | te | madam | gṛṇīmasi | vṛṣaṇam | pṛt-su | sasahim | oṃ iti | loka-kṛtnum | adri-vaḥ | hari-śriyam // RV_8,15.4 //
yena | jyotīṃṣi | āyave | manave | ca | viveditha | mandānaḥ | asya | barhiṣaḥ | vi | rājasi // RV_8,15.5 //
//17//.

-RV_6:1/18-
tat | adya | cit | te | ukthinaḥ | anu | stuvanti | pūrva-thā | vṛṣa-patnīḥ | apaḥ | jaya | dive--dive // RV_8,15.6 //
tava | tyat | indriyam | bṛhat | tava | śuṣmam | uta | kratum | vajram | śiśāti | dhiṣaṇā | vareṇyam // RV_8,15.7 //
tava | dyauḥ | indra | paiṃsyam | pṛthivī | vardhati | śravaḥ | tvām | āpaḥ | pavartāsaḥ | ca | hinvire // RV_8,15.8 //
tvām | viṣṇuḥ | bṛhan | kṣayaḥ | mitraḥ | gṛṇāti | varuṇaḥ | tvām | śardhaḥ | madati | anu | mārutam // RV_8,15.9 //
tvam | vṛṣā | janānām | maṃhiṣṭhaḥ | indra | jajñiṣe | satrā | viśvā | su-apatyān i | dadhiṣe // RV_8,15.10 //
//18//.

-RV_6:1/19-
satrā | tvam | puru-stuta | ekaḥ | vṛtrāṇi | tośase | na | anyaḥ | indrāt | karaṇam | bhūyaḥ | invati // RV_8,15.11 //
yat | indra | manma-śaḥ | tvā | nānā | havante | ūtaye | asmākebhiḥ | nṛ-bhiḥ | atra | svaḥ | jaya // RV_8,15.12 //
aram | kṣayāya | naḥ | mahe | viśvā | rūpāṇi | āviśan | indram | jaitrāya | haṣarya | śacī-patim // RV_8,15.13 //
//19//.

-RV_6:1/20-
(RV_8,16)
pra | sam-rājam | carṣaṇīnām | indram | stotā | navyam | gīḥ-bhiḥ | naram | nṛ-sāham | maṃhiṣṭham // RV_8,16.1 //
yasmin | ukthāni | raṇyanti | viśvāni | ca | śravasyā | apām | avaḥ | na | samudre // RV_8,16.2 //
tam | su-stutyā | vivāse | jyeṣṭha-rājam | bhare | kṛtnum | mahaḥ | vājinam | sani-bhyaḥ // RV_8,16.3 //
yasya | anūnāḥ | gabhīrāḥ | madāḥ | uravaḥ | tarutrāḥ | harṣu-mantaḥ | śūra-sātau // RV_8,16.4 //
tam | it | dhaneṣu | hiteṣu | adhi-vākāya | havante | yeṣām | indraḥ | te | jayanti // RV_8,16.5 //
tam | it | cyautnaiḥ | āryanti | tam | kṛtebhiḥ | carṣaṇayaḥ | eṣaḥ | indraḥ | varivaḥ-kṛt // RV_8,16.6 //
//20//.

-RV_6:1/21-
indraḥ | brahmā | indraḥ | ṛṣiḥ | indraḥ | puru | puru-hūtaḥ | mahān | mahībh iḥ | śacībhiḥ // RV_8,16.7 //
saḥ | stomyaḥ | saḥ | havyaḥ | satyaḥ | satvā | tuvi-kūrmiḥ | ekaḥ | cit | san | abhi-bhūtiḥ // RV_8,16.8 //
tam | arkebhiḥ | tam | sāma-bhiḥ | tam | gāyatraiḥ | carṣaṇayaḥ | indram | vardhanti | kṣitayaḥ // RV_8,16.9 //
pra-netāram | vasyaḥ | accha | kartāram | jyotiḥ | samat-su | sasahvāṃsam | yudhā | amitrān // RV_8,16.10 //
saḥ | naḥ | papriḥ | pārayāti | svasti | nāvā | puru-hūtaḥ | indraḥ | viśvā | ati | dviṣaḥ // RV_8,16.11 //
saḥ | tvam | naḥ | indra | vājebhiḥ | daśasya | ca | gātu-ya | ca | accha | ca | naḥ | sumnam | neṣi // RV_8,16.12 //
//21//.

-RV_6:1/22-
(RV_8,17)
ā | yāhi | susuma | hi | te | indra | somam | piba | imam | ā | idam | barhiḥ | sadaḥ | mama // RV_8,17.1 //
ā | tvā | brahma-yujā | harī iti | vahatām | indra | keśinā | upa | brahmāṇi | naḥ | śṛṇu // RV_8,17.2 //
brahmāṇaḥ | tvā | vayam | yujā | soma-pām | indra | sominaḥ | suta-vantaḥ | havāmahe // RV_8,17.3 //
ā | naḥ | yāhi | suta-vataḥ | asmākam | su-stutīḥ | upa | piba | su | śiprin | andhasaḥ // RV_8,17.4 //
ā | te | siñcāmi | kukṣyoḥ | anu | gātrā | vi | dhāvatu | gṛbhāya | jihvayā | madhu // RV_8,17.5 //
//22//.

-RV_6:1/23-
svāduḥ | te | astu | sam-sude | madhu-mān | tanve | tava | somaḥ | śam | astu | te | hṛde // RV_8,17.6 //
ayam | oṃ iti | tvā | vi-carṣaṇe | janīḥ-iva | abhi | sam-vṛtaḥ | pra | somaḥ | indra | sarpatu // RV_8,17.7 //
tuvi-grīvaḥ | vapāudaraḥ | su-bāhuḥ | andhasaḥ | made | indraḥ | vṛtrāṇi | j ighnate // RV_8,17.8 //
indra | pra | ihi | puraḥ | tvam | viśvasya | īśānaḥ | ojasā | vṛtrāṇi | vṛtra-han | jahi // RV_8,17.9 //
dīrghaḥ | te | astu | aṅkuśaḥ | yena | vasu | pra-yacchasi | yajamānāya | sunvate // RV_8,17.10 //
//23//.

-RV_6:1/24-
ayam | te | indra | somaḥ | ni-pūtaḥ | adhi | barhiṣi | ā | ihi | īm | asya | drava | piba // RV_8,17.11 //
śācigo itiśāci-go | śāci-pūjana | ayam | raṇāya | te | sutaḥ | ākhaṇḍala | pra | hūyase // RV_8,17.12 //
yaḥ | te | śṛṅga-vṛṣaḥ | napāt | pranapād itipra-napāt | kuṇḍa-pāyyaḥ | ni | asmin | dadhre | ā | manaḥ // RV_8,17.13 //
vāstoḥ | pate | dhruvā | sthūṇā | aṃsatram | somyānām | drapsaḥ | bhettā | purām | śaśvatīnām | indraḥ | munīnām | sakhā // RV_8,17.14 //
pṛdāku-sānuḥ | yajataḥ | go--eṣaṇaḥ | ekaḥ | san | abhi | bhūyasaḥ | bhūrṇim | aśvam | nayat | tujā | puraḥ | gṛbhā | indram | somasya | pītaye // RV_8,17.15 //
//24//.

-RV_6:1/25-
(RV_8,18)
idam | ha | nūnam | eṣām | sumnam | bhikṣeta | martyaḥ | ādityānām | apūrvyam | savīmani // RV_8,18.1 //
anarvāṇaḥ | hi | eṣām | panthā | ādityānām | adabdhāḥ | santi | pāyavaḥ | suge--vṛdhaḥ // RV_8,18.2 //
tat | su | naḥ | savitā | bhagaḥ | varuṇaḥ | mitraḥ | aryamā | śarma | yacchantu | sa-prathaḥ | yat | īmahe // RV_8,18.3 //
devebhiḥ | devi | adite | ariṣta-bharman | ā | gahi | smat | sūri-bhiḥ | puru-priye | suśarma-bhiḥ // RV_8,18.4 //
te | hi | putrāsaḥ | aditeḥ | viduḥ | dveṣāṃsi | yotave | aṃhoḥ | cit | uru-cakrayaḥ | anehasaḥ // RV_8,18.5 //
//25//.

-RV_6:1/26-
aditiḥ | naḥ | divā | paśum | aditiḥ | naktam | advayāḥ | aditiḥ | pātu | aṃhasaḥ | sadāvṛdhā // RV_8,18.6 //
uta | syā | naḥ | divā | matiḥ | aditiḥ | ūtyā | ā | gamat | sā | śam-tāti | mayaḥ | karat | apa | sridhaḥ // RV_8,18.7 //
uta | tyā | daivyā | bhiṣajā | śam | naḥ | karataḥ | aśvinā | yuyuyātām | itaḥ | rapaḥ | apa | sridhaḥ // RV_8,18.8 //
śam | agniḥ | agni-bhiḥ | karat | śam | naḥ | tapatu | sūryaḥ | śam | vātaḥ | vātu | arapāḥ | apa | sridhaḥ // RV_8,18.9 //
apa | amīvām | apa | sridham | apa | sedhata | duḥ-matim | ādityāsaḥ | yuyotana | naḥ | aṃhasaḥ // RV_8,18.10 //
//26//.

-RV_6:1/27-
yuyota | śarum | asmat | ā | ādityāsaḥ | uta | amatim | ṛdhak | dveṣaḥ | kṛṇuta | viśva-vedasaḥ // RV_8,18.11 //
tat | su | naḥ | śarma | yacchata | ādityāḥ | yat | mumocati | enasvantam | cit | enasaḥ | su-dānavaḥ // RV_8,18.12 //
yaḥ | naḥ | kaḥ | cit | ririkṣati | rakṣaḥ-tvena | martyaḥ | svaiḥ | saḥ | evaiḥ | ririṣīṣṭa | yuḥ | janaḥ // RV_8,18.13 //
sam | it | tam | agham | aśnavat | duḥ-śaṃsam | martyam | ripum | yaḥ | asma-trā | duḥ-hanāvān | upa | dvayuḥ // RV_8,18.14 //
pāka-trā | sthana | devāḥ | hṛt-su | jānītha | martyam | upa | dvayum | ca | advayum | ca | vasavaḥ // RV_8,18.15 //
//27//.

-RV_6:1/28-
ā | śarma | parvatānām | ā | uta | apām | vṛṇīmahe | dyāvākṣāmā | āre | asmat | rapaḥ | kṛtam // RV_8,18.16 //
te | naḥ | bhadreṇa | śarmaṇā | yuṣmākam | nāvā | vasavaḥ | ati | viśvāni | duḥ-itā | pipartana // RV_8,18.17 //
tuce | tanāya | tat | su | naḥ | drāghīyaḥ | āyuḥ | jīvase | ādityāsaḥ | su-mahasaḥ | kṛṇotana // RV_8,18.18 //
yajñaḥ | hīḷaḥ | vaḥ | antaraḥ | ādityāḥ | asti | mṛḷata | yuṣme iti | it | vaḥ | api | smasi | sa-jātye // RV_8,18.19 //
bṛhat | varūtham | marutām | devam | trātaram | aśvinā | mitram | īmahe | varuṇam | svastaye // RV_8,18.20 //
anehaḥ | mitra | aryaman | nṛ-vat | varuṇa | śaṃsyam | tri-varūtham | marutaḥ | yanta | naḥ | chardiḥ // RV_8,18.21 //
ye | cit | hi | mṛtyu-bandhavaḥ | ādityāḥ | manavaḥ | smasi | pra | su | naḥ | āyuḥ | jīvase | tiretana // RV_8,18.22 //
//28//.

-RV_6:1/29-
(RV_8,19)
tam | gūrdhaya | svaḥ-naram | devāsaḥ | devam | aratim | dadhanvire | deva-trā | havyam | ā | ūhire // RV_8,19.1 //
vibhūta-rātim | vipra | citra-śociṣam | agnim | īḷiṣva | yanturam | asya | meghasya | somyasya | sobhare | pra | īm | adhvarāya | pūrvyam // RV_8,19.2 //
yajiṣṭham | tvā | vavṛmahe | devam | deva-trā | hotāram | amartyam | asya | yajñasya | su-kratum // RV_8,19.3 //
ūrjaḥ | napātam | su-bhagam | su-dīditim | agnim | śreṣṭha-śociṣam | saḥ | naḥ | mitrasya | varuṇasya | saḥ | apām | ā | sumnam | yakṣate | divi // RV_8,19.4 //
yaḥ | sam-idhā | yaḥ | āhutī | yaḥ | vedena | dadāśa | martaḥ | agnaye | yaḥ | namasā | su-adhvaraḥ // RV_8,19.5 //
//29//.

-RV_6:1/30-
tasya | it | arvantaḥ | raṃhayante | āśavaḥ | tasya | dyumni-tamam | yaśaḥ | na | tam | aṃhaḥ | deva-kṛtam | kutaḥ | cana | na | martya-kṛtam | naśat // RV_8,19.6 //
su-agnayaḥ | vaḥ | agni-bhiḥ | syāma | sūno iti | sahasaḥ | ūrjām | pate | su-vīraḥ | tvam | asma-yuḥ // RV_8,19.7 //
pra-śaṃsamānaḥ | atithiḥ | na | mitriyaḥ | agniḥ | rathaḥ | na | vedyaḥ | tveit i | kṣemāsaḥ | api | santi | sādhavaḥ | tvam | rājā | rayīṇām // RV_8,19.8 //
saḥ | addhā | dāśu-adhvaraḥ | agne | martaḥ | su-bhaga | saḥ | pra-śaṃsyaḥ | saḥ | dhībhiḥ | astu | sanitā // RV_8,19.9 //
yasya | tvam | ūrdhvaḥ | adhvarāya | tiṣṭhasi | kṣayat-vīraḥ | saḥ | sādhate | saḥ | arvat-bhiḥ | sanitā | saḥ | vipanyu-bhiḥ | saḥ | śūraiḥ | sanitā | kṛtam // RV_8,19.10 //
//30//.

-RV_6:1/31-
yasya | agniḥ | vapuḥ | gṛhe | stomam | canaḥ | dadhīta | viśva-vāryaḥ | havyā | vā | veviṣat | viṣaḥ // RV_8,19.11 //
viprasya | vā | stuvataḥ | sahasaḥ | yaho iti | makṣu-tamasya | rātiṣu | avaḥ-devam | upari-martyam | kṛdhi | vaso iti | vividuṣaḥ | vacaḥ // RV_8,19.12 //
yaḥ | agnim | havyadāti-bhiḥ | namaḥ-bhiḥ | vā | su-dakṣam | āvivāsati | girā | vā | ajira-śociṣam // RV_8,19.13 //
sam-idhā | yaḥ | ni-śitī | dāśat | aditim | dhāma-bhiḥ | asya | martyaḥ | viśvā | it | saḥ | dhībhiḥ | su-bhagaḥ | janān | ati | dyumnaiḥ | udgaḥ-iva | tāriṣat // RV_8,19.14 //
tat | agne | dyumnam | ā | bhara | yat | sasahat | sadane | kam | cit | atriṇam | manyum | janasya | duḥ-dhyaḥ // RV_8,19.15 //
//31//.

-RV_6:1/32-
yena | caṣṭe | varuṇaḥ | mitraḥ | aryamā | yena | nāsatyā | bhagaḥ | vayam | tat | te | śavasā | gātuvit-tamāḥ | indratvāūtāḥ | vidhemahi // RV_8,19.16 //
te | gha | agne | su-ādhyaḥ | ye | tvā | vipra | ni-dadhire | nṛ-cakṣasam | viprāsaḥ | deva | su-kratum // RV_8,19.17 //
te | it | vedim | su-bhaga | te | āhutim | te | sotum | cakrire | divi | t e | it | vājebhiḥ | jigyuḥ | mahat | dhanam | ye | tve iti | kāmam | ni- erire // RV_8,19.18 //
bhadraḥ | naḥ | agniḥ | āhutaḥ | bhadrā | rātiḥ | su-bhaga | bhadraḥ | adhvaraḥ | bhadrāḥ | uta | pra-śaśtayaḥ // RV_8,19.19 //
bhadram | manaḥ | kṛṇuṣva | vṛtra-tūrye | yena | samat-su | sasahaḥ | ava | sth irā | tanuhi | bhūri | śardhatām | vanema | te | abhiṣṭi-bhiḥ // RV_8,19.20 //
//32//.

-RV_6:1/33-
iḷe | girā | manuḥ-hitam | yam | devāḥ | dūtam | aratim | ni-erire | yajiṣṭham | havya-vāhanam // RV_8,19.21 //
tigma-jambhāya | taruṇāya | rājate | prayaḥ | gāyasi | agnaye | yaḥ | piṃśate | sūnṛtābhiḥ | su-vīryam | agniḥ | ghṛtebhiḥ | āhutaḥ // RV_8,19.22 //
yadi | ghṛtebhiḥ | āhutaḥ | vāśīm | agniḥ | bharate | ut | ca | ava | ca | asuraḥ-iva | niḥ-nijam // RV_8,19.23 //
yaḥ | havyāni | airayata | manuḥ-hitaḥ | devaḥ | āsā | su-gandhinā | vivāsate | vāryāṇi | su-adhvaraḥ | hotā | devaḥ | amartyaḥ // RV_8,19.24 //
yat | agne | martyaḥ | tvam | syām | aham | mitra-mahaḥ | amartyaḥ | sahasaḥ | sūno iti | āhuta // RV_8,19.25 //
//33//.

-RV_6:1/34-
na | tvā | rāsīya | abhi-śastaye | vaso iti | na | pāpa-tvāya | santya | na | me | stotā | amati-vā | na | duḥ-hitaḥ | syāt | agne | na | pāpayā // RV_8,19.26 //
pituḥ | na | putraḥ | su-bhṛtaḥ | duroṇe | ā | devān | etu | pra | naḥ | haviḥ // RV_8,19.27 //
tava | aham | agne | ūti-bhiḥ | nediṣṭhābhiḥ | saceya | joṣam | ā | vaso iti | sadā | devasya | martyaḥ // RV_8,19.28 //
tava | kratvā | saneyam | tava | rāti-bhiḥ | agne | tava | praśaśti-bhiḥ | tvām | it | āhuḥ | pra-matim | vaso iti | mama | agne | harṣasva | dātave // RV_8,19.29 //
pra | saḥ | agne | tava | ūti-bhiḥ | su-vīrābhiḥ | tirate | vājabharma-bhiḥ | yasya | tvam | sakhyam | āvaraḥ // RV_8,19.30 //
//34//.

-RV_6:1/35-
tava | drapsaḥ | nīla-vān | vāśaḥ | ṛtviyaḥ | indhānaḥ | siṣṇo iti | ā | dade | tvam | mahīnām | uṣasām | asi | priyaḥ | kṣapaḥ | vastuṣu | rājasi // RV_8,19.31 //
tam | ā | aganma | sobharayaḥ | sahasra-muṣkam | su-abhiṣṭim | avase | sam-rājan | trāsadasyavam // RV_8,19.32 //
yasya | te | agne | anye | agnayaḥ | upa-kṣitaḥ | vayāḥ-iva | vipaḥ | na | dyumnā | ni | yuve | janānām | tava | kṣatrāṇi | vardhayan // RV_8,19.33 //
yam | ādityāsaḥ | adruhaḥ | pāram | nayatha | martyam | maghonām | viśveṣām | su-dānavaḥ // RV_8,19.34 //
yūyam | rājānaḥ | kam | cit | carṣaṇi-sahaḥ | kṣayantam | mānuṣān | anu | vayam | te | vaḥ | varuṇa | mitra | aryaman | syāma | it | ṛtasya | rathyaḥ // RV_8,19.35 //
adāt | me | pauru-kutsyaḥ | pañcāśatam | trasadasyuḥ | vadhūnām | maṃhiṣṭhaḥ | aryaḥ | sat-patiḥ // RV_8,19.36 //
uta | me | prayiyoḥ | vayiyoḥ | su-vāstvāḥ | adhi | tugvani | tisṝṇām | saptatīnām | śyāvaḥ | pra-netā | bhuvat | vasuḥ | diyānām | patiḥ // RV_8,19.37 //
//35//.

-RV_6:1/36-
(RV_8,20)
ā | gantā | mā | riṣaṇyata | pra-sthāvānaḥ | mā | apa | sthāta | sa-manyavaḥ | sthi rā | cit | namayiṣṇavaḥ // RV_8,20.1 //
vīḷupavi-bhiḥ | marutaḥ | ṛbhukṣaṇaḥ | ā | rudrāsaḥ | sudīti-bhiḥ | iṣā | naḥ | adya | ā | gat a | puru-spṛhaḥ | yajñam | ā | sobharī-yavaḥ // RV_8,20.2 //
vidma | hi | rudriyāṇām | śuṣmam | ugram | marutām | śamī-vatām | viṣṇoḥ | eṣasya | mīḷhuṣām // RV_8,20.3 //
vi | dvīpāni | pāpatan | tiṣṭhat | ducchunā | ubhe iti | yujanta | rodasī iti | pra | dhanvāni | airata | śubhra-khādayaḥ | yat | ejatha | sva-bhānavaḥ // RV_8,20.4 //
acyutā | cit | vaḥ | ajman | ā | nānadati | parvatāsaḥ | vancaspatiḥ | bhūmiḥ | yāmeṣu | rejate // RV_8,20.5 //
//36//.

-RV_6:1/37-
amāya | vaḥ | marutaḥ | yātave | dyauḥ | jihīte | ut-tarā | bṛhat | yatra | naraḥ | dediśate | tanūṣu | ā | tvakṣāṃsi bahu-ojasaḥ // RV_8,20.6 //
svadhām | anu | śriyam | naraḥ | mahi | tveṣāḥ | ama-vantaḥ | vṛṣa-psavaḥ | vahante | ahruta-psavaḥ // RV_8,20.7 //
gobhiḥ | vāṇaḥ | ajyate | sobharīṇām | rathe | kośe | hiraṇyaye | go--bandhavaḥ | su-jātāsaḥ | iṣe | bhuje | mahāntaḥ | naḥ | sparase | nu // RV_8,20.8 //
prati | vaḥ | vṛṣat-añjayaḥ | vṛṣṇe | śardhāya | mārutāya | bharadhvam | havyā | vṛṣa-prayāvṇe // RV_8,20.9 //
vṛṣaṇaśvena | marutaḥ | vṛṣa-psunā | rathena | vṛṣa-nābhinā | ā | śyenāsaḥ | na | pakṣiṇaḥ | vṛthā | naraḥ | havyā | naḥ | vītayegata // RV_8,20.10 //
//37//.

-RV_6:1/38-
samānam | añji | eṣām | vi | bhrājante | rukmāsaḥ | adhi | bāhuṣu | davidyutati | ṛṣṭayaḥ // RV_8,20.11 //
te | ugrāsaḥ | vṛṣaṇaḥ | ugra-bāhavaḥ | nakiḥ | tanūṣu | yetire | sthirā | dhanvān i | āyudhā | ratheṣu | vaḥ | anīkeṣu | adhi | śriyaḥ // RV_8,20.12 //
yeṣām | arṇaḥ | na | sa-prathaḥ | nāma | tveṣam | śaśvatām | ekam | it | bhuje | vayaḥ | na | pitryam | sahaḥ // RV_8,20.13 //
tān | vandasva | marutaḥ | tān | upa | stuhi | teṣām | hi | dhunīnām | arāṇām | na | caramaḥ | tat | eṣām | dānā | mahnā | tat | eṣām // RV_8,20.14 //
su-bhagaḥ | saḥ | vaḥ | ūtiṣu | āsa | pūrvāsu | marutaḥ | vi-uṣṭiṣu | yaḥ | vā | nūnam | uta | asati // RV_8,20.15 //
//38//.

-RV_6:1/39-
yasya | vā | yūyam | prati | vājinaḥ | naraḥ | ā | havyā | vītaye | gatha | abhi | saḥ | dyumnaiḥ | uta | vājasāti-bhiḥ | sumnā | vaḥ | dhūtayaḥ | naśat // RV_8,20.16 //
yathā | rudrasya | sūnavaḥ | divaḥ | vaśanti | asurasya | vedhasaḥ | yuvānaḥ | tathā | it | asat // RV_8,20.17 //
ye | ca | arhanti | marutaḥ | su-dānavaḥ | smat | mīḷhuṣaḥ | caranti | ye | ataḥ | cit | ā | naḥ | upa | vasyasā | hṛdā | yuvānaḥ | ā | vavṛdhvam // RV_8,20.18 //
yūnaḥ | oṃ iti | su | naviṣṭhayā | vṛṣṇaḥ | pāvakān | abhi | sobhare | girā | gāya | gāḥ-iva | cakṛrṣat // RV_8,20.19 //
sahāḥ | ye | santi | muṣṭihāiva | havyaḥ | viśvāsu | pṛt-su | hotṛṣu | vṛṣṇaḥ | candrān | na | suśravaḥ-tamān | girā | vandasva | marutaḥ | aha // RV_8,20.20 //
//39//.

-RV_6:1/40-
gāvaḥ | cit | gha | sa-manyavaḥ | sa-jātyena | marutaḥ | sa-bandhavaḥ | rihate | kakubhaḥ | mithaḥ // RV_8,20.21 //
martaḥ | cit | vaḥ | nṛtavaḥ | rukma-vakṣasaḥ | upa | bhrātṛ-tvam | ā | ayati | adhi | naḥ | gāta | marutaḥ | sadā | hi | vaḥ | āpi-tvam | asti | ni-dhruvi // RV_8,20.22 //
marutaḥ | mārutasya | naḥ | ā | bheṣajasya | vahata | su-dānavaḥ | yūyam | sakhāyaḥ | saptayaḥ // RV_8,20.23 //
yābhiḥ | sindhum | avatha | yābhiḥ | tūrvatha | yābhiḥ | daśasyatha | krivim | mayaḥ | naḥ | bhūta | ūti-bhiḥ | mayaḥ-bhuvaḥ | śivābhiḥ | asaca-dviṣaḥ // RV_8,20.24 //
yat | sindhau | yat | asiknyām | yat | samudreṣu | marutaḥ | su-barhiṣaḥ | yat | parvateṣu | bheṣajam // RV_8,20.25 //
viśvam | paśyantaḥ | vibhṛtha | tanūṣu | ā | tena | naḥ | adhi | vocata | kṣamā | rapaḥ | marutaḥ | āturasya | naḥ | iṣkarta | vi-hrutam | punariti // RV_8,20.26 //
//40//.




-RV_6:2/1-
(RV_8,21)
vayam | oṃ iti | tvām | apūrvya | sthūram | na | kat | cit | bharantaḥ | avasyavaḥ | vāje | citram | havāmahe // RV_8,21.1 //
upa | tvā | karman | ūtaye | saḥ | naḥ | yuvā | ugraḥ | cakāma | yaḥ | dhṛṣat | tvām | it | hi | avitāram | vavṛmahe | sakhāyaḥ | indra | sānasim // RV_8,21.2 //
ā | yāhi | ime | indavaḥ | aśva-pate | go--pate | urvarāpate | somam | soma-pate | piba // RV_8,21.3 //
vayam | hi | tvā | bandhu-mantam | abandhavaḥ | viprāsaḥ | indra | yemima | yā | te | dhāmāni | vṛṣabha | tebhiḥ | ā | gahi | viśvebhiḥ | soma-pītaye // RV_8,21.4 //
sīdantaḥ | te | vayaḥ | yathā | go--śrīte | madhau | madire | vivakṣaṇe | abhi | tvām | indra | nonumaḥ // RV_8,21.5 //
//1//.

-RV_6:2/2-
accha | ca | tvā | enā | namasā | vadāmasi | kim | muhuḥ | cit | vi | dīdhayaḥ | santi | kāmāsaḥ | hari-vaḥ | dadiḥ | tvam | smaḥ | vayam | santi | naḥ | dhiyaḥ // RV_8,21.6 //
nūtnāḥ | it | indra | te | vayam | ūtī | abhūma | nahi | nu | te | adri-vaḥ | vidma | purā | parīṇasaḥ // RV_8,21.7 //
vidma | sakhi-tvam | uta | śūra | bhojyam | ā | te | tā | vajrin | īmahe | uto iti | samasmin | ā | śiśīhi | naḥ | vaso iti | vāje | su-śipra | go--mati // RV_8,21.8 //
yaḥ | naḥ | idam-idam | purā | pra | vasyaḥ | ānināya | tam | oṃ iti | vaḥ | stuṣe | sakhāyaḥ | indram | ūtaye // RV_8,21.9 //
hari-aśvam | sat-patim | carṣaṇi-saham | saḥ | hi | sma | yaḥ | amandata | ā | tu | naḥ | saḥ | vayati | gavyam | aśvyam | stotṛ-bhyaḥ | magha-vā | śatam // RV_8,21.10 //
//2//.

-RV_6:2/3-
tvayā | ha | svit | yujā | vayam | prati | śvasantam | vṛṣabha | bruvīmahi | saṃsthe | janasya | go--mataḥ // RV_8,21.11 //
jayema | kāre | puru-hūta | kāriṇaḥ | abhi | tiṣṭhema | duḥ-dhyaḥ | nṛ-bhiḥ | vṛtram | hanyāma | śūśuyāma | ca | aveḥ | indra | pra | naḥ | dhiyaḥ // RV_8,21.12 //
abhrātṛvyaḥ | anā | tvam | anāpiḥ | indra | januṣā | sanāt | asi | yudhā | it | āpi-tvam | icchase // RV_8,21.13 //
nakiḥ | revantam | sakhyāya | vindase | pīyanti | te | surāśvaḥ | yadā | kṛṇoṣi | nadanum | sam | ūhasi | āt | it | pitāiva | hūyase // RV_8,21.14 //
mā | te | amājuraḥ | yathā | mūrāsaḥ | indra | sakhye | tvāvataḥ | ni | sadāma | sacā | sute // RV_8,21.15 //
//3//.

-RV_6:2/4-
mā | te | go--datra | niḥ | arāma | rādhasaḥ | indra | mā | te | gṛhāmahi | dṛḷhā | cit | aryaḥ | pra | mṛśa | abhi | ā | bhara | na | te | dāmānaḥ | ādabhe // RV_8,21.16 //
indraḥ | vā | gha | it | iyat | magham | sarasvatī | vā | su-bhagā | dadiḥ | vasu | tvam | vā | citra | dāśuṣe // RV_8,21.17 //
citraḥ | it | rājā | rājakāḥ | it | anyake | yake | sarasvatīm | anu | parjanyaḥ-iva | tatanat | hi | vṛṣṭyā | sahasram | ayutā | dadat // RV_8,21.18 //
//4//.

-RV_6:2/5-
(RV_8,22)
o iti | tyam | ahve | ā | ratham | adya | daṃsiṣṭham | ūtaye | yam | aśvinā | su-havā | rudra-vartanī itirudra-vartanī | ā | sūryāyai | tasthathuḥ // RV_8,22.1 //
pūrva-āpuṣam | su-havam | puru-spṛham | bhujyum | vājeṣu | pūrvyam | sacanāvantam | sumati-bhiḥ | sobhare | vi-dveṣasam | anehasam // RV_8,22.2 //
iha | tyā | puru-bhūtamā | devā | namaḥ-bhiḥ | aśvinā | arvācīnā | su | avase | karāmahe | gantārā | dāśuṣaḥ | gṛham // RV_8,22.3 //
yuvaḥ | rathasya | pari | cakram | īyate | īrmā | anyat | vām | iṣaṇyati | asmān | accha | su-matiḥ | vām | śubhaḥ | patī iti | ā | dhenuḥ-iva | dhāvatu // RV_8,22.4 //
rathaḥ | yaḥ | vām | tri-vandhuraḥ | hiraṇya-abhīśuḥ | aśvinā | pari | dyāvāpṛth ivī iti | bhūṣati | śrutaḥ | tena | nāsatyā | ā | gatam // RV_8,22.5 //
//5//.

-RV_6:2/6-
daśasyantā | manave | pūrvyam | divi | yavam | vṛkeṇa | karṣathaḥ | tā | vām | adya | sumati-bhiḥ | śubhaḥ | patī iti | aśvinā | pra | stuvīmahi // RV_8,22.6 //
upa | naḥ | vājinīvasūitivājinī-vasū | yātam | ṛtasya | pathi-bhiḥ | yebhiḥ | tṛkṣim | vṛṣaṇā | trāsadasyavam | mahe | kṣatrāya | jinvathaḥ // RV_8,22.7 //
ayam | vām | adri-bhiḥ | sutaḥ | somaḥ | narā | vṛṣaṇvasūitivṛṣaṇ-vasū | ā | yātam | soma-pītaye | pibatam | dāśuṣaḥ | gṛhe // RV_8,22.8 //
ā | hi | ruhatam | aśvinā | rathe | kośe | hiraṇyaye | vṛṣaṇvasūitivṛṣaṇ-vasū | yuñjāthām | pīvarīḥ | iṣaḥ // RV_8,22.9 //
yābhiḥ | paktham | avathaḥ | yābhiḥ | adhri-gum | yābhiḥ | babhrum | vi-joṣasam | tābhiḥ | naḥ | makṣu | tūyam | aśvinā | ā | gatam | bhiṣajyatam | yat | āturam // RV_8,22.10 //
//6//.

-RV_6:2/7-
yat | adhri-gāvaḥ | adhrigūity adhri-gū | idā | cit | ahnaḥ | aśvinā | havāmahe | vayam | gīḥ-bhiḥ | vipanyavaḥ // RV_8,22.11 //
tābhiḥ | ā | yātam | vṛṣaṇā | upa | me | havam | viśva-psum | viśva-vāryam | iṣā | maṃhiṣṭhā | puru-bhūtamā | narā | yābhiḥ | krivim | vavṛdhuḥ | tābhiḥ | ā | gatam // RV_8,22.12 //
tau | idā | cit | ahānām | tau | aśvinā | vandamānaḥ | upa | bruve | tau | oṃ iti | namaḥ-bhiḥ | īmahe // RV_8,22.13 //
tau | it | doṣā | tau | uṣasi | śubhaḥ | patī iti | tā | yāman | rudravartanī itirudra-vartanī | mā | naḥ | martāya | ripave | vājinīvasūitivājinī-vasū | paraḥ | rudrau | ati | khyatam // RV_8,22.14 //
ā | sugmyāya | sugmyam | prātariti | rathena | aśvinā | vā | sakṣaṇī iti | huve | pitāiva | sobharī // RV_8,22.15 //
//7//.

-RV_6:2/8-
manaḥ-javasā | vṛṣaṇā | mada-cyutā | makṣum-gamābhiḥ | ūti-bhiḥ | ārāttāt | cit | bhūtam | asme iti | avase | pūrvī-bhiḥ | puru-bhojasā // RV_8,22.16 //
ā | naḥ | aśva-vat | aśvinā | vartiḥ | yāsiṣṭam | madhu-pātamā | narā | go--mat | dasrā | hiraṇya-vat // RV_8,22.17 //
su-prāvargam | su-vīryam | suṣṭhu | vāryam | anādhṛṣṭam | rakṣasvinā | asmin | ā | vām | āyāne | vājinīvasūitivājinī-vasū | viśvā | vāmāni | dhīmahi // RV_8,22.18 //
//8//.

-RV_6:2/9-
(RV_8,23)
īḷiṣva | hi | pratīvyam | yajasva | jāta-vedasam | cariṣṇu-dhāūmam | agṛbhīta-śociṣam // RV_8,23.1 //
dāmānam | viśva-carṣaṇe | agnim | viśva-manaḥ | girā | uta | stuṣe | vi-spadharsaḥ | rathānām // RV_8,23.2 //
yeṣām | ābādhaḥ | ṛgmiyaḥ | iṣaḥ | pṛkṣaḥ | ca | ni-grabhe | upa-vidā | vahniḥ | vindate | vasu // RV_8,23.3 //
ut | asya | śociḥ | asthāt | dīdiyuṣaḥ | vi | ajaram | tapuḥ-jambhasya | su-dyutaḥ | gaṇa-śriyaḥ // RV_8,23.4 //
ut | oṃ iti | tiṣṭha | su-adhvara | stavānaḥ | devyā | kṛpā | abhi-khyā | bhāsā | bṛhatā | śuśukvaniḥ // RV_8,23.5 //
//9//.

-RV_6:2/10-
agne | yāhi | suśasti-bhiḥ | havyā | juhvānaḥ | ānuṣak | yathā | dūtaḥ | babhūtha | havya-vāhanaḥ // RV_8,23.6 //
agnim | vaḥ | pūrvyam | huve | hotāram | carṣaṇīnām | tam | ayā | vācā | gṛṇe | tam | oṃ iti | vaḥ | stuṣe // RV_8,23.7 //
yajñebhiḥ | adbhuta-kratum | yam | kṛpā | sūdayante | it | mitram | na | jane | su-dhi tam | ṛta-vani // RV_8,23.8 //
ṛta-vānam | ṛta-yavaḥ | yajñasya | sādhanam | girā | uṣaḥ | enam | jujuṣuḥ | namasaḥ | pade // RV_8,23.9 //
accha | naḥ | aṅgiraḥ-tamam | yajñāsaḥ | yantu | sam-yataḥ | hotā | yaḥ | asti | vikṣu | ā | yaśaḥ-tamaḥ // RV_8,23.10 //
//10//.

-RV_6:2/11-
agne | tava | tye | ajara | indhānāsaḥ | bṛhat | bhāḥ | aśvāḥ-iva | vṛṣaṇaḥ | tavi ṣī-yavaḥ // RV_8,23.11 //
saḥ | tvam | naḥ | ūrjām | pate | rayim | rāsva | su-vīryam | pra | ava | naḥ | toke | tanaye | samat-su | ā // RV_8,23.12 //
yat | vai | oṃ iti | viśpatiḥ | śitaḥ | su-prītaḥ | manuṣaḥ | viśi | viśvā | it | agniḥ | prati | rakṣāṃsi | sedhati // RV_8,23.13 //
śruṣṭī | agne | navasya | me | stomasya | vīra | viśpate | ni | māyinaḥ | tapuṣā | rakṣasaḥ | daha // RV_8,23.14 //
na | tasya | māyayā | cana | ripuḥ | īśīta | martyaḥ | yaḥ | agnaye | dadāśa | havyadāti-bhiḥ // RV_8,23.15 //
//11//.

-RV_6:2/12-
vi-aśvaḥ | tvā | vasu-vidam | ukṣaṇyuḥ | aprīṇāt | ṛṣiḥ | mahaḥ | rāye | tam | oṃ iti | tvā | sam | idhīmahi // RV_8,23.16 //
uśanā | kāvyaḥ | tvā | ni | hotāram | asādayat | āyajim | tvā | manave | jāta-vedasam // RV_8,23.17 //
viśve | hi | tvā | sa-joṣasaḥ | devāsaḥ | dūtam | akrata | śruṣṭī | deva | prathamaḥ | yajñiyaḥ | bhuvaḥ // RV_8,23.18 //
imam | gha | vīraḥ | amṛtam | dūtam | kṛṇvīta | martyaḥ | pāvakam | kṛṣṇa-vartani m | vi-hāyasam // RV_8,23.19 //
tam | huvema | yata-srucaḥ | su-bhāsam | śukra-śociṣam | viśām | agnim | ajaram | pratnam | īḍyam // RV_8,23.20 //
//12//.

-RV_6:2/13-
yaḥ | asmai | havyadāti-bhiḥ | āhutim | martaḥ | avidhat | bhūri | poṣam | saḥ | dhatte | vīra-vat | yaśaḥ // RV_8,23.21 //
prathamam | jāta-vedasam | agnim | yajñeṣu | pūrvyam | prati | sruk | eti | namasā | haviṣmatī // RV_8,23.22 //
ābhiḥ | vidhema | agnaye | jyeṣṭhābhiḥ | vyaśva-vat | maṃhiṣṭhābhiḥ | mati-bhiḥ | śukra-śociṣe // RV_8,23.23 //
nūnam | arca | vi-hāyase | stomebhiḥ | sthūrayūpa-vat | ṛṣe | vaiyaśva | damyāya | agnaye // RV_8,23.24 //
atithim | mānuṣāṇām | sūnum | vanaspatīnām | viprāḥ | agnim | avase | pratnam | īḷate // RV_8,23.25 //
//13//.

-RV_6:2/14-
mahaḥ | viśvān | abhi | sataḥ | abhi | havyāni | mānuṣā | agne | ni | satsi | namasā | adhi | barhiṣi // RV_8,23.26 //
vaṃsva | naḥ | vāryā | puru | vaṃsva | rāyaḥ | puru-spṛhaḥ | su-vīryasya | prajāvataḥ | yaśasvataḥ // RV_8,23.27 //
tvam | varo iti | su-ṣāmṇe | agne | janāya | codaya | sadā | vaso iti | rātim | yaviṣṭha | śaśvate // RV_8,23.28 //
tvam | hi | su-pratūḥ | asi | tvam | naḥ | go--matīḥ | iṣaḥ | mahaḥ | rāyaḥ | sāt im | agne | apa | vṛdhi // RV_8,23.29 //
agne | tvam | yaśāḥ | asi | ā | mitrāvaruṇā | vaha | ṛta-vānā | sam-rājā | pūta-dakṣasā // RV_8,23.30 //
//14//.

-RV_6:2/15-
(RV_8,24)
sakhāyaḥ | ā | śiṣāmahi | brahma | indrāya | vajriṇe | stuṣe | oṃ iti | su | vaḥ | nṛ-tamāya | dhṛṣṇave // RV_8,24.1 //
śavasā | hi | asi | śrutaḥ | vṛtra-hatyena | vṛtra-hā | maghaiḥ | maghonaḥ | ati | śūra | dāśasi // RV_8,24.2 //
saḥ | naḥ | stavānaḥ | ā | bhara | rayim | citraśravaḥ-tamam | nireke | cit | yaḥ | hari-vaḥ | vasuḥ | dadiḥ // RV_8,24.3 //
ā | nirekam | uta | priyam | indra | darṣi | janānām | dhṛṣatā | dhṛṣṇo iti | stavamānaḥ | ā | bhara // RV_8,24.4 //
na | te | savyam | na | dakṣiṇam | hastam | varante | āmuraḥ | na | pari-bādhaḥ | hari-vaḥ | go--iṣṭiṣu // RV_8,24.5 //
//15//.

-RV_6:2/16-
ā | tvā | gobhiḥ-iva | vrajam | gīḥ-bhiḥ | ṛṇomi | adri-vaḥ | ā | sma | kāmam | jarituḥ | ā | manaḥ | pṛṇa // RV_8,24.6 //
viśvāni | viśva-manasaḥ | dhiyā | naḥ | vṛtrahan-tama | ugra | pranetarit ipra-netaḥ | adhi | su | vaso iti | gahi // RV_8,24.7 //
vayam | te | asya | vṛtra-han | vidyāma | śūra | navyasaḥ | vasoḥ | spārhasya | puru-hūta | rādhasaḥ // RV_8,24.8 //
indra | yathā | hi | asti | te | apari-itam | nṛto iti | śavaḥ | amṛktā | rātiḥ | puru-hūta | dāśuṣe // RV_8,24.9 //
ā | vṛṣasva | mahāmaha | mahe | nṛ-tama | rādhase | dṛḷhaḥ | cit | dṛhya | magha-van | maghattaye // RV_8,24.10 //
//16//.

-RV_6:2/17-
nu | anyatra | cit | adri-vaḥ | tvat | naḥ | jagmuḥ | āśasaḥ | magha-van | śagdhi | tava | tat | naḥ | ūti-bhiḥ // RV_8,24.11 //
nahi | aṅga | nṛto iti | tvat | anyam | vindāmi | rādhase | rāye | dyumnāya | śavase | ca | girvaṇaḥ // RV_8,24.12 //
ā | indum | indrāya | siñcata | pibāti | somyam | madhu | pra | rādhasā | codayāte | mahi-tvanā // RV_8,24.13 //
upo iti | harīṇām | patim | dakṣam | pṛñcantam | abravam | nūnam | śrudhi | stuvataḥ | aśvyasya // RV_8,24.14 //
nahi | aṅga | purā | cana | jajñe | vīra-taraḥ | tvat | nakiḥ | rāyā | na | eva-thā | na | bhandanā // RV_8,24.15 //
//17//.

-RV_6:2/18-
ā | it | oṃ iti | madhvaḥ | madin-taram | siñca | vā | adhvaryo iti | andhasaḥ | eva | hi | vīraḥ | stavate | sadāvṛdhaḥ // RV_8,24.16 //
indra | sthātaḥ | harīṇām | nakiḥ | te | pūrvya-stutim | ut | ānaṃśa | śavasā | na | bhandanā // RV_8,24.17 //
tam | vaḥ | vājānām | patim | ahūmahi | śravasyavaḥ | aprāyu-bhiḥ | yajñebhiḥ | vavṛdhenyam // RV_8,24.18 //
eto iti | nu | indram | stavāma | sakhāyaḥ | stomyam | naram | kṛṣṭīḥ | yaḥ | viśvāḥ | abhi | asti | ekaḥ | it // RV_8,24.19 //
ago--rudhāya | go--iṣe | dyukṣāya | dasmyam | vacaḥ | ghṛtāt | svādīyaḥ | madhunaḥ | ca | vocata // RV_8,24.20 //
//18//.

-RV_6:2/19-
yasya | amitāni | vīryā | na | rādhaḥ | pari-etave | jyotiḥ | na | viśvam | abhi | asti | dakṣiṇā // RV_8,24.21 //
stuhi | indram | vyaśva-vat | anūrmim | vājinam | yamam | aryaḥ | gayam | maṃhamānam | vi | dāśuṣe // RV_8,24.22 //
eva | nūnam | upa | stuhi | vaiyaśva | daśamam | navam | su-vidvāṃsam | carkṛtyam | caraṇīnām // RV_8,24.23 //
vettha | hi | niḥ-ṛtīnām | vajra-hasta | pari-vṛjam | ahaḥ-ahaḥ | śundhyuḥ | paripadām-iva // RV_8,24.24 //
tat | indra | avaḥ | ā | bhara | yena | daṃsiṣṭha | kṛtvane | dvitā | kutsāya | śiśnathaḥ | ni | codaya // RV_8,24.25 //
//19//.

-RV_6:2/20-
tam | oṃ iti | tvā | nūnam | īmahe | navyam | daṃsiṣṭha | sanyase | saḥ | tvam | naḥ | vi śvāḥ | abhi-mātīḥ | sakṣaṇiḥ // RV_8,24.26 //
yaḥ | ṛkṣāt | aṃhasaḥ | mucat | yaḥ | vā | āryāt | sapta | sindhuṣu | vadhaḥ | dāsasya | tuvi-nṛmṇa | nīnamaḥ // RV_8,24.27 //
yathā | varo iti | su-sāmṇe | sani-bhyaḥ | ā | avahaḥ | rayim | vi-aśvebhyaḥ | su-bhage | vāj inī-vati // RV_8,24.28 //
ā | nāryasya | dakṣiṇā | vi-aśvān | etu | sominaḥ | sthūram | ca | rādhaḥ | śata-vat | sahasra-vat // RV_8,24.29 //
yat | tvā | pṛcchāt | ījānaḥ | kuhayā | kuhayākṛte | eṣaḥ | apa-śritaḥ | valaḥ | go--matīm | ava | tiṣṭhati // RV_8,24.30 //
//20//.

-RV_6:2/21-
(RV_8,25)
tā | vām | viśvasya | gopā | devā | deveṣu | yajñiyā | ṛta-vānā | yajase | pūta-dakṣasā // RV_8,25.1 //
mitrā | tanā | na | rathyā | varuṇaḥ | yaḥ | ca | su-kratuḥ | sanāt | su-jātā | tanayā | dhṛta-vratā // RV_8,25.2 //
tā | mātā | viśva-vedasā | asuryāya | pra-mahasā | mahī | jajāna | aditiḥ | ṛta-varī // RV_8,25.3 //
mahāntā | mitrāvaruṇā | sam-rājā | devau | asurā | ṛta-vānau | ṛtam | ā | ghoṣataḥ | bṛhat // RV_8,25.4 //
napātā | śavasaḥ | mahaḥ | sūnū iti | dakṣasya | sukratūitisu-kratū | sṛpradānūitisṛpra-dānū | iṣaḥ | vāstu | adhi | kṣitaḥ // RV_8,25.5 //
//21//.

-RV_6:2/22-
sam | yā | dānūni | yemathuḥ | divyāḥ | pārthivīḥ | iṣaḥ | nabhasvatīḥ | ā | vām | carantu | vṛṣṭayaḥ // RV_8,25.6 //
adhi | yā | bṛhataḥ | divaḥ | abhi | yūthāiva | paśyataḥ | ṛta-vānā | sam-rājā | namase | hitā // RV_8,25.7 //
ṛta-vānā | ni | sedatuḥ | sām-rājyāya | sukratūitisu-kratū | dhṛta-vratā | kṣatriyā | kṣatram | āśatuḥ // RV_8,25.8 //
akṣṇaḥ | cit | gātuvit-tarā | anulbaṇena | cakṣasā | ni | cit | miṣantā | ni-cirā | ni | cikyatuḥ // RV_8,25.9 //
uta | naḥ | devī | aditiḥ | uruṣyatām | nāsatyā | uruṣyantu | marutaḥ | vṛddha-śavasaḥ // RV_8,25.10 //
//22//.

-RV_6:2/23-
te | naḥ | nāvam | uruṣyata | divā | naktam | su-dānavaḥ | ariṣyantaḥ | ni | pāyu-bhiḥ | sacemahi // RV_8,25.11 //
aghnate | viṣṇave | vayam | ariṣyantaḥ | su-dānave | śrudhi | sva-yāvan | sindho iti | pūrva-cittaye // RV_8,25.12 //
tat | vāryam | vṛṇīmahe | variṣṭham | gopayatyam | mitraḥ | yat | pānti | varuṇaḥ | yat | aryamā // RV_8,25.13 //
uta | naḥ | sindhuḥ | apām | tat | marutaḥ | tat | aśvinā | indraḥ | viṣṇuḥ | mīḍhavāṃsaḥ | sa-joṣasaḥ // RV_8,25.14 //
te | hi | sma | vanuṣaḥ | naraḥ | abhi-mātim | kayasya | cit | tigmam | na | kṣodaḥ | prati-ghnanti | bhūrṇayaḥ // RV_8,25.15 //
//23//.

-RV_6:2/24-
ayam | ekaḥ | itthā | puru | uru | caṣṭe | vi | viśpatiḥ | tasya | vratāni | anu | vaḥ | carāmasi // RV_8,25.16 //
anu | pūrvāṇi | okyā | sām-rājyasya | saścima | mitrasya | vratā | varuṇasya | dīrgha-śrut // RV_8,25.17 //
pari | yaḥ | raśminā | divaḥ | antān | mame | pṛthivyāḥ | ubhe iti | ā | paprau | rodasī iti | mahitvā // RV_8,25.18 //
ut | oṃ iti | syaḥ | śaraṇe | divaḥ | jyotiḥ | ayaṃsta | sūryaḥ | agniḥ | na | śukraḥ | sam-idhānaḥ | āhutaḥ // RV_8,25.19 //
vacaḥ | dīrgha-prasadmani | īśe | vājasya | go--mataḥ | īśe | hi | pitvaḥ | aviṣasya | dāvane // RV_8,25.20 //
//24//.

-RV_6:2/25-
tat | sūryam | rodasī iti | ubhe iti | doṣā | vastoḥ | upa | bruve | bhojeṣu | asmān | abhi | ut | cara | sadā // RV_8,25.21 //
ṛjram | ukṣaṇyāyane | rajatam | harayāṇe | ratham | yuktam | asanāma | su-sāmani // RV_8,25.22 //
tā | me | aśvyānām | harīṇām | ni-tośanā | uto iti | nu | kṛtvyānām | nṛ-vāhasā // RV_8,25.23 //
smadabhīśūitismat-abhīśū | kaśāvantā | viprā | naviṣṭhayā | matī | mahaḥ | vāji nau | arvantā | sacā | asanam // RV_8,25.24 //
//25//.

-RV_6:2/26-
(RV_8,26)
yuvor oṃ iti | su | ratham | huve | sadha-stutyāya | sūriṣu | atūrta-dakṣā | vṛṣaṇā | vṛṣaṇvasūitivṛṣaṇ-vasū // RV_8,26.1 //
yuvam | varo iti | su-sāmṇe | mahe | tane | nāsatyā | avaḥ-bhiḥ | yāthaḥ | vṛṣaṇā | vṛṣaṇvasūitivṛṣaṇ-vasū // RV_8,26.2 //
tā | vām | adya | havāmahe | havyebhiḥ | vājinīvasūitivājinī-vasū | pūrvīḥ | iṣaḥ | iṣayantau | ati | kṣapaḥ // RV_8,26.3 //
ā | vām | vāhiṣṭhaḥ | aśvinā | rathaḥ | yātu | śrutaḥ | narā | upa | stomān | turasya | darśathaḥ | śriye // RV_8,26.4 //
juhurāṇā | cit | aśvinā | ā | manyethām | vṛṣaṇvasūitivṛṣaṇ-vasū | yuvam | hi | rudrā | parṣathaḥ | ati | dviṣaḥ // RV_8,26.5 //
//26//.

-RV_6:2/27-
dasrā | hi | viśvam | ānuṣak | makṣu-bhiḥ | pari-dīyathaḥ | dhiyam-jinvā | madhu-varṇā | śubhaḥ | patī iti // RV_8,26.6 //
upa | naḥ | yātam | aśvinā | rāyā | viśva-puṣā | saha | magha-vānā | su-vīrau | anapa-cyutā // RV_8,26.7 //
ā | me | asya | pratīvyam | indranāsatyā | gatam | devā | devebhiḥ | adya | sacanaḥ-tamā // RV_8,26.8 //
vayam | hi | vām | havāmahe | ukṣaṇyantaḥ | vyaśva-vat | sumati-bhiḥ | upa | viprau | iha | ā | gatam // RV_8,26.9 //
aśvinā | su | ṛṣe | stuhi | kuvit | te | śravataḥ | havam | nedīyasaḥ | kūḷayātaḥ | paṇīn | uta // RV_8,26.10 //
//27//.

-RV_6:2/28-
vaiyaśvasya | śrutam | narā | uto iti | me | asya | vedathaḥ | sa-joṣasā | varuṇaḥ | mitraḥ | aryamā // RV_8,26.11 //
yuvādattasya | dhiṣṇyā | yuvānītasya | sūri-bhiḥ | ahaḥ-ahaḥ | vṛṣaṇā | mahyam | śikṣatam // RV_8,26.12 //
yaḥ | vām | yajñebhiḥ | āvṛtaḥ | adhi-vastrā | vadhūḥ-iva | saparyantā | śubhe | cakrāteiti | aśvinā // RV_8,26.13 //
yaḥ | vām | uruvyacaḥ-tamam | ciketati | nṛ-pāyyam | vartiḥ | aśvinā | pari | yātam | asmayū ity asma-yū // RV_8,26.14 //
asmabhyam | su | vṛṣaṇvasūitivṛṣaṇ-vasū | yātam | vartiḥ | nṛ-pāyyam | viṣudruhāiva | yajñam | ūhathuḥ | girā // RV_8,26.15 //
//28//.

-RV_6:2/29-
vāhiṣṭhaḥ | vām | havānām | stomaḥ | dūtaḥ | huvat | narā | yuvābhyām | bhūtu | aśvinā // RV_8,26.16 //
yat | adaḥ | divaḥ | arṇave | iṣaḥ | vā | madathaḥ | gṛhe | śrutam | it | me | amartyā // RV_8,26.17 //
uta | syā | śveta-yāvarī | vāhiṣṭhā | vām | nadīnām | sindhuḥ | hiraṇya-vartani ḥ // RV_8,26.18 //
smat | etayā | su-kīrtyā | aśvinā | śvetayā | dhiyā | vahetheiti | śubhra-yāvānā // RV_8,26.19 //
yukṣva | hi | tvam | ratha-sahā | yuvasva | poṣyā | vaso iti | āt | naḥ | vāyo iti | madhu | piba | asmākam | savanā | ā | gahi // RV_8,26.20 //
//29//.

-RV_6:2/30-
tava | vāyo iti | ṛtaḥ-pate | tvaṣṭuḥ | jāmātaḥ | adbhuta | avāṃsi | ā | vṛṇīmahe // RV_8,26.21 //
tvaṣṭuḥ | jāmātaram | vayam | īśānam | rāyaḥ | īmahe | suta-vantaḥ | vāyum | dyumnā | janāsaḥ // RV_8,26.22 //
vāyo iti | yāhi | śiva | ā | divaḥ | vahasva | su | su-aśvyam | vahasva | mahaḥ | pṛthu-pakṣasā | rathe // RV_8,26.23 //
tvām | hi | supsaraḥ-tamam | nṛ-sadaneṣu | hūmahe | grāvāṇam | na | aśva-pṛṣṭham | maṃhanā // RV_8,26.24 //
saḥ | tvam | naḥ | deva | manasā | vāyo iti | mandānaḥ | agriyaḥ | kṛdhi | vājān | apaḥ | dhiyaḥ // RV_8,26.25 //
//30//.

-RV_6:2/31-
(RV_8,27)
agniḥ | ukthe | puraḥ-hitaḥ | grāvāṇaḥ | barhiḥ | adhvare | ṛcā | yāmi | marutaḥ | brahmaṇaḥ | patim | devān | avaḥ | vareṇyam // RV_8,27.1 //
ā | paśum | gāsi | pṛthivīm | vanaspatīn | uṣasā | naktam | oṣadhīḥ | viśve | ca | naḥ | vasavaḥ | viśva-vedasaḥ | dhīnām | bhūta | pra-avitāraḥ // RV_8,27.2 //
pra | su | naḥ | etu | adhvaraḥ | agnā | deveṣu | pūrvyaḥ | ādityeṣu | pra | varuṇe | dhṛta-vrate | marut-su | viśva-bhānuṣu // RV_8,27.3 //
viśve | hi | sma | manave | viśva-vedasaḥ | bhuvan | vṛdhe | riśādasaḥ | ariṣṭebhiḥ | pāyu-bhiḥ | viśva-vedasaḥ | yanta | naḥ | avṛkam | chardiḥ // RV_8,27.4 //
ā | naḥ | adya | sa-manasaḥ | ganta | viśve | sa-joṣasaḥ | ṛcā | girā | marutaḥ | devi | adite | sadane | pastye | mahi // RV_8,27.5 //
//31//.

-RV_6:2/32-
abhi | priyā | marutaḥ | yā | vaḥ | aśvyā | havyā | mitra | pra-yāthana | ā | barhiḥ | indraḥ | varuṇaḥ | turāḥ | naraḥ | ādityāsaḥ | sadantu | naḥ // RV_8,27.6 //
vayam | vaḥ | vṛkta-barhiṣaḥ | hita-prayasaḥ | ānuṣak | suta-somāsaḥ | varuṇa | havāmahe | manuṣvat | iddha-agnayaḥ // RV_8,27.7 //
ā | pra | yāta | marutaḥ | viṣṇo iti | aśvinā | pūṣan | mākīnayā | dhiyā | indraḥ | ā | yātu | prathamaḥ | saniṣyu-bh iḥ | vṛṣā | yaḥ | vṛtra-hā | gṛṇe // RV_8,27.8 //
vi | naḥ | devāsaḥ | adruhaḥ | acchidram | śarma | yacchata | na | yat | dūrāt | vasavaḥ | nu | cit | antitaḥ | varāūtham | ādadharṣati // RV_8,27.9 //
asti | hi | vaḥ | sajātyam | riśādasaḥ | devāsaḥ | asti | āpyam | pra | naḥ | pūrvasmai | suvitāya | vocata | makṣu | sumnāya | navyase // RV_8,27.10 //
//32//.

-RV_6:2/33-
idā | hi | vaḥ | upa-stutim | idā | vāmasya | bhaktaye | upa | vaḥ | viśva-vedasaḥ | namasyuḥ | ā | asṛkṣi | anyām-iva // RV_8,27.11 //
ut | oṃ iti | syaḥ | vaḥ | savitā | su-pranītayaḥ | asthāt | ūrdhvaḥ | vareṇyaḥ | ni | dv i-pādaḥ | catuḥ-pādaḥ | arthinaḥ | aviśran | patayiṣṇavaḥ // RV_8,27.12 //
devam-devam | vaḥ | avase | devam-devam | abhiṣṭaye | devam-devam | huvema | vāja-sātaye | gṛṇantaḥ | devyā | dhiyā // RV_8,27.13 //
devāsaḥ | hi | sma | manave | sa-manyavaḥ | viśve | sākam | sa-rātayaḥ | te | naḥ | adya | te | aparam | tuce | tu | naḥ | bhavantu | varivaḥ-vidaḥ // RV_8,27.14 //
pra | vaḥ | śaṃsāmi | adruhaḥ | sam-sthe | upa-stutīnām | na | tam | dhūrtiḥ | varuṇa | mitra | martyam | yaḥ | vaḥ | dhāma-bhyaḥ | avidhat // RV_8,27.15 //
pra | saḥ | kṣayam | tirate | vi | mahīḥ | iṣaḥ | yaḥ | vaḥ | varāya | dāśati | pra | pra-jābhiḥ | jāyate | dharmaṇaḥ | pari | ariṣṭaḥ | sarvaḥ | edhate // RV_8,27.16 //
//33//.

-RV_6:2/34-
ṛte | saḥ | vindate | yudhaḥ | su-gebhiḥ | yāti | adhvanaḥ | aryamā | mitraḥ | varuṇaḥ | sa-rātayaḥ | yam | trāyante | sa-joṣasaḥ // RV_8,27.17 //
ajre | cit | asmai | kṛṇutha | ni-añcanam | duḥ-ge | cit | ā | su-saraṇam | eṣā | cit | asmāt | aśaniḥ | paraḥ | nu | sā | asredhantī | vi | naśyatu // RV_8,27.18 //
yat | adya | sūryaḥ | ut-yati | priya-kṣatrāḥ | ṛtam | dadha | yat | ni-mruci | pra-budhi | viśva-vedasaḥ | yat | vā | madhyandine | divaḥ // RV_8,27.19 //
yat | vā | abhi-pitve | asurāḥ | ṛtam | yate | chardiḥ | yema | vi | dāśuṣe | vayam | tat | vaḥ | vasavaḥ | viśva-vedasaḥ | upa | stheyāma | madhye | ā // RV_8,27.20 //
yat | adya | sūre | ut-ite | yat | madhyandine | ātuci | vāmam | dhattha | manave | vi śva-vedasaḥ | juhvānāya | pra-cetase // RV_8,27.21 //
vayam | tat | vaḥ | sam-rājaḥ | ā | vṛṇīmahe | putraḥ | na | bahu-pāyyam | aśyāma | tat | ādityāḥ | juhvataḥ | haviḥ | yena | vasyaḥ | anaśāmahai // RV_8,27.22 //
//34//.

-RV_6:2/35-
(RV_8,28)
ye | triṃśati | trayaḥ | paraḥ | devāsaḥ | barhiḥ | ā | asadan | vidan | aha | dvitā | asanam // RV_8,28.1 //
varuṇaḥ | mitraḥ | aryamā | smadrāti-sācaḥ | agnayaḥ | patnī-vantaḥ | vaṣaṭ-kṛṭāḥ // RV_8,28.2 //
te | naḥ | gopāḥ | apācyāḥ | te | udak | te | itthā | nyak | purastāt | sarvayā | viśā // RV_8,28.3 //
yathā | vaśanti | devāḥ | tathā | it | asat | tat | eṣām | nakiḥ | ā | minat | arāvā | cana | martyaḥ // RV_8,28.4 //
saptānām | sapta | ṛṣṭayaḥ | sapta | dyumnāni | eṣām | sapto iti | adhi | śriyaḥ | dhire // RV_8,28.5 //
//35//.

-RV_6:2/36-
(RV_8,29)
babhruḥ | ekaḥ | viṣuṇaḥ | sūnaraḥ | yuvā | añji | aṅkte | hiraṇyayam // RV_8,29.1 //
yonim | ekaḥ | ā | sasāda | dyotanaḥ | antaḥ | deveṣu | medhiraḥ // RV_8,29.2 //
vāśīm | ekaḥ | bibharti | haste | āyasīm | antaḥ | deveṣu | ni-dhruviḥ // RV_8,29.3 //
vajram | ekaḥ | bibharti | haste | āhitam | tena | vṛtrāṇi | jighnate // RV_8,29.4 //
tigmam | ekaḥ | bibharti | haste | āyudham | śuciḥ | ugraḥ | jalāṣa-bheṣajaḥ // RV_8,29.5 //
pathaḥ | ekaḥ | pīpāya | taskaraḥ | yathā | eṣaḥ | veda | ni-dhīnām // RV_8,29.6 //
trīṇi | ekaḥ | uru-gāyaḥ | vi | cakrame | yatra | devāsaḥ | madanti // RV_8,29.7 //
vi-bhiḥ | dvā | carataḥ | ekayā | saha | pra | pravāsāiva | vasataḥ // RV_8,29.8 //
sadaḥ | dvā | cakrāteiti | upa-mā | divi | sam-rājā | sarpir-āsutī itisarpiḥ-āsutī // RV_8,29.9 //
arcantaḥ | eke | mahi | sāma | manvata | tena | sūryam | arocayan // RV_8,29.10 //
//36//.

-RV_6:2/37-
(RV_8,30)
nahi | vaḥ | asti | arbhakaḥ | devāsaḥ | na | kumārakaḥ | viśve | sataḥ-mahāntaḥ | it // RV_8,30.1 //
iti | stutāsaḥ | asatha | riśādasaḥ | ye | stha | trayaḥ | ca | triṃśat | ca | manoḥ | devāḥ | yajñiyāsaḥ // RV_8,30.2 //
te | naḥ | trādhvam | te | avata | te | oṃ iti | naḥ | adhi | vocata | mā | naḥ | pathaḥ | pitryāt | mānavāt | adhi | dūram | naiṣṭa | parāvataḥ // RV_8,30.3 //
ye | devāsaḥ | iha | sthana | viśve | vaiśvānarāḥ | uta | asmabhyam | śarma | sa-prathaḥ | gave | aśvāya | yacchata // RV_8,30.4 //
//37//.

-RV_6:2/38-
(RV_8,31)
yaḥ | yajāti | yajāte | it | sunavat | ca | pacāti | ca | brahmā | it | indrasya | cākanat // RV_8,31.1 //
puroḷāśam | yaḥ | asmai | somam | rarate | āśiram | pāt | it | tam | śakraḥ | aṃhasaḥ // RV_8,31.2 //
tasya | dyu-mām | asat | rathaḥ | deva-jūtaḥ | saḥ | śūśuvat | viśvā | vanvan | amitriyā // RV_8,31.3 //
asya | prajāvatī | gṛhe | asaścantī | dive--dive | iḷā | dhenu-matī | duhe // RV_8,31.4 //
yā | dampatī itidam-patī | sa-manasā | sunutaḥ | ā | ca | dhāvataḥ | devāsaḥ | nityayā | āś irā // RV_8,31.5 //
//38//.

-RV_6:2/39-
prati | prāśavyān | itaḥ | samyañcā | barhiḥ | āśāteiti | na | tā | vājeṣu | vāyataḥ // RV_8,31.6 //
na | devānām | api | hnutaḥ | su-matim | na | jugukṣataḥ | śravaḥ | bṛhat | vivāsataḥ // RV_8,31.7 //
putriṇā | tā | kumāriṇā | viśvam | āyuḥ | vi | aśnutaḥ | ubhā | hiraṇya-peśasā // RV_8,31.8 //
vīti-hotrā | kṛtadvasūitikṛtat-vasū | daśasyantā | amṛtāya | kam | sam | ūdhaḥ | romaśam | hataḥ | deveṣu | kṛṇutaḥ | duvaḥ // RV_8,31.9 //
ā | śarma | parvatānām | vṛṇīmahe | nadīnām | ā | viṣṇoḥ | sacābhuvaḥ // RV_8,31.10 //
//39//.

-RV_6:2/40-
ā | etu | pūṣā | rayiḥ | bhagaḥ | svasti | sarva-dhātamaḥ | uruḥ | adhvā | svastaye // RV_8,31.11 //
aramatiḥ | anarvaṇaḥ | viśvaḥ | devasya | manasā | ādityānām | anehaḥ | it // RV_8,31.12 //
yathā | naḥ | mitraḥ | aryamā | varuṇaḥ | santi | gopāḥ | su-gāḥ | ṛtasya | panthāḥ // RV_8,31.13 //
agnim | vaḥ | pūrvyam | girā | devam | īḷe | vasūnām | saparyantaḥ | puru-priyam | mitram | na | kṣetra-sādhasam // RV_8,31.14 //
makṣu | deva-vataḥ | rathaḥ | śūraḥ | vā | pṛt-su | kāsu | cit | devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat // RV_8,31.15 //
na | yajamāna | riṣyasi | na | sunvāna | na | devayo itideva-yo | devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat // RV_8,31.16 //
nakiḥ | tam | karmaṇā | naśat | na | pra | yoṣat | na | yoṣati | devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat // RV_8,31.17 //
asat | atra | su-vīryam | uta | tyat | āśu-aśvyam | devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat // RV_8,31.18 //
//40//.




-RV_6:3/1-
(RV_8,32)
pra | kṛtāni | ṛjīṣiṇaḥ | kaṇvāḥ | indrasya | gāthayā | made | somasya | vocata // RV_8,32.1 //
yaḥ | sṛbindam | anarśanim | piprum | dāsam | ahīśuvam | vadhīt | ugraḥ | riṇan | apaḥ // RV_8,32.2 //
ni | arbudasya | viṣṭapam | varṣmāṇam | bṛhataḥ | tira | kṛṣe | tat | indra | paiṃsyam // RV_8,32.3 //
prati | śrutāya | vaḥ | dhṛṣat | tūrṇāśam | na | gireḥ | adhi | huve | su-śipram | ūtaye // RV_8,32.4 //
saḥ | goḥ | aśvasya | vi | vrajam | mandānaḥ | somyebhyaḥ | puram | na | śūra | darṣasi // RV_8,32.5 //
//1//.

-RV_6:3/2-
yadi | me | raraṇaḥ | sute | ukthe | vā | dadhase | canaḥ | ārāt | upa | svadhā | ā | gahi // RV_8,32.6 //
vayam | gha | te | api | smasi | stotāraḥ | indra | girvaṇaḥ | tvam | naḥ | jinva | soma-pāḥ // RV_8,32.7 //
uta | naḥ | pitum | ā | bhara | sam-rarāṇaḥ | avi-kṣitam | magha-van | bhūri | te | vasu // RV_8,32.8 //
uta | naḥ | go-mataḥ | kṛdhi | hiraṇya-vataḥ | aśvinaḥ | iḷābhiḥ | sam | rabhemahi // RV_8,32.9 //
bṛbat-uktham | havāmahe | sṛpra-karasnam | ūtaye | sādhu | kṛṇvantam | avase // RV_8,32.10 //
//2//.

-RV_6:3/3-
yaḥ | sam-sthe | cit | śata-kratuḥ | āt | īm | kṛṇoti | vṛtra-hā | jaritṛ-bhyaḥ | puru-vasuḥ // RV_8,32.11 //
saḥ | naḥ | śakraḥ | cit | ā | śakat | dāna-vān | antara-ābharaḥ | indraḥ | viśvābhiḥ | ūti-bhiḥ // RV_8,32.12 //
yaḥ | rāyaḥ | avaniḥ | mahān | su-pāraḥ | sunvataḥ | sakhā | tam | indram | abhi | gāyata // RV_8,32.13 //
āyantāram | mahi | sthiram | pṛtanāsu | śravaḥ-jitam | bhūreḥ | īśānam | ojasā // RV_8,32.14 //
nakiḥ | asya | śacīnām | ni-yantā | sūnṛtānām | nakiḥ | vaktā | na | dāt | iti // RV_8,32.15 //
//3//.

-RV_6:3/4-
na | nūnam | brahmaṇām | ṛṇam | prāśūnām | asti | sunvatām | na | somaḥ | apratā | pape // RV_8,32.16 //
panye | it | upa | gāyata | panye | ukthāni | śaṃsata | brahma | kṛṇota | panye | it // RV_8,32.17 //
panyaḥ | ā | dardirat | śatā | sahasrā | vājī | avṛtaḥ | indraḥ | yaḥ | yajvanaḥ | vṛdhaḥ // RV_8,32.18 //
vi | su | cara | svadhāḥ | anu | kṛṣṭīnām | anu | āhuvaḥ | indra | piba | sutānām // RV_8,32.19 //
piba | sva-dhainavānām | uta | yaḥ | tugrye | sacā | uta | ayam | indra | yaḥ | tava // RV_8,32.20 //
//4//.

-RV_6:3/5-
ati | ihi | manyu-sāvinam | susu-vāṃsam | upa-araṇe | imam | rātam | sutam | piba // RV_8,32.21 //
ihi | tisraḥ | parāvataḥ | ihi | pañca | janān | ati | dhenāḥ | indra | ava-cākaśat // RV_8,32.22 //
sūryaḥ | raśmim | yathā | sṛja | tvā | yacchantu | me | giraḥ | nimnam | āpaḥ | na | sadhryak // RV_8,32.23 //
adhvaryo iti | ā | tu | hi | siñca | somam | vīrāya | śipriṇe | bhara | sutasya | pītaye // RV_8,32.24 //
yaḥ | udnaḥ | phali-gam | bhinat | nyak | sindhūn | ava-asṛjat | yaḥ | goṣu | pakvam | dhārayat // RV_8,32.25 //
//5//.

-RV_6:3/6-
ahan | vṛtram | ṛcīṣamaḥ | aurṇa-vābham | ahīśuvam | himena | avidhyat | arbudam // RV_8,32.26 //
pra | vaḥ | ugrāya | niḥ-ture | aṣāḷhāya | pra-sakṣiṇe | devattam | brahma | gāyata // RV_8,32.27 //
yaḥ | viśvāni | abhi | vratā | somasya | made | andhasaḥ | indraḥ | deveṣu | cetati // RV_8,32.28 //
iha | tyā | sadha-mādyā | harī iti | hiraṇya-keśyā | voḷhām | abhi | prayaḥ | hitam // RV_8,32.29 //
arvāñcam | tvā | puru-stuta | priyamedha-stutā | harī iti | soma-peyāya | vakṣataḥ // RV_8,32.30 //
//6//.

-RV_6:3/7-
(RV_8,33)
vayam | gha | tvā | suta-vantaḥ | āpaḥ | na | vṛkta-barhiṣaḥ | pavitrasya | pra-sravaṇeṣu | vṛtra-han | pari | stotāraḥ | āsate // RV_8,33.1 //
svaranti | tvā | sute | naraḥ | vaso iti | nireke | ukthinaḥ | kadā | sutam | tṛṣāṇaḥ | okaḥ | ā | gamaḥ | indra | svabdī-iva | vaṃsagaḥ // RV_8,33.2 //
kaṇvebhiḥ | dhṛṣṇo iti | ā | dhṛṣat | vājam | darṣi | sahasriṇam | piśaṅga-rūpam | magha-van | vi-carṣaṇe | makṣu | go--mantam | īmahe // RV_8,33.3 //
pāhi | gāya | andhasaḥ | made | indrāya | medhya-atithe | yaḥ | sam-miślaḥ | haryoḥ | yaḥ | sute | sacā | vajrī | rathaḥ | hiraṇyayaḥ // RV_8,33.4 //
yaḥ | su-savyaḥ | su-dakṣiṇaḥ | inaḥ | yaḥ | su-kratuḥ | gṛṇe | yaḥ | ākaraḥ | sahasrā | yaḥ | śata-maghaḥ | indraḥ | yaḥ | pūḥ-bhit | āritaḥ // RV_8,33.5 //
//7//.

-RV_6:3/8-
yaḥ | dhṛṣitaḥ | yaḥ | avṛtaḥ | yaḥ | asti | śmaśruṣu | śritaḥ | vibhūta-dyumnaḥ | cyavanaḥ | puru-stutaḥ | kratvā | gauḥ-iva | śākinaḥ // RV_8,33.6 //
kaḥ | īm | veda | sute | sacā | pibantam | kat | vayaḥ | dadhe | ayam | yaḥ | puraḥ | vi-bhinatti | ojasā | mandānaḥ | śiprī | andhasaḥ // RV_8,33.7 //
dānā | mṛgaḥ | na | vāraṇaḥ | puru-trā | caratham | dadhe | nakiḥ | tvā | ni | yamat | ā | sute | gamaḥ | mahān | carasi | ojasā // RV_8,33.8 //
yaḥ | ugraḥ | san | aniḥ-stṛtaḥ | sthiraḥ | raṇāya | saṃskṛtaḥ | yadi | stotuḥ | magha-vā | śṛṇavat | havam | na | indraḥ | yoṣati | ā | gamat // RV_8,33.9 //
satyam | itthā | vṛṣā | it | asi | vṛṣa-jūtiḥ | naḥ | avṛtaḥ | vṛṣā | hi | ugra | śṛṇviṣe | parāvati | vṛṣaḥ | arvāvati | śrutaḥ // RV_8,33.10 //
//8//.

-RV_6:3/9-
vṛṣaṇaḥ | te | abhīśavaḥ | vṛṣā | kaśā | hiraṇyayī | vṛṣā | rathaḥ | magha-van | vṛṣaṇā | harī iti | vṛṣā | tvam | śatakrato itiśata-krato // RV_8,33.11 //
vṛṣā | sotā | sunotu | te | vṛṣan | ṛjīpin | ā | bhara | vṛṣā | dadhanve | vṛṣaṇam | nadīṣu | ā | tubhyam | sthātaḥ | harīṇām // RV_8,33.12 //
ā | indra | yāhi | pītaye | madhu | śaviṣṭha | somyam | na | ayam | accha | magha-vā | śṛṇavat | giraḥ | brahma | ukthā | ca | su-kratuḥ // RV_8,33.13 //
vahantu | tvā | rathesthām | ā | harayaḥ | ratha-yujaḥ | tiraḥ | cit | aryam | savanāni | vṛtra-han | anyeṣām | yā | śatakrato itiśata-krato // RV_8,33.14 //
asmākam | adya | antamam | stomam | dhiṣva | mahāmaha | asmākam | te | savanā | santu | śam-tamā | madāya | dyukṣa | soma-pāḥ // RV_8,33.15 //
//9//.

-RV_6:3/10-
nahi | saḥ | tava | naḥ | mama | śāstre | anyasya | raṇyati | yaḥ | asmān | vīraḥ | ā | anayat // RV_8,33.16 //
indraḥ | cit | gha | tat | abravīt | striyāḥ | aśāsyam | manaḥ | uto iti | aha | kratum | raghum // RV_8,33.17 //
saptī iti | cit | gha | mada-cyutā | mithunā | vahataḥ | ratham | eva | it | dhūḥ | vṛṣṇaḥ | ut-tarā // RV_8,33.18 //
adhaḥ | paśyasva | mā | upari | sam-tarām | pādakau | hara | mā | te | kaśa-plakau | dṛśan | strī | hi | brahmā | babhūvitha // RV_8,33.19 //
//10//.

-RV_6:3/11-
(RV_8,34)
ā | indra | yāhi | hari-bhiḥ | upa | kaṇvasya | su-stutim | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.1 //
ā | tvā | grāvā | vadan | iha | somī | ghoṣeṇa | yacchatu | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.2 //
atra | vi | nemiḥ | eṣām | urām | na | dhūnute | vṛkaḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.3 //
ā | tvā | kaṇvāḥ | iha | avase | havante | vāja-sātaye | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.4 //
dadhāmi | te | sutānām | vṛṣṇe | na | pūrva-pāyyam | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.5 //
//11//.

-RV_6:3/12-
smat-purandhiḥ | naḥ | ā | gahi | viśvataḥ-dhīḥ | naḥ | ūtaye | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.6 //
ā | naḥ | yāhi | mahe--mate | sahasra-ūte | śata-magha | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.7 //
ā | tvā | hotā | manuḥ-hitaḥ | deva-trā | vakṣat | īḍyaḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.8 //
ā | tvā | mada-cyutā | harī iti | śyenam | pakṣāiva | vakṣataḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.9 //
ā | yāhi | aryaḥ | ā | pari | svāhā | somasya | pītaye | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.10 //
//12//.

-RV_6:3/13-
ā | naḥ | yāhi | upa-śruti | uktheṣu | raṇaya | iha | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.11 //
sa-rūpaiḥ | ā | su | naḥ | gahi | sam-bhṛtaiḥ | sambhṛta-aśvaḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.12 //
ā | yāhi | parvatebhyaḥ | samudrasya | adhi | viṣṭapaḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.13 //
ā | naḥ | gavyāni | aśvyā | sahasrā | śūra | dardṛhi | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.14 //
ā | naḥ | sahasra-śaḥ | bhara | ayutāni | śatāni | ca | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // RV_8,34.15 //
ā | yat | indraḥ | ca | dadvahe iti | sahasram | vasu-rociṣaḥ | ojiṣṭham | aśvyam | paśum // RV_8,34.16 //
ye | ṛjrāḥ | vāta-raṃhasaḥ | aruṣāsaḥ | raghu-syadaḥ | bhrājante | sūryāḥ-iva // RV_8,34.17 //
pārāvatasya | rātiṣu | dravat-cakreṣu | āśuṣu | tiṣṭham | vanasya | madhye | ā // RV_8,34.18 //
//13//.

-RV_6:3/14-
(RV_8,35)
agninā | indreṇa | varuṇena | viṣṇunā | ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacābhuvā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.1 //
viśvābhiḥ | dhībhiḥ | bhuvanena | vājinā | divā | pṛthivyā | adri-bhiḥ | sacābhuvā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.2 //
viśvaiḥ | devaiḥ | tri-bhiḥ | ekādaśaiḥ | iha | at-bhiḥ | marut-bhiḥ | bhṛgu-bhiḥ | sacābhuvā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.3 //
juṣethām | yajñam | bodhatam | havasya | me | viśvā | iha | devau | savanā | ava | gacchatam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.4 //
stomam | juṣethām | yuvaśāiva | kanyanām | viśvā | iha | devau | savanā | ava | gacchatam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.5 //
giraḥ | juṣethām | adhvaram | juṣethām | viśvā | iha | devau | savanā | ava | gacchatam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.6 //
//14//.

-RV_6:3/15-
hāridravāiva | patathaḥ | vanā | it | upa | somam | sutam | mahiṣāiva | ava | gacchathaḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.7 //
haṃsau-iva | patathaḥ | adhvagau-iva | somam | sutam | mahiṣāiva | ava | gacchathaḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.8 //
śyenau-iva | patathaḥ | havya-dātaye | somam | sutam | mahiṣāiva | ava | gacchathaḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.9 //
pibatam | ca | tṛpṇutam | ca | ā | ca | gacchatam | pra-jām | ca | dhattam | draviṇam | ca | dhattam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.10 //
jayatam | ca | pra | stutam | ca | pra | ca | avatam | pra-jām | ca | dhattam | draviṇam | ca | dhattam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.11 //
hatam | ca | śatrūn | yatatam | ca | mitriṇaḥ | pra-jām | ca | dhattam | draviṇam | ca | dhattam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.12 //
//15//.

-RV_6:3/16-
mitrāvaruṇa-vantau | uta | dharma-vantā | marutvantā | jarituḥ | gacchathaḥ | havam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.13 //
aṅgirasvantau | uta | viṣṇu-vantā | marutvantā | jarituḥ | gacchathaḥ | havam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.14 //
ṛbhu-mantā | vṛṣaṇā | vāja-vantā | marutvantā | jarituḥ | gacchathaḥ | havam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.15 //
brahma | jinvatam | uta | jinvatam | dhiyaḥ | hatam | rakṣāṃsi | sedhatam | amīvāḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.16 //
kṣatram | jinvatam | uta | jinvatam | nṝn | hatam | rakṣāṃsi | sedhatam | amīvāḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.17 //
dhenūḥ | jinvatam | uta | jinvatam | viśaḥ | hatam | rakṣāṃsi | sedhatam | amīvāḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.18 //
//16//.

-RV_6:3/17-
atreḥ-iva | śṛṇutam | pūrvya-stutim | śyāva-aśvasya | sunvataḥ | mada-cyutā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.19 //
sargān-iva | sṛjatam | su-stutīḥ | upa | śyāva-aśvasya | sunvataḥ | mada-cyutā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.20 //
raśmīn-iva | yacchatam | adhvarān | upa | śyāva-aśvasya | sunvataḥ | mada-cyutā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // RV_8,35.21 //
arvāk | ratham | ni | yacchatam | pibatam | somyam | madhu | ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe // RV_8,35.22 //
namaḥ-vāke | pra-sthite | adhvare | narā | vivakṣaṇasya | pītaye | ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe // RV_8,35.23 //
svāhākṛtasya | tṛmpatam | sutasya | devau | andhasaḥ | ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe // RV_8,35.24 //
//17//.

-RV_6:3/18-
(RV_8,36)
avitā | asi | sunvataḥ | vṛkta-barhiṣaḥ | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // RV_8,36.1 //
pra | ava | stotāram | magha-van | ava | tvām | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // RV_8,36.2 //
ūrjā | devān | avasi | ojasā | tvām | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // RV_8,36.3 //
janitā | divaḥ | janitā | pṛthivyāḥ | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // RV_8,36.4 //
janitā | aśvānām | janitā | gavām | asipiba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // RV_8,36.5 //
atrīṇām | stomam | adri-vaḥ | mahaḥ | kṛdhi | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // RV_8,36.6 //
śyāva-aśvasya | sunvataḥ | tathā | śṛṇu | yathā | aśṛṇoḥ | atreḥ | karmāṇi | kṛṇvataḥ | pra | trasadasyum | āvitha | tvam | ekaḥ | it | nṛ-sahye | indra | brahmāṇi | vardhayan // RV_8,36.7 //
//18//.

-RV_6:3/19-
(RV_8,37)
pra | idam | brahma | vṛtra-tūryeṣu | āvitha | pra | sunvataḥ | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ // RV_8,37.1 //
sehānaḥ | ugra | pṛtanāḥ | abhi | druhaḥ | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajr i-vaḥ // RV_8,37.2 //
eka-rāṭ | asya | bhuvanasya | rājasi | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri--vaḥ // RV_8,37.3 //
sa-sthāvānā | yavayasi | tvam | ekaḥ | it | śacī-pate | indra | viśvābhiḥ | ūti-bh iḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ // RV_8,37.4 //
kṣemasya | ca | pra-yujaḥ | ca | tvam | īśiṣe | śacī-pate | indra | viśvābhiḥ | ūti--bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ // RV_8,37.5 //
kṣatrāya | tvam | avasi | na | tvam | āvitha | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ // RV_8,37.6 //
śyāva-aśvasya | rebhataḥ | tathā | śṛṇu | yathā | aśṛṇoḥ | atreḥ | karmāṇi | kṛṇvataḥ | pra | trasadasyum | āvitha | tvam | ekaḥ | it | nṛ-sahye | indra | brahmāṇi | vardhayan // RV_8,37.7 //
//19//.

-RV_6:3/20-
(RV_8,38)
yajñasya | hi | sthaḥ | ṛtvijā | sasnī iti | vājeṣu | karmasu | indrāgnī iti | tasya | bodhatam // RV_8,38.1 //
toṣāsā | ratha-yāvānā | vṛtra-hanā | aparājitā | indrāgnī iti | tasya | bodhatam // RV_8,38.2 //
idam | vām | madiram | madhu | adhukṣan | adri-bhiḥ | naraḥ | indrāgnī iti | tasya | bodhatam // RV_8,38.3 //
juṣethām | yajñam | iṣṭaye | sutam | somam | sadhastutī itisadha-stutī | indrāgnī iti | ā | gatam | narā // RV_8,38.4 //
imā | juṣethām | savanā | yebhiḥ | havyāni | ūhathuḥ | indrāgnī iti | ā | gatam | narā // RV_8,38.5 //
imām | gāyatra-vartanim | juṣethām | su-stutim | mama | indrāgnī iti | ā | gatam | narā // RV_8,38.6 //
//20//.

-RV_6:3/21-
prātaryāva-bhiḥ | ā | gatam | devebhiḥ | jenyāvasūiti | indrāgnī iti | soma-pītaye // RV_8,38.7 //
śyāva-aśvasya | sunvataḥ | atrīṇām | śṛṇutam | havam | indrāgnī iti | soma-pītaye // RV_8,38.8 //
eva | vām | ahve | ūtaye | yathā | ahuvanta | medhirāḥ | indrāgnī iti | soma-pītaye // RV_8,38.9 //
ā | aham | sarasvatī-vatoḥ | indrāgnyoḥ | avaḥ | vṛṇe | yābhyām | gāyatram | ṛcyate // RV_8,38.10 //
//21//.

-RV_6:3/22-
(RV_8,39)
agnim | astoṣi | ṛgmiyam | agnim | īḷā | yajadhyai | agniḥ | devān | anaktu | naḥ | ubhe iti | hi | vidatheiti | kaviḥ | antariti | carati | dūtyam | nabhantām | anyake | same // RV_8,39.1 //
ni | agne | navyasā | vacaḥ | tanūṣu | śaṃsam | eṣām | ni | arātīḥ | rarāvṇām | viśvāḥ | aryaḥ | arātīḥ | itaḥ | yucchantu | āmuraḥ | nabhantām | anyake | same // RV_8,39.2 //
agne | manmāni | tubhyam | kam | ghṛtam | na | juhve | āsani | saḥ | deveṣu | pra | ciki ddhi | tvam | hi | asi | pūrvyaḥ | śivaḥ | dūtaḥ | vivasvataḥ | nabhantām | anyake | same // RV_8,39.3 //
tat-tat | agniḥ | vayaḥ | dadhe | yathāyathā | kṛpaṇyati | ūrjāāhutiḥ | vasūnām | śam | ca | yoḥ | ca | mayaḥ | dadheviśvasyai devahūtyai | nabhantām | anyake | same // RV_8,39.4 //
saḥ | ciketa | sahīyasā | agniḥ | citreṇa | karmaṇā | saḥ | hotā | śaśvatīnām | dakṣiṇābhiḥ | abhi-vṛtaḥ | inoti | ca | pratīvyam | nabhantām | anyake | same // RV_8,39.5 //
//22//.

-RV_6:3/23-
agniḥ | jātā | devānām | agniḥ | veda | martānām | apīcyam | agniḥ | saḥ | draviṇaḥ-dāḥ | agniḥ | dvārā | vi | ūrṇute | su-āhutaḥ | navīyasā | nabhantām | anyake | same // RV_8,39.6 //
agniḥ | deveṣu | sam-vasuḥ | saḥ | vikṣu | yajñiyāsu | ā | saḥ | mudā | kāvyā | puru | viśvam | bhūma-iva | puṣyati | devaḥ | deveṣu | yajñiyaḥ | nabhantām | anyake | same // RV_8,39.7 //
yaḥ | agniḥ | sapta-mānuṣaḥ | śritaḥ | viśveṣu | sindhuṣu | tam | ā | aganma | tri--pastyam | mandhātuḥ | dasyuhan-tamam | agnim | yajñeṣu | pūrvyam | nabhantām | anyake | same // RV_8,39.8 //
agniḥ | trīṇi | tri-dhātūni | ā | kṣeti | vidathā | kaviḥ | saḥ | trīn | ekādaśān | iha | yakṣat | ca | piprayat | ca | naḥ | vipraḥ | dūtaḥ | pari-kṛtaḥ | nabhantām | anyake | same // RV_8,39.9 //
tvam | naḥ | agne | āyuṣu | tvam | deveṣu | pūrvya | vasvaḥ | ekaḥ | irajyasi | tvām | āpaḥ | pari-srutaḥ | pari | yanti | sva-setavaḥ | nabhantām | anyake | same // RV_8,39.10 //
//23//.

-RV_6:3/24-
(RV_8,40)
indrāgnī iti | yuvam | su | naḥ | sahantā | dāsathaḥ | rayim | yena | dṛḷhā | samat-su | ā | vīḷu | cit | sahiṣīmahi | agniḥ | vanāiva | vāte | it | nabhantām | anyake | same // RV_8,40.1 //
nahi | vām | vavrayāmahe | atha | indram | it | yajāmahe | śaviṣṭham | nṛṇām | naram | saḥ | naḥ | kadā | cit | arvatā | gamat | ā | vāja-sātaye | gamat | ā | medha-sātaye | nabhantām | anyake | same // RV_8,40.2 //
tā | hi | madhyam | bharāṇām | indrāgnī iti | adhi-kṣitaḥ | tā | oṃ iti | kavi-tvanā | kavī iti | pṛcchyamānā | sakhī-yate | sam | dhītam | aśnutam | narā | nabhantām | anyake | same // RV_8,40.3 //
abhi | arca | nabhāka-vat | indrāgnī iti | yajasā | girā | yayoḥ | viśvam | idam | jagat | iyam | dyauḥ | pṛthivī | mahī | upa-sthe | bibhṛtaḥ | vasu | nabhantām | anyake | same // RV_8,40.4 //
pra | brahmāṇi | nabhāka-vat | indrāgni-bhyām | irajyata | yā | sapta-budhnam | arṇavam | jihma-bāram | apa-ūrṇutaḥ | indraḥ | īśānaḥ | ojasā | nabhantām | anyake | same // RV_8,40.5 //
api | vṛśca | purāṇa-vat | vratateḥ-iva | guṣpitam | ojaḥ | dāsasya | dambhaya | vayam | tat | asya | sam-bhṛtam | vasu | indreṇa | vi | bhajemahi | nabhantām | anyake | same // RV_8,40.6 //
//24//.

-RV_6:3/25-
yat | indrāgnī iti | janāḥ | ime | vi-hvayante | tanā | girā | asmākebhiḥ | nṛ-bhiḥ | vayam | sasahyāma | pṛtanyataḥ | vanuyāma | vanuṣyataḥ | nabhantām | anyake | same // RV_8,40.7 //
yā | nu | śvetau | avaḥ | divaḥ | ut-carātaḥ | upa | dyu-bhiḥ | indrāgnyoḥ | anu | vratam | uhānāḥ | yanti | sindhavaḥ | yān | sīm | bandhāt | amuñcatām | nabhantām | anyake | same // RV_8,40.8 //
pūrvīḥ | te | indra | upa-mātayaḥ | pūrvīḥ | uta | pra-śastayaḥ | sūno iti | hinvasya | hari-vaḥ | vasvaḥ | vīrasya | āpṛcaḥ | yā | nu | sādhanta | naḥ | dhiyaḥ | nabhantām | anyake | same // RV_8,40.9 //
tam | śiśīta | suvṛkti-bhiḥ | tveṣam | satvānam | ṛgmiyam | uto iti | nu | cit | yaḥ | ojasā | śuṣṇasya | āṇḍāni | bhedati | jeṣat | svaḥ-vatīḥ | apaḥ | nabhantām | anyake | same // RV_8,40.10 //
tam | śiśīta | su-adhvaram | satyam | satvānam | ṛgmiyam | uto iti | nu | cit | yaḥ | ojasā | śuṣṇasya | āṇḍāni | bhedati | jeṣat | svaḥ-vatīḥ | apaḥ | nabhantām | anyake | same // RV_8,40.11 //
eva | indrāgni-bhyām | pitṛ-vat navīyaḥ | mandhātṛ-vat | aṅgirasvat | avāci | tri-dhātunā | śarmaṇā | pātam | asmān | vayam | syāma | patayaḥ | rayīṇām // RV_8,40.12 //
//25//.

-RV_6:3/26-
(RV_8,41)
asmai | oṃ iti | su | pra-bhūtaye | varuṇāya | marut-bhyaḥ | arca | viduḥ-tarebhyaḥ | yaḥ | dhītā | mānuṣāṇām | paśvaḥ | gāḥ-iva | rakṣati | nabhantām | anyake | same // RV_8,41.1 //
tam | oṃ iti | su | samanā | girā | pitṝṇām | ca | manma-bhiḥ | nābhākasya | prasasti-bhiḥ | yaḥ | sindhūnām | upa | ut-aye | sapta-svasā | saḥ | madhyamaḥ | nabhantām | anyake | same // RV_8,41.2 //
saḥ | kṣapaḥ | pari | sasvaje | ni | usraḥ | māyayā | dadhe | saḥ | viśvam | pari | darśataḥ | tasya | venīḥ | anu | vratam | uṣaḥ | tisraḥ | avardhayan | nabhantām | anyake | same // RV_8,41.3 //
yaḥ | kakubhaḥ | ni-dhārayaḥ | pṛthivyām | adhi | darśataḥ | saḥ | mātā | pūrvyam | padam | tat | varuṇasya | saptyam | saḥ | hi | gopāḥ-iva | iryaḥ | nabhantām | anyake | same // RV_8,41.4 //
yaḥ | dhartā | bhuvanānām | yaḥ | usrāṇām | apīcyā | veda | nāmāni | guhyā | saḥ | kaviḥ | kāvyā | puru | rūpam | dyauḥ-iva | puṣyati | nabhantām | anyake | same // RV_8,41.5 //
//26//.

-RV_6:3/27-
yasmin | viśvāni | kāvyā | cakre | nābhiḥ-iva | śritā | tritam | jūtī | saparyata | vraje | gāvaḥ | na | sam-yuje | yuje | aśvāmn | ayukṣata | nabhantām | anyake | same // RV_8,41.6 //
yaḥ | āsu | atkaḥ | āśaye | viśvā | jātāni | eṣām | pari | dhāmāni | marmṛśat | varuṇasya | puraḥ | gayaḥ | viśve | devāḥ | anu | vratam | nabhantām | anyake | same // RV_8,41.7 //
saḥ | samudraḥ | apīcyaḥ | turaḥ | dyām-iva | rohati | ni | yat | āsu | yajuḥ | dadhe | saḥ | māyāḥ | arcinā | padā | astṛṇāt | nākam | ā | aruhat | nabhantām | anyake | same // RV_8,41.8 //
yasya | śvetā | vi-cakṣaṇā | tisraḥ | bhūmīḥ | adhi-kṣitaḥ | triḥ | ut-tarāṇi | papratuḥ | varuṇasya | dhruvam | sadaḥ | saḥ | saptānām | irajyati | nabhantām | anyake | same // RV_8,41.9 //
yaḥ | śvetān | adhi-nirnijaḥ | cakre | kṛṣṇān | anu | vratā | saḥ | dhāma | pūrvyam | mame | yaḥ | skambhena | vi | rodasī iti | ajaḥ | na | dyām | adhārayat | nabhantām | anyake | same // RV_8,41.10 //
//27//.

-RV_6:3/28-
(RV_8,42)
astabhnāt | dyām | asuraḥ | viśva-vedāḥ | amimīta | varimāṇam | pṛthivyāḥ | ā | asīdat | viśvā | bhuvanāni | sam-rāṭ | viśvā | it | tāni | varuṇasya | vratāni // RV_8,42.1 //
eva | vandasva | varuṇam | bṛhantam | namasya | dhīram | amṛtasya | gopām | saḥ | naḥ | śarma | tri-varūtham | vi | yaṃsat | patam | naḥ | dyāvāpṛthivī iti | upa-sthe // RV_8,42.2 //
imām | dhiyam | śikṣamāṇasya | deva | kratum | dakṣam | varuṇa | sam | śiśādhi | yayā | ati | viśvā | duḥ-itā | tarema | su-tarmāṇam | adhi | nāvam | ruhema // RV_8,42.3 //
ā | vām | grāvāṇaḥ | aśvinā | dhībhiḥ | viprāḥ | acucyavuḥ | nāsatyā | soma-pītaye | nabhantām | anyake | same // RV_8,42.4 //
yathā | vām | atriḥ | aśvinā | gīḥ-bhiḥ | vipraḥ | ajohavīt | nāsatyā | soma-pītaye | nabhantām | anyake | same // RV_8,42.5 //
eva | vām | ahve | ūtaye | yathā | ahuvanta | medhirāḥ | nāsatyā | soma-pītaye | nabhantām | anyake | same // RV_8,42.6 //
//28//.

-RV_6:3/29-
(RV_8,43)
ime | viprasya | vedhasaḥ | agneḥ | astṛta-yajvanaḥ | giraḥ | stomāsaḥ | īrate // RV_8,43.1 //
asmai | te | prati-haryate | jāta-vedaḥ | vi-carṣaṇe | agne | janāmi | su-stutim // RV_8,43.2 //
ārokāḥ-iva | gha | it | aha | tigmāḥ | agne | tava | tviṣaḥ | dat-bhiḥ | vanāni | bapsati // RV_8,43.3 //
harayaḥ | dhūma-ketavaḥ | vāta-jūtāḥ | upa | dyavi | yatante | vṛthak | agnayaḥ // RV_8,43.4 //
ete | tye | vṛthak | agnayaḥ | iddhāsaḥ | sam | adṛkṣata | uṣasām-iva | ketavaḥ // RV_8,43.5 //
//29//.

-RV_6:3/30-
kṛṣṇā | rajāṃsi | patsutaḥ | pra-yāṇe | jāta-vedasaḥ | agniḥ | yat | rodhati | kṣam i // RV_8,43.6 //
dhāsim | kṛṇvānaḥ | oṣadhīḥ | bapsat | agniḥ | na | vāyati | punaḥ | yan | taruṇīḥ | api // RV_8,43.7 //
jihvābhiḥ | aha | nannamat | arciṣā | jañjaṇābhavan | agniḥ | vaneṣu | rocate // RV_8,43.8 //
ap-su | agne | sadhiḥ | tava | saḥ | oṣadhīḥ | anu | rudhyase | garbhe | san | jāyase | punariti // RV_8,43.9 //
ut | agne | tava | tat | ghṛtāt | arciḥ | rocate | āhutam | niṃsānam | juhvaḥ | mukhe // RV_8,43.10 //
//30//.

-RV_6:3/31-
ukṣa-annāya | vaśāannāya | soma-pṛṣṭhāya | vedhase | stomaiḥ | vidhema | agnaye // RV_8,43.11 //
uta | tvā | namasā | vayam | hotaḥ | vareṇyakrato itivareṇya-krato | agne | samit-bhiḥ | īmahe // RV_8,43.12 //
uta | tvā | bhṛgu-vat | śuce | manuṣvat | agne | āhuta | aṅgirasvat | havāmahe // RV_8,43.13 //
tvam | hi | agne | agninā | vipraḥ | vipreṇa | san | satā | sakhā | sakhyā | sam-idhyase // RV_8,43.14 //
saḥ | tvam | viprāya | dāśuṣe | rayim | dehi | sahasriṇam | agne | vīra-vatīm | iṣam // RV_8,43.15 //
//31//.

-RV_6:3/32-
agne | bhrātariti | sahaḥ-kṛta | rohit-aśva | śuci-vrata | imam | stomam | juṣasva | me // RV_8,43.16 //
uta | tvā | agne | mama | stutaḥ | vāśrāya | prati-haryate | go--stham | gāvaḥ-iva | āśata // RV_8,43.17 //
tubhyam | tāḥ | aṅgiraḥ-tama | viśvāḥ | su-kṣitayaḥ | pṛthak | agne | kāmāya | yemire // RV_8,43.18 //
agnim | dhībhiḥ | manīṣiṇaḥ | medhirāsaḥ | vipaḥ-citaḥ | adma-sadyāya | hinvire // RV_8,43.19 //
tam | tvām | ajmeṣu | vājinam | tanvānāḥ | agne | adhvaram | vahnim | hotāram | īḷate // RV_8,43.20 //
//32//.

-RV_6:3/33-
puru-trā | hi | sadṛṅ | asi | viśaḥ | viśvāḥ | anu | pra-bhuḥ | samat-su | tvā | havāmahe // RV_8,43.21 //
tam | īḷiṣva | yaḥ | āhutaḥ | agniḥ | vi-bhrājate | ghṛtaiḥ | imam | naḥ | śṛṇavat | havam // RV_8,43.22 //
tam | tvā | vayam | havāmahe | śṛṇvantam | jāta-vedasam | agne | ghnantam | apa | dviṣaḥ // RV_8,43.23 //
viśām | rājānam | adbhutam | adhi-akṣam | dharmaṇām | imam | agnim | īḷe | saḥ | oṃ iti | śravat // RV_8,43.24 //
agnim | viśvāyu-vepasam | maryam | na | vājinam | hitam | saptim | na | vājayāmasi // RV_8,43.25 //
//33//.

-RV_6:3/34-
ghnan | mṛdhrāṇi | apa | dviṣaḥ | dahan | rakṣāṃsi | viśvahā | agne | tigmena | dīdi hi // RV_8,43.26 //
yam | tvā | janāsaḥ | indhate | manuṣvat | aṅgiraḥ-tama | agne | saḥ | bodhi | me | vacaḥ // RV_8,43.27 //
yat | agne | divi-jāḥ | asi | apsu-jāḥ | vā | sahaḥ-kṛta | tam | tvā | gīḥ-bhiḥ | havāmahe // RV_8,43.28 //
tubhyam | gha | it | te | janāḥ | ime | viśvāḥ | su-kṣitayaḥ | pṛthak | dhāsim | hinvanti | attave // RV_8,43.29 //
te | gha | it | agne | su-ādhyaḥ | ahā | viśvā | nṛ-cakṣasaḥ | tarantaḥ | syāma | duḥ-gahā // RV_8,43.30 //
//34//.

-RV_6:3/35-
agnim | mandram | puru-priyam | śīram | pāvaka-śociṣam | hṛt-bhiḥ | mandrebhiḥ | īmahe // RV_8,43.31 //
saḥ | tvam | agne | vibhāvasuḥ | sṛjan | sūryaḥ | na | raśmi-bhiḥ | śardhan | tamāṃsi | jighnase // RV_8,43.32 //
tat | te | sahasvaḥ | īmahe | dātram | yat | na | upa-dasyati | tvat | agne | vāyarm | vasu // RV_8,43.33 //
//35//.

-RV_6:3/36-
(RV_8,44)
sam-idhā | agnim | duvasyata | ghṛtaiḥ | bodhayata | atithim | ā | asmin | havyā | juhotana // RV_8,44.1 //
agne | stomam | juṣasva | me | vardhasva | anena | manmanā | prati | su-uktāni | harya | naḥ // RV_8,44.2 //
agnim | dūtam | puraḥ | dadhe | havya-vāham | upa | bruve | devān | ā | sādayāt | iha // RV_8,44.3 //
ut | te | bṛhantaḥ | arcayaḥ | sam-idhānasya | dīdi-vaḥ | agne | śukrāsaḥ | īrate // RV_8,44.4 //
upa | tvā | juhvaḥ | mama | ghṛtācīḥ | yantu | haryata | agne | havyā | juṣasva | naḥ // RV_8,44.5 //
//36//.

-RV_6:3/37-
mandram | hotāram | ṛtvijam | citra-bhānum | vibhāvasum | agnim | īḷe | saḥ | oṃ iti | śravat // RV_8,44.6 //
pratnam | hotāram | īḍyam | juṣṭam | agnim | kavi-kratum | adhvarāṇām | abhi-śriyam // RV_8,44.7 //
juṣāṇaḥ | aṅgiraḥ-tama | imā | havyāni | ānuṣak | agne | yajñam | naya | ṛtu-thā // RV_8,44.8 //
sam-idhānaḥ | oṃ iti | santya | śukra-śoce | iha | ā | vaha | cikitvān | daivyam | janam // RV_8,44.9 //
vipram | hotāram | adruham | dhūma-ketum | vibhāvasum | yajñānām | ketum | īmahe // RV_8,44.10 //
//37//.

-RV_6:3/38-
agne | ni | pāhi | naḥ | tvam | prati | sma | deva | riṣataḥ | bhindhi | dveṣaḥ | sahaḥ-kṛta // RV_8,44.11 //
agniḥ | pratnena | manmanā | śumbhānaḥ | tanvam | svām | kaviḥ | vipreṇa | vavṛdhe // RV_8,44.12 //
ūrjaḥ | napātam | ā | huve | agnim | pāvaka-śociṣam | asmin | yajñe | su-adhvare // RV_8,44.13 //
saḥ | naḥ | mitra-mahaḥ | tvam | agne | śukreṇa | śociṣā | devaiḥ | ā | satsi | barhi ṣi // RV_8,44.14 //
yaḥ | agnim | tanvaḥ | dame | devam | martaḥ | saparyati | tasmai | it | dīdayat | vasu // RV_8,44.15 //
//38//.

-RV_6:3/39-
agniḥ | mūrdhā | divaḥ | kakut | patiḥ | pṛthivyāḥ | ayam | apām | retāṃsi | jinvati // RV_8,44.16 //
ut | agne | śucayaḥ | tava | śukrāḥ | bhrājantaḥ | īrate | tava | jyotīṃṣi | arcayaḥ // RV_8,44.17 //
īśiṣe | vāryasya | hi | dātrasya | agne | svaḥ-patiḥ | stotā | syām | tava | śamarṇi // RV_8,44.18 //
tvām | agne | manīṣiṇaḥ | tvām | hinvanti | citti-bhiḥ | tvām | vardhantu | naḥ | g iraḥ // RV_8,44.19 //
adabdhasya | svadhāvataḥ | dūtasya | rebhataḥ | sadā | agneḥ | sakhyam | vṛṇīmahe // RV_8,44.20 //
//39//.

-RV_6:3/40-
agniḥ | śucivrata-tamaḥ | śuciḥ | vipraḥ | śuciḥ | kaviḥ | śuciḥ | rocate | āhutaḥ // RV_8,44.21 //
uta | tvā | dhītayaḥ | mama | giraḥ | vṛdhantu | visvahā | agne | sakhyasya | bodhi | naḥ // RV_8,44.22 //
yat | agne | syām | aham | tvam | tvam | vā | gha | syāḥ | aham | syuḥ | te | satyāḥ | iha | āśiṣaḥ // RV_8,44.23 //
vasuḥ | vasu-patiḥ | hi | kam | asi | agne | vibhāvasuḥ | syāma | te | su-matau | api // RV_8,44.24 //
agne | dhṛta-vratāya | te | samudrāya-iva | sindhavaḥ | giraḥ | vāśrāsaḥ | īrate // RV_8,44.25 //
//40//.

-RV_6:3/41-
yuvānam | viśpatim | kavim | viśva-adam | puru-vepasam | agnim | śumbhāmi | manma-bhiḥ // RV_8,44.26 //
yajñānām | rathye | vayam | tigma-jambhāya | vīḷave | stomaiḥ | iṣema | agnaye // RV_8,44.27 //
ayam | agne | tve iti | api | jaritā | bhūtu | santya | tasmai | pāvaka | mṛḷaya // RV_8,44.28 //
dhīraḥ | hi | asi | adma-sat | vipraḥ | na | jāgṛviḥ | sadā | agne | dīdayasi | dyavi // RV_8,44.29 //
purā | agne | duḥ-itebhyaḥ | purā | mṛdhrebhyaḥ | kave | pra | naḥ | āyuḥ | vaso iti | tira // RV_8,44.30 //
//41//.

-RV_6:3/42-
(RV_8,45)
ā | gha | ye | agnim | indhate | stṛṇanti | barhiḥ | ānuṣak | yeṣām | indraḥ | yuvā | sakhā // RV_8,45.1 //
bṛhan | it | idhmaḥ | eṣām | bhūri | śastam | pṛthu | svaruḥ | yeṣām | indraḥ | yuvā | sakhā // RV_8,45.2 //
ayuddhaḥ | it | yudhā | vṛtam | śūraḥ | ā | ajati | satva-bhiḥ | yeṣām | indraḥ | yuvā | sakhā // RV_8,45.3 //
ā | bundam | vṛtra-hā | dade | jātaḥ | pṛcchat | vi | mātaram | ke | ugrāḥ | ke | ha | śṛṇvire // RV_8,45.4 //
prati | tvā | śavasī | vadat | ghirau | apsaḥ | na | yodhiṣat | yaḥ | te | śatru-tvam | ācake // RV_8,45.5 //
//42//.

-RV_6:3/43-
uta | tvam | magha-van | śṛṇu | yaḥ | te | vaṣṭi | vavakṣi | tat | yat | vīḷayāsi | vīḷu | tat // RV_8,45.6 //
yat | ājim | yāti | āji-kṛt | indraḥ | svaśva-yuḥ | upa | rathi-tamaḥ | rathīnām // RV_8,45.7 //
vi | su | viśvāḥ | abhi-yujaḥ | vajrin | viṣvak | yathā | vṛha | bhava | naḥ | suśravaḥ-tamaḥ // RV_8,45.8 //
asmākam | su | ratham | puraḥ | indraḥ | kṛṇotu | sātaye | na | yam | dhūrvanti | dhūtaryaḥ // RV_8,45.9 //
vṛjyāma | te | pari | dviṣaḥ | aram | te | śakra | dāvane | gamema | it | indra | go--mataḥ // RV_8,45.10 //
//43//.

-RV_6:3/44-
śanaiḥ | cit | yantaḥ | adri-vaḥ | aśva-vantaḥ | śata-gvinaḥ | vivakṣaṇāḥ | anehasaḥ // RV_8,45.11 //
ūrdhvā | hi | te | dive--dive | sahasrā | sūnṛtā | śatā | jaritṛ-bhyaḥ | vi-maṃhate // RV_8,45.12 //
vidma | hi | tvā | dhanam-jayam | indra | dṛḷhā | cit | ārujam | ādāriṇam | yathā | gayam // RV_8,45.13 //
kakuham | cit | tvā | kave | mandantu | dhṛṣṇo iti | indavaḥ | ā | tvā | paṇim | yat | īmahe // RV_8,45.14 //
yaḥ | te | revān | adāśuriḥ | pra-mamarṣa | maghattaye | tasya | naḥ | vedaḥ | ā | bhara // RV_8,45.15 //
//44//.

-RV_6:3/45-
ime | oṃ iti | tvā | vi | cakṣate | sakhāyaḥ | indra | sominaḥ | puṣṭa-vantaḥ | yathā | paśum // RV_8,45.16 //
uta | tvā | abadhiram | vayam | śrut-karṇam | santam | ūtaye | dūrāt | iha | havāmahe // RV_8,45.17 //
yat | śuśrūyāḥ | imam | havam | duḥ-marṣam | cakriyāḥ | uta | bhaveḥ | āpiḥ | naḥ | antamaḥ // RV_8,45.18 //
yat | cit | hi | te | api | vyathiḥ | jaganvāṃsaḥ | amanmahi | go--dāḥ | it | indra | bodhi | naḥ // RV_8,45.19 //
ā | tvā | rambham | na | jivrayaḥ | rarabhma | śavasaḥ | pate | uśmasi | tvā | sadha-sthe | ā // RV_8,45.20 //
//45//.

-RV_6:3/46-
stotram | indrāya | gāyata | puru-nṛmṇāya | satvane | nakiḥ | yam | vṛṇvate | yudhi // RV_8,45.21 //
abhi | tvā | vṛṣabha | sute | sutam | sṛjāmi | pītaye | tṛmpa | vi | aśnuhi | madam // RV_8,45.22 //
mā | tvā | mūrāḥ | aviṣyavaḥ | mā | upa-hasvānaḥ | ā | dabhan | mākīm | brahma-dviṣaḥ | vanaḥ // RV_8,45.23 //
iha | tvā | go--parīṇasā | mahe | mandantu | rādhase | saraḥ | gauraḥ | yathā | piba // RV_8,45.24 //
yā | vṛtra-hā | parāvati | sanā | navā | ca | cucyuve | tā | saṃsat-su | pra | vocata // RV_8,45.25 //
//46//.

-RV_6:3/47-
apibat | kadruvaḥ | sutam | indraḥ | sahasra-bāhve | atra | adediṣṭa | paiṃsyam // RV_8,45.26 //
satyam | tat | turvaśe | yadau | vidānaḥ | ahnavāyyam | vi | ānaṭ | turvaṇe | śami // RV_8,45.27 //
taraṇim | vaḥ | janānām | tradam | vājasya | go--mataḥ | samānam | oṃ iti | pra | śaṃsiṣam // RV_8,45.28 //
ṛbhukṣaṇam | na | vartave | uktheṣu | tugrya-vṛdham | indram | some | sacā | sute // RV_8,45.29 //
yaḥ | kṛntat | it | vi | yonyam | tri-śokāya | girim | pṛthum | go--bhyaḥ | gātum | niḥ-etave // RV_8,45.30 //
//47//.

-RV_6:3/48-
yat | dadhiṣe | manasyasi | mandānaḥ | pra | it | iyakṣasi | mā | tat | kaḥ | indra | mṛḷaya // RV_8,45.31 //
dabhram | cit | hi | tvāvataḥ | kṛtam | śṛṇve | adhi | kṣami | jigātu | indra | te | manaḥ // RV_8,45.32 //
tava | it | oṃ iti | tāḥ | su-kīrtayaḥ | asan | uta | pra-śastayaḥ | yat | indra | mṛḷayāsi | naḥ // RV_8,45.33 //
mā | naḥ | ekasmin | āgasi | mā | dvayoḥ | uta | triṣu | vadhīḥ | mā | śūra | bhūriṣu // RV_8,45.34 //
bibhaya | hi | tvāvataḥ | ugrāt | abhi-prabhaṅgiṇaḥ | dasmāt | aham | ṛti-sahaḥ // RV_8,45.35 //
//48//.

-RV_6:3/49-
mā | sakhyuḥ | śūnam | ā | vide | mā | putrasya | prabhuvaso itiprabhu-vaso | āvṛtvat | bhūtu | te | manaḥ // RV_8,45.36 //
kaḥ | nu | maryāḥ | amithitaḥ | sakhā | sakhāyam | abravīt | jahā | kaḥ | asmat | īṣate // RV_8,45.37 //
evāre | vṛṣabha | sute | asinvan | bhūri | āvayaḥ | śvaghnī-iva | ni-vatā | caran // RV_8,45.38 //
ā | te | etā | vacaḥ-yujā | harī iti | gṛbhṇe | samat-rathā | yat | īm | brahma-bhyaḥ | it | dadaḥ // RV_8,45.39 //
bhindhi | viśvāḥ | apaḥ | dviṣaḥ | pari | bādhaḥ | jahi | mṛdhaḥ | vasu | spārham | tat | ā | bhara // RV_8,45.40 //
yat | vīḷau | indra | yat | sthire | yat | parśāne | parābhṛtam | vasu | spārham | tat | ā | bhara // RV_8,45.41 //
yasya | te | viśva-mānuṣaḥ | bhūreḥ | dattasya | vedati | vasu | spārham | tat | ā | bhara // RV_8,45.42 //
//49//.



-RV_6:4/1-
(RV_8,46)
tvāvataḥ | puruvaso itipuru-vaso | vayam | indra | pranetaritipra-netaḥ | smasi | sthātaḥ | harīṇām // RV_8,46.1 //
tvām | hi | satyam | adri-vaḥ | vidma | dātāram | iṣām | vidma | dātāram | rayīṇām // RV_8,46.2 //
ā | yasya | te | mahimānam | śatam-ūte | śatakrato itiśata-krato | gīḥ-bhiḥ | gṛṇanti | kāravaḥ // RV_8,46.3 //
su-nīthaḥ | gha | saḥ | martyaḥ | yam | marutaḥ | yam | aryamā | mitraḥ | pānti | adruhaḥ // RV_8,46.4 //
dadhānaḥ | go--mat | aśva-vat | su-vīryam | āditya-jūtaḥ | edhate | sadā | rāyā | puru-spṛhā // RV_8,46.5 //
//1//.

-RV_6:4/2-
tam | indram | dānam | īmahe | śavasānam | abhīrvam | īśānam | rāyaḥ | īmahe // RV_8,46.6 //
tasmin | hi | santi | ūtayaḥ | viśvāḥ | abhīravaḥ | sacā | tam | ā | vahantu | saptayaḥ | puru-vasum | madāya | harayaḥ | sutam // RV_8,46.7 //
yaḥ | te | madaḥ | vareṇyaḥ | yaḥ | indra | vṛtrahan-tamaḥ | yaḥ | ādadiḥ | svaḥ | nṛ-bhiḥ | yaḥ | pṛtanāsu | dustaraḥ // RV_8,46.8 //
yaḥ | dustaraḥ | viśva-vāra | śravāyyaḥ | vājeṣu | asti | tarutā | saḥ | naḥ | śaviṣṭha | savanā | ā | vaso iti | gahi | gamema | go--mati | vraje // RV_8,46.9 //
gavyaḥ | su | ṇaḥ | yathā | purā | aśva-yā | uta | ratha-yā | varivasya | mahāmaha // RV_8,46.10 //
//2//.

-RV_6:4/3-
nahi | te | śūra | rādhasaḥ | antam | vindāmi | satrā | daśasya | naḥ | magha-van | nu | cit | adri-vaḥ | dhiyaḥ | vājebhiḥ | āvitha // RV_8,46.11 //
yaḥ | ṛṣvaḥ | śravayat-sakhā | viśvā | it | saḥ | veda | janima | puru-stutaḥ | tam | viśve | mānuṣā | yugā | indram | havante | taviṣam | yata-srucaḥ // RV_8,46.12 //
saḥ | naḥ | vājeṣu | avitā | puru-vasuḥ | puraḥ-sthātā | magha-vā | vṛtra-hā | bhuvat // RV_8,46.13 //
abhi | vaḥ | vīram | andhasaḥ | madeṣu | gāya | girā | mahā | vi-cetasam | indram | nāma | śrutyam | śākinam | vacaḥ | yathā // RV_8,46.14 //
dadiḥ | rekṇaḥ | tanve | dadiḥ | vasu | dadiḥ | vājeṣu | puru-hūta | vājinam | nūnam | atha // RV_8,46.15 //
//3//.

-RV_6:4/4-
viśveṣām | irajyantam | vasūnām | sasahvāṃsam | cit | asya | varpasaḥ | kṛpa-yataḥ | nūnam | ati | atha // RV_8,46.16 //
mahaḥ | su | vaḥ | aram | iṣe | stavāmahe | mīḷhuṣe | aram-gamāya | jagmaye | yajñebhiḥ | gīḥ-bhiḥ | viśva-manuṣām | marutām | iyakṣasi | gāye | tvā | namasā | gi rā // RV_8,46.17 //
ye | pātayante | ajma-bhiḥ | girīṇām | snu-bhiḥ | eṣām | yajñam | mahi-svaṇīnām | sumnam | tuvi-svaṇīnām | pra | adhvare // RV_8,46.18 //
pra-bhaṅgam | duḥ-matīnām | indra | śaviṣṭha | ā | bhara | rayim | asmabhyam | yujyam | codayat-mate | jyeṣṭham | codayat-mate // RV_8,46.19 //
sanitariti | / su-sanitaḥ | ugra | citra | cetiṣṭha | sūnṛta | pra-sahā | sam-rāṭ | sahurim | sahantam | bhujyum | vājeṣu | pūrvyam // RV_8,46.20 ////4//.

-RV_6:4/5-
ā | saḥ | etu | yaḥ | īvat | ā | adevaḥ | pūrtam | ādade | yathā | cit | vaśaḥ | aśvyaḥ | pṛthu-śravasi | kānīte | asyāḥ | vi-uṣi | ādade // RV_8,46.21 //
ṣaṣṭim | sahasrā | aśvyasya | ayutā | asanam | uṣṭrānām | viṃśatim | śatā | daśa | śyāvīnām | śatā | daśa | tri-aruṣīṇām | daśa | gavām | sahasrā // RV_8,46.22 //
daśa | śyāvāḥ | ṛdhat-rayaḥ | vīta-vārāsaḥ | āśavaḥ | mathrāḥ | nemim | ni | vavṛtuḥ // RV_8,46.23 //
dānāsaḥ | pṛthu-śravasaḥ | kānītasya | su-rādhasaḥ | ratham | hiraṇyayam | dadat | maṃhiṣṭhaḥ | sūriḥ | abhūt | varṣiṣṭham | akṛta | śravaḥ // RV_8,46.24 //
ā | naḥ | vāyo iti | mahe | tane | yāhi | makhāya | pājase | vayam | hi | te | cakṛma | bhūri | dāvane | sadyaḥ | cit | mahi | dāvane // RV_8,46.25 //
//5//.

-RV_6:4/6-
yaḥ | aśvebhiḥ | vahate | vaste | usrāḥ | triḥ | sapta | saptatīnām | ebhiḥ | somebhiḥ | somasut-bhiḥ | soma-pāḥ | dānāya | śukrapūta-pāḥ // RV_8,46.26 //
yaḥ | me | imam | cit | oṃ iti | tmanā | amandat | citram | dāvane | araṭave | akṣe | nahuṣe | su-kṛtvani | sukṛt-tarāya | su-kratuḥ // RV_8,46.27 //
ucathye | vapuṣi | yaḥ | sva-rāṭ | uta | vāyo
iti | ghṛta-snāḥ | aśva-iṣitam | rajaḥ-iṣitam | śunāiṣitam | pra | ajma | tat | idam | nu | tat // RV_8,46.28 //
agha | priyam | iṣirāya | ṣaṣṭim | sahasrā | asanam | aśvānām | it | na | vṛṣṇām // RV_8,46.29 //
gāvaḥ | na | yūtham | upa | yanti | vadhrayaḥ | upa | mā | yanti | vadhrayaḥ // RV_8,46.30 //
adha | yat | cārathe | gaṇe | śatam | uṣṭrān | acikradat | adha | śvitneṣu | viṃśatim | śatā // RV_8,46.31 //
śatam | dāse | balbūthe | vipraḥ | tarukṣe | ā | dade | te | te | vāyo iti | ime | janāḥ | madanti | indra-gopāḥ | madanti | deva-gopāḥ // RV_8,46.32 //
adha | syā | yoṣaṇā | mahī | pratīcī | vaśam | aśvyam | adhi-rukmā | vi | nīyate // RV_8,46.33 //
//6//.

-RV_6:4/7-
(RV_8,47)
mahi | vaḥ | mahatām | avaḥ | varuṇa | mitra | dāśuṣe | yam | ādityāḥ | abhi | druhaḥ | rakṣatha | na | īm | agham | naśat | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.1 //
vida | devāḥ | aghānām | ādityāsaḥ | apa-ākṛtim | pakṣā | vayaḥ | yathā | upari | vi | asme iti | śarma | yacchata | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.2 //
vi | asme iti | adhi | śarma | tat | pakṣā | vayaḥ | na | yantana | viśvāni | viśva-vedasaḥ | varūthyā | manāmahe | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.3 //
yasmai | arāsata | kṣayam | jīvātum | ca | pra-cetasaḥ | manoḥ | viśvasya | gha | it | ime | ādityāḥ | rāyaḥ | īśate | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.4 //
pari | naḥ | vṛṇajan | aghā | duḥ-gāṇi | rathyaḥ | yathā | syāma | it | indrasya | śarmaṇi | ādityānām | uta | avasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.5 //
//7//.

-RV_6:4/8-
pari-hvṛtā | it | anā | janaḥ | yuṣmādattasya | vāyati | devāḥ | adabhram | āśa | vaḥ | yam | ādityāḥ | ahetana | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.6 //
na | tam | tigmam | cana | tyajaḥ | na | drāsat | abhi | tam | guru | yasmai | oṃ iti | śarma | sa-prathaḥ | ādityāsaḥ | arādhvam | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.7 //
yuṣme iti | devāḥ | api | smasi | yudhyantaḥ-iva | varmasu | yūyam | mahaḥ | naḥ | enasaḥ | yūyam | arbhāt | uruṣyata | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.8 //
aditiḥ | naḥ | uruṣyatu | aditiḥ | śarma | yacchatu | mātā | mitrasya | revataḥ | ayarmṇaḥ | varuṇasya | ca | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.9 //
yat | devāḥ | śarma | śaraṇam | yat | bhadram | yat | anāturam | tri-dhātu | yat | varūthyam | tat | asmāsu | vi | yantana | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.10 //
//8//.

-RV_6:4/9-
ādityāḥ | ava | hi | khyata | adhi | kūlāt-iva | spaśaḥ | su-tīrtham | arvataḥ | yathā | anu | naḥ | neṣatha | su-gam | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.11 //
na | iha | bhadram | rakṣasvine | na | ava-yai | na | upa-yai | uta | gave | ca | bhadram | dhenave | vīrāya | ca | śravasyate | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.12 //
yat | āviḥ | yat | apīcyam | devāsaḥ | asti | duḥ-kṛtam | trite | tat | viśvam | āptye | āre | asmat | dadhātana | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.13 //
yat | ca | goṣu | duḥ-svapnyam | yat | ca | asme iti | duhitaḥ | divaḥ | tritāya | tat | vibhāvari | āptyāya | parā | vaha | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.14 //
niṣkam | vā | gha | kṛṇavate | srajam | vā | duhitaḥ | divaḥ | trite | duḥ-svapnyam | sarvam | āptye | pari | dadmasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.15 //
//9//.

-RV_6:4/10-
tat-annāya | tat-apase | tam | bhāgam | upa-seduṣe | tritāya | ca | dvitāya | ca | uṣaḥ | duḥ-svapnyam | vaha | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.16 //
yathā | kalām | yathā | śapham | yathā | ṛṇam | sam-nayāmasi | eva | duḥ-svapnyam | sarvam | āptye | sam | nayāmasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.17 //
ajaiṣma | adya | asanāma | ca | abhūma | anāgasaḥ | vayam | uṣaḥ | yasmāt | duḥ-svapnyāt | abhaiṣma | apa | tat | ucchatu | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // RV_8,47.18 //
//10//.

-RV_6:4/11-
(RV_8,48)
svādoḥ | abhakṣi | vayasaḥ | su-medhāḥ | su-ādhyaḥ | varivovit-tarasya | viśve | yam | devāḥ | uta | martyāsaḥ | madhu | bruvantaḥ | abhi | sam-caranti // RV_8,48.1 //
antariti | ca | pra | agāḥ | aditiḥ | bhavāsi | ava-yātā | harasaḥ | daivyasya | indo iti | indrasya | sakhyam | juṣāṇaḥ | śrauṣṭī-iva | dhuram | anu | rāye | ṛdhyāḥ // RV_8,48.2 //
apāma | somam | amṛtāḥ | abhūma | aganma | jyotiḥ | avidāma | devān | kim | nūnam | asmān | kṛṇavat | arāti | kim | oṃ iti | dhūrtiḥ | amṛta | martyasya // RV_8,48.3 //
śam | naḥ | bhava | hṛde | ā | pītaḥ | indo iti | pitāiva | soma | sūnave | su-śevaḥ | sakhāiva | sakhye | uru-śaṃsa | dhīraḥ | pra | naḥ | āyuḥ | jīvase | soma | tārīḥ // RV_8,48.4 //
ime | mā | pītāḥ | yaśasaḥ | uruṣyavaḥ | ratham | na | gāvaḥ | sam | anāha | parva-su | te | mā | rakṣantu | visrasaḥ | caritrāt | uta | mā | srāmāt | yavayantu | indavaḥ // RV_8,48.5 //
//11//.

-RV_6:4/12-
agnim | na | mā | mathitam | sam | didīpaḥ | pra | cakṣaya | kṛṇuhi | vasyasaḥ | naḥ | atha | hi | te | made | ā | soma | manye | revān-iva | pra | cara | puṣṭim | accha // RV_8,48.6 //
iṣireṇa | te | manasā | sutasya | bhakṣīmahi | pitryasya-iva | rāyaḥ | soma | rājan | pra | naḥ | āyūṃṣi | tārīḥ | ahāni-iva | sūryaḥ | vāsarāṇi // RV_8,48.7 //
soma | rājan | mṛḷaya | naḥ | svasti | tava | smasi | vratyāḥ | tasya | viddhi | alarti | dakṣaḥ | uta | manyuḥ | indo iti | mā | naḥ | aryaḥ | anu-kāmam | parā | dāḥ // RV_8,48.8 //
tvam | hi | naḥ | tanvaḥ | soma | gopāḥ | gātre--gātre | ni-sasattha | nṛ-cakṣāḥ | yat | te | vayam | pra-mināma | vratāni | saḥ | naḥ | mṛḷa | su-sakhā | deva | vasyaḥ // RV_8,48.9 //
ṛdūdareṇa | sakhyā | saceya | yaḥ | mā | na | riṣyet | hari-aśva | pītaḥ | ayam | yaḥ | somaḥ | ni | adhāyi | asme iti | tasmai | indram | pra-tiram | emi | āyuḥ // RV_8,48.10 //
//12//.

-RV_6:4/13-
apa | tyāḥ | asthuḥ | anirāḥ | amīvāḥ | niḥ | atrasan | tamiṣīcīḥ | abhaiṣuḥ | ā | somaḥ | asmān | aruhat | vi-hāyāḥ | aganma | yatra | pra-tirante | āyuḥ // RV_8,48.11 //
yaḥ | naḥ | induḥ | pitaraḥ | hṛt-su | pītaḥ | amartyaḥ | martyān | āviveśa | tasmai | somāya | haviṣā | vidhema | mṛḷīke | asya | su-matau | syāma // RV_8,48.12 //
tvam | soma | pitṛ-bhiḥ | sam-vidānaḥ | anu | dyāvāpṛthivī iti | ā | tatantha | tasmai | te | indo iti | haviṣā | vidhema | vayam | syāma | patayaḥ | rayīṇām // RV_8,48.13 //
trātāraḥ | devāḥ | adhi | vocata | naḥ | mā | naḥ | ni-drā | īśata | mā | uta | jalpiḥ | vayam | somasya | viśvaha | priyāsaḥ | su-vīrāsaḥ | vidatham | ā | vadema // RV_8,48.14 //
tvam | naḥ | soma | viśvataḥ | vayaḥ-dhāḥ | tvam | svaḥ-vit | ā | viśa | nṛ-cakṣāḥ | tvam | naḥ | indo iti | ūti-bhiḥ | sa-joṣāḥ | pāhi | paścātāt | uta | vā | purastāt // RV_8,48.15 //
//13//.

-RV_6:4/14-
(RV_8,49)
abhi | pra | vaḥ | su-rādhasam | indram | arca | yathā | vide | yaḥ | jaritṛ-bhyaḥ | magha-vā | puru-vasuḥ | sahasreṇa-iva | śikṣati // RV_8,49.1 //
śatānīkāiva | pra | jigāti | dhṛṣṇu-yā | hanti | vṛtrāṇi | dāśuṣe | gireḥ-iva | pra | rasāḥ | asya | pinvire | datrāṇi | puru-bhojasaḥ // RV_8,49.2 //
ā | tvā | sutāsaḥ | indavaḥ | madāḥ | ye | indra | girvaṇaḥ | āpaḥ | na | vajrin | anu | okyam | saraḥ | pṛṇanti | śūra | rādhase // RV_8,49.3 //
anehasam | pra-taraṇam | vivakṣaṇam | madhvaḥ | svādiṣṭham | īm | piba | ā | yathā | mandasānaḥ | kirāsi | naḥ | pra | kṣudrāiva | tmanā | dhṛṣat // RV_8,49.4 //
ā | naḥ | stomam | upa | dravat | hiyānaḥ | aśvaḥ | na | sotṛ-bhiḥ | yam | te | svadhāvan | svadayanti | dhenavaḥ | indra | kaṇveṣu | rātayaḥ // RV_8,49.5 //
//14//.

-RV_6:4/15-
ugram | na | vīram | namasā | upa | sedima | vi-bhūtim | akṣita-vasum | udrī-iva | vajrin | avataḥ | na | siñcate | kṣaranti | indra | dhītayaḥ // RV_8,49.6 //
yat | ha | nūnam | yat | vā | yajñe | yat | vā | pṛthivyām | adhi | ataḥ | naḥ | yajñam | āśu-bhiḥ | mahe--mate | ugraḥ | ugrebhiḥ | ā | gahi // RV_8,49.7 //
ajirāsaḥ | harayaḥ | ye | te | āśavaḥ | vātāḥ-iva | pra-sakṣiṇaḥ | yebhiḥ | apatyam | manuṣaḥ | pari-īyase | yebhiḥ | viśvam | svaḥ | dṛśe // RV_8,49.8 //
etāvataḥ | te | īmahe | indra | sumnasya | go--mataḥ | yathā | pra | āvaḥ | magha-van | medhya-atithim | yathā | nīpa-atithim | dhane // RV_8,49.9 //
yathā | kaṇve | magha-van | trasadasyavi | yathā | pakthe | daśa-vraje | yathā | go--śarye | asanoḥ | ṛjiśvani | indra | go--mat | hiraṇya-vat // RV_8,49.10 //
//15//.

-RV_6:4/16-
(RV_8,50)
pra | su | śrutam | su-rādhasam | arca | śakram | abhiṣṭaye | yaḥ | sunvate | stuvate | kāmyam | vasu | sahasreṇa-iva | maṃhate // RV_8,50.1 //
śata-anīkāḥ | hetayaḥ | asya | dustarāḥ | indrasya | sam-iṣaḥ | mahīḥ | gir iḥ | na | bhujmā | maghavat-su | pinvate | yat | īm | sutāḥ | amandiṣuḥ // RV_8,50.2 //
yat | īm | sutāsaḥ | indavaḥ | abhi | priyam | amandiṣuḥ | āpaḥ | na | dhāyi | savanam | me | ā | vaso iti | dughāiva | upa | dāśuṣe // RV_8,50.3 //
anehasam | vaḥ | havamānam | ūtaye | madhvaḥ | kṣaranti | dhītayaḥ | ā | tvā | vaso iti | havamānāsaḥ | indavaḥ | upa | stotreṣu | dadhire // RV_8,50.4 //
ā | naḥ | some | su-adhvare | iyānaḥ | atyaḥ | na | tośate | yam | te | svadāvan | svadanti | gūrtyaḥ | paure | chandayase | havam // RV_8,50.5 //
//16//.

-RV_6:4/17-
pra | vīram | ugram | vivicim | dhana-spṛtam | vi-bhūtim | rādhasaḥ | mahaḥ | udrī-iva | vajrin | avataḥ | vasu-tvanā | sadā | pīpetha | dāśuṣe // RV_8,50.6 //
yat | ha | nūnam | parāvati | yat | vā | pṛthivyām | divi | yujānaḥ | indra | hari-bhiḥ | mahe--mate | ṛṣvaḥ | ṛṣvebhiḥ | ā | gahi // RV_8,50.7 //
rathirāsaḥ | harayaḥ | ye | te | asridhaḥ | ojaḥ | vātasya | piprati | yebhiḥ | ni | dasyum | manuṣaḥ | ni-ghoṣayaḥ | yebhiḥ | svar iti svaḥ | pari-īyase // RV_8,50.8 //
etāvataḥ | te | vaso iti | vidyāma | śūra | navyasaḥ | yathā | pra | āvaḥ | etaśam | kṛtvye | dhane | yathā | vaśam | daśa-vraje // RV_8,50.9 //
yathā | kaṇve | magha-van | medhe | adhvare | dīrgha-nīthe | damūnasi | yathā | go--śarye | asisāsaḥ | adri-vaḥ | mayi | gotram | hari-śriyam // RV_8,50.10 //
//17//.

-RV_6:4/18-
(RV_8,51)
yathā | manau | sām-varaṇau | somam | indra | apibaḥ | sutam | nīpa-atithau | magha-van | medhya-atithau | puṣṭi-gau | śruṣṭi-gau | sacā // RV_8,51.1 //
pārṣadvāṇaḥ | praskaṇvam | sam | asādayat | śayānam | jivrim | uddhitam | sahasrāṇi | asisāsat | gavām | ṛṣiḥ | tvāūtaḥ | dasyave | vṛkaḥ // RV_8,51.2 //
yaḥ | ukthebhiḥ | na | vindhate | cikit | yaḥ | ṛṣi-codanaḥ | indram | tam | accha | vada | navyasyā | matī | ariṣyantam | na | bhojase // RV_8,51.3 //
yasmai | arkam | sapta-śīrṣāṇam | ānṛcuḥ | tri-dhātum | ut-tame | pade | saḥ | tu | imā | viśvā | bhuvanāni | cikradat | āt | it | janiṣṭa | paiṃsyam // RV_8,51.4 //
yaḥ | naḥ | dātā | vasūnām | indram | tam | hūmahe | vayam | vidma | hi | asya | su-matim | navīyasīm | ghamema | go--mati | vraje // RV_8,51.5 //
//18//.

-RV_6:4/19-
yasmai | tvam | vaso iti | dānāya | śikṣasi | saḥ | rāyaḥ | poṣam | aśnute | tam | tvā | vayam | magha-van | indra | girvaṇaḥ | suta-vantaḥ | havāmahe // RV_8,51.6 //
kadā | cana | starīḥ | asi | na | indra | saścasi | dāśuṣe | upa-upa | it | nu | magha-van | bhūyaḥ | it | nu | te | dānam | devasya | pṛcyate // RV_8,51.7 //
pra | yaḥ | nanakṣe | abhi | ojasā | krivim | vadhaiḥ | śuṣṇam | ni-ghoṣayan | yadā | it | astambhīt | prathayan | amūm | divam | āt | it | janiṣṭa | pārthivaḥ // RV_8,51.8 //
yasya | ayam | viśvaḥ | āryaḥ | dāsaḥ | śevadhi-pāḥ | ariḥ | tiraḥ | cit | arye | ruśame | pavīravi | tubhya | it | saḥ | ajyate | rayiḥ // RV_8,51.9 //
turaṇyavaḥ | madhu-mantam | ghṛta-ścutam | viprāsaḥ | arkam | ānṛcuḥ | asme iti | rayiḥ | paprathe | vṛṣṇyam | śavaḥ | asme iti | suvānāsaḥ | indavaḥ // RV_8,51.10 //
//19//.

-RV_6:4/20-
(RV_8,52)
yathā | manau | vivasvati | somam | śakra | apibaḥ | sutam | yathā | trite | chandaḥ | indra | jujoṣasi | āyau | mādayase | sacā // RV_8,52.1 //
pṛṣadhre | medhye | mātariśvani | indra | suvāne | amandathāḥ | yathā | somam | daśa-śipre | daśa-oṇye | syūma-raśmau | ṛjūnasi // RV_8,52.2 //
yaḥ | ukthā | kevalā | dadhe | yaḥ | somam | dhṛṣitā | apibat | yasmai | viṣṇuḥ | trīṇi | padā | vi-cakrame | upa | mitrasya | dharma-bhiḥ // RV_8,52.3 //
yasya | tvam | indra | stomeṣu | cākanaḥ | vāje | vājin | śatakrato itiśata-krato | tam | tvā | vayam | sudughām-iva | go--duhaḥ | juhūmasi | śravasyavaḥ // RV_8,52.4 //
yaḥ | naḥ | dātā | saḥ | naḥ | pitā | mahān | ugraḥ | īśāna-kṛt | ayāman | ugraḥ | magha-vā | puru-vasuḥ | goḥ | aśvasya | pra | dātu | naḥ // RV_8,52.5 //
//20//.

-RV_6:4/21-
yasmai | tvam | vaso iti | dānāya | maṃhase | saḥ | rāyaḥ | poṣam | invati | vasu-yavaḥ | vasu-patim | śata-kratum | stomaiḥ | indram | havāmahe // RV_8,52.6 //
kadā | cana | pra | yucchasi | ubhe iti | ni | pāsi | janmanī iti | / turīya | āditya | havanam | te | indriyam | ā | tasthau | amṛtam | divi // RV_8,52.7 //
yasmai | tvam | magha-van | indra | girvaṇaḥ | śikṣo iti | śikṣasi | dāśuṣe | asmākam | giraḥ | uta | sustutim | vaso iti | kaṇva-vat | śṛṇudhi | havam // RV_8,52.8 //
astāvi | manma | pūrvyam | brahma | indrāya | vocata | pūrvīḥ | ṛtasya | bṛhatīḥ | anūṣata | stotuḥ | medhāḥ | asṛkṣata // RV_8,52.9 //
sam | indraḥ | rāyaḥ | bṛhatīḥ | adhūnuta | sam | kṣoṇī iti | sam | oṃ iti | sūryam | sam | śukrāsaḥ | śucayaḥ | sam | go--āśiraḥ | somāḥ | indram | amandiṣuḥ // RV_8,52.10 //
//21//.

-RV_6:4/22-
(RV_8,53)
upa-mam | tvā | maghonām | jyeṣṭham | ca | vṛṣabhāṇām | purbhit-tamam | magha-van | indra | go--vidam | īśānam | rāyaḥ | īmahe // RV_8,53.1 //
yaḥ | āyum | kutsam | atithi-gvam | ardayaḥ | vavṛdhānaḥ | dive--dive | tam | tvā | vayam | hari-aśvam | śata-kratum | vāja-yantaḥ | havāmahe // RV_8,53.2 //
ā | naḥ | viśveṣām | rasam | madhvaḥ | siñcantu | adrayaḥ | ye | parāvati | sunv ire | janeṣu | ā | ye | arvāvati | indavaḥ // RV_8,53.3 //
viśvā | dveṣāṃsi | jahi | ca | avaca | ā | kṛdhi | viśve | sanvantu | ā | vasu | śīṣṭeṣu | cit | te | madirāsaḥ | aṃśavaḥ | yatra | somasya | tṛmpasi // RV_8,53.4 //
//22//.

-RV_6:4/23-
indra | nedīyaḥ | ā | it | ihi | mita-medhābhiḥ | ūti-bhiḥ | ā | śam-tama | śam-tamābhiḥ | abhiṣṭi-bhiḥ | ā | su-āpe | svāpi-bhiḥ // RV_8,53.5 //
āji-turam | sat-patim | viśva-carṣaṇim | kṛdhi | pra-jāsu | ābhagam | pra | su | tira | śacībhiḥ | ye | te | ukthinaḥ | kratum | punate | ānuṣak // RV_8,53.6 //
yaḥ | te | sādhiṣṭhaḥ | avase | te | syāma | bhareṣu | te | vayam | hotrābhiḥ | uta | devahūti-bhiḥ | sasa-vāṃsaḥ | manāmahe // RV_8,53.7 //
aham | hi | te | hari-vaḥ | brahma | vāja-yuḥ | ājim | yāmi | sadā | ūti-bhiḥ | tvām | it | eva | tam | ame | sam | aśva-yuḥ | gavyuḥ | agre | mathīnām // RV_8,53.8 //
//23//.

-RV_6:4/24-
(RV_8,54)
etat | te | indra | vīryam | gīḥ-bhiḥ | gṛṇanti | kāravaḥ | te | stobhantaḥ | ūrjam | āvan | ghṛta-ścutam | paurāsaḥ | nakṣan | dhīti-bhiḥ // RV_8,54.1 //
nakṣante | indram | avase | su-kṛtyayā | yeṣām | suteṣu | mandase | yathā | sam-varte | amadaḥ | yathā | kṛśe | eva | asme iti | indra | matsva // RV_8,54.2 //
ā | naḥ | viśve | sa-joṣasaḥ | devāsaḥ | gantana | upa | naḥ | vasavaḥ | rudrāḥ | avase | naḥ | ā | gaman | śṛṇvantu | marutaḥ | havam // RV_8,54.3 //
pūṣā | viṣṇuḥ | havanam | me | sarasvatī | avantu | sapta | sindhavaḥ | āpaḥ | vātaḥ | parvatāsaḥ | vanaspatiḥ | śṛṇotu | pṛthivī | havam // RV_8,54.4 //
//24//.

-RV_6:4/25-
yat | indra | rādhaḥ | asti | te | māghonam | maghavat-tama | tena | naḥ | bodhi | sadha-mādyaḥ | vṛdhe | bhagaḥ | dānāya | vṛtra-han // RV_8,54.5 //
āji-pate | nṛ-pate | tvam | it | hi | naḥ | vāje | ā | vakṣi | sukrato itisu-krato | vītī | hotrābhiḥ | uta | devavīti-bhiḥ | sasa-vāṃsaḥ | vi | śṛṇvire // RV_8,54.6 //
santi | hi | arye | āśiṣaḥ | indre | āyuḥ | janānām | asmān | nakṣasva | magha-van | upa | avase | dhukṣasva | pipyuṣīm | iṣam // RV_8,54.7 //
vayam | te | indra | stomebhiḥ | vidhema | tvam | asmākam | śatakrato itiśata-krato | mahi | sthūram | śaśayam | rādhaḥ | ahrayam | praskaṇvāya | ni | tośaya // RV_8,54.8 //
//25//.

-RV_6:4/26-
(RV_8,55)
bhūri | it | indrasya | vīryam | vi | akhyam | abhi | ā | ayati | rādhaḥ | te | dasyave | vṛka // RV_8,55.1 //
śatam | śvetāsaḥ | ukṣaṇaḥ | divi | tāraḥ | na | rocante | mahnā | divam | na | tastabhuḥ // RV_8,55.2 //
śatam | veṇūm | śatam | śunaḥ | śatam | carmāṇi | mlātāni | śatam | me | balbaja-stukāḥ | aruṣīṇām | catuḥ-śatam // RV_8,55.3 //
su-devāḥ | stha | kāṇvāyanāḥ | vayaḥ-vayaḥ | vi-carantaḥ | aśvāsaḥ | na | caṅkramata // RV_8,55.4 //
āt | it | sāptasya | carkiran | na | anūnasya | mahi | śravaḥ | śyāvīḥ | ati-dhvasan | pathaḥ | cakṣuṣā | cana | sam-naśe // RV_8,55.5 //
//26//.

-RV_6:4/27-
(RV_8,56)
prati | te | dasyave | vṛka | rādhaḥ | adarśi | ahrayam | dyauḥ | na | prathinā | śavaḥ // RV_8,56.1 //
daśa | mahyam | pauta-krataḥ | sahasrā | dasyave | vṛkaḥ | nityāt | rāyaḥ | amaṃhata // RV_8,56.2 //
śatam | me | gardabhānām | śatam | ūrṇāvatīnām | śatam | dāsān | ati | srajaḥ // RV_8,56.3 //
tatro iti | api | pra | aṇīyata | pūta-kratāyai | vi-aktā | aśvānām | it | na | yūthyām // RV_8,56.4 //
aceti | agniḥ | cikituḥ | havya-vāṭ | saḥ | sumat-rathaḥ | agniḥ | śukreṇa | śociṣā | bṛhat | sūraḥ | arocata | divi | sūryaḥ | arocata // RV_8,56.5 //
//27//.

-RV_6:4/28-
(RV_8,57)
yuvam | devā | kratunā | pūrvyeṇa | yuktāḥ | rathena | taviṣam | yajatrā | ā | agacchatam | nāsatyā | śacībhiḥ | idam | tṛtīyam | savanam | pibāthaḥ // RV_8,57.1 //
yuvām | devāḥ | trayaḥ | ekādaśāsaḥ | satyāḥ | satyasya | dadṛśe | purastāt | asmākam | yajñam | savanam | juṣāṇā | pātam | somam | aśvinā | dīdyagnī itidīdi-agnī // RV_8,57.2 //
panāyyam | tat | aśvinā | kṛtam | vām | vṛṣabhaḥ | divaḥ | rajasaḥ | pṛthivyāḥ | sahasram | śaṃsāḥ | uta | ye | gaviṣṭau | sarvān | it | tān | upa | yāta | pibadhyai // RV_8,57.3 //
ayam | vām | bhāgaḥ | ni-hitaḥ | yajatrā | imāḥ | giraḥ | nāsatyā | upa | yātam | pi batam | somam | madhu-mantam | asme iti | pra | dāśvāṃsam | avatam | śacībhiḥ // RV_8,57.4 //
//28//.

-RV_6:4/29-
(RV_8,58)
yam | ṛtvijaḥ | bahudhā | kalpayantaḥ | sa-cetasaḥ | yajñam | imam | vahanti | yaḥ | anūcānaḥ | brāhmaṇaḥ | yuktaḥ | āsīt | kā | svit | tatra | yajamānasya | sam-vit // RV_8,58.1 //
ekaḥ | eva | agniḥ | bahudhā | sam-iddhaḥ | ekaḥ | sūryaḥ | viśvam | anu | pra-bhūtaḥ | ekā | eva | uṣāḥ | sarvam | idam | vi | bhāti | ekam | vai | idam | vi | babhūva | sarvam // RV_8,58.2 //
jyotiṣmantam | ketu-mantam | tri-cakram | su-kham | ratham | su-sadam | bhūri-vāram | citra-maghā | yasya | yoge | adhi-jajñe | tam | vām | huve | ati | riktam | pibadhyai // RV_8,58.3 //
//29//.

-RV_6:4/30-
(RV_8,59)
imāni | vām | bhāga-dheyāni | sisrate | indrāvaruṇā | pra | mahe | suteṣu | vām | yajñe--yajñe | ha | savanā | bhuraṇyathaḥ | yat | sunvate | yajamānāya | śikṣathaḥ // RV_8,59.1 //
niḥ-sidhvarīḥ | oṣadhīḥ | āpaḥ | āstām | indrāvaruṇā | mahimānam | āśata | yā | sisratuḥ | rajasaḥ | pāre | adhvanaḥ | yayoḥ | śatruḥ | nakiḥ | adevaḥ | ohate // RV_8,59.2 //
satyam | tat | indrāvaruṇā | kṛśasya | vām | madhvaḥ | ūrmim | duhate | sapta | vāṇīḥ | tābhiḥ | dāśvāṃsam | avatam | śubhaḥ | patī iti | yaḥ | vām | adabdhaḥ | abhi | pāti | citti-bhiḥ // RV_8,59.3 //
ghṛta-pruṣaḥ | saumyāḥ | jīra-dānavaḥ | sapta | svasāraḥ | sadane | ṛtasya | yāḥ | ha | vām | indrāvaruṇā | ghṛta-ścutaḥ | tābhiḥ | dhattam | yajamānāya | śikṣatam // RV_8,59.4 //
//30//.

-RV_6:4/31-
avocāma | mahate | saubhagāya | satyam | tveṣābhyām | mahimānam | indriyam | asmān | su | indrāvaruṇā | ghṛta-ścutaḥ | tri-bhiḥ | sāptebhiḥ | avatam | śubhaḥ | patī iti // RV_8,59.5 //
indrāvaruṇā | yat | ṛṣi-bhyaḥ | manīṣām | vācaḥ | matim | śrutam | adattam | agre | yāni | sthānāni | asṛjanta | dhīrāḥ | yajñam | tanvānāḥ | tapasā | abhi | apaśyam // RV_8,59.6 //
indrāvaruṇā | saumanasam | adṛptam | rāyaḥ | poṣam | yajamāneṣu | dhattam | pra-jām | puṣṭim | bhūtim | asmāsu | dhattam | dīrghāyu-tvāya | pra | tiratam | naḥ | āyuḥ // RV_8,59.7 //
//31//.

-RV_6:4/32-
(RV_8,60)
agne | ā | yāhi | agni-bhiḥ | hotāram | tvā | vṛṇīmahe | ā | tvām | anaktu | pra-yatā | haviṣmatī | yajiṣṭham | barhiḥ | āsade // RV_8,60.1 //
accha | hi | tvā | sahasaḥ | sūno iti | aṅgiraḥ | srucaḥ | caranti | adhvare | ūrjaḥ | napātam | ghṛta-keśam | īmahe | agnim | yajñeṣu | pūrvyam // RV_8,60.2 //
agne | kaviḥ | vedhāḥ | asi | hotā | pāvaka | yakṣyaḥ | mandraḥ | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ | viprebhiḥ | śukra | manma-bhiḥ // RV_8,60.3 //
adrogham | ā | vaha | uśataḥ | yaviṣṭhya | devān | ajasra | vītaye | abhi | prayāṃsi | su-dhitā | ā | vaso iti | gahi | mandasva | dhīti-bhiḥ | hitaḥ // RV_8,60.4 //
tvam | it | sa-prathāḥ | asi | agne | trātaḥ | ṛtaḥ | kaviḥ | tvām | viprāsaḥ | sam-idhāna | dīdi-vaḥ | ā | vivāsanti | vedhasaḥ // RV_8,60.5 //
//32//.

-RV_6:4/33-
śoca | śociṣṭha | dīdihi | viśe | mayaḥ | rāsva | stotre | mahān | asi | devānām | śarman | mama | santu | sūrayaḥ | śatru-sahaḥ | su-agnayaḥ // RV_8,60.6 //
yathā | cit | ṛddham | atasam | agne | sam-jūrvasi | kṣami | eva | daha | mitra-mahaḥ | yaḥ | asma-dhruk | duḥ-manmā | kaḥ | ca | venati // RV_8,60.7 //
mā | naḥ | martāya | ripave | rakṣasvine | mā | agha-śaṃsāya | rīradhaḥ | asredhat-bhiḥ | taraṇi-bhiḥ | yaviṣṭhya | śivebhiḥ | pāhi | pāyu-bhiḥ // RV_8,60.8 //
pāhi | naḥ | agne | ekayā | pāhi | uta | dvitīyayā | pāhi | gīḥ-bhiḥ | tisṛ-bhiḥ | ūrjām | pate | pāhi | catasṛ-bhiḥ | vaso iti // RV_8,60.9 //
pāhi | viśvasmāt | rakṣasaḥ | arāvṇaḥ | pra | sma | vājeṣu | naḥ | ava | tvām | it | hi | nediṣṭham | deva-tātaye | āpim | nakṣāmahe | vṛdhe // RV_8,60.10 //
//33//.

-RV_6:4/34-
ā | naḥ | agne | vayaḥ-vṛdham | rayim | pāvaka | śaṃsyam | rāsva | ca | naḥ | upa-māte | puru-spṛham | su-nītī | svayaśaḥ-taram // RV_8,60.11 //
yena | vaṃsāma | pṛtanāsu | śardhataḥ | tarantaḥ | aryaḥ | ādiśaḥ | saḥ | tvam | naḥ | vardha | pra-yasā | śacīvaso itiśacī-vaso | jinva | dhiyaḥ | vasu-vidaḥ // RV_8,60.12 //
śiśānaḥ | vṛṣabhaḥ | yathā | agniḥ | śṛṅge | davidhvat | tigmāḥ | asya | hanavaḥ | na | prati-dhṛṣe | su-jambhaḥ | sahasaḥ | yahuḥ // RV_8,60.13 //
nahi | te | agne | vṛṣabha | prati-dhṛṣe | jambhāsaḥ | yat | vi-tiṣṭhase | saḥ | tvam | naḥ | hotariti | su-hutam | haviḥ | kṛdhi | vaṃsva | naḥ | vāryā | puru // RV_8,60.14 //
śeṣe | vaneṣu | mātroḥ | sam | tvā | martāsaḥ | indhate | atandraḥ | havyā | vahasi | haviḥ-kṛtaḥ | āt | it | deveṣu | rājasi // RV_8,60.15 //
//34//.

-RV_6:4/35-
sapta | hotāraḥ | tam | it | īḷate | tvā | agne | su-tyajam | ahrayam | bhinatsi | adr im | tapasā | vi | śociṣā | pra | agne | tiṣṭha | janān | ati // RV_8,60.16 //
agnim-agnim | vaḥ | adhri-gum | huvema | vṛkta-barhiṣaḥ | agnim | hita-prayasaḥ | śaśvatīṣu | ā | hotāram | carṣaṇīnām // RV_8,60.17 //
ketena | śarman | sacate | su-sāmani | agne | tubhyam | cikitvanā | iṣaṇyayā | naḥ | puru-rūpam | ā | bhara | vājan | nediṣṭham | ūtaye // RV_8,60.18 //
agne | jaritaḥ | viśpatiḥ | tepānaḥ | deva | rakṣasaḥ | aproṣi-vān | gṛha-patiḥ | mahān | asi | divaḥ | pāyuḥ | diroṇa-yuḥ // RV_8,60.19 //
mā | naḥ | rakṣaḥ | ā | veśīt | āghṛṇivaso ity āghṛṇi-vaso | mā | yātuḥ | yātu-māvatām | paraḥ-gavyūti | anirām | apa | kṣudham | agne | sedha | rakṣasvinaḥ // RV_8,60.20 //
//35//.

-RV_6:4/36-
(RV_8,61)
ubhayam | śṛṇavat | ca | naḥ | indraḥ | arvāk | idam | vacaḥ | satrācyā | magha-vā | soma-pītaye | dhiyā | śaviṣṭhaḥ | ā | gamat // RV_8,61.1 //
tam | hi | sva-rājam | vṛṣabham | tam | ojase | dhiṣaṇe | niḥ-tatakṣatuḥ | uta | upa-mānām | prathamaḥ | ni | sīdasi | soma-kāmam | hi | te | manaḥ // RV_8,61.2 //
ā | vṛṣasva | puruvaso itipuru-vaso | sutasya | indra | andhasaḥ | vidma | hi | tvā | hari-vaḥ | pṛt-su | sasahim | adhṛṣṭam | cit | dadhṛṣvaṇim // RV_8,61.3 //
aprāmi-satya | magha-van | tathā | it | asat | indra | kratvā | yathā | vaśaḥ | sanema | vājam | tava | śiprin | avasā | makṣu | cit | yantaḥ | adri-vaḥ // RV_8,61.4 //
śagdhi | oṃ iti | su | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | bhagam | na | hi | tvā | yaśasam | vasu-vidam | anu | śūra | carāmasi // RV_8,61.5 //
//36//.

-RV_6:4/37-
pauraḥ | aśvasya | puru-kṛt | gavām | asi | utsaḥ | deva | hiraṇyayaḥ | nakiḥ | h i | dānam | pari-mardhiṣat | tve iti | yat-yat | yāmi | tat | ā | bhara // RV_8,61.6 //
tvam | hi | ā | ihi | cerave | vidāḥ | bhagam | vasuttaye | ut | vavṛṣasva | magha-van | go--iṣṭaye | ut | indra | aśvam-iṣṭaye // RV_8,61.7 //
tvam | puru | sahasrāṇi | śatāni | ca | yūthā | dānāya | maṃhase | ā | puram-daram | cakṛma | vipra-vacasaḥ | indram | gāyantaḥ | avase // RV_8,61.8 //
avipraḥ | vā | yat | avidhat | vipraḥ | vā | indra | te | vacaḥ | saḥ | pra | mamandat | tvāyā | śatakrato itiśāta-krato | prācāmanyo itiprācāmanyo | aham-sana // RV_8,61.9 //
ugra-bāhuḥ | mrakṣa-kṛtvā | puram-daraḥ | yadi | me | śṛṇavat | havam | vasūyavo vasupatiṃ śatakratum stomair indram havāmahe // RV_8,61.10 //
//37//.

-RV_6:4/38-
na | pāpāsaḥ | manāmahe | na | arāyāsaḥ | na | jalhavaḥ | yat | it | nu | indram | vṛṣaṇam | sacā | sute | sakhāyam | kṛṇavāmahai // RV_8,61.11 //
ugram | yuyujma | pṛtanāsu | sasahim | ṛṇa-kātim | adābhyam | veda | bhṛmam | cit | sanitā | rathi-tamaḥ | vājinam | yam | it | oṃ iti | naśat // RV_8,61.12 //
yataḥ | indra | bhayāmahe | tataḥ | naḥ | abhayam | kṛdhi | magha-van | śagdhi | tava | tam | naḥ | ūti-bhiḥ | vi | dviṣaḥ | vi | mṛdhaḥ | jahi // RV_8,61.13 //
tvam | hi | rādhaḥ-pate | rādhasaḥ | mahaḥ | kṣayasya | asi | vidhataḥ | tam | tvā | vayam | magha-van | indra | girvaṇaḥ | suta-vantaḥ | havāmahe // RV_8,61.14 //
indraḥ | spaṭ | uta | vṛtra-hā | paraḥ-pāḥ | naḥ | vareṇyaḥ | saḥ | naḥ | rakṣiṣat | caramam | saḥ | madhyamam | saḥ | paścāt | pātu | naḥ | puraḥ // RV_8,61.15 //
//38//.

-RV_6:4/39-
tvam | naḥ | paścāt | adharāt | uttarāt | puraḥ | indra | ni | pāhi | viśvataḥ | āre | asmat | kṛṇuhi | daivyam | bhayam | āre | hetīḥ | adevīḥ // RV_8,61.16 //
adya-adya | śvaḥ-śvaḥ | indras | trāsva | pare | ca | naḥ | viśvā | ca | naḥ | jaritṝn | sat-pate | ahā | divā | naktam | ca | rakṣiṣaḥ // RV_8,61.17 //
pra-bhaṅgī | śūraḥ | magha-vā | tuvi-maghaḥ | sam-miślaḥ | vīryāya | kam | ubhā | te | bāhū iti | vṛṣaṇā | śatakrato itiśata-krato | ni | yā | vajram | mimikṣatuḥ // RV_8,61.18 //
//39//.

-RV_6:4/40-
(RV_8,62)
pro iti | asmai | upa-stutim | bharata | yat | jujoṣati | ukthaiḥ | indrasya | māhinam | vayaḥ | vardhanti | sominaḥ | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.1 //
ayujaḥ | asamaḥ | nṛ-bhiḥ | ekaḥ | kṛṣṭīḥ | ayāsyaḥ | pūrvīḥ | ati | pra | vavṛdhe | viśvā | jātāni | ojasā | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.2 //
ahitena | cit | arvatā | jīra-dānuḥ | siṣāsati | pra-vācyam | indra | tat | tava | vīryāṇi | kariṣyataḥ | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.3 //
ā | yāhi | kṛṇavāma | te | indra | brahmāṇi | vardhanā | yebhiḥ | śaviṣṭha | cākanaḥ | bhadram | iha | śravasyate | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.4 //
dhṛṣataḥ | cit | dhṛṣat | manaḥ | kṛṇoṣi | indra | yat | tvam | tīvraiḥ | somaiḥ | saparyataḥ | namaḥ-bhiḥ | prati-bhūṣataḥ | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.5 //
ava | caṣṭe | ṛcīṣamaḥ | avatān-iva | mānuṣaḥ | juṣṭavī | dakṣasya | sominaḥ | sakhāyam | kṛṇute | yujam | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.6 //
//40//.

-RV_6:4/41-
viśve | te | indra | vīryam | devāḥ | anu | kratum | daduḥ | bhuvaḥ | viśvasya | go--patiḥ | puru-stuta | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.7 //
gṛṇe | tat | indra | te | śavaḥ | upa-mam | deva-tātaye | yat | haṃsi | vṛtram | ojasā | śacī-pate | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.8 //
samanāiva | vapuṣyataḥ | kṛṇavat | mānuṣā | yugā | vide | tat | indraḥ | cetanam | agha | śrutaḥ | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.9 //
ut | jātam | indra | te | śavaḥ | ut | tvām | ut | tava | kratum | bhūrigo itibhūri-go | bhūri | vavṛdhuḥ | magha-van | tava | śarmaṇi | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.10 //
aham | ca | tvam | ca | vṛtra-han | sam | yujyāva | sani-bhyaḥ | ā | arāti-vā | ci t | adri-vaḥ | anu | nau | śūra | maṃsate | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.11 //
satyam | ir | vai | oṃ iti | tam | vayam | indram | stavāma | na | anṛtam | mahān | asunvataḥ | vadhaḥ | bhūri | jyotīṃṣi | sunvataḥ | bhadrāḥ | indrasya | rātayaḥ // RV_8,62.12 //
//41//.

-RV_6:4/42-
(RV_8,63)
saḥ | pūrvyaḥ | mahānām | venaḥ | kratu-bhiḥ | ānaje | yasya | dvārā | manuḥ | pitā | deveṣu | dhiyaḥ | ānaje // RV_8,63.1 //
divaḥ | mānam | na | ut | sadan | soma-pṛṣṭhāsaḥ | adrayaḥ | ukthā | brahma | ca | śaṃsyā // RV_8,63.2 //
saḥ | vidvāṃn | aṅgiraḥ-bhyaḥ | indraḥ | gāḥ | avṛṇot | apa | stuṣe | tat | asya | paiṃsyam // RV_8,63.3 //
saḥ | pratna-thā | kavi-vṛdhaḥ | indraḥ | vākasya | vakṣaṇiḥ | śivaḥ | arkasya | homani | asma-trā | gantu | avase // RV_8,63.4 //
āt | oṃ iti | nu | te | anu | kratum | svāhā | varasya | yajyavaḥ | śvātram | arkāḥ | anūṣata | indra | gotrasya | dāvane // RV_8,63.5 //
indre | viśvāni | vīryā | kṛtāni | kartvāni | ca | yam | arkāḥ | adhvaram | viduḥ // RV_8,63.6 //
//42//.

-RV_6:4/43-
yat | pāñca-janyayā | viśā | indre | ghoṣāḥ | asṛkṣata | astṛṇāt | barhaṇā | vipaḥ | aryaḥ | mānasya | saḥ | kṣayaḥ // RV_8,63.7 //
iyam | oṃ iti | te | anu-stutiḥ | cakṛṣe | tāni | paiṃsyā | pra | āvaḥ | cakrasya | vartanim // RV_8,63.8 //
asya | vṛṣṇaḥ | vi-odane | uru | kramiṣṭa | jīvase | yavam | na | paśvaḥ | ā | dade // RV_8,63.9 //
tat | dadhānāḥ | avasyavaḥ | yuṣmābhiḥ | dakṣa-pitaraḥ | syāma | marutvataḥ | vṛdhe // RV_8,63.10 //
baṭ | ṛtviyāya | dhāmnai | ṛkva-bhiḥ | śūra | nonumaḥ | jeṣāma | indra | tvayā | yujā // RV_8,63.11 //
asme iti | rudrāḥ | mehanā | parvatāsaḥ | vṛtra-hatye | bhara-hūtau | sa-joṣāḥ | yaḥ | śaṃsate | stuvate | dhāyi | pajraḥ | indra-jyeṣṭāḥ | asmān | avantu | devāḥ // RV_8,63.12 //
//43//.

-RV_6:4/44-
(RV_8,64)
ut | tvā | mandantu | stomāḥ | kṛṇuṣva | rādhaḥ | adri-vaḥ | ava | brahma-dviṣaḥ | jahi // RV_8,64.1 //
padā | paṇīn | arādhasaḥ | ni | bādhasva | mahān | asi | nahi | tvā | kaḥ | cana | prati // RV_8,64.2 //
tvam | īśiṣe | sutānām | indra | tvam | asutānām | tvam | rājā | janānām // RV_8,64.3 //
ā | ihi | pra | ihi | kṣayaḥ | divi | āghoṣan | carṣaṇīṇām | ā | ubhe iti | pṛṇāsi | rodasī iti // RV_8,64.4 //
tyam | cit | parvatam | girim | śata-vantam | sahasriṇam | vi | stotṛ-bhyaḥ | rurojitha // RV_8,64.5 //
vayam | oṃ iti | tvā | divā | sute | vayam | naktam | havāmahe | asmākam | kāmam | ā | pṛṇa // RV_8,64.6 //
//44//.

-RV_6:4/45-
kva | syaḥ | vṛṣabhaḥ | yuvā | tuvi-grīvaḥ | anānataḥ | brahmā | kaḥ | tam | saparyati // RV_8,64.7 //
kasya | svit | savanam | vṛṣā | jujuṣvān | ava | gacchati | indram | kaḥ | oṃ iti | svit | ā | cake // RV_8,64.8 //
kam | te | dānāḥ | asakṣata | vṛtra-han | kam | su-vīryā | ukthe | kaḥ | oṃ iti | svit | antamaḥ // RV_8,64.9 //
ayam | te | mānuṣe | jane | somaḥ | pūruṣu | sūyate | tasya | ā | ihi | pra | drava | p iba // RV_8,64.10 //
ayam | te | śaryaṇāvati | su-somāyām | adhi | priyaḥ | ārjīkīye | madin-tamaḥ // RV_8,64.11 //
tam | adya | rādhase | mahe | cārum | madāya | ghṛṣvaye | ā | ihi | īm | indra | drava | piba // RV_8,64.12 //
//45//.

-RV_6:4/46-
(RV_8,65)
yat | indra | prāk | apāk | udak | nyak | vā | hūyase | nṛ-bhiḥ | ā | yāhi | tūyam | āśu-bhiḥ // RV_8,65.1 //
yat | vā | pra-sravaṇe | divaḥ | mādayāse | svaḥ-nare | yat | vā | samudre | andhasaḥ // RV_8,65.2 //
ā | tvā | gīḥ-bhiḥ | mahām | urum | huve | gām-iva | bhojase | indra | somasya | pītaye // RV_8,65.3 //
ā | te | indra | mahimānam | harayaḥ | deva | te | mahaḥ | rathe | vahantu | bibhrataḥ // RV_8,65.4 //
indra | gṛṇīṣe | oṃ iti | stuṣe | mahān | ugraḥ | īśāna-kṛt | ā | ihi | naḥ | sutam | piba // RV_8,65.5 //
suta-vantaḥ | tvā | vayam | prayasvantaḥ | havāmahe | idam | naḥ | barhi ḥ | āsade // RV_8,65.6 //
//46//.

-RV_6:4/47-
yat | cit | hi | śaśvatām | asi | indra | sādhāraṇaḥ | tvam | tam | tvā | vayam | havāmahe // RV_8,65.7 //
idam | te | somyam | madhu | adhukṣan | adri-bhiḥ | naraḥ | juṣāṇaḥ | indra | tat | pi ba // RV_8,65.8 //
viśvān | aryaḥ | vipaḥ-citaḥ | ati | khyaḥ | tūyam | ā | gahi | asme iti | dhehi | śravaḥ | bṛhat // RV_8,65.9 //
dātā | me | pṛṣatīnām | rājā | hiraṇya-vīnām | mā | devāḥ | magha-vā | riṣat // RV_8,65.10 //
sahasre | pṛṣatīnām | adhi | candram | bṛhat | pṛthu | śukram | hiraṇyam | ā | dade // RV_8,65.11 //
napātaḥ | duḥ-gahasya | me | sahasreṇa | su-rādhasaḥ | śravaḥ | deveṣu | akrata // RV_8,65.12 //
//47//.

-RV_6:4/48-
(RV_8,66)
taraḥ-bhiḥ | vaḥ | vidat-vasum | indram | sa-bādhaḥ | ūtaye | bṛhat | gāyantaḥ | suta-some | adhvare | huve | bharam | na | kāriṇam // RV_8,66.1 //
na | yam | dudhrāḥ | varante | na | sthirāḥ | muraḥ | made | su-śipram | andhasaḥ | yaḥ | ādṛtya | śaśamānāya | sunvate | dātā | jaritre | ukthyam // RV_8,66.2 //
yaḥ | śakraḥ | mṛkṣaḥ | aśvyaḥ | yaḥ | vā | kījaḥ | hiraṇyayaḥ | saḥ | ūrvasya | rejayati | apa-vṛtim | indraḥ | gavyasya | vṛtra-hā // RV_8,66.3 //
nikhātam | cit | yaḥ | puru-sambhṛtam | vasu | ut | it | vapati | dāśuṣe | vajrī | su-śi praḥ | hari-aśvaḥ | it | karat | indraḥ | kratvā | yathā | vaśat // RV_8,66.4 //
yat | vavantha | puru-stuta | purā | cit | śūra | nṛṇām | vayam | tat | te | indra | sam | bharāmasi | yajñam | uktham | turam | vacaḥ // RV_8,66.5 //
//48//.

-RV_6:4/49-
sacā | someṣu | puru-hūta | vajri-vaḥ | madāya | dyukṣa | soma-pāḥ | tvam | it | hi | brahma-kṛte | kāmyam | vasu | deṣṭhaḥ | sunvate | bhuvaḥ // RV_8,66.6 //
vayam | enam | idā | hyaḥ | apīpema | iha | vajriṇam | tasmai | oṃ iti | adya | samanā | sutam | bhara | ā | nūnam | bhūṣata | śrute // RV_8,66.7 //
vṛkaḥ | cit | asya | vāraṇaḥ | urāmathiḥ | ā | vayuneṣu | bhūṣati | saḥ | imam | naḥ | stomam | jujuṣāṇaḥ | ā | gahi | indra | pra | citrayā | dhiyā // RV_8,66.8 //
kat | oṃ iti | nu | asya | akṛtam | indrasya | asti | paiṃsyam | keno iti | nu | kam | śromatena | na | śiśruve | januṣaḥ | pari | vṛtra-hā // RV_8,66.9 //
kat | oṃ
iti | mahīḥ | adhṛṣṭāḥ | asya | taviṣīḥ | kat | oṃ iti | vṛtra-ghnaḥ | astṛtam | indraḥ | viśvān | beka-nāṭān | ahaḥ-dṛṣaḥ | uta | kratvā | paṇīn | abhi // RV_8,66.10 //
//49//.

-RV_6:4/50-
vayam | gha | te | apūrvyā | indra | brahmāṇi | vṛtra-han | puru-tamāsaḥ | puru-hūta | vajri-vaḥ | bhṛtim | na | pra | bharāmasi // RV_8,66.11 //
pūrvīḥ | cit | hi | tve iti | tuvi-kūrmin | āśasaḥ | havante | indra | ūtayaḥ | tiraḥ | cit | aryaḥ | savanā | vaso iti | gahi | śaviṣṭha | śrudhi | me | havam // RV_8,66.12 //
vayam | gha | te | tve iti | it | oṃ iti | indra | viprāḥ | api | smasi | nahi | tvat | anyaḥ | puru-hūta | kaḥ | cana | magha-van | asti | marḍitā // RV_8,66.13 //
tvam | naḥ | asyāḥ | amateḥ | uta | kṣudhaḥ | abhi-śasteḥ | ava | spṛdhi | tvam | naḥ | ūtī | tava | citrayā | dhiyā | śikṣa | śaciṣṭha | gātu-vit // RV_8,66.14 //
somaḥ | it | vaḥ | sutaḥ | astu | kalayaḥ | mā | bibhītana | apa | it | eṣaḥ dhvasmā | ayati | svayam | gha | eṣaḥ | apa | ayati // RV_8,66.15 //
//50//.

-RV_6:4/51-
(RV_8,67)
tyān | nu | kṣatriyān | avaḥ | ādityān | yāciṣāmahe | su-mṛḷīkān | abhiṣṭaye // RV_8,67.1 //
mitraḥ | naḥ | ati | aṃhatim | varuṇaḥ | parṣat | aryamā | ādityāsaḥ | yathā | viduḥ // RV_8,67.2 //
teṣām | hi | citram | ukthyam | varūtham | asti | dāśuṣe | ādityānām | aram-kṛte // RV_8,67.3 //
mahi | vaḥ | mahatām | avaḥ | varuṇa | mitra | aryaman | avāṃsi | ā | vṛṇīmahe // RV_8,67.4 //
jīvān | naḥ | abhi | dhetana | ādityāsaḥ | purā | hathāt | kat | ha | stha | havana-śrutaḥ // RV_8,67.5 //
//51//.

-RV_6:4/52-
yat | vaḥ | śrāntāya | sunvate | varūtham | asti | yat | chardiḥ | tena | naḥ | adhi | vocata // RV_8,67.6 //
asti | devāḥ | aṃhoḥ | uru | asti | ratnam | anāgasaḥ | ādityāḥ | adbhuta-enasaḥ // RV_8,67.7 //
mā | naḥ | setuḥ | siset | ayam | mahe | vṛṇaktu | naḥ | pari | indraḥ | it | hi | śrutaḥ | vaśī // RV_8,67.8 //
mā | naḥ | mṛcā | ripūṇām | vṛjinānām | aviṣyavaḥ | devāḥ | abhi | pra | mṛkṣata // RV_8,67.9 //
uta | tvām | adite | mahi | aham | devi | upa | bruve | su-mṛḷīkām | abhiṣṭaye // RV_8,67.10 //
//52//.

-RV_6:4/53-
parṣi | dīne | gabhīre | ā | ugra-putre | jighāṃsataḥ | mākiḥ | tokasya | naḥ | riṣat // RV_8,67.11 //
anehaḥ | naḥ | uru-vraje | urūci | vi | pra-sartave | kṛdhi | tokāya | jīvase // RV_8,67.12 //
ye | mūrdhānaḥ | kṣitīnām | adabdhāsaḥ | sva-yaśasaḥ | vratā | rakṣante | adruhaḥ // RV_8,67.13 //
te | naḥ | āsnaḥ | vṛkāṇām | ādityāsaḥ | mumocata | stenam | baddham-iva | adite // RV_8,67.14 //
apo iti | su | naḥ | iyam | śaruḥ | ādityāḥ | apa | duḥ-matiḥ | asmat | etu | ajaghnuṣī // RV_8,67.15 //
//53//.

-RV_6:4/54-
śaśvat | hi | vaḥ | su-dānavaḥ | ādityāḥ | ūti-bhiḥ | vayam | purā | nūnam | bubhujmahe // RV_8,67.16 //
śaśvantam | hi | pra-cetasaḥ | prati-yantam | cit | enasaḥ | devāḥ | kṛṇutha | jīvase // RV_8,67.17 //
tat | su | naḥ | navyam | sanyase | ādityāḥ | yat | mumocati | bandhāt | baddham-iva | adite // RV_8,67.18 //
na | asmākam | asti | tat | taraḥ | ādityāsaḥ | ati-skade | yūyam | asmabhyam | mṛḷata // RV_8,67.19 //
mā | naḥ | hetiḥ | vivasvataḥ | ādityāḥ | kṛtrimā | śaruḥ | purā | nu | jarasaḥ | vadhīt // RV_8,67.20 //
vi | su | dveṣaḥ | vi | aṃhatim | ādityāsaḥ | vi | sam-hitam | viṣvak | vi | vṛhata | rapaḥ // RV_8,67.21 //
//54//.



-RV_6:5/1-
(RV_8,68)
ā | tvā | ratham | yathā | ūtaye | sumnāya | vartayāmasi | tuvi-kūrmim | ṛti-saham | indra | śaviṣṭha | sat-pate // RV_8,68.1 //
tuvi-śuṣma | tuvikrato itituvi-krato | śacī-vaḥ | viśvayā | mate | ā | paprātha | mahi-tvanā // RV_8,68.2 //
yasya | te | mahinā | mahaḥ | pari | jmāyantam | īyatuḥ | hastā | vajram | hiraṇyayam // RV_8,68.3 //
viśvānarasya | vaḥ | patim | anānatasya | śavasaḥ | evaiḥ | ca | carṣaṇīnām | ūtī | huve | rathānām // RV_8,68.4 //
abhiṣṭaye | sadāvṛdham | svaḥ-mīḷheṣu | yam | naraḥ | nānā | havante | ūtaye // RV_8,68.5 //
//1//.

-RV_6:5/2-
paraḥ-mātram | ṛcīṣamam | indram | ugram | su-rādhasam | īśānam | cit | vasūnām // RV_8,68.6 //
tam-tam | it | rādhase | mahe | indram | codāmi | pītaye | yaḥ | pūrvyām | anu-stut im | īśe | kṛṣṭīnām | nṛtuḥ // RV_8,68.7 //
na | yasya | te | śavasāna | sakhyam | ānaṃśa | martyaḥ | nakiḥ | śavāṃsi | te | naśat // RV_8,68.8 //
tvāūtāsaḥ | tvā | yujā | ap-su | sūrye | mahat | dhanam | jayema | pṛt-su | vajri-vaḥ // RV_8,68.9 //
tam | tvā | yajñebhiḥ | īmahe | tam | gīḥ-bhiḥ | girvaṇaḥ-tama | indra | yathā | cit | āvitha | vājeṣu | puru-māyyam // RV_8,68.10 //
//2//.

-RV_6:5/3-
yasya | te | svādu | sakhyam | svādvī | pra-nītiḥ | adri-vaḥ | yajñaḥ | vitantasāyyaḥ // RV_8,68.11 //
uru | naḥ | tanve | tane | uru | kṣayāya | naḥ | kṛdhi | uru | naḥ | yandhi | jīvase // RV_8,68.12 //
urum | nṛ-bhyaḥ | urum | gave | urum | rathāya | panthām | deva-vītim | manāmahe // RV_8,68.13 //
upa | mā | ṣaṭ | dvādvā | naraḥ | somasya | harṣyā | tiṣṭhanti | svādu-rātayaḥ // RV_8,68.14 //
ṛjrau | indrote | ā | dade | harī iti | ṛkṣasya | sūnavi | āśva-medhasya | rohitā // RV_8,68.15 //
//3//.

-RV_6:5/4-
su-rathān | ātithi-gve | su-abhīśūn | ārkṣe | āśva-medhe | su-peśasaḥ // RV_8,68.16 //
ṣaṭ | aśvān | ātithi-gve | indrote | vadhū-mataḥ | sacā | pūta-kratau | sanam // RV_8,68.17 //
ā | eṣu | cetat | vṛṣaṇ-vatī | antaḥ | ṛjreṣu | aruṣī | su-abhīśuḥ | kaśāvatī // RV_8,68.18 //
na | yuṣme iti | vāja-bandhavaḥ | ninitsuḥ | cana | martyaḥ | avadyam | adhi | dīdharat // RV_8,68.19 //
//4//.

-RV_6:5/5-
(RV_8,69)
pra-pra | vaḥ | tri-stubham | iṣam | mandat-vīrāya | indave | dhiyā | vaḥ | medha-sātaye | puram-dhyā | ā | vivāsati // RV_8,69.1 //
nadam | vaḥ | odatīnām | nadam | yoyuvatīnām | patim | vaḥ | aghnyānām | dhenūnām | iṣudhyasi // RV_8,69.2 //
tāḥ | asya | sūda-dohasaḥ | somam | śrīṇanti | pṛśnayaḥ | janman | devānām | v iśaḥ | triṣu | ā | rocane | divaḥ // RV_8,69.3 //
abhi | pra | go--patim | girā | indram | arca | yathā | vide | sūnum | satyasya | sat-patim // RV_8,69.4 //
ā | harayaḥ | sasṛjrire | aruṣīḥ | adhi | barhiṣi | yatra | abhi | sam-navāmahe // RV_8,69.5 //
//5//.

-RV_6:5/6-
indrāya | gāvaḥ | āśiram | duduhre | vajriṇe | madhu | yat | sīm | upa-hvare | vidat // RV_8,69.6 //
ut | yat | bradhnasya | viṣṭapam | gṛham | indraḥ | ca | ganvahi | madhvaḥ | pītvā | sacevahi | triḥ | sapta | sakhyuḥ | pade // RV_8,69.7 //
arcata | pra | arcata | priya-medhāsaḥ | arcata | arcantu | putrakāḥ | uta | puram | na | dhṛṣṇu | arcata // RV_8,69.8 //
ava | svarāti | gargaraḥ | godhā | pari | sanisvanat | piṅgā | pari | caniskadat | indrāya | brahma | ut-yatam // RV_8,69.9 //
ā | yat | patanti | enyaḥ | su-dughāḥ | anapa-sphuraḥ | apa-sphuram | gṛbhāyata | somam | indrāya | pātave // RV_8,69.10 //
//6//.

-RV_6:5/7-
apāt | indraḥ | apāt | agniḥ | viśve | devāḥ | amatsata | varuṇaḥ | it | iha | kṣayat | tam | āpaḥ | abhi | anūṣata | vatsam | saṃśiśvarīḥ-iva // RV_8,69.11 //
su-devaḥ | asi | varuṇa | yasya | te | sapta | sindhavaḥ | anu-kṣaranti | kākudam | sūrmyam | suṣirām-iva // RV_8,69.12 //
yaḥ | vyatīn | aphāṇayat | su-yuktān | upa | dāśuṣe | takvaḥ | netā | tat | it | vapuḥ | upa-mā | yaḥ | amucyata // RV_8,69.13 //
ati | it | oṃ iti | śakraḥ | ahate | indraḥ | viśvāḥ | ati | dviṣaḥ | bhinat | kanīnaḥ | odanam | pacyamānam | paraḥ | girā // RV_8,69.14 //
arbhakaḥ | na | kumārakaḥ | adhi | tiṣṭhat | navam | ratham | saḥ | pakṣat | mahiṣam | mṛgam | pitre | mātre | vibhu-kratum // RV_8,69.15 //
ā | tu | su-śipra | dam-pate | ratham | tiṣṭha | hiraṇyayam | adha | dyukṣam | sacevahi | sahasra-pādam | aruṣam | svasti-gām | anehasam // RV_8,69.16 //
tam | gha | īm | itthā | namasvinaḥ | upa | sva-rājam | āsate | artham | cit | asya | su-dhitam | yat | etave | āvartayanti | dāvane // RV_8,69.17 //
anu | pratnasya | okasaḥ | priya-medhāsaḥ | eṣām | pūrvām | anu | pra-yati m | vṛkta-barhiṣaḥ | hita-prayasaḥ | āśata // RV_8,69.18 //
//7//.

-RV_6:5/8-
(RV_8,70)
yaḥ | rājā | carṣaṇīnām | yātā | rathebhiḥ | adhri-guḥ | viśvāsām | tarutā | pṛtanānām | jyeṣṭhaḥ | yaḥ | vṛtra-hā | gṛṇe // RV_8,70.1 //
indram | tam | śumbha | puru-hanman | avase | yasya | dvitā | vi-dhartari | hastāya | vajraḥ | prati | dhāyi | darśataḥ | mahaḥ | dive | na | sūryaḥ // RV_8,70.2 //
nakiḥ | tam | karmaṇā | naśat | yaḥ | cakāra | sadāvṛdham | indram | na | yajñaiḥ | viśva-gūrtam | ṛbhvasam | adhṛṣṭam | dhṛṣṇu-ojasam // RV_8,70.3 //
aṣāḷham | ugram | pṛtanāsu | sasahim | yasmin | mahīḥ | uru-jrayaḥ | sam | dhenavaḥ | jāyamāne | anonavuḥ | dyāvaḥ | kṣāmaḥ | anonavuḥ // RV_8,70.4 //
yat | dyāvaḥ | indra | te | śatam | śatam | bhūmīḥ | uta | syuritisyuḥ | na | tvā | vajr in | sahasram | sūryāḥ | anu | na | jātam | aṣṭa | rodasī iti // RV_8,70.5 //
//8//.

-RV_6:5/9-
ā | paprātha | mahinā | vṛṣṇyā | vṛṣan | viśvā | śaviṣṭha | śavasā | asmān | ava | magha-van | go--mati | vraje | vajrin | citrābhiḥ | ūti-bhiḥ // RV_8,70.6 //
na | sīm | adevaḥ | āpat | iṣam | dīrghāyo itidīrgha-āyo | martyaḥ | eta-gvā | cit | yaḥ | etaśā | yuyojate | harī iti | indraḥ | yuyojate // RV_8,70.7 //
tam | vaḥ | mahaḥ | mahāyyam | indram | dānāya | sakṣaṇim | yaḥ | gādheṣu | yaḥ | āaraṇeṣu | havyaḥ | vājeṣu | asti | havyaḥ // RV_8,70.8 //
ut | oṃ iti | su | ṇaḥ | vaso iti | mahe | mṛśasva | śūra | rādhase | ut | oṃ iti | su | mahyai | magha-van | maghattaye | ut | indra | śravase | mahe // RV_8,70.9 //
tvam | naḥ | indra | ṛta-yuḥ | tvānidaḥ | ni | tṛmpasi | madhye | vasiṣva | tuvi-nṛmṇa | ūrvoḥ | ni | dāsam | śiśnathaḥ | hathaiḥ // RV_8,70.10 //
//9//.

-RV_6:5/10-
anya-vratam | amānuṣam | ayajvānam | adeva-yum | ava | svaḥ | sakhā | dudhuvīta | parvataḥ | su-ghnāya | dasyum | parvataḥ // RV_8,70.11 //
tvam | naḥ | indra | āsām | haste | śaviṣṭha | dāvane | dhānānām | na | sam | gṛbhāya | asma-yuḥ | dviḥ | sam | gṛbhāya | asma-yuḥ // RV_8,70.12 //
sakhāyaḥ | kratum | icchata | kathā | rādhāma | śarasya | upa-stutim | bhojaḥ | sūriḥ | yaḥ | ahrayaḥ // RV_8,70.13 //
bhūri-bhiḥ | samaha | ṛṣi-bhiḥ | barhiṣmat-bhiḥ | staviṣyase | yat | ittham | ekam | ekam | it | śara | vatsān | parādadaḥ // RV_8,70.14 //
karṇa-gṛhya | magha-vā | śaura-devyaḥ | vatsam | naḥ | tri-bhyaḥ | ā | anayat | ajām | sūriḥ | na | dhātave // RV_8,70.15 //
//10//.

-RV_6:5/11-
(RV_8,71)
tvam | naḥ | agne | mahaḥ-bhiḥ | pāhi | viśvasyāḥ | arāteḥ | uta | dviṣaḥ | martyasya // RV_8,71.1 //
nahi | manyuḥ | pauruṣeyaḥ | īśe | hi | vaḥ | priya-jāta | tvam | it | asi | kṣapāvān // RV_8,71.2 //
saḥ | naḥ | viśvebhiḥ | devebhiḥ | ūrjaḥ | napāt | bhadra-śoce | rayim | dehi | viśva-vāram // RV_8,71.3 //
na | tam | agne | arātayaḥ | martam | yuvanta | rāyaḥ | yam | trāyase | dāśvāṃsam // RV_8,71.4 //
yam | tvam | vipra | medha-sātau | agne | hinoṣi | dhanāya | saḥ | tava | ūtī | goṣu | gantā // RV_8,71.5 //
//11//.

-RV_6:5/12-
tvam | rayim | puru-vīram | agne | dāśuṣe | martāya | pra | naḥ | naya | vasyaḥ | accha // RV_8,71.6 //
uruṣya | ṇaḥ | mā | parā | dāḥ | agha-yate | jata-vedaḥ | duḥ-ādhye | martāya // RV_8,71.7 //
agne | mākiḥ | te | devasya | rātim | adevaḥ | yuyota | tvam | īśiṣe | vasūnām // RV_8,71.8 //
saḥ | naḥ | vasvaḥ | upa | māsi | ūrjaḥ | napāt | māhinasya | sakhe | vaso iti | jaritṛ-bhyaḥ // RV_8,71.9 //
accha | naḥ | śīra-śociṣam | giraḥ | yantu | darśatam | accha | yajñāsaḥ | namasā | puru-vasum | puru-praśastam | ūtaye // RV_8,71.10 //
//12//.

-RV_6:5/13-
agnim | sūnum | sahasaḥ | jāta-vedasam | dānāya | vāryāṇām | dvitā | yaḥ | bhūt | amṛtaḥ | martyeṣu | ā | hotā | mandra-tamaḥ | viśi // RV_8,71.11 //
agnim | vaḥ | deva-yajyayā | agnim | pra-yati | adhvare | agnim | dhīṣu | prathamam | agnim | arvati | agnim | kṣaitrāya | sādhase // RV_8,71.12 //
agniḥ | iṣām | sakhye | dadātu | naḥ | īśe | yaḥ | vāryāṇām | agnim | toke | tanaye | śaśvat | īmahe | vasum | santam | tanū-pām // RV_8,71.13 //
agnim | īḷiṣva | avase | gāthābhiḥ | śīra-śociṣam | agnim | rāye | puru-mīḷha | śrutam | naraḥ | agnim | su-dītaye | chardhiḥ // RV_8,71.14 //
agnim | dveṣaḥ | yotavai | naḥ | gṛṇīmasi | agnim | śam | yoḥ | ca | dātave | viśvāsu | vikṣu | avitāiva | havyaḥ | bhuvat | vastuḥ | ṛṣūṇām // RV_8,71.15 //
//13//.

-RV_6:5/14-
(RV_8,72)
haviḥ | kṛṇudhvam | ā | gamat | adhvaryuḥ | vanate | punariti | vidvān | asya | pra-śāsanam // RV_8,72.1 //
ni | tigmam | abhi | aṃśum | sīdat | hotā | manau | adhi | juṣāṇaḥ | asya | sakhyam // RV_8,72.2 //
antaḥ | icchanti | tam | jane | rudram | paraḥ | manīṣayā | gṛbhṇanti | jihvayā | sasam // RV_8,72.3 //
jāmi | atītape | dhanuḥ | vayaḥ-dhāḥ | aruhat | vanam | dṛṣadam | jihvayā | ā | avadhīt // RV_8,72.4 //
caran | vatsaḥ | ruśan | iha | ni-dātāram | na | vindate | veti | stotavr | ambyam // RV_8,72.5 //
//14//.

-RV_6:5/15-
uto iti | nu | asya | yat | mahat | aśva-vat | yojanam | bṛhat | dāmā | rathasya | dadṛśe // RV_8,72.6 //
duhanti | sapta | ekām | upa | dvā | pañca | sṛjataḥ | tīrthe | sindhoḥ | adhi | svare // RV_8,72.7 //
ā | daśa-bhiḥ | vivasvataḥ | indraḥ | kośam | acucyavīt | khedayā | tri-vṛtā | divaḥ // RV_8,72.8 //
pari | tri-dhātuḥ | adhvaram | jūrṇiḥ | eti | navīyasī | madhvā | hotāraḥ | añjate // RV_8,72.9 //
siñcanti | namasā | avatam | uccācakram | pari-jmānam | nīcīna-bāram | akṣitam // RV_8,72.10 //
//15//.

-RV_6:5/16-
abhi-āram | it | adrayaḥ | ni-siktam | puṣkare | madhu | avatasya | vi-sarjane // RV_8,72.11 //
gāvaḥ | upa | avata | avatam | mahī iti | yajñasya | rapsudā | ubhā | karṇā | hiraṇyayā // RV_8,72.12 //
ā | sute | siñcata | śriyam | rodasyoḥ | abhi-śriyam | rasā | dadhīta | vṛṣabham // RV_8,72.13 //
te | jānata | svam | okyam | sam | vatsāsaḥ | na | mātṛ-bhiḥ | mithaḥ | nasanta | jāmi-bhiḥ // RV_8,72.14 //
upa | srakveṣu | bapsataḥ | kṛṇvate | dharuṇam | divi | indre | agnā | namaḥ | svaḥ // RV_8,72.15 //
//16//.

-RV_6:5/17-
adhukṣat | pipyuṣīm | iṣam | ūrjam | sapta-padīm | ariḥ | sūryasya | sapta | raśmi-bhiḥ // RV_8,72.16 //
somasya | mitrāvaruṇā | ut-itā | sūre | ā | dade | tat | āturasya | bheṣajam // RV_8,72.17 //
uto
iti | nu | asya | yat | padam | haryatasya | ni-dhānyam | pari | dyām | jihvayā | atanat // RV_8,72.18 //
//17//.

-RV_6:5/18-
(RV_8,73)
ut | īrāthām | ṛta-yate | yuñjāthām | aśvinā | ratham | anti | sat | bhūtu | vām | avaḥ // RV_8,73.1 //
nimiṣaḥ | cit | javīyasā | rathena | ā | yātam | aśvinā | anti | sat | bhūtu | vām | avaḥ // RV_8,73.2 //
upa | stṛṇītam | atraye | himena | gharmam | aśvinā | anti | sat | bhūtu | vām | avaḥ // RV_8,73.3 //
kuha | sthaḥ | kuha | jagmathuḥ | kuha | śyenāiva | petathuḥ | anti | sat | bhūtu | vām | avaḥ // RV_8,73.4 //
yat | adya | karhi | karhi | cit | śuśrūyātam | imam | havam | anti | sat | bhūtu | vām | avaḥ // RV_8,73.5 //
//18//.

-RV_6:5/19-
aśvinā | yāma-hūtamā | nediṣṭham | yāmi | āpyam | anti | sat | bhūtu | vām | avaḥ // RV_8,73.6 //
avantam | atraye | gṛham | kṛṇutam | yuvam | aśvinā | anti | sat | bhūtu | vām | avaḥ // RV_8,73.7 //
varethe | agnim | ātapaḥ | vadate | valgu | atraye | anti | sat | bhūtu | vām | avaḥ // RV_8,73.8 //
pra | sapta-vadhriḥ | āśasā | dhārām | agneḥ | aśāyata | anti | sat | bhūtu | vām | avaḥ // RV_8,73.9 //
iha | ā | gatam | vṛṣaṇ-vasūitivṛṣaṇ-vasū | śṛṇutam | me | imam | havam | anti | sat | bhūtu | vām | avaḥ // RV_8,73.10 //
//19//.

-RV_6:5/20-
kim | idam | vām | purāṇa-vat | jaratoḥ-iva | śasyate | anti | sat | bhūtu | vām | avaḥ // RV_8,73.11 //
samānam | vām | sa-jātyam | samānaḥ | bandhuḥ | aśvinā | anti | sat | bhūtu | vām | avaḥ // RV_8,73.12 //
yaḥ | vām | rajāṃsi | aśvinā | rathaḥ | vi-yāti | rodasī iti | anti | sat | bhūtu | vām | avaḥ // RV_8,73.13 //
ā | naḥ | gavyebhiḥ | aśvyaiḥ | sahasraiḥ | upa | gacchatam | anti | sat | bhūtu | vām | avaḥ // RV_8,73.14 //
mā | naḥ | gavyebhiḥ | aśvyaiḥ | sahasrebhiḥ | ati | khyatam | anti | sat | bhūtu | vām | avaḥ // RV_8,73.15 //
aruṇa-psuḥ | uṣāḥ | abhūt | akaḥ | jyotiḥ | ṛta-varī | anti | sat | bhūtu | vām | avaḥ // RV_8,73.16 //
aśvinā | su | vi-cākaśat | vṛkṣam | paraśumān-iva | anti | sat | bhūtu | vām | avaḥ // RV_8,73.17 //
puram | na | dhṛṣṇo iti | ā | ruja | kṛṣṇayā | bādhitaḥ | viśā | anti | sat | bhūtu | vām | avaḥ // RV_8,73.18 //
//20//.

-RV_6:5/21-
(RV_8,74)
viśaḥ-visaḥ | vaḥ | atithim | vāja-yantaḥ | puru-priyam | agnim | vaḥ | duyarm | vacaḥ | stuṣe | śūṣasya | manma-bhiḥ // RV_8,74.1 //
yam | janāsaḥ | haviṣmantaḥ | mitram | na | sarpiḥ-āsutim | pra-śaṃsanti | praśasti-bhiḥ // RV_8,74.2 //
panyāsam | jāta-vedasam | yaḥ | deva-tāti | ut-yatā | havyāni | airayat | divi // RV_8,74.3 //
ā | aganma | vṛtrahan-tamam | jyeṣṭham | agnim | ānavam | yasya | śrutarvā | bṛhan | ārkṣaḥ | anīke | edhate // RV_8,74.4 //
amṛtam | jāta-vedasam | tiraḥ | tamāṃsi | darśatam | ghṛta-āhavanam | īḍyam // RV_8,74.5 //
//21//.

-RV_6:5/22-
sa-bādhaḥ | yam | janāḥ | ime | agnim | havyebhiḥ | īḷate | juhvānāsaḥ | yata-srucaḥ // RV_8,74.6 //
iyam | te | navyasī | matiḥ | agne | adhāyi | asmat | ā | mandra | su-jāta | sukrato itisu-krato | amūra | dasma | atithe // RV_8,74.7 //
sā | te | agne | śam-tamā | caniṣṭhā | bhavatu | priyā | tayā | vardhasva | su-stutaḥ // RV_8,74.8 //
sā | dyumnaiḥ | dyumninī | bṛhat | upa-upa | śravasi | śravaḥ | dadhīta | vṛtra-tūrye // RV_8,74.9 //
aśvam | it | gām | ratha-prām | tveṣam | indram | na | sat-patim | yasya | śravāṃsi | tūrvatha | panyam-panyam | ca | kṛṣṭayaḥ // RV_8,74.10 //
//22//.

-RV_6:5/23-
yam | tvā | gopavanaḥ | girā | caniṣṭhat | agne | aṅgiraḥ | saḥ | pāvaka | śrudhi | havam // RV_8,74.11 //
yam | tvā | janāsaḥ | īḷate | sa-bādhaḥ | vāja-sātaye | saḥ | bodhi | vṛtra-tūrye // RV_8,74.12 //
aham | huvānaḥ | ārkṣe | śrutarvaṇi | mada-cyuti | śardhāṃsi-iva | stukāvinām | mṛkṣā | śīrṣā | caturṇām // RV_8,74.13 //
mām | catvāraḥ | āśavaḥ | śaviṣṭhasya | dravitnavaḥ | su-rathāsaḥ | abhi | prayaḥ | vakṣan | vayaḥ | na | tugryam // RV_8,74.14 //
satyam | it | tvā | mahe--nadi | paruṣṇi | ava | dediśam | na | īm | āpaḥ | aśva-dātaraḥ | śaviṣṭhāt | asti | martyaḥ // RV_8,74.15 //
//23//.

-RV_6:5/24-
(RV_8,75)
yukṣva | hi | deva-hūtamān | aśvān | agne | rathīḥ-iva | ni | hotā | pūrvyaḥ | sadaḥ // RV_8,75.1 //
uta | naḥ | deva | devān | accha | vocaḥ | viduḥ-taraḥ | śrat | viśvā | vāryā | kṛdhi // RV_8,75.2 //
tvam | ha | yat | yaviṣṭhya | sahasaḥ | sūno iti | āhuta | ṛta-vā | yajñiyaḥ | bhuvaḥ // RV_8,75.3 //
ayam | agniḥ | sahasriṇaḥ | vājasya | śatinaḥ | patiḥ | mūrdhā | kaviḥ | rayīṇām // RV_8,75.4 //
tam | nemim | ṛbhavaḥ | yathā | ā | namasva | sahūti-bhiḥ | nedīyaḥ | yajñam | aṅgiraḥ // RV_8,75.5 //
//24//.

-RV_6:5/25-
tasmai | nūnam | abhi-dyave | vācā | vi-rūpa | nityayā | vṛṣṇe | codasva | su-stuti m // RV_8,75.6 //
kam | oṃ iti | svit | asya | senayā | agneḥ | apāka-cakṣasaḥ | paṇim | goṣu | starāmahe // RV_8,75.7 //
mā | naḥ | devānām | viśaḥ | prasnātīḥ-iva | usrāḥ | kṛśam | na | hāsuḥ | aghnyāḥ // RV_8,75.8 //
mā | naḥ | samasya | duḥ-dhyaḥ | pari-dveṣasaḥ | aṃhatiḥ | ūrmiḥ | na | nāvam | ā | vadhīt // RV_8,75.9 //
namaḥ | te | agne | ojase | gṛṇanti | deva | kṛṣṭayaḥ | amaiḥ | amitram | ardaya // RV_8,75.10 //
//25//.

-RV_6:5/26-
kuvit | su | naḥ | go--iṣṭaye | agne | sam-veṣiṣaḥ | rayim | uru-kṛt | uru | naḥ | kṛdhi // RV_8,75.11 //
mā | naḥ | asmin | mahādhane | parā | varka | bhāra-bhṛt | yathā | sam-vargam | sam | rayim | jaya // RV_8,75.12 //
anyam | asmat | bhiyai | iyam | agne | sisaktu | ducchunā | vardha | naḥ | ama-vat | śavaḥ // RV_8,75.13 //
yasya | ajuṣat | namasvinaḥ | śamīm | aduḥ-makhasya | vā | tam | gha | it | agniḥ | vṛdhā | avati // RV_8,75.14 //
parasyāḥ | adhi | sam-vataḥ | avarān | abhi | ā | tara | yatra | aham | asmi | tān | ava // RV_8,75.15 //
vidma | hi | te | purā | vayam | agne | pituḥ | yathā | avasaḥ | adha | te | sumnam | īmahe // RV_8,75.16 //
//26//.

-RV_6:5/27-
(RV_8,76)
imam | nu | māyinam | huve | indram | īśānam | ojasā | marutvantam | na vṛñjase // RV_8,76.1 //
ayam | indraḥ | marut-sakhā | vi | vṛtrasya | abhinat | śiraḥ | vajreṇa | śata-parvaṇā // RV_8,76.2 //
vavṛdhānaḥ | marut-sakhā | indraḥ | vi | vṛtram | airayat | sṛjan | samudriyāḥ | apaḥ // RV_8,76.3 //
ayam | ha | yena | vai | idam | svaḥ | marutvatā | jitam | indreṇa | soma-pītaye // RV_8,76.4 //
marutvantam | ṛjīṣiṇam | ojasvantam | vi-rapśinam | indram | gīḥ-bhiḥ | havāmahe // RV_8,76.5 //
indram | pratnena | manmanā | marutvantam | havāmahe | asya | somasya | pītaye // RV_8,76.6 //
//27//.

-RV_6:5/28-
marutvān | indra | mīḍhavaḥ | piba | somam | śatakrato itiśata-krato | asmin | yajñe | puru-stuta // RV_8,76.7 //
tubhya | it | indra | marutvate | sutāḥ | somāsaḥ | adri-vaḥ | hṛdā | hūyante | ukthinaḥ // RV_8,76.8 //
piba | it | indra | marut-sakhā | sutam | somam | diviṣṭiṣu | vajram | śiśānaḥ | ojasā // RV_8,76.9 //
ut-tiṣṭhan | ojasā | saha | pītvī | śipreiti | avepayaḥ | somam | indra | camū iti | sutam // RV_8,76.10 //
anu | tvā | rodasī iti | ubhe
iti | krakṣamāṇam | akṛpetām | indra | yat | dasyu-hā | abhavaḥ // RV_8,76.11 //
vācam | aṣṭāpadīm | aham | nava-sraktim | ṛta-spṛśam | indrāt | pari | tanvam | mame // RV_8,76.12 //
//28//.

-RV_6:5/29-
(RV_8,77)
jajñānaḥ | nu | śata-kratuḥ | vi | pṛcchat | iti | mātaram | ke | ugrāḥ | ke | ha | śṛṇvire // RV_8,77.1 //
āt | īm | śavasī | abravīt | aurṇa-vābham | ahīśuvam | te | putra | santu | niḥ-turaḥ // RV_8,77.2 //
sam | it | tān | vṛtra-hā | akhidat | khe | arān-iva | khedayā | pra-vṛddhaḥ | dasyuhā | abhavat // RV_8,77.3 //
ekayā | prati-dhā | apibat | sākam | sarāṃsi | triṃśatam | indraḥ | somasya | kāṇukā // RV_8,77.4 //
abhi | gandharvam | atṛṇat | abudhneṣu | rajaḥ-su | ā | indraḥ | brahma-bhyaḥ | it | vṛdhe // RV_8,77.5 //
//29//.

-RV_6:5/30-
niḥ | avidhyat | giri-bhyaḥ | ā | dhārayat | pakvam | odanam | indraḥ | bundam | su-ātatam // RV_8,77.6 //
śata-bradhnaḥ | iṣuḥ | tava | sahasra-parṇaḥ | ekaḥ | it | yam | indra | cakṛṣe | yujam // RV_8,77.7 //
tena | stotṛ-bhyaḥ | ā | bhara | nṛ-bhyaḥ | nāri-bhyaḥ | attave | sadyaḥ | jātaḥ | ṛbhu-sthira // RV_8,77.8 //
etā | cyautnāni | te | kṛtā | varṣiṣṭhāni | parīṇasā | hṛdā | vīḷu | adhārayaḥ // RV_8,77.9 //
viśvā | it | tā | viṣṇuḥ | ā | abharat | uru-kramaḥ | tvāiṣitaḥ | śatam | mahiṣān | kṣīra-pākam | odanam | varāham | indraḥ | emuṣam // RV_8,77.10 //
tuvi-kṣam | te | su-kṛtam | su-mayam | dhanuḥ | sādhuḥ | bundaḥ | hiraṇyayaḥ | ubhā | te | bāhū iti | raṇyā | su-saṃskṛtā | ṛdu-pe | cit | ṛdu-vṛdhā // RV_8,77.11 //
//30//.

-RV_6:5/31-
(RV_8,78)
puroḷāśam | naḥ | andhasaḥ | indra | sahasram | ā | bhara | śatā | ca | śūra | gonām // RV_8,78.1 //
ā | naḥ | bhara | vi-añjanam | gām | aśvam | abhi-añjanam | sacā | manā | hiraṇyayā // RV_8,78.2 //
uta | naḥ | karṇa-śobhanā | purūṇi | dhṛṣṇo
iti | ā | bhara | tvam | hi | śṛṇviṣe | vaso iti // RV_8,78.3 //
nakīm | vṛdhīkaḥ | indra | te | na | su-sāḥ | na | su-dāḥ | uta | na | anyaḥ | tvat | śūra | vāghataḥ // RV_8,78.4 //
nakīm | indraḥ | ni-kartave | na | śakraḥ | pari-śaktave | viśvam | śṛṇoti | paśyati // RV_8,78.5 //
//31//.

-RV_6:5/32-
saḥ | manyum | martyānām | adabdhaḥ | ni | cikīṣate | purā | nidaḥ | cikīṣate // RV_8,78.6 //
kratvaḥ | it | pūrṇam | udaram | turasya | asti | vidhataḥ | vṛtra-ghnaḥ | soma-pāvnaḥ // RV_8,78.7 //
tve iti | vasūni | sam-gatā | viśvā | ca | soma | saubhagā | su-dātu | apari-hvṛtā // RV_8,78.8 //
tvām | it | yava-yuḥ | mama | kāmaḥ | gavyuḥ | hiraṇyayuḥ | tvām | aśva-yuḥ | ā | īṣate // RV_8,78.9 //
tava | it | indra | aham | āśasā | haste | dātram | cana | ā | dade | dinasya | vā | magha-van | sam-bhṛtasya | vā | pūrdhi | yavasya | kāśinā // RV_8,78.10 //
//32//.

-RV_6:5/33-
(RV_8,79)
ayam | kṛtnuḥ | agṛbhītaḥ | viśva-jit | ut-bhit | it | somaḥ | ṛṣiḥ | vipraḥ | kāvyena // RV_8,79.1 //
abhi | ūrṇoti | yat | nagnam | bhiṣakti | viśvam | yat | turam | pra | īm | andhaḥ | khyat | niḥ | śroṇaḥ | bhūt // RV_8,79.2 //
tvam | soma | tanūkṛt-bhyaḥ | dveṣaḥ-bhyaḥ | anya-kṛtebhyaḥ | uru | yantā | asi | varūtham // RV_8,79.3 //
tvam | cittī | tava | dakṣaiḥ | divaḥ | ā | pṛthivyāḥ | ṛjīṣin | yāvīḥ | aghasya | cit | dveṣaḥ // RV_8,79.4 //
arthinaḥ | yanti | ca | it | artham | gacchān | it | daduṣaḥ | rātim | vavṛjyuḥ | tṛṣyataḥ | kāmam // RV_8,79.5 //
//33//.

-RV_6:5/34-
vidat | yat | pūrvyam | naṣṭam | ut | īm | ṛta-yum | īrayat | pra | īm | āyuḥ | tārīt | atīrṇam // RV_8,79.6 //
su-śevaḥ | naḥ | mṛḷayākuḥ | adṛpta-kratuḥ | avātaḥ | bhava | naḥ | soma | śam | hṛde // RV_8,79.7 //
mā | naḥ | soma | sam | vīvijaḥ | mā | vi | bībhiṣathā | rājan | mā | naḥ | hārdi | tviṣā | vadhīḥ // RV_8,79.8 //
ava | yat | sve | sadha-sthe | devānām | duḥ-matīḥ | īkṣe | rājan | apa | dviṣaḥ | sedha | mīḍhavaḥ | apa | sridhaḥ | sedha // RV_8,79.9 //
//34//.

-RV_6:5/35-
(RV_8,80)
nahi | anyam | balā | akaram | marḍitāram | śatakrato itiśata-krato | tvam | naḥ | indra | mṛḷaya // RV_8,80.1 //
yaḥ | naḥ | śaśvat | purā | āvitha | amṛdhraḥ | vāja-sātaye | saḥ | tvam | naḥ | indra | mṛḷaya // RV_8,80.2 //
kim | aṅga | radhra-codanaḥ | sunvānasya | avitā | it | asi | kuvit | su | indra | ṇaḥ | śakaḥ // RV_8,80.3 //
indra | pra | naḥ | ratham | ava | paścāt | cit | santam | adri-vaḥ | purastāt | enam | me | kṛdhi // RV_8,80.4 //
hanto iti | nu | kim | āsase | prathamam | naḥ | ratham | kṛdhi | upa-mam | vāja-yu | śravaḥ // RV_8,80.5 //
//35//.

-RV_6:5/36-
ava | naḥ | vāja-yum | ratham | su-karam | te | kim | it | pari | asmān | su | jigyuṣaḥ | kṛdhi // RV_8,80.6 //
indra | dṛhyasva | pūḥ | asi | bhadrā | te | eti | niḥ-kṛtam | iyam | dhīḥ | ṛtviya-vatī // RV_8,80.7 //
mā | sīm | avadye | ā | bhāk | urvī | kāṣṭhā | hitam | dhanam | apa-āvṛktāḥ | aratnayaḥ // RV_8,80.8 //
turīyam | nāma | yajñiyam | yadā | karaḥ | tat | uśmasi | āt | it | patiḥ | naḥ | ohase // RV_8,80.9 //
avīvṛdhat | vaḥ | amṛtāḥ | amandīt | eka-dyūḥ | devāḥ | uta | yāḥ | ca | devīḥ | tasmai | oṃ iti | rādhaḥ | kṛṇuta | pra-śastam | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // RV_8,80.10 //
//36//.

-RV_6:5/37-
(RV_8,81)
ā | tu | naḥ | indra | kṣu-mantam | citram | grābham | sam | gṛbhaya | mahāhastī | dakṣiṇena // RV_8,81.1 //
vidma | hi | tvā | tuvi-kūrmim | tuvi-deṣṇam | tuvī-magham | tuvi-mātram | avaḥ-bhi ḥ // RV_8,81.2 //
nahi | tvā | śūra | devāḥ | na | martāsaḥ | ditsantam | bhīmam | na | gām | vārayante // RV_8,81.3 //
eto iti | nu | indram | stavāma | īśānam | vasvaḥ | sva-rājam | na | rādhasā | mardhiṣat | naḥ // RV_8,81.4 //
pra | stoṣat | upa | gāsiṣat | śravat | sāma | gīyamānam | abhi | rādhasā | jugurat // RV_8,81.5 //
//37//.

-RV_6:5/38-
ā | naḥ | bhara | dakṣiṇena | abhi | savyena | pra | mṛśa | indra | mā | naḥ | vasoḥ | niḥ | bhāk // RV_8,81.6 //
upa | kramasva | ā | bhara | dhṛṣatā | dhṛṣṇo iti | janānām | adāśūḥ-tarasya | vedaḥ // RV_8,81.7 //
indra | yaḥ | oṃ iti | nu | te | asti | vājaḥ | viprebhiḥ | sanitvaḥ | asmābhiḥ | su | tam | sanuhi // RV_8,81.8 //
sadyaḥ-juvaḥ | te | vājāḥ | asmabhyam | viśva-candrāḥ | vaśaiḥ | ca | makṣu | jarante // RV_8,81.9 //
//38//.




-RV_6:6/1-
(RV_8,82)
ā | pra | drava | parāvataḥ | arvāvataḥ | ca | vṛtra-han | madhvaḥ | prati | pra-bharmaṇi // RV_8,82.1 //
tīvrāḥ | somāsaḥ | ā | gahi | sutāsaḥ | mādayiṣṇavaḥ | piba | dadhṛk | yathā | ociṣe // RV_8,82.2 //
iṣā | mandasva | āt | oṃ iti | te | aram | varāya | manyave | bhuvat | te | indra | śam | hṛde // RV_8,82.3 //
ā | tu | asatro iti | ā | gahi | ni | ukthāni | ca | hūyasce | upa-me | rocane | divaḥ // RV_8,82.4 //
tubhya | ayam | adri-bhiḥ | sutaḥ | gobhiḥ | śrītaḥ | madāya | kam | pra | somaḥ | indra | hūyate // RV_8,82.5 //
//1//.

-RV_6:6/2-
indra | śrudhi | su | me | havam | asme iti | sutasya | go--mataḥ | vi | pītim | tṛptim | aśnuhi // RV_8,82.6 //
yaḥ | indra | camaseṣu | ā | somaḥ | camūṣu | te | sutaḥ | piba | it | asya | tvam | īśiṣe // RV_8,82.7 //
yaḥ | ap-su | candramāḥ-iva | somaḥ | camūṣu | dadṛśe | piba | it | asya | tvam | īśiṣe // RV_8,82.8 //
yam | te | śyenaḥ | padā | abharat | tiraḥ | rajāṃsi | aspṛtam | piba | it | asya | tvam | īśiṣe // RV_8,82.9 //
//2//.

-RV_6:6/3-
(RV_8,83)
devānām | it | avaḥ | mahat | tat | ā | vṛṇīmahe | vayam | vṛṣṇām | asmabhyam | ūtaye // RV_8,83.1 //
te | naḥ | santu | yujaḥ | sadā | varuṇaḥ | mitraḥ | aryamā | vṛdhāsaḥ | ca | pra-cetasaḥ // RV_8,83.2 //
ati | naḥ | viṣpitā | puru | naubhiḥ | apaḥ | na | parṣatha | yūyam | ṛtasya | rathyśaḥ // RV_8,83.3 //
vāmam | naḥ | astu | aryaman | vāmam | varuṇa | śaṃsyam | vāmam | hi | āvṛṇīmahe // RV_8,83.4 //
vāmasya | hi | pra-cetasaḥ | īśānāsaḥ | riśādasaḥ | na | īm | ādityāḥ | aghasyayat // RV_8,83.5 //
//3//.

-RV_6:6/4-
vayam | it | vaḥ | su-dānavaḥ | kṣiyantaḥ | yāntaḥ | adhvan | ā | devāḥ | vṛdhāya | hūmahe // RV_8,83.6 //
adhi | naḥ | indra | eṣām | viṣṇo iti | sa-jātyānām | ita | marutaḥ | aśvinā // RV_8,83.7 //
pra | bhrātṛt-vam | su-dānavaḥ | adha | dvitā | samānyā | mātuḥ | garbhe | bharāmahe // RV_8,83.8 //
yūyam | hi | stha | su-dānavaḥ | indra-jyeṣṭhāḥ | abhi-dyavaḥ | adha | cit | vaḥ | uta | bruve // RV_8,83.9 //
//4//.

-RV_6:6/5-
(RV_8,84)
preṣṭham | vaḥ | atithim | stuṣe | mitram-iva | priyam | agnim | ratham | na | vedyam // RV_8,84.1 //
kavim-iva | pra-cetasam | yam | devāsaḥ | adha | dvitā | ni | martyeṣu | ādadhuḥ // RV_8,84.2 //
tvam | yaviṣṭha | dāśuṣaḥ | nṝn | pāhi | śṛṇudhi | giraḥ | rakṣa | tokam | uta | tmanā // RV_8,84.3 //
kayā | te | agne | aṅgiraḥ | ūrjaḥ | napāt | upa-stutim | varāya | deva | manyave // RV_8,84.4 //
dāśema | kasya | manasā | yajñasya | sahasaḥ | yaho iti | kat | oṃ iti | voce | idam | namaḥ // RV_8,84.5 //
//5//.

-RV_6:6/6-
adha | tvam | hi | naḥ | karaḥ | viśvāḥ | asmabhyam | su-kṣitīḥ | vāja-draviṇasaḥ | giraḥ // RV_8,84.6 //
kasya | nūnam | parīṇasaḥ | dhiyaḥ | jinvasi | dam-pate | go--sātā | yasya | te | giraḥ // RV_8,84.7 //
tam | marjayanta | su-kratum | puraḥ-yāvānam | ājiṣu | sveṣu | kṣayeṣu | vājinam // RV_8,84.8 //
kṣeti | kṣemebhiḥ | sādhu-bhiḥ | nakiḥ | yam | ghnanti | hanti | yaḥ | agne | su-vīraḥ | edhate // RV_8,84.9 //
//6//.

-RV_6:6/7-
(RV_8,85)
ā | me | havam | nāsatyā | aśvinā | gacchatam | yuvam | madhvaḥ | somasya | pītaye // RV_8,85.1 //
imam | me | stomam | aśvinā | imam | me | śṛṇutam | havam | madhvaḥ | somasya | pītaye // RV_8,85.2 //
ayam | vām | kṛṣṇaḥ | aśvinā | havate | vājinīvasūitivājinī-vasū | madhvaḥ | somasya | pītaye // RV_8,85.3 //
śṛṇutam | jarituḥ | havam | kṛṣṇasya | stuvataḥ | narā | madhvaḥ | somasya | pītaye // RV_8,85.4 //
chardiḥ | yantam | adābhyam | viprāya | stuvate | narā | madhvaḥ | somasya | pītaye // RV_8,85.5 //
//7//.

-RV_6:6/8-
gacchatam | dāśuṣaḥ | gṛham | itthā | stuvataḥ | aśvinā | madhvaḥ | somasya | pītaye // RV_8,85.6 //
yuñjāthām | rāsabham | rathe | vīḷu-aṅge | vṛṣaṇvasūitivṛṣaṇ-vasū | madhvaḥ | somasya | pītaye // RV_8,85.7 //
tri-vandhureṇa | tri-vṛtā | rathena | ā | yātam | aśvinā | madhvaḥ | somasya | pītaye // RV_8,85.8 //
nu | me | giraḥ | nāsatyā | aśvinā | pra | avatam | yuvam | madhvaḥ | somasya | pītaye // RV_8,85.9 //
//8//.

-RV_6:6/9-
(RV_8,86)
ubhā | hi | dasrā | bhiṣajā | mayaḥ-bhuvā | ubhā | dakṣasya | vacasaḥ | babhūvathuḥ | tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam // RV_8,86.1 //
kathā | nūnam | vām | vi-manāḥ | upa | stavat | yuvam | dhiyam | dadathuḥ | vasyaḥ-iṣṭaye | tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam // RV_8,86.2 //
yuvam | hi | sma | puru-bhujā | imam | edhatum | viṣṇāpve | dadathuḥ | vasyaḥ-iṣṭaye | tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam // RV_8,86.3 //
uta | tyam | vīram | dhana-sām | ṛjīṣiṇam | dūre | cit | santam | avase | havāmahe | yasya | svādiṣṭhā | su-matiḥ | pituḥ | yathā | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam // RV_8,86.4 //
ṛtena | devaḥ | savitā | śam-āyate | ṛtasya | śṛṅgam | urviyā | vi | paprathe | ṛtam | sasāha | mahi | cit | pṛtanyataḥ | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam // RV_8,86.5 //
//9//.

-RV_6:6/10-
(RV_8,87)
dyumnī | vām | stomaḥ | aśvinā | kriviḥ | na | seke | ā | gatam | madhvaḥ | sutasya | saḥ | divi | priyaḥ | narā | pātam | gaurau-iva | iriṇe // RV_8,87.1 //
pibatam | gharmam | madhu-mantam | aśvinā | ā | barhiḥ | sīdatam | narā | tā | mandasānā | manuṣaḥ | duroṇe | ā | ni | pācam | vedasā | vayaḥ // RV_8,87.2 //
ā | vām | viśvābhiḥ | ūti-bhiḥ | priya-medhāḥ | ahūṣata | tā | vartiḥ | yātam | upa | vṛkta-barhiṣaḥ | juṣṭam | yajñam | diviṣṭiṣu // RV_8,87.3 //
pibatam | somam | madhu-mantam | aśvinā | ā | barhiḥ | sīdatam | su-mat | tā | vavṛdhānau | upa | su-stutim | divaḥ | gantam | gaurau-iva | iriṇam // RV_8,87.4 //
ā | nūnam | yātam | aśvinā | aśvebhiḥ | pruṣitapsu-bhiḥ | dasrā | hiraṇyavartanī itihiraṇya-vartanī | śubhaḥ | patī iti | pātam | somam | ṛta-vṛdhā // RV_8,87.5 //
vayam | hi | vām | havāmahe | vipanyavaḥ | viprāsaḥ | vāja-sātaye | tā | valgū iti | dasrā | puru-daṃsasā | dhiyā | aśvinā | śruṣṭī | ā | gatam // RV_8,87.6 //
//10//.

-RV_6:6/11-
(RV_8,88)
tam | vaḥ | dasmam | ṛti-saham | vasoḥ | mandānam | andhasaḥ | abhi | vatsam | na | svasareṣu | dhenavaḥ | indram | gīḥ-bhiḥ | navāmahe // RV_8,88.1 //
dyukṣam | su-dānum | taviṣībhiḥ | āvṛtam | girim | na | puru-bhojasam | kṣu-mantam | vājam | śatinam | sahasriṇam | makṣu | go--mantam | īmahe // RV_8,88.2 //
na | tvā | bṛhantaḥ | adrayaḥ | varante | indra | vīḷavaḥ | yat | ditsasi | stuvate | māvate | vasu | nakiḥ | tat | ā | mināti | te // RV_8,88.3 //
yoddhā | asi | kratvā | śavasā | uta | daṃsanā | viśvā | jātā | abhi | majmanā | ā | tvā | ayam | arkaḥ | ūtaye | vavartati | yam | gotamāḥ | ajījanan // RV_8,88.4 //
pra | hi | ririkṣe | ojasā | divaḥ | antebhyaḥ | pari | na | tvā | vivyāca | rajaḥ | indra | pārthivam | anu | svadhām | vavakṣitha // RV_8,88.5 //
nakiḥ | pariṣṭiḥ | magha-van | maghasya | te | yat | dāśuṣe | daśasyasi | asmākam | bodhi | ucathasya | coditā | maṃhiṣṭhaḥ | vāja-sātaye // RV_8,88.6 //
//11//.

-RV_6:6/12-
(RV_8,89)
bṛhat | indrāya | gāyata | marutaḥ | vṛtraham-tamam | yena | jyotiḥ | ajanayan | ṛta-vṛdhaḥ | devam | devāya | jāgṛvi // RV_8,89.1 //
apa | adhamat | abhi-śastīḥ | aśasti-hā | atha | indraḥ | dyumnī | ā | abhavat | devāḥ | te | indra | sakhyāyayemire | bṛhadbhāno itibṛhat-bhāno | marut-gaṇa // RV_8,89.2 //
pra | vaḥ | indrāya | bṛhate | marutaḥ | brahma | arcata | vṛtram | hanati | vṛtra-hā | śata-kratuḥ | vajreṇa | śata-parvaṇā // RV_8,89.3 //
abhi | pra | bhara | dhṛṣatā | dhṛṣat-manaḥ | śravaḥ | cit | te | asat | bṛhat | arṣantu | āpaḥ | javasā | vi | mātaraḥ | hanaḥ | vṛtram | jaya | svaḥ // RV_8,89.4 //
yat | jāyatha | apūrvya | magha-van | vṛtra-hatyāya | tat | pṛthivīm | aprathayaḥ | tat | astabhnāḥ | uta | dyām // RV_8,89.5 //
tat | te | yajñaḥ | ajāyata | tat | arkaḥ | uta | haskṛtiḥ | tat | viśvam | abhi-bhūḥ | as i | yat | jātam | yat | ca | jantvam // RV_8,89.6 //
āmāsu | pakvam | airayaḥ | ā | sūryam | rohayaḥ | divi | gharmam | na | sāman | tapata | suvṛkti-bhiḥ | juṣṭam | girvaṇase | bṛhat // RV_8,89.7 //
//12//.

-RV_6:6/13-
(RV_8,90)
ā | naḥ | viśvāsu | havyaḥ | indraḥ | samat-su | bhūṣatu | upa | brahmāṇi | savanāni | vṛtra-hā | parama-jyāḥ | ṛcīṣamaḥ // RV_8,90.1 //
tvam | dātā | prathamaḥ | rādhasām | asi | asi | satyaḥ | īśāna-kṛt | tuvi-dyumnasya | yujyā | ā | vṛṇīmahe | putrasya | śavasaḥ | mahaḥ // RV_8,90.2 //
brahma | te | indra | girvaṇaḥ | kriyante | anatidbhutā | imā | juṣasva | hari-aśva | yojanā | indra | yā | te | amanmahi // RV_8,90.3 //
tvam | hi | satyaḥ | magha-van | anānataḥ | vṛtrā | bhūri | ni-ṛñjase | saḥ | tvam | śaviṣṭha | vajra-hasta | dāśuṣe | arvāñcam | rayim | ā | kṛdhi // RV_8,90.4 //
tvam | indra | yaśāḥ | asi | ṛjīṣī | śavasaḥ | pate | tvam | vṛtrāṇi | haṃsi | apratīni | ekaḥ | it | anuttā | carṣaṇi-dhṛtā // RV_8,90.5 //
tam | oṃ iti | tvā | nūnam | asura | pra-cetasam | rādhaḥ | bhāgam-iva | īmahe | mahī-iva | kṛttiḥ | śaraṇā | te | indra | pra | te | sumnā | naḥ | aśnavat // RV_8,90.6 //
//13//.

-RV_6:6/14-
(RV_8,91)
kanyā | vāḥ | āva-yatī | somam | api | srutā | avidat | astam | bharantī | abravīt | indrāya | sunavai | tvā | śakrāya | sunavai | tvā // RV_8,91.1 //
asau | yaḥ | eṣi | vīrakaḥ | gṛham-gṛham | vi-cākaśat | imam | jambha-sutam | piba | dhānāvantam | karambhiṇam | apūpa-vantam | ukthinam // RV_8,91.2 //
ā | cana | tvā | cikitsāmaḥ | adhi | cana | tvā | na | imasi | śanaiḥ-iva | śanakaiḥ-iva | indrāya | indo iti | pari | srava // RV_8,91.3 //
kuvit | śakat | kuvit | karat | kuvit | naḥ | vasyasaḥ | karat | kuvit | pati-dviṣaḥ | yatīḥ | indreṇa | sam-gamāmahai // RV_8,91.4 //
imāni | trīṇi | viṣṭapā | tāni | indra | vi | rohaya | śiraḥ | tatasya | urvarām | āt | idam | me | upa | udare // RV_8,91.5 //
asau | ca | yā | naḥ | urvarā | āt | imām | tanvam | mama | atho iti | tatasya | yat | śiraḥ | sarvā | tā | romaśā | kṛdhi // RV_8,91.6 //
khe | rathasya | khe | anasaḥ | khe | yugasya | śatakrato itiśata-krato | apālām | indra | triḥ | pūtvī | akṛṇoḥ | sūrya-tvacam // RV_8,91.7 //
//14//.

-RV_6:6/15-
(RV_8,92)
pāntam | ā | vaḥ | andhasaḥ | indram | abhi | pra | gāyata | viśva-saham | śata-kratum | maṃhiṣṭham | carṣaṇīnām // RV_8,92.1 //
puru-hūtam | puru-stutam | gāthānyam | sana-śrutam | indraḥ | iti | bravītana // RV_8,92.2 //
indraḥ | it | naḥ | mahānām | datā | vājānām | nṛtuḥ | mahān | abhi-jñu | ā | yamat // RV_8,92.3 //
apāt | oṃ
iti | śiprī | andhasaḥ | su-dakṣasya | pra-hoṣiṇaḥ | indoḥ | indraḥ | yava-āśiraḥ // RV_8,92.4 //
tam | oṃ iti | abhi | pra | arcata | indram | somasya | pītaye | tat | it | hi | asya | vardhanam // RV_8,92.5 //
//15//.

-RV_6:6/16-
asya | pītvā | madānām | devaḥ | devasya | ojasā | viśvā | abhi | bhuvanā | bhuvat // RV_8,92.6 //
tyam | oṃ iti | vaḥ | satrāsaham | viśvāsu | gīrṣu | āyatam | ā | cyavayasi | ūtaye // RV_8,92.7 //
yudhmam | santam | anarvāṇam | soma-pām | anapa-cyutam | naram | avārya-kratum // RV_8,92.8 //
śikṣa | naḥ | indra | rāyaḥ | ā | puru | vidvān | ṛcīṣama | ava | naḥ | pārye | dhane // RV_8,92.9 //
ataḥ | cit | indra | naḥ | upa | ā | yāhi | śata-vājayā | iṣā | sahasra-vājayā // RV_8,92.10 //
//16//.

-RV_6:6/17-
ayāma | dhī-vataḥ | dhiyaḥ | arvat-bhiḥ | śakra | go--dare | jayema | pṛt-su | vajr i-vaḥ // RV_8,92.11 //
vayam | oṃ iti | tvā | śatakrato itiśata-krato | gāvaḥ | na | yavaseṣu | ā | uktheṣu | raṇayāmasi // RV_8,92.12 //
viśvā | hi | martya-tvanā | anu-kāmā | śatakrato itiśata-krato | aganma | vajrin | āśasaḥ // RV_8,92.13 //
tve iti | su | putra | śavasaḥ | avṛtran | kāma-kātayaḥ | na | tvām | indra | ati | ricyate // RV_8,92.14 //
saḥ | naḥ | vṛṣan | saniṣṭhayā | sam | ghorayā | dravitnvā | dhiyā | aviḍḍhi | puram-dhyā // RV_8,92.15 //
//17//.

-RV_6:6/18-
yaḥ | te | nūnam | śatakrato itiśata-krato | indra | dyumni-tamaḥ | madaḥ | tena | nūnam | made | madeḥ // RV_8,92.16 //
yaḥ | te | citraśravaḥ-tamaḥ | yaḥ | indra | vṛtrahan-tamaḥ | yaḥ | ojaḥ-dātamaḥ | madaḥ // RV_8,92.17 //
vidma | hi | yaḥ | te | adri-vaḥ | tvādattaḥ | satya | soma-pāḥ | viśvāsu | dasma | kṛṣṭiṣu // RV_8,92.18 //
indrāya | madvane | sutam | pari | stobhantu | naḥ | giraḥ | arkam | arcantu | kāravaḥ // RV_8,92.19 //
yasmin | viśvāḥ | adhi | śriyaḥ | raṇanti | sapta | sam-sadaḥ | indram | sute | havāmahe // RV_8,92.20 //
//18//.

-RV_6:6/19-
tri-kadrukeṣu | cetanam | devāsaḥ | yajñam | atnata | tam | it | vardhantu | naḥ | giraḥ // RV_8,92.21 //
ā | tvā | viśantu | indavaḥ | samudram-iva | sindhavaḥ | na | tvām | indra | ati | ricyate // RV_8,92.22 //
vivyaktha | mahinā | vṛṣan | bhakṣam | somasya | jāgṛve | yaḥ | indra | jaṭhareṣu | te // RV_8,92.23 //
aram | te | indra | kukṣaye | somaḥ | bhavatu | vṛtra-han | aram | dhāma-bhyaḥ | indavaḥ // RV_8,92.24 //
aram | aśvāya | gāyati | śruta-kakṣaḥ | aram | gave | aram | indrasya | dhāmne // RV_8,92.25 //
aram | hi | sma | suteṣu | naḥ | someṣu | indra | bhūṣasi | aram | te | śakra | dāvane // RV_8,92.26 //
//19//.

-RV_6:6/20-
parākāttāt | cit | adri-vaḥ | tvām | nakṣanta | naḥ | giraḥ | aram | gamāma | te | vayam // RV_8,92.27 //
eva | hi | asi | vīra-yuḥ | eva | śūraḥ | uta | sthiraḥ | eva | te | rādhyam | manaḥ // RV_8,92.28 //
eva | rātiḥ | tuvi-magha | viśvebhiḥ | dhāyi | dhātṛ-bhiḥ | adha | cit | indra | me | sacā // RV_8,92.29 //
mo iti | su | brahmāiva | tandrayuḥ | bhuvaḥ | vājānām | pate | matsva | sutasya | go--mataḥ // RV_8,92.30 //
mā | naḥ | indra | abhi | ādiśaḥ | sūraḥ | aktuṣu | ā | yaman | tvā | yujā | vanema | tat // RV_8,92.31 //
tvayā | it | indra | yujā | vayam | prati | bruvīmahi | spṛdhaḥ | tvam | asmākam | tava | smasi // RV_8,92.32 //
tvām | it | hi | tvāyavaḥ | anu-nonuvataḥ | carān | sakhāyaḥ | indra | kāravaḥ // RV_8,92.33 //
//20//.

-RV_6:6/21-
(RV_8,93)
ut | gha | it | abhi | śruta-magham | vṛṣabham | narya-apasam | astāram | eṣi | sūyar // RV_8,93.1 //
nava | yaḥ | navatim | puraḥ | bibheda | bāhu-ojasā | ahim | ca | vṛtra-hā | avadhīt // RV_8,93.2 //
saḥ | naḥ | indraḥ | śivaḥ | sakhā | aśva-vat | go--mat | yava-mat | urudhārāiva | dohate // RV_8,93.3 //
yat | adya | kat | ca | vṛtra-han | ut-agāḥ | abhi | sūrya | sarvam | tat | indra | te | vaśe // RV_8,93.4 //
yat | vā | pra-vṛddha | sat-pate | na | marai | iti | manyase | uto iti | tat | satyam | it | tava // RV_8,93.5 //
//21//.

-RV_6:6/22-
ye | somāsaḥ | parāvati | ye | arvāvati | sunvire | sarvān | tān | indra | gacchasi // RV_8,93.6 //
tam | indram | vājayāmasi | mahe | vṛtrāya | hantave | saḥ | vṛṣā | vṛṣabhaḥ | bhuvat // RV_8,93.7 //
indraḥ | saḥ | dāmane | kṛtaḥ | ojiṣṭhaḥ | saḥ | made | hitaḥ | dyumnī | ślokī | saḥ | somyaḥ // RV_8,93.8 //
girā | vajraḥ | na | sam-bhṛtaḥ | sa-balaḥ | anapa-cyutaḥ | vavakṣe | ṛṣvaḥ | astṛtaḥ // RV_8,93.9 //
duḥ-ge | cit | naḥ | su-gam | kṛdhi | gṛṇānaḥ | indra | girvaṇaḥ | tvam | ca | magha-van | vaśaḥ // RV_8,93.10 //
//22//.

-RV_6:6/23-
yasya | te | nu | cit | ādiśam | na | minanti | sva-rājyam | na | devaḥ | na | adhri-guḥ | janaḥ // RV_8,93.11 //
adha | te | aprati-skutam | devī iti | śuṣmam | saparyataḥ | ubhe iti | su-śipra | rodasiiti // RV_8,93.12 //
tvam | etat | adhārayaḥ | kṛṣṇāsu | rohiṇīṣu | ca | paruṣṇīṣu | ruśat | payaḥ // RV_8,93.13 //
vi | yat | ahe | adha | tviṣaḥ | viśve | devāsaḥ | akramuḥ | vidat | mṛgasya | tān | amaḥ // RV_8,93.14 //
āt | oṃ iti | me | ni-varaḥ | bhuvat | vṛtra-hā | adiṣṭa | paiṃsyam | ajāta-śatruḥ | astṛtaḥ // RV_8,93.15 //
//23//.

-RV_6:6/24-
śrutam | vaḥ | vṛtrahan-tamam pra śardhañ carṣaṇīnām | ā śuṣerādhase mahe // RV_8,93.16 //
ayā | dhiyā | ca | gavya-yā | puru-nāman | puru-stuta | yat | some--some | ā | abhavaḥ // RV_8,93.17 //
bodhit-manāḥ | it | astu | naḥ | vṛtra-hā | bhūri-āsutiḥ | śṛṇotu | śukraḥ | āśiṣam // RV_8,93.18 //
kayā | tvam | naḥ | ūtyā | abhi | pra | mandase | vṛṣan | kayā | stotṛ-bhyaḥ | ā | bhara // RV_8,93.19 //
kasya | vṛṣā | sute | sacā | niyutvān | vṛṣabhaḥ | raṇat | vṛtra-hā | soma-pītaye // RV_8,93.20 //
//24//.

-RV_6:6/25-
abhi | su | naḥ | tvam | rayim | mandasānaḥ | sahasriṇam | pra-yantā | bodhi | dāśuṣe // RV_8,93.21 //
patnī-vantaḥ | sutāḥ | ime | uśantaḥ | yanti | vītaye | apām | jagmiḥ | ni-cumpuṇaḥ // RV_8,93.22 //
iṣṭāḥ | hotrāḥ | asṛkṣata | indram | vṛdhāsaḥ | adhvare | accha | ava-bhṛtham | ojasā // RV_8,93.23 //
iha | tyā | sadha-mādyā | harī iti | hiraṇya-keśyā | voḷhām | abhi | prayaḥ | hitam // RV_8,93.24 //
tubhyam | somāḥ | sutāḥ | ime | stīrṇam | barhiḥ | vibhāvaso itivibhāvaso | stotṛ-bhyaḥ | indram | ā | vaha // RV_8,93.25 //
//25//.

-RV_6:6/26-
ā | te | dakṣam | vi | rocanā | dadhat | ratnā | vi | dāśuṣe | stotṛ-bhyaḥ | indram | arcata // RV_8,93.26 //
ā | te | dadhāmi | indriyam | ukthā | viśvā | śatakrato itiśata-krato | stotṛ-bhyaḥ | indra | mṛḷaya // RV_8,93.27 //
bhadram-bhadram | naḥ | ā | bhara | iṣam | ūrjam | śatakrato itiśata-krato | yat | indra | mṛḷayāsi | naḥ // RV_8,93.28 //
saḥ | naḥ | viśvāni | ā | bhara | suvitāni | śatakrato itiśata-krato | yat | indra | mṛḷayāsi | naḥ // RV_8,93.29 //
tvām | it | vṛtrahan-tama | suta-vantaḥ | havāmahe | yat | indra | mṛḷayāsi | naḥ // RV_8,93.30 //
//26//.

-RV_6:6/27-
upa | naḥ | hari-bhiḥ | sutam | yāhi | madānām | pate | upa | naḥ | hari-bhiḥ | sutam // RV_8,93.31 //
dvitā | yaḥ | vṛtrahan-tamaḥ | vide | indraḥ | śata-kratuḥ | upa | naḥ | hari-bhiḥ | sutam // RV_8,93.32 //
tvam | hi | vṛtra-han | eṣām | pātā | somānām | asi | upa | naḥ | hari-bhiḥ | sutam // RV_8,93.33 //
indraḥ | iṣe | dadātu | naḥ | ṛbhukṣaṇam | ṛbhum | rayim | vājī | dadātu | vājinam // RV_8,93.34 //
//27//.

-RV_6:6/28-
(RV_8,94)
gauḥ | dhayati | marutām | śravasyuḥ | matā | maghonām | yuktā | vahniḥ | rathānām // RV_8,94.1 //
yasyāḥ | devāḥ | upa-sthe | vratā | viśve | dhārayante | sūryāmāsā | dṛśe | kam // RV_8,94.2 //
tat | su | naḥ | viśve | aryaḥ | ā | sadā | gṛṇanti | kāravaḥ | marutaḥ | soma-pītaye // RV_8,94.3 //
asti | somaḥ | ayam | sutaḥ | pibanti | asya | marutaḥ | uta | sva-rājaḥ | aśvinā // RV_8,94.4 //
pibanti | mitraḥ | aryamā | tanā | pūtasya | varuṇaḥ | tri-sadhasthasya | jāvataḥ // RV_8,94.5 //
uto iti | nu | asya | joṣam | ā | indraḥ | sutasya | go--mataḥ | prātaḥ | hotāiva | matsati // RV_8,94.6 //
//28//.

-RV_6:6/29-
kat | atviṣanta | sūrayaḥ | tiraḥ | āpaḥ-iva | sridhaḥ | arṣanti | pūta-dakṣasaḥ // RV_8,94.7 //
kat | vaḥ | adya | mahānām | devānām | avaḥ | vṛṇe | tmanā | ca | dasma-varcasām // RV_8,94.8 //
ā | ye | viśvā | pārthivāni | paprathan | rocanā | divaḥ | marutaḥ | soma-pītaye // RV_8,94.9 //
tyān | nu | pūta-dakṣasaḥ | divaḥ | vaḥ | marutaḥ | huve | asya | somasya | pītaye // RV_8,94.10 //
tyān | nu | ye | vi | rodasī iti | tastabhuḥ | marutaḥ | huve | asya | somasya | pītaye // RV_8,94.11 //
tyam | nu | mārutam | gaṇam | giri-sthām | vṛṣaṇam | huve | asya | somasya | pītaye // RV_8,94.12 //
//29//.

-RV_6:6/30-
(RV_8,95)
ā | tvā | giraḥ | rathīḥ-iva | asthuḥ | suteṣu | girvaṇaḥ | abhi | tvā | sam | anūṣata | indra | vatsam | na | mātaraḥ // RV_8,95.1 //
ā | tvā | śukrāḥ | acucyavuḥ | sutāsaḥ | indra | girvaṇaḥ | piba | tu | asya | andhasaḥ | indra | viśvāsu | te | hitam // RV_8,95.2 //
piba | somam | madāya | kam | indra | śyena-ābhṛtam | sutam | tvam | hi | śaśvatīnām | patiḥ | rājā | viśām | asi // RV_8,95.3 //
śrudhi | havam | tiraścyāḥ | indra | yaḥ | tvā | saparyati | su-vīryasya | go--mataḥ | rāyaḥ | pūrdhi | mahān | asi // RV_8,95.4 //
indra | yaḥ | te | navīyasīm | giram | mandrām | ajījanat | cikitvit-manasam | dh iyam | pratnām | ṛtasya | pipyuṣīm // RV_8,95.5 //
//30//.

-RV_6:6/31-
tam | oṃ iti | stavāma | yam | giraḥ | indram | ukthāni | vavṛdhuḥ | purūṇi | asya | paiṃsyā | sisāsantaḥ | vanāmahe // RV_8,95.6 //
eto iti | nu | indram | stavāma | śuddham | śuddhena | sāmnā | śuddhaiḥ | ukthaiḥ | vavṛdhvāṃsam | śuddhaḥ | āśīḥ-vān | mamattu // RV_8,95.7 //
indra | śuddhaḥ | naḥ | ā | gahi | śuddhaḥ | śuddhābhiḥ | ūti-bhiḥ | śuddhaḥ | rayim | ni | dhāraya | śuddhaḥ | mamaddhi | somyaḥ // RV_8,95.8 //
indra | śuddhaḥ | hi | naḥ | rayim | śuddhaḥ | ratnāni | dāśuṣe | śuddhaḥ | vṛtrāṇi | jighnase | śuddhaḥ | vājam | sisāsasi // RV_8,95.9 //
//31//.

-RV_6:6/32-
(RV_8,96)
asmai | uṣasaḥ | ā | atiranta | yāmam | indrāya | naktam | ūrmyāḥ | su-vācaḥ | asmai | āpaḥ | mātaraḥ | sapta | tasthuḥ | nṛ-bhyaḥ | tarāya | sindhavaḥ | su-pārāḥ // RV_8,96.1 //
ati-viddhā | vithureṇa | cit | asrā | triḥ | sapta | sānu | sam-hitā | girīṇām | na | tat | devaḥ | na | martyaḥ | tuturyāt | yāni | pra-vṛddhaḥ | vṛṣabhaḥ | cakāra // RV_8,96.2 //
indrasya | vajraḥ | āyasaḥ | ni-miślaḥ | indrasya | bāhvoḥ | bhūyiṣṭham | ojaḥ | śīrṣan | indrasya | kratavaḥ | nireke | āsan | ā | īṣanta | śrutyai | upāke // RV_8,96.3 //
manye | tvā | yajñiyam | yajñiyānām | manye | tvā | cyavanam | acyutānām | manye | tvā | satvanām | indra | ketum | manye | tvā | vṛṣabham | carṣaṇīnām // RV_8,96.4 //
ā | yat | vajram | bāhvoḥ | indra | dhatse | mada-cyutam | ahaye | hantavai | oṃ iti | pra | parvatāḥ | anavanta | pra | gāvaḥ | pra | brahmāṇaḥ | abhi-nakṣantaḥ | indram // RV_8,96.5 //
//32//.

-RV_6:6/33-
tam | oṃ iti | stavāma | yaḥ | imā | jajāna | viśvā | jātāni | avarāṇi | asmāt | indreṇa | mitram | didhiṣema | gīḥ-bhiḥ | upo iti | namaḥ-bhiḥ | vṛṣabham | viśema // RV_8,96.6 //
vṛtrasya | tvā | śvasathāt | īṣamāṇāḥ | viśve | devāḥ | ajahuḥ | ye | sakhāyaḥ | marut-bhiḥ | indra | sakhyam | te | astu | atha | imāḥ | viśvāḥ | pṛtanāḥ | jayāsi // RV_8,96.7 //
triḥ | ṣaṣṭiḥ | tvā | marutaḥ | vavṛdhānāḥ | usrāḥ-iva | rāśayaḥ | yajñiyāsaḥ | upa | tvā | imaḥ | kṛdhi | naḥ | bhāga-dheyam | śuṣmam | te | enā | haviṣā | vidhema // RV_8,96.8 //
tigmam | āyudham | marutām | anīkam | kaḥ | te | indra | prati | vajram | dadharṣa | anāyudhāsaḥ | asurāḥ | adevāḥ | cakreṇa | tān | apa | vapa | ṛjīṣin // RV_8,96.9 //
mahe | ugrāya | tavase | su-vṛktim | pra | īraya | śiva-tamāya | paśvaḥ | givārhase | giraḥ | indrāya | pūrvīḥ | dhehi | tanve | kuvit | aṅga | vedat // RV_8,96.10 //
//33//.

-RV_6:6/34-
uktha-vāhase | vi-bhve | manīṣām | druṇā | na | pāram | īraya | nadīnām | ni | spṛśa | dhiyā | tanvi | śrutasya | juṣṭa-tarasya | kuvit | aṅga | vedat // RV_8,96.11 //
tat | viviḍḍhi | yat | te | indraḥ | jujoṣat | stuhi | su-stutim | namasā | vivāsa | upa | bhūṣa | jaritaḥ | mā | ruvaṇyaḥ | śrāvayā | vācam | kuvit | aṅga | vedat // RV_8,96.12 //
ava | drapsaḥ | aṃśu-matīm | atiṣṭhat | iyānaḥ | kṛṣṇaḥ | daśa-bhiḥ | sahasraiḥ | āvat | tam | indraḥ | śacyā | dhamantam | apa | snehitīḥ | nṛ-manāḥ | adhatta // RV_8,96.13 //
drapsam | apaśyam | viṣuṇe | carantam | upa-hvare | nadyaḥ | aṃśu-matyāḥ | nabhaḥ | na | kṛṣṇam | avatasthi-vāṃsam | iṣyāmi | vaḥ | vṛṣaṇaḥ | yudhyata | ājau // RV_8,96.14 //
adha | drapsaḥ | aṃśu-matyāḥ | upa-sthe | adhārayat | tanvam | titviṣāṇaḥ | viśaḥ | adevīḥ | abhi | ācarantīḥ | bṛhaspatinā | yujā | indraḥ | sasahe // RV_8,96.15 //
//34//.

-RV_6:6/35-
tvam | ha | tyat | sapta-bhyaḥ | jāyamānaḥ | aśatru-bhyaḥ | abhavaḥ | śatruḥ | indra | gūḷhe | dyāvāpṛthivī iti | anu | avindaḥ | vibhmat-bhyaḥ | bhuvanebhyaḥ | raṇam | dhāḥ // RV_8,96.16 //
tvam | ha | tyat | aprati-mānam | ojaḥ | vajreṇa | vajrin | dhṛṣitaḥ | jaghantha | tvam | śuṣṇasya | ava | atiraḥ | vadhatraiḥ | tvam | gāḥ | indra | śacyā | it | avindaḥ // RV_8,96.17 //
tvam | ha | tyat | vṛṣabha | carṣaṇīnām | ghanaḥ | vṛtrāṇām | taviṣaḥ | babhūtha | tvam | sindhūn | asṛjaḥ | tastabhānān | tvam | apaḥ | ajayaḥ | dāsa-patnīḥ // RV_8,96.18 //
saḥ | su-kratuḥ | raṇitā | yaḥ | suteṣu | anutta-manyuḥ | yaḥ | ahāiva | revān | yaḥ | ekaḥ | it | nari | apāṃsi | kartā | saḥ | vṛtra-hā | prati | it | anyam | āhuḥ // RV_8,96.19 //
saḥ | vṛtra-hā | indraḥ | carṣaṇi-dhṛt | tam | su-stutyā | havyam | huvema | saḥ | pra-avitā | magha-vā | naḥ | adhi-vaktā | saḥ | vājasya | śravasyasya | dātā // RV_8,96.20 //
saḥ | vṛtra-hā | indraḥ | ṛbhukṣāḥ | sadyaḥ | jajñānaḥ | havyaḥ | babhūva | kṛṇvan | apāṃsi | naryā | purūṇi | somaḥ | na | pītaḥ | havyaḥ | sakhi-bhyaḥ // RV_8,96.21 //
//35//.

-RV_6:6/36-
(RV_8,97)
yāḥ | indra | bhujaḥ | ā | abharaḥ | svaḥ-vān | asurebhyaḥ | stotāram | it | magha-van | asya | vardhaya | ye | ca | tve iti | vṛkta-barhiṣaḥ // RV_8,97.1 //
yam | indra | dadhiṣe | tvam | aśvam | gām | bhāgam | avyayam | yajamāne | sunvat i | dakṣiṇāvati | tasmin | tam | dhehi | mā | paṇau // RV_8,97.2 //
yaḥ | indra | sasti | avrataḥ | anu-svāpam | adeva-yuḥ | svaiḥ | saḥ | evaiḥ | mumurat | poṣyam | rayim | sanutaḥ | dhehi | tam | tataḥ // RV_8,97.3 //
yat | śakra | asi | parāvati | yat | arvāvati | vṛtra-han | ataḥ | tvā | gīḥ-bhi ḥ | dyu-gat | indra | keśi-bhiḥ | suta-vān | ā | vivāsati // RV_8,97.4 //
yat | vā | asi | rocane | divaḥ | samudrasya | adhi | viṣṭapi | yat | pārthive | sadane | vṛtrahan-tama | yat | antarikṣe | ā | gahi // RV_8,97.5 //
//36//.

-RV_6:6/37-
saḥ | naḥ | someṣu | soma-pāḥ | suteṣu | śavasaḥ | pate | mādayasva | rādhasā | sūnṛtāvatā | indra | rāyā | parīṇasā // RV_8,97.6 //
mā | naḥ | indra | parā | vṛṇak | bhava | naḥ | sadha-mādyaḥ | tvam | naḥ | ūtī | tvam | it | naḥ | āpyam | mā | naḥ | indra | parā | vṛṇak // RV_8,97.7 //
asme iti | indra | sacā | sute | ni | ṣada | pītaye | madhu | kṛdhi | jaritre | magha-van | avaḥ | mahat | asme iti | indra | sacā | sute // RV_8,97.8 //
na | tvā | devāsaḥ | āśata | na | martyāsaḥ | adri-vaḥ | viśvā | jātāni | śavasā | abhi-bhūḥ | asi | na | tvā | devāsaḥ | āśata // RV_8,97.9 //
viśvāḥ | pṛtanāḥ | abhi-bhūtaram | naram | sa-jūḥ | tatakṣuḥ | indram | jajanuḥ | ca | rājase | kratvā | variṣṭham | vare | āmurim | uta | ugram | ojiṣṭham | tavasam | tarasvinam // RV_8,97.10 //
//37//.

-RV_6:6/38-
sam | īm | rebhāsaḥ | asvaran | indram | somasya | pītaye | svaḥ-patim | yat | īm | vṛdhe | dhṛta-vrataḥ | hi | ojasā | sam | ūti-bhiḥ // RV_8,97.11 //
nemim | namanti | cakṣasā | meṣam | viprāḥ | abhi-svarā | su-dītayaḥ | vaḥ | adruhaḥ | api | karṇe | tarasvinaḥ | sam | ṛkva-bhiḥ // RV_8,97.12 //
tam | indram | johavīmi | magha-vānam | ugram | satrā | dadhānam | aprati-skutam | śavāṃsi | maṃhiṣṭhaḥ | gīḥ-bhiḥ | ā | ca | yajñiyaḥ | vavartat | rāye | naḥ | v iśvā | su-pathā | kṛṇotu | vajrī // RV_8,97.13 //
tvam | puraḥ | indra | cikit | enāḥ | vi | ojasā | saviṣṭha | śakra | nāśayadhyai | tvat | viśvāni | bhuvanāni | vajrin | dyāvā | rejeteiti | pṛthivī iti | ca | bhīṣā // RV_8,97.14 //
tat | mā | ṛtam | indra | śūra | citra | pātu | apaḥ | na | vajrin | duḥ-itā | ati | parṣ i | bhūri | kadā | naḥ | indra | rāyaḥ | ā | daśasyeḥ | viśva-psnyasya | spṛhayāyyasya | rājan // RV_8,97.15 //
//38//.



-RV_6:7/1-
(RV_8,98)
indrāya | sāma | gāyata | viprāya | bṛhate | bṛhat | dharma-kṛte | vipaḥ-cite | panasyave // RV_8,98.1 //
tvam | indra | abhi-bhūḥ | asi | tvam | sūryam | arocayaḥ | viśva-karmā | viśva-devaḥ | mahān | asi // RV_8,98.2 //
vi-bhrājan | jyotiṣā | svaḥ | agacchaḥ | rocanam | divaḥ | devāḥ | te | indra | sakhyāya | yemire // RV_8,98.3 //
ā | indra | naḥ | gadhi | priyaḥ | satrājit | agohyaḥ | giriḥ | na | viśvataḥ | pṛthuḥ | patiḥ | divaḥ // RV_8,98.4 //
abhi | hi | satya | soma-pāḥ | ubhe iti | babhūtha | rodasī iti | / indra | asi | sunvataḥ | vṛdhaḥ | patiḥ | divaḥ // RV_8,98.5 //
tvam | hi | śaśvatīnām | indra | dartā | purām | asi | hantā | dasyoḥ | manoḥ | vṛdhaḥ | patiḥ | divaḥ // RV_8,98.6 //
//1//.

-RV_6:7/2-
adha | hi | indra | girvaṇaḥ | upa | tvā | kāmān | mahaḥ | sasṛjmahe | ut | eva | yantaḥ | uda-bhiḥ // RV_8,98.7 //
vāḥ | na | tvā | yavyābhiḥ | vardhanti | śūra | brahmāṇi | vavṛdhvāṃsam | cit | adri--vaḥ | dive--dive // RV_8,98.8 //
yuñjanti | harī iti | iṣirasya | gāthayā | urau | rathe | uru-yuge | indra-vāhā | vacaḥ-yujā // RV_8,98.9 //
tvam | naḥ | indra | ā | bhara | ojaḥ | nṛmṇam | śatakrato itiśata-krato | vi-carṣaṇe | ā | vīram | pṛtanāsaham // RV_8,98.10 //
tvam | hi | naḥ | pitā | vaso iti | tvam | matā | śatakrato itiśata-krato | babhūvitha | adha | te | sumnam | īmahe // RV_8,98.11 //
tvām | śuṣmin | puru-hūta | vājayantam | upa | bruve | śatakrato itiśata-krato | saḥ | naḥ | rāsva | su-vīryam // RV_8,98.12 //
//2//.

-RV_6:7/3-
(RV_8,99)
tvām | idā | hyaḥ | naraḥ | apīpyan | vajrin | bhūrṇayaḥ | saḥ | indra | stoma-vāhasām | iha | śrudhi | upa | svasaram | ā | gahi // RV_8,99.1 //
matsva | su-śipra | hari-vaḥ | tat | īmahe | tve iti | ā | bhūṣanti | vedhasaḥ | tava | śravāṃsi | upa-māni | ukthyā | suteṣu | indra | girvaṇaḥ // RV_8,99.2 //
śrāyantaḥ-iva | sūryam | viśvā | it | indrasya | bhakṣata | vasūni | jāte | janamāne | ojasā | prati | bhāgam | na | dīdhima // RV_8,99.3 //
anarśa-rātim | vasu-dām | upa | stuhi | bhadrāḥ | indrasya | rātayaḥ | saḥ | asya | kāmam | vidhataḥ | na | roṣati | manaḥ | dānāya | codayan // RV_8,99.4 //
tvam | indra | pra-tūrtiṣu | abhi | viśvāḥ | asi | spṛdhaḥ | aśasti-hā | janitā | vi śva-tūḥ | asi | tvam | tūrya | taruṣyataḥ // RV_8,99.5 //
anu | te | śuṣmam | turayantam | īyatuḥ | kṣoṇī iti | śiśum | na | mātarā | viśvāḥ | te | spṛdhaḥ | śnathayanta | manyave | vṛtram | yat | indra | tūrvasi // RV_8,99.6 //
itaḥ | ūtī | vaḥ | ajaram | pra-hetāram | apra-hitam | āśum | jetāram | hetāram | rathi-tamam | atūrtam | tugrya-vṛdham // RV_8,99.7 //
iṣkartāram | aniḥ-kṛtam | sahaḥ-kṛtam | śatam-ūtim | śata-kratum | samānam | indram | avase | havāmahe | vasavānam | vasu-juvam // RV_8,99.8 //
//3//.

-RV_6:7/4-
(RV_8,100)
ayam | te | emi | tanvā | purastāt | viśve | devāḥ | abhi | mā | yanti | paścāt | yadā | mahyam | dīdharaḥ | bhāgam | indra | āt | it | mayā | kṛṇavaḥ | vīryāṇi // RV_8,100.1 //
dadhāmi | te | madhunaḥ | bhakṣam | agre | hitaḥ | te | bhāgaḥ | sutaḥ | astu | somaḥ | asaḥ | ca | tvam | dakṣiṇataḥ | sakhā | me | adha | vṛtrāṇi | jaṅghanāva | bhūri // RV_8,100.2 //
pra | su | stomam | bharata | vāja-yantaḥ | indrāya | satyam | yadi | satyam | asti | na | indraḥ | asti | iti | nemaḥ | oṃ iti | tvaḥ | āha | kaḥ | īm | dadarśa | kam | abhi | stavāma // RV_8,100.3 //
ayam | asti | jaritariti | paśya | mā | iha | viśvā | jātāni | abhi | asmi | mahnā | ṛtasya | mā | pra-diśaḥ | vardhayanti | ādardiraḥ | bhuvanā | dardarīmi // RV_8,100.4 //
ā | yat | mā | venāḥ | aruhan | ṛtasya | ekam | āsīnam | haryatasya | pṛṣṭhe | manaḥ | cit | me | hṛde | ā | prati | avocat | acikradan | śiśu-mantaḥ | sakhāyaḥ // RV_8,100.5 //
viśvā | it | tā | te | savaneṣu | pra-vācyā | yā | cakartha | magha-van | indra | sunvate | pārāvatam | yat | puru-sambhṛtam | vasu | apa-avṛṇoḥ | śarabhāyaḥ | ṛṣi-bandhave // RV_8,100.6 //
//4//.

-RV_6:7/5-
pra | nūnam | dhāvata | pṛthak | na | iha | yaḥ | vaḥ | avāvarīt | ni | sīm | vṛtrasya | marmaṇi | vajram | indraḥ | apīpatat // RV_8,100.7 //
manaḥ-javāḥ | ayamānaḥ | āyasīm | atarat | puram | divam | su-parṇaḥ | gatvāya | somam | vajriṇaḥ | ā | abharat // RV_8,100.8 //
samudre | antariti | śayate | udnā | vajraḥ | abhi-vṛtaḥ | bharanti | asmai | sam-yataḥ | puraḥ-prasravaṇāḥ | balim // RV_8,100.9 //
yat | vāk | vadantī | avi-cetanāni | rāṣṭrī | devānām | ni-sasāda | mandrā | catasraḥ | ūrjam | duduhe | payāṃsi | kva | svit | asyāḥ | paramam | jagāma // RV_8,100.10 //
devīm | vācam | ajanayanta | devāḥ | tām | viśva-rūpāḥ | paśavaḥ | vadanti | sā | naḥ | mandrā | iṣam | ūrjam | duhānā | dhenuḥ | vāk | asmān | upa | su-stutā | etu // RV_8,100.11 //
sakhe | viṣṇo iti | vi-taram | vi | kramasva | dyauḥ | dehi | lokam | vajrāya | vi-skabhe | hanāva | vṛtram | riṇacāva | sindhūn | indrasya | yantu | pra-save | vi-sṛṣṭāḥ // RV_8,100.12 //
//5//.

-RV_6:7/6-
(RV_8,101)
ṛdhak | itthā | saḥ | martyaḥ | śaśame | deva-tātaye | yaḥ | nūnam | mitrāvaruṇau | abhiṣṭaye | ācakre | havya-dātaye // RV_8,101.1 //
varṣiṣṭha-kṣatrau | uru-cakṣasā | narā | rājānā | dīrghaśrut-tamā | tā | bāhutā | na | daṃsanā | ratharyataḥ | sākam | sūryasya | raśmi-bhiḥ // RV_8,101.2 //
pra | yaḥ | vām | mitrāvaruṇā | ajiraḥ | dūtaḥ | adravat | ayaḥ-śīrṣā | made--raghuḥ // RV_8,101.3 //
na | yaḥ | sam-pṛcche | na | punaḥ | havītave | na | sam-vādāya | ramate | tasmāt | naḥ | adya | sam-ṛteḥ | uruṣyatam | bāhu-bhyām | naḥ | uruṣyatam // RV_8,101.4 //
pra | mitrāya | pra | aryamṇe | sacathyam | ṛtavaso ity ṛta-vaso | varūthyam | varuṇe | chandyam | vacaḥ | stotram | rāja-su | gāyata // RV_8,101.5 //
//6//.

-RV_6:7/7-
te | hinvire | aruṇam | jenyam | vasu | ekam | putram | tisṝṇām | te | dhāmāni | amṛtāḥ | martyānām | adabdhāḥ | abhi | cakṣate // RV_8,101.6 //
ā | me | vacāṃsi | ut-yatā | dyumat-tamāni | kartvā | ubhā | yātam | nāsatyā | sa-joṣasā | prati | havyāni | vītaye // RV_8,101.7 //
rātim | yat | vām | arakṣasam | havāmahe | yuvābhyām | vājinīvasūitivājinī-vasū | prācīm | hotrām | pra-tirantau | itam | narā | gṛṇānā | jamat-agninā // RV_8,101.8 //
ā | naḥ | yajñam | divi-spṛśam | vāyo iti | yāhi | sumanma-bhiḥ | antariti | pavitre | upari | śrīṇānaḥ | ayam | śukraḥ | ayāmi | te // RV_8,101.9 //
veti | adhvaryuḥ | pathi-bhiḥ | rajiṣṭhaiḥ | prati | havyāni | vītaye | adha | niyutvaḥ | ubhyasya | naḥ | piba | śucim | somam | go--āśiram // RV_8,101.10 //
//7//.

-RV_6:7/8-
baṭ | mahān | asi | sūrya | baṭ | āditya | mahān | asi | mahaḥ | te | sataḥ | mahimā | panasyate | addhā | deva | mahān | asi // RV_8,101.11 //
baṭ | sūrya | śravasā | mahān | asi | satrā | deva | mahān | asi | mahnā | devānām | asuryaḥ | puraḥ-hitaḥ | vi-bhu | jyotiḥ | adābhyam // RV_8,101.12 //
iyam | yā | nīcī | arkiṇī | rūpā | rohiṇyā | kṛtā | citrāiva | prati | adarśi | āyatī | antaḥ | daśa-su | bāhuṣu // RV_8,101.13 //
pra-jāḥ | ha | tisraḥ | ati-āyam | īyuḥ | ni | anyāḥ | arkam | abhitaḥ | viviśre | bṛhat | ha | tasthau bhuvaneṣu | antariti | pavamānaḥ | haritaḥ | ā | viveśa // RV_8,101.14 //
mātā | rudrāṇām | duhitā | vasūnām | svasā | ādityānām | amṛtasya | nābhiḥ | pra | nu | vocam | cikituṣe | janāya | mā | gām | anāgām | aditim | vadhiṣṭa // RV_8,101.15 //
vacaḥ-vidam | vācam | ut-īrayantīm | viśvābhiḥ | dhībhiḥ | upa-tiṣṭhamānām | devīm | devebhyaḥ | pari | āīyuṣīm | gām | ā | mā | avṛkta | martyaḥ | dabhra-cetāḥ // RV_8,101.16 //
//8//.

-RV_6:7/9-
(RV_8,102)
tvam | agne | bṛhat | vayaḥ | dadhāsi | deva | dāśuṣe | kaviḥ | gṛha-patiḥ | yuvā // RV_8,102.1 //
saḥ | naḥ | īḷānayā | saha | devān | agne | duvasyuvā | cikit | vibhāno itivi-bhāno | ā | vaha // RV_8,102.2 //
tvayā | ha | svit | yujā | vayam | codiṣṭhena | yaviṣṭhya | abhi | smaḥ | vāja-sātaye // RV_8,102.3 //
aurvabhṛgu-vat | śucim | apnavāna-vat | ā | huve | agnim | samudra-vāsasam // RV_8,102.4 //
huve | vāta-svanam | kavim | parjanya-krandyam | sahaḥ | agnim | samudra-vāsasam // RV_8,102.5 //
//9//.

-RV_6:7/10-
ā | savam | savituḥ | yathā | bhagasya-iva | bhujim | huve | agnim | samudra-vāsasam // RV_8,102.6 //
agnim | vaḥ | vṛdhantam | adhvarāṇām | puru-tamam | accha | naptre | sahasvate // RV_8,102.7 //
ayam | yathā | naḥ | ābhuvat | tvaṣṭā | rūpāiva | takṣyā | asya | kratvā | yaśasvataḥ // RV_8,102.8 //
ayam | viśvāḥ | abhi | śriyaḥ | agniḥ | deveṣu | patyate | ā | vājaiḥ | upa | naḥ | gamat // RV_8,102.9 //
viśveṣām | iha | stuhi | hotṛṝṇām | yaśaḥ-tamam | agnim | yajñeṣu | pūrvyam // RV_8,102.10 //
//10//.

-RV_6:7/11-
śīram | pāvaka-śociṣam | jyeṣṭhaḥ | yaḥ | dameṣu | ā | dīdāya | dīrghaśrut-tamaḥ // RV_8,102.11 //
tam | arvantam | na | sānasim | gṛṇīhi | vipra | śuṣmiṇam | mitram | na | yātayat-janam // RV_8,102.12 //
upa | tvā | jāmayaḥ | giraḥ | dediśatīḥ | haviḥ-kṛtaḥ | vāyoḥ | anīke | asthiran // RV_8,102.13 //
yasya | tri-dhātu | avṛtam | barhiḥ | tasthau | asam-dinam | āpaḥ | cit | ni | dadha | padam // RV_8,102.14 //
padam | devasya | mīḷhuṣaḥ | anādhṛṣṭābhiḥ | ūti-bhiḥ | bhadrā | sūryaḥ-iva | upa-dṛk // RV_8,102.15 //
//11//.

-RV_6:7/12-
agne | ghṛtasya | dhīti-bhiḥ | tepānaḥ | deva | śociṣā | ā | devān | vakṣi | yakṣi | ca // RV_8,102.16 //
tam | tvā | ajananta | mātaraḥ | kavim | devāsaḥ | aṅgiraḥ | havya-vāham | amartyam // RV_8,102.17 //
pra-cetasam | tvā | kave | agne | dūtam | vareṇyam | havya-vāham | ni | sedire // RV_8,102.18 //
nahi | me | asti | aghnyā | na | sva-dhitiḥ | vanan-vati | atha | etādṛk | bharāmi | te // RV_8,102.19 //
yat | agne | kāni | kāni | cit | ā | te | dārūṇi | dadhmasi | tā | juṣasva | yaviṣṭhya // RV_8,102.20 //
yat | atti | upa-jihvikā | yat | vamraḥ | ati-sarpati | sarvam | tat | astu | te | ghṛtam // RV_8,102.21 //
agnim | indhānaḥ | manasā | dhiyam | saceta | martyaḥ | agnim | īdhe | vivasva-bhiḥ // RV_8,102.22 //
//12//.

-RV_6:7/13-
(RV_8,103)
adarśi | gātuvit-tamaḥ | yasmin | vratāni | ādadhuḥ | upo iti | su | jātam | āryasya | vardhanam | agnim | nakṣanta | naḥ | giraḥ // RV_8,103.1 //
pra | daivaḥ-dāsaḥ | agniḥ | devān | accha | na | majmanā | anu | mātaram | pṛthivīm | vi | vavṛte | tasthau | nākasya | sānavi // RV_8,103.2 //
yasmāt | rejanta | kṛṣṭayaḥ | carkṛtyāni | kṛṇvataḥ | sahasra-sām | medhasātau-iva | tmanā | agnim | dhībhiḥ | saparyata // RV_8,103.3 //
pra | yam | rāye | ninīṣasi | martaḥ | yaḥ | te | vaso iti | dāśat | saḥ | vīram | dhatte | agne | uktha-śaṃsinam | tmanā | sahasra-poṣi ṇam // RV_8,103.4 //
saḥ | dṛḷhe | cit | abhi | tṛṇatti | vājam | arvatā | saḥ | dhatte | akṣiti | śravaḥ | tve iti | deva-trā | sadā | puruvaso itipuru-vaso | viśvā | vāmāni | dhīmahi // RV_8,103.5 //
//13//.

-RV_6:7/14-
yaḥ | viśvā | dayate | vasu | hotā | mandraḥ | janānām | madhoḥ | na | pātrā | pra-thamāni | asmai | pra | stomāḥ | yanti | agnaye // RV_8,103.6 //
aśvam | na | gīḥ-bhiḥ | rathyam | su-dānavaḥ | marmṛjyante | deva-yavaḥ | ubhe iti | toke iti | tanaye | dasma | viśpate | parṣi | rādhaḥ | maghonām // RV_8,103.7 //
pra | maṃhiṣṭhāya | gāyata | ṛta-vne | bṛhate | śukra-śociṣe | upa-stutāsaḥ | agnaye // RV_8,103.8 //
ā | vaṃsate | magha-vā | vīra-vat | yaśaḥ | sam-iddhaḥ | dyumnī | āhutaḥ | kuv it | naḥ | asya | su-matiḥ | navīyasī | accha | vājebhiḥ | āgamat // RV_8,103.9 //
preṣṭham | oṃ iti | priyāṇām | stuhi | āsāva | atithim | agnim | rathānām | yamam // RV_8,103.10 //
//14//.

-RV_6:7/15-
ut-itā | yaḥ | ni-ditā | veditā | vasu | ā | yajñiyaḥ | vavartati | dustarāḥ | yasya | pravaṇe | na | ūrmayaḥ | dhiyā | vājam | sisāsataḥ // RV_8,103.11 //
mā | naḥ | haṇītām | atithiḥ | vasuḥ | agniḥ | puru-praśastaḥ | eṣaḥ | yaḥ | su-hotā | su-adhvaraḥ // RV_8,103.12 //
mo iti | te | riṣan | ye | acchokti-bhiḥ | vaso iti | agne | kebhiḥ | cit | evaiḥ | kīriḥ | cit | hi | tvām | īṭe | dūtyāya | rāta-havyaḥ | su-adhvaraḥ // RV_8,103.13 //
ā | agne | yāhi | marut-sakhā | rudrebhiḥ | soma-pītaye | sobharyāḥ | upa | su-stuti m | mādayasva | svaḥ-nare // RV_8,103.14 //
//15//.