Rgveda-Samhita: Padapatha text
Mandala 7


Input by members of the Sansknet project



REFERENCES:
RV_n:n/n = RV_aṣṭaka:adhyāya/varga
RV_n,n.n = RV_maṇḍala,sūkta.verse





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








-RV_5:1/23-
(RV_7,1)
agnim | naraḥ | dīdhiti-bhiḥ | araṇyoḥ | hasta-cyutī | janayanta | pra-śastam | dūre--dṛśam | gṛha-patim | atharyum // RV_7,1.1 //
tam | agnim | aste | vasavaḥ | ni | ṛṇvan | su-praticakṣam | avase | kutaḥ | cit | dakṣāyyaḥ | yaḥ | dame | āsa | nityaḥ // RV_7,1.2 //
pra-iddhaḥ | agne | dīdihi | puraḥ | naḥ | ajasrayā | sūrmyā | yaviṣṭha | tvām | śaśvantaḥ | upa | yanti | vājāḥ // RV_7,1.3 //
pra | te | agnayaḥ | agni-bhyaḥ | varam | niḥ | su-vīrāsaḥ | śośucanta | dyu-mantaḥ | yatra | naraḥ | sam-āsate | su-jātāḥ // RV_7,1.4 //
dāḥ | naḥ | agne | dhiyā | rayim | su-vīram | su-apatyam | sahasya | pra-śastam | na | yam | yāvā | tarati | yātu-māvān // RV_7,1.5 //
//23//.

-RV_5:1/24-
upa | yam | eti | yuvatiḥ | su-dakṣam | doṣā | vastoḥ | haviṣmatī | ghṛtācī | upa | svā | enam | aramatiḥ | vasu-yuḥ // RV_7,1.6 //
viśvāḥ | agne | apa | daha | arātīḥ | yebhiḥ | tapaḥ-bhiḥ | adahaḥ | jarūtham | pra | ni-svaram | cātayasva | amīvām // RV_7,1.7 //
ā | yaḥ | te | agne | idhate | anīkam | vasiṣṭha | śukra | dīdi-vaḥ | pāvaka | uto iti | naḥ | ebhiḥ | stavathaiḥ | iha | syāḥ // RV_7,1.8 //
vi | ye | te | agne | bhejire | anīkam | martāḥ | naraḥ | pitryāsaḥ | puru-trā | uto iti | naḥ | ebhiḥ | su-manāḥ | iha | syāḥ // RV_7,1.9 //
ime | naraḥ | vṛtra-hatyeṣu | śūrāḥ | viśvāḥ | adevīḥ | abhi | santu | māyāḥ | ye | me | dhiyam | panayanta | pra-śastām // RV_7,1.10 //
//24//.

-RV_5:1/25-
mā | śūne | agne | ni | sadāma | nṛṇām | mā | aśeṣasaḥ | avīratā | pari | tvā | prajāvatīṣu | duryāsu | durya // RV_7,1.11 //
yam | aśvī | nityam | upa-yāti | yajñam | prajāvantam | su-apatyam | kṣayam | naḥ | sva-janmanā | śeṣasā | vavṛdhānam // RV_7,1.12 //
pāhi | naḥ | agne | rakṣasaḥ | ajuṣṭāt | pāhi | dhūrteḥ | araruṣaḥ | agha-yoḥ | tvā | yujā | pṛtanāyūn | abhi | syām // RV_7,1.13 //
saḥ | it | agniḥ | agnīn | ati | astu | anyān | yatra | vājī | tanayaḥ | vīḷu-pāṇiḥ | sahasra-pāthāḥ | akṣarā | sam-eti // RV_7,1.14 //
saḥ | it | agniḥ | yaḥ | vanuṣyataḥ | ni-pāti | sam-eddhāram | aṃhasaḥ | uruṣyāt | su-jātāsaḥ | pari | caranti | vīrāḥ // RV_7,1.15 //
//25//.

-RV_5:1/26-
ayam | saḥ | agniḥ | āhutaḥ | puru-trā | yam | īśānaḥ | sam | it | indhe | haviṣmān | pari | yam | eti | adhvareṣu | hotā // RV_7,1.16 //
tve iti | agne | āhavanāni | bhūri | īśānāsaḥ | ā | juhuyāma | nityā | ubhā | kṛṇvantaḥ | vahatū iti | miyedhe // RV_7,1.17 //
imo iti | agne | vīta-tamāni | havyā | ajasraḥ | vakṣi | deva-tātim | iccha | prati | naḥ | īm | surabhīṇi | vyantu // RV_7,1.18 //
mā | naḥ | agne | avīrate | parā | dā | duḥ-vāsase | amataye | mā | naḥ | asyai | mā | naḥ | kṣudhe | mā | rakṣase | ṛta-vaḥ | mā | naḥ | dame | mā | vane | ā | juhūrthāḥ // RV_7,1.19 //
nu | me | brahmāṇi | agne | ut | śaśādhi | tvam | deva | maghavat-bhyaḥ | susūdaḥ | rātau | syāma | ubhayāsaḥ | ā | te | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,1.20 //
//26//.

-RV_5:1/27-
tvam | agne | su-havaḥ | raṇva-sandṛk | su-dītī | sūno iti | sahasaḥ | didīhi | mā | tve iti | sacā | tanaye | nitye | ā | dhak | mā | vīraḥ | asmat | naryaḥ | vi | dāsīt // RV_7,1.21 //
mā | naḥ | agne | duḥ-bhṛtaye | sacā | eṣu | deva-iddheṣu | agniṣu | pra | vocaḥ | mā | te | asmān | duḥ-matayaḥ | bhṛmāt | cit | devasya | sūno iti | sahasaḥ | naśanta // RV_7,1.22 //
saḥ | martaḥ | agne | su-anīka | revān | amartye | yaḥ | ājuhoti | havyam | saḥ | devatā | vasu-vanim | dadhāti | yam | sūriḥ | arthī | pṛcchamānaḥ | eti // RV_7,1.23 //
mahaḥ | naḥ | agne | suvitasya | vidvān | rayim | sūri-bhyaḥ | ā | vaha | bṛhantam | yena | vayam | sahasāvan | madema | avi-kṣitāsaḥ | āyuṣā | su-vīrāḥ // RV_7,1.24 //
nu | me | brahmāṇi | agne | ut | śaśādhi | tvam | deva | maghavat-bhyaḥ | susūdaḥ | rātau | syāma | ubhayāsaḥ | ā | te | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,1.25 //
//27//.


-RV_5:2/1-
(RV_7,2)
juṣasva | naḥ | sam-idham | agne | adya | śoca | bṛhat | yajatam | dhūmam | ṛṇvan | upa | spṛśa | divyam | sānu | stūpaiḥ | sam | raśmi-bhiḥ | tatanaḥ | sūryasya // RV_7,2.1 //
narāśaṃsasya | mahimānam | eṣām | upa | stoṣāma | yajatasya | yajñaiḥ | ye | su-kratavaḥ | śucayaḥ | dhiyam-dhāḥ | svadanti | devāḥ | ubhayāni | havyā // RV_7,2.2 //
īḷenyam | vaḥ | asuram | su-dakṣam | antaḥ | dūtam | rodasī
iti | satya-vācam | manuṣvat | agnim | manunā | sam-iddham | sam | adhvarāya | sadam | it | mahema // RV_7,2.3 //
saparyavaḥ | bharamāṇāḥ | abhi-jñu | pra | vṛñjate | namasā | barhiḥ | agnau | ājuhvānāḥ | ghṛta-pṛṣṭham | pṛṣat-vat | adhvaryavaḥ | haviṣā | marjayadhvam // RV_7,2.4 //
su-ādhyaḥ | vi | duraḥ | deva-yantaḥ | aśiśrayuḥ | ratha-yuḥ | deva-tātā | pūrvī iti | siśum | na | mātarā | rihāṇe iti | sam | agruvaḥ | na | samaneṣu | añjan // RV_7,2.5 //
//1//.

-RV_5:2/2-
uta | yoṣaṇeiti | divye iti | mahī iti | naḥ | uṣasānaktā | sudughāiva | dhenuḥ | barhi-sadā | puruhūte itipuru-hūte | maghonī iti | ā | yajñiye | suvitāya | śrayetām // RV_7,2.6 //
viprā | yajñeṣu | mānuṣeṣu | kārū iti | manye | vām | jāta-vedasā | yajadhyai | ūrdhvam | naḥ | adhvaram | kṛtam | haveṣu | tā | deveṣu | vanathaḥ | vāryāṇi // RV_7,2.7 //
ā | bhāratī | bharatībhiḥ | sa-joṣāḥ | iḷā | devaiḥ | manuṣyebhiḥ | agniḥ | sarasvatī | sārasvatebhiḥ | arvāk | tisraḥ | devīḥ | barhiḥ | ā | idam | sadantu // RV_7,2.8 //
tat | naḥ | turīpam | adha | poṣayitnu | deva | tvaṣṭaḥ | vi | rarāṇaḥ | syasveti syasva | yataḥ | vīraḥ | karmaṇyaḥ | su-dakṣaḥ | yukta-grāvā | jāyate | deva-kāmaḥ // RV_7,2.9 //
vanaspate | ava | sṛja | upa | devān | agniḥ | haviḥ | śamitā | sūdayāti | saḥ | it | oṃ iti | hotā | satya-taraḥ | yajāti | yathā | devānām | janimāni | veda // RV_7,2.10 //
ā | yāhi | agne | sam-idhānaḥ | arvāṅ | indreṇa | devaiḥ | sa-ratham | turebhiḥ | barhiḥ | naḥ | āstām | aditiḥ | su-putrā | svāhā | devāḥ | amṛtāḥ | mādayantām // RV_7,2.11 //
//2//.

-RV_5:2/3-
(RV_7,3)
agnim | vaḥ | devam | agni-bhiḥ | sa-joṣāḥ | yajiṣṭham | dūtam | adhvare | kṛṇudhvam | yaḥ | martyeṣu | ni-dhruviḥ | ṛta-vā | tapuḥ-mūrdhā | ghṛta-annaḥ | pāvakaḥ // RV_7,3.1 //
prothat | aśvaḥ | na | yavase | aviṣyan | yadā | mahaḥ | sam-varaṇāt | vi | asthāt | āt | asya | vātaḥ | anu | vāti | śociḥ | adha | sma | te | vrajanam | kṛṣṇam | asti // RV_7,3.2 //
ut | yasya | te | nava-jātasya | vṛṣṇaḥ | agne | caranti | ajarāḥ | idhānāḥ | accha | dyām | aruṣaḥ | dhūmaḥ | eti | sam | dūtaḥ | agne | īyase | hi | devān // RV_7,3.3 //
vi | yasya | te | pṛthivyām | pājaḥ | aśret | tṛṣu | yat | annā | sam-avṛkta | jambhaiḥ | senāiva | sṛṣṭā | pra-sitiḥ | te | eti | yavam | na | dasma | juhvā | vivekṣi // RV_7,3.4 //
tam | it | doṣā | tam | uṣasi | yaviṣṭham | agnim | atyam | na | marjayanta | naraḥ | ni-śiśānāḥ | atithim | asya | yonau | dīdāya | śociḥ | āhutasya | vṛṣṇaḥ // RV_7,3.5 //
//3//.

-RV_5:2/4-
su-sandṛk | te | su-anīka | pratīkam | vi | yat | rukmaḥ | na | rocase | upāke | di vaḥ | na | te | tanyatuḥ | eti | śuṣmaḥ | citraḥ | na | sūraḥ | prati | cakṣibhānum // RV_7,3.6 //
yathā | vaḥ | svāhā | agnaye | dāśema | pari | iḷābhiḥ | ghṛtavat-bhiḥ | ca | havyaiḥ | tebhiḥ | naḥ | agne | amitaiḥ | mahaḥ-bhiḥ | śatam | pūḥ-bhiḥ | āyasībhiḥ | ni | pāhi // RV_7,3.7 //
yāḥ | vā | te | santi | dāśuṣe | adhṛṣṭāḥ | giraḥ | vā | yābhiḥ | nṛ-vatīḥ | uruṣyāḥ | tābh iḥ | naḥ | sūno iti | sahasaḥ | ni | pāhi | smat | sūrīn | jaritṝn | jāta-vedaḥ // RV_7,3.8 //
niḥ | yat | pūtāiva | sva-dhitiḥ | śuciḥ | gāt | svayā | kṛpā | tanvā | rocamānaḥ | ā | yaḥ | mātroḥ | uśenyaḥ | janiṣṭa | deva-yajyāya | su-kratuḥ | pāvakaḥ // RV_7,3.9 //
etā | naḥ | agne | saubhagā | didīhi | api | kratum | su-cetasam | vatema | viśvā | stotṛ-bhyaḥ | gṛṇate | ca | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,3.10 //
//4//.

-RV_5:2/5-
(RV_7,4)
pra | vaḥ | śukrāya | bhānave | bharadhvam | havyam | matim | ca | agnaye | su-pūtam | yaḥ | daivyāni | mānuṣā | janūṃṣi | antaḥ | viśvāni | vidmanā | jigāti // RV_7,4.1 //
saḥ | gūtsaḥ | agniḥ | taruṇaḥ | cit | astu | yataḥ | yaviṣṭhaḥ | ajaniṣṭa | mātuḥ | sam | yaḥ | vanā | yuvate | śuci-dam | bhūri | cit | annā | sam | it | atti | sadyaḥ // RV_7,4.2 //
asya | devasya | sam-sadi | anīke | yam | martāsaḥ | śyetam | jagṛbhre | ni | yaḥ | gṛbham | pauruṣeyīm | uvoca | duḥ-okam | agniḥ | āyave | śuśoca // RV_7,4.3 //
ayam | kaviḥ | akaviṣu | pra-cetāḥ | marteṣu | agniḥ | amṛtaḥ | ni | dhāyi | saḥ | mā | naḥ | atra | juhuraḥ | sahasvaḥ | sadā | tve iti | su-manasaḥ | syāma // RV_7,4.4 //
ā | yaḥ | yonim | deva-kṛtam | sasāda | kratvā | hi | agniḥ | amṛtān | atārīt | tam | oṣadhīḥ | ca | vaninaḥ | ca | garbham | bhūmiḥ | ca | viśva-dhāyasam | bibharti // RV_7,4.5 //
//5//.

-RV_5:2/6-
īśe | hi | agniḥ | amṛtasya | bhūreḥ | īśe | rāyaḥ | su-vīryasya | dātoḥ | mā | tvā | vayam | sahasāvan | avīrāḥ | mā | apsavaḥ | pari | sadāma | mā | aduvaḥ // RV_7,4.6 //
pari-sadyam | hi | araṇasya | rekṇaḥ | nityasya | rāyaḥ | patayaḥ | syāma | na | śeṣaḥ | agne | anya-jātam | asti | acetānasya | mā | pathaḥ | vi | dukṣaḥ // RV_7,4.7 //
nahi | grabhāya | araṇaḥ | su-śevaḥ | anya-udaryaḥ | manasā | mantavai | oṃ iti | adha | cit | okaḥ | punaḥ | it | saḥ | eti | ā | naḥ | vājī | abhīṣāṭ | etu | navyaḥ // RV_7,4.8 //
tvam | agne | vanuṣyataḥ | ni | pāhi | tvam | oṃ iti | naḥ | sahasāvan | avadyāt | sam | tvā | dhvasman-vat | abhi | etu | pāthaḥ | sam | rayiḥ | spṛhayāyyaḥ | sahasrī // RV_7,4.9 //
etā | naḥ | agne | saubhagā | didīhi | api | kratum | su-cetasam | vatema | viśvā | stotṛ-bhyaḥ | gṛṇate | ca | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,4.10 //
//6//.

-RV_5:2/7-
(RV_7,5)
pra | agnaye | tavase | bharadhvam | giram | divaḥ | arataye | pṛthivyāḥ | yaḥ | v iśveṣām | amṛtānām | upa-sthe | vaiśvānaraḥ | vavṛdhe | jāgṛvat-bhiḥ // RV_7,5.1 //
pṛṣṭaḥ | divi | dhāyi | agniḥ | pṛthivyām | netā | sindhūnām | vṛṣabhaḥ | stiyānām | saḥ | mānuṣīḥ | abhi | viśaḥ | vi | bhāti | vaiśvānaraḥ | vavṛdhānaḥ | vareṇa // RV_7,5.2 //
tvat | bhiyā | viśaḥ | āyan | asiknīḥ | asamanāḥ | jahatīḥ | bhojanāni | vaiśvānara | pūrave | śośucānaḥ | puraḥ | yat | agne | darayan | adīdeḥ // RV_7,5.3 //
tava | tri-dhātu | pṛthivī | uta | dyauḥ | vaiśvānara | vratam | agne | sacanta | tvam | bhāsā | rodasī iti | ā | tatantha | ajasreṇa | śociṣā | śośucānaḥ // RV_7,5.4 //
tvām | agne | haritaḥ | vāvaśānāḥ | giraḥ | sacante | dhunayaḥ | ghṛtācīḥ | patim | kṛṣṭīnām | rathyam | rayīṇām | vaiśvānaram | uṣasām | ketum | ahnām // RV_7,5.5 //
//7//.

-RV_5:2/8-
tve iti | asuryam | vasavaḥ | ni | ṛṇvan | kratum | hi | te | mitra-mahaḥ | juṣanta | tvam | dasyūn | okasaḥ | agne | ājaḥ | uru | jyotiḥ | janayan | āryāya // RV_7,5.6 //
saḥ | jāyamānaḥ | parame | vi-oman | vāyuḥ | na | pāthaḥ | pari | pāsi | sadyaḥ | tvam | bhuvanā | janayan | abhi | ṛn | apatyāya | jāta-vedaḥ | daśasyan // RV_7,5.7 //
tām | agne | asme iti | iṣam | ā | īrayasva | vaiśvānara | dyu-matīm | jāta-vedaḥ | yayā | rādhaḥ | pinvasi | viśva-vāra | pṛthu | śravaḥ | dāśuṣe | martyāya // RV_7,5.8 //
tam | naḥ | agne | maghavat-bhyaḥ | puru-kṣum | rayim | ni | vājam | śrutyam | yuvasva | vaiśvānara | mahi | naḥ | śarma | yaccha | rudrebhiḥ | agne | vasu-bhiḥ | sa-joṣāḥ // RV_7,5.9 //
//8//.

-RV_5:2/9-
(RV_7,6)
pra | sam-rājaḥ | asurasya | pra-śastim | puṃsaḥ | kṛṣṭīnām | anu-mādyasya | indrasya-iva | pra | tavasaḥ | kṛtāni | vande | dārum | vandamānaḥ | vivakmi // RV_7,6.1 //
kavim | ketum | dhāsim | bhānum | adreḥ | hinvanti | śam | rājyam | rodasyoḥ | puram-darasya | gīḥ-bhiḥ | ā | vivāse | agneḥ | vratāni | pūrvyā | mahāni // RV_7,6.2 //
ni | akratūn | grathinaḥ | mṛdhra-vācaḥ | paṇīn | aśraddhān | avṛdhān | ayajñān | pra-pra | tān | dasyūn | agniḥ | vivāya | pūrvaḥ | cakāra | aparān | ayajyūn // RV_7,6.3 //
yaḥ | apācīne | tamasi | madantīḥ | prācīḥ | cakāra | nṛ-tamaḥ | śacībhiḥ | tam | īśānam | vasvaḥ | agnim | gṛṇīṣe | anānatam | damayantam | pṛtanyūn // RV_7,6.4 //
yaḥ | dehyaḥ | anamayat | vadha-snaiḥ | yaḥ | arya-patnīḥ | uṣasaḥ | cakāra | saḥ | ni-rudhya | nahuṣaḥ | yahvaḥ | agniḥ | viśaḥ | cakre | bali-hṛtaḥ | sahaḥ-bhiḥ // RV_7,6.5 //
yasya | śarman | upa | viśve | janāsaḥ | evaiḥ | tasthuḥ | su-matim | bhikṣamāṇāḥ | vaiśvānaraḥ | varam | ā | rodasyoḥ | ā | agniḥ | sasāda | pitroḥ | upa-stham // RV_7,6.6 //
ā | devaḥ | dade | budhnyā | vasūni | vaiśvānaraḥ | ut-itā | sūryasya | ā | samudrāt | avarāt | ā | parasmāt | ā | agniḥ | dade | divaḥ | ā | pṛthivyāḥ // RV_7,6.7 //
//9//.

-RV_5:2/10-
(RV_7,7)
pra | vaḥ | devam | cit | sahasānam | agnim | aśvam | na | vājinam | hiṣe | namaḥ-bhiḥ | bhava | naḥ | dūtaḥ | adhvarasya | vidvān | tmanā | deveṣu | vivide | mita-duḥ // RV_7,7.1 //
ā | yāhi | agne | pathyāḥ | anu | svāḥ | mandraḥ | devānām | sakhyam | juṣāṇaḥ | ā | sānu | śuṣmaiḥ | nadayan | pṛthivyāḥ | jambhebhiḥ | viśvam | uśadhak | vanāni // RV_7,7.2 //
prācīnaḥ | yajñaḥ | su-dhitam | hi | barhiḥ | prīṇīte | agniḥ | īḷitaḥ | na | hotā | ā | mātarā | viśvavāreitiviśva-vāre | huvānaḥ | yataḥ | yaviṣṭha | jajñiṣe | su-śevaḥ // RV_7,7.3 //
sadyaḥ | adhvare | rathiram | jananta | mānuṣāsaḥ | vi-cetasaḥ | yaḥ | eṣām | viśām | adhāyi | viśpatiḥ | duroṇe | agniḥ | mandraḥ | madhu-vacāḥ | ṛta-vā // RV_7,7.4 //
asādi | vṛtaḥ | vahniḥ | ājaganvān | agniḥ | brahmā | nṛ-sadane | vi-dhartā | dyauḥ | ca | yam | pṛthivī | vavṛdhāteiti | ā | yam | hotā | yajati | viśva-vāram // RV_7,7.5 //
ete | dyumnebhiḥ | viśvam | ā | atiranta | mantram | ye | vā | aram | naryāḥ | atakṣan | pra | ye | viśaḥ | tiranta | śroṣamāṇāḥ | ā | ye | me | asya | dīdhayan | ṛtasya // RV_7,7.6 //
nu | tvām | agne | īmahe | vasiṣṭhāḥ | īśānam | sūno iti | sahasaḥ | vasūnām | iṣam | stotṛ-bhyaḥ | maghavat-bhyaḥ | ānaṭ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,7.7 //
//10//.

-RV_5:2/11-
(RV_7,8)
indhe | rājā | sam | aryaḥ | namaḥ-bhiḥ | yasya | pratīkam | āhutam | ghṛtena | naraḥ | havyebhiḥ | īḷate | sa-bādhaḥ | ā | agniḥ | agre | uṣasām | aśoci // RV_7,8.1 //
ayam | oṃ iti | syaḥ | su-mahān | avedi | hotā | mandraḥ | manuṣaḥ | yahvaḥ | agniḥ | vi | bhāḥ | akar ity akaḥ | sasṛjānaḥ | pṛthivyām | kṛṣṇa-paviḥ | oṣadhībhiḥ | vavakṣe // RV_7,8.2 //
kayā | naḥ | agne | vi | vasaḥ | su-vṛktim | kām | oṃ iti | svadhām | ṛṇavaḥ | śasyamānaḥ | kadā | bhavema | patayaḥ | su-datra | rāyaḥ | vantāraḥ | dustarasya | sādhoḥ // RV_7,8.3 //
pra-pra | ayam | agniḥ | bharatasya | śṛṇve | vi | yat | sūryaḥ | na | rocate | bṛhat | bhāḥ | abhi | yaḥ | pūrum | pṛtanāsu | tasthau | dyutānaḥ | daivyaḥ | atithiḥ | śuśoca // RV_7,8.4 //
asan | it | tve iti | āhavanāni | bhūri | bhuvaḥ | viśvebhiḥ | su-manāḥ | anīkaiḥ | stutaḥ | cit | agne | śṛṇviṣe | gṛṇānaḥ | svayam | vardhasva | tanvam | su-jāta // RV_7,8.5 //
idam | vacaḥ | śata-sāḥ | sam-sahasram | ut | agnaye | janiṣīṣṭa | dvi-bahārḥ | śam | yat | stotṛ-bhyaḥ | āpaye | bhavāti | dyu-mat | amīva-cātanam | rakṣaḥ-hā // RV_7,8.6 //
nu | tvām | agne | īmahe | vasiṣṭhāḥ | īśānam | sūno
iti | sahasaḥ | vasūnām | iṣam | stotṛ-bhyaḥ | maghavat-bhyaḥ | ānaṭ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,8.7 //
//11//.

-RV_5:2/12-
(RV_7,9)
abodhi | jāraḥ | uṣasām | upa-sthāt | hotā | mandraḥ | kavi-tamaḥ | pāvakaḥ | dadhāti | ketum | ubhayasya | jantoḥ | havyā | deveṣu | draviṇam sukṛt-su // RV_7,9.1 //
saḥ | su-kratuḥ | yaḥ | vi | duraḥ | paṇīnām | punānaḥ | arkam | puru-bhojasam | naḥ | hotā | mandraḥ | viśām | damūnāḥ | tiraḥ | tamaḥ | dadṛśe | rāmyāṇām // RV_7,9.2 //
amūraḥ | kaviḥ | aditiḥ | vivasvān | su-saṃsat | mitraḥ | atithiḥ | śivaḥ | naḥ | citra-bhānuḥ | uṣasām | bhāti | agre | apām | garbhaḥ | pra-svaḥ | ā | viveśa // RV_7,9.3 //
īḷenyaḥ | vaḥ | manuṣaḥ | yugeṣu | samana-gāḥ | aśucat | jāta-vedāḥ | su-sandṛśā | bhānunā | yaḥ | vi-bhāti | prati | gāvaḥ | sam-idhānam | budhanta // RV_7,9.4 //
agne | yāhi | dūtyam | mā | riṣaṇyaḥ | devām | accha | brahma-kṛtā | gaṇena | sarasvatīm | marutaḥ | aśvinā | apaḥ | yakṣi | devān | ratna-dheyāya | viśvān // RV_7,9.5 //
tvām | agne | sam-idhānaḥ | vasiṣṭhaḥ | jarūtham | han | yakṣi | rāye | puram-dhim | puru-nīthā | jāta-vedaḥ | jarasva | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,9.6 //
//12//.

-RV_5:2/13-
(RV_7,10)
uṣaḥ | na | jāraḥ | pṛthu | pājaḥ | aśret | davidyutat | dīdyat | śośucānaḥ | vṛṣā | har iḥ | śuciḥ | ā | bhāti | bhāsā | dhiyaḥ | hinvānaḥ | uśatīḥ | ajīgariti // RV_7,10.1 //
svaḥ | na | vastoḥ | uṣasām | aroci | yajñam | tanvānāḥ | uśijaḥ | na | manma | agniḥ | janmāni | devaḥ | ā | vi | vidvān | dravat | dūtaḥ | deva-yāvā | vaniṣṭhaḥ // RV_7,10.2 //
accha | giraḥ | matayaḥ | deva-yantīḥ | agnim | yanti | draviṇam | bhikṣamāṇāḥ | su-sandṛśam | su-pratīkam | su-añcam | havya-vāham | aratim | mānuṣāṇām // RV_7,10.3 //
indram | naḥ | agne | vasu-bhiḥ | sa-joṣāḥ | rudram | rudrebhiḥ | ā | vaha | bṛhantam | ādityebhiḥ | aditim | viśva-janyām | bṛhaspatim | ṛkva-bhiḥ | viśva-vāram // RV_7,10.4 //
mandram | hotāram | uśijaḥ | yaviṣṭham | agnim | viśaḥ | īḷate | adhvareṣu | saḥ | hi | kṣapāvān | abhavat | rayīṇām | atandraḥ | dūtaḥ | yajathāya | devān // RV_7,10.5 //
//13//.

-RV_5:2/14-
(RV_7,11)
mahān | asi | adhvarasya | pra-ketaḥ | na | ṛte | tvat | amṛtāḥ | mādayante | ā | v iśvebhiḥ | saratham | yāhi | devaiḥ | ni | agne | hotā | prathamaḥ | sada | iha // RV_7,11.1 //
tvām | īḷate | ajiram | dūtyāya | haviṣmantaḥ | sadam | it | mānuṣāsaḥ | yasya | devaiḥ | ā | asadaḥ | barhiḥ | agne | ahāni | asmai | su-dinā | bhavanti // RV_7,11.2 //
triḥ | cit | aktoḥ | pra | cikituḥ | vasūni | tve iti | antaḥ | dāśuṣe | martyāya | manuṣvat | agne | iha | yakṣi | devān | bhava | naḥ | dūtaḥ | abhiśasti-pāvā // RV_7,11.3 //
agniḥ | īśe | bṛhataḥ | adhvarasya | agniḥ | viśvasya | haviṣaḥ | kṛtasya | kratum | hi | asya | vasavaḥ | juṣanta | atha | devāḥ | dadhire | havya-vāham // RV_7,11.4 //
ā | agne | vaha | haviḥ-adyāya | devān | indra-jyeṣṭhāsaḥ | iha | mādayantām | imam | yajñam | divi | deveṣu | dhehi | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,11.5 //
//14//.

-RV_5:2/15-
(RV_7,12)
aganma | mahā | namasā | yaviṣṭham | yaḥ | dīdāya | sam-iddhaḥ | sve | duroṇe | ci tra-bhānum | rodasī iti | antaḥ | urvī iti | su-āhutam | pratyañcam // RV_7,12.1 //
saḥ | mahnā | viśvā | duḥ-itāni | sāhvān | agniḥ | stave | dame | ā | jāta-vedāḥ | saḥ | naḥ | rakṣiṣat | duḥ-itāt | avadyāt | asmān | gṛṇataḥ | uta | naḥ | maghonaḥ // RV_7,12.2 //
tvam | varuṇaḥ | uta | mitraḥ | agne | tvām | vardhanti | mati-bhiḥ | vasiṣṭhāḥ | tve iti | vasu | su-saṇanāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,12.3 //
//15//.

-RV_5:2/16-
(RV_7,13)
pra | agnaye | viśva-śuce | dhiyam-dhe | asura-ghne | manma | dhītim | bharadhvam | bhare | haviḥ | na | barhiṣi | prīṇānaḥ | vaiśvānarāya | yataye | matīnām // RV_7,13.1 //
tvam | agne | śociṣā | śośucānaḥ | ā | rodasī iti | apṛṇāḥ | jāyamānaḥ | tvam | devān | abhi-śasteḥ | amuñcaḥ | vaiśvānara | jāta-vedaḥ | mahi-tvā // RV_7,13.2 //
jātaḥ | yat | agne | bhuvanā | vi | akhyaḥ | paśūn | na | gopāḥ | iryaḥ | pari-jmā | vaiśvānara | brahmaṇe | vinda | gātum | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,13.3 //
//16//.

-RV_5:2/17-
(RV_7,14)
sam-idhā | jāta-vedase | devāya | deva-hūtibhiḥ | haviḥ-bhiḥ | śukra-śociṣe | namasvinaḥ | vayam | dāśema | agnaye // RV_7,14.1 //
vayam | te | agne | sam-idhā | vidhema | vayam | dāśema | su-stutī | yajatra | vayam | ghṛtena | adhvarasya | hotaḥ | vayam | deva | haviṣā | bhadra-śoce // RV_7,14.2 //
ā | naḥ | devebhiḥ | upa | deva-hūtim | agne | yāhi | vaṣaṭ-kṛtim | juṣāṇaḥ | tubhyam | devāya | dāśataḥ | syāma | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,14.3 //
//17//.

-RV_5:2/18-
(RV_7,15)
upa-sadyāya | mīḷhuṣe | āsye | juhuta | haviḥ | yaḥ | naḥ | nediṣṭham | āpyam // RV_7,15.1 //
yaḥ | pañca | carṣaṇīḥ | abhi | ni-sasāda | dame--dame | kaviḥ | gṛha-patiḥ | yuvā // RV_7,15.2 //
saḥ | naḥ | vedaḥ | amātyam | agniḥ | rakṣatu | viśvataḥ | uta | asmān | pātu | aṃhasaḥ // RV_7,15.3 //
navam | nu | stomam | agnaye | divaḥ | śyenāya | jījanam | vasvaḥ | kuvit | vanāti | naḥ // RV_7,15.4 //
spārhā | yasya | śriyaḥ | dṛśe | rayiḥ | vīra-vataḥ | yathā | agre | yajñasya | śocataḥ // RV_7,15.5 //
//18//.

-RV_5:2/19-
saḥ | imām | vetu | vaṣaṭ-kṛtim | agniḥ | juṣata | naḥ | giraḥ | yajiṣṭhaḥ | havya-vāhanaḥ // RV_7,15.6 //
ni | tvā | nakṣya | viśpate | dyu-mantam | deva | dhīmahi | su-vīram | agne | āhuta // RV_7,15.7 //
kṣapaḥ | usraḥ | ca | dīdihi | su-agnayaḥ | tvayā | vayam | su-vīraḥ | tvam | asma-yuḥ // RV_7,15.8 //
upa | tvā | sātaye | naraḥ | viprāsaḥ | yanti | dhīti-bhiḥ | upa | akṣarā | sahasr iṇī // RV_7,15.9 //
agniḥ | rakṣāṃsi | sedhati | śukra-śociḥ | amartyaḥ | śuciḥ | pāvakaḥ | īḍyaḥ // RV_7,15.10 //
//19//.

-RV_5:2/20-
saḥ | naḥ | rādhāṃsi | ā | bhara | īśānaḥ | sahasaḥ | yaho iti | bhagaḥ | ca | dātu | vāryam // RV_7,15.11 //
tvam | agne | vīra-vat | yaśaḥ | devaḥ | ca | savitā | bhagaḥ | ditiḥ | ca | dāti | vāyarm // RV_7,15.12 //
agne | rakṣa | naḥ | aṃhasaḥ | prati | sma | deva | riṣataḥ | tapiṣṭhaiḥ | ajaraḥ | daha // RV_7,15.13 //
agne | mahī | naḥ | āyasī | anādhṛṣṭaḥ | nṛ-pītaye | pūḥ | bhava | śata-bhujiḥ // RV_7,15.14 //
tvam | naḥ | pāhi | aṃhasaḥ | doṣāvastaḥ | agha-yataḥ | divā | naktam | adābhya // RV_7,15.15 //
//20//.

-RV_5:2/21-
(RV_7,16)
enā | vaḥ | agnim | namasā | ūrjaḥ | napātam | ā | huve | priyam | cetiṣṭham | aratim | su-adhvaram | viśvasya | dūtam | amṛtam // RV_7,16.1 //
saḥ | yojate | aruṣā | viśva-bhojasā | saḥ | dudravat | su-āhutaḥ | su-brahmā | yajñaḥ | su-śamī | vasūnām | devam | rādhaḥ | janānām // RV_7,16.2 //
ut | asya | śociḥ | asthāt | ājuhvānasya | mīḷhuṣaḥ | ut | dhūmāsaḥ | aruṣāsaḥ | d ivi-spṛśaḥ | sam | agnim | indhate | naraḥ // RV_7,16.3 //
tam | tvā | dutam | kṛṇmahe | yaśaḥ-tamam | devān | ā | vītaye | vaha | viśvā | sūno iti | sahasaḥ | marta-bhojanā | rāsva | tat | yat | tvā | īmahe // RV_7,16.4 //
tvam | agne | gṛha-patiḥ | tvam | hotā | naḥ | adhvare | tvam | potā | viśva-vāra | pra-cetāḥ | yakṣi | veṣi | ca | vāryam // RV_7,16.5 //
kṛdhi | ratnam | yajamānāya | sukrato itisu-krato | tvam | hi | ratna-dhāḥ | asi | ā | naḥ | ṛte | śiśīhi | viśvam | ṛtvijam | su-śaṃsaḥ | yaḥ | ca | dakṣate // RV_7,16.6 //
//21//.

-RV_5:2/22-
tve iti | agne | su-āhuta | priyāsaḥ | santu | sūrayaḥ | yantāraḥ | ye | magha-vānaḥ | janānām | ūrvān | dayanta | gonām // RV_7,16.7 //
yeṣām | iḷā | ghṛta-hastā | duroṇe | ā | api | prātā | ni-sīdati | tān | trāyasva | sahasya | druhaḥ | nidaḥ | yaccha | naḥ | śarma | dīrgha-śrut // RV_7,16.8 //
saḥ | mandrayā | ca | jihvayā | vahniḥ | āsā | viduḥ-taraḥ | agne | rayim | maghavat-bhyaḥ | naḥ | ā | vaha | havya-dātim | ca | sūdaya // RV_7,16.9 //
ye | rādhāṃsi | dadati | aśvyā | maghā | kāmena | śravasaḥ | mahaḥ | tān | aṃhasaḥ | pipṛhi | partṛ-bhiḥ | tvam | śatam | pūḥ-bhiḥ | yaviṣṭhya // RV_7,16.10 //
devaḥ | vaḥ | draviṇaḥ-dāḥ | pūrṇām | vivaṣṭi | āsicam | ut | vā | siñcadhvam | upa | vā | pṛṇadhvam | āt | it | vaḥ | devaḥ | ohate // RV_7,16.11 //
tam | hotāram | adhvarasya | pra-cetasam | vahnim | devāḥ | akṛṇvata | dadhāti | ratnam | vidhate | su-vīryam | agniḥ | janāya | dāśuṣe // RV_7,16.12 //
//22//.

-RV_5:2/23-
(RV_7,17)
agne | bhava | su-samidhā | sam-iddhaḥ | uta | barhiḥ | urviyā | vi | stṛṇītām // RV_7,17.1 //
uta | dvāraḥ | uśatīḥ | vi | śrayantām | uta | devān | uśataḥ | ā | vaha | iha // RV_7,17.2 //
agne | vīhi | haviṣā | yakṣi | devān | su-adhvarā | kṛṇuhi | jāta-vedaḥ // RV_7,17.3 //
su-adhvarā | karati | jāta-vedāḥ | yakṣat | devān | amṛtān | piprayat | ca // RV_7,17.4 //
vaṃsva | viśvā | vāryāṇi | pracetaitipra-cetaḥ | satyāḥ | bhavantu | āśiṣaḥ | naḥ | adya // RV_7,17.5 //
tvām | oṃ iti | te | dadhire | havya-vāham | devāsaḥ | agne | ūrjaḥ | ā | napātam // RV_7,17.6 //
te | te | devāya | dāśataḥ | syāma | mahaḥ | naḥ | ratnā | vi | dadhaḥ | iyānaḥ // RV_7,17.7 //
//23//.

-RV_5:2/24-
(RV_7,18)
tve iti | ha | yat | pitaraḥ | cit | naḥ | indra | viśvā | vāmā | jaritāraḥ | asanvan | tve iti | gāvaḥ | su-dughāḥ | tve iti | hi | aśvāḥ | tvam | vasu | deva-yate | vaniṣṭhaḥ // RV_7,18.1 //
rājāiva | hi | jani-bhiḥ | kṣeṣi | eva | ava | dyu-bhiḥ | abhi | viduḥ | kaviḥ | san | piśā | giraḥ | magha-van | gobhiḥ | aśvaiḥ | tvāyataḥ | śiśīhiḥrāyeḥasmān // RV_7,18.2 //
imāḥ | oṃ iti | tvā | paspṛdhānāsaḥ | atra | mandrāḥ | giraḥ | deva-yantīḥ | upa | sthuḥ | arvācī | te | pathyā | rāyaḥ | etu | syāma | te | su-matau | indra | śarman // RV_7,18.3 //
dhenum | na | tvā | su-yavase | dudhukṣan | upa | brahmāṇi | sasṛje | vasiṣṭhaḥ | tvām | it | me | go--patim | viśvaḥ | āha | ā | naḥ | indraḥ | su-matim | gantu | accha // RV_7,18.4 //
arṇāṃsi | cit | paprathānā | su-dāse | indraḥ | gādhāni | akṛṇot | su-pārā | śardhantam | śimyum | ucathasya | navyaḥ | śāpam | sindhūnām | akṛṇot | aśastīḥ // RV_7,18.5 //
//24//.

-RV_5:2/25-
puroḷāḥ | it | turvaśaḥ | yakṣuḥ | āsīt | rāye | matsyāsaḥ | ni-śitāḥ | api-iva | śruṣṭim | cakruḥ | bhṛgavaḥ | druhyavaḥ | ca | sakhā | sakhāyam | atarat | viṣūcoḥ // RV_7,18.6 //
ā | pakthāsaḥ | bhalānasaḥ | bhananta | ā | alināsaḥ | viṣāṇinaḥ | śivāsaḥ | ā | yaḥ | anayat | sadha-māḥ | āryasya | gavyā | tṛtsu-bhyaḥ | ajagan | yudhā | nṝn // RV_7,18.7 //
durodhyaḥ | aditim | srevayantaḥ | acetasaḥ | vi | jagṛbhre | parūṣṇīm | mahnā | avivyak | pṛthivīm | patyamānaḥ | paśuḥ | kaviḥ | aśayat | cāyamānaḥ // RV_7,18.8 //
īyuḥ | artham | na | ni-artham | paruṣṇīm | āśuḥ | cana | it | ābhi-pitvam | jagāma | su-dāse | indraḥ | su-tukān | amitrān | arandhayat | mānuṣe | vadhri-vācaḥ // RV_7,18.9 //
īyuḥ | gāvaḥ | na | yavasāt | agopāḥ | yathākṛtam | abhi | mitram | citāsaḥ | pṛśni-gāvaḥ | pṛśni-nipreṣitāsaḥ | śruṣṭim | cakruḥ | ni-yutaḥ | rantayaḥ | ca // RV_7,18.10 //
//25//.

-RV_5:2/26-
ekam | ca | yaḥ | viṃśatim | ca | śravasyā | vaikarṇayoḥ | janān | rājā | ni | astaḥ | dasmaḥ | na | sadman | ni | śiśāti | barhiḥ | śūraḥ | sargam | akṛṇot | indraḥ | eṣām // RV_7,18.11 //
adha | śrutam | kavaṣam | vṛddham | ap-su | anu | druhyum | ni | vṛṇak | vajra-bāhuḥ | vṛṇānāḥ | atra | sakhyāya | sakhyam | tvāyantaḥ | ye | amadan | anu | tvā // RV_7,18.12 //
vi | sadyaḥ | viśvā | dṛṃhitāni | eṣām | indraḥ | puraḥ | sahasā | sapta | dardaḥ | vi | ānavasya | tṛtsave | gayam | bhāk | jeṣma | pūrum | vidathe | mṛdhra-vācam // RV_7,18.13 //
n | gavyavaḥ | anavaḥ | duhyavaḥ | ca | ṣaṣṭiḥ | śatā | susupuḥ | ṣaṭ | sahasrā | ṣaṣṭiḥ | vīrāsaḥ | adhi | ṣaṭ | duvaḥ-yu | viśvā | it | indrasya | vīryā | kṛtān i // RV_7,18.14 //
indreṇa | ete | tṛtsavaḥ | veviṣāṇāḥ | āpaḥ | na | sṛṣṭāḥ | adhavanta | nīcīḥ | duḥ-mitrāsaḥ | prakala-vit | mimānāḥ | jahuḥ | viśvāni | bhojanā | su-dāse // RV_7,18.15 //
//26//.

-RV_5:2/27-
ardham | vīrasya | śṛta-pām | anindram | parā | śardhantam | nunude | abhi | kṣām | indraḥ | manyum | manu-myaḥ | mimāya | bheje | pathaḥ | vartanim | patyamānaḥ // RV_7,18.16 //
ādhreṇa | cit | tat | oṃ iti | ekam | cakāra | siṃhyam | cit | petvena | jaghāna | ava | sraktīḥ | veśyā | avṛścat | indraḥ | pra | ayacchat | viśvā | bhojanā | su-dāse // RV_7,18.17 //
śaśvantaḥ | hi | śatravaḥ | raradhuḥ | te | bhedasya | cit | śardhataḥ | vinda | randhim | martān | enaḥ | stuvataḥ | yaḥ | kṛṇoti | tigmam | tasmin | ni | jahi | vajram | indra // RV_7,18.18 //
āvat | indram | yamunā | tṛtsavaḥ | ca | pra | atra | bhedam | sarva-tātā | muṣāyat | ajāsaḥ | ca | śigravaḥ | yakṣavaḥ | ca | balim | śīrṣāṇi | jabhruḥ | aśvyāni // RV_7,18.19 //
na | te | indra | su-matayaḥ | na | rāyaḥ | sam-cakṣe | pūrvāḥ | uṣasaḥ | na | nūtnāḥ | devakam | cit | mānyamānam | jaghantha | ava | tmanā | bṛhataḥ | śambaram | bhet // RV_7,18.20 //
//27//.

-RV_5:2/28-
pra | ye | gṛhāt | amamaduḥ | tvāyā | parāśaraḥ | śata-yātuḥ | vasiṣṭhaḥ | na | te | bhojasya | sakhyam | mṛṣanta | adha | sūri-bhyaḥ | su-dinā | vi | ucchān // RV_7,18.21 //
dve iti | naptuḥ | deva-vataḥ | śate iti | goḥ | dvā | rathā | vadhū-mantā | su-dāsaḥ | arhan | agne | paija-vanasya | dānam | hotāiva | sadma | pari | ebhi | rebhan // RV_7,18.22 //
catvāraḥ | mā | paija-vanasya | dānāḥ | smat-diṣṭayaḥ | kṛśaninaḥ | nireke | ṛjrāsaḥ | mā | pṛthivi-sthāḥ | su-dāsaḥ | tokam | tokāya | śravase | vahanti // RV_7,18.23 //
yasya | śravaḥ | rodasī iti | antaḥ | urvī iti | śīrṣṇe--śīrṣṇe | vi-babhāja | vi-bhaktā | sapta | it | indram | na | sravataḥ | gṛṇanti | ni | yudhyāmadhim | āśiśāt | abhīke // RV_7,18.24 //
imam | naraḥ | marutaḥ | saścata | anu | divaḥ-dāsam | na | pitaram | su-dāsaḥ | aviṣṭana | paija-vanasya | ketam | duḥ-nāśam | kṣatram | ajaram | duvaḥ-yu // RV_7,18.25 //
//28//.

-RV_5:2/29-
(RV_7,19)
yaḥ | tigma-śṛṅgaḥ | vṛṣabhaḥ | na | bhīmaḥ | ekaḥ | kṛṣṭīḥ | cyavayati | pra | viśvāḥ | yaḥ | śaśvataḥ | adāśuṣaḥ | gayasya | pra-yantā | asi | susvi-tarāya | vedaḥ // RV_7,19.1 //
tvam | ha | tyat | indra | kutsam | āvaḥ | śuśrūṣamāṇaḥ | tanvā | sa-marye | dāsam | yat śuṣṇam | kuyavam | ni | asmai | arandhayaḥ | ārjuneyāya | śikṣan // RV_7,19.2 //
tvam | dhṛṣṇo iti | dhṛṣatā | vīta-havyam | pra | āvaḥ | viśvābhiḥ | ūti-bhiḥ | su-dāsam | pra | pauru-kutsim | trasadasyum | āvaḥ | kṣetra-sātā | vṛtra-hatyeṣu | pūrum // RV_7,19.3 //
tvam | nṛ-bhiḥ | nṛ-manaḥ | deva-vītau | bhūrīṇi | vṛtrā | hari-aśva | haṃsi | tvam | ni | dasyum | cumurim | dhunim | ca | asvāpayaḥ | dabhītaye | su-hantu // RV_7,19.4 //
tava | cyautnāni | vajra-hasta | tāni | nava | yat | puraḥ | navatim | ca | sadyaḥ | ni-veśane | śata-tamā | aviveṣīḥ | ahan | ca | vṛtram | namucim | uta | ahan // RV_7,19.5 //
//29//.

-RV_5:2/30-
sanā | tā | te | indra | bhojanāni | rāta-havyāya | dāśuṣe | su-dāse | vṛṣṇe | te | harī iti | vṛṣaṇā | yunajmi | vyantu | brahmāṇi | puru-śāka | vājam // RV_7,19.6 //
mā | te | asyām | sahasāvan | pariṣṭau | aghāya | bhūma | hari-vaḥ | parādai | trāyasva | naḥ | avṛkebhiḥ | varūthaiḥ | tava | priyāsaḥ | sūriṣu | syāma // RV_7,19.7 //
priyāsaḥ | it | te | magha-van | abhiṣṭau | naraḥ | madema | śaraṇe | sakhāyaḥ | ni | turvaśam | ni | yādvam | śiśīhi | atithi-gvāya | śaṃsyam | kariṣyan // RV_7,19.8 //
sadyaḥ | cit | nu | te | magha-van | abhiṣṭau | naraḥ | śaṃsanti | uktha-śasaḥ | ukthā | ye | te | havebhiḥ | vi | paṇīn | adāśan | asmān | vṛṇīṣva | yujyāya | tasmai // RV_7,19.9 //
ete | stomāḥ | narām | nṛ-tama | tubhyam | asmadryañcaḥ | dadataḥ | maghāni | teṣām | indra | vṛtra-hatye | śivaḥ | bhūḥ | sakhā | ca | śūraḥ | avitā | ca | nṛṇām // RV_7,19.10 //
nu | indra | śūra | stavamānaḥ | ūtī | brahma-jūtaḥ | tanvā | vavṛdhasva | upa | naḥ | vājān | mimīhi | upa | stīn | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,19.11 //
//30//.




-RV_5:3/1-
(RV_7,20)
ugraḥ | jajñe | vīryāya | svadhāvān | cakriḥ | apaḥ | naryaḥ | yat | kariṣyan | jagmiḥ | yuvā | nṛ-sadanam | avaḥ-bhiḥ | trātā | naḥ | indraḥ | enasaḥ | mahaḥ | cit // RV_7,20.1 //
hantā | vṛtram | indraḥ | śūśuvānaḥ | pra | āvīt | nu | vīraḥ | jaritāram | ūtī | kartā | su-dāse | aha | vai | oṃ iti | lokam | dātā | vasu | muhuḥ | ā | dāśuṣe | bhūt // RV_7,20.2 //
yudhmaḥ | anarvā | khaja-kṛt | samat-vā | śūraḥ | satrāṣāṭ | januṣā | īm | aṣāḷhaḥ | vi | āse | indraḥ | pṛtanāḥ | su-ojāḥ | adha | viśvam | śatru-yantam | jaghāna // RV_7,20.3 //
ubhe iti | cit | indra | rodasī iti | mahi-tvā | paprātha | taviṣībhiḥ | tuviṣmaḥ | ni | vajram | indraḥ | hari-vān | mimikṣan | sam | andhasā | madeṣu | vai | uvoca // RV_7,20.4 //
vṛṣā | jajāna | vṛṣaṇam | raṇāya | tam | oṃ iti | cit | nārī | naryam | sasūva | pra | yaḥ | senānīḥ | adha | nṛ-bhyaḥ | asti | inaḥ | satvā | go--eṣaṇaḥ | saḥ | dhṛṣṇuḥ // RV_7,20.5 //
//1//.

-RV_5:3/2-
nu | cit | saḥ | bhreṣate | janaḥ | na | reṣat | manaḥ | yaḥ | asya | ghoram | āvivāsāt | yajñaiḥ | yaḥ | indre | dadhate | duvāṃsi | kṣayat | saḥ | rāye | ṛta-pāḥ | ṛte--jāḥ // RV_7,20.6 //
yat | indra | pūrvaḥ | aparāya | śikṣan | ayat | jyāyān | kanīyasaḥ | deṣṇam | amṛtaḥ | it | pari | āsīta | dūram | ā | citra | citryam | bhara | rayim | naḥ // RV_7,20.7 //
yaḥ | te | indra | priyaḥ | janaḥ | dadāśat | asat | nireke | adri-vaḥ | sakhā | te | vayam | te | asyām | su-matau | caniṣṭhāḥ | syāma | varūthe | aghnataḥ | nṛ-pītau // RV_7,20.8 //
eṣaḥ | stomaḥ | acikradat | vṛṣā | te | uta | stāmuḥ | magha-van | akrapiṣṭa | rāyaḥ | kāmaḥ | jaritāram | te | ā | agan | tvam | aṅga | śakra | vasvaḥ | ā | śakaḥ | naḥ // RV_7,20.9 //
saḥ | naḥ | indra | tva-yatāyai | iṣe | dhāḥ | tmanā | ca | ye | magha-vānaḥ | junanti | vasvī | su | te | jaritre | astu | śaktiḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,20.10 //
//2//.

-RV_5:3/3-
(RV_7,21)
asāvi | devam | go--ṛjīkam | andhaḥ | ni | asmin | indraḥ | januṣā | īm | uvoca | bodhāmasi | tvā | haru-aśva | yajñaiḥ | bodha | naḥ | stomam | andhasaḥ | madeṣu // RV_7,21.1 //
pra | yanti | yajñam | vipayanti | barhiḥ | soma-mādaḥ | vidathe | dudhra-vācaḥ | ni | oṃ iti | bhriyante | yaśasaḥ | gṛbhāt | ā | dūre--upabdaḥ | vṛṣaṇaḥ | nṛ-sācaḥ // RV_7,21.2 //
tvam | indra | sravitavai | apaḥ | karitikaḥ | pari-sthitāḥ | ahinā | śūra | pūrvīḥ | tvat | vāvakre | rathyaḥ | na | dhenāḥ | rejante | viśvā | kṛtrimāṇi | bhīṣā // RV_7,21.3 //
bhīmaḥ | viveṣa | āyudhebhiḥ | eṣām | apāṃsi | viśvā | naryāṇi | vidvān | indraḥ | puraḥ | jarhṛṣāṇaḥ | vi | dūdhot | vi | vajra-hastaḥ | mahinā | jaghāna // RV_7,21.4 //
na | yātavaḥ | indra | jūjuvuḥ | naḥ | na | vandanā | śaviṣṭha | vedyābhiḥ | saḥ | śardhat | aryaḥ | viṣuṇasya | jantoḥ | mā | śiśna-devāḥ | api | guḥ | ṛtam | naḥ // RV_7,21.5 //
//3//.

-RV_5:3/4-
abhi | kratvā | indra | bhūḥ | adha | jman | na | te | vivyak | mahimānam | rajāṃsi | svena | hi | vṛtram | śavasā | jaghantha | na | śatruḥ | antam | vividat | yudhā | te // RV_7,21.6 //
devāḥ | cit | te | asuryāya | pūrve | anu | kṣatrāya | mamire | sahāṃsi | indraḥ | maghāni | dayate | vi-sahya | indram | vājasya | johuvanta | sātau // RV_7,21.7 //
kīriḥ | cit | hi | tvām | avase | juhāva | īśānam | indra | saubhagasya | bhūreḥ | avaḥ | babhūtha | śatam-ūte | asme iti | abhi-kṣattuḥ | tvāvataḥ | varūtā // RV_7,21.8 //
sakhāyaḥ | te | indra | viśvaha | syāma | namaḥ-vṛdhāsaḥ | mahinā | tarutra | vanvantu | sma | te | avasā | samīke | abhi-itim | aryaḥ | vanuṣām | śavāṃsi // RV_7,21.9 //
saḥ | naḥ | indra | tva-yatāyai | iṣe | dhāḥ | tmanā | ca | ye | magha-vānaḥ | junanti | vasvī | su | te | jaritre | astu | śaktiḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,21.10 //
//4//.

-RV_5:3/5-
(RV_7,22)
piba | somam | indra | mandatu | tvā | yam | te | susāva | hari-aśva | adriḥ | sotuḥ | bāhu-bhyām | su-yataḥ | na | arvā // RV_7,22.1 //
yaḥ | te | madaḥ | yujyaḥ | cāruḥ | asti | yena | vṛtrāṇi | hari-aśva | haṃsi | saḥ | tvām | indra | prabhuvaso itiprabhu-vaso | mamattu // RV_7,22.2 //
bodha | su | me | magha-van | vācam | ā | imām | yām | te | vasiṣṭhaḥ | arcati | pra-śastim | imā | brahma | sadha-māde | juṣasva // RV_7,22.3 //
śrudhi | havam | vi-pipānasya | adreḥ | bodha | viprasya | arcataḥ | manīṣām | kṛṣva | duvāṃsi | antamā | sacā | imā // RV_7,22.4 //
na | te | giraḥ | api | mṛṣye | turasya | na | su-stutim | asuryasya | vidvān | sadā | te | nāma | sva-yaśaḥ | vivakmi // RV_7,22.5 //
//5//.

-RV_5:3/6-
bhūri | hi | te | savanā | mānuṣeṣu | bhūri | manīṣī | havate | tvām | it | mā | āre | asmat | magha-van | jyok | karitikaḥ // RV_7,22.6 //
tubhya | it | imā | savanā | śūra | viśvā | tubhyam | brahmāṇi | vardhanā | kṛṇomi | tvam | nṛ-bhiḥ | havyaḥ | viśvadhā | asi // RV_7,22.7 //
nu | cit | nu | te | manyamānasya | dasma | ut | aśnuvanti | mahimānam | ugra | na | vīryam | indra | te | na | rādhaḥ // RV_7,22.8 //
ye | ca | pūrve | ṛṣayaḥ | ye | ca | nūtnāḥ | indra | brahmāṇi | janayanta | viprāḥ | asme iti | te | santu | sakhyā | śivāni | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,22.9 //
//6//.

-RV_5:3/7-
(RV_7,23)
ut | oṃ iti | brahmāṇi | airata | śravasyā | indram | sa-marye | mahaya | vasiṣṭha | ā | yaḥ | viśvāni | śavasā | tatāna | upa-śrotā | me | īvataḥ | vacāṃsi // RV_7,23.1 //
ayāmi | ghoṣaḥ | indra | deva-jāmiḥ | irajyanta | yat | śurudhaḥ | vi-vāci | nahi | svam | āyuḥ | cikite | janeṣu | tāni | it | aṃhāṃsi | ati | parṣi | asmān // RV_7,23.2 //
yuje | ratham | go--eṣaṇam | hari-bhyām | upa | brahmāṇi | jujuṣāṇam | asthuḥ | vi | bādh iṣṭa | syaḥ | rodasī iti | mahi-tvā | indraḥ | vṛtrāṇi | aprati | jaghanvān // RV_7,23.3 //
āpaḥ | cit | pipyuḥ | staryaḥ | na | gāvaḥ | nakṣan | ṛtam | jaritāraḥ | te | indra | yāhi | vāyuḥ | na | ni-yutaḥ | naḥ | accha | tvam | hi | dhī-bhiḥ | dayase | vi | vājān // RV_7,23.4 //
te | tvā | madāḥ | indra | mādayantu | śuṣmiṇam | tuvi-rādhasam | jaritre | ekaḥ | deva-trā | dayase | hi | martān | asmin | śūra | savane | mādayasva // RV_7,23.5 //
eva | it | indram | vṛṣaṇam | vajra-bāhum | vasiṣṭhāsaḥ | abhi | arcanti | arkaiḥ | saḥ | naḥ | stutaḥ | vīra-vat | dhātu | go--mat | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,23.6 //
//7//.

-RV_5:3/8-
(RV_7,24)
yoniḥ | te | indra | sadane | akāri | tam | ā | nṛ-bhiḥ | puru-hūta | pra | yāhi | asaḥ | yathā | naḥ | avitā | vṛdhe | ca | dadaḥ | vasūni | mamadaḥ | ca | somaiḥ // RV_7,24.1 //
gṛbhītam | te | manaḥ | indra | dvi-barhāḥ | sutaḥ | somaḥ | pari-siktā | madhūni | visṛṣṭa-dhenā | bharate | su-vṛktiḥ | iyam | indram | johuvatī | manīṣā // RV_7,24.2 //
ā | naḥ | divaḥ | ā | pṛthivyāḥ | ṛjīṣin | idam | barhiḥ | sama-peyāya | yāhi | vahantu | tvā | harayaḥ | madryañcam | āṅgūṣam | accha | tavasam | madāya // RV_7,24.3 //
ā | naḥ | viśvābhiḥ | ūti-bhiḥ | sa-joṣāḥ | brahma | juṣāṇaḥ | hari-aśva | yāhi | varīvṛjat | sthavirebhiḥ | su-śipra | asme iti | dadhat | vṛṣaṇam | śuṣmam | indra // RV_7,24.4 //
eṣaḥ | stomaḥ | mahe | ugrāya | vāhe | dhuri-iva | atyaḥ | na | vājayan | adhāyi | indra | tvā | ayam | arkaḥ | īṭe | vasāūnām | divi-iva | dyām | adhi | naḥ | śromatam | dhāḥ // RV_7,24.5 //
eva | naḥ | indra | vāryasya | pūrdhi | pra | te | mahīm | su-matim | vevidāma | iṣam | pinva | maghavat-bhyaḥ | su-vīrām | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,24.6 //
//8//.

-RV_5:3/9-
(RV_7,25)
ā | te | mahaḥ | indra | ūtī | ugra | sa-manyavaḥ | yat | sam-aranta | senāḥ | patāti | didyut | naryasya | bāhvoḥ | mā | te | manaḥ | viṣvadryak | vi | cārīt // RV_7,25.1 //
ni | duḥ-ge | indra | śnathihi | amitrān | abhi | ye | naḥ | martāsaḥ | amanti | āre | tam | śaṃsam | kṛṇuhi | ninitsoḥ | ā | naḥ | bhara | sam-bharaṇam | vasūnām // RV_7,25.2 //
śatam | te | śiprin | ūtayaḥ | su-dāse | sahasram | śaṃsāḥ | uta | rātiḥ | astu | jahi | vadhaḥ | vanuṣaḥ | martyasys | asme iti | dyumnam | adhi | ratnam | ca | dhehi // RV_7,25.3 //
tvāvataḥ | hi | indra | kratve | asmi | tvāvataḥ | avituḥ | śūra | rātau | viśvā | it | ahāni | taviṣī-vaḥ | ugra | okaḥ | kṛṇuṣva | hari-vaḥ | na | mardhīḥ // RV_7,25.4 //
kutsā | ete | haryi-aśvāya | śūṣam | indre | sahaḥ | deva-jūtam | iyānāḥ | satrā | kṛdhi | su-hanā | śūra | vṛtrā | vayam | tarutrāḥ | sanuyāma | vājam // RV_7,25.5 //
eva | naḥ | indra | vāryasya | pūrdhi | pra | te | mahīm | su-matim | vevidāma | iṣam | pinva | maghavat-bhyaḥ | su-vīrām | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,25.6 //
//9//.

-RV_5:3/10-
(RV_7,26)
na | somaḥ | indram | asutaḥ | mamāda | na | abrahmāṇaḥ | magha-vānam | sutāsaḥ | tasmai | uktham | janaye | yat | jujoṣat | nṛ-vat | navīyaḥ | śṛṇavat | yathā | naḥ // RV_7,26.1 //
ukthe--ukthe | somaḥ | indram | mamāda | nīthe--nīthe | magha-vānam | sutāsaḥ | yat | īm | sa-bādhaḥ | pitaram | na | putrāḥ | samāna-dakṣāḥ | avase | havante // RV_7,26.2 //
cakāra | tā | kṛṇavat | nūnam | anyā | yāni | bruvanti | vedhasaḥ | suteṣu | janīḥ-iva | patiḥ | ekaḥ | samānaḥ | ni | mamṛje | puraḥ | indraḥ | su | sarvāḥ // RV_7,26.3 //
eva | tam | āhuḥ | uta | śṛṇve | indraḥ | ekaḥ | vi-bhaktā | taraṇiḥ | maghānām | mithaḥ-turaḥ | ūtayaḥ | yasya | pūrvīḥ | asme iti | bhadrāṇi | saścata | priyāṇi // RV_7,26.4 //
eva | vasiṣṭhaḥ | indram | ūtaye | nṝn | kṛṣṭīnām | vṛṣabham | sute | gṛṇāti | sahasr iṇaḥ | upa | naḥ | māhi | vājān | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,26.5 //
//10//.

-RV_5:3/11-
(RV_7,27)
indram | naraḥ | nema-dhitā | havante | yat | pāryāḥ | yunajate | dhiyaḥ | tāḥ | śūraḥ | nṛ-sātā | śavasaḥ | cakānaḥ | ā | gomati | vraje | bhaja | tvam | naḥ // RV_7,27.1 //
yaḥ | indra | śuṣmaḥ | magha-van | te | asti | śikṣa | sakhi-bhyaḥ | puru-hūta | nṛ-bhyaḥ | tvam | hi | dṛḷhā | magha-van | vi-cetāḥ | apa | vṛdhi | pari-vṛtam | na | rādhaḥ // RV_7,27.2 //
indraḥ | rājā | jagataḥ | carṣaṇīnām | adhi | kṣami | viṣu-rūpam | yat | asti | tataḥ | dadāti | dāśuṣe | vasūni | codat | rādhaḥ | upa-stutaḥ | cit | arvāk // RV_7,27.3 //
nu | cit | naḥ | indraḥ | magha-vā | sa-hūtī | dānaḥ | vājam | ni | yamate | naḥ | ūtī | anūnā | yasya | dakṣiṇā | pīpāya | vāmam | nṛ-bhyaḥ | abhi-vītā | sakhi-bhyaḥ // RV_7,27.4 //
nu | indra | rāye | varivaḥ | kṛdhi | naḥ | ā | te | manaḥ | vavṛtyāma | maghāya | go--mat | aśva-vat | ratha-vat | vyantaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,27.5 //
//11//.

-RV_5:3/12-
(RV_7,28)
brahmā | naḥ | indra | upa | yāhi | vidvān | arvāñcaḥ | te | harayaḥ | santu | yuktāḥ | viśve | cit | hi | tvā | vi-havanta | martāḥ | asmākam | it | śṛṇuhi | viśvam-inva // RV_7,28.1 //
havam | te | indra | mahimā | vi | ānaṭ | brahma | yat | pāsi | śavasin | ṛṣīṇām | ā | yat | vajram | dadhiṣe | haste | ugra | ghoraḥ | san | kratvā | janiṣṭhāḥ | aṣāḷhaḥ // RV_7,28.2 //
tava | pra-nītī | indra | johuvānān | sam | yat | nṝn | na | rodasī iti | ninetha | mahe | kṣatrāya | śavase | hi | jajñe | atūtujim | cit | tūtujiḥ | aśiśnat // RV_7,28.3 //
ebhiḥ | naḥ | indra | aha-bhiḥ | daśasya | duḥ-mitrāsaḥ | hi | kṣitayaḥ | pavante | prati | yat | caṣṭe | anṛtam | anenāḥ | ava | dvitā | varuṇaḥ | māyī | naḥ | sāt // RV_7,28.4 //
vocema | it | indram | magha-vānam | enam | mahaḥ | rayaḥ | rādhasaḥ | yat | dadat | naḥ | yaḥ | arcataḥ | brahma-kṛtim | aviṣṭhaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,28.5 //
//12//.

-RV_5:3/13-
(RV_7,29)
ayam | somaḥ | indra | tubhyam | sunve | ā | tu | pra | yāhi | hari-vaḥ | tat-okāḥ | piba | tu | asya | su-sutasya | cāroḥ | dadaḥ | maghāni | magha-van | iyānaḥ // RV_7,29.1 //
brahman | vīra | brahma-kṛtim | juṣāṇaḥ | arvācīnaḥ | hari-bhiḥ | yāhi | tūyam | asmin | oṃ iti | su | savane | mādayasva | upa | brahmāṇi | śṛṇavaḥ | imā | naḥ // RV_7,29.2 //
kā | te | asti | aram-kṛtiḥ | su-uktaiḥ | kadā | nūnam | te | magha-van | dāśema | viśvāḥ | matīḥ | ā | tatane | tvāyā | adha | me | indra | śṛṇavaḥ | havā | imā // RV_7,29.3 //
uto iti | gha | te | puruṣyāḥ | it | āsan | yeṣām | pūrveṣām | aśṛṇoḥ | ṛṣīṇām | adha | aham | tvā | magha-van | johavīmi | tvam | naḥ | indra | asi | pra-matiḥ | pitāiva // RV_7,29.4 //
vocema | it | indram | magha-vānam | enam | mahaḥ | rayaḥ | rādhasaḥ | yat | dadat | naḥ | yaḥ | arcataḥ | brahma-kṛtim | aviṣṭhaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,29.5 //
//13//.

-RV_5:3/14-
(RV_7,30)
ā | naḥ | deva | śavasā | yāhi | śuṣmin | bhava | vṛdhaḥ | indra | rāyaḥ | asya | mahe | nṛmṇāya | nṛ-pate | su-vajra | mahi | kṣatrāya | paiṃsyāya | śūra // RV_7,30.1 //
havante | oṃ iti | tvā | havyam | vi-vāci | tanūṣu | śūrāḥ | sūryasya | sātau | tvam | viśveṣu | senyaḥ | janeṣu | tvam | vṛtrāṇi | randhaya | su-hantu // RV_7,30.2 //
ahā | yat | indra | su-dinā | vi-ucchān | dadhaḥ | yat | ketum | upa-mam | samat-su | ni | agniḥ | sīdat | asuraḥ | na | hotā | huvānaḥ | atra | su-bhagāya | devān // RV_7,30.3 //
vayam | te | te | indra | ye | ca | deva | stavanta | śūra | dadataḥ | maghāni | yaccha | sūri-bhyaḥ | upa-mam | varūtham | su-ābhuvaḥ | jaraṇām | aśnavanta // RV_7,30.4 //
vocema | it | indram | magha-vānam | enam | mahaḥ | rayaḥ | rādhasaḥ | yat | dadat | naḥ | yaḥ | arcataḥ | brahma-kṛtim | aviṣṭhaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,30.5 //
//14//.

-RV_5:3/15-
(RV_7,31)
pra | vaḥ | indrāya | mādanam | hari-aśvāya | gāyata | sakhāyaḥ | soma-pāvne // RV_7,31.1 //
śaṃsa | it | uktham | su-dānave | uta | dyukṣam | yathā | naraḥ | cakṛma | satya-rādhase // RV_7,31.2 //
tvam | naḥ | indra | vāja-yuḥ | tvam | gavyuḥ | śatakrato itiśata-krato | tvam | hiraṇya-yuḥ | vaso iti // RV_7,31.3 //
vayam | indra | tvāyavaḥ | abhi | pra | nonumaḥ | vṛṣan | viddhi | tu | asya | naḥ | vaso iti // RV_7,31.4 //
mā | naḥ | nide | ca | vaktave | aryaḥ | randhīḥ | arāvṇe | tve iti | api | kratuḥ | mama // RV_7,31.5 //
tvam | varma | asi | sa-prathaḥ | puraḥ-yodhaḥ | ca | vṛtra-han | tvayā | prati | bruve | yujā // RV_7,31.6 //
//15//.

-RV_5:3/16-
mahān | uta | asi | yasya | te | anu | svadhāvarī itisvadhāvarī | sahaḥ | mamnāteiti | indra | rodasī iti // RV_7,31.7 //
tam | tvā | marutvatī | pari | bhuvat | vāṇī | sa-yāvarī | nakṣamāṇā | saha | dyu-bhi ḥ // RV_7,31.8 //
ūrdhvāsaḥ | tvā | anu | indavaḥ | bhuvan | dasmam | upa | dyavi | sam | te | namanta | kṛṣṭayaḥ // RV_7,31.9 //
pra | vaḥ | mahe | mahi-vṛdhe | bharadhvam | pra-cetase | pra | su-matim | kṛṇudhvam | viśaḥ | pūrvīḥ | pra | cara | carṣaṇi-prāḥ // RV_7,31.10 //
uru-vyacase | mahine | su-vṛktim | indrāya | brahma | janayanta | viprāḥ | tasya | vratāni | na | minanti | dhīrāḥ // RV_7,31.11 //
indram | vāṇīḥ | anutta-manyum | eva | satrā | rājānam | dadhire | sahadhyai | hari-aśvāya | barhaya | sam | āpīn // RV_7,31.12 //
//16//.

-RV_5:3/17-
(RV_7,32)
mo iti | su | tvā | vāghataḥ | cana | āre | asmat | ni | rīraman | ārāttāt | cit | sadha-mādam | naḥ | ā | gahi | iha | vā | san | upa | śrudhi // RV_7,32.1 //
ime | hi | te | brahma-kṛtaḥ | sute | sacā | madhau | na | makṣaḥ | āsate | indre | kāmam | jaritāraḥ | vasu-yavaḥ | rathe | na | pādam | ā | dadhuḥ // RV_7,32.2 //
rāyaḥ-kāmaḥ | vajra-hastam | su-dakṣiṇam | putraḥ | na | pitaram | huve // RV_7,32.3 //
ime | indrāya | sunvire | somāsaḥ | dadhi-āśiraḥ | tān | ā | madāya | vajra-hasta | pītaye | hari-bhyām | yāhi | okaḥ | ā // RV_7,32.4 //
śravat | śrut-karṇaḥ | īyate | vasūnām | nu | cit | naḥ | mardhiṣat | giraḥ | sadyaḥ | cit | yaḥ | sahasrāṇi | satā | dadat | nakiḥ | ditsantam | ā | minat // RV_7,32.5 //
//17//.

-RV_5:3/18-
saḥ | vīraḥ | aprati-skutaḥ | indreṇa | śūśuve | nṛ-bhiḥ | yaḥ | te | gabhīrā | savanāni | vṛtra-han | sunoti | ā | ca | dhāvati // RV_7,32.6 //
bhava | varāūtham | magha-van | maghonām | yat | sam-ajāsi | śardhataḥ | vi | tvāhatasya | vedanam | bhajemahi | ā | duḥ-naśaḥ | bhara | gayam // RV_7,32.7 //
sunota | soma-pāvne | somam | indrāya | vajriṇe | pacats | paktīḥ | avase | kṛṇudhvam | it | pṛṇan | it | pṛṇate | mayaḥ // RV_7,32.8 //
mā | sredhata | sominaḥ | dakṣata | mahe | kṛṇudhvam | rāye | ātuje | taraṇiḥ | it | jayati | kṣeti | puṣyati | na | devāsaḥ | kavatnave // RV_7,32.9 //
nakiḥ | su-dāsaḥ | ratham | pari | āsa | na | rīramat | indraḥ | yasya | avitā | yasya | marutaḥ | gamat | saḥ | go--mati | vraje // RV_7,32.10 //
//18//.

-RV_5:3/19-
gamat | vājam | vājayan | indra | martyaḥ | yasya | tvam | avitā | bhuvaḥ | asmākam | bodhi | avitā | rathānām | asmākam | śūra | nṛṇām // RV_7,32.11 //
ut | it | nu | asya | ricyate | aṃśaḥ | dhanam | na | jigyuṣaḥ | yaḥ | indraḥ | hari-vān | na | dambhanti | tam | ripaḥ | dakṣam | dadhāti | somini // RV_7,32.12 //
mantram | akharvam | su-dhitam | su-peśasam | dadhāta | yajñiyeṣu | ā | pūrvīḥ | cana | pra-sitayaḥ | taranti | tam | yaḥ | indre | karmaṇā | bhuvat // RV_7,32.13 //
kaḥ | tam | indra | tvāvasum | ā | martyaḥ | dadharṣati | śraddhā | it | te | magha-van | pārye | divi | vājī | vājam | sisāsati // RV_7,32.14 //
maghonaḥ | sma | vṛtra-hatyeṣu | codaya | ye | dadati | priyā | vasu | tava | pra-nītī | hari-aśva | sūri-bhiḥ | viśvā | tarema | duḥ-itā // RV_7,32.15 //
//19//.

-RV_5:3/20-
tava | it | indra | avamam | vasu | tvam | puṣyasi | madhyamam | satrā | viśvasya | paramasya | rājasi | nakiḥ | tvā | goṣu | vṛṇvate // RV_7,32.16 //
tvam | viśvasya | dhana-dāḥ | asi | śrutaḥ | ye | īm | bhavanti | ājayaḥ | tava | ayam | viśvaḥ | puru-hūta | pārthivaḥ | avasyuḥ | nāma | bhikṣate // RV_7,32.17 //
yat | indra | yāvataḥ | tvam | etāvat | aham | īśīya | stotāram | it | didhiṣeya | radavaso itirada-vaso | na | pāpa-tvāya | rāsīya // RV_7,32.18 //
śikṣeyam | it | maha-yate | dive--dive | rāyaḥ | ā | kuhacit-vide | nahi | tvat | anyat | magha-van | naḥ | āpyam | vasyaḥ | asti | pitā | cana // RV_7,32.19 //
taraṇiḥ | it | sisāsati | vājam | puram-dhyā | yujā | ā | vaḥ | indram | puru-hūtam | name | girā | nemim | taṣṭāiva | su-dram // RV_7,32.20 //
//20//.

-RV_5:3/21-
na | duḥ-stutī | martyaḥ | vindate | vasu | na | sredhantam | rayiḥ | naśat | su-śaktiḥ | it | magha-van | tubhyam | māvate | deṣṇam | yat | pārye | divi // RV_7,32.21 //
abhi | tvā | śūra | nonumaḥ | adugdhāḥ-iva | dhenavaḥ | īśānam | asya | jagataḥ | svaḥ-dṛśam | īśānam | indra | tasthuṣaḥ // RV_7,32.22 //
na | tvāvān | anyaḥ | divyaḥ | na | pārthivaḥ | na | jātaḥ | na | janiṣyate | aśva-yantaḥ | magha-van | indra | vājinaḥ | gavyantaḥ | tvā | havāmahe // RV_7,32.23 //
abhi | sataḥ | tat | ā | bhara | indra | jyāyaḥ | kanīyasaḥ | puru-vasuḥ | hi | magha-van | sanāt | asi | bhare--bhare | ca | havyaḥ // RV_7,32.24 //
parā | nudasva | magha-van | amitrān | su-vedā | naḥ | vasu | kṛdhi | asmākam | bodhi | avitā | mahādhane | bhava | vṛdhaḥ | sakhīnām // RV_7,32.25 //
indra | kratum | naḥ | ā | bhara | pitā | putrebhyaḥ | yathā | śikṣa | naḥ | asmin | puru-hūta | yāmani | jīvāḥ | jyotiḥ | aśīmahi // RV_7,32.26 //
mā | naḥ | ajñātāḥ | vṛjanāḥ | duḥ-ādhyaḥ | mā | aśivāsaḥ | ava | kramuḥ | tvayā | vayam | pra-vataḥ śaśvatīḥ | apaḥ | ati | śūra | tarāmasi // RV_7,32.27 //
//21//.

-RV_5:3/22-
(RV_7,33)
śvityañcaḥ | mā | dakṣiṇataḥ-kapardāḥ | dhiyam-jinvāsaḥ | abhi | hi | pra-manduḥ | ut-tiṣṭhan | voce | pari | barhiṣaḥ | nṝn | na | me | dūrāt | avitave | vasiṣṭhāḥ // RV_7,33.1 //
dūrāt | indram | anayan | ā | sutena | tiraḥ | vaiśantam | ati | pāntam | ugram | pāśa-dyumnasya | vāyatasya | somāt | sutāt | indraḥ | avṛṇīta | vasiṣṭhān // RV_7,33.2 //
eva | it | nu | kam | sindhum ebhiḥ | tatāra | eva | it | nu | kam | bhedam | ebhiḥ | jaghāna | eva | it | nu | kam | dāśa-rājñe | su-dāsam | pra | āvat | indraḥ | brahmaṇā | vaḥ | vasiṣṭhāḥ // RV_7,33.3 //
juṣṭī | naraḥ | brahmaṇā | vaḥ | pitṝṇām | akṣam | avyayam | na | kila | riṣātha | yat | śakvarīṣu | bṛhatā | raveṇa | indre | śuṣmam | adadhāta | vasiṣṭhāḥ // RV_7,33.4 //
ut | dyām-iva | it | tṛṣṇa-jaḥ | nāthitāsaḥ | adīdhayuḥ | dāśa-rājñe | vṛtāsaḥ | vas iṣṭhasya | stuvataḥ | indraḥ | aśrot | urum | tṛtsu-bhyaḥ | akṛṇot | oṃ iti | lokam // RV_7,33.5 //
//22//.

-RV_5:3/23-
daṇḍāiva | it | go--ajanāsaḥ | āsan | pari-cchinnāḥ | bharatāḥ | arbhakāsaḥ | abhavat | ca | puraḥ-etā | vasiṣṭhaḥ | āt | it | tṛtsūnām | viśaḥ | aprathanta // RV_7,33.6 //
trayaḥ | kṛṇvanti | bhuvaneṣu | retaḥ | tisraḥ | pra-jāḥ | āryāḥ | jyotiḥ-agrāḥ | trayaḥ | gharmāsaḥ | uṣasam | sacante | sarvān | it | tān | anu | viduḥ | vasiṣṭhāḥ // RV_7,33.7 //
sūryasya-iva | vakṣathaḥ | jyotiḥ | eṣām | samudrasya-iva | mahimā | gabhīraḥ | vātasya-iva | pra-javaḥ | na | anyena | stomaḥ | vasiṣṭhāḥ | anu-etave | vaḥ // RV_7,33.8 //
te | it | niṇyam | hṛdayasya | pra-ketaiḥ | sahasra-valśam | abhi | sam | carant i | yamena | tatam | pari-dhim | vayantaḥ | apsarasaḥ | upa | seduḥ | vasiṣṭhāḥ // RV_7,33.9 //
vi-dyutaḥ | jyotiḥ | pari | sam-jihānam | mitrāvaruṇā | yat | apaśyatām | tvā | tat | te | janma | uta | ekam | vasiṣṭha | agastyaḥ | yat | tvā | viśaḥ | ājabhāra // RV_7,33.10 //
//23//.

-RV_5:3/24-
uta | asi | maitrāvaruṇaḥ | vasiṣṭha | urvaśyā | brahman | manasaḥ | adhi | jātaḥ | drapsam | skannam | brahmaṇā | daivyena | viśve | devāḥ | puṣkare | tvā | adadanta // RV_7,33.11 //
saḥ | pra-ketaḥ | ubhayasya | pra-vidvān | sahasra-dānaḥ | uta | vā | sa-dānaḥ | yamena | tatam | pari-dhim | vayiṣyan | apsarasaḥ | pari | jajñe | vasiṣṭhaḥ // RV_7,33.12 //
satre | ha | jātau | iṣitā | namaḥ-bhiḥ | kumbhe | retaḥ | sisicatuḥ | samānam | tataḥ | ha | mānaḥ | ut | iyāya | madyāt | tataḥ | jātam | ṛṣim | āhuḥ | vasiṣṭham // RV_7,33.13 //
uktha-bhṛtam | sāma-bhṛtam | bibharti | grāvāṇam | bibhrat | pra | vadāti | agre | upa | enam | ādhvam | su-manasyamānāḥ | ā | vaḥ | gacchāti | pra-tṛdaḥ | vasiṣṭhaḥ // RV_7,33.14 //
//24//.

-RV_5:3/25-
(RV_7,34)
pra | śukrā | etu | devī | manīṣā | asmat | su-taṣṭaḥ | rathaḥ | na | vājī // RV_7,34.1 //
viduḥ | pṛthivyāḥ | divaḥ | janitram | śṛṇvanti | āpaḥ | adha | kṣarantīḥ // RV_7,34.2 //
āpaḥ | cit | asmai | pinvanta | pṛthvīḥ | vṛtreṣu | śūrāḥ | maṃsante | ugrāḥ // RV_7,34.3 //
ā | dhūrṣu | asmai | dadhāta | aśvān | indraḥ | na | vajrī | hiraṇya-bāhuḥ // RV_7,34.4 //
abhi | pra | sthāta | aha-iva | yajñam | yātāiva | patman | tmanā | hinota // RV_7,34.5 //
tmanā | samat-su | hinota | yajñam | dadhāta | ketum | janāya | vīram // RV_7,34.6 //
ut | asya | śuṣmāt | bhānuḥ | na | ārta | bibharti | bhāram | pṛthivī | na | bhūma // RV_7,34.7 //
hvayāmi | devān | ayātuḥ | agne | sādhan | ṛtena | dhiyam | dadhāmi // RV_7,34.8 //
abhi | vaḥ | devīm | dhiyam | dadhidhvam | pra | vaḥ | deva-trā | vācam | kṛṇudhvam // RV_7,34.9 //
ā | caṣṭe | āsām | pāthaḥ | nadīnām | varuṇaḥ | ugraḥ | sahasra-cakṣāḥ // RV_7,34.10 //
//25//.

-RV_5:3/26-
rājā | rāṣṭrānām | peśaḥ | nadīnām | anuttam | asmai | kṣatram | viśva-āyu // RV_7,34.11 //
aviṣṭo iti asmān | viśvāsu | vikṣu | adyum | kṛṇota | śaṃsam | ninitsoḥ // RV_7,34.12 //
vi | etu | didyut | dviṣām | aśevā | yuyota | viṣvak | rapaḥ | tanūnām // RV_7,34.13 //
avīt | naḥ | agniḥ | havya-at | namaḥ-bhiḥ | preṣṭhaḥ | asmai | adhāyi | stomaḥ // RV_7,34.14 //
sa-jūḥ | devebhiḥ | apām | napātam | sakhāyam | kṛdhvam | śivaḥ | naḥ | astu // RV_7,34.15 //
ap-jām | ukthaiḥ | ahim | gṛṇīṣe | budhne | nadīnām | rajaḥ-su | sīdan // RV_7,34.16 //
mā | naḥ | ahiḥ | budhnyaḥ | riṣe | dhāt | mā | yajñaḥ | asya | sridhat | ṛta-yoḥ // RV_7,34.17 //
uta | naḥ | eṣu | nṛṣu | śravaḥ | dhuḥ | pra | rāye | yantu | śardhantaḥ | aryaḥ // RV_7,34.18 //
tapanti | śatrum | svaḥ | na | bhūma | mahāsenāsaḥ | amebhiḥ | eṣām // RV_7,34.19 //
ā | yat | naḥ | patnīḥ | gamanti | accha | tvaṣṭā | su-pāṇiḥ | dadhātu | vīrān // RV_7,34.20 //
//26//.

-RV_5:3/27-
prati | naḥ | stomam | tvaṣṭā | juṣeta | syāt | asme iti | aramatiḥ | vasu-yuḥ // RV_7,34.21 //
tā | naḥ | rāsan | rāti-sācaḥ | vasūni | ā | rodasī iti | varuṇānī | śṛṇotu | varāūtrībhiḥ | su-śaraṇaḥ | naḥ | astu | tvaṣṭā | su-datraḥ | vi | dadhātu | rāyaḥ // RV_7,34.22 //
tat | naḥ | rāyaḥ | parvatāḥ | tat | naḥ | āpaḥ | tat | rāti-sācaḥ | oṣadhīḥ | uta | dyauḥ | vanaspati-bhiḥ | pṛthivī | sa-joṣāḥ | ubhe iti | rodasī iti | pari | pāsataḥ | naḥ // RV_7,34.23 //
anu | tat | urvī iti | rodasī iti | jihātām | anu | dyukṣaḥ | varuṇaḥ | indra-sakhā | anu | viśve | marutaḥ | ye | sahāsaḥ | rāyaḥ | syāma | dharuṇam | dhiyadhyai // RV_7,34.24 //
tat | naḥ | indraḥ | varuṇaḥ | mitraḥ | agniḥ | āpaḥ | oṣadhīḥ | vaninaḥ | juṣanta | śarman | syāma | marutām | upa-sthe | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,34.25 //
//27//.

-RV_5:3/28-
(RV_7,35)
śam | naḥ | indrāgnī iti | bhavatām | avaḥ-bhiḥ | śam | naḥ | indrāvaruṇā | rāta-havyā | śam | indrāsomā | suvitāya | śam | yoḥ | śam | naḥ | indrāpūṣaṇā | vāja-sātau // RV_7,35.1 //
śam | naḥ | bhagaḥ | śam | oṃ iti | naḥ | śaṃsaḥ | astu | śam | naḥ | puram-dhiḥ | śam | oṃ iti | santu | rāyaḥ | śam | naḥ | satyasya | su-yamasya | śaṃsaḥ | śam | naḥ | aryamā | puru-jātaḥ | astu // RV_7,35.2 //
śam | naḥ | dhātā | śam | oṃ iti | dhartā | naḥ | astu | śam | naḥ | urūcī | bhavatu | svadhābhiḥ | śam | rodasī iti | bṛhatī | śam | naḥ | adriḥ | śam | naḥ | devānām | su-havāni | santu // RV_7,35.3 //
śam | naḥ | agniḥ | jyotiḥ-anīkaḥ | astu | śam | naḥ | mitrāvaruṇau | aśvinā | śam | śam | naḥ | su-kṛtām | su-kṛtāni | santu | śam | naḥ | iṣiraḥ | abhi | vātu | vātaḥ // RV_7,35.4 //
śam | naḥ | dyāvāpṛthivī iti | pūrva-hūtau | śam | antarikṣam | dṛśaye | naḥ | astu | śam | naḥ | oṣadhīḥ | vaninaḥ | bhavantu | śam | naḥ | rajasaḥ | patiḥ | astu | jiṣṇuḥ // RV_7,35.5 //
//28//.

-RV_5:3/29-
śam | naḥ | indraḥ | vasu-bhiḥ | devaḥ | astu | śam | āādityebhiḥ | varuṇaḥ | su-śaṃsaḥ | śam | naḥ | rudraḥ | rudrebhiḥ | jalāṣaḥ | śam | naḥ | tvaṣṭā | gnābhiḥ | iha | śṛṇotu // RV_7,35.6 //
śam | naḥ | somaḥ | bhavatu | brahma | śam | naḥ | śam | naḥ | grāvāṇaḥ | śam | oṃ iti | santu | yajñāḥ | śam | naḥ | svarāūṇām | mitayaḥ | bhavantu | śam | naḥ | pra-svaḥ | śam | oṃ iti | astu | vediḥ // RV_7,35.7 //
śam | naḥ | sūryaḥ | uru-cakṣāḥ | ut | etu | śam | naḥ | catasraḥ | pra-diśaḥ | bhavantu | śam | naḥ | parvatāḥ | dhruvayaḥ | bhavantu | śam | naḥ | sindhavaḥ | śam | oṃ iti | santu | āpaḥ // RV_7,35.8 //
śam | naḥ | aditiḥ | bhavatu | vratebhiḥ | śam | naḥ | bhavantu | marutaḥ | su-arkāḥ | śam | naḥ | viṣṇuḥ | śam | oṃ iti | pūṣā | naḥ | astu | śam | naḥ | bhavitram | śam | oṃ iti | astu | vāyuḥ // RV_7,35.9 //
śam | naḥ | devaḥ | savitā | trāyamāṇaḥ | śam | naḥ | bhavantu | uṣasaḥ | vi-bhātīḥ | śam | naḥ | parjanyaḥ | bhavatu | pra-jābhyaḥ | śam | naḥ | kṣetrasya | patiḥ | astu | śam-bhuḥ // RV_7,35.10 //
//29//.

-RV_5:3/30-
śam | naḥ | devāḥ | viśva-devāḥ | bhavantu | śam | sarasvatī | saha | dhībhiḥ | astu | śam | abhi-sācaḥ | śam | oṃ iti | rāti-sācaḥ | śam | naḥ | divyāḥ | pārthivāḥ | śam | naḥ | apyāḥ // RV_7,35.11 //
śam | naḥ | satyasya | patayaḥ | bhavantu | śam | naḥ | arvantaḥ | śam | oṃ iti | santu | gāvaḥ | śam | naḥ | ṛbhavaḥ | su-kṛtaḥ | su-hastāḥ | śam | naḥ | bhavantu | pitaraḥ | haveṣu // RV_7,35.12 //
śam | naḥ | ajaḥ | eka-pāt | devaḥ | astu | śam | naḥ | ahiḥ | budhnyaḥ | śam | samudraḥ | śam | naḥ | apām | napāt | peruḥ | astu | śam | naḥ | pṛśniḥ | bhavatu | deva-gopā // RV_7,35.13 //
ādityāḥ | rudrāḥ | vasavaḥ | juṣanta | idam | brahma | kriyamāṇam | navīyaḥ | śṛṇvantu | naḥ | divyāḥ | pārthivāsaḥ | go--jātāḥ | uta | ye | yajñiyāsaḥ // RV_7,35.14 //
ye | devānām | yajñiyāḥ | yajñiyānām | manoḥ | yajatrāḥ | amṛtāḥ | ṛta-jñāḥ | te | naḥ | rāsantām | uru-gāyam | adya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,35.15 //
//30//.




-RV_5:4/1-
(RV_7,36)
pra | brahma | etu | sadanāt | ṛtasya | vi | raśmi-bhiḥ | sasṛje | sūryaḥ | gāḥ | v i | sānunā | pṛthivī | sasre | urvī | pṛthu | pratīkam | adhi | ā | īdhe | agniḥ // RV_7,36.1 //
imām | vām | mitrāvaruṇā | su-vṛktim | iṣam | na | kṛṇve | asurā | navīyaḥ | inaḥ | vām | anyaḥ | padavīḥ | adabdhaḥ | janam | ca | mitraḥ | yatati | bruvāṇaḥ // RV_7,36.2 //
ā vātasya | dhrajataḥ | rante | ityāḥ | apīpayanta | dhenavaḥ | na | sūdāḥ | mahaḥ | divaḥ | sadane | jāyamānaḥ | acikradat | vṛṣabhaḥ | sasmin | ūdhan // RV_7,36.3 //
girā | yaḥ | etā | yunajat | harī iti | te | indra | priyā | su-rathā | śūra | dhāyū iti | pra | yaḥ | manyum | ririkṣataḥ | mināti | ā | su-kratum | aryamaṇam | vavṛtyām // RV_7,36.4 //
yajante | asya | sakhyam | vayaḥ | ca | namasvinaḥ | sve | ṛtasya | dhāman | v i | pṛkṣaḥ | bābadhe | nṛ-bhiḥ | stavānaḥ | idam | namaḥ | rudrāya | preṣṭham // RV_7,36.5 //
//1//.

-RV_5:4/2-
ā | yat | sākam | yaśasaḥ | vāvaśānāḥ | sarasvatī | saptathī | sindhu-mātā | yāḥ | susvayanta | su-dughāḥ | su-dhārāḥ | abhi | svena | payasā | pīpyānāḥ // RV_7,36.6 //
uta | tye | naḥ | marutaḥ | mandasānāḥ | dhiyam | tokam | ca | vājinaḥ | avantu | mā | naḥ | pari | khyat | akṣarā | carantī | avīvṛdhan | yujyam | te | rayim | naḥ // RV_7,36.7 //
pra | vaḥ | mahīm | aramatim | kṛṇudhvam | pra | pūṣaṇam | vidathyam | na | vīram | bhagam | dhiyaḥ | avitāram | naḥ | asyāḥ | śātau | vājam | rāti-sācam | puram-dhim // RV_7,36.8 //
accha | ayam | vaḥ | marutaḥ | ślokaḥ | etu | accha | viṣṇum | nisikta-pām | avaḥ-bh iḥ | uta | pra-jāyai | gṛṇate | vayaḥ | dhuḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,36.9 //
//2//.

-RV_5:4/3-
(RV_7,37)
ā | vaḥ | vāhiṣṭhaḥ | vahatu | stavadhyai | rathaḥ | vājāḥ | ṛbhukṣaṇaḥ | amṛktaḥ | abhi | tri-pṛṣṭhaiḥ | savaneṣu | somaiḥ | made | su-śiprāḥ | maha-bhiḥ | pṛṇadhvam // RV_7,37.1 //
yūyam | ha | ratnam | maghavat-su | dhattha | svaḥ-dṛśaḥ | ṛbhukṣaṇaḥ | amṛktam | sam | yajñeṣu | svadhāvantaḥ | pibadhvam | vi | naḥ | rādhāṃsi | mati-bhiḥ | dayadhvam // RV_7,37.2 //
uvocitha | hi | magha-van | deṣṇam | mahaḥ | arbhasya | vasunaḥ | vi-bhāge | ubhā | te | pūrṇā | vasunā | gabhastī iti | na | sūnṛtā | ni | yamate | vasavyā // RV_7,37.3 //
tvam | indra | sva-yaśāḥ | ṛbhukṣāḥ | vājaḥ | na | sādhuḥ | astam | eṣi | ṛkvā | vayam | nu | te | dāśvāṃsaḥ | syāma | brahma | kṛṇvantaḥ | hari-vaḥ | vasiṣṭhāḥ // RV_7,37.4 //
sanitā | asi | pra-vataḥ | dāśuṣe | cit | yābhiḥ | viveṣaḥ | hari-aśva | dhībhiḥ | vavanma | nu | te | yujyābhiḥ | ūtī | kadā | naḥ | indra | rāyaḥ | ā | daśasyeḥ // RV_7,37.5 //
//3//.

-RV_5:4/4-
vāsayasi-iva | vedhasaḥ | tvam | naḥ | kadā | naḥ | indra | vacasaḥ | bubodhaḥ | astam | tātyā | dhiyā | rayim | su-vīram | pṛkṣaḥ | naḥ | arvā | ni | uhīta | vājī // RV_7,37.6 //
abhi | yam | devī | niḥ-ṛtiḥ | cit | īśe | nakṣante | indram | śaradaḥ | su-pṛkṣaḥ | upa | tri-bandhuḥ | jarat-aṣṭim | eti | asvaveśam | yam | kṛṇavanta | martāḥ // RV_7,37.7 //
ā | naḥ | rādhāṃsi | savitariti | stavadhyai | ā | rāyaḥ | yantu | parvatasya | rātau | sadā | naḥ | divyaḥ | pāyuḥ | sisaktu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,37.8 //
//4//.

-RV_5:4/5-
(RV_7,38)
ut | oṃ iti | syaḥ | devaḥ | savitā | yayāma | hiraṇyayīm | amatim | yām | aśiśret | nūnam | bhagaḥ | havyaḥ | mānuṣebhiḥ | vi | yaḥ | ratnā | puru-vasuḥ | dadhāti // RV_7,38.1 //
ut | oṃ iti | tiṣṭha | savitariti | śrudhi | asya | hiraṇya-pāṇe | pra-bhṛtau | ṛtasya | vi | urvīm | pṛthvīm | amatim | sṛjānaḥ | ā | nṛ-bhyaḥ | marta-bhojanam | suvānaḥ // RV_7,38.2 //
api | stutaḥ | savitā | devaḥ | astu | yam | ā | cit | viśve | vasavaḥ | gṛṇanti | saḥ | naḥ | stomān | namasyaḥ | canaḥ | dhāt | viśvebhiḥ | pātu | pāyu-bhiḥ | ni | sūrīn // RV_7,38.3 //
abhi | yam | devī | aditiḥ | gṛṇāti | savam | devasya | savituḥ | juṣāṇā | abhi | sam-rājaḥ | varuṇaḥ | gṛṇanti | abhi | mitrāsaḥ | aryamā | sa-joṣāḥ // RV_7,38.4 //
abhi | ye | mithaḥ | vanuṣaḥ | sapante | rātim divaḥ | rāti-sācaḥ | pṛthivyāḥ | ahiḥ | budhnyaḥ | uta | naḥ | śṛṇotu | varūtrī | ekadhenu-bhiḥ | ni | pātu // RV_7,38.5 //
anu | tat | naḥ | jāḥ-patiḥ | maṃsīṣṭa | ratnam | devasya | savituḥ | iyānaḥ | bhagam | ugraḥ | avase | johavīti | bhagam | anugraḥ | adha | yāti | ratnam // RV_7,38.6 //
śam | naḥ | bhavantu | vājinaḥ | haveṣu | deva-tātā | mita-dravaḥ | su-arkāḥ | jambhayantaḥ | ahim | vṛkam | rakṣāṃsi | sa-nemi | asmat | yuyavan | amīvāḥ // RV_7,38.7 //
vāje--vāje | avata | vājinaḥ | naḥ | dhaneṣu | viprāḥ | amṛtāḥ | ṛta-jñāḥ | asya | madhvaḥ | pibata | mādayadhvam | tṛptāḥ | yāta | pathi-bhiḥ | deva-yānaiḥ // RV_7,38.8 //
//5//.

-RV_5:4/6-
(RV_7,39)
ūrdhvaḥ | agniḥ | su-matim | vasvaḥ | aśret | pratīcī | jūrṇiḥ | deva-tātim | eti | bhejāte | adrī iti | rathyāiva | panthām | ṛtam | hotā | naḥ | iṣitaḥ | yajāti // RV_7,39.1 //
pra | vavṛje | su-prayā | barhiḥ | eṣām | ā | viśpatīiveti viśpatī-iva | bīriṭe | iyāteiti | viśām | aktoḥ | uṣasaḥ | pūrva-hūtau | vāyuḥ | pūṣā | svastaye | niyutvān // RV_7,39.2 //
jmayāḥ | atra | vasavaḥ | ranta | devāḥ | urau | antarikṣe | marjayanta | śubhrāḥ | arvāk | pathaḥ | uru-jrayaḥ | kṛṇudhvam | śrotā | dūtasya | jagmuṣaḥ | naḥ | asya // RV_7,39.3 //
te | hi | yajñeṣu | yajñiyāsaḥ | ūmāḥ | sadha-stham | viśve | abhi | santidevāḥ | tān | adhvare | uśataḥ | yakṣi | agne | śruṣṭī | bhagam | nāsatyā | puram-dhim // RV_7,39.4 //
ā | agne | giraḥ | divaḥ | ā | pṛthivyāḥ | mitram | vaha | varuṇam | indram | agnim | ā | aryamaṇam | aditim | viṣṇum | eṣām | sarasvatī | marutaḥ | mādayantām // RV_7,39.5 //
rare | havyam | mati-bhiḥ | yajñiyānām | nakṣat | kāmam | martyānām | asinvan | dhātā | rayim | avi-dasyam | sadāsām | sakṣīmahi | yujyebhiḥ | nu | devaiḥ // RV_7,39.6 //
nu | rodasī iti | abhistuteity abhi-stute | vasiṣṭhaiḥ | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ | yacchantu | candrāḥ | upa-mam | naḥ | arkam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,39.7 //
//6//.

-RV_5:4/7-
(RV_7,40)
o iti | śruṣṭiḥ | vidathyā | sam | etu | prati | stomam | dadhīmahi | turāṇām | yat | adya | devaḥ | savitā | suvāti | syāma | asya | ratninaḥ | vi-bhāge // RV_7,40.1 //
mitraḥ | tat | naḥ | varuṇaḥ | rodasī iti | ca | dyu-bhaktam | indraḥ | aryamā | dadātu | dideṣṭu | devī | aditiḥ | rekṇaḥ | vāyuḥ | ca | yat | niyuvaiteitini-yuvaite | bhagaḥ | ca // RV_7,40.2 //
saḥ | it | ugraḥ | astu | marutaḥ | saḥ | śuṣmī | yam | martyam | pṛṣat-aśvāḥ | avātha | uta | īm | agniḥ | sarasvatī | junanti | na | tasya | rāyaḥ | pari-etā | ast i // RV_7,40.3 //
ayam | hi | netā | varuṇaḥ | ṛtasya | mitraḥ | rājānaḥ | aryamā | apaḥ | dhuritidhuḥ | su-havā | devī | aditiḥ | anarvā | te | naḥ | aṃhaḥ | ati | parṣan | ariṣṭān // RV_7,40.4 //
asya | devasya | mīḷhuṣaḥ | vayāḥ | viṣṇoḥ | eṣasya | pra-bhṛthe | haviḥ-bhiḥ | vide | hi | rudraḥ | rudriyam | mahi-tvam | yāsiṣṭam | vartiḥ | aśvinau | irāvat // RV_7,40.5 //
mā | atra | pūṣan | āghṛṇe | irasyaḥ | varūtrī | yat | rāti-sācaḥ | ca | rāsan | mayaḥ-bhuvaḥ | naḥ | arvantaḥ | ni | pāntu | vṛṣṭim | pari-jmā | vātaḥ | dadātu // RV_7,40.6 //
nu | rodasī iti | abhistuteity abhi-stute | vasiṣṭhaiḥ | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ | yacchantu | candrāḥ | upa-mam | naḥ | arkam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,40.7 //
//7//.

-RV_5:4/8-
(RV_7,41)
prātaḥ | agnim | prataḥ | indram | havāmahe | prataḥ | mitrāvaruṇā | prātaḥ | aśvinā | prataḥ | bhagam | pūṣaṇam | brahmaṇaḥ | patim | prataḥ | somam | uta | rudram | huvema // RV_7,41.1 //
prātaḥ-jitam | bhagam | ugram | huvema | vayam | putram | aditeḥ | yaḥ | vi-dhatār | ādhraḥ | cit | yam | manyamānaḥ | turaḥ | cit | rājā | cit | yam | bhagam | bhakṣi | it i | āha // RV_7,41.2 //
bhaga | pra-netaritipra-netaḥ | bhaga | satya-rādhaḥ | bhaga | imām | dhiyam | ut | ava | dadat | naḥ | bhaga | pra | naḥ | janaya | gobhiḥ | aśvaiḥ | bhaga | pra | nṛ-bhiḥ | nṛ-vantaḥ | syāma // RV_7,41.3 //
uta | idānīm | bhaga-vantaḥ | syāma | uta | pra-pitve | uta | madhye | ahnām | uta | ut-itā | magha-van | sūryasya | vayam | devānām | su-matau | syāma // RV_7,41.4 //
bhagaḥ | eva | bhaga-vān | astu | devāḥ | tena | vayam | bhaga-vantaḥ | syāma | tam | tvā | bhaga | sarvaḥ | it | johavīti | saḥ | naḥ | bhaga | puraḥ-etā | bhava | iha // RV_7,41.5 //
sam | adhvarāya | uṣasaḥ | namanta | dadhikrāvāiva | śucaye | padāya | arvācīnam | vasu-vidam | bhagam | naḥ | ratham-iva | aśvāḥ | vājinaḥ | ā | vahantu // RV_7,41.6 //
aśva-vatīḥ | go--matīḥ | naḥ | uṣasaḥ | vīra-vatīḥ | sadam | ucchantu | bhadrāḥ | ghṛtam | duhānāḥ | viśvataḥ | pra-pītāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,41.7 //
//8//.

-RV_5:4/9-
(RV_7,42)
pra | brahmāṇaḥ | aṅgirasaḥ | nakṣanta | pra | krandanuḥ | nabhanyasya | vetu | pra | dhenavaḥ | uda-prutaḥ | navanta | yujyātām | adrī iti | adhvarasya | peśaḥ // RV_7,42.1 //
su-gaḥ | te | agne | sana-vittaḥ | adhvā | yukṣva | sute | haritaḥ | rohitaḥ | ca | ye | vā | sadman | aruṣāḥ | vīra-vāhaḥ | huve | devānām | janimāni | sattaḥ // RV_7,42.2 //
sam | oṃ iti | vaḥ | yajñam | mahayan | namaḥ-bhiḥ | pra | hotā | mandraḥ | ririce | upāke | yajasva | su | puru-anīka | devān | ā | yajñiyām | ara-matim | vavṛtyāḥ // RV_7,42.3 //
yadā | vīrasya | revataḥ | duroṇe | syona-śīḥ | atithiḥ | āciketat | su-prītaḥ | agn iḥ | su-dhitaḥ | dame | ā | saḥ | viśe | dāti | vāryam | iyatyai // RV_7,42.4 //
imam | naḥ | agne | adhvaram | juṣasva | marut-su | indre | yaśasam | kṛdhi | naḥ | ā | naktā | barhiḥ | sadatām | uṣasā | uśantā | mitrāvaruṇā | yaja | iha // RV_7,42.5 //
eva | agnim | sahasyam | vasiṣṭhaḥ | rāyaḥ-kāmaḥ | viśva-psnyasya | staut | iṣam | rayim | paprathat | vājam | asme iti | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,42.6 //
//9//.

-RV_5:4/10-
(RV_7,43)
pra | vaḥ | yajñeṣu | deva-yantaḥ | arcan | dyāvā | namaḥ-bhiḥ | pṛthivī iti | iṣadhyai | yeṣām | brahmāṇi | asamāni | viprāḥ | viṣvak | vi-yanti | vaninaḥ | na | śākhāḥ // RV_7,43.1 //
pra | yajñaḥ | etu | hetvaḥ | na | saptiḥ | ut | yacchadhvam | sa-manasaḥ | ghṛtācīḥ | stṛṇīta | barhiḥ | adhvarāya | sādhu | ūrdhvā | śocīṃṣi | deva-yūni | asthuḥ // RV_7,43.2 //
ā | putrāsaḥ | na | mātaram | vi-bhṛtrāḥ | sānau | devāsaḥ | barhiṣaḥ | sadantu | ā | viśvācī | vidathyām | anaktu | agne | mā | naḥ | deva-tātā | mṛdhaḥ | karitikaḥ // RV_7,43.3 //
te | sīṣapanta | joṣam | ā | yajatrāḥ | ṛtasya | dhārāḥ | su-dughāḥ | duhānāḥ | jyeṣṭham | vaḥ | adya | mahaḥ | ā | vasūnām | ā | gantana | sa-manasaḥ | yati | stha // RV_7,43.4 //
eva | naḥ | agne | vikṣu | ā | daśasya | tvayā | vayam | sahasāvan | āskrāḥ | rāyā | yujā | sadha-mādaḥ | ariṣṭāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,43.5 //
//10//.

-RV_5:4/11-
(RV_7,44)
dadhi-krām | vaḥ | prathamam | aśvinā | uṣasam | agnim | sam-iddham | bhagam | ūtaye | huve | indram | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim | ādityān | dyāvāpṛth ivī iti | apaḥ | svaḥ // RV_7,44.1 //
dadhi-krām | oṃ iti | namasā | bodhayantaḥ | ut-īrāṇāḥ | yajñam | upa-prayantaḥ | iḷām | devīm | barhiṣi | sādayantaḥ | aśvinā | viprāḥ | su-havā | huvema // RV_7,44.2 //
dadhi-krāvāṇam | bubudhānaḥ | agnim | upa | bruve | uṣasam | sūryam | gām | bradhnam | māṃścatoḥ | varuṇasya | babhrum | te | viśvā | asmat | duḥ-itā | yavayantu // RV_7,44.3 //
dadhi-krāvā | prathamaḥ | vājī | arvā | agre | rathānām | bhavati | pra-jānan | sam-vidānaḥ | uṣasā | sūryeṇa | ādityebhiḥ | vasu-bhiḥ | aṅgiraḥ-bhiḥ // RV_7,44.4 //
ā | naḥ | dadhi-krāḥ | pathyām | anaktu | ṛtasya | panthām | anu-etavai | oṃ iti | śṛṇotu | naḥ | daivyam | śardhaḥ | agniḥ | śṛṇvantu | viśve | mahiṣāḥ | amūrāḥ // RV_7,44.5 //
//11//.

-RV_5:4/12-
(RV_7,45)
ā | devaḥ | yātu | savitā | su-ratnaḥ | antarikṣa-prāḥ | vahamānaḥ | aśvaiḥ | haste | dadhānaḥ | naryā | purūṇi | ni-veśayan | ca | pra-suvan | ca | bhūma // RV_7,45.1 //
ut | asya | bāhū iti | śithirā | bṛhantā | hiraṇyayā | divaḥ | antān | anaṣṭām | nūnam | saḥ | asya | mahimā | paniṣṭa | sūraḥ | cit | asmai | anu | dāt | apasyām // RV_7,45.2 //
saḥ | gha | naḥ | devaḥ | savitā | saha-vā | ā | sāviṣat | vasu-patiḥ | vasūni | vi-śrayamāṇaḥ | amatim | urūcīm | marta-bhojanam | adha | rāsate | naḥ // RV_7,45.3 //
imāḥ | giraḥ | savitāram | su-jihvam | pūrṇa-gabhastim | īḷate | su-pāṇim | citram | vayaḥ | bṛhat | asme iti | dadhātu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,45.4 //
//12//.

-RV_5:4/13-
(RV_7,46)
imāḥ | rudrāya | sthira-dhanvane | giraḥ | kṣipra-save | devāya | svadhāvne | aṣāḷhāya | sahamānāya | vedhase | tigma-āyudhāya | bharata | śṛṇotu | naḥ // RV_7,46.1 //
saḥ | hi | kṣayeṇa | kṣamyasya | janmanaḥ | sām-rājyena | divyasya | cetati | avan | avantīḥ | upa | naḥ | duraḥ | cara | anamīvaḥ | rudra | jāsu | naḥ | bhava // RV_7,46.2 //
yā | te | didyut | ava-sṛṣṭā | divaḥ | pari | kṣmayā | carati | pari | sā | vṛṇaktu | naḥ | sahasram | te | su-apivāta | bheṣajā | mā | naḥ | tokeṣu | tanayeṣu | ririṣaḥ // RV_7,46.3 //
mā | naḥ | vadhīḥ | rudra | mā | parā | dāḥ | mā | te | bhūma | pra-sitau | hīḷitasya | ā | naḥ | bhaja | barhiṣi | jīva-śaṃse | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,46.4 //
//13//.

-RV_5:4/14-
(RV_7,47)
āpaḥ | yam | vaḥ | prathamam | dava-yantaḥ | indra-pānam | ūrmim | akṛṇvata | iḷaḥ | tam | vaḥ | vayam | śucim | aripram | adya | ghṛta-pruṣam | madhu-mantam | vanema // RV_7,47.1 //
tam | ūrmim | āpaḥ | madhumat-tamam | vaḥ | apām | napāt | avatu | āśu-hemā | yasmin | indraḥ | vasu-bhiḥ | mādayāte | tam | aśyāma | deva-yantaḥ | vaḥ | adya // RV_7,47.2 //
śata-pavitrāḥ | svadhayā | madantīḥ | devīḥ | devānām | api | yanti | pāthaḥ | tāḥ | indrasya | na | minanti | vratāni | sindhu-bhyaḥ | havyam | ghṛta-vat | juhota // RV_7,47.3 //
yāḥ | sūryaḥ | raśmi-bhiḥ | ātatāna | yābhyaḥ | indraḥ | aradat | gātum | ūrmim | te | sindhavaḥ | varivaḥ | dhātana | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,47.4 //
//14//.

-RV_5:4/15-
(RV_7,48)
ṛbhu-kṣaṇaḥ | vājāḥ | mādayadhvam | asme iti | naraḥ | magha-vānaḥ | sutasya | ā | vaḥ | arvācaḥ | kratavaḥ | na | yātām | vi-bhvaḥ | ratham | naryam | vartayantu // RV_7,48.1 //
ṛbhuḥ | ṛbhu-bhiḥ | abhi | vaḥ | syāma | vi-bhvaḥ | vi-bhumiḥ | śavasā | śavāṃsi | vājaḥ | asmān | avatu | vāja-sātau | indreṇa | yujā | taruṣema | vṛtram // RV_7,48.2 //
te | cit | hi | pūrvīḥ | abhi | santi | śāsā | viśvān | aryaḥ | upara-tāti | vanvan | indraḥ | vi-bhvā | ṛbhukṣāḥ | vājaḥ | aryaḥ | śatroḥ | mithatyā | kṛṇavan | vi | nṛmṇam // RV_7,48.3 //
nu | devāsaḥ | varivaḥ | kartana | naḥ | bhūta | naḥ | viśve | avase | sa-joṣāḥ | sam | asme iti | iṣam | vasavaḥ | dadīran | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,48.4 //
//15//.

-RV_5:4/16-
(RV_7,49)
samudra-jyeṣṭhāḥ | salilasya | madhyāt | punānāḥ | yanti | ani-viśamānāḥ | indraḥ | yā | vajrī | vṛṣabhaḥ | rarāda | tāḥ | āpaḥ | devīḥ | iha | mām | avantu // RV_7,49.1 //
yāḥ | āpaḥ | divyāḥ | uta | vā | sravanti | khanitrimāḥ | uta | vā | yāḥ | svayam-jāḥ | samudra-arthāḥ | yāḥ | śucayaḥ | pāvakāḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu // RV_7,49.2 //
yāsām | rājā | varuṇaḥ | yāti | madhye | satyānṛte iti | ava-paśyan | janānām | madhu-ścutaḥ | śucayaḥ | yāḥ | pāvakāḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu // RV_7,49.3 //
yāsu | rājā | varuṇaḥ | yāsu | somaḥ | viśve | devāḥ | yāsu | ūrjam | madanti | vaiśvānaraḥ | yāsu | agniḥ | pra-viṣṭaḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu // RV_7,49.4 //
//16//.

-RV_5:4/17-
(RV_7,50)
ā | mām | mitrāvaruṇā | iha | rakṣatam | kulāyayat | vi-śvayat | mā | naḥ | ā | gan | ajakāvam | duḥ-dṛśīkam | tiraḥ | dadhe | mā | mām | padyena | rapasā | vidat | tsaruḥ // RV_7,50.1 //
yat | vi-jāman | paruṣi | vandanam | bhuvat | aṣṭhīvantau | pari | kulphau | ca | dehat | agniḥ | tat | śocan | apa | bādhatām | itaḥ | mā | mām | padyena | rapasā | vidat | tsaruḥ // RV_7,50.2 //
yat | śalmalau | bhavati | yat | nadīṣu | yat | oṣadhībhyaḥ | pari | jāyate | viṣam | viśve | devāḥ | niḥ | itaḥ | tat | suvantu | mā | mām | padyena | rapasā | vidat | tsaruḥ // RV_7,50.3 //
yāḥ | pra-vataḥ | ni-vataḥ | ut-vataḥ | udan-vatīḥ | anudakāḥ | ca | yāḥ | tāḥ | asmabhyam | payasā | pinvamānāḥ | śivāḥ | devīḥ | aśipadāḥ | bhavantu | sarvāḥ | nadyaḥ | aśimidāḥ | bhavantu // RV_7,50.4 //
//17//.

-RV_5:4/18-
(RV_7,51)
ādityānām | avasā | nūtanena | sakṣīmahi | śarmaṇā | śam-tamena | anāgāḥ-tve | aditi-tve | turāsaḥ | imam | yajñam | dadhatu | śroṣamāṇāḥ // RV_7,51.1 //
ādityāsaḥ | aditiḥ | mādayantām | mitraḥ | aryamā | varuṇaḥ | rajiṣṭhāḥ | asmākam | santu | bhuvanasya | gopāḥ | pibantu | somam | avase | naḥ | adya // RV_7,51.2 //
ādityāḥ | viśve | marutaḥ | ca | viśve | devāḥ | ca | viśve | ṛbhavaḥ | ca | viśve | indraḥ | agniḥ | aśvinā | tustuvānāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,51.3 //
//18//.

-RV_5:4/19-
(RV_7,52)
ādityāsaḥ | aditayaḥ | syāma | pūḥ | deva-trā | vasavaḥ | martya-trā | sanema | mitrāvaruṇā | sanantaḥ | bhavema | dyāvāpṛthivī | bhavantaḥ // RV_7,52.1 //
mitraḥ | tat | naḥ | varuṇaḥ | mamahanta | śarma | tokāya | tanayāya | gopāḥ | mā | vaḥ | bhujema | anya-jātam | enaḥ | mā | tat | karma | vasavaḥ | yat | cayadhve // RV_7,52.2 //
turaṇyavaḥ | aṅgirasaḥ | nakṣanta | ratnam | devasya | savituḥ | iyānāḥ | pi tā | ca | tat | naḥ | mahān | yajatraḥ | viśve | devāḥ | sa-manasaḥ | juṣanta // RV_7,52.3 //
//19//.

-RV_5:4/20-
(RV_7,53)
pra | dyāvā | yajñaiḥ | pṛthivī iti | namaḥ-bhiḥ | sa-bādhaḥ | īḷe | bṛhatī iti | yajatreiti | /
te iti | cit | hi | pūrve | kavayaḥ | gṛṇantaḥ | puraḥ | mahī iti | dadhire | devaputreitideva-putre // RV_7,53.1 //
pra | pūrvaje itipūrva-je | pitarā | navyasībhiḥ | gīḥ-bhiḥ | kṛṇudhvam | sadane | ṛtasya | ā | naḥ | dyāvāpṛthivī iti | daivyena | janena | yātam | mahi | vām | varūtham // RV_7,53.2 //
uto iti | hi | vām | ratna-dheyāni | santi | purūṇi | dyāvāpṛthivī iti | su-dāse | asme iti | dhattam | yat | asat | askṛdhoyu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,53.3 //
//20//.

-RV_5:4/21-
(RV_7,54)
vāstoḥ | pate | prati | jānīhi | asmān | su-āveśaḥ | anamīvaḥ | bhava | naḥ | yat | tvā | īmahe | prati | tat | naḥ | juṣasva | śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade // RV_7,54.1 //
vāstoḥ | pate | pra-taraṇaḥ | naḥ | edhi | gaya-sphānaḥ | gobhiḥ | aśvebhiḥ | indo iti | ajarāsaḥ | te | sakhye | syāma | pitāiva | putrān | prati | naḥ | juṣasva // RV_7,54.2 //
vāstoḥ | pate | śagmayā | sam-sadā | te | sakṣīmahi | raṇvayā | gātu-matyā | pāhi | kṣeme | uta | yoge | varam | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,54.3 //
//21//.

-RV_5:4/22-
(RV_7,55)
amīva-hā | vāstoḥ | pate | viśvā | rūpāṇi | āviśan | sakhā | su-śevaḥ | edhi | naḥ // RV_7,55.1 //
yat | arjuna | sārameya | dataḥ | piśaṅga | yacchase | vi-iva | bhrājante | ṛṣṭayaḥ | upa | srakveṣu | ni | su | svapa // RV_7,55.2 //
stenam | rāya | sārameya | taskaram | vā | punaḥ-sara | stotṝn | indrasya | rāyasi | kim | asmān | ducchuna-yase | ni | su | svapa // RV_7,55.3 //
tvam | sūkarasya | dadṛhi | tava | dardartu | sūkaraḥ | stotṝn | indrasya | rāyasi | kim | asmān | ducchuna-yase | ni | su | svapa // RV_7,55.4 //
sastu | mātā | sastu | pitā | sastu | śvā | sastu | viśpatiḥ | sasantu | sarve | jñātayaḥ | sastu | ayam | abhitaḥ | janaḥ // RV_7,55.5 //
yaḥ | āste | yaḥ | ca | carati | yaḥ | ca | paśyati | naḥ | janaḥ | teṣām | sam | hanmaḥ | akṣāṇi | yathā | idam | harmyam | tathā // RV_7,55.6 //
sahasra-śṛṅgaḥ | vṛṣabhaḥ | yaḥ | samudrāt | ut-ācarat | tena | sahasyena | vayam | ni | janān | svāpayāmasi // RV_7,55.7 //
proṣṭhe--śayāḥ | vahye--śayāḥ | nārīḥ | yāḥ | talpa-śīvarīḥ | sriyaḥ | yāḥ | puṇya-gandhāḥ | tāḥ | sarvāḥ | svāpayāmasi // RV_7,55.8 //
//22//.

-RV_5:4/23-
(RV_7,56)
ke | īm | vi-aktāḥ | naraḥ | sa-nīḷāḥ | rudrasya | maryāḥ | adha | su-aśvāḥ // RV_7,56.1 //
nakiḥ | hi | eṣām | janūṃṣi | vede | te | aṅga | vidre | mithaḥ | janitram // RV_7,56.2 //
abhi | sva-pūbhiḥ | mithaḥ | vapanta | vāta-svanasaḥ | śyenāḥ | aspṛdhran // RV_7,56.3 //
etāni | dhīraḥ | niṇyā | ciketa | pṛśniḥ | yat | ūdhaḥ | mahī | jabhāra // RV_7,56.4 //
sā | viṭ | su-vīrā | marut-bhiḥ | astu | sanāt | sahantī | puṣyantī | nṛmṇam // RV_7,56.5 //
yāmam | yeṣṭhāḥ | śubhā | śobhiṣṭhāḥ | śriyā | sam-miślāḥ | ojaḥ-bhiḥ | ugrāḥ // RV_7,56.6 //
ugram | vaḥ | ojaḥ | sthirā | śavāṃsi | adha | marut-bhiḥ | gaṇaḥ | tuviṣmān // RV_7,56.7 //
śubhraḥ | vaḥ | śuṣmaḥ | krudhmī | manāṃsi | dhuniḥ | muniḥ-iva | śardhasya | dhṛṣṇoḥ // RV_7,56.8 //
sanemi | asmat | yuyota | didyum | mā | vaḥ | duḥ-matiḥ | iha | praṇak | naḥ // RV_7,56.9 //
priyā | vaḥ | nāma | huve | turāṇām | ā | yat | tṛpat | marutaḥ | vāvaśānāḥ // RV_7,56.10 //
//23//.

-RV_5:4/24-
su-āyudhāsaḥ | iṣmiṇaḥ | su-niṣkāḥ | uta | svayam | tanvaḥ | śumbhamānāḥ // RV_7,56.11 //
śucī | vaḥ | havyā | marutaḥ | śucīnām | śucim | hinomi | adhvaram | śuci-bhyaḥ | ṛtena | satyam | ṛta-sāpaḥ | āyan | śuci-janmānaḥ | śucayaḥ | pāvakāḥ // RV_7,56.12 //
aṃseṣu | ā | marutaḥ | khādayaḥ | vaḥ | vakṣaḥ-su | rukmāḥ | upa-śiśriyāṇāḥ | vi | vidyutaḥ | na | vṛṣṭi-bhiḥ | rucānāḥ | anu | svadhām āyudhair yacchamānāḥ // RV_7,56.13 //
pra | budhnyā | vaḥ | īrate | mahāṃsi | pra | nāmāni | pra-yajyavaḥ | tiradhvam | sahasriyam | damyam | bhāgam | etam | gṛha-medhīyam | marutaḥ | juṣadhvam // RV_7,56.14 //
yadi | stutasya | marutaḥ | adhitha | itthā | viprasya | vājinaḥ | havīman | makṣu | rāyaḥ | su-vīryasya | dāta | nu | cit | yam | anyaḥ | ādabhat | arāvā // RV_7,56.15 //
//24//.

-RV_5:4/25-
atyāsaḥ | na | ye | marutaḥ | su-añcaḥ | yakṣa-dṛśaḥ | na | śubhayanta | mayārḥ | te | harmye--sthāḥ | śiśavaḥ | na | śubhrāḥ | vatsāsaḥ | na | pra-kīḷinaḥ | payaḥ-dhāḥ // RV_7,56.16 //
daśasyantaḥ | naḥ | marutaḥ | mṛḷantu | varivasyantaḥ | rodasī iti | sumeke itisu-meke | āre | go--hā | nṛ-hā | vadhaḥ | vaḥ | astu | sumrebhiḥ | asme iti | vasavaḥ | namadhvam // RV_7,56.17 //
ā | vaḥ | hotā | johavīti | sattaḥ | satrācī | rātim | marutaḥ | gṛṇānaḥ | yaḥ | īvataḥ | vṛṣaṇaḥ | asti | gopāḥ | saḥ | advayāvī | havate | vaḥ | ukthaiḥ // RV_7,56.18 //
ime | turam | marutaḥ | ramayanti | ime | sahaḥ | sahasaḥ | ā | namanti | ime | śaṃsam | vanuṣyataḥ | ni | pānti | guru | dveṣaḥ | araruṣe | dadhanti // RV_7,56.19 //
ime | radhram | cit | marutaḥ | junanti | bhṛmim | cit | yathā | vasavaḥ | juṣanta | apa | bādhadhvam | vṛṣaṇaḥ | tamāṃsi | dhatta | viśvam | tanayam | tokam | asme iti // RV_7,56.20 //
//25//.

-RV_5:4/26-
mā | vaḥ | dātrāt | marutaḥ | niḥ | arāma | mā | paścāt | dadhma | rathyaḥ | vi-bhāge | ā | naḥ | spārhe | bhajatana | vasavye | yat | īm | su-jātam | vṛṣaṇaḥ | vaḥ | asti // RV_7,56.21 //
sam | yat | hananta | manyu-bhiḥ | janāsaḥ | śūrāḥ | yahvīṣu | oṣadhīṣu | vikṣu | adha | sma | naḥ | marutaḥ | rudriyāsaḥ | trātāraḥ | bhūta | pṛtanāsu | aryaḥ // RV_7,56.22 //
bhūri | cakra | marutaḥ | pitryāṇi | ukthāni | yā | vaḥ | śasyante | purā | cit | marut-bhi ḥ | ugraḥ | pṛtanāsu | sāḷhā | marut-bhiḥ | it | sanitā | vājam | arvā // RV_7,56.23 //
asme iti | vīraḥ | marutaḥ | śuṣmī | astu | janānām | yaḥ | asuraḥ | vi-dhartā | apaḥ | yena | su-kṣitaye | tarema | adha | svam | okaḥ | abhi | vaḥ | syāma // RV_7,56.24 //
tat | naḥ | indraḥ | varuṇaḥ | mitraḥ | agniḥ | āpaḥ | oṣadhīḥ | vaninaḥ | juṣanta | śarman | syāma | marutām | upa-sthe | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,56.25 //
//26//.

-RV_5:4/27-
(RV_7,57)
madhvaḥ | vaḥ | nāma | mārutam | yajatrāḥ | pra | yajñeṣu | śavasā | madanti | ye | rejayanti | rodasī iti | cit | urvī iti | pinvanti | utsam | yat | ayāsuḥ | ugrāḥ // RV_7,57.1 //
nicetāraḥ | hi | marutaḥ | gṛṇantam | pra-netāraḥ | yajamānasya | manma | asmākam | adya | vidatheṣu | barhiḥ | ā | vītaye | sadata | pipriyāṇāḥ // RV_7,57.2 //
na | etāvat | anye | marutaḥ | yathā | ime | bhrājante | rukmaiḥ | āyudhaiḥ | tanūbhiḥ | ā | rodasī iti | viśva-piśaḥ | piśānāḥ | samānam | añji | añjate | śubhe | kam // RV_7,57.3 //
ṛdhak | sā | vaḥ | marutaḥ | didyut | astu | yat | vaḥ | āgaḥ | puruṣatā | karāma | mā | vaḥ | tasyām | api | bhūma | yajatrāḥ | asme iti | vaḥ | astu | su-matiḥ | caniṣṭhā // RV_7,57.4 //
kṛte | cit | atra | marutaḥ | raṇanta | anavadyāsaḥ | śucayaḥ | pāvakāḥ | pra | naḥ | avata | sumati-bhiḥ | yajatrāḥ | pra | vājebhiḥ | tirata | puṣyase | naḥ // RV_7,57.5 //
uta | stutāsaḥ | marutaḥ | vyantu | viśvebhiḥ | nāma-bhiḥ | naraḥ | havīṃṣi | dadāta | naḥ | amṛtasya | pra-jāyai | jigṛta | rāyaḥ | sūnṛtā | maghāni // RV_7,57.6 //
ā | stutāsaḥ | marutaḥ | viśve | ūtī | accha | sūrīn | sarva-tātā | jigāta | ye | naḥ | tmanā | śatinaḥ | vardhayanti | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,57.7 //
//27//.

-RV_5:4/28-
(RV_7,58)
pra | sākam-ukṣe | arcata | gaṇāya | yaḥ | daivyasya | dhāmnaḥ | tuviṣmān | uta | kṣodanti | rodasī iti | mahi-tvā | nakṣante | nākam | niḥ-ṛteḥ | avaṃśāt // RV_7,58.1 //
janūḥ | cit | vaḥ | marutaḥ | tveṣyeṇa | bhīmāsaḥ | tuvi-manyavaḥ | ayāsaḥ | pra | ye | mahaḥ-bhiḥ | ojasā | uta | santi | viśvaḥ | vaḥ | yāman | bhayate | svaḥ-dṛk // RV_7,58.2 //
bṛhat | vayaḥ | maghavat-bhyaḥ | dadhāta | jujoṣan | it | marutaḥ | su-stutim | naḥ | gataḥ | na | adhvā | vi | tirāti | jantum | pra | naḥ | spārhābhiḥ | ūti-bhiḥ | tireta // RV_7,58.3 //
yuṣmāūtaḥ | vipraḥ | marutaḥ | śatasvī | yuṣmāūtaḥ | arvā | sahuriḥ | sahasrī | yuṣmāūtaḥ | sam-rāṭ | uta | hanti | vṛtram | pra | tat | vaḥ | astu | dhūtayaḥ | deṣṇam // RV_7,58.4 //
tān | ā | rudrasya | mīḷhuṣaḥ | vivāse | kuvit | naṃsante | marutaḥ | punaḥ | naḥ | yat | sasvartā | jihīḷire | yat | āviḥ | ava | tat | enaḥ | īmahe | turāṇām // RV_7,58.5 //
pra | sā | vāci | su-stutiḥ | maghonām | idam | su-uktam | marutaḥ | juṣanta | ārāt | cit | dveṣaḥ | vṛṣaṇaḥ | yuyota | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,58.6 //
//28//.

-RV_5:4/29-
(RV_7,59)
yam | trāyadhve | idam-idam | devāsaḥ | yam | ca | nayatha | tasmai | agne | varuṇa | mitra | aryaman | marutaḥ | śarma | yacchata // RV_7,59.1 //
yuṣmākam | devāḥ | avasā | ahani | priye | ījānaḥ | tarati | dviṣaḥ | pra | saḥ | kṣayam | tirate | vi | mahīḥ | iṣaḥ | yaḥ | vaḥ | varāya | dāśati // RV_7,59.2 //
nahi | vaḥ | caramam | cana | vasiṣṭhaḥ | pari-maṃsate | asmākam | adya | marutaḥ | sute | sacā | viśve | pibata | kāminaḥ // RV_7,59.3 //
nahi | vaḥ | ūtiḥ | pṛtanāsu | mardhati | yasmai | arādhvam | naraḥ | abhi | vaḥ | ā | avārta | su-matiḥ | navīyasī | tūyam | yāta | pipīṣavaḥ // RV_7,59.4 //
o iti | su | ghṛṣvi-rādhasaḥ | yātana | andhāṃsi | pītaye | imā | vaḥ | havyā | marutaḥ | rare | hi | kam | mo iti | su | anyatra | gantana // RV_7,59.5 //
ā | caḥ | naḥ | barhiḥ | sadata | avita | ca | naḥ | spārhāṇi | dātave | vasu | asredhantaḥ | marutaḥ | somye | madhau | svāhā | iha | mādayādhvai // RV_7,59.6 //
//29//.

-RV_5:4/30-
sasvariti | cit | hi | tanvaḥ | śumbhamānāḥ | ā | haṃsāsaḥ | nīla-pṛṣṭhāḥ | apaptan | viśvam | śardhaḥ | abhitaḥ | mā | ni | seda | naraḥ | na | raṇvāḥ | savane | madantaḥ // RV_7,59.7 //
yaḥ | naḥ | marutaḥ | abhi | duḥ-hṛṇāyuḥ | tiraḥ | cittāni | vasavaḥ | jighāṃsati | druhaḥ | pāśān | prati | saḥ | mucīṣṭa | tapiṣṭena | hanmanā | hantana | tam // RV_7,59.8 //
sān-tapanāḥ | idam | haviḥ | marutaḥ | tat | jujuṣṭana | yuṣmāka | ūtī | riśādasaḥ // RV_7,59.9 //
gṛha-medhāsaḥ | ā | gata | marutaḥ | mā | apa | bhūtana | yuṣmāka | ūtī | su-dānavaḥ // RV_7,59.10 //
iha-iha | vaḥ | sva-tavasaḥ | kavayaḥ | sūrya-tvacaḥ | yajñam | marutaḥ | ā | vṛṇe // RV_7,59.11 //
tryambakam | yajāmahe | sugandhim | puṣṭi-vardhanam | urvārukam-iva | bandhanāt | mṛtyoḥ | mukṣīya | mā | amṛtāt // RV_7,59.12 //
//30//.




-RV_5:5/1-
(RV_7,60)
yat | adya | sūrya | bravaḥ | anāgāḥ | ut-yan | mitrāya | varuṇāya | satyam | vayam | deva-trā | adite | syāma | tava | priyāsaḥ | aryaman | gṛṇantaḥ // RV_7,60.1 //
eṣaḥ | syaḥ | mitrāvaruṇā | nṛ-cakṣāḥ | ubhe iti | ut | eti | sūryaḥ | abhi | jman | viśvasya | sthātuḥ | jagataḥ | ca | gopāḥ | ṛju | marteṣu | vṛjinā | ca | paśyan // RV_7,60.2 //
ayukta | sapta | haritaḥ | sadha-sthāt | yāḥ | īm | vahanti | sūryam | ghṛtācīḥ | dhāmāni | mitrāvaruṇā | yuvākuḥ | sam | yaḥ | yūthāiva | janimāni | caṣṭe // RV_7,60.3 //
ut | vām | pṛkṣāsaḥ | madhu-mantaḥ | asthuḥ | ā | sūryaḥ | aruhat | śukram | arṇaḥ | yasmai | ādityāḥ | adhvanaḥ | radanti | mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ // RV_7,60.4 //
ime | cetāraḥ | anṛtasya | bhūreḥ | mitraḥ | aryamā | varuṇaḥ | hi | santi | ime | ṛtasya | vavṛdhuḥ | duroṇe | śagmāsaḥ | putrāḥ | aditeḥ | adabdhāḥ // RV_7,60.5 //
ime | mitraḥ | varuṇaḥ | duḥ-dabhāsaḥ | acetasam | cit | citayanti | dakṣaiḥ | api | kratum | sucetasam | vatantaḥ | tiraḥ | cit | aṃhaḥ | su-pathā | nayanti // RV_7,60.6 //
//1//.

-RV_5:5/2-
ime | divaḥ | ani-miṣā | pṛthivyāḥ | cikitvāṃsaḥ | acetasam | nayanti | pra-vrāje | cit | nadyaḥ | gādham | asi | pāram | naḥ | asya | viṣpitasya | parṣan // RV_7,60.7 //
yat | gopāvat | aditiḥ | śarma | bhadram | mitraḥ | yacchanti | varuṇaḥ | su-dāse | tasmin | ā | tokam | tanayam | dadhānāḥ | mā | karma | deva-heḷanam | turāsaḥ // RV_7,60.8 //
ava | vedim | hotrābhiḥ | yajeta | ripaḥ | kāḥ | cit | varuṇa-dhritaḥ | saḥ | pari | dveṣaḥ-bhiḥ | aryamā | vṛṇaktu | urum | su-dāse | vṛṣaṇau | oṃ iti | lokam // RV_7,60.9 //
sasvariti | cit | hi | sam-ṛtiḥ | tveṣī | eṣām | apīcyena | sahasā | sahante | yuṣmat | bhiyā | vṛṣaṇaḥ | rejamānāḥ | dakṣasya | cit | mahinā | mṛḷata | naḥ // RV_7,60.10 //
yaḥ | brahmaṇe | su-matim | āyajāte | vājasya | sātau | paramasya | rāyaḥ | sīkṣanta | manyum | magha-vānaḥ | aryaḥ | uru | kṣayāya | cakrire | su-dhātu // RV_7,60.11 //
iyam | deva | puraḥ-hitiḥ | yuva-bhyām | yajñeṣu | mitrāvaruṇau | akāri | viśvāni | duḥ-gā | pipṛtam | tiraḥ | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,60.12 //
//2//.

-RV_5:5/3-
(RV_7,61)
ut | vām | cakṣuḥ | varuṇā | su-pratīkam | devayoḥ | eti | sūryaḥ | tatanvān | abhi | yaḥ | viśvā | bhuvanāni | caṣṭe | saḥ | manyum | martyeṣu | ā | ciketa // RV_7,61.1 //
pra | vām | saḥ | mitrāvaruṇau | ṛta-vā | vipraḥ | manmāni | dīrgha-śrut | iyarti | yasya | brahmāṇi | sukratūitisu-kratū | avāthaḥ | ā | yat | kratvā | na | śaradaḥ | pṛṇaithe // RV_7,61.2 //
pra | uroḥ | mitrāvaruṇā | pṛthivyāḥ | pra | divaḥ | ṛṣvāt | bṛhataḥ | sudānūitisu-dānū | spaśaḥ | dadhātheiti | oṣadhīṣu | vikṣu | ṛdhak | yataḥ | ani-miṣam | rakṣamāṇā // RV_7,61.3 //
śaṃsā | mitrasya | varuṇasya | dhāma | śuṣmaḥ | rodasī iti | badbadhe | mahi-tvā | ayan | māsāḥ | ayajvanām | avīrāḥ | pra | yajña-manmā | vṛjanam | tirāte // RV_7,61.4 //
amūrā | viśvā | vṛṣaṇau | imāḥ | vām | na | yāsu | citram | dadṛśe | na | yakṣam | duhaḥ | sacante | anṛtā | janānām | na | vām | niṇyāni | acite | abhūvan // RV_7,61.5 //
sam | oṃ iti | vām | yajñam | mahayam | namaḥ-bhiḥ | huve | vām | mitrāvaruṇā | sa-bādhaḥ | pra | vām | manmāni | ṛcase | navāni | kṛtāni | brahma | jujuṣan | imāni // RV_7,61.6 //
iyam | deva | puraḥ-hitiḥ | yuva-bhyām | yajñeṣu | mitrāvaruṇau | akāri | viśvāni | duḥ-gā | pipṛtam | tiraḥ | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,61.7 //
//3//.

-RV_5:5/4-
(RV_7,62)
ut | sūryaḥ | bṛhat | arcīṃṣi | aśret | puru | viśvā | janima | mānuṣāṇām | samaḥ | divā | dadṛśe | rocamānaḥ | kratvā | kṛtaḥ | su-kṛtaḥ | kartṛ-bhiḥ | bhūt // RV_7,62.1 //
saḥ | sūrya | prati | puraḥ | naḥ | ut | gāḥ | ebhiḥ | stomebhiḥ | etaśebhiḥ | evaiḥ | pra | naḥ | mitrāya | varuṇāya | vocaḥ | anāgasaḥ | aryamṇe | agnaye | ca // RV_7,62.2 //
vi | naḥ | sahasram | śurudhaḥ | radantu | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ | yacchantu | candrāḥ | upa-mam | naḥ | arkam | ā | naḥ | kāmam | pūpurantu | stavānāḥ // RV_7,62.3 //
dyāvābhūmī iti | adite | trāsīthām | naḥ | ye | vām | jajñuḥ | su-janimānaḥ | ṛṣveiti | mā | heḷe | bhūma | varuṇasya | vāyoḥ | mā | mitrasya | priya-tamasya | nṛṇām // RV_7,62.4 //
pra | bāhavā | sisṛtam | jīvase | naḥ | ā | naḥ | gavyūtim | ukṣatam | ghṛtena | ā | naḥ | jane | śravayatam | yuvānā | śrutam | me | mitrāvaruṇā | havā | imā // RV_7,62.5 //
nu | mitraḥ | varuṇaḥ | aryamā | naḥ | tmane | tokāya | varivaḥ | dadhantu | su-gā | naḥ | viśvā | su-pathāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,62.6 //
//4//.

-RV_5:5/5-
(RV_7,63)
ut | oṃ iti | eti | su-bhagaḥ | viśva-cakṣāḥ | sādhāraṇaḥ | sūryaḥ | mānuṣāṇām | cakṣuḥ | mitrasya | varuṇasya | devaḥ | carma-iva | yaḥ | sam-avivyak | tamāṃsi // RV_7,63.1 //
ut | oṃ iti | eti | pra-savītā | janānām | mahān | ketuḥ | arṇavaḥ | sūryasya | samānam | cakram | pari-āvivṛtsan | yat | etaśaḥ | vahati | dhūrṣu | yuktaḥ // RV_7,63.2 //
vi-bhrājamānaḥ | uṣasām | upa-sthāt | rebhaiḥ | ut | eti | anu-madyamānaḥ | eṣaḥ | me | devaḥ | savitā | cacchanda | yaḥ | samānam | na | pra-mināti | dhāma // RV_7,63.3 //
divaḥ | rukmaḥ | uru-cakṣāḥ | ut | eti | dūre--arthaḥ | taraṇiḥ | bhrājamānaḥ | nūnam | janāḥ | sūryeṇa | pra-sūtāḥ | ayan | arthāni | kṛṇavan | apāṃsi // RV_7,63.4 //
yatra | cakruḥ | amṛtāḥ | gātum | asmai | śyenaḥ | na | dīyan | anu | eti | pāthaḥ | prati | vām | sūre | ut-ite | vidhema | namaḥ-bhiḥ | mitrāvaruṇā | uta | havyaiḥ // RV_7,63.5 //
nu | mitraḥ | varuṇaḥ | aryamā | naḥ | tmane | tokāya | varivaḥ | dadhantu | su-gā | naḥ | viśvā | su-pathāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,63.6 //
//5//.

-RV_5:5/6-
(RV_7,64)
divi | kṣayantā | rajasaḥ | pṛthivyām | pra | vām | ghṛtasya | niḥ-nijaḥ | dadīran | havyam | naḥ | mitraḥ | aryamā | su-jātaḥ | rājā | su-kṣatraḥ | varuṇaḥ | juṣanta // RV_7,64.1 //
ā | rājānā | mahaḥ | ṛtasya | gopā | sindhupatī itisindhu-patī | kṣatriyā | yātam | arvāk | iḷām | naḥ | mitrāvaruṇā | uta | vṛṣṭim | ava | divaḥ | invatam | jīradānū iti jīra-dānū // RV_7,64.2 //
mitraḥ | tat | naḥ | varuṇaḥ | devaḥ | aryaḥ | pra | sādhiṣṭhebhiḥ | pathi-bhiḥ | nayantu | bravat | yathā | naḥ | āt | ariḥ | su-dāse | iṣā | madema | saha | deva-gopāḥ // RV_7,64.3 //
yaḥ | vām | gartam | manasā | takṣat | etam | ūrdhvām | dhītim | kṛṇavat | dhārayat | ca | ukṣethām | mitrāvaruṇā | ghṛtena | tā | rājānā | su-kṣitīḥ | tarpayethām // RV_7,64.4 //
eṣaḥ | stomaḥ | varuṇa | mitra | tubhyam | somaḥ | śukraḥ | na | vāyave | ayāmi | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,64.5 //
//6//.

-RV_5:5/7-
(RV_7,65)
prati | vām | sūre | ut-ite | su-uktaiḥ | mitram | huve | varuṇam | pūta-dakṣam | yayoḥ | asuryam | akṣitam | jyeṣṭham | viśvasya | yāman | ācitā | jigatnu // RV_7,65.1 //
tā | hi | devānām | asurā | tau | aryā | tā | naḥ | kṣitīḥ | karatam | ūrjayantīḥ | aśyāma | mitrāvaruṇā | vayam | vām | dyāvā | ca | yatra | pīpayan | ahā | ca // RV_7,65.2 //
tā | bhūri-pāśau | anṛtasya | setūiti | duratyetūitiduḥ-atyetū | ripave | martyāya | ṛtasya | mitrāvaruṇā | pathā | vām | apaḥ | na | nāvā | duḥ-itā | tarema // RV_7,65.3 //
ā | naḥ | mitrāvaruṇā | havya-juṣṭim | ghṛtaiḥ | gavyūtim | ukṣatam | iḷābhiḥ | prati | vām | atra | varam | ā | janāya | pṛṇītam | udnaḥ | divyasya | cāroḥ // RV_7,65.4 //
eṣaḥ | stomaḥ | varuṇa | mitra | tubhyam | somaḥ | śukraḥ | na | vāyave | ayāmi | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,65.5 //
//7//.

-RV_5:5/8-
(RV_7,66)
pra | mitrayoḥ | varuṇayoḥ | stomaḥ | naḥ | etu | śūṣyaḥ | namasvān | tuvi-jātayoḥ // RV_7,66.1 //
yā | dhārayanta | devāḥ | su-dakṣā | dakṣa-pitarā | asuryāya | pra-mahasā // RV_7,66.2 //
tā | naḥ | sti-pā | tanū-pā | varuṇa | jaritṝṇām | mitra | sādhayatam | dhiyaḥ // RV_7,66.3 //
yat | adya | sūre | ut-ite | anāgāḥ | mitraḥ | aryamā | suvāti | savitā | bhagaḥ // RV_7,66.4 //
supra-avīḥ | astu | saḥ | kṣayaḥ | pra | nu | yāman | su-dānavaḥ | ye | naḥ | aṃhaḥ | ati-piprati // RV_7,66.5 //
//8//.

-RV_5:5/9-
uta | sva-rājaḥ | aditiḥ | adabdhasya | vratasya | ye | mahaḥ | rājānaḥ | īśate // RV_7,66.6 //
prati | vām | sūre | ut-ite | mitram | gṛṇīṣe | varuṇam | aryamaṇam | riśādasam // RV_7,66.7 //
rāyā | hiraṇya-yā | matiḥ | iyam | avṛkāya | śavase | iyam | viprā | medha-sātaye // RV_7,66.8 //
te | syāma | deva | varuṇa | te | mitra | sūri-bhiḥ | saha | iṣam | svar iti svaḥ | ca | dhīmahi // RV_7,66.9 //
bahavaḥ | sūra-cakṣasaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | trīṇi | ye | yemuḥ | vi dathāni | dhīti-bhiḥ | viśvāni | paribhūti-bhiḥ // RV_7,66.10 //
//9//.

-RV_5:5/10-
vi | ye | dadhuḥ | śaradam | māsam | āt | ahaḥ | yajñam | aktum | ca | āt | ṛcam | anāpyam | varuṇaḥ | mitraḥ | aryamā | kṣatram | rājānaḥ | āśata // RV_7,66.11 //
tat | vaḥ | adya | manāmahe | su-uktaiḥ | sūre | ut-ite | yat | ohate | varuṇaḥ | mitraḥ | aryamā | yūyam | ṛtasya | rathyaḥ // RV_7,66.12 //
ṛta-vānaḥ | ṛta-jātāḥ | ṛta-vṛdhaḥ | ghorāsaḥ | anṛta-dviṣaḥ | teṣām | vaḥ | sumne | succhardiḥ-tame | naraḥ | syāma | ye | ca | sūrayaḥ // RV_7,66.13 //
ut | oṃ iti | tyat | darśatam | vapuḥ | divaḥ | eti | prati-hvare | yat | īm | āśuḥ | vahati | devaḥ | etaśaḥ | viśvasmai | cakṣase | aram // RV_7,66.14 //
śīrṣṇaḥ-śīrṣṇaḥ | jagataḥ | tasthuṣaḥ | patim | samayā | viśvam | ā | rajaḥ | sapta | svasāraḥ | suvitāya | sūryam | vahanti | haritaḥ | rathe // RV_7,66.15 //
//10//.

-RV_5:5/11-
tat | cakṣuḥ | deva-hitam | śukram | ut-carat | paśyema | śaradaḥ | śatam | jīvema | śaradaḥ | śatam // RV_7,66.16 //
kāvyebhiḥ | adābhyā | ā | yātam | varuṇa | dyu-mat | mitraḥ | ca | soma-pītaye // RV_7,66.17 //
divaḥ | dhāma-bhiḥ | varuṇa | mitraḥ | ca | ā | yātam | adruhā | pibatam | somam | ātujī ity ātujī // RV_7,66.18 //
ā | yātam | mitrāvaruṇā | juṣāṇau | āhutim | narā | pātam | somam | ṛta-vṛdhā // RV_7,66.19 //
//11//.

-RV_5:5/12-
(RV_7,67)
prati | vām | ratham | nṛpatī- itinṛ-patī | jaradhyai | haviṣmatā | manasā | yajñiyena | yah | vām | dūtaḥ | na | dhiṣṇyau | ajīgaḥ | accha | sūnuḥ | na | pitarā | vivakmi // RV_7,67.1 //
aśoci | agniḥ | sam-idhānaḥ | asme iti | upo iti | adṛśran | tamasaḥ | cit | antāḥ | aceti | ketuḥ | uṣasaḥ | purastāt | śriye | d ivaḥ | duhituḥ | jāyamānaḥ // RV_7,67.2 //
abhi | vām | nūnam | aśvinā | su-hotā | stomaiḥ | sisakti | nāsatyā | vivakvān | pūrvībhiḥ | yātam | pathyābhiḥ | arvāk | svaḥ-vidā | vasu-matā | rathena // RV_7,67.3 //
avoḥ | vām | nūnam | aśvinā | yuvākuḥ | huve | yat | vām | sute | mādhvī iti | vasu-yuḥ | ā | vām | vahantu | sthavirāsaḥ | aśvāḥ | pibāthaḥ | asme iti | su-sutā | madhūni // RV_7,67.4 //
prācīm | oṃ iti | devā | aśvinā | dhiyam | me | amṛdhrām | sātaye | kṛtam | vasu-yum | viśvāḥ | aviṣṭam | vāje | ā | puram-dhīḥ | tā | naḥ | śaktam | śacīpatī itiśacī-patī | śacībhiḥ // RV_7,67.5 //
//12//.

-RV_5:5/13-
aviṣṭam | dhīṣu | aśvinā | naḥ | āsu | prajāvat | retaḥ | ahrayam | naḥ | astu | ā | vām | toke | tanaye | tūtujānāḥ | su-ratnāsaḥ | deva-vītim | gamema // RV_7,67.6 //
eṣaḥ | syaḥ | vām | pūrvagatvāiva | sakhye | ni-dhiḥ | hitaḥ | mādhvī iti | rātaḥ | asme iti | aheḷatā | manasā | yātam | arvāk | aśnantā | havyam | mānuṣīṣu | vikṣu // RV_7,67.7 //
ekasmin | yoge | bhuraṇā | samāne | pari | vām | sapta | sravataḥ | rathaḥ | gāt | na | vāyanti | su-bhvaḥ | deva-yuktāḥ | ye | vām | dhūḥ-su | taraṇayaḥ | vahanti // RV_7,67.8 //
asaścatā | maghavat-bhyaḥ | hi | bhūtam | ye | rāyā | magha-deyam | junanti | pra | ye | bandhum | sūnṛtābhiḥ | tirante | gavyā | pṛñcantaḥ | aśvyā | maghāni // RV_7,67.9 //
nu | me | havam | ā | śṛṇutam | yuvānā | yāsiṣṭam | vartiḥ | aśvinau | irāvat | dhattam | ratnāni | jaratam | ca | sūrīn | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,67.10 //
//13//.

-RV_5:5/14-
(RV_7,68)
ā | śubhrā | yātam | aśvinā | su-aśvā | giraḥ | dasrā | jujuṣāṇā | yuvākoḥ | havyāni | ca | prati-bhṛtā | vītam | nāḥ // RV_7,68.1 //
pra | vām | andhāṃsi | madyāni | asthuḥ | aram | gantam | haviṣaḥ | vītaye | me | t iraḥ | aryaḥ | havanāni | śrutam | naḥ // RV_7,68.2 //
pra | vām | rathaḥ | manaḥ-javā | iyarti | tiraḥ | rajāṃsi | aśvinā | śata-ūtiḥ | asmabhyam | sūryāvasūiti | iyānaḥ // RV_7,68.3 //
ayam | ha | yat | vām | deva-yāḥ | oṃ iti | adriḥ | ūrdhvaḥ | vivakti | soma-sut | yuvabhyām | ā | valgū iti | vipraḥ | vavṛtīta | havyaiḥ // RV_7,68.4 //
citram | ha | yat | vām | bhojanam | nu | asti | ni | atraye | mahiṣvantam | yuyotam | yaḥ | vām | omānam | dadhate | pryaḥ | san // RV_7,68.5 //
//14//.

-RV_5:5/15-
uta | tyat | vām | jurate | āśvinā | bhūt | cyavānāya | pratītyam | haviḥ-de | adhi | yat | varpaḥ | itaḥ-ūti | dhatthaḥ // RV_7,68.6 //
uta | tyam | bhujyum | aśvinā | sakhāyaḥ | madhye | juhuḥ | duḥ-evāsaḥ | samudre | ni ḥ | īm | parṣat | arāvā | yaḥ | yuvākuḥ // RV_7,68.7 //
vṛkāya | cit | jasamānāya | śaktam | uta | śrutam | śayave | hūyamānā | yau | aghnyām | apinvatam | apaḥ | na | staryam | cit | śaktī | aśvinā | śacībhiḥ // RV_7,68.8 //
eṣaḥ | syaḥ | kāruḥ | jarate | su-uktaiḥ | agre | budhānaḥ | uṣasām | su-manmā | iṣā | tam | vardhat | aghnyā | payaḥ-bhiḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,68.9 //
//15//.

-RV_5:5/16-
(RV_7,69)
ā | vām | rathaḥ | rodasī iti | badbadhānaḥ | hiraṇyayaḥ | vṛṣa-bhiḥ | yātu | aśvaiḥ | ghṛta-vartaniḥ | pavi-bhiḥ | rucānaḥ | iṣām | voḷhā | nṛ-patiḥ | vājinī-vān // RV_7,69.1 //
saḥ | paprathānaḥ | abhi | pañca | bhūma | tri-vandhuraḥ | manasā | yātu | yuktaḥ | viśaḥ | yena | gacchathaḥ | deva-yantīḥ | kutra | cit | yāmam | aśvinā | dadhānā // RV_7,69.2 //
su-aśvā | yaśasā | ā | yātam | arvāk | dasrā | ni-dhim | madhu-mantam | pibāthaḥ | vi | vām | rathaḥ | vadhvā | yādamānaḥ | antān | divaḥ | bādhate | vartani-bhyām // RV_7,69.3 //
yuvoḥ | śriyam pari | yoṣā | avṛṇīta | sūraḥ | duhitā | pari-takmyāyām | yat | deva-yantam | avathaḥ | śacībhiḥ | pari | ghraṃsam | omanā | vām | vayaḥ | gāt // RV_7,69.4 //
yaḥ | ha | syaḥ | vām | rathirā | vaste | usrāḥ | rathaḥ | yujānaḥ | pari-yāti | vartiḥ | tena | naḥ | śam | yoḥ | uṣasaḥ | vi-uṣṭau | ni | aśvinā | vahatam | yajñe | asmin // RV_7,69.5 //
narā | gaurāiva | vi-dyutam | tṛṣāṇā | asmākam | adya | savanā | upa | yātam | puru-trā | hi | vām | mati-bhiḥ | havante | mā | vām | anye | ni | yaman | deva-yantaḥ // RV_7,69.6 //
yuvam | bhujyum | ava-viddham | samudre | ut | ūhathuḥ | arṇasaḥ | asridhānaiḥ | patatri-bhiḥ | aśramaiḥ | avyathi-bhiḥ | daṃsanābhiḥ | aśvinā | pārayantā // RV_7,69.7 //
nu | me | havam | ā | śṛṇutam | yuvānā | yāsiṣṭam | vartiḥ | aśvinau | irāvat | dhattam | ratnāni | jaratam | ca | sūrīn | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,69.8 //
//16//.

-RV_5:5/17-
(RV_7,70)
ā | viśva-vārā | aśvinā | gatam | naḥ | pra | tat | sthānam | avāci | vām | pṛthivyām | aśvaḥ | na | vājī | śuna-pṛṣṭhaḥ | asthāt | ā | yat | sedathuḥ | dhruvase | na | yonim // RV_7,70.1 //
sisakti | sā | vām | su-matiḥ | caniṣṭhā | atāpi | gharmaḥ | manuṣaḥ | duroṇe | yaḥ | vām | samudrān | saritaḥ | piparti | eta-gvā | cit | na | su-yujā | yujānaḥ // RV_7,70.2 //
yāni | sthānāni | aśvinā | dadhātheiti | divaḥ | yahvīṣu | oṣadhīṣu | vikṣu | ni | parvatasya | mūrdhani | sadantā | iṣam | janāya | dāśuṣe | vahantā // RV_7,70.3 //
caniṣṭam | devau | oṣadhīṣu | ap-su | yat | yogyāḥ | aśnavaitheiti | ṛṣīṇām | purūṇi | ratnā | dadhatau | ni | asme iti | anu | pūrvāṇi | cakhyathuḥ | yugāni // RV_7,70.4 //
śuśruvāṃsā | cit | aśvinā | purūṇi | abhi | brahmāṇi | cakṣātheiti | ṛṣīṇām | prati | pra | yātam | varam | ā | janāya | asme iti | vām | astu | su-matiḥ | caniṣṭhā // RV_7,70.5 //
yaḥ | vām | yajñaḥ | nāsatyā | haviṣmān | kṛta-brahmā | sa-maryaḥ | bhavāti | upa | pra | yātam | varam | ā | vasiṣṭham | imā | brahmāṇi | ṛcyante | yuva-bhyām // RV_7,70.6 //
iyam | manīṣā | iyam | aśvinā | gīḥ | imām | su-vṛktim | vṛṣaṇā | juṣethām | imā | brahmāṇi | yuva-yūni | agman | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,70.7 //
//17//.

-RV_5:5/18-
(RV_7,71)
apa | svasuḥ | uṣasaḥ | nak | jihīte | riṇakti | kṛṣṇīḥ | aruṣāya | panthām | aśva-maghā | go--maghā | vām | huvema | divā | naktam | śarum | asmat | yuyotam // RV_7,71.1 //
upa-āyātam | dāśuṣe | martyāya | rathena | vāmam | aśvinā | vahantā | yuyutam | asmat | anirām | amīvām | divā | naktam | mādhvī iti | trāsīthām | naḥ // RV_7,71.2 //
ā | vām | ratham | avamasyām | vi-uṣṭau | sumna-yavaḥ | vṛṣaṇaḥ | vartayantu | syūma-gabhastim | ṛtayuk-bhiḥ | aśvaiḥ | ā | aśvinā | vasu-mantam | vahethām // RV_7,71.3 //
yaḥ | vām | rathaḥ | nṛpatī itinṛ-patī | asti | voḷhā | tri-vandhuraḥ | vasu-mān | usra-yāmā | ā | naḥ | enā | nāsatyā | upa | yātam | abhi | yat | vām | viśva-psnyaḥ | jigāti // RV_7,71.4 //
yuvam | cyavānam | jarasaḥ | amumuktam | ni | pedave | ūhathuḥ | āśum | aśvam | ni ḥ | aṃhasaḥ | tamasaḥ | spartam | atrim | ni | jāhuṣam | śithire | dhātam | antari ti // RV_7,71.5 //
iyam | manīṣā | iyam | aśvinā | gīḥ | imām | su-vṛktim | vṛṣaṇā | juṣethām | imā | brahmāṇi | yuva-yūni | agman | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,71.6 //
//18//.

-RV_5:5/19-
(RV_7,72)
ā | go--matā | nāsatyā | rathena | aśva-vatā | puru-candreṇa | yātam | abhi | vām | viśvāḥ | ni-yutaḥ | sacante | spārhayā | śriyā | tanvā | śubhānā // RV_7,72.1 //
ā | naḥ | devebhiḥ | upa | yātam | arvāk | sa-joṣasā | nāsatyā | rathena | yuvoḥ | hi | naḥ | sakhyā | pitryāṇi | samānaḥ | bandhuḥ | uta | tasya | vittam // RV_7,72.2 //
ut | oṃ iti | stomāsaḥ | aśvinoḥ | abudhran | jāmi | brahmāṇi | uṣasaḥ | ca | devīḥ | āvivāsan | rodasī iti | dhiṣṇyeiti | ime iti | accha | vipraḥ | nāsatyā | vivakti // RV_7,72.3 //
vi | ca | it | ucchanti | aśvinau | uṣasaḥ | pra | vām | brahmāṇi | kāravaḥ | bharante | ūrdhvam | bhānum | savitā | devaḥ | aśret | bṛhat | agnayaḥ | sam-idhā | jarante // RV_7,72.4 //
ā | paścātāt | nāsatyā | ā | purastāt | ā | aśvinā | yātam | adharāt | udaktāt | ā | viśvataḥ | pāñca-janyena | rāyā | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,72.5 //
//19//.

-RV_5:5/20-
(RV_7,73)
atāriṣma | tamasaḥ | pāram | asya | prati | stomam | deva-yantaḥ | dadhānāḥ | puru-daṃsā | puru-tamā | purājā | amartyā | havate | aśvinā | gīḥ // RV_7,73.1 //
ni | oṃ iti | priyaḥ | manuṣaḥ | sādi | hotā | nāsatyā | yaḥ | yajate | vandate | ca | aśnītam | madhvaḥ | aśvinau | upāke | ā | vām | voce | vidatheṣu | prayasvān // RV_7,73.2 //
ahema | yajñam | pathām | urāṇāḥ | imām | su-vṛktim | vṛṣaṇā | juṣethām | śruṣṭīvāiva | pra-iṣitaḥ | vām | abodhi | prati | stomaiḥ | jaramāṇaḥ | vasiṣṭhaḥ // RV_7,73.3 //
upa | tyā | vahnī iti | gamataḥ | viśam | naḥ | rakṣaḥ-hanā | sam-bhṛtā | vīḷupāṇī itivīḷu-pāṇī | sam | andhāṃsi | agmata | matsarāṇi | mā | naḥ | mardhiṣṭam | ā | gatam | śivena // RV_7,73.4 //
ā | paścātāt | nāsatyā | ā | purastāt | ā | aśvinā | yātam | adharāt | udaktāt | ā | viśvataḥ | pāñca-janyena | rāyā | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,73.5 //
//20//.

-RV_5:5/21-
(RV_7,74)
imāḥ | oṃ iti | vām | diviṣṭayaḥ | usrā | havante | aśvinā | ayam | vām | ahve | avase | śacīvasūitiśacī-vasū | viśam-viśam | hi | gacchathaḥ // RV_7,74.1 //
yuvam | citram | dadathuḥ | bhojanam | narā | codethām | sūnṛtāvate | arvāk | ratham | sa-manasā | ni | yacchatam | pibatam | somyam | madhu // RV_7,74.2 //
ā | yātam | upa | bhūṣatam | madhvaḥ | pibatam | aśvinā | dugdham | payaḥ | mā | naḥ | mardhiṣṭam | ā | gatam // RV_7,74.3 //
aśvāsaḥ | ye | vām | upa | dāśuṣaḥ | gṛham | yuvām | dīyanti | bibhrataḥ | makṣuyu-bhiḥ | narā | hayebhiḥ | aśvinā | ā | devā | yātam | asmayū ity asma-yū // RV_7,74.4 //
adha | ha | yantaḥ | aśvinā | pṛkṣaḥ | sacanta | sūrayaḥ | tā | yaṃsataḥ | maghavat-bhyaḥ | dhruvam | yaśaḥ | chardiḥ | asmabhyam | nāsatyā // RV_7,74.5 //
pra | ye | yayuḥ | avṛkāsaḥ | rathāḥ-iva | nṛ-pātāraḥ | janānām | uta | svena | śavasā | śūśuvuḥ | naraḥ | uta | kṣiyanti | su-kṣitim // RV_7,74.6 //
//21//.

-RV_5:5/22-
(RV_7,75)
vi | uṣāḥ | āvaḥ | divi-jāḥ | ṛtena | āviḥ-kṛṇvānā | mahimānam | ā | agāt | apa | druhaḥ | tamaḥ | āvaḥ | ajuṣṭam | aṅgiraḥ-tamā | pathyāḥ | ajīgariti // RV_7,75.1 //
mahe | naḥ | adya | suvitāya | bodhi | uṣaḥ | mahe | saubhagāya | pra | yandhi | citram | rayim | yaśasam | dhehi | asme iti | devi | marteṣu | mānuṣi | śravasyum // RV_7,75.2 //
ete | tye | bhānavaḥ | darśatāyāḥ | citrāḥ | uṣasaḥ | amṛtāsaḥ | ā | aguḥ | janayantaḥ | daivyāni | vratāni | āpṛṇantaḥ | antarikṣā | vi | asthuḥ // RV_7,75.3 //
eṣā | syā | yujānā | parākāt | pañca | kṣitīḥ | pari | sadyaḥ | jigāti | abhi-paśyantī | vayunā | janānām | divaḥ | duhitā | bhuvanasya | patnī // RV_7,75.4 //
vājinī-vatī | sūryasya | yoṣā | citra-maghā | rāyaḥ | īśe | vasūnām | ṛṣi-stutā | jarayantī | maghonī | uṣāḥ | ucchati | vahni-bhiḥ | gṛṇānā // RV_7,75.5 //
prati | dyutānām | aruṣāsaḥ | aśvāḥ | citrāḥ | adṛśran | uṣasam | vahantaḥ | yāti | śubhrā | viśva-piśā | rathena | dadhāti | ratnam | vidhate | janāya // RV_7,75.6 //
satyā | satyebhiḥ | mahatī | mahat-bhiḥ | devī | devebhiḥ | yajatā | yajatraiḥ | rujat | dṛḷhāni | dadat | usriyānām | prati | gāvaḥ | uṣasam | vāvaśanta // RV_7,75.7 //
nu | naḥ | go--mat | vīra-vat | dhehi | ratnam | uṣaḥ | aśva-vat | puru-bhojaḥ | asme iti | mā | naḥ | barhiḥ | puruṣatā | nide | kaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,75.8 //
//22//.

-RV_5:5/23-
(RV_7,76)
ut | oṃ iti | jyotiḥ | amṛtam | viśva-janyam | viśvānaraḥ | savitā | devaḥ | aśret | kratvā | devānām | ajaniṣṭa | cakṣuḥ | āviḥ | akaḥ | bhuvanam | viśvam | uṣāḥ // RV_7,76.1 //
pra | me | panthā | deva-yānāḥ | adṛśran | amardhantaḥ | vasu-bhiḥ | iṣkṛtāsaḥ | abhūt | oṃ iti | ketuḥ | uṣasaḥ | purastāt | pratīcī | ā | agāt | adhi | harmyebhyaḥ // RV_7,76.2 //
tāni | it | ahāni | bahulāni | āsan | yā | prācīnam | ut-itā | sūryasya | yataḥ | pari | jāraḥ-iva | ācarantī | uṣaḥ | dadṛkṣe | na | punaḥ | yatī-iva // RV_7,76.3 //
te | it | devānām | sadha-mādaḥ | āsan | ṛta-vānaḥ | kavayaḥ | pūrvyāsaḥ | gūḷham | jyotiḥ | pitaraḥ | anu | avindan | satya-mantrāḥ | ajanayan | uṣasam // RV_7,76.4 //
samāne | ūrve | adhi | sam-gatāsaḥ | sam | jānate | na | yatante | mithaḥ | te | te | devānām | na | minanti | vratāni | amardhantaḥ | vasu-bhiḥ | yādamānāḥ // RV_7,76.5 //
prati | tvā | stomaiḥ | īḷate | vasiṣṭhāḥ | uṣaḥ-budhaḥ | su-bhage | tustu-vāṃsaḥ | gavām | netrī | vāja-patnī | naḥ | uccha | uṣaḥ | su-jāte | prathamā | jarasva // RV_7,76.6 //
eṣā | netrī | rādhasaḥ | sūnṛtānām | uṣāḥ | ucchantī | ribhyate | vasiṣṭhaiḥ | dīrgha-śrutam | rayim | asme iti | dadhānā | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,76.7 //
//23//.

-RV_5:5/24-
(RV_7,77)
upo iti | ruruce | yuvatiḥ | na | yoṣā | viśvam | jīvam | pra-suvantī | carāyai | abhūt | agniḥ | sam-idhe | mānuṣāṇām | akaḥ | jyotiḥ | bādhamānā | tamāṃsi // RV_7,77.1 //
viśvam | pratīcī | sa-prathāḥ | ut | asthāt | ruśat | vāsaḥ | bibhratī | śukram | aśvait | hiraṇya-varṇā | sudṛśīka-sandṛk | gavām | mātā | netrī | ahnām | aroci // RV_7,77.2 //
devānām | cakṣuḥ | su-bhagā | vahantī | śvetam | nayantī | su-dṛśīkam | aśvam | uṣāḥ | adarśi | raśmi-bhiḥ | vi-aktā | citra-maghā | viśvam | anu | pra-bhūtā // RV_7,77.3 //
anti-vāmā | dūre | amitram | uccha | urvīm | gavyūtim | abhayam | kṛdhi | naḥ | yavaya | dveṣaḥ | ā | bhara | vasūni | codaya | rādhaḥ | gṛṇate | maghoni // RV_7,77.4 //
asme iti | śreṣṭhebhiḥ | bhānu-bhiḥ | vi | bhāhi | uṣaḥ | devi | pra-tirantī | naḥ | āyuḥ | iṣam | ca | naḥ | dadhatī | viśva-vāre | go--mat | aśva-vat | ratha-vat | ca | rādhaḥ // RV_7,77.5 //
yān | tvā | divaḥ | duhitaḥ | vardhayanti | uṣaḥ | su-jāte | mati-bhiḥ | vasiṣṭhāḥ | sā | asmāsu | dhāḥ | rayim | ṛṣvam | bṛhantam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,77.6 //
//24//.

-RV_5:5/25-
(RV_7,78)
prati | ketavaḥ | prathamāḥ | adṛśran | ūrdhvāḥ | asyāḥ | añjayaḥ | vi | śrayante | uṣaḥ | arvācā | bṛhatā | rathena | jyotiṣmatā | vāmam | asmabhyam | vakṣi // RV_7,78.1 //
prati | sīm | agniḥ | jarate | sam-iddhaḥ | prati | viprāsaḥ | mati-bhiḥ | gṛṇantaḥ | uṣāḥ | yāti | jyotiṣā | bādhamānā | viśvā | tamāṃsi | duḥ-itā | apa | devī // RV_7,78.2 //
etāḥ | oṃ iti | tyāḥ | prati | adṛśran | purastāt | jyotiḥ | yacchantīḥ | uṣasaḥ | vi-bhātīḥ | ajījanan | sūryam | yajñam | agnim | apācīnam | tamaḥ | agāt | ajuṣṭam // RV_7,78.3 //
aceti | divaḥ | duhitā | maghonī | viśve | paśyanti | uṣasam | vi-bhātīm | ā | asthāt | ratham | svadhayā | yujyamānam | ā | yam | aśvāsaḥ | su-yujaḥ | vahanti // RV_7,78.4 //
prati | tvā | adya | su-manasaḥ | budhanta | asmākāsaḥ | magha-vānaḥ | vayam | ca | tilvilāyadhvam | uṣasaḥ | vi-bhātīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,78.5 //
//25//.

-RV_5:5/26-
(RV_7,79)
vi | uṣāḥ | āvaḥ | pathyā | janānām | pañca | kṣitīḥ | mānuṣīḥ | bodhayantī | susandṛk-bhiḥ | ukṣa-bhiḥ | bhānum | aśret | vi | sūryaḥ | rodasī iti | cakṣasā | āvar ity āvaḥ // RV_7,79.1 //
vi | añjate | divaḥ | anteṣu | aktūn | viśaḥ | na | yuktāḥ | uṣasaḥ | yatante | sam | te | gāvaḥ | tamaḥ | ā | vartayanti | jyotiḥ | yacchanti | savitāiva | bāhū iti // RV_7,79.2 //
abhūt | uṣāḥ | indra-tamā | maghonī | ajījanat | suvitāya | śravāṃsi | vi | divaḥ | devī | duhitā | dadhāti | aṅgiraḥ-tamā | su-kṛte | vasūni // RV_7,79.3 //
tāvat | uṣaḥ | rādhaḥ | asmabhyam | rāsva | yāvat | stotṛ-bhyaḥ | aradaḥ | gṛṇānā | yām | tvā | jajñuḥ | vṛṣabhasya | raveṇa | vi | dṛḷhasya | duraḥ | adreḥ | aurṇoḥ // RV_7,79.4 //
devam-devam | rādhase | codayantī | asmadryak | sūnṛtāḥ | īrayantī | vi-ucchantī | naḥ | sanaye | dhiyaḥ | dhāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,79.5 //
//26//.

-RV_5:5/27-
(RV_7,80)
prati | stomebhiḥ | uṣasam | vasiṣṭhāḥ | gīḥ-bhiḥ | viprāsaḥ | prathamāḥ | abudhran | vivartayantīm | rajasī iti | samanteitisam-ante | āviḥ-kṛṇvatīm | bhuvanāni | viśvā // RV_7,80.1 //
eṣā | syā | navyam | āyuḥ | dadhānā | gūdhvī | tamaḥ | jyotiṣā | uṣāḥ | abodhi | agre | eti | yuvatiḥ | ahrayāṇā | pra | acikitat | sūryam | yajñam | agnim // RV_7,80.2 //
aśva-vatīḥ | go--matīḥ | naḥ | uṣasaḥ | vīra-vatīḥ | sadam | ucchantu | bhadrāḥ | ghṛtam | duhānāḥ | viśvataḥ | pra-pītāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,80.3 //
//27//.




-RV_5:6/1-
(RV_7,81)
prati | oṃ iti | adarśi | āyatī | ucchantī | duhitā | divaḥ | apo iti | mahi | vyayati | cakṣase | tamaḥ | jyotiḥ | kṛṇoti | sūnarī // RV_7,81.1 //
ut | usriyāḥ | sṛjate | sūryaḥ | sacā | ut-yat | nakṣatram | arci-vat | tava | it | uṣaḥ | vi-uṣi | sūryasya | ca | sam | bhaktena | gamemahi // RV_7,81.2 //
prati | tvā | duhitaḥ | divaḥ | uṣaḥ | jīrāḥ | abhutsmahi | yā | vahasi | puru | spārham | vanan-vati | ratnam | na | dāśuṣe | mayaḥ // RV_7,81.3 //
ucchantī | yā | kṛṇoṣi | maṃhanā | mahi | pra-khyai | devi | svaḥ | dṛśe | tasyāḥ | te | ratna-bhājaḥ | īmahe | vayam | syāma | mātuḥ | na | sūnavaḥ // RV_7,81.4 //
tat | citram | rādhaḥ | ā | bhara | uṣaḥ | yat | dīrghaśrut-tamam | yat | te | divaḥ | duhi taḥ | marta-bhojanam | tat | rāsva | bhunajāmahai // RV_7,81.5 //
śravaḥ | sūri-bhyaḥ | amṛtam | vasu-tvanam | vājān | asmabhyam | go--mataḥ | codayitrī | maghonaḥ | sūnṛtāvatī | uṣāḥ | ucchat | apa | sridhaḥ // RV_7,81.6 //
//1//.

-RV_5:6/2-
(RV_7,82)
indrāvaruṇā | yuvam | adhvarāya | naḥ | viśe | janāya | mahi | śarma | yacchatam | dīrgha-prayajyum | ati | yaḥ | vanuṣyati | vayam | jayema | pṛtanāsu | duḥ-dhyaḥ // RV_7,82.1 //
sam-rāṭ | anyaḥ | sva-rāṭ | anyaḥ | ucyate | vām | mahāntau | indrāvaruṇā | mahāvasūitimahāvasū | / viśve | devāsaḥ | parame | vi-omani | sam | vām | ojaḥ | vṛṣaṇā | sam | balam | dadhuḥ // RV_7,82.2 //
anu | apām | khāni | atṛntam | ojasā | sūryam | airayatam | divi | pra-bhum | indrāvaruṇā | made | asya | māyinaḥ | apinvatam | apitaḥ | pinvatam | dhiyaḥ // RV_7,82.3 //
yuvām | it | yut-su | pṛtanāsu | vahnayaḥ | yuvām | kṣemasya | pra-save | mita-jñavaḥ | īśānā | vasvaḥ | ubhayasya | kāravaḥ | indrāvaruṇā | su-havā | havāmahe // RV_7,82.4 //
indrāvaruṇā | yat | imāni | cakrathuḥ | viśvā | jātāni | bhuvanasya | majmanā | kṣemeṇa | mitraḥ | varuṇam | duvasyati | marut-bhiḥ | ugraḥ | śubham | anyaḥ | īyate // RV_7,82.5 //
//2//.

-RV_5:6/3-
mahe | śulkāya | varuṇasya | nu | tviṣe | ojaḥ | mimāteiti | dhruvam | asya | yat | svam | ajāmim | anyaḥ | śnathayantam | ā | atirat | dabhrebhiḥ | anyaḥ | pra | vṛṇot i | bhūyasaḥ // RV_7,82.6 //
na | tam | aṃhaḥ | na | duḥ-itāni | martyam | indrāvaruṇā | na | tapaḥ | kutaḥ | cana | yasya | devā | gacchathaḥ | vīthaḥ | adhvaram | na | tam | martasya | naśate | pari-hvṛtiḥ // RV_7,82.7 //
arvāk | narā | daivyena | avasā | ā | gatam | śṛṇutam | havam | yadi | me | jujoṣathaḥ | yuvoḥ | hi | sakhyam | uta | vā | yat | āpyam | mārḍīkam | indrāvaruṇā | ni | yacchatam // RV_7,82.8 //
asmākam | indrāvaruṇā | bhare--bhare | puraḥ-yodhā | bhavatam | kṛṣṭi-ojasā | yat | vām | havante | ubhaye | adha | spṛdhi | naraḥ | tokasya | tanayasya | sātiṣu // RV_7,82.9 //
asme iti | indraḥ | varuṇaḥ | mitraḥ | aryamā | dyumnam | yacchantu | mahi | śarma | sa-prathaḥ | avadhram | jyotiḥ | aditeḥ | ṛta-vṛdhaḥ | devasya | ślokam | savituḥ | manāmahe // RV_7,82.10 //
//3//.

-RV_5:6/4-
(RV_7,83)
yuvam | narā | paśyamānāsaḥ | āpyam | prācā | gavyantaḥ | pṛthu-parśavaḥ | yayuḥ | dāsā | ca | vṛtrā | hatam | āryāṇi | ca | su-dāsam | indrāvaruṇā | avasā | avatam // RV_7,83.1 //
yatra | naraḥ | sam-ayante | kṛta-dhvajaḥ | yasmin | ājā | bhavati | kim | cana | priyam | yatra | bhayante | bhuvanā | svaḥ-dṛśaḥ | tatra | naḥ | indrāvaruṇā | adhi | vocatam // RV_7,83.2 //
sam | bhūmyāḥ | antāḥ | dhvasirāḥ | adṛkṣata | indrāvaruṇā | divi | ghoṣaḥ | ā | aruhat | asthuḥ | janānām | upa | mām | arātayaḥ | arvāk | avasā | havana-śrutā | ā | gatam // RV_7,83.3 //
indrāvaruṇā | vadhanābhiḥ | aprati | bhedam | vanvantā | pra | su-dāsam | āvatam | brahmāṇi | eṣām | śṛṇutam | haviāmani | satyā | tṛtsūnām | abhavat | puraḥ-hitiḥ // RV_7,83.4 //
indrāvaruṇau | abhi | ā | tapanti | mā | aghāni | aryaḥ | vanuṣām | arātayaḥ | yuvam | hi | vasvaḥ | ubhayasya | rājathaḥ | adha | sma | naḥ | avatam | pārye | divi // RV_7,83.5 //
//4//.

-RV_5:6/5-
yuvām | havante | ubhayāsaḥ | ājiṣu | indram | ca | vasvaḥ | varuṇam | ca | sātaye | yatra | rāja-bhiḥ | daśa-bhiḥ | ni-bādhitam | pra | su-dāsam | āvatam | tṛtsu-bhiḥ | saha // RV_7,83.6 //
daśa | rājānaḥ | sam-itāḥ | ayajyavaḥ | su-dāsam | indrāvaruṇā | na | yuyudhuḥ | satyā | nṛṇām | adma-sadām | upa-stutiḥ | devāḥ | eṣām | abhavan | deva-hūtiṣu // RV_7,83.7 //
dāśa-rājñe | pari-yattāya | viśvataḥ | su-dāse | indrāvaruṇau | aśikṣatam | śvityañcaḥ | yatra | namasā | kapardinaḥ | dhiyā | dhī-vantaḥ | asapanta | tṛtsavaḥ // RV_7,83.8 //
vṛtrāṇi | anyaḥ | sam-itheṣu | jighnate | vratāni | anyaḥ | abhi | rakṣate | sadā | havāmahe | vām | vṛṣaṇā | suvṛkti-bhiḥ | asme iti | indrāvaruṇā | śarma | yacchatam // RV_7,83.9 //
asme iti | indraḥ | varuṇaḥ | mitraḥ | aryamā | dyumnam | yacchantu | mahi | śarma | sa-prathaḥ | avadhram | jyotiḥ | aditeḥ | ṛta-vṛdhaḥ | devasya | ślokam | savituḥ | manāmahe // RV_7,83.10 //
//5//.

-RV_5:6/6-
(RV_7,84)
ā | vām | rājānau | adhvare | vavṛtyām | havyebhiḥ | indrāvaruṇā | namaḥ-bhiḥ | pra | vām | ghṛtācī | bāhvoḥ | dadhānā | pari | tmanā | viṣu-rūpā | jigāti // RV_7,84.1 //
yuvaḥ | rāṣṭram | bṛhat | invati | dyauḥ | yau | setṛ-bhiḥ | arajju-bhiḥ | sinīthaḥ | pari | naḥ | heḷaḥ | varuṇasya | vṛjyāḥ | urum | naḥ | indraḥ | kṛṇavat | oṃ iti | lokam // RV_7,84.2 //
kṛtam | naḥ | yajñam | vidatheṣu | cārum | kṛtam | brahmāṇi | sūriṣu | pra-śastā | upo iti | rayiḥ | deva-jūtaḥ | naḥ | etu | pra | naḥ | spārhābhiḥ | ūti-bhiḥ | tiretam // RV_7,84.3 //
asme iti | indrāvaruṇā | viśva-vāram | rayim | dhattam | vasu-mantam | puru-kṣum | pra | yaḥ | ādityaḥ | anṛtā | mināti | amitā | śūraḥ | dayate | vasūni // RV_7,84.4 //
iyam | indram | varuṇam | aṣṭa | me | gīḥ | pra | āvat | toke | tanaye | tūtujānā | su-ratnāsaḥ | deva-vītim | gamema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,84.5 //
//6//.

-RV_5:6/7-
(RV_7,85)
punīṣe | vām | arakṣasam | manīṣām | somam | indrāya | varuṇāya | juhvat | ghṛta-pratīkām | uṣasam | na | devīm | tā | naḥ | yāman | uruṣyatām | abhīke // RV_7,85.1 //
spardhante | vai | oṃ iti | deva-hūye | atra | yeṣu | dhvajeṣu | didyavaḥ | patanti | yuvam | tān | indrāvaruṇau | amitrān | hatam | parācaḥ | śarvā | viṣūcaḥ // RV_7,85.2 //
āpaḥ | cit | hi | sva-yaśasaḥ | sadaḥ-su | devīḥ | indram | varuṇam | devatā | dhuritidhuḥ | kṛṣṭīḥ | anyaḥ | dhārayati | pra-viktāḥ | vṛtrāṇi | anyaḥ | apratīni | hanti // RV_7,85.3 //
saḥ | su-kratuḥ | ṛta-cit | astu | hotā | yaḥ | ādityā | śavasā | vām | namasvān | āvavartat | avase | vām | haviṣmān | asat | it | saḥ | suvitāya | prayasvān // RV_7,85.4 //
iyam | indram | varuṇam | aṣṭa | me | gīḥ | pra | āvat | toke | tanaye | tūtujānā | su-ratnāsaḥ | deva-vītim | gamema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,85.5 //
//7//.

-RV_5:6/8-
(RV_7,86)
dhīrā | tu | asya | mahinā | janūṃṣi | vi | yaḥ | tastambha | rodasī iti | cit | urvī iti | pra | nākam | ṛṣvam | nunude | bṛhantam | dvitā | nakṣatram | paprathat | ca | bhūma // RV_7,86.1 //
uta | svayā | tanvā | sam | vade | tat | kadā | nu | antaḥ | varuṇe | bhuvāni | kim | me | havyam | ahṛṇānaḥ | juṣeta | kadā | mṛḷīkam | su-manāḥ | abhi | khyam // RV_7,86.2 //
pṛcche | tat | enaḥ | varuṇa | didṛkṣu | upo iti | emi | cikituṣaḥ | vi-pṛccham | samānam | it | me | kavayaḥ | cit | āhuḥ | ayam | ha | tubhyam | varuṇaḥ | hṛṇīte // RV_7,86.3 //
kim | āgaḥ | āsa | varuṇa | jyeṣṭham | yat | stotāram | jighāṃsasi | sakhāyam | pra | tat | me | vocaḥ | duḥ-dabha | svadhāvaḥ | ava | tvā | anenāḥ | namasā | turaḥ | iyām // RV_7,86.4 //
ava | drugdhāni | pitryā | sṛja | naḥ | ava | yā | vayam | cakṛma | tanūbhiḥ | ava | rājan | paśu-tṛpam | na | tāyum | sṛja | vatsam | na | dāmnaḥ | vasiṣṭham // RV_7,86.5 //
na | saḥ | svaḥ | dakṣaḥ | varuṇa | dhrutiḥ | sā | surā | manyuḥ | vi-bhīdakaḥ | acittiḥ | asti | jyāyān | kanīyasaḥ | upa-are | svapnaḥ | cana | it | anṛtasya | pra-yotā // RV_7,86.6 //
aram | dāsaḥ | na | mīḷhuṣe | karāṇi | aham | devāya | bhūrṇaye | anāgāḥ | acetayat | acitaḥ | devaḥ | aryaḥ | gṛtsam | rāye | kavi-taraḥ | junāti // RV_7,86.7 //
ayam | su | tubhyam | varuṇa | svadhāvaḥ | hṛdi | stomaḥ | upa-sṛitaḥ | cit | astu | śam | naḥ | kṣeme | śam | oṃ iti | yoge | naḥ | astu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,86.8 //
//8//.

-RV_5:6/9-
(RV_7,87)
radat | pathaḥ | varuṇaḥ | sūryāya | pra | arṇāṃsi | samudriyā | nadīnām | sargaḥ | na | sṛṣṭaḥ | arvatīḥ | ṛta-yan | cakāra | mahīḥ | avanīḥ | aha-bhyaḥ // RV_7,87.1 //
ātmā | te | vātaḥ | rajaḥ | ā | navīnot | paśuḥ | na | bhūrṇiḥ | yavase | sasa-vān | antaḥ | mahī iti | bṛhatī iti | rodasī iti | ime iti | viśvā | te | dhāma | varuṇa | priyāṇi // RV_7,87.2 //
pari | spaśaḥ | varuṇasya | smat-iṣṭāḥ | ubhe iti | paśyanti | rodasī iti | sumeke itisu-meke | ṛta-vānaḥ | kavayaḥ | yajña-dhīrāḥ | pra-cetasaḥ | ye | iṣayanta | manma // RV_7,87.3 //
uvāca | me | varuṇaḥ | medhirāya | triḥ | sapta | nāma | aghnyā | bibharti | vidvān | padasya | guhyā | na | vocat | yugāya | vipraḥ | uparāya | śikṣan // RV_7,87.4 //
tisraḥ | dyāvaḥ | ni-hitāḥ | antaḥ | asmin | tisraḥ | bhūmiḥ | uparāḥ | ṣaṭ-vidhānāḥ | gṛtsaḥ | rājā | varuṇaḥ | cakre | etam | divi | pra-īṅkham | hiraṇyayam | śubhe | kam // RV_7,87.5 //
ava | sindhum | varuṇaḥ | dyauḥ-iva | sthāt | drapsaḥ | na | śvetaḥ | mṛgaḥ | tuviṣmān | gambhīra-saṃsaḥ | rajasaḥ | vi-mānaḥ | supāra-kṣatraḥ | sataḥ | asya | rājā // RV_7,87.6 //
yaḥ | mṛḷayāti | cakuṣe | cit | āgaḥ | vayam | syāma | varuṇe | anāgāḥ | anu | vratāni | aditeḥ | ṛdhantaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,87.7 //
//9//.

-RV_5:6/10-
(RV_7,88)
pra | śundhyuvam | varuṇāya | preṣṭhām | matim | vasiṣṭha | mīḷhuṣe | bharasva | yaḥ | īm | arvāñcam | karate | yajatram | sahasra-magham | vṛṣaṇam | bṛhantam // RV_7,88.1 //
adha | nu | asya | sam-dṛśam | jaganvān | agneḥ | anīkam | varuṇasya | maṃs i | svaḥ | yat | aśman | adhi-pāḥ | oṃ iti | andhaḥ | abhi | mā | vapuḥ | dṛśaye | ninīyāt // RV_7,88.2 //
ā | yat | ruhāva | varuṇaḥ | ca | nāvam | pra | yat | samudram | īrayāva | madhyam | adhi | yat | apām | snu-bhiḥ | carāva | pra | pra-īṅkhe | īṅkhayāvahai | śubhe | kam // RV_7,88.3 //
vasiṣṭham | ha | varuṇaḥ | nāvi | ā | adhāt | ṛṣim | cakāra | su-apāḥ | mahaḥ-bhiḥ | stotāram | vipraḥ | sudina-tve | ahvām | yāt | nu | dyāvaḥ | tatanan | yāt | uṣasaḥ // RV_7,88.4 //
kva | tyāni | nau | sakhyā | babhūvuḥ | sacāvahe iti | yat | avṛkam | purā | cit | bṛhantam | mānam | varuṇa | svadhāvaḥ | sahasra-dvāram | jagama | gṛham | te // RV_7,88.5 //
yaḥ | āpiḥ | nityaḥ | varuṇa | priyaḥ | san | tvām | āgāṃsi | kṛṇavat | sakhā | te | mā | te | enasvantaḥ | yakṣin | bhujema | yandhi | sma | vipraḥ | stuvate | varūtham // RV_7,88.6 //
dhruvāsu | tvā | āsu | kṣitiṣu | kṣiyantaḥ | vi | asmat | pāśam | varuṇaḥ | mumocat | avaḥ | vanvānāḥ | aditeḥ | upa-sthāt | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,88.7 //
//10//.

-RV_5:6/11-
(RV_7,89)
mo iti | su | varuṇa | mṛt-mayam | gṛham | rājan | aham | gamam | mṛḷa | su-kṣatra | mṛḷaya // RV_7,89.1 //
yat | emi | prasphuran-iva | dṛtiḥ | na | dhmātaḥ | adri-vaḥ | mṛḷa | su-kṣatra | mṛḷaya // RV_7,89.2 //
kratvaḥ | samaha | dīnatā | prati-īpam | jagama | śuce | mṛḷa | su-kṣatra | mṛḷaya // RV_7,89.3 //
apām | madhye | tasthi-vāṃsam | tṛṣṇā | avidat | jaritāram | mṛḷa | su-kṣatra | mṛḷaya // RV_7,89.4 //
yat | kim | ca | idam | varuṇa | daivye | jane | abhi-droham | manuṣyāḥ | carāmasi | ac ittī | yat | tava | dharma | yuyopima | mā | naḥ | tasmāt | enasaḥ | deva | ririṣaḥ // RV_7,89.5 //
//11//.

-RV_5:6/12-
(RV_7,90)
pra | vīra-yā | śucayaḥ | dadriḥ | vām | adhvaryu-bhiḥ | madhu-mantaḥ | sutāsaḥ | vaha | vāyo iti | ni-yutaḥ | yāhi | accha | piba | sutasya | andhasaḥ | madāya // RV_7,90.1 //
īśānāya | pra-hutim | yaḥ | te | ānaṭ | śucim | somam | śuci-pāḥ | tubhyam | vāyo iti | kṛṇoṣi | tam | martyeṣu | pra-śastam | jātaḥ-jātaḥ | jāyate | vājyasya // RV_7,90.2 //
rāye | nu | yam | jajñatuḥ | rodasī iti | ime iti | rāye | devī | dhiṣaṇā | dhāti | devam | adha | vāyum | ni-yutaḥ | saścata | svāḥ | uta | śvetam | vasu-dhitim | nireke // RV_7,90.3 //
ucchan | uṣasaḥ | su-dināḥ | ariprāḥ | uru | jyotiḥ | vividuḥ | dīdhyānāḥ | gavyam | cit | ūrvam | uśijaḥ | vi | vavruḥ | teṣām | anu | pra-divaḥ | sasruḥ | āpaḥ // RV_7,90.4 //
te | satyena | manasā | dīdhyānāḥ | svena | yuktāsaḥ | kratunā | vahanti | indravāyūiti | vīra-vāham | ratham | vām | īśānayoḥ | abhi | pṛkṣaḥ | sacante // RV_7,90.5 //
īśānāsaḥ | ye | dadhate | svaḥ | naḥ | gobhiḥ | aśvebhiḥ | vasu-bhiḥ | hiraṇyaiḥ | indravāyūiti | sūrayaḥ | viśvam | āyuḥ | arvat-bhiḥ | vīraiḥ | pṛtanāsu | sahyuḥ // RV_7,90.6 //
arvantaḥ | na | śravasaḥ | bhikṣamāṇāḥ | indravāyū iti | sustuti-bhiḥ | vasiṣṭhāḥ | vāja-yantaḥ | su | avase | huvema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,90.7 //
//12//.

-RV_5:6/13-
(RV_7,91)
kuvit | aṅga | namasā | ye | vṛdhāsaḥ | purā | devāḥ | anavadyāsaḥ | āsan | te | vāyave | manave | bādhitāya | avāsayan | uṣasam | sūryeṇa // RV_7,91.1 //
uśantā | dūtā | na | dabhāya | gopā | māsaḥ | ca | pāthaḥ | śaradaḥ | ca | pūrvīḥ | indravāyūiti | su-stutiḥ | vām | iyānā | mārḍīkam | īṭe | suvitam | ca | navyam // RV_7,91.2 //
pīvaḥ-annān | rayi-vṛdhaḥ | su-medhāḥ | śvetaḥ | siṣakti | ni-yutām | abhi-śrīḥ | te | vāyave | sa-manasaḥ | vi | tasthuḥ | viśvā | it | naraḥ | su-apatyāni | cakruḥ // RV_7,91.3 //
yāvat | taraḥ | tanvaḥ | yāvat | ojaḥ | yāvat | naraḥ | cakṣasā | dīdhyānāḥ | śuc im | somam | śuci-pā | pātam | asme iti | indravāyūiti | sadatam | barhiḥ | ā | idam // RV_7,91.4 //
ni-yuvānā | ni-yutaḥ | spārha-vīrāḥ | indravāyūiti | sa-ratham | yātam | avārk | idam | hi | vām | pra-bhṛtam | madhvaḥ | agram | adha | prīṇānā | vi | mumuktam | asme iti // RV_7,91.5 //
yā | vām | śatam | ni-yutaḥ | yāḥ | sahasram | indravāyūiti | viśva-vārāḥ | sacante | ābhiḥ | yātam | su-vidatrābhiḥ | arvāk | pātam | narā | prati-bhṛtasya | madhvaḥ // RV_7,91.6 //
arvantaḥ | na | śravasaḥ | bhikṣamāṇāḥ | indravāyū iti | sustuti-bhiḥ | vasiṣṭhāḥ | vāja-yantaḥ | su | avase | huvema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,91.7 //
//13//.

-RV_5:6/14-
(RV_7,92)
ā | vāyo iti | bhūṣa | śuci-pāḥ | upa | naḥ | sahasram | te | ni-yutaḥ | viśva-vāra | upo iti | te | andhaḥ | madyam | ayāmi | yasya | deva | dadhiṣe | pūrva-peyam // RV_7,92.1 //
pra | sotā | jīraḥ | adhvareṣu | asthāt | somam | indrāya | vāyave | pibadhyai | pra | yat | vām | madhvaḥ | agriyam | bharanti | adhvaryavaḥ | deva-yantaḥ | śacībhiḥ // RV_7,92.2 //
pra | yābhiḥ | yāsi | dāśvāṃsam | accha | niyut-bhiḥ | vāyo iti | iṣṭaye | duroṇe | ni | naḥ | rayim | su-bhojasam | yuvasva | ni | vīram | gavyam | aśvyam | ca | rādhaḥ // RV_7,92.3 //
ye | vāyave | indra-mādanāsaḥ | ādevāsaḥ | ni-tośanāsaḥ | aryaḥ | ghnantaḥ | vṛtrāṇi | sūri-bhiḥ | syāma | sasahvāṃsaḥ | yudhā | nṛ-bhiḥ | amitrān // RV_7,92.4 //
ā | naḥ | niyut-bhiḥ | śatinībhiḥ | adhvaram | sahasriṇībhiḥ | upa | yāhi | yajñam | vāyo iti | asmin | savane | mādayasva | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,92.5 //
//14//.

-RV_5:6/15-
(RV_7,93)
śucim | nu | stomam | nava-jātam | adya | indrāgnī iti | vṛtra-hanā | juṣethām | ubhā | hi | vām | su-havā | johavīmi | tā | vājam | sadyaḥ | uśate | dheṣṭhā // RV_7,93.1 //
tā | sānasī iti | śavasānā | hi | bhūtam | sākam-vṛdhā | śavasā | śūśu-vāṃsā | kṣayantau | rāyaḥ | yavasasya | bhūreḥ | pṛṅktam | vājasya | sthavirasya | ghṛṣveḥ // RV_7,93.2 //
upo iti | ha | yat | vidatham | vājinaḥ | guḥ | dhībhiḥ | viprāḥ | pra-matim | icchamānāḥ | arvantaḥ | na | kāṣṭhām | nakṣamāṇāḥ | indrāgnī iti | johuvataḥ | naraḥ | te // RV_7,93.3 //
gīḥ-bhiḥ | vipraḥ | pra-matim | icchamānaḥ | īṭe | rayim | yaśasam | pūrva-bhājam | indrāgnī iti | vṛtra-hanā | su-vajrā | pra | naḥ | navyebhiḥ | tiratam | deṣṇaiḥ // RV_7,93.4 //
sam | yat | mahī iti | mithatī
iti | spardhamāneiti | tanū-rucā | śūra-sātā | yataite | adeva-yum | vidathe | devayu-bhiḥ | satrā | hatam | soma-sutā | janena // RV_7,93.5 //
//15//.

-RV_5:6/16-
imām | oṃ iti | su | soma-sutim | upa | naḥ | ā | indrāgnī
iti | saumanasāya | yātam | nu | cit | hi | parimamnātheitipari-mamnāthe | asmān | ā | vām | śaśvat-bhiḥ | vavṛtīya | vājaiḥ // RV_7,93.6 //
saḥ | agne | enā | namasā | sam-iddhaḥ | accha | mitram | varuṇam | indram | voceḥ | yat | sīm | āgaḥ | cakṛma | tat | su | mṛḷa | tat | aryamā | aditiḥ | śiśrathantu // RV_7,93.7 //
etāḥ | agne | āśuṣāṇāsaḥ | iṣṭīḥ | yuvoḥ | sacā | abhi | aśyāma | vājān | mā | indraḥ | naḥ | viṣṇuḥ | marutaḥ | pari | khyan | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,93.8 //
//16//.

-RV_5:6/17-
(RV_7,94)
iyam | vāmasya | manmanaḥ | indrāgnī iti | pūrvya-stutiḥ | abhrāt | vṛṣṭiḥ-iva | ajani // RV_7,94.1 //
śṛṇutam | jarituḥ | havam | indrāgnī iti | vanatam | giraḥ | īśānā | pipyatam | dhiyaḥ // RV_7,94.2 //
mā | pāpa-tvāya | naḥ | narā | indrāgnī iti | mā | abhi-śastaye | mā | naḥ | rīradhatam | nide // RV_7,94.3 //
indre | agnā | namaḥ | bṛhat | su-vṛktim | ā | īrayāmahe | dhiyā | dhenāḥ | avasyavaḥ // RV_7,94.4 //
tā | hi | śaśvantaḥ | īḷate | itthā | viprāsaḥ | ūtaye | sa-bādhaḥ | vāja-sātaye // RV_7,94.5 //
tā | vām | gīḥ-bhiḥ | vipanyavaḥ | prayasvantaḥ | havāmahe | medha-sātā | saniṣyavaḥ // RV_7,94.6 //
//17//.

-RV_5:6/18-
indrāgnī iti | avasā | ā | gatam | asmabhyam | carṣaṇi-sahā | mā | naḥ | duḥ-śaṃsaḥ | īśata // RV_7,94.7 //
mā | kasya | naḥ | araruṣaḥ | dhūrtiḥ | praṇak | martyasya | indrāgnī iti | śarma | yacchatam // RV_7,94.8 //
go--mat | hiraṇya-vat | vasu | yat | vām | aśva-vat | īmahe | indrāgniiti | tat | vanemahi // RV_7,94.9 //
yat | some | ā | sute | naraḥ | indrāgnī iti | ajohavuḥ | sapti-vantā | saparyavaḥ // RV_7,94.10 //
ukthebhiḥ | vṛtra-hantamā | yā | mandānā | cit | ā | girā | āṅgūṣaiḥ | āvivāsataḥ // RV_7,94.11 //
tau | it | duḥ-śaṃsam | martyam | duḥ-vidvāṃsam | rakṣasvinam | ābhogam | hanmanā | hatam | uda-dhim | hamanā | hatam // RV_7,94.12 //
//18//.

-RV_5:6/19-
(RV_7,95)
pra | kṣodasā | dhāyasā | sasre | eṣā | sarasvatī | dharuṇam | āyasī | pūḥ | pra-bābadhānā | rathyāiva | yāti | viśvāḥ | apaḥ | mahinā | sindhuḥ | anyāḥ // RV_7,95.1 //
ekā | acetat | sarasvatī | nadīnām | śuciḥ | yatī | giri-bhyaḥ | ā | samudrāt | rāyaḥ | cetantī | bhuvanasya | bhūreḥ | ghṛtam | payaḥ | duduhe | nāhuṣāya // RV_7,95.2 //
saḥ | vavṛdhe | naryaḥ | yoṣaṇāsu | vṛṣā | śiśuḥ | vṛṣabhaḥ | yajñiyāsu | saḥ | vājinam | maghavat-bhyaḥ | dadhāti | vi | sātaye | tanvam | mamṛjīta // RV_7,95.3 //
uta | syā | naḥ | sarasvatī | juṣāṇā | upa | śravat | su-bhagā | yajñe | asmin | mitajñu-bhiḥ | namasyaiḥ | iyānā | rāyā | yujā | cit | ut-tarā | sakhi-bhyaḥ // RV_7,95.4 //
imā | juhvānāḥ | yuṣmat | ā | namaḥ-bhiḥ | prati | stomam | sarasvati | juṣasva | tava | śarman | priya-tame | dadhānāḥ | upa | stheyāma | śaraṇam | na | vṛkṣam // RV_7,95.5 //
ayam | oṃ iti | te | sarasvati | vasiṣṭhaḥ | dvārau | ṛtasya | su-bhage | vi | āvar ity āvaḥ | vardha | śubhre | stuvate | rāsi | vājān | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,95.6 //
//19//.

-RV_5:6/20-
(RV_7,96)
bṛhat | oṃ iti | gāyiṣe | vacaḥ | asuryā | nadīnām | sarasvatīm | it | mahaya | su-vṛkti-bhi ḥ | stomaiḥ | vasiṣṭha | rodasī iti // RV_7,96.1 //
ubhe iti | yat | te | mahinā | śubhre | andhasī iti | adhi-kṣiyanti | pūravaḥ | sā | naḥ | bodhi | avitrī | marut-sakhā | coda | rādhaḥ | maghonām // RV_7,96.2 //
bhadram | it | bhadrā | kṛṇavat | sarasvatī | akava-arī | cetati | vājinī-vatī | gṛṇānā | jamadagni-vat | stuvānā | ca | vasiṣṭha-vat // RV_7,96.3 //
janīyantaḥ | nu | agravaḥ | putri-yantaḥ | su-dānavaḥ | sarasvantam | havāmahe // RV_7,96.4 //
ye | te | sarasvaḥ | ūrmayaḥ | madhu-mantaḥ | ghṛta-ścutaḥ | tebhiḥ | naḥ | avitā | bhava // RV_7,96.5 //
pīpi-vāṃsam | sarasvataḥ | stanam | yaḥ | viśva-darśataḥ | bhakṣīmahi | pra-jām | iṣam // RV_7,96.6 //
//20//.

-RV_5:6/21-
(RV_7,97)
yajñe | divaḥ | nṛ-sadane | pṛthivyāḥ | naraḥ | yatra | deva-yavaḥ | madanti | indrāya | yatra | savanāni | sunve | gamat | madāya | prathamam | vayaḥ | ca // RV_7,97.1 //
ā | daivyā | vṛṇīmahe | avāṃsi | bṛhaspatiḥ | naḥ | mahe | ā | sakhāyaḥ | yathā | bhavema | mīḷhuṣe | anāgāḥ | yaḥ | naḥ | dātā | parāvataḥ | pitāiva // RV_7,97.2 //
tam | oṃ iti | jyeṣṭham | namasā | haviḥ-bhiḥ | su-śevam | brahmaṇaḥ | patim | gṛṇīṣe | indram | ślokaḥ | mahi | daivyaḥ | sisaktu | yaḥ | brahmaṇaḥ | deva-kṛtasya | rājā // RV_7,97.3 //
saḥ | ā | naḥ | yonim | sadatu | preṣṭhaḥ | bṛhaspatiḥ | viśva-vāraḥ | yaḥ | asti | kāmaḥ | rāyaḥ | su-vīryasya | tam | dāt | parṣat | naḥ | ati | saścataḥ | ar iṣṭān // RV_7,97.4 //
tam | ā | naḥ | arkam | amṛtāya | juṣṭam | ime | dhāsuḥ | amṛtāsaḥ | purājāḥ | śuci-krandam | yajatam | pastyānām | bṛhaspatim | anarvāṇam | huvema // RV_7,97.5 //
//21//.

-RV_5:6/22-
tam | śagmāsaḥ | aruṣāsaḥ | aśvāḥ | bṛhaspatim | saha-vāhaḥ | vahanti | sahaḥ | cit | yasya | nīla-vat | sadha-stham | nabhaḥ | na | rūpam | aruṣam | vasānāḥ // RV_7,97.6 //
saḥ | hi | śuciḥ | śata-patraḥ | saḥ | śundhyuḥ | hiraṇya-vāśīḥ | iṣiraḥ | svaḥ-sāḥ | bṛhaspatiḥ | saḥ | su-āveśaḥ | ṛṣvaḥ | puru | sakhi-bhyaḥ | āsuti m | kariṣṭhaḥ // RV_7,97.7 //
devī | devasya | rodasī iti | janitrī iti | bṛhaspatim | vāvṛdhatur mahitvā | dakṣāyyāya
dakṣatā sakhāyahk karad brahmaṇe sutarāsugādhā // RV_7,97.8 //
iyam | vām | brahmaṇaḥ | pate | su-vṛktiḥ | brahma | indrāya | vajriṇe | akāri | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | jajastam | aryaḥ | vanuṣām | arātīḥ // RV_7,97.9 //
bṛhaspate | yuvam | indraḥ | ca | vasvaḥ | divyasya | īśātheiti | uta | pārthivasya | dhattam | rayim | stuvate | kīraye | cit | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,97.10 //
//22//.

-RV_5:6/23-
(RV_7,98)
adhvaryavaḥ | aruṇam | dugdham | aṃśum | juhotana | vṛṣabhāya | kṣitīnām | gaurāt | vedīyān | ava-pānam | indraḥ | viśvāhā | it | yāti | suta-somam | icchan // RV_7,98.1 //
yat | dadhiṣe | pra-divi | cāru | annam | dive--dive | pītim | it | asya | vakṣi | uta | hṛdā | uta | manasā | juṣāṇaḥ | uśan | indra | pra-sthitān | pāhi | somān // RV_7,98.2 //
jajñānaḥ | somam | sahase | papātha | pra | te | mātā | mahimānam | uvāca | ā | indra | paprātha | uru | antarikṣam | yudhā | devebhyaḥ | varivaḥ | cakartha // RV_7,98.3 //
yat | yodhayāḥ | mahataḥ | manyamānān | sākṣāma | tān | bāhu-bhiḥ | śāśadānān | yat | vā | nṛ-bhiḥ | vṛtaḥ | indra | abhi-yudhyāḥ | tam | tvayā | ājim | sauśravasam | jayema // RV_7,98.4 //
pra | indrasya | vocam | prathamā | kṛtāni | pra | nūtanā | magha-vā | yā | cakāra | yadā | it | adevīḥ | asahiṣṭa | māyāḥ | atha | abhavat | kevalaḥ | somaḥ | asya // RV_7,98.5 //
tava | idam | viśvam | abhitaḥ | paśavyam | yat | paśyasi | cakṣasā | sūryasya | gavām | asi | go--patiḥ | ekaḥ | indra | bhakṣīmahi | te | pra-yatasya | vasvaḥ // RV_7,98.6 //
bṛhaspate | yuvam | indraḥ | ca | vasvaḥ | divyasya | īśātheiti | uta | pārthivasya | dhattam | rayim | stuvate | kīraye | cit | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,98.7 //
//23//.

-RV_5:6/24-
(RV_7,99)
paraḥ | mātrayā | tanvā | vṛdhāna | na | te | mahi-tvam | anu | aśnuvanti | ubhe iti | te | vidma | rajasī iti | pṛthivyāḥ | viṣṇo iti | deva | tvam | paramasya | vitse // RV_7,99.1 //
na | te | viṣṇo iti | jāyamānaḥ | na | jātaḥ | deva | mahimnaḥ | param | antam | āpa | ut | astabhnāḥ | nākam | ṛṣvam | bṛhantam | dādhartha | prācīm | kakubham | pṛthivyāḥ // RV_7,99.2 //
irāvatī itīrāvatī | dhenumatī itidhenu-matī | hi | bhūtam | suyavasinī itisu-yavasinī | manuṣe | daśasyā | vi | astabhnāḥ | rodasī iti | viṣṇo iti | ete iti | dādhartha | pṛthivīm | abhitaḥ | mayūkhaiḥ // RV_7,99.3 //
urum | yajñāya | cakrathuḥ | oṃ iti | lokam | janayantā | sūryam | uṣasam | agnim | dāsasya | cit | vṛṣa-śiprasya | māyāḥ | jaghnathuḥ | narā | pṛtanājyeṣu // RV_7,99.4 //
indrāviṣṇūiti | dṛṃhitāḥ | śambarasya | nava | puraḥ | navatim | ca | śnath iṣṭam | śatam | varcinaḥ | sahasram | ca | sākam | hathaḥ | aprati | asurasya | vīrān // RV_7,99.5 //
iyam | manīṣā | bṛhatī | bṛhantā | uru-kramā | tavasā | vardhayantī | rare | vām | stomam | vidatheṣu | viṣṇo iti | pinvatam | iṣaḥ | vṛjaneṣu | indra // RV_7,99.6 //
vaṣaṭ | te | viṣṇo iti | āsaḥ | ā | kṛṇomi | tat | me | juṣasva | śipi-viṣṭa | havyam | vardhantu | tvā | su-stutayaḥ | giraḥ | me | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,99.7 //
//24//.

-RV_5:6/25-
(RV_7,100)
nu | martaḥ | dayate | saniṣyan | yaḥ | viṣṇave | uru-gāyāya | dāśat | pra | yaḥ | satrācā | manasā | yajāte | etāvantam | naryam | āvivāsāt // RV_7,100.1 //
tvam | viṣṇo iti | su-matim | viśva-janyām | apra-yutām | eva-yāvaḥ | matim | dāḥ | parcaḥ | yathā | naḥ | suvitasya | bhūreḥ | aśva-vataḥ | puru-candrasya | rāyaḥ // RV_7,100.2 //
triḥ | devaḥ | pṛthivīm | eṣaḥ | etām | vi | cakrame | śata-arcasam | mahi-tvā | pra | viṣṇuḥ | astu | tavasaḥ | tavīyān | tveṣam | hi | asya | sthavirasya | nāma // RV_7,100.3 //
vi | cakrame | pṛthivīm | eṣaḥ | etām | kṣetrāya | viṣṇuḥ | manuṣe | daśasyan | dhruvāsaḥ | asya | kīrayaḥ | janāsaḥ | uru-kṣitim | su-janimā | cakāra // RV_7,100.4 //
pra | tat | te | adya | śipi-viṣṭa | nāma | aryaḥ | śaṃsāmi | vayunāni | vidvān | tam | tvā | gṛṇāmi | tavasam | atavyān | kṣayantam | asya | rajasaḥ | parāke // RV_7,100.5 //
kim | it | te | viṣṇo iti | pari-cakṣyam | bhūt | pra | yat | vavakṣe | śipi-viṣṭaḥ | asmi | mā | varpaḥ | asmat | apa | gūhaḥ | etat | yat | anya-rūpaḥ | samithe | babhūtha // RV_7,100.6 //
vaṣaṭ | te | viṣṇo iti | āsaḥ | ā | kṛṇomi | tat | me | juṣasva | śipi-viṣṭa | havyam | vardhantu | tvā | su-stutayaḥ | giraḥ | me | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,100.7 //
//25//.




-RV_5:7/1-
(RV_7,101)
tisraḥ | vācaḥ | pra | vada | jyotiḥ-agrāḥ | yāḥ | etat | duhre | madhu-dogham | ūdhaḥ | saḥ | vatsam | kṛṇvan | garbham | oṣadhīnām | sadyaḥ | jātaḥ | vṛṣabhaḥ | roravīti // RV_7,101.1 //
yaḥ | vardhanaḥ | oṣadhīnām | yaḥ | apām | yaḥ | viśvasya | jagataḥ | devaḥ | īśe | saḥ | tri-dhātu | śaraṇam | śarma | yaṃsat | tri-vartu | jyotiḥ | su-abhiṣṭi | asme iti // RV_7,101.2 //
starīḥ | oṃ iti | tvat | bhavati | sūtaḥ | oṃ iti | tvat | yathāvaśam | tanvam | cakre | eṣaḥ | pituḥ | payaḥ | prati | gṛbhṇāti | mātā | tena | pitā | vardhate | tena | putraḥ // RV_7,101.3 //
yasmin | viśvāni | bhuvanāni | tasthuḥ | tisraḥ | dyāvaḥ | tredhā | sasuḥ | āpaḥ | trayaḥ | kośāsaḥ | upa-secanāsaḥ | madhvaḥ | ścotanti | abhitaḥ | vi-rapśam // RV_7,101.4 //
idam | vacaḥ | parjanyāya | sva-rāje | hṛdaḥ | astu | antaram | tat | jujoṣat | mayaḥ-bhuvaḥ | vṛṣṭayaḥ | santu | asme iti | su-pippalāḥ | oṣadhīḥ | deva-gopāḥ // RV_7,101.5 //
saḥ | retaḥ-dhāḥ | vṛṣabhaḥ | śaśvatīnām | tasmin | ātmā | jagataḥ | tusthuṣaḥ | ca | tat | mā | ṛtam | pātu | śata-śāradāya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // RV_7,101.6 //
//1//.

-RV_5:7/2-
(RV_7,102)
parjanyāya | pra | gāyata | divaḥ | putrāya | mīḷhuṣe | saḥ | naḥ | yavasam | icchatu // RV_7,102.1 //
yaḥ | garbham | oṣadhīnām | gavām | kṛṇoti | arvatām | parjanyaḥ | puruṣīṇām // RV_7,102.2 //
tasmai | it | āsye | haviḥ | juhota | madhumat-tamam | iḷām | naḥ | sam-yatam | karat // RV_7,102.3 //
//2//.

-RV_5:7/3-
(RV_7,103)
saṃvatsaram | śaśayānāḥ | brāhmaṇāḥ | vrata-cāriṇaḥ | vācam | parjanya-jinvitām | pra | maṇḍūkāḥ | avādiṣuḥ // RV_7,103.1 //
divyāḥ | āpaḥ | abhi | yat | enam | āyan | dṛtim | na | śuṣkam | sarasī iti | śayānam | gavām | aha | na | māyuḥ | vatsinīnām | maṇḍūkānām | vagnuḥ | atra | sam | eti // RV_7,103.2 //
yat | īm | enān | uśataḥ | abhi | avarṣīt | tṛṣyāvataḥ | prāvṛṣi | āgatāyām | akhkhalīkṛtya | pitaram | na | putraḥ | anyaḥ | anyam | upa | vadantam | eti // RV_7,103.3 //
anyaḥ | anyam | anu | gṛbhṇāti | enoḥ | apām | pra-sarge | yat | amandiṣātām | maṇḍūkaḥ | yat | abhi-vṛṣṭaḥ | kaniskan | pṛśniḥ | sam-pṛṅkte | haritena | vācam // RV_7,103.4 //
yat | eṣām | anyaḥ | anyasya | vācam | śāktasya-iva | vadati | śikṣamāṇaḥ | sarvam | tat | eṣām | samṛdhāiva | parva | yat | su-vācaḥ | vadathana | adhi | ap-su // RV_7,103.5 //
//3//.

-RV_5:7/4-
go--māyuḥ | ekaḥ | aja-māyuḥ | ekaḥ | pṛśniḥ | ekaḥ | haritaḥ | ekaḥ | eṣām | samānam | nāma | bibhrataḥ | vi-rūpāḥ | puru-tra | vācam | pipiśuḥ | vadantaḥ // RV_7,103.6 //
brāhmaṇāsaḥ | ati-rātre | na | some | saraḥ | na | pūrṇam | abhitaḥ | vadantaḥ | saṃvatsarasya | tat | ahariti | pari | stha | yat | maṇḍūkāḥ | prāvṛṣīṇam | babhūva // RV_7,103.7 //
brāhmaṇāsaḥ | sominaḥ | vācam | akrata | brahma | kṛṇvantaḥ | parivatsarīṇam | adhvaryavaḥ | gharmiṇaḥ | sisvidānāḥ | āviḥ | bhavanti | guhyāḥ | na | ke | c it // RV_7,103.8 //
deva-hitim | jugupuḥ | dvādaśasya | ṛtum | naraḥ | na | pra | minanti | ete | saṃvatsare | prāvṛṣi | āgatāyām | taptāḥ | gharmāḥ | aśnuvate | vi-sargam // RV_7,103.9 //
go--māyuḥ | adāt | aja-māyuḥ | adāt | pṛśniḥ | adāt | haritaḥ | naḥ | vasūni | gavām | maṇḍūkāḥ | dadataḥ | śatāni | sahasra-sāve | pra | tirante | āyuḥ // RV_7,103.10 //
//4//.

-RV_5:7/5-
(RV_7,104)
indrāsomā | tapatam | rakṣaḥ | ubjatam | ni | arpayatam | vṛṣaṇā | tamaḥ-vṛdhaḥ | parā | śṛṇītam | acitaḥ | ni | oṣatam | hatam | nudethām | ni | śiśītam | atriṇaḥ // RV_7,104.1 //
indrāsomā | sam | agha-śaṃsam | abhi | agham | tapuḥ | yayastu | caruḥ | agnivān-iva | brahma-dviṣe | kravya-ade | ghora-cakṣase | dveṣaḥ | dhattam | anavāyam | kimīdine // RV_7,104.2 //
indrāsomā | duḥ-kṛtaḥ | vavre | antaḥ | anārambhaṇe | tamasi | pra | vidhyatam | yathā | na | ataḥ | punaḥ | ekaḥ | cana | ut-ayat | tat | vām | astu | sahase | manyu-mat | śavaḥ // RV_7,104.3 //
indrāsomā | vartayatam | divaḥ | vadham | sam | pṛthivyāḥ | agha-śaṃsāya | taharṇam | ut | takṣatam | svaryam | parvatebhyaḥ | yena | rakṣaḥ | vavṛdhānam | ni-jūrvathaḥ // RV_7,104.4 //
indrāsomā | vartayatam | divaḥ | pari | agni-taptebhiḥ | yuvam | aśmahanma-bhiḥ | tapuḥ-vadhebhiḥ | ajarebhiḥ | atriṇaḥ | ni | parśāne | vidhyatam | yantu | ni--svaram // RV_7,104.5 //
//5//.

-RV_5:7/6-
indrāsomā | pari | vām | bhūtu | viśvataḥ | iyam | matiḥ | kakṣyā | aśvāiva | vāji nā | yām | vām | hotrām | pari-hinomi | medhayā | imā | brahmāṇi | nṛpatīivetinṛpatī-iva | jinvatam // RV_7,104.6 //
prati | smarethām | tujayat-bhiḥ | evaiḥ | hatam | druhaḥ | rakṣasaḥ | bhaṅgura-vataḥ | indrāsomā | duḥ-kṛte | mā | su-gam | bhūt | yaḥ | naḥ | kadā | cit | abhi-dāsati | druhā // RV_7,104.7 //
yaḥ | mā | pākena | manasā | carantam | abhi-caṣṭe | anṛtebhiḥ | vacaḥ-bhiḥ | āpaḥ-iva | kāśinā | sam-gṛbhītāḥ | asan | astu | asataḥ | indra | vaktā // RV_7,104.8 //
ye | pāka-śaṃsam | vi-harante | evaiḥ | ye | vā | bhadram | dūṣayanti | svadhābh iḥ | ahaye | vā | tān | pra-dadātu | somaḥ | ā | vā | dadhātu | niḥ-ṛteḥ | upa-sthe // RV_7,104.9 //
yaḥ | naḥ | rasam | dipsati | pitvaḥ | agne | yaḥ | aśvānām | yaḥ | gavām | yaḥ | tanūnām | ripuḥ | stenaḥ | steya-kṛt | dabhram | etu | ni | saḥ | hīyatām | tanvā | tanā | ca // RV_7,104.10 //
//6//.

-RV_5:7/7-
paraḥ | saḥ | astu | tanvā | tanā | ca | tisraḥ | pṛthivīḥ | adhaḥ | astu | viśvāḥ | prati | śuṣyatu | yaśaḥ | asya | devāḥ | yaḥ | naḥ | divā | dipsati | yaḥ | ca | naktam // RV_7,104.11 //
su-vijñānam | cikituṣe | janāya | sat | ca | asat | ca | vacasī iti | paspṛdhāteiti | tayoḥ | yat | satyam | yatarat | ṛjīyaḥ | tat | it | somaḥ | avati | hanti | asat // RV_7,104.12 //
na | vai | oṃ iti | somaḥ | vṛjinam | hinoti | na | kṣatriyam | mithuyā | dhārayantam | hanti | rakṣaḥ | hanti | asat | vadantam | ubhau | indrasya | pra-sitau | śayāteiti // RV_7,104.13 //
yadi | vā | aham | anṛta-devaḥ | āsa | mogham | vā | devān | api-ūhe | agne | kim | asmabhyam | jāta-vedaḥ | hṛṇīṣe | drogha-vācaḥ | te | nir-ṛtham | sacantām // RV_7,104.14 //
adya | murīya | yadi | yātu-dhānaḥ | asmi | yadi | vā | āyuḥ | tatapa | puruṣasya | adha | saḥ | vīraiḥ | daśa-bhiḥ | vi | yūyāḥ | yaḥ | mā | mogham | yātu-dhāna | iti | āha // RV_7,104.15 //
//7//.

-RV_5:7/8-
yaḥ | mā | ayātum | yātu-dhāna | iti | āha | yaḥ | vā | rakṣāḥ | śuciḥ | asmi | iti | āha | indraḥ | tam | hantu | mahatā | vadhena | viśvasya | jantoḥ | adhamaḥ | padīṣṭa // RV_7,104.16 //
pra | yā | jigāti | khargalāiva | naktam | apa | druhā | tanvam | gūhamānā | vavrān | anantāmn | ava | sā | padīṣṭa | grāvāṇaḥ | ghnantu | rakṣasaḥ | upabdaiḥ // RV_7,104.17 //
vi | tiṣṭhadhvam | marutaḥ | vikṣu | icchata | gṛbhāyata | rakṣasaḥ | sam | pinaṣṭana | vayaḥ | ye | bhūtvī | patayanti | nakta-bhiḥ | ye | vā | ripaḥ | dadhire | deve | adhvare // RV_7,104.18 //
pra | vartaya | divaḥ | aśmānam | indra | soma-śitam | magha-van | sam | siśādhi | prāktāt | apāktāt | adharāt | udaktāt | abhi | jahi | rakṣasaḥ | parvatena // RV_7,104.19 //
ete | oṃ iti | tye | patayanti | śva-yātavaḥ | indram | dipsanti | dipsavaḥ | adābhyam | śiśīte | śakraḥ | piśunebhyaḥ | vadham | nūnam | sṛjat | aśanim | yātumat-bhyaḥ // RV_7,104.20 //
//8//.

-RV_5:7/9-
indraḥ | yātūnām | abhavat | parāśaraḥ | haviḥ-mathīnām | abhi | āvivāsatām | abhi | it | oṃ iti | śakraḥ | paraśuḥ | yathā | vanam | pātrāiva | bhindan | sataḥ | eti | rakṣasaḥ // RV_7,104.21 //
ulūka-yātum | śuśulūka-yātum | jahi | śva-yātum | uta | koka-yātum | suparṇa-yātum | uta | gṛdhra-yātum | dṛṣadāiva | pra | mṛṇa | rakṣaḥ | indra // RV_7,104.22 //
mā | naḥ | rakṣaḥ | abhi | naṭ | yātu-māvatām | apa | ucchatu | mithunā | yā | kimīdinā | pṛthivī | naḥ | pārthivāt | pātu | aṃhasaḥ | antarikṣam | divyāt | pātu | asmān // RV_7,104.23 //
indra | jahi | pumāṃsam | yātu-dhānam | uta | striyam | māyayā | śāśadānām | vi-grīvāsaḥ | mūra-devāḥ | ṛdantu | mā | te | dṛśan | sūryam | ut-carantam // RV_7,104.24 //
prati | cakṣva | vi | cakṣva | indraḥ | ca | soma | jāgṛtam | rakṣaḥ-bhyaḥ | vadham | asyatam | aśanim | yātumat-bhyaḥ // RV_7,104.25 //
//9//.