Rgveda-Samhita: Padapatha text
Mandala 6


Input by members of the Sansknet project




REFERENCES:
RV_n:n/n = RV_aṣṭaka:adhyāya/varga
RV_n,n.n = RV_maṇḍala,sūkta.verse





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








-RV_4:4/35-
(RV_6,1)
tvam | hi | agne | prathamaḥ | manotā | asyāḥ | dhiyaḥ | abhavaḥ | dasma | hotā | tvam | sīm | vṛṣan | akṛṇoḥ | dustarītu | sahaḥ | viśvasmai | sahase | sahadhyai // RV_6,1.1 //
adha | hātā | ni | asīdaḥ | yajīyān | iḷaḥ | pade | iṣayan | īḍyaḥ | san | tam | tvā | naraḥ | prathamam | deva-yantaḥ | mahaḥ | rāye | citayantaḥ | anu | gman // RV_6,1.2 //
vṛtāiva | yantam | bahu-bhiḥ | vasavyaiḥ | tve iti | rayim | jāgṛ-vāṃsaḥ | anu | gman | ruśantam | agnim | darśatam | bṛhantam | vapāvantam | viśvahā | dīdi-vāṃsam // RV_6,1.3 //
padam | devasya | namasā | vyantaḥ | śravasyavaḥ | śravaḥ | āpan | amṛktam | nāmāni | cit | dadhire | yajñiyāni | bhadrāyām | te | raṇayanta | sam-dṛṣṭau // RV_6,1.4 //
tvām | vardhanti | kṣitayaḥ | pṛthivyām | tvām | rāyaḥ | ubhayāsaḥ | janānām | tvam | trātā | taraṇe | cetyaḥ | bhūḥ | pitā | mātā | sadam | it | mānuṣāṇām // RV_6,1.5 //
//35//.

-RV_4:4/36-
saparyeṇyaḥ | saḥ | priyaḥ | vikṣu | agniḥ | hotā | mandraḥ | ni | sisāda | yajīyān | tam | tvā | vayam | dame | ā | dīdi-vāṃsam | upa | jñu-bādhaḥ | namasā | sadema // RV_6,1.6 //
tvam | tvā | vayam | su-dhyaḥ | navyam | agne | sumna-yavaḥ | īmahe | deva-yantaḥ | tvam | viśaḥ | anayaḥ | dīdyānaḥ | divaḥ | agne | bṛhatā | rocanena // RV_6,1.7 //
viśām | kavim | viśpatim | śaśvatīnām | ni-tośanam | vṛṣabham | carṣaṇīnām | preti-iṣaṇim | iṣayantam | pāvakam | rājantam | agnim | yajatam | rayīṇām // RV_6,1.8 //
saḥ | agne | īje | śaśame | ca | martaḥ | yaḥ | te | ānaṭ | sam-idhā | havya-dātim | yaḥ | āhutim | pari | veda | namaḥ-bhiḥ | viśvā | it | saḥ | vāmā | dadhate | tvāūtaḥ // RV_6,1.9 //
asmsi | oṃ iti | te | mahi | mahe | vidhema | namaḥ-bhiḥ | agne | sam-idhā | uta | havyaiḥ | vedī | sūno iti | sahasaḥ | gīḥ-bhiḥ | ukthaiḥ | ā | te | bhadrāyām | su-matau | yātema // RV_6,1.10 //
ā | yaḥ | tatantha | rodasī iti | vi | bhāsā | śravaḥ-bhiḥ | ca | śravasyaḥ | tarutraḥ | bṛhat-bhiḥ | vājaiḥ | sthavirebhiḥ | asme iti | revat-bhiḥ | agne | vi-taram | vi | bhāhi // RV_6,1.11 //
nṛ-vat | vaso iti | sadam | it | dhehi | asme iti | bhūri | tokāya | tanayāya | paśvaḥ | pūrvīḥ | iṣaḥ | bṛhatīḥ | āre--aghāḥ | asme iti | bhadrā | sauśravasāni | santu // RV_6,1.12 //
purūṇi | agne | purudhā | tvāyā | vasūni | rājan | vasutā | te | aśyām | purūṇi | hi | tve iti | puru-vāra | santi | agne | vasu | vidhate | rājani | tve iti // RV_6,1.13 //
//36//.

-RV_4:5/1-
(RV_6,2)
tvam | hi | kṣaita-vat | yaśaḥ | agne | mitraḥ | na | patyase | tvam | vi-carṣaṇe | śravaḥ | vaso iti | puṣṭim | na | puṣyasi // RV_6,2.1 //
tvām | hi | sma | carṣaṇayaḥ | yajñebhiḥ | gīḥ-bhiḥ | īḷate | tvām | vājī | yāti | avṛkaḥ | rajaḥ-tūḥ | viśva-carṣaṇiḥ // RV_6,2.2 //
sa-joṣaḥ | tvā | divaḥ | naraḥ | yajñasya | ketum | indhate | yat | ha | sya | mānuṣaḥ | janaḥ | sumna-yuḥ | juhve | adhvare // RV_6,2.3 //
ṛdhat | yaḥ | te | su-dānave | dhiyā | martaḥ | śaśamate | ūtī | saḥ | bṛhataḥ | divaḥ | dviṣaḥ | aṃhaḥ | na | tarati // RV_6,2.4 //
sam-idhā | yaḥ | te | āhutim | ni-śitim | martyaḥ | naśat | vayāvantam | saḥ | puṣyati | kṣayam | agne | śata-āyuṣam // RV_6,2.5 //
//1//.

-RV_4:5/2-
tveṣaḥ | te | dhūmaḥ | ṛṇvati | divi | san | śukraḥ | ātataḥ | sūraḥ | na | hi | dyutā | tvam | kṛpā | pāvaka | rocase // RV_6,2.6 //
adha | hi | vikṣu | īḍyaḥ | asi | priyaḥ | naḥ | atithiḥ | raṇvaḥ | puri-iva | jūyarḥ | sūnuḥ | na | trayayāyyaḥ // RV_6,2.7 //
kratvā | hi | droṇe | ajyase | agne | vājī | na | kṛtvyaḥ | parijmāiva | svadhā | gayaḥ | atyaḥ | na | hvāryaḥ | śiśuḥ // RV_6,2.8 //
tvam | tyā | cit | acyutā | agne | paśuḥ | na | yavase | dhāma | ha | yat | te | ajara | vanā | vṛścanti | śikvasaḥ // RV_6,2.9 //
veṣi | hi | adhvari-yatām | agne | hotā | dame | viśām | sam-ṛdhaḥ | viśpate | kṛṇu | juṣasva | havyam | aṅgiraḥ // RV_6,2.10 //
accha | naḥ | mitra-mahaḥ | deva | devān | agne | vocaḥ | su-matim | rodasyoḥ | vīhi | svastim | su-kṣitim | divaḥ | nṝn | dviṣaḥ | aṃhāṃsi | duḥ-itā | tarema | tā | tarema | tava | avasā | tarema // RV_6,2.11 //
//2//.

-RV_4:5/3-
(RV_6,3)
agne | saḥ | kṣeṣat | ṛta-pāḥ | ṛte--jāḥ | uru | jyotiḥ | naśate | deva-yuḥ | te | yam | tvam | mitreṇa | varuṇaḥ | sa-joṣāḥ | deva | pāsi | tyajasā | martam | aṃhaḥ // RV_6,3.1 //
īje | yajñebhiḥ | śaśame | śamībhiḥ | ṛdhat-vārāya | agnaye | dadāśa | eva | cana | tam | yaśasām | ajuṣṭiḥ | na | aṃhaḥ | martam | naśate | na | pra-dṛptiḥ // RV_6,3.2 //
sūraḥ | na | yasya | dṛśatiḥ | arepāḥ | bhīmā | yat | eti | śucataḥ | te | ā | dhīḥ | heṣasvataḥ | śurudhaḥ | na | ayam | aktoḥ | kutrāa | cit | raṇvaḥ | vasatiḥ | vane--jāḥ // RV_6,3.3 //
tigmam | cit | ema | mahi | varpaḥ | asya | bhasat | aśvaḥ | na | yamasāna | āsā | vi-jehamānaḥ | paraśuḥ | na | jihvām | draviḥ | na | dravayati | dāru | dhakṣat // RV_6,3.4 //
saḥ | it | astāiva | prati | dhāt | asiṣyan | śiśīta | tejaḥ | ayasaḥ | na | dhārām | citra-dhrajatiḥ | aratiḥ | yaḥ | aktoḥ | veḥ | na | dru-sadvā | raghupatma-jaṃhāḥ // RV_6,3.5 //
//3//.

-RV_4:5/4-
saḥ | īm | rebhaḥ | na | prati | vaste | usrāḥ | śociṣā | rarapīti | mitr-amahāḥ | naktam | yaḥ | īm | aruṣaḥ | yaḥ | divā | nṝn | amartyaḥ | aruṣaḥ | yaḥ | divā | nṝn // RV_6,3.6 //
divaḥ | na | yasya | vidhataḥ | navīnot | vṛṣā | rukṣaḥ | oṣadhīṣu | nūnot | ghṛṇā | na | yaḥ | dhrajasā | patmanā | yan | ā | rodasī iti | vasunā | dam | supatnī itisu-patnī // RV_6,3.7 //
dhāyaḥ-bhiḥ | vā | yaḥ | yujyebhiḥ | arkaiḥ | vidyut | na | davidyot | svebhiḥ | śuṣmaiḥ | śardhaḥ | vā | yaḥ | marutām | tatakṣa | ṛbhuḥ | na | tveṣaḥ | rabhasānaḥ | adyaut // RV_6,3.8 //
//4//.

-RV_4:5/5-
(RV_6,4)
yathā | hotaḥ | manuṣaḥ | deva-tātā | yajñebhiḥ | sūno iti | sahasaḥ | yajāsi | eva | naḥ | adya | samanā | samānān | uśan | agne | uśasaḥ | yakṣi | devān // RV_6,4.1 //
saḥ | naḥ | vibhāvā | cakṣaṇiḥ | na | vastoḥ | agniḥ | vandāru | vedyaḥ | canaḥ | dhāt | viśva-āyuḥ | yaḥ | amṛtaḥ | martyeṣu | uṣaḥ-bhut | bhūt | atithiḥ | jāta-vedāḥ // RV_6,4.2 //
dyāvaḥ | na | yasya | panayanti | abhvam | bhāsāṃsi | vaste | sūryaḥ | na | śukraḥ | vi | yaḥ | inoti | ajaraḥ | pāvakaḥ | aśnasya | cit | śiśnathat | pūrvyāṇi // RV_6,4.3 //
vadmā | hi | sūno iti | asi | adma-sadvā | cakre | agniḥ | januṣā | ajmā | annam | saḥ | tvam | naḥ | ūrja-sane | ūrjam | dhāḥ | rājāiva | jeḥ | avṛke | kṣeṣi | antariti // RV_6,4.4 //
ni-tikti | yaḥ | vāranam | annam | atti | vāyuḥ | na | rāṣṭrī | ati | eti | aktūn | tuyārmaḥ | yaḥ | te | ādiśām | arātīḥ | atyaḥ | na | hrutaḥ | patataḥ | pari-hrut // RV_6,4.5 //
//5//.

-RV_4:5/6-
ā | sūryaḥ | na | bhānumat-bhiḥ | arkaiḥ | agne | tatantha | rodasī iti | vi | bhāsā | citraḥ | nayat | pari | tamāṃsi | aktaḥ | śociṣā | patman | auśijaḥ | na | dīyan // RV_6,4.6 //
tvām | hi | mandra-tamam | arka-śokaiḥ | vavṛmahe | mahi | naḥ | śroṣi | agne | indram | na | tvā | śavasā | devatā | vāyum | pṛṇanti | rādhasā | nṛ-tamāḥ // RV_6,4.7 //
nu | naḥ | agne | avṛkebhiḥ | svasti | veṣi | rāyaḥ | pathi-bhiḥ | parṣi | aṃhaḥ | tā | sūri-bhyaḥ | gṛṇate | rāsi | sumnam | madema | śata-himāḥ | su-vīrāḥ // RV_6,4.8 //
//6//.

-RV_4:5/7-
(RV_6,5)
huve | vaḥ | sūnum | sahasaḥ | yuvānam | adrogha-vācam | mati-bhiḥ | yaviṣṭham | yaḥ | invati | draviṇāni | pra-cetāḥ | viśva-vārāṇi | puru-vāraḥ | adhruk // RV_6,5.1 //
tve iti | vasūni | puru-aṇīka | hotaḥ | doṣā | vastoḥ | ā | īrire | yajñiyāsaḥ | kṣāma-iva | viśvā | bhuvanāni | yasmin | sam | saubhagāni | dadhire | pāvake // RV_6,5.2 //
tvam | vikṣu | pra-divaḥ | sīda | āsu | kratvā | rathīḥ | abhavaḥ | vāryāṇām | ataḥ | inoṣi | vidhate | cikitvaḥ | vi | ānuṣak | jāta-vedaḥ | vasūni // RV_6,5.3 //
yaḥ | naḥ | sanutyaḥ | abhi-dāsat | agne | yaḥ | antaraḥ | mitra-mahaḥ | vanuṣyāt | tam | ajarebhiḥ | vṛṣa-bhiḥ | tava | svaiḥ | tapa | tapiṣṭha | tapasā | tapasvān // RV_6,5.4 //
yaḥ | te | yajñena | sam-idhā | yaḥ | ukthaiḥ | arkebhiḥ | sūno iti | sahasaḥ | dadāśat | saḥ | martyeṣu | amṛta | pra-cetā | rāyā | dyumnena | śravasā | vi | bhāti // RV_6,5.5 //
saḥ | tat | kṛdhi | iṣitaḥ | tūyam | agne | spṛdhaḥ | bādhasva | sahasā | sahasvān | yat | śasyase | dyu-bhiḥ | aktaḥ | vacaḥ-bhiḥ | tat | juṣasva | jarituḥ | ghoṣi | manma // RV_6,5.6 //
aśyāma | tam | kāmam | agne | tava | ūtī | aśyāma | rayim | rayi-vaḥ | su-vīram | aśyāma | vājam | abhi | vājayants | aśyāma | dyumnam | ajara | ajaram | te // RV_6,5.7 //
//7//.

-RV_4:5/8-
(RV_6,6)
pra | navyasā | sahasaḥ | sūnum | accha | yajñena | gātum | avaḥ | icchamānaḥ | vṛścat-vanam | kṛṣṇayāmam | ruśantam | vītī | hotāram | divyam | jigāti // RV_6,6.1 //
saḥ | śvitānaḥ | tānyatuḥ | rocana-sthāḥ | ajarebhiḥ | nānadat-bhiḥ | yaviṣṭhaḥ | yaḥ | pāvakaḥ | puru-tamaḥ | purūṇi | pṛthūni | agniḥ | anu-yāti | bharvan // RV_6,6.2 //
vi | te | viṣvak | vāta-jūtāsaḥ | agne | bhāmāsaḥ | śuce | śucayaḥ | caranti | tuvi-mrakṣāsaḥ | divyāḥ | nava-gvāḥ | vanā | vananti | dhṛṣatā | rujantaḥ // RV_6,6.3 //
ye | te | śukrāsaḥ | śucayaḥ | śuciṣmaḥ | kṣām | vapanti | vi-sitāsaḥ | aśvāḥ | adha | bhramaḥ | te | urviyā | vi | bhāti | yātayamānaḥ | adhi | sānu | pṛśneḥ // RV_6,6.4 //
adha | jihvā | pāpatīti | pra | vṛṣṇaḥ | goṣu-yudhaḥ | na | aśaniḥ | sṛjānā | śūrasya-iva | pra-sitiḥ | kṣātiḥ | agneḥ | duḥ-vartuḥ | bhīmaḥ | dayate | vanāni // RV_6,6.5 //
ā | bhānunā | pārthivāni | jrayāṃsi | mahaḥ | todasya | dhṛṣatā | tatantha | saḥ | bādhasva | apa | bhayā | sahaḥ-bhiḥ | spṛdhaḥ | vanuṣyan | vanuṣaḥ | ni | jūvar // RV_6,6.6 //
saḥ | citra | citram | citayantam | asme iti | citra-kṣatra | citra-tamam | vayaḥ-dhām | candram | rayim | puru-vīram | bṛhantam | candra | candrābhiḥ | gṛṇate | yuvasva // RV_6,6.7 //
//8//.

-RV_4:5/9-
(RV_6,7)
mūrdhānam | divaḥ | aratim | pṛthivyāḥ | vaiśvānaram | ṛte | ā | jātam | agnim | kavim | sam-rājam | atithim | janānām | āsan | ā | pātram | janayanta | devāḥ // RV_6,7.1 //
nābhim | yajñānām | sadanam | rayīṇām | mahām | āhāvam | abhi | sam | navanta | vaiśvānaram | rathyam | adhvarāṇām | yajñasya | ketum | janayanta | devāḥ // RV_6,7.2 //
tvat | vipraḥ | jāyate | vājī | agne | tvat | vīrāsaḥ | abhimāti-sāhaḥ | vaiśvānara | tvam | asmāsu | dhehi | vasūni | rājan | spṛhayāyyāṇi // RV_6,7.3 //
tvām | viśve | amṛta | jāyamānam | śiśum | na | devāḥ | abhi | sam | navante | tava | kratu-bhiḥ | amṛta-tvam | āyan | vaiśvānara | yat | pitroḥ | adīdeḥ // RV_6,7.4 //
vaiśvānara | tava | tāni | vratāni | mahāni | agne | nakiḥ | ā | dadharṣa | yat | jāyamānaḥ | pitroḥ | upa-sthe | avindaḥ | ketum | vayuneṣu | ahnām // RV_6,7.5 //
vaiśvānarasya | vi-mitāni | cakṣasā | sānūni | divaḥ | amṛtasya | ketunā | tasya | it | oṃ iti | viśvā | bhuvanā | adhi | mūrdhani | vayāḥ-iva | ruruhuḥ | sapta | vi-sruhaḥ // RV_6,7.6 //
vi | yaḥ | rajāṃsi | amimīta | su-kratuḥ | vaiśvānaraḥ | vi | divaḥ | rocanā | kavi ḥ | pari | yaḥ | viśvā | bhuvanāni | paprathe | adabdhaḥ | gopāḥ | amṛtasya | rakṣi tā // RV_6,7.7 //
//9//.

-RV_4:5/10-
(RV_6,8)
pṛkṣasya | vṛṣṇaḥ | aruṣasya | nu | sahaḥ | pra | nu | vocam | vidathā | jāta-vedasaḥ | vaiśvānarāya | matiḥ | navyasī | śuciḥ | somaḥ-iva | pavate | cāruḥ | agnaye // RV_6,8.1 //
saḥ | jāyamānaḥ | parame | vi-omani | vratāni | agniḥ | vrata-pāḥ | arakṣata | vi | antarikṣam | amimīta | su-kratuḥ | vaiśvānaraḥ | mahinā | nākam | aspṛśat // RV_6,8.2 //
vi | astabhnāt | rodasī iti | mitraḥ | adbhutaḥ | antaḥ-vāvat | akṛṇot | jyotiṣā | tamaḥ | vi | carmaṇīivet icarmaṇī-iva | dhiṣaṇeiti | avartayat | vaiśvānaraḥ | viśvam | adhatta | vṛṣṇyam // RV_6,8.3 //
apām | upa-sthe | mahiṣāḥ | agṛbhṇata | viśaḥ | rājānam | upa | tasthuḥ | ṛgmiyam | ā | dūtaḥ | agnim | abharat | vivasvataḥ | vaiśvānaram | mātariśvā | parāvataḥ // RV_6,8.4 //
yuge--yuge | vidathyam | gṛṇat-bhyaḥ | agne | rayim | yaśasam | dhehi | navyasīm | pavyāiva | rājan | agha-śaṃsam | ajara | nīcā | ni | vṛśca | vaninam | na | tejasā // RV_6,8.5 //
asmākam | agne | maghavat-su | dhāraya | anāmi | kṣatram | ajaram | su-vīryam | vayam | jayema | śatinam | sahasriṇam | vaiśvānara | vājam | agne | tava | ūti-bhiḥ // RV_6,8.6 //
adabdhebhiḥ | tava | gopābhiḥ | iṣṭe | asmākam | pāhi | tri-sadastha | sūrīn | rakṣa | ca | naḥ | daduṣām | śardhaḥ | agne | vaiśvānara | pra | ca | tārīḥ | stavānaḥ // RV_6,8.7 //
//10//.

-RV_4:5/11-
(RV_6,9)
ahaḥ | ca | kṛṣṇam | ahaḥ | arjunam | ca | vi | varteteiti | rajasī iti | vedyābhiḥ | vaiśvānaraḥ | jāyamānaḥ | na | rājā | ava | atirat | jyotiṣā | agniḥ | tamāṃsi // RV_6,9.1 //
na | aham | tantum | na | vi | jānāmi | otum | na | yam | vayanti | sam-are | atamānāḥ | kasya | svit | putraḥ | iha | vaktvāni | paraḥ | vadāti | avareṇa | pitrā // RV_6,9.2 //
saḥ | it | tantum | saḥ | vi | jānāti | otum | saḥ | vaktvāni | ṛtu-thā | vadāti | yaḥ | īm | ciketat | amṛtasya | gopāḥ | avaḥ | caran | paraḥ | anyena | paśyan // RV_6,9.3 //
ayam | hotā | prathamaḥ | paśyata | imam | idam | jyotiḥ | amṛtam | martyeṣu | ayam | saḥ | jajñe | dhruvaḥ | ā | ni-sattaḥ | amartyaḥ | tanvā | vardhamānaḥ // RV_6,9.4 //
dhruvam | jyotiḥ | ni-hitam | dṛśaye | kam | manaḥ | javiṣṭham | patayat-su | antariti | viśve | devāḥ | sa-manasaḥ | sa-ketāḥ | ekam | kratum | abhi | vi | yānti | sādhu // RV_6,9.5 //
vi | me | karṇā | patayataḥ | vi | cakṣuḥ | vi | idam | jyotiḥ | hṛdaye | āhitam | yat | vi | me | manaḥ | carati | dūre--ādhīḥ | kim | svit | vakṣyāmi | kim | oṃ iti | nu | maniṣye // RV_6,9.6 //
viśve | devāḥ | anamasyan | bhiyānāḥ | tvām | agne | tamasi | tasthi-vāṃsam | vaiśvānaraḥ | avatu | ūtaye | naḥ | amartyaḥ | avatu | ūtaye | naḥ // RV_6,9.7 //
//11//.

-RV_4:5/12-
(RV_6,10)
puraḥ | vaḥ | mandram | divyam | su-vṛktim | pra-yati | yajñe | agnim | adhvare | dadhidhvam | puraḥ | ukthebhiḥ | saḥ | hi | naḥ | vibhāvā | su-adhvarā | kārati | jāta-vedāḥ // RV_6,10.1 //
tam | oṃ iti | dyu-maḥ | puru-aṇīka | hotaḥ | agne | agni-bhiḥ | manuṣaḥ | idhānaḥ | stomam | yam | asmai | mamatāiva | śūṣam | ghṛtam | na | śuci | matayaḥ | pavante // RV_6,10.2 //
pīpāya | saḥ | śravasā | martyeṣu | yaḥ | agnaye | dadāśa | vipraḥ | ukthaiḥ | citrābhiḥ | tam | ūti-bhiḥ | citra-śociḥ | vrajasya | sātā | go--mataḥ | dadhāti // RV_6,10.3 //
ā | yaḥ | paprau | jāyamānaḥ | urvī iti | dūre--dṛśā | bhāsā | kṛṣṇa-adhvā | adha | bahu | cit | tamaḥ | ūrmyāyāḥ | tiraḥ | śociṣā | dadṛśe | pāvakaḥ // RV_6,10.4 //
nu | naḥ | citram | puru-vājābhiḥ | ūtī | agne | rayim | maghavat-bhyaḥ | ca | dhehi | ye | rādhasā | śravasā | ca | ati | anyān | su-vīryebhiḥ | ca | abhi | santi | janān // RV_6,10.5 //
imam | yajñam | canaḥ | dhāḥ | agne | uśan | yam | te | āsānaḥ | juhute | haviṣmān | bharat-vājeṣu | dadhiṣe | su-vṛktim | avīḥ | vājasya | gadhyasya | sātau // RV_6,10.6 //
vi | dveṣāṃsi | inuhi | vardhaya | iḷām | madema | śata-himāḥ | su-vīrāḥ // RV_6,10.7 //
//12//.

-RV_4:5/13-
(RV_6,11)
yajasva | hotaḥ | iṣitaḥ | yajīyān | agne | bādhaḥ | marutām | na | pra-yukti | ā | naḥ | mitrāvaruṇā | nāsatyā | dyāvā | hotrāya | pṛthivī iti | vavṛtyāḥ // RV_6,11.1 //
tvam | hotā | mandra-tamaḥ | naḥ | adhruk | antaḥ | devaḥ | vidathā | marteṣu | pāvakayā | juhvā | vahniḥ | āsā | agne | yajasva | tanvam | tava | svām // RV_6,11.2 //
dhanyā | cit | hi | tve iti | dhiṣaṇā | vaṣṭi | pra | devān | janma | gṛṇate | yajadhyai | vepiṣṭhaḥ | aṅgirasām | yat | ha | vipraḥ | madhu | chandaḥ | bhanati | rebhaḥ | iṣṭau // RV_6,11.3 //
adidyutat | su | apākaḥ | vi-bhāvā | agne | yajasva | rodasī iti | urūcī iti | /
āyum | na | yam | namasā | rāta-havyāḥ | añjanti | su-prayasam | pañca | janāḥ // RV_6,11.4 //
vṛñje | ha | yat | namasā | barhiḥ | agnau | ayāmi | sruk | ghṛta-vatī | su-vṛktiḥ | amyakṣi | sadma | sadane | pṛthivyāḥ | aśrāyi | yajñaḥ | sūrye | na | cakṣuḥ // RV_6,11.5 //
dṛśasya | naḥ | puru-aṇīka | hotaḥ | devebhiḥ | agne | agni-bhiḥ | idhānaḥ | rāyaḥ | sūno iti | sahasaḥ | vavasānāḥ | ati | srasema | vṛjanam | na | aṃhaḥ // RV_6,11.6 //
//13//.

-RV_4:5/14-
(RV_6,12)
madhye | hotā | duroṇe | barhiṣaḥ | rāṭ | agniḥ | todasya | rodasī iti | yajadhyai | ayam | saḥ | sūnuḥ | sahasaḥ | ṛta-vā | dūrāt | sūryaḥ | na | śociṣā | tatāna // RV_6,12.1 //
ā | yasmin | tve iti | su | apāke | yajatra | yakṣat | rājan | sarvatātāiva | nu | dyauḥ | tri-sadhasthaḥ | tataruṣaḥ | na | jaṃhaḥ | havyā | maghāni | mānuṣā | yajadhyai // RV_6,12.2 //
tejiṣṭhā | yasya | aratiḥ | vane--rāṭ | todaḥ | adhvan | na | vṛdhasānaḥ | adyaut | adroghaḥ | na | dravitā | cetati | tman | amartyaḥ | avartraḥ | oṣadhīṣu // RV_6,12.3 //
saḥ | asmākebhiḥ | etari | na | śūṣaiḥ | agniḥ | stave | dame | ā | jāta-vedāḥ | dru-annaḥ | vanvan | kratvā | na | arvā | usraḥ | pitāiva | jārayāyi | yajñaiḥ // RV_6,12.4 //
adha | sma | asya | panayanti | bhāsaḥ | vṛthā | yat | takṣat | anu-yāti | pṛthvīm | sadyaḥ | yaḥ | spandraḥ | vi-sitaḥ | dhavīyān | ṛṇaḥ | na | tāyuḥ | ati | dhanva | rāṭ // RV_6,12.5 //
saḥ | tvam | naḥ | arvan | nidāyāḥ | viśvebhiḥ | agne | agnibhiḥ | idhānaḥ | madema | śata-himāḥ | su-vīrāḥ // RV_6,12.6 //
//14//.

-RV_4:5/15-
(RV_6,13)
tvat | viśvā | su-bhaga | saubhagāni | agne | vi | yānti | vaninaḥ | na | vayāḥ | śruṣṭī | rayiḥ | vājaḥ | vṛtra-tūrye | divaḥ | vṛṣṭiḥ | īḍyaḥ | rītiḥ | apām // RV_6,13.1 //
tvam | bhagaḥ | naḥ | ā | hi | ratnam | iṣe | parijmāiva | kṣayasi | dasma-varcāḥ | agne | mitraḥ | na | bṛhataḥ | ṛtasya | asi | kṣattā | vāmasya | deva | bhūreḥ // RV_6,13.2 //
saḥ | sat-patiḥ | śavasā | hanti | vṛtram | agne | vipraḥ | vi | paṇeḥ | bharti | vājam | yam | tvam | pra-cetaḥ | ṛta-jāta | rāyā | sa-joṣāḥ | naptrā | apām | hinoṣi // RV_6,13.3 //
yaḥ | te | sūno iti | sahasaḥ | gīḥ-bhiḥ | ukthaiḥ | yajñaiḥ | martaḥ | ni-śitam | vedyā | ānaṭ | viśvam | saḥ | deva | prati | vāram | agne | dhatte | dhānyam | patyate | vasavyaiḥ // RV_6,13.4 //
tā | nṛ-bhyaḥ | ā | sauśravasā | su-vīrā | agne | sūno iti | sahasaḥ | puṣyase | dhāḥ | kṛṇoṣi | yat | śavasā | bhūri | paśvaḥ | vayaḥ | vṛkāya | araye | jasuraye // RV_6,13.5 //
vadmā | sūno iti | sahasaḥ | naḥ | vi-hāyāḥ | agne | tokam | tanayam | vāji | naḥ | dāḥ | viśvābhiḥ | gīḥ-bhiḥ | abhi | pūrtim | aśyām | madema | śata-himāḥ | su-vīrāḥ // RV_6,13.6 //
//15//.

-RV_4:5/16-
(RV_6,14)
agnā | yaḥ | martyaḥ | duvaḥ | dhiyam | jujoṣa | dhīti-bhiḥ | bhasat | nu | saḥ | pra | pūrvyaḥ | iṣam | vurīta | avase // RV_6,14.1 //
agniḥ | it | hi | pra-certāḥ | agniḥ | vedhaḥ-tamaḥ | ṛṣiḥ | agnim | hotāram | īḷate | yajñeṣu | manuṣaḥ | viśaḥ // RV_6,14.2 //
nānā | hi | agne | avase | spardhante | rāyaḥ | aryaḥ | tūrvantaḥ | dasyum | āyavaḥ | vrataiḥ | sīkṣantaḥ | avratam // RV_6,14.3 //
agniḥ | apsām | ṛti-saham | vīram | dadāti | sat-patim | yasya | trasanti | śavasaḥ | sam-cakṣi | śatravaḥ | bhiyā // RV_6,14.4 //
agniḥ | hi | vidmanā | nidaḥ | devaḥ | martam | uruṣyati | saha-vā | yasya | avṛtaḥ | rayiḥ | vājeṣu | avṛtaḥ // RV_6,14.5 //
accha | naḥ | mitra-mahaḥ | deva | devān | agne | vocaḥ | su-matim | rodasyoḥ | vīhi | svastim | su-kṣitim | divaḥ | nṝn | dviṣaḥ | aṃhāṃsi | duḥ-itā | tarema | tā | tarema | tava | avasā | tarema // RV_6,14.6 //
//16//.

-RV_4:5/17-
(RV_6,15)
imam | oṃ iti | su | vaḥ | atithim | uṣaḥ-budham | viśvāsām | viśām | patim | ṛñjase | girā | vet i | it | divaḥ | januṣā | kat | cit | ā | śuciḥ | jyok | cit | atti | garbhaḥ | yat | acyutam // RV_6,15.1 //
mitram | na | yam | su-dhitam | bhṛgavaḥ | dadhuḥ | vanaspatau | īḍyam | ūrdhva-śociṣam | saḥ | tvam | su-prītaḥ | vīta-havye | adbhuta | praśasti-bhiḥ | mahayase | dive--dive // RV_6,15.2 //
saḥ | tvam | dakasya | avṛkaḥ | vṛdhaḥ | bhūḥ | aryaḥ | parasya | antarasya | taruṣaḥ | rāyaḥ | sūno iti | sahasaḥ | martyeṣu | ā | chardiḥ | yaccha | vīta-havyāya | sa-prathaḥ | bharat-vājāya | sa-prathaḥ // RV_6,15.3 //
dyutānam | vaḥ | atithim | svaḥ-naram | agnim | hotāram | manuṣaḥ | su-adhvaram | vipram | na | dyukṣa-vacasam | suvṛkti-bhiḥ | havya-vāham | aratim | devam | ṛñjase // RV_6,15.4 //
pāvakayā | yaḥ | citayantyā | kṛpā | kṣāman | ruruce | uṣasaḥ | na | bhānunā | tūvarn | na | yāman | etaśasya | nu | raṇe | yaḥ | ghṛṇe | na | tatṛṣāṇaḥ | ajaraḥ // RV_6,15.5 //
//17//.

-RV_4:5/18-
agnim-agnim | vaḥ | sam-idhā | duvasyata | priyam-priyam | vaḥ | atithim | gṛṇīṣaṇi | upa | vaḥ | gīḥ-bhiḥ | amṛtam | vivāsata | devaḥ | deveṣu | vanate | hi | vāryam | devaḥ | deveṣu | vanate | hi | naḥ | duvaḥ // RV_6,15.6 //
sam-iddham | agnim | sam-idhā | girā | gṛṇe | śucim | pāvakam | puraḥ | adhvare | dhruvam | vipram | hotāram | puru-vāram | adruham | kavim | sumnaiḥ | īmahe | jāta-vedasam // RV_6,15.7 //
tvām | dūtam | agne | amṛtam | yuge--yuge | havya-vāham | dadhire | pāyum | īḍyam | devāsaḥ | ca | martāsaḥ | ca | jāgṛvim | vi-bhum | viśpatim | namasā | ni | sedire // RV_6,15.8 //
vi-bhūṣan | agne | ubhayān | anu | vratā | dūtaḥ | devānām | rajasī iti | sam | īyase | yat | te | dhītim | su-matim | āvṛṇīmahe | adha | sma | naḥ | tri-varūthaḥ | śivaḥ | bhava // RV_6,15.9 //
tam | su-pratīkam | su-dṛśam | su-añcam | avidvāṃsaḥ | viduḥ-taram | sapema | saḥ | yakṣat | viśvā | vayunāni | vidvān | pra | havyam | agniḥ | amṛteṣu | vocat // RV_6,15.10 //
//18//.

-RV_4:5/19-
tam | agne | pāsi | uta | tam | piparṣi | yaḥ | te | ānaṭ | kavaye | śūra | dhītim | yajñasya | vā | ni-śitim | vā | ut-itim | vā | tam | it | pṛṇakṣi | śavasā | uta | rāyā // RV_6,15.11 //
tvam | agne | vanuṣyataḥ | ni | pāhi | tvam | oṃ iti | naḥ | sahasāvan | avadyāt | sam | tvā | dhvasman-vat | abhi | etu | pāthaḥ | sam | rayiḥ | spṛhayāyyaḥ | sahasrī // RV_6,15.12 //
agniḥ | hotā | gṛha-patiḥ | saḥ | rājā | viśvā | veda | janima | jāta-vedāḥ | devānām | uta | yaḥ | martyānām | yajiṣṭhaḥ | saḥ | pra | yajatām | ṛta-vā // RV_6,15.13 //
agne | yat | adya | viśaḥ | adhvarasya | hotariti | pāvaka-śoce | veḥ | tvam | hi | yajvā | ṛtā | yajāsi | mahinā | vi | yat | bhūḥ | havyā | vaha | yaviṣṭha | yā | te | adya // RV_6,15.14 //
abhi | prayāṃsi | su-dhitāni | hi | khyaḥ | ni | tvā | dadhīta | rodasī iti | yajadhyai | ava | naḥ | magha-van | vāja-sātau | agne | viśvāni | duḥ-itā | tarema | tā | tarema | tava | avasā | tarema // RV_6,15.15 //
//19//.

-RV_4:5/20-
agne | viśvebhiḥ | su-anīka | devaiḥ | ūrṇāvantam | prathamaḥ | sīda | yonim | kulāyanim | ghṛta-vantam | savitre | yajñam | naya | yajamānāya | sādhu // RV_6,15.16 //
imam | oṃ iti | tyam | atharva-vat | agnim | manthanti | vedhasaḥ | yam | aṅku-yantam | ā | anayan | amūram | syāvyābhyaḥ // RV_6,15.17 //
janiṣva | deva-vītaye | sarva-tātā | svastaye | ā | devān | vakṣi | amṛtān | ṛta-vṛdhaḥ | yajñam | deveṣu | pispṛśaḥ // RV_6,15.18 //
vayam | oṃ iti | tvā | gṛha-pate | janānām | agne | akarma | sam-idhā | bṛhantam | asthūri | naḥ | gārhapatyāni | santu | tigmena | naḥ | tejasā | sam | siśādhi // RV_6,15.19 //
//20//.

-RV_4:5/21-
(RV_6,16)
tvam | agne | yajñānām | hotā | viśveṣām | hitaḥ | devebhiḥ | mānuṣe | jane // RV_6,16.1 //
saḥ | naḥ | mandrābhiḥ | adhvare | jihvābhiḥ | yaja | mahaḥ | ā | devān | vakṣi | yakṣi | ca // RV_6,16.2 //
vettha | hi | vedhaḥ | adhvanaḥ | pathaḥ | ce | deva | añjasā | agne | yajñeṣu | sukrato itisu-krato // RV_6,16.3 //
tvām | īḷe | adha | dvitā | bharataḥ | vāji-bhiḥ | śunam | īje | yajñeṣu | yajñiyam // RV_6,16.4 //
tvam | imā | vāryā | puru | divaḥ-dāsāya | sunvate | bharat-vājāya | dāśuṣe // RV_6,16.5 //
//21//.

-RV_4:5/22-
tvam | dūtaḥ | amartyaḥ | ā | vaha | daivyam | janam | śṛṇvan | viprasya | su-stutim // RV_6,16.6 //
tvām | agne | su-ādhyaḥ | martāsaḥ | deva-vītaye | yajñeṣu | devam | īḷate // RV_6,16.7 //
tava | pra | yakṣi | sam-dṛśam | uta | kratum | su-dānavaḥ | viśve | juṣanta | kāminaḥ // RV_6,16.8 //
tvam | hotā | manuḥ-hitaḥ | vahniḥ | āsā | viduḥ-taraḥ | agne | yakṣi | divaḥ | viśaḥ // RV_6,16.9 //
agne | ā | yāhi | vītaye | gṛṇānaḥ | havya-dātaye | ni | hotā | satsi | barhiṣi // RV_6,16.10 //
//22//.

-RV_4:5/23-
tam | tvā | samit-bhiḥ | aṅgiraḥ | ghṛtena | vardhayāmasi | bṛhat | śoca | yaviṣṭhya // RV_6,16.11 //
saḥ | naḥ | pṛthu | śravāyyam | accha | deva | vivāsasi | bṛhat | agne | su-vīryam // RV_6,16.12 //
tvām | agne | puṣkarāt | adhi | atharvā | niḥ | amanthata | mūdhnarḥ | viśvasya | vāghataḥ // RV_6,16.13 //
tam | oṃ iti | tvā | dadhyaṅ | ṛṣiḥ | putraḥ | īdhe | atharvaṇaḥ | vṛtra-hanam | puram-daram // RV_6,16.14 //
tam | oṃ iti | tvā | pāthyaḥ | vṛṣā | sam | īdhe | dasyuhan-tamam | dhanam-jayam | raṇe--raṇe // RV_6,16.15 //
//23//.

-RV_4:5/24-
ā | ihi | oṃ iti | su | bravāṇi | te | agne | itthā | itarāḥ | giraḥ | ebhiḥ | vardhāse | indu-bhiḥ // RV_6,16.16 //
yatra | kva | ca | te | manaḥ | dakṣam | dadhase | ut-taram | tatra | sadaḥ | kṛṇavase // RV_6,16.17 //
nahi | te | pūram | akṣi-pat | bhuvat | nemānām | vaso iti | atha | duvaḥ | vanavase // RV_6,16.18 //
ā | agniḥ | agāmi | bhārataḥ | vṛtra-hā | puru-cetanaḥ | divaḥ-dāsasya | sat-patiḥ // RV_6,16.19 //
saḥ | hi | viśvā | ati | pārthivā | rayim | dāśat | mahi-tvanā | vanvan | avātaḥ | astṛtaḥ // RV_6,16.20 //
//24//.
-RV_4:5/25-
saḥ | pratna-vat | navīyasā | agne | dyumnena | sam-yatā | bṛhat | tatantha | bhānunā // RV_6,16.21 //
pra | vaḥ | sakhāyaḥ | agnaye | stomam | yajñam | ca | dhṛṣṇu-yā | arca | gāya | ca | vedhase // RV_6,16.22 //
saḥ | hi | yaḥ | mānuṣā | yugā | sīdat | hotā | kavi-kratuḥ | dūtaḥ | ca | havya-vāhanaḥ // RV_6,16.23 //
tā | rājānā | śuci-vratā | ādityān | mārutam | gaṇam | vaso iti | yakṣi | iha | rodasī iti // RV_6,16.24 //
vasvī | te | agne | sam-dṛṣṭiḥ | iṣa-yate | martyāya | ūrjaḥ | napāt | amṛtasya // RV_6,16.25 //
//25//.

-RV_4:5/26-
kratvā | dāḥ | astu | śreṣṭhaḥ | adya | tvā | vanvan | su-rekṇāḥ | martaḥ | ānāśa | su-vṛktim // RV_6,16.26 //
te | te | agne | tvāūtāḥ | iṣayantaḥ | viśvam | āyuḥ | tarantaḥ | aryaḥ | arātīḥ | vanvantaḥ | aryaḥ | arātīḥ // RV_6,16.27 //
agniḥ | tigmena | śociṣā | yāsat | viśvam | ni | atriṇam | agniḥ | naḥ | vanate | rayim // RV_6,16.28 //
su-vīram | rayim | ā | bhara | jāta-vedaḥ | vi-carṣaṇe | jahi | rakṣāṃsi | su-krato itisu-krato // RV_6,16.29 //
tvam | naḥ | pāhi | aṃhasaḥ | jāta-vedaḥ | agha-yataḥ | / rakṣa | naḥ | brahmaṇaḥ | kave // RV_6,16.30 //
//26//.

-RV_4:5/27-
yaḥ | naḥ | agne | duḥ-evaḥ | ā | martaḥ | vadhāya | dāśati | tasmāt | naḥ | pāhi | aṃhasaḥ // RV_6,16.31 //
tvam | tam | deva | jihvayā | pari | bādhasva | duḥ-krtam | martaḥ | yaḥ | naḥ | jighāṃsati // RV_6,16.32 //
bharat-vājāya | sa-prathaḥ | śarma | yaccha | sahantya | agne | vareṇyam | vasu // RV_6,16.33 //
agniḥ | vṛtrāṇi | jaṅghanat | draviṇasyuḥ | vipanyayā | sam-iddhaḥ | śukraḥ | āhutaḥ // RV_6,16.34 //
garbhe | mātuḥ | pituḥ | pitā | vi-didyutānaḥ | akṣare | sīdan | ṛtasya | yonim | ā // RV_6,16.35 //
//27//.

-RV_4:5/28-
brahma | prajāvat | ā | bhara | jāta-vedaḥ | vi-carṣaṇe | agne | yat | dīdayat | d ivi // RV_6,16.36 //
upa | tvā | raṇva-sandṛśam | prayasvantaḥ | sahaḥ-kṛta | agne | sasṛjmahe | giraḥ // RV_6,16.37 //
upa | chāyām-iva | ghṛṇeḥ | aganma | śarma | te | vayam | agne | hiraṇya-sandṛśaḥ // RV_6,16.38 //
yaḥ | ugraḥ-iva | śarya-hā | tigma-śṛṅgaḥ | na | vaṃsa-gaḥ | agne | puraḥ | rurojitha // RV_6,16.39 //
ā | yam | haste | na | khādinam | śiśum | jātam | na | bibhrati | viśām | agnim | su-adhvaram // RV_6,16.40 //
//28//.

-RV_4:5/29-
pra | devam | deva-vītaye | bharata | vasuvit-tamam | ā | sve | yonau | ni | sīdatu // RV_6,16.41 //
ā | jātam | jāta-vedasi | priyam | śiśīta | atithim | syone | ā | gṛha-patim // RV_6,16.42 //
agne | yukṣva | hi | ye | tava | aśvāsaḥ | deva | sādhavaḥ | aram | vahanti | manyave // RV_6,16.43 //
accha | naḥ | yāhi | ā | vaha | abhi | prayāṃsi | vītaye | ā | devān | soma-pītaye // RV_6,16.44 //
uu | agne | bhārata | dyu-mat | ajasreṇa | davidyutat | śoca | vi | bhāhi | ajara // RV_6,16.45 //
//29//.

-RV_4:5/30-
vītī | yaḥ | devam | martaḥ | duvasyet | agnim | īḷīta | adhvare | haviṣmān | hotāram | satya-yajam | rodasyoḥ | uttāna-hastaḥ | namasā | vivāset // RV_6,16.46 //
ā | te | agne | ṛcā | haviḥ | hṛdā | taṣṭam | bharāmasi | te | te | bhavantu | ukṣaṇaḥ | ṛṣabhāsaḥ | vaśāḥ | uta // RV_6,16.47 //
agnim | devāsaḥ | agriyam | indhate | vṛtrahan-tamam | yena | vasūni | ābhṛtā | tṛḷhā | rakṣāṃsi | vājinā // RV_6,16.48 //
//30//.




-RV_4:6/1-
(RV_6,17)
piba | somam | abhi | yam | ugra | tardaḥ | ūrvam | gavyam | mahi | gṛṇānaḥ | indra | vi | yaḥ | dhṛṣṇo iti | vadhiṣaḥ | vajra-hasta | viśvā | vṛtram | amitriyā | śavaḥ-bhiḥ // RV_6,17.1 //
saḥ | īm | pāhi | yaḥ | ṛjīṣī | tarutraḥ | yaḥ | śipra-vān | vṛṣabhaḥ | yaḥ | matīnām | yaḥ | gotra-bhit | vajra-bhṛt | yaḥ | hari-sthāḥ | saḥ | indra | citrān | abhi | tṛndhi | vājān // RV_6,17.2 //
eva | pāhi | pratna-thā | mandatu | tvā | śrudhi | brahma | vavṛdhasva | uta | gīḥ-bhiḥ | āviḥ | sūryam | kṛṇuhi | pīpihīṣaḥ | jahi | śatrūn | abhi | gāḥ | indra | tṛndhi // RV_6,17.3 //
te | tvā | madāḥ | bṛhat | indra | svadhāvaḥ | ime | pītāḥ | ukṣayanta | dyu-mantam | mahām | anūnam | tavasam | vi-bhūtim | matsarāsaḥ | jarhṛṣanta | pra-sāham // RV_6,17.4 //
yebhiḥ | sūryam | uṣasam | mandasānaḥ | avāsayaḥ | apa | dṛḷhāni | dardrat | mahām | adrim | pari | gāḥ | indra | santam | nutthāḥ | acyutam | sadasaḥ | pari | svāt // RV_6,17.5 //
//1//.

-RV_4:6/2-
tava | kratvā | tava | tat | daṃsanābhiḥ | āmāsu | pakvam | śacyā | ni | dīdharitidīdhaḥ | aurṇoḥ | duraḥ | usriyābhyaḥ | vi | dṛḷhā | ut | ūrvāt | gāḥ | asṛjaḥ | aṅgirasvān // RV_6,17.6 //
paprātha | kṣām | mahi | daṃsaḥ | vi | urvīm | upa | dyām | ṛṣvaḥ | bṛhat | indra | stabhāyaḥ | adhārayaḥ | rodasī iti | devaputreitideva-putre | pratne iti | mātarā | yahvī iti | ṛtasya // RV_6,17.7 //
adha | tvā | viśve | puraḥ | indra | devāḥ | ekam | tavasam | dadhire | bharāya | adevaḥ | yat | abhi | auhiṣṭa | devān | svaḥ-sātā | vṛṇate | indram | atra // RV_6,17.8 //
adha | dyauḥ | cit | te | apa | sā | nu | vajrāt | dvitā | anamat | bhiyasā | svasya | manyoḥ | ahim | yat | indraḥ | abhi | ohasānam | ni | cit | viśva-āyuḥ | śayathe | jaghāna // RV_6,17.9 //
adha | tvaṣṭā | te | mahaḥ | ugra | vajram | sahasra-bhṛṣṭim | vavṛtat | śata-aśrim | ni-kāmam | ara-manasam | yena | navantam | ahim | sam | piṇak | ṛjīṣin // RV_6,17.10 //
//2//.

-RV_4:6/3-
vardhān | yam | viśve | marutaḥ | sa-joṣāḥ | pacat | śatam | mahiṣān | indra | tubhyam | pūṣā | viṣṇuḥ | trīṇi | sarāṃsi | dhāvan | vṛtra-hanam | madiram | aṃśum | asmai // RV_6,17.11 //
ā | kṣodaḥ | mahi | vṛtam | nadīnām | pari-sthitam | asṛjaḥ | ūrmim | apām | tāsām | anu | pra-vataḥ | indra | panthām | pra | ārdayaḥ | nīcīḥ | apasaḥ | samudram // RV_6,17.12 //
eva | tā | viśvā | cakṛ-vāṃsam | indram | mahām | ugram | ajuryam | sahaḥ-dām | su-vīram | tvā | su-āyudham | su-vajram | ā | brahma | navyam | avase | vavṛtyāt // RV_6,17.13 //
saḥ | naḥ | vājāya | śravase | iṣe | ca | rāye | dhehi | dyu-mataḥ | indra | viprān | bharat-vāje | nṛ-vataḥ | indra | sūrīn | divi | ca | sma | edhi | pārye | naḥ | indra // RV_6,17.14 //
ayā | vājam | deva-hitam | sanema | madema | śata-himāḥ | su-vīrāḥ // RV_6,17.15 //
//3//.

-RV_4:6/4-
(RV_6,18)
tam | oṃ iti | stuhi | yaḥ | abhibhūti-ojāḥ | vanvan | avātaḥ | puru-hūtaḥ | indraḥ | aṣāḷham | ugram | sahamānam | ābhiḥ | gīḥ-bhiḥ | vardha | vṛṣabham | carṣaṇīnām // RV_6,18.1 //
saḥ | yudhmaḥ | satvā | khaja-kṛt | samat-vā | tuvi-mrakṣaḥ | nadanu-mān | ṛjīṣī | bṛhat-reṇuḥ | cyavanaḥ | mānuṣīṇām | ekaḥ | kṛṣṭīnām | abhavat | saha-vā // RV_6,18.2 //
tvam | ha | nu | tyat | adamayaḥ | dasyūn | ekaḥ | kṛṣṭīḥ | avanoḥ | āryāya | asti | svit | nu | vīryam | tat | te | indra | na | svit | asti | tat | ṛtu-thā | vi | vocaḥ // RV_6,18.3 //
sat | it | hi | te | tuvi-jātasya | manye | sahaḥ | sahiṣṭha | turataḥ | turasya | ugram | ugrasya | tavasaḥ | tavīyaḥ | aradhrasya | radhra-turaḥ | babhūva // RV_6,18.4 //
tat | naḥ | pratnam | sakhyam | astu | yuṣme iti | itthā | vadat-bhiḥ | valam | aṅgiraḥ-bhiḥ | han | acyuta-cyut | dasma | iṣayantam | ṛṇoḥ | puraḥ | vi | duraḥ | asya | viśvāḥ // RV_6,18.5 //
//4//.

-RV_4:6/5-
saḥ | hi | dhībhiḥ | havyaḥ | asti | ugraḥ | īśāna-kṛt | mahati | vṛtra-tūrye | saḥ | toka-sātā | tanaye | saḥ | vajrī | vitantasāyyaḥ | abhavat | samat-su // RV_6,18.6 //
saḥ | majmanā | janima | mānuṣāṇām | amartyena | nāmnā | ati | pra | sarsre | saḥ | dyumnena | saḥ | śavasā | uta | rāyā | saḥ | vīryeṇa | nṛ-tamaḥ | sam-okāḥ // RV_6,18.7 //
saḥ | yaḥ | na | muhe | na | mithu | janaḥ | bhūt | sumantu-nāmā | / cumurim | dhunim | ca | vṛṇak | piprum | śambaram | śuṣṇam | indraḥ | purām | cyautnāya | śayathāya | nu | cit // RV_6,18.8 //
ut-avatā | tvakṣasā | panyasā | ca | vṛtra-hatyāya | ratham | indra | tiṣṭha | dhi ṣva | vajram | haste | ā | dakṣiṇa-trā | abhi | pra | manda | puru-datra | māyāḥ // RV_6,18.9 //
agniḥ | na | śuṣkam | vanam | indra | hetī | rakṣaḥ | ni | dhakṣi | aśaniḥ | na | bhīmā | gambhīrayā | ṛṣvayā | yaḥ | ruroja | sdhvanayat | duḥ-itā | dambhayat | ca // RV_6,18.10 //
//5//.

-RV_4:6/6-
ā | sahasram | pathi-bhiḥ | indra | rāyā | tuvi-dyumna | tuvi-vājebhiḥ | arvāk | yāhi | sūno iti | sahasaḥ | yasya | nu | cit | adevaḥ | īśe | puru-hūta | yotoḥ // RV_6,18.11 //
pra | tuvi-dyumnasya | sthavirasya | ghṛṣveḥ | divaḥ | rarapśe | mahimā | pṛthi vyāḥ | na | asya | śatruḥ | na | prati-mānam | asti | na | prati-sthiḥ | puruymāyasya | sahyoḥ // RV_6,18.12 //
pra | tat | te | adya | karaṇam | kṛtam | bhūt | kutsam | yat | āyum | atithi-gvam | asmai | puru | sahasrā | ni | śiśāḥ | abhi | kṣām | ut | tūrvayāṇam | dhṛṣatā | ninetha // RV_6,18.13 //
anu | tvā | ahi-ghne | adha | deva | devāḥ | madan | viśve | kavi-tamam | kavīnām | karaḥ | yatra | varivaḥ | bādhitāya | dive | janāya | tanve | gṛṇānaḥ // RV_6,18.14 //
anu | dyāvāpṛthivī iti | tat | te | ojaḥ | amartyāḥ | jihate | indra | devāḥ | kṛṣva | kṛtno iti | akṛtam | yat | te | asti | uktham | navīyaḥ | janayasva | yajñaiḥ // RV_6,18.15 //
//6//.

-RV_4:6/7-
(RV_6,19)
mahān | indraḥ | nṛ-vat | ā | carṣaṇi-prāḥ | uta | dvi-barhāḥ | aminaḥ | sahaḥ-bhiḥ | asmadryak | vavṛdhe | vīryāya | uruḥ | pṛthuḥ | su-kṛtaḥ | kartṛ-bhiḥ | bhūt // RV_6,19.1 //
indram | eva | dhiṣaṇā | sātaye | dhāt | bṛhantam | ṛṣvam | ajaram | yuvānam | aṣāḷhena | śavasā | śūsu-vāṃsam | sadyaḥ | cit | yaḥ | vavṛdhe | asāmi // RV_6,19.2 //
pṛthū iti | karasnā | bahulā | gabhastī iti | asmadryak | sam | mimīhi | śravāṃsi | yūthāiva | paśvaḥ | paśu-pāḥ | damūnāḥ | asmān | indra | abhi | ā | vavṛtsva | ājau // RV_6,19.3 //
tam | vaḥ | indram | catinam | asya | śākaiḥ | iha | nūnam | vāja-yantaḥ | huvema | yathā | cit | pūrve | jaritāraḥ | āsuḥ | anedyāḥ | anavadyāḥ | ariṣṭāḥ // RV_6,19.4 //
dhṛta-vrataḥ | dhana-dāḥ | soma-vṛddhaḥ | saḥ | hi | vāmasya | vasunaḥ | puru-kṣuḥ | sam | jigmire | pathyāḥ | rāyaḥ | asmin | samudre | na | sindhavaḥ | yādamānāḥ // RV_6,19.5 //
//7//.

-RV_4:6/8-
śaviṣṭham | naḥ | ā | bhara | śūra | śavaḥ | ojiṣṭham | ojaḥ | abhi-bhūte | ugram | viśvā | dyumnā | vṛṣṇyā | mānuṣāṇām | asmbhyam | dāḥ | hari-vaḥ | mādayadhyai // RV_6,19.6 //
yaḥ | te | madaḥ | pṛtanāṣāṭ | amṛdhraḥ | indra | tam | naḥ | ā | bhara | śūśu-vāṃsam | yena | tokasya | tanayasya | sātau | maṃsīmahi | jigīvāṃsaḥ | tvāūtāḥ // RV_6,19.7 //
ā | naḥ | bhara | vṛṣaṇam | śuṣmam | indra | dhana-spṛtam | śūśu-vāṃsam | su-dakṣam | yena | vaṃsāma | pṛtanāsu | śatrūn | tava | ūti-bhiḥ | uta | jāmīn | ajāmīn // RV_6,19.8 //
ā | te | śuṣmaḥ | vṛṣabhaḥ | etu | paścāt | ā | uttarāt | adharāt | ā | purastāt | ā | viśvataḥ | abhi | sam | etu | arvāṅ | indra | dyumnam | svaḥ-vat | dhehi | asme iti // RV_6,19.9 //
nṛ-vat | te | indra | nṛ-tamābhiḥ | ūtī | vaṃsīmahi | vāmam | śromatebhiḥ | īkṣe | h i | vasvaḥ | ubhayasya | rājan | dhāḥ | ratnam | mahi | sthūram | bṛhantam // RV_6,19.10 //
marutvantam | vṛṣabham | vavṛdhānam | akava-arim | divyam | śāsam | indram | viśva-saham | avase | nūtanāya | ugram | sahaḥ-dām | iha | tam | huvema // RV_6,19.11 //
janam | vajrin | mahi | cit | manyamānam | ebhyaḥ | nṛ-bhyaḥ | randhaya | yeṣu | asmi | adha | hi | tvā | pṛthivyām | śūra-sātau | havāmahe | tanaye | goṣu | ap-su // RV_6,19.12 //
vayam | te | ebhiḥ | puru-hūta | sakhyaiḥ | śatroḥ-śatroḥ | ut-tare | it | syāma | ghnantaḥ | vṛtrāṇi | ubhayāni | śūra | rāyā | madema | bṛhatā | tvāūtāḥ // RV_6,19.13 //
//8//.

-RV_4:6/9-
(RV_6,20)
dyauḥ | na | yaḥ | indra | abhi | bhūma | aryaḥ | tasthau | rayiḥ | śavasā | pṛt-su | janān | tam | naḥ | sahasra-bharam | urvarāsām | daddhi | sūno iti | sahasaḥ | vṛtra-turam // RV_6,20.1 //
divaḥ | na | tubhyam | anu | indra | satrā | asuryam | devebhiḥ | dhāyi | viśvam | ahi m | yat | vṛtram | apaḥ | vavri-vāṃsam | han | ṛjīṣin | viṣṇunā | sacānaḥ // RV_6,20.2 //
tūrvan | ojīyān | tavasaḥ | tavīyān | kṛta-brahmā | indraḥ | vṛddha-mahāḥ | rājā | abhavat | madhunaḥ | somyasya | viśvāsām | yat | purām | datnurm | āvat // RV_6,20.3 //
śataiḥ | apadran | paṇayaḥ | indra | atra | daśa-oṇaye | kavaye | arka-sātau | vadhaiḥ | śuṣṇasya | aśuṣasya | māyāḥ | pitvaḥ | na | arirecīt | kim | cana | pra // RV_6,20.4 //
mahaḥ | druhaḥ | apa | viśva-āyu | dhāyi | vajrasya | yat | patane | pādi | śuṣṇaḥ | uru | saḥ | sa-ratham | sārathaye | kaḥ | indraḥ | kutsāya | sūryasya | sātau // RV_6,20.5 //
//9//.

-RV_4:6/10-
pra | śyenaḥ | na | madiram | aṃśum | asmai | śiraḥ | dāsasya | namuceḥ | mathāyan | pra | āvat | namīm | sāpyam | sasantam | pṛṇak | rāyā | sam | iṣā | sam | svast i // RV_6,20.6 //
vi | piproḥ | ahi-māyasya | dṛḷhāḥ | puraḥ | vajrin | śavasā | na | dardaritidardaḥ | su-dāman | tat | rekṇaḥ | apra-mṛṣyam | ṛjiśvane | dātram | dāśuṣe | dāḥ // RV_6,20.7 //
saḥ | vetasum | daśa-māyam | daśa-oṇim | tūtujim | indraḥ | svabhiṣṭi-sumnaḥ | ā | tugram | śaśvat | ibham | dyotanāya | mātuḥ | na | sīm | upa | sṛja | iyadhyai // RV_6,20.8 //
saḥ | īm | spṛdhaḥ | vanate | aprati-itaḥ | bibhrat | vajram | vṛtra-hanam | gabhastau | tiṣṭhat | harī iti | adhi | astāiva | garte | vacaḥ-yujā | vahataḥ | indram | ṛṣvam // RV_6,20.9 //
sanema | te | avasā | navyaḥ | indra | pra | pūravaḥ | stavante | enā | yajñaiḥ | sapta | yat | puraḥ | śarma | śāradīḥ | darta | han | dāsīḥ | puru-kutsāya | śikṣan // RV_6,20.10 //
tvam | vṛdhaḥ | indra | pūrvyaḥ | bhūḥ | varivasyan | uśane | kāvyāya | parā | nava-vāstvam | anu-deyam | mahe | pitre | dadātha | svam | napātam // RV_6,20.11 //
tvam | dhuniḥ | indra | dhuni-matīḥ | ṛṇoḥ | apaḥ | sīrāḥ | na | sravantīḥ | pra | yat | samudram | ati | śūra | parṣi | pāraya | turvaśam | yadum | svasti // RV_6,20.12 //
tava | ha | tyat | indra | viśvam | ājau | sastaḥ | dhunīcumurī iti | yā | ha | sisvap | dīdayat | it | tubhyam | somebhiḥ | sunvan | dabhītiḥ | idhma-bhṛtiḥ | pakthī | arkaiḥ // RV_6,20.13 //
//10//.

-RV_4:6/11-
(RV_6,21)
imāḥ | oṃ iti | tvā | puru-tamasya | kāroḥ | havyam | vīra | havyāḥ | havante | dhiyaḥ | rathe--sthām | ajaram | navīyaḥ | rayiḥ | vi-bhūtiḥ | īyate | vacasyā // RV_6,21.1 //
tam | oṃ iti | stuṣe | indram | yaḥ | vidānaḥ | girvāhasam | gīḥ-bhiḥ | yajña-vṛddham | yasya | divam | ati | mahnā | pṛthivyāḥ | puru-māyasya | ririce | mahi-tvam // RV_6,21.2 //
saḥ | it | tamaḥ | avayunam | tatanvat | sūryeṇa | vayuna-vat | cakāra | kadā | te | martāḥ | amṛtasya | dhāma | iyakṣantaḥ | na | minanti | svadhāvaḥ // RV_6,21.3 //
yaḥ | tā | cakāra | saḥ | kuha | svit | indraḥ | kam | ā | janam | carati | kāsu | vikṣu | kaḥ | te | yajñaḥ | manase | śam | varāya | kaḥ | arkaḥ | indra | katamaḥ | saḥ | hotā // RV_6,21.4 //
idā | hi | te | veviṣataḥ | purājāḥ | pratnāsaḥ | āsuḥ | puru-kṛt | sakhāyaḥ | ye | madyamāsaḥ | uta | nūtanāsaḥ | uta | avamasya | puru-hūta | bodhi // RV_6,21.5 //
//11//.

-RV_4:6/12-
tam | pṛcchantaḥ | avarāsaḥ | parāṇi | pratnā | te | indra | śrutyā | anu | yemuḥ | arcāmasi | vīra | brahma-vāhaḥ | yāt | eva | vidma | tāt | tvā | mahāntam // RV_6,21.6 //
abhi | tvā | pājaḥ | rakṣasaḥ | vi | tasthe | mahi | jajñānam | abhi | tat | su | tiṣṭha | tava | pratnena | yujyena | sakhyā | vajreṇa | dhṛṣṇo iti | apa | tā | nudasva // RV_6,21.7 //
saḥ | tu | śrudhi | indra | nūtanasya | brahmaṇyataḥ | vīra | kāru-dhāyaḥ | tvam | hi | āpiḥ | pra-divi | pitṝṇām | śaśvat | babhūtha | su-havaḥ | āiṣṭau // RV_6,21.8 //
pra | ūtaye | varuṇam | mitram | indram | marutaḥ | kṛṣva | avase | naḥ | adya | pra | pūṣaṇam | viṣṇum | agnim | puram-dhim | savitāram | oṣadhīḥ | parvatān | ca // RV_6,21.9 //
ime | oṃ iti | tvā | puru-śāka | prayajyo itipra-yajyo | jaritāraḥ | abhi | arcanti | arkaiḥ | śrudhi | havam | ā | huvataḥ | huvānaḥ | na | tvāvān | anyaḥ | amṛta | tvat | asti // RV_6,21.10 //
nu | me | ā | vācam | upa | yāhi | vidvān | viśvebhiḥ | sūno iti | sahasaḥ | yajatraiḥ | ye | agni-jihvāḥ | ṛta-sāpaḥ | āsuḥ | ye | manum | cakruḥ | uparam | dasāya // RV_6,21.11 //
saḥ | naḥ | bodhi | puraḥ-etā | su-geṣu | uta | duḥ-geṣu | pathi-kṛt | vidānaḥ | ye | aśramāsaḥ | uravaḥ | vahiṣṭhāḥ | tebhiḥ | naḥ | indra | abhi | vakṣi | vājam // RV_6,21.12 //
//12//.

-RV_4:6/13-
(RV_6,22)
yaḥ | ekaḥ | it | havyaḥ | carṣaṇīnām | indram | tam | gīḥ-bhiḥ | abhi | arce | ābhiḥ | yaḥ | patyate | vṛṣabhaḥ | vṛṣṇya-vān | satyaḥ | satvā | puru-māyaḥ | sahasvān // RV_6,22.1 //
tam | oṃ iti | naḥ | pūrve | pitaraḥ | nava-gvāḥ | sapta | viprāsaḥ | abhi | vājayantaḥ | nakṣat-dābham | taturim | parvate--sthām | adrogha-vācam | mati-bhiḥ | śaviṣṭham // RV_6,22.2 //
tam | īmahe | indram | asya | rāyaḥ | puru-vīrasya | nṛ-vataḥ | puru-kṣoḥ | yaḥ | askṛdhoyuḥ | ajaraḥ | svaḥ-vān | tam | ā | bhara | hari-vaḥ | mādayadhyai // RV_6,22.3 //
tat | naḥ | vi | vocaḥ | yadi | te | purā | cit | jaritāraḥ | ānaśuḥ | sumnam | indra | kaḥ | te | bhāgaḥ | kim | vayaḥ | dudhra | khidvaḥ | puru-hūta | puruvaso itipuru-vaso | asura-ghnaḥ // RV_6,22.4 //
tam | pṛcchantī | vajra-hastam | rathe--sthām | indram | vepī | vakvarī | yasya | nu | gīḥ | tuvi-grābham | tuvi-kūrmim | rabhaḥ-dām | gātum | iṣe | nakṣate | tumram | accha // RV_6,22.5 //
//13//.

-RV_4:6/14-
ayā | ha | tyam | māyayā | vavṛdhānam | manaḥ-juvā | sva-tavaḥ | parvatena | acyutā | cit | vīḷitā | su-ojaḥ | rujaḥ | vi | dṛḷhā | dhṛṣatā | vi-rapśin // RV_6,22.6 //
tam | vaḥ | dhiyā | navyasyā | śaviṣṭham | pratnam | pratna-vat | pari-taṃsayadhyai | saḥ | naḥ | vakṣat | ani-mānaḥ | su-vahnā | indraḥ | viśvāni | ati | duḥ-gahāṇi // RV_6,22.7 //
ā | janāya | druhvaṇe | pārthivāni | divyāni | dīpayaḥ | antarikṣā | tapa | vṛṣan | viśvataḥ | śociṣā | tān | brahma-dviṣe | śocaya | kṣām | apaḥ | ca // RV_6,22.8 //
bhuvaḥ | janasya | divyasya | rājā | pārthivasya | jagataḥ | tveṣa-sandṛk | dhiṣva | vajram | dakṣiṇe | indra | haste | viśvā | ajurya | dayase | vi | māyāḥ // RV_6,22.9 //
ā | sam-yatam | indra | ṇaḥ | svastim | śatru-tūryāya | bṛhatīm | amṛdhrām | yayā | dāsāni | āryāṇi | vṛtrā | karaḥ | vajrin | su-tukā | nāhuṣāṇi // RV_6,22.10 //
saḥ | naḥ | niyut-bhiḥ | puru-hūta | vedhaḥ | viśva-vārābhiḥ | ā | gahi | prayajyo itipra-yajyo | na | yāḥ | adevaḥ | varate | na | devaḥ | ā | ābhiḥ | yāhi | tūyam | ā | madryadrik // RV_6,22.11 //
//14//.

-RV_4:6/15-
(RV_6,23)
sute | it | tvam | ni-miślaḥ | indra | some | stome | brahmaṇi | śasyamāne | ukthe | yat | vā | yuktābhyām | magha-van | hari-bhyām | bibhrat | vajram | bāhvoḥ | indra | yāsi // RV_6,23.1 //
yat | vā | divi | pārye | susvim | indra | vṛtra-hatye | vasi | śūra-sātau | yat | vā | dakṣasya | bibhyuṣaḥ | abibhyat | arandhayaḥ | śardhataḥ | indra | dasyūn // RV_6,23.2 //
pātā | sutam | indraḥ | astu | somam | pra-nenīḥ | ugraḥ | jaritāram | ūtī | kartā | vīrāya | susvaye | ūm ṃm iti[?] | lokam | dātā | vasu | stuvate | kīraye | cit // RV_6,23.3 //
gantā | iyanti | savanā | hari-bhyām | babhriḥ | vajram | papiḥ | somam | dadiḥ | gāḥ | kartā | vīram | naryam | sarva-vīram | śrotā | havam | gṛṇataḥ | stoma-vāhāḥ // RV_6,23.4 //
asmai | vayam | yat | vavāna | tat | viviṣmaḥ | indrāya | yaḥ | naḥ | pra-divaḥ | apaḥ | karitikaḥ | sute | some | stumasi | śaṃsat | ukthā | indrāya | brahma | vardhanam | yathā | asat // RV_6,23.5 //
//15//.

-RV_4:6/16-
brahmāṇi | hi | cakṛṣe | vardhanāni | tāvat | te | indra | mati-bhiḥ | viviṣmaḥ | sute | some | suta-pāḥ | śam-tamāni | rāndryā | kriyāsma | vakṣaṇāni | yajñaiḥ // RV_6,23.6 //
saḥ | naḥ | bodhi | puroḷāśam | rarāṇaḥ | piba | tu | somam | go--ṛjīkam | indra | ā | idam | barhiḥ | yajamānasya | sīda | urum | kṛdhi | tvāyataḥ | oṃ iti | lokam // RV_6,23.7 //
saḥ | mandasva | hi | anu | joṣam | ugra | pra | tvā | yajñāsaḥ | ime | aśnuvantu | pra | ime | havāsaḥ | puru-hūtam | asme iti | ā | tvā | iyam | dhīḥ | avase | indra | yamyāḥ // RV_6,23.8 //
tam | vaḥ | sakhāyaḥ | sam | yathā | suteṣu | somebhiḥ | īm | pṛṇata | bhojam | indram | kuvit | tasmai | asati | naḥ | bharāya | na | susvim | indraḥ | avase | mṛdhāti // RV_6,23.9 //
eva | it | indraḥ | sute | astāvi | some | bharat-vājeṣu | kṣayat | it | maghonaḥ | asat | yathā | jaritre | uta | sūriḥ | indraḥ | rāyaḥ | viśva-vārasya | dātā // RV_6,23.10 //
//16//.

-RV_4:6/17-
(RV_6,24)
vṛṣā | madaḥ | indre | ślokaḥ | ukthā | sacā | someṣu | suta-pāḥ | ṛjīṣī | arcatryaḥ | magha-vā | nṛ-bhyaḥ | ukthaiḥ | dyukṣaḥ | rājā | girām | akṣita-ūtiḥ // RV_6,24.1 //
taturiḥ | vīraḥ | naryaḥ | vi-cetāḥ | śrotā | havam | gṛṇataḥ | urvi-ūtiḥ | vasuḥ | śaṃsaḥ | narām | kāru-dhāyāḥ | vājī | stutaḥ | vidathe | dāti | vājam // RV_6,24.2 //
akṣaḥ | na | cakryoḥ | śūra | bṛhan | pra | te | mahnā | ririce | rodasyoḥ | vṛkṣasya | nu | te | puru-hūta | vayāḥ | vi | ūtayaḥ | ruruhuḥ | indra pūrvīḥ // RV_6,24.3 //
śacī-vataḥ | te | puru-śāka | śākāḥ | gavām-iva | srutayaḥ | sam-caraṇīḥ | vatsānām | na | tantayaḥ | te | indra | dāman-vantaḥ | adāmānaḥ | su-dāman // RV_6,24.4 //
anyat | adya | karvaram | anyat | oṃ iti | śvaḥ | asat | ca | sat | muhuḥ | ā | cakriḥ | indraḥ | mitraḥ | naḥ | atra | varuṇaḥ | ca | pūṣā | aryaḥ | vaśasya | pari-etā | asti // RV_6,24.5 //
//17//.

-RV_4:6/18-
vi | tvat | āpaḥ | na | parvatasya | pṛṣṭhāt | ukthebhiḥ | indra | anayanta | yajñaiḥ | tam | tvā | ābhiḥ | sustuti-bhiḥ | vājayantaḥ | ājim | na | jagmuḥ | girvāhaḥ | aśvāḥ // RV_6,24.6 //
na | yam | jaranti | śaradaḥ | na | māsāḥ | na | dyāvaḥ | indram | ava-karśayanti | vṛddhasya | cit | vardhatām | asya | tanūḥ | stomebhiḥ | ukthaiḥ | ca | śasyamānā // RV_6,24.7 //
na | vīḷave | namate | na | sthirāya | na | śardhate | dasyu-jūtāya | stavān | ajrāḥ | indrasya | girayaḥ | cit | ṛṣvāḥ | gambhīre | cit | bhavati | gādham | asmai // RV_6,24.8 //
gambhīreṇa | naḥ | uruṇā | amatrin | pra | iṣaḥ | yandhi | suta-pāvan | vājān | sthāḥ | oṃ iti | su | ūrdhvaḥ | ūtī | ariṣaṇyan | aktoḥ | vi-uṣṭau | pari-takmyāyām // RV_6,24.9 //
sacasva | nāyam | avase | abhīke | itaḥ | vā | tam | indra | pāhi | riṣaḥ | amā | ca | enam | araṇye | pāhi | riṣaḥ | madema | śata-himāḥ | su-vīrāḥ // RV_6,24.10 //
//18//.

-RV_4:6/19-
(RV_6,25)
yā | te | ūtiḥ | avamā | yā | paramā | yā | madhyamā | indra | śuṣmin | asti | tābhiḥ | oṃ iti | su | vṛtra-hatye | avīḥ | naḥ | ebhiḥ | ca | vājaiḥ | mahān | naḥ | ugra // RV_6,25.1 //
ābhiḥ | spṛdhaḥ | mithatīḥ | ariṣaṇyan | amitrasya | vyathaya | manyum | indra | ābhiḥ | viśvāḥ | abhi-yujaḥ | viṣūcīḥ | āryāya | viśaḥ | ava | tārīḥ | dāsīḥ // RV_6,25.2 //
indra | jāmayaḥ | uta | ye | ajāmayaḥ | arvācīnāsaḥ | vanuṣaḥ | yuyujre | tvam | eṣām | vithurā | śavāṃsi | jahi | vṛṣṇyāni | kṛṇuhi | parācaḥ // RV_6,25.3 //
śūraḥ | vā | śūram | vanate | śarīraiḥ | tanū-rucā | taruṣi | yat | kṛṇvaiteiti | toke | vā | goṣu | tanaye | yat | ap-su | vi | krandasī iti | urvarāsu | bravaiteiti // RV_6,25.4 //
nahi | tvā | śūraḥ | na | turaḥ | na | dhṛṣṇuḥ | na | tvā | yodhaḥ | manyamānaḥ | yuyodha | indra | nakiḥ | tvā | prati | asti | eṣām | viśvā | jātāni | abhi | asi | tāni // RV_6,25.5 //
//19//.

-RV_4:6/20-
saḥ | patyate | ubhayoḥ | nṛmṇam | ayoḥ | yadi | vedhasaḥ | sam-ithe | havante | vṛtre | vā | mahaḥ | nṛ-vati | kṣaye | vā | vyacasvantā | yadi | vitantasaiteiti // RV_6,25.6 //
adha | sma | te | carṣaṇayaḥ | yat | ejān | indra | trātā | uta | bhava | varūtā | asmākāsaḥ | ye | nṛ-tamāsaḥ | aryaḥ | indra | sūrayaḥ | dadhire | puraḥ | naḥ // RV_6,25.7 //
anu | te | dāyi | mahe | indriyāya | satrā | te | viśvam | anu | vṛtra-hatye | anu | kṣatram | anu | sahaḥ | yajatra | indra | devebhiḥ | anu | te | nṛ-sahye // RV_6,25.8 //
eva | naḥ | spṛdhaḥ | sam | aja | samat-su | indra | rarandhi | mithatīḥ | adevīḥ | vidyāma | vastoḥ | avasā | gṛṇantaḥ | bharat-vājāḥ | uta | te | indra | nūnam // RV_6,25.9 //
//20//.

-RV_4:6/21-
(RV_6,26)
śrudhi | naḥ | indra | hvayāmasi | tvā | mahaḥ | vājasya | sātau | vavṛṣāṇāḥ | sam | yat | viśaḥ | ayanta | śūra-sātau | ugram | naḥ | avaḥ | pārye | ahan | dāḥ // RV_6,26.1 //
tvām | vājī | havate | vājineyaḥ | mahaḥ | vājasya | gadhyasya | sātau | tvām | vṛtreṣu | indra | sat-patim | tarutram | tvām | caṣṭe | muṣṭi-hā | goṣu | yudhyan // RV_6,26.2 //
tvam | kavim | codayaḥ | arka-sātau | tvam | kutsāya | śuṣṇam | dāśuṣe | varka | tvam | śiraḥ | amarmaṇaḥ | parā | ahan | atithi-gvāya | śaṃsyam | kariṣyan // RV_6,26.3 //
tvam | ratham | pra | bharaḥ | yodham | ṛṣvam | āvaḥ | yudhyantam | vṛṣabham | daśa-dyum | tvam | tugram | vetasave | sacā | ahan | tvam | tujim | gṛṇantam | indra | tūtorititūtoḥ // RV_6,26.4 //
tvam | tat | uktham | indra | barhaṇā | karitikaḥ | pra | yat | śatā | sahasrā | śūra | darṣi | ava | gireḥ | dāsam | śambaram | han | pra | āvaḥ | divaḥ-dāsam | citrābhi ḥ | ūtī // RV_6,26.5 //
//21//.

-RV_4:6/22-
tvam | śraddhābhiḥ | mandasānaḥ | somaiḥ | dabhītaye | cumurim | indra | sisvap | tvam | rajim | pithīnase | daśasyan | ṣaṣṭim | sahasrā | śacyā | sacā | ahan // RV_6,26.6 //
aham | cana | tat | sūri-bhiḥ | ānaśyān | tava | jyāyaḥ | indra | sumnam | ojaḥ | tvayā | yat | stavante | sadha-vīra | vīrāḥ | tri-varūthena | nahuṣā | śaviṣṭha // RV_6,26.7 //
vayam | te | asyām | indra | dyumna-hūtau | sakhāyaḥ | syāma | mahina | preṣṭhāḥ | prātardaniḥ | kṣatra-śrīḥ | astu | śreṣṭhaḥ | ghane | vṛtrāṇām | sanaye | dhanānām // RV_6,26.8 //
//22//.

-RV_4:6/23-
(RV_6,27)
kim | asya | made | kim | oṃ iti | asya | pītau | indraḥ | kim | asya | sakhye | cakāra | raṇāḥ | vā | ye | ni-sadi | ki m | te | asya | purā | vividre | kim | oṃ iti | nūtanāsaḥ // RV_6,27.1 //
sat | asya | made | sat | oṃ iti | asya | pītau | indraḥ | sat | asya | sakhye | cakāra | raṇāḥ | vā | ye | ni-sadi | sat | te | asya | purā | vividre | sat | oṃ iti | nūtanāsaḥ // RV_6,27.2 //
nahi | nu | te | mahimanaḥ | samasya | na | magha-van | maghavat-tvasya | vi dma | na | rādhasaḥ-rādhasaḥ | nūtanasya | indra | nakiḥ | dadṛśe | indriyam | te // RV_6,27.3 //
etat | tyat | te | indriyam | aceti | yena | avadhīḥ | vara-śikhasya | śeṣaḥ | vajrasya | yat | te | ni-hatasya | śuṣmāt | svanāt | cit | indra | paramaḥ | dadāra // RV_6,27.4 //
vadhīt | indraḥ | vara-śikhasya | śeṣaḥ | abhi-āvartine | cāyamānāya | śikṣan | vṛcīvataḥ | yat | hariyūpīyāyām | han | pūrve | ardhe | bhiyasā | aparaḥ | darta // RV_6,27.5 //
//23//.

-RV_4:6/24-
triṃśat-śatam | varmiṇaḥ | indra | sākam | yavyāvatyām | puru-hūta | śravasyā | vṛcīvantaḥ | śarave | patyamānāḥ | pātrā | bhindānāḥ | ni-arthāni | āyan // RV_6,27.6 //
yasya | gāvau | aruṣā | suyavasyū itisu-yavasyū | antaḥ | oṃ iti | su | carataḥ | rerihāṇā | saḥ | sṛñjayāya | turvaśam | parā | adāt | vṛcīvataḥ | daiva-vātāya | śikṣan // RV_6,27.7 //
dvayān | agne | rathinaḥ | viṃśatim | gāḥ | vadhū-mataḥ | magha-vā | mahyam | sam-rāṭ | abhi-āvartī | cāyamānaḥ | dadāti | duḥ-nāśā | iyam | dakṣiṇā | pārthavānām // RV_6,27.8 //
//24//.

-RV_4:6/25-
(RV_6,28)
ā | gāvaḥ | agman | uta | bhadram | akran | sīdantu | go--sthe | raṇayantu | asme iti | prajāvatīḥ | puru-rūpāḥ | iha | syuḥ | indrāya | pūrvīḥ | uṣasaḥ | duhānāḥ // RV_6,28.1 //
indraḥ | yajvane | pṛṇate | ca | śikṣati | upa | it | dadāti | na | svam | muṣāyati | bhūyaḥ-bhūyaḥ | rayim | it | asya | vardhayan | abhinne | khilye | ni | dadhāti | deva-yum // RV_6,28.2 //
na | tāḥ | naśanti | na | dabhāti | taskaraḥ | na | āsām | āmitraḥ | vyathiḥ | ā | dadharṣati | devān | ca | yābhiḥ | yajate | dadāti | ca | jyok | it | tābhiḥ | sacate | go--patiḥ | saha // RV_6,28.3 //
na | tāḥ | arvā | reṇu-kakāṭaḥ | aśnute | na | saṃskṛta-tram | upa | yanti | tāḥ | abhi | uru-gāyam | abhayam | tasya | tāḥ | anu | gāvaḥ | martasya | vi | caranti | yajvanaḥ // RV_6,28.4 //
gāvaḥ | bhagaḥ | gāvaḥ | indraḥ | me | acchān | gāvaḥ | somasya | prathamasya | bhakṣaḥ | imāḥ | yāḥ | gāvaḥ | saḥ | janāsaḥ | indraḥ | icchāmi | it | hṛdā | manasā | cit | indram // RV_6,28.5 //
yūyam | gāvaḥ | medayatha | kṛśam | cit | aśrīram | cit | kṛṇutha | su-pratīkam | bhadram | gṛham | kṛṇutha | bhadra-vācaḥ | bṛhat | vaḥ | vayaḥ | ucyate | sabhāsu // RV_6,28.6 //
prajāvatīḥ | su-yavasam | riśantīḥ | śuddhāḥ | apaḥ | su-prapāne | pibantīḥ | mā | vaḥ | stenaḥ | īśata | mā | agha-śaṃsaḥ | pari | vaḥ | hetiḥ | rudrasya | vṛjyāḥ // RV_6,28.7 //
upa | idam | upa-parcanam | āsu | goṣu | upa | pṛcyatām | upa | ṛṣabhasya | retasi | upa | indra | tava | vīrye // RV_6,28.8 //
//25//.


-RV_4:7/1-
(RV_6,29)
indram | vaḥ | naraḥ | sakhyāya | sepuḥ | mahaḥ | yantaḥ | su-mataye | cakānāḥ | mahaḥ | hi | dātā | vajra-hastaḥ | asti | mahām | oṃ iti | raṇvam | avase | yajadhvam // RV_6,29.1 //
ā | yasmin | haste | naryāḥ | mimikṣuḥ | ā | rathe | hiraṇyaye | rathe--sthāḥ | ā | raśmayaḥ | gabhastyoḥ | sthūrayoḥ | ā | adhvan | aśvāsaḥ | vṛṣaṇaḥ | yujānāḥ // RV_6,29.2 //
śriye | te | pādā | duvaḥ | ā | mimikṣuḥ | dhṛṣṇuḥ | vajrī | śavasā | dakṣiṇa-vān | vasānaḥ | atkam | surabhim | dṛśe | kam | svaḥ | na | nṛto iti | iṣiraḥ | babhūtha // RV_6,29.3 //
saḥ | somaḥ | āmiśla-tamaḥ | sutaḥ | bhūt | yasmin | paktiḥ | pacyate | santi | dhānāḥ | indram | naraḥ | stuvantaḥ | brahma-kārāḥ | ukthā | śaṃsantaḥ | devavāta-tamāḥ // RV_6,29.4 //
na | te | antaḥ | śavasaḥ | dhāyi | asya | vi | tu | bābadhe | rodasī iti | mahi-tvā | ā | tā | sūriḥ | pṛṇati | tūtujānaḥ | yūthāiva | ap-su | sam-ījamānaḥ | ūtī // RV_6,29.5 //
eva | it | indraḥ | su-havaḥ | ṛṣvaḥ | astu | ūtī | anūtī | hiri-śipraḥ | satvā | eva | hi | jātaḥ | asamāti-ojāḥ | puru | ca | vṛtrā | hanati | ni | dasyūn // RV_6,29.6 //
//1//.

-RV_4:7/2-
(RV_6,30)
bhūyaḥ | it | vavṛdhe | vīryāya | ekaḥ | ajuryaḥ | dayate | vasūni | pra | ririce | d ivaḥ | indraḥ | pṛthivyāḥ | ardham | it | asya | prati | rodasī iti | ubhe iti // RV_6,30.1 //
adha | manye | bṛhat | asuryam | asya | yāni | dādhāra | nakiḥ | ā | mināti | dive--dive | sūryaḥ | darśataḥ | bhūt | vi | sadmāni | urviyā | su-kratuḥ | dhāt // RV_6,30.2 //
ada | cit | nu | cit | tat | apaḥ | nadīnām | yat | ābhyaḥ | aradaḥ | gātum | indra | ni | parvatāḥ | adma-sadaḥ | na | seduḥ | tvayā | dṛḷhāni | sukrato itisu-krato | rajāṃsi // RV_6,30.3 //
satyam | it | tat | na | tvāvān | anyaḥ | asti | indra | devaḥ | na | martyaḥ | jyāyān | ahan | ahim | pari-śayānam | arṇaḥ | ava | asṛjaḥ | apaḥ | accha | samudram // RV_6,30.4 //
tvam | apaḥ | vi | duraḥ | viṣūcīḥ | indra | dṛḷham | arujaḥ | parvatasya | rājā | abhavaḥ | jagataḥ | carṣaṇīnām | sākam | sūryam | janayan | dyām | uṣasam // RV_6,30.5 //
//2//.

-RV_4:7/3-
(RV_6,31)
abhūḥ | ekaḥ | rayi-pate | rayīṇām | ā | hastayoḥ | adhithāḥ | indra | kṛṣṭīḥ | vi | toke | ap-su | tanaye | ca | sūre | avocanta | carṣaṇayaḥ | vivācaḥ // RV_6,31.1 //
tvat | bhiyā | indra | pārthivāni | viśvā | acyutā | cit | cyavayante | rajāṃsi | dyāvākṣāmā | parvatāsaḥ | vanāni | viśvam | dṛḷham | bhayate | ajman | ā | te // RV_6,31.2 //
tvam | kutsena | abhi | śuṣṇam | indra | aśuṣam | yudhya | kuyavam | gaviṣṭau | daśa | pra-pitve | adha | sūryasya | muṣāyaḥ | cakram | aviveḥ | rapāṃsi // RV_6,31.3 //
tvam | śatāni | ava | śambarasya | puraḥ | jaghantha | apratīni | dasyoḥ | aśikṣaḥ | yatra | śacyā | śacī-vaḥ | divaḥ-dāsāya | sunvate | suta-kre | bharat-vājāya | gṛṇate | vasūni // RV_6,31.4 //
saḥ | satya-satvan | mahate | raṇāya | ratham | ā | tiṣṭha | tuvi-nṛmṇa | bhīmam | yāhi | pra-pathin | avasā | upa | madrik | pra | ca | śruta | śravaya | carṣaṇi-bhyaḥ // RV_6,31.5 //
//3//.

-RV_4:7/4-
(RV_6,32)
apūrvyā | puru-tamāni | asmai | mahe | vīrāya | tavase | turāya | virapśine | vajriṇe | śam-tamāni | vacāṃsi | āsā | sthavirāya | takṣam // RV_6,32.1 //
saḥ | mātarā | sūryeṇa | kavīnām | avāsayat | rujat | adrim | gṛṇānaḥ | su-ādhībhiḥ | ṛkva-bhiḥ | vāvaśānaḥ | ut | usriyāṇām | asṛjat | ni-dānam // RV_6,32.2 //
saḥ | vahni-bhiḥ | ṛkva-bhiḥ | goṣu | śaśvat | mitajñu-bhiḥ | puru-kṛtvā | jigāya | puraḥ | puraḥ-hā | sakhi-bhiḥ | sakhi-yan | dṛḷhā | ruroja | kavi-bhiḥ | kaviḥ | san // RV_6,32.3 //
saḥ | nīvyābhiḥ | jaritāram | accha | mahaḥ | vājebhiḥ | mahat-bhiḥ | ca | śuṣmaiḥ | puru-vīrābhiḥ | vṛṣabha | kṣitīnām | ā | girvaṇaḥ | suvitāya | pra | yāhi // RV_6,32.4 //
saḥ | sargeṇa | śavasā | taktaḥ | atyaiḥ | apaḥ | indraḥ | dakṣiṇataḥ | turāṣāṭ | itthā | sṛjānāḥ | anapa-vṛt | artham | dive--dive | viviṣuḥ | apra-mṛṣyam // RV_6,32.5 //
//4//.

-RV_4:7/5-
(RV_6,33)
yaḥ | ojiṣṭhaḥ | indra | tam | su | naḥ | dāḥ | madaḥ | vṛṣan | su-abhiṣṭiḥ | dāsvān | sauvaśvyam | yaḥ | vana-vat | su-aśvaḥ | vṛtrā | samat-su | sasahat | amitrān // RV_6,33.1 //
tvām | hi | indra | avase | vivācaḥ | havante | carṣaṇayaḥ | śūra-sātau | tvam | viprebhiḥ | vi | paṇīn | aśāyaḥ | tvāūtaḥ | it | sanitā | vājam | arvā // RV_6,33.2 //
tvam | tān | indra | ubhayān | amitrān | dāsā | vṛtrāṇi | āryā | ca | śūra | vadhīḥ | vanāiva | su-dhitebhiḥ | atkaiḥ | ā | pṛt-su | darṣi | nṛṇām | nṛ-tama // RV_6,33.3 //
saḥ | tvam | naḥ | indra | akavābhiḥ | ūtī | sakhā | viśva-āyuḥ | avitā | vṛdhe | bhūḥ | svaḥ-sātā | yat | hvayāmasi | tvā | yudhyantaḥ | nema-dhitā | pṛt-su | śūra // RV_6,33.4 //
nūnam | naḥ | indra | aparāya | ca | syāḥ | bhava | mṛḷīkaḥ | uta | naḥ | abhiṣṭau | itthā | gṛṇantaḥ | mahinasya | śarman | divi | syāma | pārye | gosa-tamāḥ // RV_6,33.5 //
//5//.

-RV_4:7/6-
(RV_6,34)
sam | ca | tve
iti | jagmuḥ | giraḥ | indra | pūrvīḥ | vi | ca | tvat | yanti | vi-bhvaḥ | manīṣāḥ | purā | nūnam | ca | stutayaḥ | ṛṣīṇām | paspṛdhre | indre | adhi | uktha-arkā // RV_6,34.1 //
puru-hūtaḥ | yaḥ | puru-gūrtaḥ | ṛbhvā | ekaḥ | puru-praśastaḥ | asti | yajñaiḥ | rathaḥ | na | mahe | śavase | yujānaḥ | asmābhiḥ | indraḥ | anu-mādyaḥ | bhūt // RV_6,34.2 //
na | yam | hiṃsanti | dhītayaḥ | na | vāṇīḥ | indram | nakṣanti | it | abhi | vadharyantīḥ | yadi | stotāraḥ | śatam | yat | sahasram | gṛṇanti | girvaṇasam | śam | tat | asmai // RV_6,34.3 //
asmai | etat | divi | arcāiva | māsā | mimikṣaḥ | indre | ni | ayāmi | somaḥ | janam | na | dhanvan | abhi | sam | yat | āpaḥ | satrāḥ | vavṛdhuḥ | havanāni | yajñaiḥ // RV_6,34.4 //
asmai | etat | mahi | āṅgūṣam | asmai | indrāya | stotram | mati-bhiḥ | avāci | asat | yathā | mahati | vṛtra-tūrye | indraḥ | viśva-āyuḥ | avitā | vṛdhaḥ | ca // RV_6,34.5 //
//6//.

-RV_4:7/7-
(RV_6,35)
kadā | bhuvan | ratha-kṣayāṇi | brahma | kadā | stotre | sahasra-poṣyam | dāḥ | kadā | stomam | vāsayaḥ | asya | rāyā | kadā | dhiyaḥ | karasi | vāja-ratnāḥ // RV_6,35.1 //
karhi | svit | tat | indra | yat | nṛ-bhiḥ | nṝn | vīraiḥ | vīrān | nīḷayāse | jaya | ājīn | tri-dhātu | gāḥ | adhi | jayāsi | goṣu | indra | dyumnam | svaḥ-vat | dhehi | asme iti // RV_6,35.2 //
karhi | svit | tat | indra | yat | jaritre | viśva-psu | brahma | kṛṇavaḥ | śaviṣṭha | kadā | dhiyaḥ | na | ni-yutaḥ | yuvāse | kadā | go--maghā | havanāni | gacchāḥ // RV_6,35.3 //
saḥ | go--maghāḥ | jaritre | aśva-candrāḥ | vāja-śravasaḥ | adhi | dhehi | pṛkṣaḥ | pīpihi | iṣaḥ | su-dughām | indra | dhenum | bharat-vājeṣu | su-rucaḥ | rurucyāḥ // RV_6,35.4 //
tam | ā | nūnam | vṛjanam | anyathā | cit | śūraḥ | yat | śakra | vi | duraḥ | gṛṇīṣe | mā | niḥ | aram | śukra-dughasya | dhenoḥ | āṅgirasān | brahmaṇā | vipra | jinva // RV_6,35.5 //
//7//.

-RV_4:7/8-
(RV_6,36)
satrā | madāsaḥ | tava | viśva-janyāḥ | satrā | rāyaḥ | adha | ye | pārthivāsaḥ | satrā | vājānām | abhavaḥ | vi-bhaktā | yat | deveṣu | dhārayathāḥ | asuryam // RV_6,36.1 //
anu | pra | yeje | janaḥ | ojaḥ | asya | satrā | dadhire | anu | vīryāya | syūma-gṛbhe | dudhaye | arvate | ca | kratum | vṛñjanti | api | vṛtra-hatye // RV_6,36.2 //
tam | sadhrīcīḥ | ūtayaḥ | vṛṣṇyāni | paiṃsyāni | ni-yutaḥ | saścuḥ | indram | samudram | na | sindhavaḥ | uktha-śuṣmāḥ | uru-vyacasam | giraḥ | ā | viśanti // RV_6,36.3 //
saḥ | rāyaḥ | khām | upa | sṛja | gṛṇānaḥ | puru-candrasya | tvam | indra | vasvaḥ | patiḥ | babhūtha | asamaḥ | janānām | ekaḥ | viśvasya | bhuvanasya | rājā // RV_6,36.4 //
saḥ | tu | śrudhi | śrutyā | yaḥ | duvaḥ-yuḥ | dyauḥ | na | bhūma | abhi | rāyaḥ | aryaḥ | asaḥ | yathā | naḥ | śavasā | cakānaḥ | yuge--yuge | vayasā | cekitānaḥ // RV_6,36.5 //
//8//.

-RV_4:7/9-
(RV_6,37)
arvāk | ratham | viśva-vāram | te | ugra | indra | yuktāsaḥ | harayaḥ | vahantu | kīriḥ | cit | hi | tvā | havate | svaḥ-vān | ṛdhīmahi | sadha-mādaḥ | te | adya // RV_6,37.1 //
pro iti | droṇe | harayaḥ | karma | agman | punānāsaḥ | ṛjyantaḥ | abhūvan | indraḥ | naḥ | asya | pūrvyaḥ | pāpīyāt | dyukṣaḥ | madasya | somyasya | rājā // RV_6,37.2 //
āsasrāṇāsaḥ | śavasānam | accha | indram | su-cakre | rathyāsaḥ | aśvāḥ | abhi | śravaḥ | ṛjyantaḥ | vaheyuḥ | nu | cit | nu | vāyoḥ | amṛtam | vi | dasyet // RV_6,37.3 //
variṣṭhaḥ | asya | dakṣiṇām | iyarti | indraḥ | maghonām | tuvikūrmi-tamaḥ | yayā | vajri-vaḥ | pari-yāsi | aṃhaḥ | maghā | ca | dhṛṣṇo iti | dayase | vi | sūrīn // RV_6,37.4 //
indraḥ | vājasya | sthavirasya | dātā | indraḥ | gīḥ-bhiḥ | vardhatām | vṛddha-mahāḥ | indraḥ | vṛtram | haniṣṭhaḥ | astu | satvā | ā | tā | sūriḥ | pṛṇati | tūtujānaḥ // RV_6,37.5 //
//9//.

-RV_4:7/10-
(RV_6,38)
apāt | itaḥ | ut | oṃ iti | naḥ | citra-tamaḥ | mahīm | bharṣat | dyu-matīm | indra-hūtim | panyasīm | dhītim | daivyasya | yāman | janasya | rātim | vanate | su-dānuḥ // RV_6,38.1 //
dūrāt | cit | ā | vasataḥ | asya | karṇā | ghoṣāt | indrasya | tanyati | bruvāṇaḥ | ā | iyam | enam | deva-hūtiḥ | vavṛtyāt | madryak | indram | iyam | ṛcyamānā // RV_6,38.2 //
tam | vaḥ | dhiyā | paramayā | purājām | ajaram | indram | abhi | anūṣi | arkaiḥ | brahma | ca | giraḥ | dadhire | sam | asmin | mahān | ca | stomaḥ | adhi | vardhat | indre // RV_6,38.3 //
vardhāt | yam | yajñaḥ | uta | somaḥ | indram | vardhāt | brahma | giraḥ | ukthā | ca | manma | vardha | aha | enam | uṣasaḥ | yāman | aktoḥ | vardhān | māsāḥ | śaradaḥ | dyāvaḥ | indram // RV_6,38.4 //
eva | jajñānam | sahase | asāmi | vavṛdhānam | rādhase | ca | śrutāya | mahām | ugram | avase | vipra | nūnam | ā | vivāsema | vṛtra-tūryeṣu // RV_6,38.5 //
//10//.

-RV_4:7/11-
(RV_6,39)
mandrasya | kaveḥ | divyasya | vahneḥ | vipra-manmanaḥ | vacanasya | madhvaḥ | apa | naḥ | tasya | sacanasya | deva | iṣaḥ | yuvasva | gṛṇate | go--agrāḥ // RV_6,39.1 //
ayam | uśānaḥ | pari | adrim | usrāḥ | ṛtadhīti-bhiḥ | ṛta-yuk | yujānaḥ | rujayt | arugṇam | vi | valasya | sānum | paṇīn | vacaḥ-bhiḥ | abhi | yodhat | indraḥ // RV_6,39.2 //
ayam | dyotayat | adyutaḥ | vi | aktūn | doṣā | vastoḥ | śaradaḥ | induḥ | indra | imam | ketum | adadhuḥ | nu | cit | ahnām | śuci-janmanaḥ | uṣasaḥ | cakāra // RV_6,39.3 //
ayam | rocayat | arucaḥ | rucānaḥ | ayam | vāsayat | vi | ṛtena | pūrvīḥ | ayam | īyate | ṛtayuk-bhiḥ | aśvaiḥ | svaḥ-vidā | nābhinā | carṣaṇi-prāḥ // RV_6,39.4 //
nu | gṛṇānaḥ | gṛṇate | pratna | rājan | iṣaḥ | pinva | vasu-deyāya | pūrvīḥ | apaḥ | oṣadhīḥ | aviṣā | vanāni | gāḥ | arvataḥ | nṝn | ṛcase | rirīhi // RV_6,39.5 //
//11//.

-RV_4:7/12-
(RV_6,40)
indra | piba | tubhyam | sutaḥ | madāya | ava | sya | harī iti | vi | muca | sakhāyā | uta | pra | gāya | gaṇe | ā | ni-sadya | atha | yajñāya | gṛṇate | vayaḥ | dhāḥ // RV_6,40.1 //
asya | piba | yasya | jajñanaḥ | ndra | madāya | kratve | apibaḥ | vi-rapśin | tam | oṃ iti | te | gāvaḥ | naraḥ | āpaḥ | adriḥ | indum | sam | ahyan | pītaye | sam | asmai // RV_6,40.2 //
sam-iddhe | agnau | sute | indra | some | ā | tvā | vahantu | harayaḥ | vahiṣṭhāḥ | tvāyatā | manasā | johavīmi | indra | ā | yāhi | suvitāya | mahe | naḥ // RV_6,40.3 //
ā | yāhi | śaśvat | uśatā | yayātha | indra | mahā | manasā | soma-peyam | upa | brahmāṇi | śṛṇavaḥ | imā | naḥ | atha | te | yajñaḥ | tanve | vayaḥ | dhāt // RV_6,40.4 //
yat | indra | divi | pārye | yat | ṛdhak | yat | vā | sve | sadane | yatra | vā | asi | ataḥ | naḥ | yajñam | avase | niyutvān | sa-joṣāḥ | pāhi | girvaṇaḥ | marut-bhiḥ // RV_6,40.5 //
//12//.

-RV_4:7/13-
(RV_6,41)
aheḷamānaḥ | upa | yāhi | yajñam | tubhyam | pavante | indavaḥ | sutāsaḥ | gāvaḥ | na | vājrin | svam | okaḥ | accha | indra | ā | gahi | prathamaḥ | yajñiyānām // RV_6,41.1 //
yā | te | kākut | su-kṛtā | yā | variṣṭhā | yayā | śaśvat | pibasi | madhvaḥ | ūrmim | tayā | pāhi | pra | te | adhvaryuḥ | asthāt | sam | te | vajraḥ | vartatām | indra | gavyuḥ // RV_6,41.2 //
eṣaḥ | drapsaḥ | vṛṣabhaḥ | viśva-rūpaḥ | indrāya | vṛṣṇe | sam | akāri | somaḥ | etam | piba | hari-vaḥ | sthātaḥ | ugra | yasya | īśiṣe | pra-divi | yaḥ | te | annam // RV_6,41.3 //
sutaḥ | somaḥ | asutāt | indra | vasyān | ayam | śreyān | cikituṣe | raṇāya | etam | titirvaḥ | upa | yāhi | yajñam | tena | viśvāḥ | taviṣīḥ | ā | pṛṇasva // RV_6,41.4 //
hvayāmasi | tvā | ā | indra | yāhi | arvāṅ | aram | te | somaḥ | tanve | bhavāti | śatakrato itiśata-krato | mādayasva | suteṣu | pra | asmān | ava | pṛtanāsu | pra | vikṣu // RV_6,41.5 //
//13//.

-RV_4:7/14-
(RV_6,42)
prati | asmai | pipīṣate | viśvāni | viduṣe | bhara | aram-gamāya | jagmaye | apaścāt-daghvane | nare // RV_6,42.1 //
ā | īm | enam | prati-etana | somebhiḥ | soma-pātanam | amatrebhiḥ | ṛjīṣiṇam | indram | sutebhiḥ | indu-bhiḥ // RV_6,42.2 //
yadi | sutebhiḥ | indu-bhiḥ | somebhiḥ | prati-bhūṣatha | veda | viśvasya | medhiraḥ | dhṛṣat | tam-tam | it | ā | īṣate // RV_6,42.3 //
asmai-asmai | it | andhasaḥ | adhvaryo iti | pra | bhara | sutam | kuvit | samasya | jenyasya | śardhataḥ | abhi-śasteḥ | ava-sparat // RV_6,42.4 //
//14//.

-RV_4:7/15-
(RV_6,43)
yasya | tyat | śambaram | made | divaḥ-dāsāya | randhayaḥ | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba // RV_6,43.1 //
yasya | tīvra-sutam | madam | madhyam antam | ca | rakṣase | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba // RV_6,43.2 //
yasya | gāḥ | antaḥ | aśmanaḥ | made | dṛḷhāḥ | ava-asṛjaḥ | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba // RV_6,43.3 //
yasya | mandānaḥ | andhasaḥ | māghonam | dadhiṣe | śavaḥ | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba // RV_6,43.4 //
//15//.

-RV_4:7/16-
(RV_6,44)
yaḥ | rayi-vaḥ | rayim-tamaḥ | yaḥ | dyumnaiḥ | dyumnavat-tamaḥ | somaḥ | sutaḥ | saḥ | indra | te | asti | svadhāpatemadaḥ // RV_6,44.1 //
yaḥ | śagmaḥ | tuvi-śagma | te | rāyaḥ | dāmā | matīnām | somaḥ | sutaḥ | saḥ | indra | te | asti | svadhāpatemadaḥ // RV_6,44.2 //
yena | vṛddhaḥ | na | śavasā | turaḥ | na | svābhiḥ | ūti-bhiḥ | somaḥ | sutaḥ | saḥ | indra | te | asti | svadhāpatemadaḥ // RV_6,44.3 //
tyam | oṃ iti | vaḥ | apra-hanam | gṛṇīṣe | śavasaḥ | patim | indram | viśva-saham | naram | maṃhiṣṭham | viśva-carṣaṇim // RV_6,44.4 //
yam | vardhayanti | it | giraḥ | patim | turasya | rādhasaḥ | tam | it | nu | asya | rodasī iti | devī iti | śuṣmam | saparyataḥ // RV_6,44.5 //
//16//.

-RV_4:7/17-
tat | vaḥ | ukthasya | barhaṇā | indrāya | upa-stṛṇīṣaṇi | vipaḥ | na | yasya | ūtayaḥ | vi | yat | rohanti | sa-kṣitaḥ // RV_6,44.6 //
avidat | dakṣam | mitraḥ | navīyān | papānaḥ | devebhyaḥ | vasyaḥ | acait | sasa-vān | staulābhiḥ | dhautarībhiḥ | uruṣyā | pāyuḥ | abhavat | sakhi-bhyaḥ // RV_6,44.7 //
ṛtasya | pathi | vedhāḥ | apāyi | śriye | manāṃsi | devāsaḥ | akran | dadhānaḥ | nāma | mahaḥ | vacaḥ-bhiḥ | vapuḥ | dṛśaye | venyaḥ | vi | āvar ity āvaḥ // RV_6,44.8 //
dyumat-tamam | dakṣam | dhehi | asme iti | sedha | janānām | pūrvīḥ | arātīḥ | varṣīyaḥ | vayaḥ | kṛṇuhi | śacībhiḥ | dhanasya | sātau | asmān | aviḍḍhi // RV_6,44.9 //
indra | tubhyam | it | magha-van | abhūma | vayam | dātre | hari-vaḥ | mā | vi | venaḥ | nakiḥ | āpiḥ | dadṛśe | martya-trā | kim | aṅga | radhra-codanam | tvā | āhuḥ // RV_6,44.10 //
//17//.

-RV_4:7/18-
mā | jasvane | vṛṣabha | naḥ | rarīthāḥ | mā | te | revataḥ | sakhye | riṣāma | pūrvīḥ | te | indra | niḥ-sidhaḥ | janeṣu | jahi | asusvīn | pra | vṛha | apṛṇataḥ // RV_6,44.11 //
ut | abhrāṇi-iva | stanayan | iyarti | indraḥ | rādhāṃsi | aśvyāni | gavyā | tvam | āsi | pra-divaḥ | kāru-dhāyāḥ | mā | tvā | adāmānaḥ | ā | dabhan | maghonaḥ // RV_6,44.12 //
adhvaryo iti | vīra | pra | mahe | sutānām | indrāya | bhara | saḥ | hi | asya | rājā | yaḥ | pūrvyābhiḥ | uta | nūtanābhiḥ | gīḥ-bhiḥ | vavṛdhe | gṛṇatām | ṛṣīṇām // RV_6,44.13 //
asya | made | puru | varpāṃsi | vidvān | indraḥ | vṛtrāṇi | aprati | jaghāna | tam | oṃ iti | pra | hoṣi | madhu-mantam | asmai | somam | vīrāya | śipriṇe | pibadhyai // RV_6,44.14 //
pātā | sutam | indraḥ | astu | somam | hantā | vṛtram | vajreṇa | mandasānaḥ | gantā | yajñam | parāvataḥ | cit | accha | vasuḥ | dhīnām | avitā | kāru-dhāyāḥ // RV_6,44.15 //
//18//.

-RV_4:7/19-
idam | tyat | pātram | indra-pānam | indrasya | priyam | amṛtam | apāyi | matsat | yathā | saumanasāya | devam | vi | asmat | dveṣaḥ | yuyavat | vi | aṃhaḥ // RV_6,44.16 //
enā | mandānaḥ | jahi | śūra | śatrūn | jāmim | ajāmim | magha-van | amitrān | abhi-seṇān | abhi | ādediśānān | parācaḥ | indra | pra | mṛṇa | jahi | ca // RV_6,44.17 //
āsu | sma | naḥ | magha-van | indra | pṛt-su | asmabhyam | mahi | varivaḥ | su-gam | karitikaḥ | apām | tokasya | tanayasya | jeṣe | indra | sūrīn | kṛṇuhi | sma | naḥ | ardham // RV_6,44.18 //
ā | tvā | harayaḥ | vṛṣaṇaḥ | yujānāḥ | vṛṣa-rathāsaḥ | vṛṣa-raśmayaḥ | atyāḥ | asmatrāñcaḥ | vṛṣaṇaḥ | vajra-vāhaḥ | vṛṣṇe | madāya | su-yujaḥ | vahantu // RV_6,44.19 //
ā | te | vṛṣan | vṛṣaṇaḥ | droṇam | asthuḥ | ghṛta-pruṣaḥ | na | ūrmayaḥ | madantaḥ | indra | pra | tubhyam | vṛṣa-bhiḥ | sutānām | vṛṣṇe | bharanti | vṛṣabhāya | somam // RV_6,44.20 //
//19//.

-RV_4:7/20-
vṛṣā | asi | divaḥ | vṛṣabhaḥ | pṛthivyāḥ | vṛṣā | sindhūnām | vṛṣabhaḥ | stiyānām | vṛṣṇe | te | induḥ | vṛṣabha | pīpāya | svāduḥ | rasaḥ | madhu-peyaḥ | varāya // RV_6,44.21 //
ayam | devaḥ | sahasā | jāyamānaḥ | indreṇa | yujā | paṇim | astabhāyat | ayam | svasya | pituḥ | āyudhāni | induḥ | amuṣṇāt | aśivasya | māyāḥ // RV_6,44.22 //
ayam | akṛṇot | uṣasaḥ | su-patnīḥ | ayam | sūrye | adadhāt | jyotiḥ | antariti | ayam | tri-dhātu | divi | rocaneṣu | triteṣu | vindat | amṛtam | ni-gūḷham // RV_6,44.23 //
ayam | dyāvāpṛthivī iti | vi | skabhāyat | ayam | ratham | ayunak | sapta-raśmim | ayam | goṣu | śacyā | pakvam | antariti | somaḥ | dādhāra | daśa-yantram | utsam // RV_6,44.24 //
//20//.

-RV_4:7/21-
(RV_6,45)
yaḥ | ā | anayat | parāvataḥ | su-nītī | turvaśam | yadum | indraḥ | saḥ | naḥ | yuvā | sakhā // RV_6,45.1 //
avipre | cit | vayaḥ | dadhat | anāśunā | cit | arvatā | indraḥ | jetā | hitam | dhanam // RV_6,45.2 //
mahīḥ | asya | pra-nītayaḥ | pūrvīḥ | uta | pra-śastayaḥ | na | asya | kṣīyante | ūtayaḥ // RV_6,45.3 //
sakhāyaḥ | brahma-vāhase | arcata | pra | ca | gāyata | saḥ | hi | naḥ | pra-matiḥ | mahī // RV_6,45.4 //
tvam | ekasya | vṛtra-han | avitā | dvayoḥ | asi | uta | īdṛśe | yathā | vayam // RV_6,45.5 //
//21//.

-RV_4:7/22-
nayasi | it | oṃ iti | ati | dviṣaḥ | kṛṇoṣi | uktha-śaṃsinaḥ | nṛ-bhiḥ | su-vīraḥ | ucyase // RV_6,45.6 //
brahmāṇam | brahma-vāhasam | gīḥ-bhiḥ | sakhāyam | ṛgmiyam | gām | na | dohase | huve // RV_6,45.7 //
yasya | viśvāni | hastayoḥ | ūcuḥ | vasūni | ni | dvitā | vīrasya | pṛtanāsahaḥ // RV_6,45.8 //
vi | dṛḷhāni | cit | adri-vaḥ | janānām | sacī-pate | vṛha | māyāḥ | anānata // RV_6,45.9 //
tam | oṃ iti | tvā | satya | soma-pāḥ | indra | vājānām | pate | ahūmahi | śravasyavaḥ // RV_6,45.10 //
//22//.

-RV_4:7/23-
tam | oṃ iti | tvā | yaḥ | purā | āsitha | yaḥ | vā | nūnam | hite | dhane | havyaḥ | saḥ | śrudh i | havam // RV_6,45.11 //
dhībhiḥ | arvat-bhiḥ | arvataḥ | vājān | indra | śravāyyān | tvayā | jeṣma | hitam | dhanam // RV_6,45.12 //
abhūḥ | oṃ iti | vīra | girvaṇaḥ | mahān | indra | dhane | hite | bhare | vitantasāyyaḥ // RV_6,45.13 //
yā | te | ūtiḥ | amitra-han | makṣujavaḥ-tamā | asati | tayā | naḥ | hinuhi | ratham // RV_6,45.14 //
saḥ | rathena | rathi-tamaḥ | asmākena | abhi-yugvanā | jeṣi | jiṣṇo iti | hitam | dhanam // RV_6,45.15 //
//23//.

-RV_4:7/24-
yaḥ | ekaḥ | it | tam | oṃ iti | stuhi | kṛṣṭīnām | vi-carṣaṇiḥ | patiḥ | jajñe | vṛṣa-kratuḥ // RV_6,45.16 //
yaḥ | gṛṇatām | it | āsitha | āpiḥ | ūtī | śivaḥ | sakhā | saḥ | tvam | naḥ | indra | mṛḷaya // RV_6,45.17 //
dhiṣva | vajram | gabhastyoḥ | rakṣaḥ-hatyāya | vajri-vaḥ | sasahīṣṭhāḥ | abhi | spṛdhaḥ // RV_6,45.18 //
pratnam | rayīṇām | yujam | sakhāyam | kīri-codanam | brahma-vāhaḥ-tamam | huve // RV_6,45.19 //
saḥ | hi | viśvāni | pārthivā | ekaḥ | vasūni | patyate | girvaṇaḥ-tamaḥ | adhri-guḥ // RV_6,45.20 //
//24//.

-RV_4:7/25-
saḥ | naḥ | niyut-bhiḥ | ā | pṛṇa | kāmam | vāje--bhiḥ | aśvi-bhiḥ | gomat-bhiḥ | go--pate | dhṛṣat // RV_6,45.21 //
tat | vaḥ | gāya | sute | sacā | puru-hūtāya | satvane | śam | yat | gave | na | śākine // RV_6,45.22 //
na | gha | vasuḥ | ni | yamate | dānam | vājasya | go--mataḥ | yat | sīm | upa | śravat | giraḥ // RV_6,45.23 //
kuvit-sasya | pra | hi | vrajam | go--mantam | dasyu-hā | gamat | śacībhiḥ | apa | naḥ | varat // RV_6,45.24 //
imāḥ | oṃ iti | tvā | śatakrato itiśata-krato | abhi | pra | nonuvuḥ | giraḥ | indra | vatsam | na | mātaraḥ // RV_6,45.25 //
//25//.

-RV_4:7/26-
duḥ-naśam | sakhyam | tava | gauḥ | asi | vīra | gavyate | aśvaḥ | aśva-yate | bhava // RV_6,45.26 //
saḥ | mandasva | hi | andhasaḥ | rādhase | tanvā | mahe | na | stotāram | nide | karaḥ // RV_6,45.27 //
imāḥ | oṃ iti | tvā | sute--sute | nakṣante | girvaṇaḥ | giraḥ | vatsam | gāvaḥ | na | dhenavaḥ // RV_6,45.28 //
puru-tamam | purūṇām | stotṝṇām | vi-vāci | vājebhiḥ | vāja-yatām // RV_6,45.29 //
asmākam | indra | bhūtu | te | stomaḥ | vāhiṣṭhaḥ | antamaḥ | asmān | rāye | mahe | h inu // RV_6,45.30 //
adhi | bṛbuḥ | paṇīnām | varṣiṣṭhe | mūrdhan | asthāt | uruḥ | kakṣaḥ | na | gāṅgyaḥ // RV_6,45.31 //
yasya | vāyoḥ-iva | dravat | bhadrā | rātiḥ | sahasriṇī | sadyaḥ | dānāya | maṃhate // RV_6,45.32 //
tat | su | naḥ | viśve | aryaḥ | ā | sadā | gṛṇanti | kāravaḥ | bṛbum | sahasra-dātamam | sūrim | sahasra-sātamam // RV_6,45.33 //
//26//.

-RV_4:7/27-
(RV_6,46)
tvām | it | hi | havāmahe | sātā | vājasya | kāravaḥ | tvām | vṛtreṣu | indra | sat-patim | naraḥ | tvām | kāṣṭhāsu | arvataḥ // RV_6,46.1 //
saḥ | tvam | naḥ | citra | vajra-hasta | dhṛṣṇu-yā | mahaḥ | stavānaḥ | adri-vaḥ | gām | aśvam | rathyam | indra | sam | kira | satrā | vājam | na | jigyuṣe // RV_6,46.2 //
yaḥ | satrāhā | vi-carṣaṇiḥ | indram | tam | hūmahe | vayam | sahasra-muṣka | tuvi-nṛmṇa | sat-pate | bhava | samat-su | naḥ | vṛdhe // RV_6,46.3 //
bādhase | janān | vṛṣabhāiva | manyunā | ghṛṣau | mīḷhe | ṛcīṣama | asmākam | bodhi | avitā | mahādhane | tanūṣu | ap-su | sūrye // RV_6,46.4 //
indra | jyeṣṭham | naḥ | ā | bhara | ojiṣṭham | papuri | śravaḥ | yena | ime iti | citra | vajra-hasta | rodasī iti | ā | ubhe iti | suśipra | prāḥ // RV_6,46.5 //
//27//.

-RV_4:7/28-
tvām | ugram | avase | carṣaṇi-saham | rājan | deveṣu | hūmahe | viśvā | su | naḥ | vithurā | pibdanā | vaso iti | amitrān | su-sahān | kṛdhi // RV_6,46.6 //
yat | indra | nāhuṣīṣu | ā | ojaḥ | nṛmṇam | ca | kṛṣṭiṣu | yat | vā | pañca | kṣitīnām | dyumnam | ā | bhara | satrā | viśvāni | paiṃsyā // RV_6,46.7 //
yat | vā | tṛkṣau | magha-van | druhyau | ā | jane | yat | pūrau | kat | ca | vṛṣṇyam | asmabhyam | tat | rirīhi | sam | nṛ-sahye | amitrān | pṛt-su | turvaṇe // RV_6,46.8 //
indra | tri-dhātu | śaraṇam | tri-varūtham | svasti-mat | chardiḥ | yaccha | maghavat-bhyaḥ | ca | mahyam | ca | yavaya | didyum | ebhyaḥ // RV_6,46.9 //
ye | gavyatā | manasā | śatrum | ādabhuḥ | abhi-praghnanti | dhṛṣṇu-yā | adha | sma | naḥ | magha-van | indra | girvaṇaḥ | tanū-pāḥ | antamaḥ | bhava // RV_6,46.10 //
//28//.

-RV_4:7/29-
adha | sma | naḥ | vṛdhe | bhava | indra | na | ayam | ava | yudhi | yat | antarikṣe | patayanti | parṇinaḥ | didyavaḥ | tigma-mūrdhānaḥ // RV_6,46.11 //
yatra | śūrāsaḥ | tanvaḥ | vi-tanvate | priyā | śarma | pitṝṇām | adha | sma | yaccha | tanve | tane | ca | chardhiḥ | acittam | yavaya | dveṣaḥ // RV_6,46.12 //
yat | indra | sarge | arvataḥ | codayāse | mahādhane | asamane | adhvani | vṛj ine | pathi | śyenān-iva | śravasyataḥ // RV_6,46.13 //
sindhūn-iva | pravaṇe | āśu-yā | yataḥ | yadi | kleśam | anu | svani | ā | ye | vayaḥ | na | varvṛtati | āmiṣi | gṛbhītāḥ | bāhvoḥ | gavi // RV_6,46.14 //
//29//.

-RV_4:7/30-
(RV_6,47)
svāduḥ | kila | ayam | madhu-mān | uta | ayam | tīvraḥ | kila | ayam | rasa-vān | uta | ayam | uto iti | nu | asya | papi-vāṃsam | indram | na | kaḥ | cana | sahate | āhaveṣu // RV_6,47.1 //
ayam | svāduḥ | iha | madiṣṭhaḥ | āsa | yasya | indraḥ | vṛtra-hatye | mamāda | purūṇi | yaḥ | cyautnā | śambarasya | vi | navatim | nava | ca | dehyaḥ | han // RV_6,47.2 //
ayam | me | pītaḥ | ut | iyarti | vācam | ayam | manīṣām | uśatīm | ajīgaḥ | ayam | ṣaṭ | urvīḥ | amimīta | dhīraḥ | na | yābhyaḥ | bhuvanam | kat | cana | āre // RV_6,47.3 //
ayam | saḥ | yaḥ | varimāṇam | pṛthivyāḥ | varṣmāṇam | divaḥ | akṛṇot | ayam | saḥ | ayam | pīyūṣam | tisṛṣu | pravat-su | somaḥ | dādhāra | uru | antarikṣam // RV_6,47.4 //
ayam | vidat | citra-dṛśīkam | arṇaḥ | śukra-sadmanām | uṣasām | anīke | ayam | mahān | mahatā | skambhanena | ut | dyām | astabhnāt | vṛṣabhaḥ | marutvān // RV_6,47.5 //
//30//.

-RV_4:7/31-
dhṛṣat | piba | kalaśe | somam | indra | vṛtra-hā | śūra | sam-are | vasūnām | mādhyandine | savane | ā | vṛṣasva | rayi-sthānaḥ | rayim | asmāsu | dhehi // RV_6,47.6 //
indra | pra | naḥ | puraetāiva | paśya | pra | naḥ | naya | pra-taram | vasyaḥ | accha | bhava | su-pāraḥ | ati-pārayaḥ | naḥ | bhava | su-nītiḥ | uta | vāma-nītiḥ // RV_6,47.7 //
urum | naḥ | lokam | anu | neṣi | vidvān | svar-vat | jyotiḥ | abhayam | svasti | ṛṣvā | te | indra | sthavirasya | bāhū
iti | upa | stheyāma | śaraṇā | bṛhantā // RV_6,47.8 //
variṣṭhe | naḥ | indra | vandhure | dhāḥ | vahiṣṭhayoḥ | śata-van | aśvayoḥ | ā | iṣam | ā | vakṣi | iṣām | varṣiṣṭhām | mā | naḥ | tārīt | magha-van | rāyaḥ | aryaḥ // RV_6,47.9 //
indra | mṛḷa | mahyam | jīvātum | iccha | codaya | dhiyam | ayasaḥ | na | dhārām | yat | kim | ca | aham | tvāyuḥ | idam | vadāmi | tat | juṣasva | kṛdhi | mā | deva-vantam // RV_6,47.10 //
//31//.

-RV_4:7/32-
trātāram | indram | avitāram | indram | have--have | su-havam | śūram | indram | hvayāmi | śakram | puru-hūtam | indram | svasti | naḥ | magha-vā | dhātu | indraḥ // RV_6,47.11 //
indraḥ | su-trāmā | sva-vān | avaḥ-bhiḥ | su-mṛḷīkaḥ | bhavatu | viśva-vedāḥ | bādhatām | dveṣaḥ | abhayam | kṛṇotu | su-vīryasya | patayaḥ | syāma // RV_6,47.12 //
tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma | saḥ | su-trāmā | sva-vān | indraḥ | asme iti | ārāt | cit | dveṣaḥ | sanutaḥ | yuyotu // RV_6,47.13 //
ava | tve iti | indra | pra-vataḥ | na | ūrmiḥ | giraḥ | brahmāṇi | ni-yutaḥ | dhavante | uru | na | rādhaḥ | savanā | purūṇi | apaḥ | gāḥ | vajrin | yuvase | sam | indūn // RV_6,47.14 //
kaḥ | īm | stavat | kaḥ | pṛṇāt | kaḥ | yajāte | yat | ugram | it | magha-vā | viśvahā | avet | pādau-iva | pra-haran | anyam-anyam | kṛṇoti | pūrvam | aparam | śacībhiḥ // RV_6,47.15 //
//32//.

-RV_4:7/33-
śṛṇve | vīraḥ | ugram-ugram | dama-yan | anyam-anyam | ati-nenīyamānaḥ | edhamāna-dviṭ | ubhayasya | rājā | coṣkūyate | viśaḥ | indraḥ | manuṣayān // RV_6,47.16 //
parā | pūrveṣām | sakhyā | vṛṇakti | vi-tarturāṇaḥ | aparebhiḥ | eti | ananu-bhūtīḥ | ava-dhūnvānaḥ | pūrvīḥ | indraḥ | śaradaḥ | tartarīti // RV_6,47.17 //
rūpam-rūpam | prati-rūpaḥ | babhūva | tat | asya | rūpam | prati-cakṣaṇāya | indraḥ | māyābhiḥ | puru-rūpaḥ | īyate | yuktāḥ | hi | asya | harayaḥ | śatā | daśa // RV_6,47.18 //
yujānaḥ | haritā | rathe | bhūri | tvaṣṭā | iha | rājati | kaḥ | viśvāhā | dviṣataḥ | pakṣaḥ | āsate | uta | āsīneṣu | sūriṣu // RV_6,47.19 //
agavyūti | kṣetram | ā | aganma | devāḥ | urvī | satī | bhūmiḥ | aṃhūraṇā | abhūt | bṛhaspate | pra | cikitsa | go--iṣṭau | itthā | sate | jaritre | indra | panthām // RV_6,47.20 //
//33//.

-RV_4:7/34-
dive--dive | sa-dṛśīḥ | anyam | ardham | kṛṣṇāḥ | asedhat | apa | sadmanaḥ | jāḥ | ahan | dāsā | vṛṣabhaḥ | vasnayantā | uda-vraje | varcinam | śambaram | ca // RV_6,47.21 //
prastokaḥ | it | nu | rādhasaḥ | te | indra | daśa | kośayīḥ | daśa | vājinaḥ | adāt | divaḥ-dāsāt | atithi-gvasya | rādhaḥ | śāmbaram | vasu | prati | agrabhīṣma // RV_6,47.22 //
daśa | aśvān | daśa | kośān | daśa | vastrā | adhi-bhojanā | daso iti | hiraṇya-piṇḍān | divaḥ-dāsāt | asāniṣam // RV_6,47.23 //
daśa | rathān | praṣṭi-mataḥ | śatam | gāḥ | atharva-bhyaḥ | aśvathaḥ | pāyave | adāt // RV_6,47.24 //
mahi | rādhaḥ | viśva-janyam | dadhānān | bharat-vājān | sañjaryaḥ | abhi | ayaṣṭa // RV_6,47.25 //
//34//.

-RV_4:7/35-
vanaspate | vīḷu-aṅgaḥ | hi | bhūyāḥ | asmat-sakhā | pra-taraṇaḥ | su-vīraḥ | gobhiḥ | sam-naddhaḥ | asi | vīḷayasva | āsthātā | te | jayatu | jetvāni // RV_6,47.26 //
divaḥ | pṛthivyāḥ | pari | ojaḥ | ut-bhṛtam | vanaspati-bhyaḥ | pari | ābhṛtam | sahaḥ | apām | ojmānam | pari | gobhiḥ | āvṛtam | indrasya | vajram | haviṣā | ratham | yaja // RV_6,47.27 //
indrasya | vajraḥ | marutām | anīkam | mitrasya | garbhaḥ | varuṇasya | nābhiḥ | saḥ | imām | naḥ | havyad-ātim | juṣāṇaḥ | deva | ratha | prati | havyā | gṛbhāya // RV_6,47.28 //
upa | śvāsaya | pṛthivīm | uta | dyām | puru-trā | te | manutām | vi-sthitam | jagat | saḥ | dundubhe | sa-jūḥ | indreṇa | devaiḥ | dūrāt | davīyaḥ | apa | sedha | śatrūn // RV_6,47.29 //
ā | krandaya | balam | ojaḥ | naḥ | ā | dhāḥ | niḥ | stanihi | duḥ-itā | bādhamānaḥ | apa | protha | dundubhe | ducchunāḥ | itaḥ | indrasya | muṣṭiḥ | asi | vīḷayasva // RV_6,47.30 //
ā | amūḥ | aja | prati-āvartaya | imāḥ | ketu-mat | dundubhiḥ | vāvadīti | sam | aśva-parṇāḥ | caranti | naḥ | naraḥ | asmākam | indra | rathinaḥ | jayantu // RV_6,47.31 //
//35//.




-RV_4:8/1-
(RV_6,48)
yajñāyajñā | vaḥ | agnaye | girāgirā | ca | dakṣase | pra-pra | vayam | amṛtam | jāta-vedasam | priyam | mitram | na | śaṃsiṣam // RV_6,48.1 //
ūrjaḥ | napātam | saḥ | hina | ayam | asma-yuḥ | dāśema | havya-dātaye | bhuvat | vājeṣu | avitā | bhuvat | vṛdhaḥ | uta | trātā | tanūnām // RV_6,48.2 //
vṛṣā | hi | agne | ajaraḥ | mahān | vi-bhāsi | arciṣā | ajasreṇa | śociṣā | śośucat | śuce | sudīti-bhiḥ | su | dīdihi // RV_6,48.3 //
mahaḥ | devān | yajasi | yakṣi | ānuṣak | tava | kratvā | uta | daṃsanā | arvācaḥ | sīm | kṛṇuhi | agne | avase | rāsva | vājā | uta | vaṃsva // RV_6,48.4 //
yam | āpaḥ | adrayaḥ | vanā | garbham | ṛtasya | piprati | sahasā | yaḥ | math itaḥ | jāyate | nṛ-bhiḥ | pṛthivyāḥ | adhi | sānavi // RV_6,48.5 //
//1//.

-RV_4:8/2-
ā | yaḥ | paprau | bhānunā | rodasī iti | ubhe iti | dhūmena | dhāvate | divi | tiraḥ | tamaḥ | dadṛśe | ūrmyāsu | ā | śyāvāsu | aruṣaḥ | vṛṣā | ā | śyāvāḥ | aruṣaḥ | vṛṣā // RV_6,48.6 //
bṛhat-bhiḥ | agne | arci-bhiḥ | śukreṇa | deva | śociṣā | bharat-vāje | sam-idhānaḥ | yaviṣṭhya | revat | naḥ | śukra | dīdihi | dyu-mat | pāvaka | dīdihi // RV_6,48.7 //
viśvāsām | gṛha-patiḥ | viśām | asi | tvam | agne | mānuṣīṇām | śatam | pūḥ-bhiḥ | yaviṣṭha | pāhi | aṃhasaḥ | sam-eddhāram | śatam | himāḥ | stotṛ-bhyaḥ | ye | ca | dadati // RV_6,48.8 //
tvam | naḥ | citraḥ | ūtyā | vaso iti | rādhāṃsi | codaya | asya | rāyaḥ | tvam | agne | rathīḥ | asi | vidāḥ | gādham | tuce | tu | naḥ // RV_6,48.9 //
parṣi | tokam | tanayam | partṛ-bhiḥ | tvam | adabdhaiḥ | aprayutva-bhiḥ | agne | helāṃsi | daivyā | yuyodhi | naḥ | adevāni | hvarāṃsi | ca // RV_6,48.10 //
//2//.

-RV_4:8/3-
ā | sakhāyaḥ | sabaḥ-dughām | dhenum | ajadhvam | upa | navyasā | vacaḥ | sṛjadhvam | anapa-sphurām // RV_6,48.11 //
yā | śardhāya | mārutāya | sva-bhānave | śravaḥ | amṛtyu | dhukṣata | yā | mṛḷīke | marutām | turāṇām | yā | sumnaiḥ | eva-yāvarī // RV_6,48.12 //
bharat-vājāya | ava | dhukṣata | dvitā | dhenum | ca | viśva-dohasam | iṣam | ca | v iśva-bhojasam // RV_6,48.13 //
tam | vaḥ | indram | na | su-kratum | varuṇam-iva | māyinam | aryamaṇam | na | mandram | sṛpra-bhojasam | viṣṇum | na | stuṣe | ādiśe // RV_6,48.14 //
tveṣam | śardhaḥ | na | mārutam | tuvi-svaṇi | anarvāṇam | pūṣaṇam | sam | yathā | śatā | sam | sahasrā | kāriṣat | carṣaṇi-bhyaḥ | ā | āviḥ | gūḷhā | vasu | karat | su-vedā | naḥ | vasu | karat // RV_6,48.15 //
ā | mā | pūṣan | upa | drava | śaṃsiṣam | nu | te | api-karṇe | āghṛṇe | aghāḥ | aryaḥ | arātayaḥ // RV_6,48.16 //
//3//.

-RV_4:8/4-
mā | kākambīram | ut | vṛhaḥ | vanaspatim | aśastīḥ | vi | hi | nīnaśaḥ | mā | uta | sūraḥ | ahariti | eva | cana | grīvā | ādadhate | veḥ // RV_6,48.17 //
dṛteḥ-iva | te | avṛkam | astu | sakhyam | acchidrasya | dadhan-vataḥ | su-pūrṇasya | dadhan-vataḥ // RV_6,48.18 //
paraḥ | hi | martyaiḥ | asi | samaḥ | devaiḥ | uta | śriyā | abhi | khyaḥ | pūṣan | pṛtanāsu | naḥ | tvam | ava | nūnam | yathā | purā // RV_6,48.19 //
vāmī | vāmasya | dhūtayaḥ | pra-nītiḥ | astu | sūnṛtā | devasya | vā | marutaḥ | martyasya | vejānasya | pra-yajyavaḥ // RV_6,48.20 //
sadyaḥ | cit | yasya | carkṛtiḥ | pari | dyām | devaḥ | na | eti | sūryaḥ | tveṣam | śavaḥ | dadhire | nāma | yajñiyam | marutaḥ | vṛtra-ham | śavaḥ | jyeṣṭham | vṛtra-ham | śavaḥ // RV_6,48.21 //
sakṛt | ha | dyauḥ | ajāyata | sakṛt | bhūmiḥ | ajāyata | pṛśnyāḥ | dugdham | sakṛt | payaḥ | tat | anyaḥ | na | anu | jāyate // RV_6,48.22 //
//4//.

-RV_4:8/5-
(RV_6,49)
stuṣe | janam | su-vratam | navyasībhiḥ | gīḥ-bhiḥ | mitrāvaruṇā | sumna-yantā | te | ā | gamantu | te | iha | śruvantu | su-kṣatrāsaḥ | varuṇaḥ | mitraḥ | agniḥ // RV_6,49.1 //
viśaḥ-viśaḥ | īḍyam | adhvareṣu | adṛpta-kratum | aratim | yuvatyoḥ | divaḥ | śiśum | sahasaḥ | śūnum | agnim | yajñasya | ketum | aruṣam | yajadhyai // RV_6,49.2 //
aruṣasya | duhitarā | virūpeitivi-rūpe | stṛ-bhiḥ | anyā pipiśe | sūraḥ | anyā | mithaḥ-turā | vicarantī itivi-carantī | pāvake iti | manma | śrutam | nakṣata | ṛcyamāneiti // RV_6,49.3 //
pra | vāyum | accha | bṛhatī | manīṣā | bṛhat-rayim | viśva-vāram | ratha-prām | dyutad-yāmā | ni-yutaḥ | patyamānaḥ | kaviḥ | kavim | iyakṣasi | prayajyo
itipra-yajyo // RV_6,49.4 //
saḥ | me | vapuḥ | chadayat | aśvinoḥ | yaḥ | rathaḥ | virukmān | manasā | yujānaḥ | yena | narā | nāsatyā | iṣayadhyai | vartiḥ | yāthaḥ | tanayāya | tmane | ca // RV_6,49.5 //
//5//.

-RV_4:8/6-
parjanyavātā | vṛṣabhā | pṛthivyāḥ | purīṣāṇi | jinvatam | apyāni | satya-śrutaḥ | kavayaḥ | yasya | gīḥ-bhiḥ | jagataḥ | sthātaḥ | jagat | ā | kṛṇudhvam // RV_6,49.6 //
pāvīravī | kanyā | citra-āyuḥ | sarasvatī | vīra-patnī | dhiyam | dhāt | gnābhiḥ | acchidram | śaraṇam | sa-joṣāḥ | duḥ-ādharṣam | gṛṇate | śarma | yaṃsat // RV_6,49.7 //
pathaḥ-pathaḥ | pari-patim | vacasyā | kāmena | kṛtaḥ | abhi | ānaṭ | arkam | saḥ | naḥ | rāsat | śurudhaḥ | candra-agrāḥ | dhiyam-dhiyam | sīsadhāti | pra | pūṣā // RV_6,49.8 //
prathama-bhājam | yaśasam | vayaḥ-dhām | su-pāṇim | devam | su-gabhastim | ṛbhvam | hotā | yakṣat | yajatam | pastyānām | agniḥ | tvaṣṭāram | su-havam | vibhāvā // RV_6,49.9 //
bhuvanasya | pitaram | gīḥ-bhiḥ | ābhiḥ | rudram | divā | vardhaya | rudram | aktau | bṛhantam | ṛṣvam | ajaram | su-sumnam | ṛdhak | huvema | kavinā | iṣitāsaḥ // RV_6,49.10 //
//6//.

-RV_4:8/7-
ā | yuvānaḥ | kavayaḥ | yajñiyāsaḥ | marutaḥ | ganta | gṛṇataḥ | varasyām | ac itram | cit | hi | jinvatha | vṛdhantaḥ | itthā | nakṣantaḥ | naraḥ | aṅgirasvat // RV_6,49.11 //
pra | vīrāya | pra | tavase | turāya | aja | yūthāiva | paśu-rakṣiḥ | astam | saḥ | pispṛśati | tanvi | śrutasya | stṛ-bhiḥ | na | nākam | vacanasya | vipaḥ // RV_6,49.12 //
yaḥ | rajāṃsi | vi-mame | pārthivāni | triḥ | cit | viṣṇuḥ | manave | bādhitāya | tasya | te | śarman | upa-dadyamāne | rāyā | madema | tanvā | tanā | ca // RV_6,49.13 //
tat | naḥ | ahiḥ | budhnyaḥ | at-bhiḥ | arkaiḥ | tat | parvataḥ | tat | savitā | canaḥ | dhāt | tat | oṣadhībhiḥ | abhi | rāti-sācaḥ | bhagaḥ | puram-dhiḥ | jinvatu | pra | rāye // RV_6,49.14 //
nu | naḥ | rayim | rathyam | carṣaṇi-prām | puru-vīram | mahaḥ | ṛtasya | gopām | kṣayam | dāta | ajaram | yena | janān | spṛdhaḥ | adevīḥ | abhi | ca | kramāma | vi śaḥ | ādevīḥ abhi | aśnavāma // RV_6,49.15 //
//7//.

-RV_4:8/8-
(RV_6,50)
huve | vaḥ | devīm | aditim | namaḥ-bhiḥ | mṛḷīkāya | varuṇam | mitram | agnim | abhi kṣa-dām | aryamaṇam | su-śevam | trātṝn | devān | savitāram | bhagam | ca // RV_6,50.1 //
su-jyotiṣaḥ | sūrya | dakṣa-pitṝn | anāgāḥ-tve | su-mahaḥ | vīhi | devān | dvi-janmānaḥ | ye | ṛta-sāpaḥ | satyāḥ | svaḥ-vantaḥ | yajatāḥ | agni-jihvāḥ // RV_6,50.2 //
uta | dyāvāpṛthivī iti | kṣatram | uru | bṛhat | rodasī iti | śaraṇam | susumneitisu-sumne | mahaḥ | karathaḥ | varivaḥ | yathā | naḥ | asme iti | kṣayāya | dhiṣaṇeiti | anehaḥ // RV_6,50.3 //
ā | naḥ | rudrasya | sūnavaḥ | namantām | adya | hūtāsaḥ | vasavaḥ | adhṛṣṭāḥ | yat | īm | arbhe | mahati | vā | hitāsaḥ | bādhe | marutaḥ | ahvāma | devān // RV_6,50.4 //
mimyakṣa | yeṣu | rodasī | nu | devī | sisakti | pūṣā | abhyardha-yajvā | śrutvā | havam | marutaḥ | yat | ha | yātha | bhūma | rejante | adhvani | pra-vikte // RV_6,50.5 //
//8//.

-RV_4:8/9-
abhi | tyam | vīram | girvaṇasam | arca | indram | brahmaṇā | jaritaḥ | navena | śravat | it | havam | upa | ca | stavānaḥ | rāsat | vājān | upa | mahaḥ | gṛṇānaḥ // RV_6,50.6 //
omānam | āpaḥ | mānuṣīḥ | amṛktam | dhāta | tokāya | tanayāya | śam | yoḥ | yūyam | hi | stha | bhiṣajaḥ | mātṛ-tamāḥ | viśvasya | sthātuḥ | jagataḥ | janitrīḥ // RV_6,50.7 //
ā | naḥ | devaḥ | savitā | trāyamāṇaḥ | hiraṇya-pāṇiḥ | yajataḥ | jagamyāt | yaḥ | datra-vān | uṣasaḥ | na | pratīkam | vi-ūrṇute | dāśuṣe | vāryāṇi // RV_6,50.8 //
uta | tvam | sūno iti | sahasaḥ | naḥ | adya | devān | asmin | adhvare | vavṛtyāḥ | syām | aham | te | sadam | it | rātau | tava | syām | agne | avasā | su-vīraḥ // RV_6,50.9 //
uta | tyā | me | havam | ā | jagmyātam | nāsatyā | dhībhiḥ | yuvam | aṅga | viprā | atrim | na | mahaḥ | tamasaḥ | amumuktam | tūrvatam | narā | duḥ-itāt | abhīke // RV_6,50.10 //
//9//.

-RV_4:8/10-
te | naḥ | rāyaḥ | dyu-mataḥ | vāja-vataḥ | dātāraḥ | bhūta | nṛ-vataḥ | puru-kṣoḥ | daśasyantaḥ | divyāḥ | pārthivāsaḥ | go--jātāḥ | apyāḥ | mṛḷata | ca | devāḥ // RV_6,50.11 //
te | naḥ | rudraḥ | sarasvatī | sa-joṣāḥ | mīḷhuṣmantaḥ | viṣṇuḥ | mṛḷantu | vāyuḥ | ṛbhukṣāḥ | vājaḥ | daivyaḥ | vi-dhātā | parjanyāvātā | pipyatām | iṣam | naḥ // RV_6,50.12 //
uta | syaḥ | devaḥ | savitā | bhagaḥ | naḥ | apām | napāt | avatu | dānu | papriḥ | tvaṣṭā | devebhiḥ | jani-bhiḥ | sa-joṣāḥ | dyauḥ | devebhiḥ | pṛthivī | samudraiḥ // RV_6,50.13 //
uta | naḥ | ahiḥ | budhnyaḥ | śṛṇotu | ajaḥ | eka-pāt | pṛthivī | samudraḥ | viśve | devāḥ | ṛta-vṛdhaḥ | huvānāḥ | stutāḥ | mantrāḥ | kavi-śastāḥ | avantu // RV_6,50.14 //
eva | napātaḥ | mama | tasya | dhībhiḥ | bharat-vājāḥ | abhi | arcanti | arkaiḥ | gnāḥ | hutāsaḥ | vasavaḥ | adhṛṣṭāḥ | viśve | stutāsaḥ | bhūta | yajatrāḥ // RV_6,50.15 //
//10//.

-RV_4:8/11-
(RV_6,51)
ut | oṃ iti | tyat | cakṣuḥ | mahi | mitrayoḥ | ā | eti | priyam | varuṇayoḥ | adabdham | ṛtasya | śuci | darśatam | anīkam | rukmaḥ | na | divaḥ | ut-itā | vi | adyaut // RV_6,51.1 //
veda | yaḥ | trīṇi | vidathāni | eṣām | devānām | janma | sanutaḥ | ā | ca | vipraḥ | ṛju | marteṣu | vṛjinā | ca | paśyan | abhi | caṣṭe | sūraḥ | aryaḥ | evān // RV_6,51.2 //
stuṣe | oṃ iti | vaḥ | mahaḥ | ṛtasya | gopān | aditim | mitram | varuṇam | su-jātān | aryamaṇam | bhagam | adabdha-dhītīn | accha | voce | sa-dhanyaḥ | pāvakān // RV_6,51.3 //
riśādasaḥ | sat-patīn | adabdhān | mahaḥ | rājñaḥ | su-vasanasya | dātṝn | yūnaḥ | su-kṣatrān | kṣayataḥ | divaḥ | nṝn | ādityān | yāmi | aditim | duvaḥ-yu // RV_6,51.4 //
dyauḥ | pitaḥ | pṛthivi | mātaḥ | adhruk | agne | bhrātaḥ | vasavaḥ | mṛḷata | naḥ | vi śve | ādityāḥ | adite | sa-joṣāḥ | asmabhyam | śarma | bahulam | vi | yanta // RV_6,51.5 //
//11//.

-RV_4:8/12-
mā | naḥ | vṛkāya | vṛkye | samasmai | agha-yate | rīradhata | yajatrāḥ | yūyam | hi | stha | rathyaḥ | naḥ | tanūnām | yūyam | dakṣasya | vacasaḥ | babhūva // RV_6,51.6 //
mā | vaḥ | enaḥ | anya-kṛtam | bhujema | mā | tat | karma | vasavaḥ | yat | cayadhve | viśvasya | hi | kṣayatha | viśva-devāḥ | svayam | ripuḥ | tanvam | ririṣīṣṭa // RV_6,51.7 //
namaḥ | it | ugram | namaḥ | ā | vivāse | namaḥ | dādhāra | pṛthivīm | uta | dyām | namaḥ | devebhyaḥ | namaḥ | īśe | eṣām | kṛtam | cit | enaḥ | namasā | ā | vivāse // RV_6,51.8 //
ṛtasya | vaḥ | rathyaḥ | pūta-dakṣān | ṛtasya | pastya-sadaḥ | adabdhān | tān | ā | namaḥ-bhiḥ | uru-cakṣasaḥ | nṝn | viśvān | vaḥ | ā | name | mahaḥ | yajatrāḥ // RV_6,51.9 //
te | hi | śreṣṭha-varcasaḥ | te | oṃ iti | naḥ | tiraḥ | viśvāni | duḥ-itā | nayanti | su-kṣatrāsaḥ | varuṇaḥ | mitraḥ | agniḥ | ṛta-dhītayaḥ | vakmarāja-satyāḥ // RV_6,51.10 //
//12//.

-RV_4:8/13-
te | naḥ | indraḥ | pṛthivī | kṣāma | vardhan | pūṣā | bhagaḥ | aditiḥ | pañca | janāḥ | su-śarmāṇaḥ | su-avasaḥ | su-nīthāḥ | bhavantu | naḥ | su-trātrāsaḥ | su-gopāḥ // RV_6,51.11 //
nu | sadmānam | divyam | naṃśi | devāḥ | bhārat-vājaḥ | su-matim | yāti | hotā | āsānebhiḥ | yajamānaḥ | miyedhaiḥ | devānām | janma | vasu-yuḥ | vavanda // RV_6,51.12 //
apa | tyam | vṛjinam | ripum | stenam | agne | duḥ-ādhyam | daviṣṭham | asya | sat-pate | kṛdhi | su-gam // RV_6,51.13 //
grāvāṇaḥ | soma | naḥ | hi | kam | sakhi-tvanāya | vāvaśuḥ | jahi | ni | atriṇam | paṇim | vṛkaḥ | hi | saḥ // RV_6,51.14 //
yūyam | hi | stha | su-dānavaḥ | indra-jyeṣṭhāḥ | abhi-dyavaḥ | kartā | naḥ | adhvan | ā | su-gam | gopāḥ | amā // RV_6,51.15 //
api | panthām | aganmahi | svasti-gām | anehasam | yena | viśvāḥ | pari | dviṣaḥ | vṛṇakti | vindate | vasu // RV_6,51.16 //
//13//.

-RV_4:8/14-
(RV_6,52)
na | tat | divā | na | pṛthivyā | anu | manye | na | yajñena | na | uta | śamībhiḥ | ābhiḥ | ubjantu | tam | su-bhvaḥ | parvatāsaḥ | ni | hīyatām | ati-yājasya | yaṣṭā // RV_6,52.1 //
ati | vā | yaḥ | marutaḥ | manyate | naḥ | brahma | vā | yaḥ | kriyamāṇam | ninitsāt | tapāūṃṣi | tasmai | vṛjināni | santu | brahma-dviṣam | abhi | tam | śocatu | dyauḥ // RV_6,52.2 //
kim | aṅga | tvā | brahmaṇaḥ | soma | gopām | kim | aṅga | tvā | āhuḥ | abhiśasti-pām | naḥ | kim | aṅga | naḥ | paśyasi | nidyamānān | brahma-dviṣe | tapuṣim | hetim | asya // RV_6,52.3 //
avantu | mām | uṣasaḥ | jāyamānāḥ | avantu | mā | sindhavaḥ | pinvamānāḥ | avantu | mā | parvatāsaḥ | dhruvāsaḥ | avantu | mā | pitaraḥ | deva-hūtau // RV_6,52.4 //
viśva-dānīm | su-manasaḥ | syāma | paśyema | nu | sūryam | uccarantam | tathā | karat | vasu-patiḥ | vasūnām | devān | ohānaḥ | avasā | āgamiṣṭhaḥ // RV_6,52.5 //
//14//.

-RV_4:8/15-
indraḥ | nediṣṭham | avasā | āgamiṣṭhaḥ | sarasvatī | sindhu-bhiḥ | pinvamānā | parjanyaḥ | naḥ | oṣadhībhiḥ | mayaḥ-bhuḥ | agniḥ | su-śaṃsaḥ | su-havaḥ | pitāiva // RV_6,52.6 //
viśve | devāsaḥ | ā | gata | śṛṇuta | me | imam | havam | ā | idam | barhiḥ | ni | sīdata // RV_6,52.7 //
yaḥ | vaḥ | devāḥ | ghṛta-snunā | havyena | prati-bhūṣati | tam | viśve | upa | gacchatha // RV_6,52.8 //
upa | naḥ | sūnavaḥ | giraḥ | śṛṇvantu | amṛtasya | ye | su-mṛḷīkāḥ | bhavantu | naḥ // RV_6,52.9 //
viśve | devāḥ | ṛta-vṛdhaḥ | ṛtu-bhiḥ | havana-śrutaḥ | juṣantām | yujyam | payaḥ // RV_6,52.10 //
//15//.

-RV_4:8/16-
stotram | indraḥ | marut-gaṇaḥ | tvaṣṭṛ-mān | mitraḥ | aryamā | imā | havyā | juṣanta | naḥ // RV_6,52.11 //
imam | naḥ | agne | adhvaram | hotaḥ | vayuna-śaḥ | yaja | cikitvān | daivyam | janam // RV_6,52.12 //
viśve | devāḥ | śṛṇuta | imam | havam | me | ye | antarikṣe | ye | upa | dyavi | stha | ye | agni-jihvāḥ | uta | vā | yajatrāḥ | āsadya | asmin | barhiṣi | mādayadhvam // RV_6,52.13 //
viśve | devāḥ | mama | śṛṇvantu | yajñiyāḥ | ubhe iti | rodasī iti | apām | napāt | ca | manma | mā | vaḥ | vacāṃsi | pari-cakṣyāṇi | vocam | sumneṣu | it | vaḥ | antamāḥ | madema // RV_6,52.14 //
ye | ke | ca | jmā | mahinaḥ | ahi-māyāḥ | divaḥ | jajñire | apām | sadha-sthe | te | asmabhyam | iṣaye | viśvam | āyuḥ | kṣapaḥ | usrāḥ | varivasyantu | devāḥ // RV_6,52.15 //
agnīparjanyau | avatam | dhiyam | me | asmin | have | su-havā | su-stutim | naḥ | iḷām | anyaḥ | janayat | garbham | anyaḥ | prajāvatīḥ | iṣaḥ | ā | dhattam | asme iti // RV_6,52.16 //
stīrṇe | barhiṣi | sam-idhāne | agnau | su-uktena | mahā | namasā | vivāse | asmin | naḥ | adya | vidathe | yajatrāḥ | / viśve | devāḥ | haviṣi | mādayadhvam // RV_6,52.17 //
//16//.

-RV_4:8/17-
(RV_6,53)
vayam | oṃ iti | tvā | pathaḥ | pate | ratham | na | vāja-sātaye | dhiye | pūṣan | ayujmahi // RV_6,53.1 //
abhi | naḥ | naryam | vasu | vīram | prayata-dakṣiṇam | vāmam | gṛha-patim | naya // RV_6,53.2 //
aditsantam | cit | āghṛṇe | pūṣan | dānāya | codaya | paṇeḥ | cit | vi | mrada | manaḥ // RV_6,53.3 //
vi | pathaḥ | vāja-sātaye | cinuhi | vi | mṛdhaḥ | jahi | sādhantām | ugra | naḥ | dhiyaḥ // RV_6,53.4 //
pari | tṛndhipaṇīnām | ārayā | hṛdayā | kave | atha | īm | asmabhyam | randhaya // RV_6,53.5 //
//17//.

-RV_4:8/18-
vi | pūṣan | ārayā | tuda paṇeḥ | iccha | hṛdi | priyam | atha | īm | asmabhyam | randhaya // RV_6,53.6 //
ā | rikha | kikirā | kṛṇu | paṇīnām | hṛdayā | kave | atha | īm | asmabhyam | randhaya // RV_6,53.7 //
yām | pūṣan | brahma-codanīm | ārām | bibharṣi | āghṛṇe | tayā | samasya | hṛdayam | ā | rikha | kikirā | kṛṇu // RV_6,53.8 //
yā | te | aṣṭrā | go--opaśā | āghṛṇe | paśu-sādhanī | tasyāḥ | te | sumnam | īmahe // RV_6,53.9 //
uta | naḥ | go--saṇim | dhiyam | aśvasām | vājasām | uta | nṛ-vat | kṛṇuhi | vītaye // RV_6,53.10 //
//18//.

-RV_4:8/19-
(RV_6,54)
sam | pūṣan | viduṣā | naya | yaḥ | añjasā | anu-śāsati | yaḥ | eva | idam iti | bravat // RV_6,54.1 //
sam | oṃ iti | pūṣṇā | gamemahi | yaḥ | gṛhān | abhi-śāsati | ime | eva | iti | ca | bravat // RV_6,54.2 //
pūṣṇaḥ | cakram | na | riṣyati | na | koaḥ | ava | padyate | no iti | asya | vyathate | paviḥ // RV_6,54.3 //
yaḥ | asmai | haviṣā | avidhat | na | tam | pūṣā | api | mṛṣyate | prathamaḥ | vindate | vasu // RV_6,54.4 //
pūṣā | gāḥ | anu | etu | naḥ | pūṣā | rākṣatu | arvataḥ | pūṣā | vājam | sanotu | naḥ // RV_6,54.5 //
//19//.

-RV_4:8/20-
pūṣan | anu | pra | gāḥ | ihi | yajamānasya | sunvataḥ | asmākam | stuvatām | uta // RV_6,54.6 //
mākiḥ | neśam | mākīm | riṣan | mākīm | sam | śāri | kevaṭe | atha | ariṣṭābhiḥ | ā | gāhi // RV_6,54.7 //
śṛṇvantam | pūṣaṇam | vayam | iryam | anaṣṭa-vedasam | īśānam | rāyaḥ | īmahe // RV_6,54.8 //
pūṣan | tava | vrate | vayam | na | riṣyema | kadā | cana | stotāraḥ | te | iha | smasi // RV_6,54.9 //
pari | pūṣā | parastāt | hastam | dadhātu | dakṣiṇam | punaḥ | naḥ | naṣṭam | ā | ajatu // RV_6,54.10 //
//20//.

-RV_4:8/21-
(RV_6,55)
ā | ihi | vām | vi-mucaḥ | napāt | āghṛṇe | sam | sacāvahai | rathīḥ | ṛtasya | naḥ | bhava // RV_6,55.1 //
rathi-tamam | kapardinam | īśānam | rādhasaḥ | mahaḥ | rāyaḥ | sakhāyam | īmahe // RV_6,55.2 //
rāyaḥ | dhārā | asi | āghṛṇe | vasoḥ | rāśiḥ | aja-aśva | dhīvataḥ-dhīvataḥ | sakhā // RV_6,55.3 //
pūṣaṇam | nu | aja-aśvam | upa | stoṣāma | vājinam | svasuḥ | yaḥ | jāraḥ | ucyate // RV_6,55.4 //
mātuḥ | didhiṣum | abravam | svasuḥ | jāraḥ | śṛṇotu | naḥ | bhrātā | indrasya | sakhā | mama // RV_6,55.5 //
ājāsaḥ | pūṣaṇam | rathe | ni-śṛmbhāḥ | te | jana-śriyam | devam | vahantu | bibhrataḥ // RV_6,55.6 //
//21//.

-RV_4:8/22-
(RV_6,56)
yaḥ | enam | ādideśati | karambha-at | iti | pūṣaṇam | na | tena | devaḥ | ādiśe // RV_6,56.1 //
uta | gha | saḥ | rathi-tamaḥ | sakhyā | sat-patiḥ | yujā | indraḥ | vṛtrāṇi | jighnate // RV_6,56.2 //
uta | adaḥ | paruṣe | gavi | sūraḥ | cakram | hiraṇyayam | ni | airayat | rathi-tamaḥ // RV_6,56.3 //
yad adya | tvā | puru-stuta | bravāma | dasra | mantu-maḥ | tat | su | naḥ | manma | sādhaya // RV_6,56.4 //
imam | ca | naḥ | go--eṣaṇam | sātaye | sīsadhaḥ | gaṇam | ārāt | pūṣan | asi | śrutaḥ // RV_6,56.5 //
ā | te | svastim | īmahe | āre--aghām | upa-vasum | adya | ca | sarva-tātaye | śvaḥ | ca | sarva-tātaye // RV_6,56.6 //
//22//.

-RV_4:8/23-
(RV_6,57)
indrā | nu | pūṣaṇā | vayam | sakhyāya | svastaye | huvema | vāja-sātaye // RV_6,57.1 //
somam | anyaḥ | upa | asadat | pātave | camvoḥ | sutam | karambham | anyaḥ | icchati // RV_6,57.2 //
ajāḥ | anyasya | vahnayaḥ | harī iti | anyasya | sam-bhṛtā | / tābhyām | vṛtrāṇi | jighnate // RV_6,57.3 //
yat | indraḥ | anayat | ritaḥ | mahīḥ | apaḥ | vṛṣan-tamaḥ | tatra | pūṣā | abhavat | sacā // RV_6,57.4 //
tām | pūṣṇaḥ | su-matim | vayam | vṛkṣasya | pra | vayām-iva | indrasya | ca | ā | rabhāmahe // RV_6,57.5 //
ut | pūṣaṇam | yuvāmahe | abhīśūn-iva | sārathiḥ | mahyai | indram | svastaye // RV_6,57.6 //
//23//.

-RV_4:8/24-
(RV_6,58)
śukram | te | anyat | yajatam | te | anyat | viṣurūpeitiviṣu-rūpe | ahanī iti | dyauḥ-iva | asi | viśvāḥ | hi | māyāḥ | avasi | svadhāvaḥ | bhadrā | te | pūṣan | iha | rātiḥ | astu // RV_6,58.1 //
aja-aśvaḥ | paśu-pāḥ | vāja-pastyaḥ | dhiyam-jinvaḥ | bhuvane | viśve | arpitaḥ | aṣṭrām | pūṣā | śithirām | ut-varīvṛjat | sam-cakṣāṇaḥ | bhuvanā | devaḥ | īyate // RV_6,58.2 //
yāḥ | te | pūṣan | nāvaḥ | antariti | samudre | hiraṇyayīḥ | antarikṣe | caranti | tābhiḥ | yāsi | dūtyām | sūryasya | kāmena | kṛta | śravaḥ | icchamānaḥ // RV_6,58.3 //
pūṣā | su-bandhuḥ | divaḥ | ā | pṛthivyāḥ | iḷaḥ | patiḥ | magha-vā | dasma-vacārḥ | yam | devāsaḥ | adaduḥ | sūryāyai | kāmena | kṛtam | tavasam | su-añcam // RV_6,58.4 //
//24//.

-RV_4:8/25-
(RV_6,59)
pra | nu | voca | suteṣu | vām | vīryā | yāni | cakrathuḥ | hatāsaḥ | vām | pitaraḥ | deva-śatravaḥ | indrāgnī iti | jīvathaḥ | yuvam // RV_6,59.1 //
baṭ | itthā | mahimā | vām | indrāgnī iti | paniṣṭhaḥ | ā | samānaḥ | vām | janitā | bhrātarā | yuvam | yamau | iheha-mātarā // RV_6,59.2 //
oki-vāṃsā | sute | sacā | aśvā | saptīivetisaptī-iva | ādane | indrā | nu | agnī iti | avasā | iha | vajriṇā | vayam | devā | havāmahe // RV_6,59.3 //
yaḥ | indrāgnī iti | suteṣu | vām | stavat | teṣu | ṛta-vṛdhā | joṣa-vākam | vadataḥ | pajra-hoṣi ṇā | na | devā | bhasathaḥ | cana // RV_6,59.4 //
indrāgnī iti | kaḥ | asya | vām | devau | martaḥ | ciketati | viṣūcaḥ | aśvān | yuyujānaḥ | īyate | ekaḥ | samāne | ā | rathe // RV_6,59.5 //
//25//.

-RV_4:8/26-
indrāgnī iti | apāt | iyam | pūrvā | ā | agāt | pat-vatībhyaḥ | hitvī | śiraḥ | jihvayā | vāvadat | carat | triṃśat | padā | ni | akramīt // RV_6,59.6 //
indrāgnī iti | ā | hi | tanvate | naraḥ | dhanvāni | bāhvoḥ | mā | naḥ | asmin | mahādhane | parā | varktam | go--iṣṭiṣu // RV_6,59.7 //
indrāgnī iti | tapanti | mā | aghāḥ | aryaḥ | arātayaḥ | apa | dveṣāṃsi | ā | kṛtam | yuyutam | sūryāt | adhi // RV_6,59.8 //
indrāgnī iti | yuvoḥ | api | vasu | divyāni | pārthivā | ā | naḥ | iha | pra | yacchatam | rayim | viśvāyu-poṣasam // RV_6,59.9 //
indrāgnī iti | uktha-vāhasā | stomebhiḥ | havana-śrutā | viśvābhiḥ | gīḥ-bhiḥ | ā | gatam | asya | somasya | pītaye // RV_6,59.10 //
//26//.

-RV_4:8/27-
(RV_6,60)
śnathat | vṛtram | uta | sanoti | vājam | indrā | yaḥ | agnī iti | sahurī iti | saparyāt | irajyantā | vasavyasya | bhūreḥ | sahaḥ-tamā | sahasā | vāja-yantā // RV_6,60.1 //
tā | yodhiṣṭam | abhi | gāḥ | indra | nūnam | apaḥ | svaḥ | uṣasaḥ | agne | ūḷhāḥ | diśaḥ | svaḥ | uṣasaḥ | indra | citrāḥ | apaḥ | gāḥ | agne | yuvase | niyutvān // RV_6,60.2 //
ā | vṛtra-hanā | vṛtraha-bhiḥ | śuṣmaiḥ | indra | yātam | namaḥ-bhiḥ | agne | arvāk | yuvam | rādhaḥ-bhiḥ | akavebhiḥ | indra | agne | asme iti | bhavatam | ut-tamebhiḥ // RV_6,60.3 //
tā | huve | yayoḥ | idam | papne | viśvam | purā | kṛtam | indrāgnī iti | na | mardhataḥ // RV_6,60.4 //
ugrā | vi-ghaninā | mṛdhaḥ | indrāgnī iti | havāmahe | tā | naḥ | mṛḷātaḥ | īdṛśe // RV_6,60.5 //
//27//.

-RV_4:8/28-
hataḥ | vṛtrāṇi | āryā | hataḥ | dāsāni | satpatī itisat-patī | hataḥ | viśvāḥ | apa | dviṣaḥ // RV_6,60.6 //
indrāgnī iti | yuvām | ime | abhi | stomāḥ | anūṣata | pibatam | śam-bhuvā | sutam // RV_6,60.7 //
yāḥ | vām | santi | puru-spṛhaḥ | ni-yutaḥ | dāśuṣe | narā | indrāgnī iti | tābhiḥ | ā | gatam // RV_6,60.8 //
tābhiḥ | ā | gacchatam | narā | upa | idam | savanam | sutam | indrāgnī iti | soma-pītaye // RV_6,60.9 //
tam | īḷiṣva | yaḥ | arciṣā | vanā | viśvā | pari-svajat | kṛṣṇā | kṛṇoti | jihvayā // RV_6,60.10 //
//28//.

-RV_4:8/29-
yaḥ | iddhe | āvivāsati | sumnam | indrasya | martyaḥ | dyumnāya | su-tarāḥ | apaḥ // RV_6,60.11 //
tā | naḥ | vāja-vatīḥ | iṣaḥ | āśūn | pipṛtam | arvataḥ | indram | agnim | ca | voḷhave // RV_6,60.12 //
ubhā | vām | indrāgnī iti | āhuvadhyai | ubhā | rādhasaḥ | saha | mādayadhyai | ubhā | dātārau | iṣām | rayīṇām | ubhā | vājasya | sātaye | huve | vām // RV_6,60.13 //
ā | naḥ | gavyebhiḥ | aśvyaiḥ | vasavyaiḥ | upa | gacchatam | sakhāyau | devau | sakhyāya | śam-bhuvā | indrāgnī iti | tā | havāmahe // RV_6,60.14 //
indrāgnī iti | śṛṇutam | havam | yajamānasya | sunvataḥ | vītam | havyāni | ā | gatam | p ibatam | somyam | madhu // RV_6,60.15 //
//29//.

-RV_4:8/30-
(RV_6,61)
iyam | adadāt | rabhasam | ṛṇa-cyutam | divaḥ-dāsam | vadhri-aśvāya | dāśuṣe | yā | śaśvantam | ācakhāda | avasam | paṇim | tā | te | dātrāṇi | taviṣā | sarasvati // RV_6,61.1 //
iyam | śuṣmebhiḥ | bisakhāḥ-iva | arujat | sānu | girīṇām | taviṣebhiḥ | ūrmi-bhiḥ | pārāvata-ghnīm | avase | suvṛkti-bhiḥ | sarasvatīm | ā | vivāsema | dhīti-bhiḥ // RV_6,61.2 //
sarasvati | deva-nidaḥ | ni | barhaya | pra-jām | viśvasya | bṛsayasya | māyinaḥ | uta | kṣiti-bhyaḥ | avanīḥ | avindaḥ | viṣam | ebhyaḥ | asravaḥ | vājinī-vati // RV_6,61.3 //
pra | naḥ | devī | sarasvatī | vājebhiḥ | vājinī-vatī | dhīnām | avitrī | avatu // RV_6,61.4 //
yaḥ | tvā | devi | sarasvati | upa-brūte | dhane | hite | indram | na | vṛtra-tūyer // RV_6,61.5 //
//30//.

-RV_4:8/31-
tvam | devi | sarasvati | ava | vājeṣu | vājini | rada | pūṣāiva | naḥ | sanim // RV_6,61.6 //
uta | syā | naḥ | sarasvatī | ghorā | hiraṇya-vartaniḥ | vṛtra-ghnī | vaṣṭi | su-stutim // RV_6,61.7 //
yasyāḥ | anantaḥ | ahutaḥ | tveṣaḥ | cariṣṇuḥ | arṇavaḥ | amaḥ | carati | roruvat // RV_6,61.8 //
sā | naḥ | viśvā | ati | dviṣaḥ | savsṛṝḥ | anyā | ṛta-varī | atan | ahāiva | sūryaḥ // RV_6,61.9 //
uta | naḥ | priyā | priyāsu | sapta-svasā | su-juṣṭā | sarasvatī | stomyā | bhūt // RV_6,61.10 //
//31//.

-RV_4:8/32-
āpapruṣī | pārthivāni | uru | rajaḥ | antarikṣam | sarasvatī | nidaḥ | pātu // RV_6,61.11 //
tri-sadhasthā | sapta-dhātuḥ | pañca | jātā | vardhayantī | vāje--vāje | havyā | bhūt // RV_6,61.12 //
pra | yā | mahimnā | mahināsu | cekite | dyumnebhiḥ | anyā | apasām | apaḥ-tamā | rathaḥ-iva | bṛhatī | vi-bhvane | kṛtā | upa-stutyā | cikituṣā | sarasvatī // RV_6,61.13 //
sarasvati | abhi | naḥ | neṣi | vasyaḥ | mā | apa | spharīḥ | payasā | mā | naḥ | ā | dhak | juṣasva | naḥ | sakhyā | veśyā | ca | mā | tvat | kṣetrāṇi | araṇāni | ganma // RV_6,61.14 //
//32//.




-RV_5:1/1-
(RV_6,62)
stuṣe | narā | divaḥ | asya | pra-santā | aśvinā | huve | jaramāṇaḥ | arkaiḥ | yā | sadyaḥ | usrā | vi-uṣi | jmaḥ | antān | yuyāūṣataḥ | pari | uru | varāṃsi // RV_6,62.1 //
tā | yajñam | ā | śuci-bhiḥ | cakramāṇā | rathasya | bhānum | rurucuḥ | rajaḥ-bhiḥ | puru | varāṃsi | amitā | mimānā | apaḥ | dhanvāni | ati | yāthaḥ | ajrān // RV_6,62.2 //
tā | ha | tyat | vartiḥ | yat | aradhram | ugrā | itthā | dhiyaḥ | ūhathuḥ | śaśvat | aśvaiḥ | manaḥ-javebhiḥ | iṣiraiḥ | śayadhyai | pari | vyarthiḥ | dāśuṣaḥ | martyasya // RV_6,62.3 //
tā | navyasaḥ | jaramāṇasya | manma | upa | bhūṣataḥ | yuyujānasaptī itiyuyujāna-saptī | śubham | pṛkṣam | iṣam | ūrjam | vahantā | hotā | yakṣat | pratnaḥ | adhruk | yuvānā // RV_6,62.4 //
tā | valgū | dasrā | puruśāka-tamā | pratnā | navyasā | vacasā | ā | vivāse | yā | śaṃsate | stuvate | śam-bhaviṣṭhā | babhūvatuḥ | gṛṇate | citrarātī iticitra-rātī // RV_6,62.5 //
//1//.

-RV_5:1/2-
tā | bhujyum | vi-bhiḥ | at-bhyaḥ | samudrāt | tugrasya | sūnum | ūhathuḥ | rajaḥ-bhiḥ | areṇu-bhiḥ | yojanebhiḥ | bhujantā | patatri-bhiḥ | arṇasaḥ | niḥ | upa-sthāt // RV_6,62.6 //
vi | jayuṣā | rathyā | yātam | adrim | śrutam | havam | vṛṣaṇā | vadhri-matyāḥ | daśasyantā | śayave | pipyathuḥ | gām | iti | cyavānā | su-matim | bhuraṇyūiti // RV_6,62.7 //
yat | rodasī iti | pra-divaḥ | asti | bhūmā | heḷaḥ | devānām | uta | martya-trā | tat | ādityāḥ | vasavaḥ | rudriyāsaḥ | rakṣaḥ-yuje | tapuḥ | agham | dadhāta // RV_6,62.8 //
yaḥ | īm | rājānau | ṛtu-thā | vi-dadhat | rajasaḥ | mitraḥ | varuṇaḥ | ciketat | gambhīrāya | rakṣase | hetim | asya | droghāya | cit | vacase | ānavāya // RV_6,62.9 //
antaraiḥ | cakraiḥ | tanayāya | vartiḥ | dyu-matā | ā | yātam | nṛ-vatā | rathena | sanutyena | tyajasā | martyasya | vanuṣyatām | api | śīrṣā | vavṛktam // RV_6,62.10 //
ā | paramābhiḥ | uta | madhyamābhiḥ | niyut-bhiḥ | yātam | avamābhiḥ | arvāk | dṛḷhasya | cit | go--mataḥ | vi | vrajasya | duraḥ | vartam | gṛṇate | citrarātī iticitra-rātī // RV_6,62.11 //
//2//.

-RV_5:1/3-
(RV_6,63)
kva | tyā | valgū iti | puru-hūtā | adya | dūtaḥ | na | stomaḥ | avidat | namasvān | ā | yaḥ | arvāk | nāsatyā | vavarta | preṣṭhā | hi | asathaḥ | asya | manman // RV_6,63.1 //
aram | me | gantam | havanāya | asmai | gṛṇānā | yathā | pibāthaḥ | andhaḥ | pari | ha | tyat | vartiḥ | yāthaḥ | riṣaḥ | na | yat | paraḥ | na | antaraḥ | tuturyāt // RV_6,63.2 //
akāri | vām | andhasaḥ | varīman | astāri | barhiḥ | supra-ayanatamam | uttāna-hastaḥ | yuvayuḥ | vavanda | ā | vām | nakṣantaḥ | adrayaḥ | āñjan // RV_6,63.3 //
ūrdhvaḥ | vām | agniḥ | adhvareṣu | asthāt | pra | rātiḥ | eti | jūrṇinī | ghṛtācī | pra | hotā | gūrta-manāḥ | urāṇaḥ | ayukta | yaḥ | nāsatyā | havīman // RV_6,63.4 //
adhi | śriye | duhitā | sūryasya | ratham | tasthau | puru-bhujā | śata-ūtim | pra | māyābhiḥ | māyinā | bhūtam | atra | narā | nṛtūiti | janiman | yajñiyānām // RV_6,63.5 //
//3//.

-RV_5:1/4-
yuvam | śrībhiḥ | darśatābhiḥ | abhiḥ | śubhe | puṣṭim | ūhathuḥ | sūryāyāḥ | pra | vām | vayaḥ | vapuṣe | anu | paptan | nakṣat | vāṇī | su-stutā | dhiṣṇyā | vām // RV_6,63.6 //
ā | vām | vayaḥ | aśvāsaḥ | vahiṣṭhāḥ | abhi | prayaḥ | nāsatyā | vahantu | pra | vām | rathaḥ | manaḥ-javāḥ | asarji | iṣaḥ | pṛkṣaḥ | iṣidhaḥ | anu | pūrvīḥ // RV_6,63.7 //
puru | hi | vām | puru-bhujā | deṣṇam | dhenum | naḥ | iṣam | pinvatam | asakrām | stutaḥ | ca | vām | mādhvī iti | su-stutiḥ | ca | rasāḥ | ca | ye | vām | anu | rātim | agman // RV_6,63.8 //
uta | me | ṛjre iti | purayasya | raghvī iti | su-mīḷhe | śatam | peruke | ca | pakvaa | śāṇḍaḥ | dāt | hiraṇinaḥ | smat-diṣṭīn | daśa | vaśāsaḥ | abhi-sācaḥ | ṛṣvān // RV_6,63.9 //
sam | vām | śatā | nāsatyā | sahasrā | aśvānām | puru-panthāḥ | gire | dāt | bharat-vājāya | vīra | nu | gire | dāt | hatā | rakṣāṃsi | puru-daṃsasā | syuritisyuḥ // RV_6,63.10 //
ā | vām | sumne | variman | sūri-bhiḥ | syām // RV_6,63.11 //
//4//.

-RV_5:1/5-
(RV_6,64)
ut | oṃ iti | śriye | uṣasaḥ | rocamānāḥ | asthuḥ | apām | na | ūrmayaḥ | ruśantaḥ | kṛṇoti | viśvā | su-pathā | su-gāni | abhūt | oṃ iti | vasvī | dakṣiṇā | maghonī // RV_6,64.1 //
bhadrā | dadṛkṣe | urviyā | vi | bhāsi | ut | te | śociḥ | bhānavaḥ | dyām | apaptan | āviḥ | vakṣaḥ | kṛṇuṣe | śumbhamānā | uṣaḥ | devi | rocamānā | mahaḥ-bhiḥ // RV_6,64.2 //
vahanti | sīm | aruṇāsaḥ | ruśantaḥ | gāvaḥ | su-bhagām | urviyā | prathanām | apa | ījate | śūraḥ | astāiva | śatrūn | bādhate | tamaḥ | ajiraḥ | na | voḷhā // RV_6,64.3 //
su-gā | uta | te | su-pathā | parvateṣu | avāte | apaḥ | tarasi | svabhāno itisva-bhāno | sā | naḥ | ā | vaha | pṛthu-yāman | ṛṣve | rayim | divaḥ | duhitaḥ | iṣayadhyai // RV_6,64.4 //
sā | ā | vaha | yā | ukṣa-bhiḥ | avātā | uṣaḥ | varam | vahasi | joṣam | anu | tvam | divaḥ | duhitaḥ | yā | ha | devī | pūrva-hūtau | maṃhanā | darśatā | bhūḥ // RV_6,64.5 //
ut | te | vayaḥ | cit | vasateḥ | apaptan | naraḥ | ca | ye | pitu-bhājaḥ | vi-uṣṭau | amā | sate | vahasi | bhūri | vāmam | uṣaḥ | devi | dāśuṣe | martyāya // RV_6,64.6 //
//5//.

-RV_5:1/6-
(RV_6,65)
eṣā | syā | naḥ | duhitā | divaḥ-jāḥ | kṣitīḥ | ucchantī | mānuṣīḥ | ajīgariti | yā | bhānunā | ruśatā | rāmyāsu | ajñāyi | tiraḥ | tamasaḥ | cit | aktūn // RV_6,65.1 //
vi | tat | yayuḥ | aruṇayuk-bhiḥ | aśvaiḥ | citram | bhānti | uṣasaḥ | candra-rathāḥ | agram | yajñasya | bṛhataḥ | nayantīḥ | vi | tāḥ | bādhante | tamaḥ | ūrmyāyāḥ // RV_6,65.2 //
śravaḥ | vājam | iṣam | ūrjam | vahantīḥ | ni | dāśuṣe | uṣasaḥ | martyāya | maghonīḥ | vīra-vat | patyamānāḥ | avaḥ | dhāta | vidhate | ratnam | adya // RV_6,65.3 //
idā | hi | vaḥ | vidhate | ratnam | asti | idā | vīrāya | dāśuṣe | uṣasaḥ | idā | viprāya | jarate | yat | ukthā | ni | sma | māvate | vahatha | purā | cit // RV_6,65.4 //
idā | hi | te | uṣaḥ | adrisāno ity adri-sāno | gotrā | gavām | aṅgirasaḥ | gṛṇanti | vi | arkeṇa | bibhiduḥ | brahmaṇā | ca | satyā | nṛṇām | abhavat | deva-hūtiḥ // RV_6,65.5 //
uccha | divaḥ | duhitariti | pratna-vat | naḥ | bharadvāja-vat | vidhate | maghoni | su-vīram | rayim | gṛṇate | rirīhi | uru-gāyam | adhi | dhehi | śravaḥ | naḥ // RV_6,65.6 //
//6//.

-RV_5:1/7-
(RV_6,66)
vapuḥ | nu | tat | cikituṣe | cit | astu | samānam | nāma | dhenu | patyamānam | marteṣu | anyat | dohase | pīpāya | sakṛt | śukram | duduhe | pṛśniḥ | ūdhaḥ // RV_6,66.1 //
ye | agnayaḥ | na | śośucan | idhānāḥ | dviḥ | yat | triḥ | marutaḥ | vavṛdhanta | areṇavaḥ | hiraṇyayāsaḥ | eṣām | sākam | nṛmṇaiḥ | paiṃsyebhiḥ | ca | bhūvan // RV_6,66.2 //
rudrasya | ye | mīḷhuṣaḥ | santi | putrāḥ | yān | co iti | nu | dādhṛviḥ | bharadhyai | vide | hi | mātā | mahaḥ | mahī | sā | sā | it | pṛśniḥ | su-bhve | garbham | ā | adhāt // RV_6,66.3 //
na | ye | īṣante | januṣaḥ | ayā | nu | antariti | santaḥ | avadyāni | punānāḥ | n iḥ | yat | duhre | śucayaḥ | anu | joṣam | anu | śṛiyā | tanvam | ukṣamāṇāḥ // RV_6,66.4 //
makṣu | na | yeṣu | dohase | cit | ayāḥ | ā | nāma | ghṛṣṇu | mārutam | dadhānāḥ | na | ye | staunāḥ | ayāsaḥ | mahnā | nu | cit | su-dānuḥ | ava | yāsat | ugrān // RV_6,66.5 //
//7//.

-RV_5:1/8-
te | it | ugrāḥ | śavasā | dhṛṣṇu-senāḥ | ubhe iti | yujanta | rodasī iti | sumeke itisu-meke | adha | sma | eṣu | rodasī | sva-śociḥ | ā | amavat-su | tasthau | na | rokaḥ // RV_6,66.6 //
anenaḥ | vaḥ | marutaḥ | yāmaḥ | astu | anaśvaḥ | cit | yam | ajati | arathīḥ | anavasaḥ | anabhīśuḥ | rajaḥ-tūḥ | vi | rodasī iti | pathyāḥ | yāti | sādhan // RV_6,66.7 //
na | asya | vartā | na | tarutā | nu | asti | marutaḥ | yam | avatha | vāja-sātau | toke | vā | goṣu | tanaye | yam | ap-su | saḥ | vrajam | dartā | pārye | adha | dyoḥ // RV_6,66.8 //
pra | citram | arkam | gṛṇate | turāya | mārutāya | sva-tavase | bharadhvam | ye | sahāṃsi | sahasā | sahante | rejate | agne | pṛthivī | makhebhyaḥ // RV_6,66.9 //
tviṣi-mantaḥ | adhvarasya-iva | didyut | tṛṣu-cyavasaḥ | juhvaḥ | na | agneḥ | arcatrayaḥ | dhunayaḥ | na | vīrāḥ | bhrājat-janmānaḥ | marutaḥ | adhṛṣṭāḥ // RV_6,66.10 //
tam | vṛdhantam | mārutam | bhrājat-ṛṣṭim | rudrasya | sūnum | havasā | ā | vivāse | divaḥ | śardhāya | śucayaḥ | manīṣā | girayaḥ | na | āpaḥ | ugrāḥ | aspṛdhran // RV_6,66.11 //
//8//.

-RV_5:1/9-
(RV_6,67)
viśveṣām | vaḥ | satām | jyeṣṭha-tamā | gīḥ-bhiḥ | mitrāvaruṇā | vavṛdhadhyai | sam | yā | raśmāiva | yamatuḥ | yamiṣṭhā | dvā | janān | asamā | bāhu-bhiḥ | svaiḥ // RV_6,67.1 //
iyam | mat | vām | pra | stṛṇīte | manīṣā | upa | priyā | namasā | barhiḥ | accha | yantam | naḥ | mitrāvaruṇau | adhṛṣṭam | chardiḥ | yat | vām | varūthyam | sudānūitisu-dānū // RV_6,67.2 //
ā | yātam | mitrāvaruṇā | su-śasti | upa | priyā | namasā | hūyamānā | sam | yau | apnaḥ-sthaḥ | apasāiva | janān | śrudhi-yataḥ | cit | yatathaḥ | mahitvā // RV_6,67.3 //
aśvā | na | yā | vājinā | pūtabandhūitipūta-bandhū | ṛtā | yat | garbham | aditiḥ | bharadhyai | pra | yā | mahi | mahāntā | jāyamānā | ghorā | martāya | ripave | ni | dīdharitidīdhaḥ // RV_6,67.4 //
viśve | yat | vām | maṃhanā | mandamānāḥ | kṣatram | devāsaḥ | adadhuḥ | sa-joṣāḥ | pari | yat | bhūthaḥ | rodasī iti | cit | urvī iti | santi | spaśaḥ | adabdhāsaḥ | amūrāḥ // RV_6,67.5 //
//9//.

-RV_5:1/10-
tā | hi | kṣatram | dhārayetheiti | anu | dyūn | dṛṃhetheiti | sānum | upamāt-iva | dyoḥ | dṛḷhaḥ | nakṣatraḥ | uta | viśva-devaḥ | bhūmim | ā | atān | dyām | dhāsinā | āyoḥ // RV_6,67.6 //
tā | vigram | dhaitheiti | jaṭharam | pṛṇadhyai | ā | yat | sadma | sa-bhṛtayaḥ | pṛṭṇanti | na | mṛṣyante | yuvatayaḥ | avātāḥ | vi | yat | payaḥ | viśva-jinvā | bharante // RV_6,67.7 //
tā | jihvayā | sadam | ā | idam | su-medhāḥ | ā | yat | vām | satyaḥ | aratiḥ | ṛte | bhūt | tat | vām | mahi-tvam | ghṛta-annau | astu | yuvam | dāśuṣe | vi | cayiṣṭam | aṃhaḥ // RV_6,67.8 //
pra | yat | vām | mitrāvaruṇā | spūrdhan | priyā | dhāma | yuva-dhitā | minanti | na | ye | devāsaḥ | ohasā | na | martāḥ | ayajña-sācaḥ | apyaḥ | na | putrāḥ // RV_6,67.9 //
vi | yat | vācam | kīstāsaḥ | bharante | śaṃsanti | ke | cit | ni-vidaḥ | manānāḥ | āt | vām | bravāma | satyāni | ukthā | nakiḥ | devebhiḥ | yatathaḥ | mahi-tvā // RV_6,67.10 //
avoḥ | itthā | vām | chardiṣaḥ | abhiṣṭau | yuvoḥ | mitrāvaruṇau | askṛdhoyu | anu | yat | gāvaḥ | sphurān | ṛjipyam | dhṛṣṇum | yat | raṇe | vṛṣaṇam | yunajan // RV_6,67.11 //
//10//.

-RV_5:1/11-
(RV_6,68)
śruṣṭī | vām | yajñaḥ | ut-yataḥ | sa-joṣāḥ | manuṣvat | vṛkta-barhiṣaḥ | yajadhyai | ā | yaḥ | indrāvaruṇau | iṣe | adya | mahe | sumnāya | mahe | āvavartat // RV_6,68.1 //
tā | hi | śreṣṭhā | deva-tātā | tujā | śūrāṇām | śaviṣṭhā | tā | hi | bhūtam | maghonām | maṃhiṣṭhā | tuvi-śuṣmā | ṛtena | vṛtra-turā | sarva-senā // RV_6,68.2 //
tā | gṛṇīhi | namasyebhiḥ | śūṣaiḥ | sumnebhiḥ | indrāvaruṇā | cakānā | vajreṇa | anyaḥ | śavasā | hanti | vṛtram | sisakti | anyaḥ | vṛjaneṣu | vipraḥ // RV_6,68.3 //
gnāḥ | ca | yat | naraḥ | ca | vavṛdhanta | viśve | devāsaḥ | narām | sva-gūrtāḥ | pra | ebhyaḥ | indrāvaruṇā | mahi-tvā | dyauḥ | ca | pṛthivi | bhūtam | urvī iti // RV_6,68.4 //
saḥ | it | su-dānuḥ | sva-vān | ṛta-vā | indrā | yaḥ | vām | varuṇā dāśati | tman | iṣā | saḥ | dviṣaḥ | taret | dāsvān | vaṃsat | rayim | rayi-vataḥ | ca | janān // RV_6,68.5 //
//11//.

-RV_5:1/12-
yam | yuvam | dāśu-adhvarāya | devā | rayim | dhatthaḥ | vasu-mantam | puru-kṣum | asme iti | saḥ | indrāvaruṇau | api | syāt | pra | yaḥ | bhanakti | vanuṣām | aśastīḥ // RV_6,68.6 //
uta | naḥ | su-trātaḥ | deva-gopāḥ | sūri-bhyaḥ | indrāvaruṇā | rayiḥ | syāt | yeṣām | śuṣmaḥ | pṛtanāsu | sāhvān | pra | sadyaḥ | dyumnā | tirate | taturiḥ // RV_6,68.7 //
nu | naḥ | indrāvaruṇā | gṛṇānā | pṛṅktam | rayim | sauśravasāya | devā | itthā | gṛṇantaḥ | mahinasya | śardhaḥ | apaḥ | na | nāvā | duḥ-itā | tarema // RV_6,68.8 //
pra | sam-rāje | bṛhate | manma | nu | priyam | arca | devāya | varuṇāya | sa-prathaḥ | ayam | yaḥ | urvī iti | mahinā | mahi-vrataḥ | kratvā | vi-bhāti | ajaraḥ | na | śociṣā // RV_6,68.9 //
indrāvaruṇā | suta-pau | imam | sutam | somam | pibatam | madyam | dhṛta-vratā | yuvoḥ | rathaḥ | adhvaram | deva-vītaye | prati | svasaram | upa | yāti | pītaye // RV_6,68.10 //
indrāvaruṇā | madhumat-tamasya | vṛṣṇaḥ | somasya | vṛṣaṇā | ā | vṛṣethām | idam | vām | andhaḥ | pari-siktam | asme iti | āsadya | asmin | barhiṣi | mādayethām // RV_6,68.11 //
//12//.

-RV_5:1/13-
(RV_6,69)
sam | vām | karmaṇā | sam | iṣā | hinomi | indrāviṣṇūiti | apasaḥ | pāre | asya | juṣethām | yajñam | draviṇam | ca | dhattam | ariṣṭaiḥ | naḥ | pathi-bhiḥ | pārayantā // RV_6,69.1 //
yā | viśvāsām | janitārā | matīnām | indrāviṣṇūiti | kalaśā | soma-dhānā | pra | vām | giraḥ | śasyamānāḥ | avantu | pra | stomāsaḥ | gīyamānāsaḥ | arkaiḥ // RV_6,69.2 //
indrāviṣṇūiti | madapatī itimada-patī | madānām | ā | somam | yātam | draviṇo iti | dadhānā | sam | vām | añjantu | aktu-bhiḥ | matīnām | sam | stomāsaḥ | śasyamānāsaḥ | ukthaiḥ // RV_6,69.3 //
ā | vām | aśvāsaḥ | abhimāti-sahaḥ | indrāviṣṇūiti | sadha-mādaḥ | vahantu | juṣethām | viśvā | havanā | matīnām | upa | brahmāṇi | śṛṇutam | giraḥ | me // RV_6,69.4 //
indrāviṣṇūiti | tat | panayāyyam | vām | somasya | made | uru | cakramātheiti | akṛṇutam | antarikṣam | varīyaḥ | aprathatam | jīvase | naḥ | rajāṃsi // RV_6,69.5 //
indrāviṣṇūiti | haviṣā | vavṛdhānā | agra-advānā | namasā | rāta-havyā | ghṛtāsutī itighṛta-āsutī | draviṇam | dhattam | asme iti | samudraḥ | sthaḥ | kalaśaḥ | soma-dhānaḥ // RV_6,69.6 //
indrāviṣṇūiti | pibatam | madhvaḥ | asya | somasya | dasrā | jaṭharam | pṛṇethām | ā | vām | andhāṃsi | madirāṇi | agman | upa | brahmāṇi | śṛṇutam | havam | me // RV_6,69.7 //
ubhā | jigyathuḥ | na | parā | jayetheiti | na | parā | jigye | kataraḥ | cana | enoḥ | indraḥ | ca | viṣṇo iti | yat | apasṛdhethām | tredhā | sahasram | vi | tat | airayethām // RV_6,69.8 //
//13//.

-RV_5:1/14-
(RV_6,70)
ghṛtavatī itighṛta-vatī | bhuvanānām | abhi-śriyā | urvī | pṛthvī iti | madhudugheitimadhu-dughe | su-peśasā | dyāvāpṛthivī iti | varuṇasya | dharmaṇā | viskabhiteitivi-skabhite | ajareiti | bhūri-retasā // RV_6,70.1 //
asaścantī iti | bhūridhāreitibhūri-dhāre | payasvatī iti | ghṛtam | duhāteiti | su-kṛte | śucivrateitiśuci-vrate | / rājantī iti | asya | bhuvanasya | rodasī iti | asme iti | retaḥ | siñcatam | yat | manuḥ-hitam // RV_6,70.2 //
yaḥ | vām | ṛjave | kramaṇāya | rodasī iti | martaḥ | dadāśa | dhiṣaṇeiti | saḥ | sādhati | pra | pra-jābhiḥ | jāyate | dhamarṇaḥ | pari | yuvoḥ | siktā | viṣu-rūpāṇi | sa-vratā // RV_6,70.3 //
ghṛtena | dyāvāpṛthivī iti | abhīvṛteity abhi-vṛte | ghṛta-śriyā | ghṛta-pṛcā | ghṛta-vṛdhā | urvī iti | pṛthvī iti | hotṛ-vūrye | purohiteitipuraḥ-hite | te iti | it | viprāḥ | īḷate | sumnam | iṣṭayega // RV_6,70.4 //
madhu | naḥ | dyāvāpṛthivī iti | mimikṣatām | madhu-ścutā | madhudugheitimadhu-dughe | madhuvrateitimadhu-vrate | dadhāneiti | yajñam | draviṇam | ca | devatā | mahi | śravaḥ | vājam | asme iti | su-vīryam // RV_6,70.5 //
ūrjam | naḥ | dyauḥ | ca | pṛthivī | ca | pinvatām | pitā | mātā | viśva-vidā | su-daṃsasā | saṃrarāṇe itisam-rarāṇe | rodasī
iti | viśva-śambhuvā | sanim | vājam | rayim | asme iti | sam | invatām // RV_6,70.6 //
//14//.

-RV_5:1/15-
(RV_6,71)
ut | oṃ iti | syaḥ | devaḥ | savitā | hiraṇyayā | bāhū iti | ayaṃsta | savanāya | su-kratuḥ | ghṛtena | pāṇī iti | abhi | pruṣṇute | makhaḥ | yuvā | su-dakṣaḥ | rajasaḥ | vi-dharmaṇi // RV_6,71.1 //
devasya | vayam | savituḥ | savīmani | śreṣṭhe | syāma | vasunaḥ | ca | dāvane | yaḥ | viśvasya | dvi-padaḥ | yaḥ | catuḥ-padaḥ | ni-veśane | pra-save | ca | asi | bhūmanaḥ // RV_6,71.2 //
adabdhebhiḥ | savitariti | payu-bhiḥ | tvam | śivebhiḥ | adya | pari | pāhi | naḥ | gayam | hiraṇya-jihvaḥ | suvitāya | navyase | rakṣa | mākiḥ | naḥ | agha-śaṃsaḥ | īśata // RV_6,71.3 //
ut | oṃ iti | syaḥ | devaḥ | savitā | damūnāḥ | hiraṇya-pāṇiḥ | prati-doṣam | asthāt | ayaḥ-hanuḥ | yajataḥ | mandra-jihvaḥ | ā | dāśuṣe | suvati | bhūri | vāmam // RV_6,71.4 //
ut | oṃ iti | ayān | upavaktāiva | bāhū iti | hiranyayā | savitā | su-pratīkā | divaḥ | rohāṃsi | aruhat | pṛthivyāḥ | arīramat | patayat | kat | cit | abhvam // RV_6,71.5 //
vāmam | adya | savitaḥ | vāmam | oṃ iti | śvaḥ | dive--dive | vāmam | asmabhyam | sāvīḥ | vāmasya | hi | kṣayasya | deva | bhūreḥ | ayā | dhiyā | vāma-bhājaḥ | syāma // RV_6,71.6 //
//15//.

-RV_5:1/16-
(RV_6,72)
indrāsomā | mahi | tat | vām | mahi-tvam | yuvam | mahāni | prathamāni | cakrathuḥ | yuvam | sūryam | vividathuḥ | yuvam | svaḥ | viśvā | tamāṃsi | ahatam | nidaḥ | ca // RV_6,72.1 //
indrāsomā | vāsayathaḥ | uṣasam | ut | sūryam | nayathaḥ | jyotiṣā | saha | upa | dyām | skambhathuḥ | skambhanena | aprathatam | pṛthivīm | mātaram | vi // RV_6,72.2 //
indrāsomau | ahim | apaḥ | pari-sthām | hathaḥ | vṛtram | anu | vām | dyauḥ | amanyata | pra | arṇāṃsi | airayatam | nadīnām | ā | samudrāṇi | paprathuḥ | purūṇi // RV_6,72.3 //
indrāsomā | pakvam | āmāsu | antaḥ | ni | gavām | it | dadhathuḥ | vakṣaṇāsu | jagṛbhathuḥ | anapi-naddham | āsu | ruśat | citrāsu | jagatīṣu | antariti // RV_6,72.4 //
indrāsomā | yuvam | aṅga | tarutram | apatya-sācam | śrutyam | rarātheiti | yuvam | śuṣmam | naryam | carṣaṇi-bhyaḥ | sam | vivyathuḥ | pṛtanāsaham | ugrā // RV_6,72.5 //
//16//.

-RV_5:1/17-
(RV_6,73)
yaḥ | adri-bhit | prathama-jāḥ | ṛta-vā | bṛhaspatiḥ | āṅgirasaḥ | haviṣmān | dvibarha-jmā | prāgharma-sat | pitā | naḥ | ā | rodasī iti | vṛṣabhaḥ | roravīti // RV_6,73.1 //
janāya | cit | yaḥ | īvate | oṃ iti | lokam | bṛhaspatiḥ | deva-hūtau | cakāra | ghnan | vṛtrāṇi | vi | puraḥ | dardarīti | jayan | śatrūn | amitrān | pṛt-su | sāhan // RV_6,73.2 //
bṛhaspatiḥ | sam | ajayat | vasūni | mahaḥ | vrajān | go--mataḥ | devaḥ | eṣaḥ | apaḥ | sisāsan | svaḥ | aprati-itaḥ | bṛhaspatiḥ | hanti | amitram | akairḥ // RV_6,73.3 //
//17//.

-RV_5:1/18-
(RV_6,74)
somārudrā | dhārayethām | asuryam | pra | vām iṣṭayaḥ | aram | aśnuvantu | dame--dame | sapta | ratnā | dadhānā | śam | naḥ | bhūtam | dvi-pade | śam | catuḥ-pade // RV_6,74.1 //
somārudrā | vi | vṛhatam | viṣūcīm | amīvā | yā | naḥ | gayam | āviveśa | āre | bādhethām | niḥ-ṛtim | parācaiḥ | asme iti | bhadrā | sauśravasāni | santu // RV_6,74.2 //
somārudrā | yuvam | etāni | asme iti | viśvā | tanūṣu | bheṣajāni | dhattam | ava | syatam | muñcatam | yat | naḥ | asti | tanūṣu | baddham | kṛtam | enaḥ | asmat // RV_6,74.3 //
tigma-āyudhau | tigmahetī ititigma-hetī | su-śevau | somārudrā | iha | su | mṛḷatam | naḥ | pra | naḥ | muñcatam | varuṇasya | pāśāt | gopāyatam | naḥ | su-manasyamānā // RV_6,74.4 //
//18//.

-RV_5:1/19-
(RV_6,75)
jīmūtasya-iva | bhavati | pratīkam | yat | varmī | yāti | sa-madām | upa-sthe | anāviddhayā | tanvā | jaya | tvam | saḥ | tvā | varmaṇaḥ | mahimā | pipartu // RV_6,75.1 //
dhanvanā | gāḥ | dhanvanā | ājim | jayema | dhanvanā | tīvrāḥ | sa-madaḥ | jayema | dhanuḥ | śatroḥ | apa-kāmam | kṛṇoti | dhanvanā | sarvāḥ | pra-diśaḥ | jayema // RV_6,75.2 //
vakṣyantī-iva | it | ā | ganīganti | karṇam | priyam | sakhāyam | pari-sasvajānā | yoṣāiva | śiṅkte | vi-tatā | adhi | dhanvan | jyā | iyam | samane | pārayantī // RV_6,75.3 //
te iti | ācarantī ity ācarantī | samanāiva | yoṣā | mātāiva | putram | bibhṛtām | upa-sthe | apa | śatrūn | vidhyatām | saṃvidāne itisam-vidāne | ātnīriti | ime iti | visphurantī itivi-sphurantī | amitrān // RV_6,75.4 //
bahvīnām | pitā | bahurasya | putraḥ | ciścā | kṛṇoti | samanā | ava-gatya | iṣu-dhiḥ | saṅkāḥ | pṛtanāḥ | ca | sarvāḥ | pṛṣṭhe | ni-naddhaḥ | jayati | pra-sūtaḥ // RV_6,75.5 //
//19//.

-RV_5:1/20-
rathe | tiṣṭhan | nayati | vājinaḥ | puraḥ | yatra-yatra | kāmayate | su-sārathiḥ | abhīśūnām | mahimānam | panāyata | manaḥ | paścāt | anu | yacchanti | raśmayaḥ // RV_6,75.6 //
tīvrān | ghoṣān | kṛṇvate | vṛṣa-pāṇayaḥ | aśvāḥ | rathebhiḥ | saha | vājayantaḥ | ava-krāmantaḥ | pra-padaiḥ | amitrān | kṣiṇanti | śatrūn | anapa-vyayantaḥ // RV_6,75.7 //
ratha-vāhanam | haviḥ | asya | nāma | yatra | āyudham | ni-hitam | asya | varma | tatra | ratham | upa | śagmam | sadema | viśvāhā | vayam | su-manasyamānāḥ // RV_6,75.8 //
svādu-saṃsadaḥ | pitaraḥ | vayaḥ-dhāḥ | kṛcchra-śritaḥ | śakti-vantaḥ | gabhīrāḥ | citra-senāḥ | iṣu-balāḥ | amṛdhrāḥ | sataḥ-vīrāḥ | uravaḥ | vrāta-sahāḥ // RV_6,75.9 //
brāhmaṇāsaḥ | pitaraḥ | somyāsaḥ | śive iti | naḥ | dyāvāpṛthivī iti | anehasā | pūṣā | naḥ | pātu | duḥ-itāt | ṛta-vṛdhaḥ | rakṣa | mākiḥ | naḥ | agha-śaṃsaḥ | īśata // RV_6,75.10 //
//20//.

-RV_5:1/21-
su-parṇam | vaste | mṛgaḥ | asyāḥ | dantaḥ | gobhiḥ | sam-naddhā | patati | pra-sūtā | yatra | naraḥ | sam | ca | vi | ca | dravanti | tatra | asmabhyam | iṣavaḥ | śarma | yaṃsan // RV_6,75.11 //
ṛjīte | pari | vṛṅdhi | naḥ | aśmā | bhavatu | naḥ | tanūḥ | somaḥ | adhi | bravītu | naḥ | aditiḥ | śarma | yacchatu // RV_6,75.12 //
ā | jaṅghanti | sānu | eṣām | jaghanān | upa | jighnate | aśva-ajani | pra-cetasaḥ | aśvān | samat-su | codaya // RV_6,75.13 //
ahiḥ-iva | bhogaiḥ | pari | eti | bāhum | jyāyāḥ | hetim | pari-bādhamānaḥ | hasta-ghnaḥ | viśvā | vayunāni | vidvān | pumān | pumāṃsam | pari | pātu | viśvataḥ // RV_6,75.14 //
āla-aktā | yā | ruru-śīrṣṇī | atho iti | yasyāḥ | ayaḥ | mukham | idam | parjanya-retase | iṣvai | devyai | bṛhat | namaḥ // RV_6,75.15 //
//21//.

-RV_5:1/22-
ava-sṛṣṭā | parā | pata | śaravye | brahma-saṃśite | gaccha | amitrān | pra | padyasva | mā | amīṣām | kam | cana | ut | śiṣaḥ // RV_6,75.16 //
yatra | bāṇāḥ | sam-patanti | kumārāḥ | viśikhāḥ-iva | tatra | naḥ | brahmaṇaḥ | patiḥ | aditiḥ | śarma | yacchatu | viśvāhā | śarma | yacchatu // RV_6,75.17 //
marmāṇi | te | varmaṇā | chādayāmi | somaḥ | tvā | rājā | amṛtena | anu | vastām | uroḥ | varīyaḥ | varuṇaḥ | te | kṛṇotu | jayantam | tvā | anu | devāḥ | madantu // RV_6,75.18 //
yaḥ | naḥ | svaḥ | araṇaḥ | yaḥ | ca | niṣṭyaḥ | jighāṃsati | devāḥ | tam | sarve | dhūrvantu | brahma | varma | mama | antaram // RV_6,75.19 //
//22//.