Rgveda-Samhita: Padapatha text
Mandala 5


Input by members of the Sansknet project



REFERENCES:
RV_n:n/n = RV_aṣṭaka:adhyāya/varga
RV_n,n.n = RV_maṇḍala,sūkta.verse





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








-RV_3:8/12-
(RV_5,1)
abodhi | agniḥ | sam-idhā | janānām | prati | dhenum-iva | āyatīm | uṣasam | yahvāḥ-iva | pra | vayām | ut-jihānāḥ | pra | bhānavaḥ | sisrate | nākam | accha // RV_5,1.1 //
abodhi | hotā | yajathāya | devān | ūrdhvaḥ | agniḥ | su-manāḥ | prātaḥ | asthāt | sam-iddhasya | ruśat | adarśi | pājaḥ | mahān | devaḥ | tamasaḥ | niḥ | amoci // RV_5,1.2 //
yat | īm | gaṇasya | raśanām | ajīgariti | śuciḥ | aṅkte | śuci-bhiḥ | go--bhiḥ | agniḥ | āt | dakṣiṇā | yujyate | vāja-yantī | uttānām | ūrdhvaḥ | adhayat | juhūbhiḥ // RV_5,1.3 //
agnim | accha | deva-yatām | manāṃsi | cakṣūṃṣī-iva | sūrye | sam | caranti | yat | īm | suvāte | uṣasā | virūpeitivi-rūpe | śvetaḥ | vājī | jāyate | agre | ahnām // RV_5,1.4 //
janiṣṭa | hi | jenyaḥ | agre | ahnām | hitaḥ | hiteṣu | aruṣaḥ | vaneṣu | dame--dame | sapta | ratnā | dadhānaḥ | agniḥ | hotā | ni | sasāda | yajīyān // RV_5,1.5 //
agniḥ | hotā | ni | asīdat | yajīyān | upa-sthe | mātuḥ | surabhau | oṃ iti | loke | yuvā | kaviḥ | puruniḥ-ṣṭhaḥ | ṛta-vā | dhartā | kṛṣṭīnām | uta | madhye | iddhaḥ // RV_5,1.6 //
//12//.

-RV_3:8/13-
pra | nu | tyam | vipram | adhvareṣu | sādhum | agnim | hotāram | īḷate | namaḥ-bhi ḥ | ā | yaḥ | tatāna | rodasī iti | ṛtena | nityam | mṛjanti | vājinam | ghṛtena // RV_5,1.7 //
mārjālyaḥ | mṛjyate | sve | damūnāḥ | kavi-praśastaḥ | atithiḥ | śivaḥ | naḥ | sahasra-śṛṅgaḥ | vṛṣabhaḥ | tat-ojā | viśvān | agne | sahasā | pra | asi | anyān // RV_5,1.8 //
pra | sadyaḥ | agne | ati | eṣi | anyān | āviḥ | yasmai | cāru-tamaḥ | babhūtha | īḷenyaḥ | vapuṣyaḥ | vibhāvā | priyaḥ | viśām | atithiḥ | mānuṣīṇām // RV_5,1.9 //
tubhyam | bharanti | kṣitayaḥ | yaviṣṭha | balim | agne | antitaḥ | ā | uta | dūrāt | ā | bhandiṣṭhasya | su-matim | cikiddhi | bṛhat | te | agne | mahi | śarma | bhadram // RV_5,1.10 //
ā | adya | ratham | bhānu-maḥ | bhānum | antam | agne | tiṣṭha | yajatebhiḥ | sam-antam | vidvān | pathīnām | uru | antarikṣam | ā | iha | devān | haviḥ-adyāya | vakṣi // RV_5,1.11 //
avocāma | kavaye | medhyāya | vacaḥ | vandāru | vṛṣabhāya | vṛṣṇe | gaviṣṭhiraḥ | namasā | stomam | agnau | divi-iva | rukmam | uru-vyañcam | aśret // RV_5,1.12 //
//13//.

-RV_3:8/14-
(RV_5,2)
kumāram | mātā | yuvatiḥ | sam-ubdham | guhā | bibharti | na | dadāti | pitre | anīkam | asya | na | minat | janāsaḥ | puraḥ | paśyanti | ni-hitam | aratau // RV_5,2.1 //
kam | etam | tvam | yuvate | kumāram | peṣī | bibharṣi | mahiṣī | jajāna | pūrvīḥ | h i | garbhaḥ | śaradaḥ | vavardha | apaśyam | jātam | yat | asūta | mātā // RV_5,2.2 //
hiraṇya-dantam | śuci-varṇam | ārāt | kṣetrāt | apaśyam | āyudhā | mimānam | dadānaḥ | asmai | amṛtam | vipṛkvat | kim | mām | anindrāḥ | kṛṇavan | anukthāḥ // RV_5,2.3 //
kṣetrāt | apaśyam | sanutariti | carantam | su-mat | yūtham | na | puru | śobhamānam | na | tāḥ | agṛbhran | ajaniṣṭa | hi | saḥ | paliknīḥ | it | yuvatayaḥ | bhavanti // RV_5,2.4 //
ke | me | maryakam | vi | yavanta | gobhiḥ | na | yeṣām | gopāḥ | araṇaḥ | cit | āsa | ye | īm | jagṛbhuḥ | ava | te | sṛjantu | ā | ajāti | paśvaḥ | upa | naḥ | cikitvān // RV_5,2.5 //
vasām | rājānam | vasatim | janānām | arātayaḥ | ni | dadhuḥ | martyeṣu | brahmāṇi | atreḥ | ava | tam | sṛjantu | ninditāraḥ | nindyāsaḥ | bhavantu // RV_5,2.6 //
//14//.

-RV_3:8/15-
śunaḥ-śepam | cit | ni-ditam | sahasrāt | yūpāt | amuñcaḥ | aśamiṣṭa | hi | saḥ | eva | asmat | agne | vi | mumugdhi | pāsān | hotariti | cikitvaḥ | iha | tu | ni-sadya // RV_5,2.7 //
hṛṇīyamānaḥ | apa | hi | mat | aiye | pra | me | devānām | vrata-pāḥ | uvāca | indraḥ | vidvān | anu | hi | tvā | cacakṣa | tena | aham | agne | anu-śiṣṭaḥ | ā | agām // RV_5,2.8 //
vi | jyotiṣā | bṛhatā | bhāti | agniḥ | āviḥ | viśvāni | kṛṇute | mahi-tvā | pra | adevīḥ | māyāḥ | sahate | duḥ-evāḥ | śiśīte | śṛṅgeiti | rakṣase | vi-nikṣe // RV_5,2.9 //
uta | khānāsaḥ | divi | santu | agneḥ | tigma-āyudhāḥ | rakṣase | hantavai | oṃ iti | made | cit | asya | pra | rujanti | bhāmāḥ | na | varante | pari-bādhaḥ | adevīḥ // RV_5,2.10 //
etam | te | stomam | tuvi-jāta | vipraḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣam | yadi | it | agne | prati | tvam | deva | haryāḥ | svaḥ-vatīḥ | apaḥ | ena | jayema // RV_5,2.11 //
tuvi-grīvaḥ | vṛṣabhaḥ | vavṛdhānaḥ | aśatru | aryaḥ | sam | ajāti | vedaḥ | iti | imam | agnim | amṛtāḥ | avocan | barhiṣmate | manave | śarma | yaṃsat | havi ṣmate | manave | śarma | yaṃsat // RV_5,2.12 //
//15//.

-RV_3:8/16-
(RV_5,3)
tvam | agne | varuṇaḥ | jāyase | yat | tvam | mitraḥ | bhavasi | yat | sam-iddhaḥ | tve | viśve | sahasaḥ | putra | devāḥ | tvam | indraḥ | dāśuṣe | martyāya // RV_5,3.1 //
tvam | aryamā | bhavasi | yat | kanīnām | nāma | svadhāvan | guhyam | bibharṣi | añjanti | mitram | su-dhitam | na | gobhiḥ | yat | dampatī itidam-patī | sa-manasā | kṛṇoṣi // RV_5,3.2 //
tava | śriye | marutaḥ | marjayanta | rudra | yat | te | janima | cāru | citram | padam | yat | viṣṇoḥ | upa-mam | ni-dhāyi | tena | pāsi | guhyam | nāma | gonām // RV_5,3.3 //
tava | śriyā | su-dṛśaḥ | deva | devāḥ | puru | dadhānāḥ | amṛtam | sapanta | hotāram | agnim | manuṣaḥ | ni | seduḥ | daśasyantaḥ | uśijaḥ | śaṃsam | āyoḥ // RV_5,3.4 //
na | tvat | hotā | pūrvaḥ | agne | yajīyān | na | kāvyaiḥ | paraḥ | asti | svadhāvaḥ | viśaḥ | ca | yasyāḥ | atithiḥ | bhavāsi | saḥ | yajñena | vana-vat | deva | martān // RV_5,3.5 //
vayam | agne | vanuyāma | tvāūtāḥ | vasu-yavaḥ | haviṣā | budhyamānāḥ | vayam | sa-marye | vidatheṣu | ahnām | vayam | rāyā | sahasaḥ | putra | martān // RV_5,3.6 //
//16//.

-RV_3:8/17-
yaḥ | naḥ | āgaḥ | abhi | enaḥ | bharāti | adhi | it | agham | agha-śaṃse | dadhāta | jahi | cikitvaḥ | abhi-śastim | etām | agne | yaḥ | naḥ | marcayati | dvayena // RV_5,3.7 //
tvām | asyāḥ | vi-uṣi | deva | pūrve | dūtam | kṛṇvānāḥ | ayajanta | havyaiḥ | sam-sthe | yat | āgne | īyase | rayīṇām | devaḥ | martaiḥ | vasu-bhiḥ | idhyamānaḥ // RV_5,3.8 //
ava | spṛdhi | pitaram | yodhi | vidvān | putraḥ | yaḥ | te | sahasaḥ | sūno iti | ūhe | kadā | cikitvaḥ | abhi | cakṣase | naḥ | agne | kadā | ṛta-cit | yātayāse // RV_5,3.9 //
bhūri | nāma | vandamānaḥ | dadhāti | pitā | vaso iti | yadi | tat | joṣayāse | kuvit | devasya | sahasā | cakānaḥ | sumnam | agniḥ | vanate | vavṛdhānaḥ // RV_5,3.10 //
tvam | aṅga | jaritāram | yaviṣṭha | viśvāni | agne | duḥ-itā | ati | parṣi | stenāḥ | adṛśran | ripavaḥ | janāsaḥ | ajñāta-ketāḥ | vṛjināḥ | abhūvan // RV_5,3.11 //
ime | yāmāsaḥ | tvadrik | abhūvan | vasave | vā | tat | it | āgaḥ | avāci | na | aha | ayam | agniḥ | abhi-śastaye | naḥ | na | riṣate | vavṛdhānaḥ | parā | dāt // RV_5,3.12 //
//17//.

-RV_3:8/18-
(RV_5,4)
tvām | agne | vasu-patim | vasūnām | abhi | pra | mande | adhvareṣu | rājan | tvayā | vājam | vāja-yantaḥ | jayema | abhi | syāma | pṛtsutīḥ | martyānām // RV_5,4.1 //
havya-vāṭ | agniḥ | ajaraḥ | pitā | naḥ | vi-bhuḥ | vibhāvā | su-dṛśīkaḥ | asme iti | su-gārhapatyāḥ | sam | iṣaḥ | didīhi | asmadryak | sam | mimīhi | śravāṃsi // RV_5,4.2 //
viśām | kavim | viśpatim | mānuṣīṇām | śucim | pāvakam | ghṛta-pṛṣṭham | agnim | ni | hotāram | viśva-vidam | dadhidhve | saḥ | deveṣu | vanate | vāryāṇi // RV_5,4.3 //
juṣasva | agne | iḷayā | sa-joṣāḥ | yatamānaḥ | raśmi-bhiḥ | sūryasya | juṣasva | naḥ | sam-idham | jāta-vedaḥ | ā | ca | devān | haviḥ-adyāya | vakṣi // RV_5,4.4 //
juṣṭaḥ | damūnāḥ | atithiḥ | duroṇe | imam | naḥ | yajñam | upa | yāhi | vidvān | viśvā | agne | abhi-yujaḥ | vi-hatya | śatru-yatām | ā | bhara | bhojanāni // RV_5,4.5 //
//18//.

-RV_3:8/19-
vedhena | dasyum | pra | hi | cātayasva | vayaḥ | kṛṇvānaḥ | tanve | svāyai | piparṣi | yat | sahasaḥ | putra | devān | saḥ | agne | pāhi | nṛ-tama | vāje | asmān // RV_5,4.6 //
vayam | te | agne | ukthaiḥ | vidhema | vayam | havyaiḥ | pāvaka | bhadra-śoce | asme iti | rayim | viśva-vāram | sam | inva | asme iti | viśvāni | draviṇāni | dhehi // RV_5,4.7 //
asmākam | agne | adhvaram | juṣasva | sahasaḥ | sūno iti | tri-sadhastha | havyam | vayam | deveṣu | su-kṛtaḥ | syāma | śarmaṇā | naḥ | tri-varūthena | pāhi // RV_5,4.8 //
viśvāni | naḥ | duḥ-gahā | jāta-vedaḥ | sindhum | na | nāvā | duḥ-itā | ati | parṣi | agne | atri-vat | namasā | gṛṇānaḥ | asmākam | bodhi | avitā | tanūnām // RV_5,4.9 //
yaḥ | tvā | hṛdā | kīriṇā | manyamānaḥ | amaryaḥ | johavīmi | jāta-vedaḥ | yaśaḥ | asmāsu | dhehi | pra-jābhiḥ | agne | amṛta-tvam | aśyām // RV_5,4.10 //
yasmai | tvam | su-kṛte | jāta-vedaḥ | oṃ iti | lokam | agne | kṛṇavaḥ | syonam | aśvinam | saḥ | putriṇam | vīra-vantam | go--mantam | rayim | naśate | svasti // RV_5,4.11 //
//19//.

-RV_3:8/20-
(RV_5,5)
su-samiddhāya | śociṣe | ghṛtam | tīvram | juhotana | agnaye | jāta-vedase // RV_5,5.1 //
narāśaṃsaḥ | susūdati | imam | yajñam | adābhyaḥ | kaviḥ | hi | madhu-hastyaḥ // RV_5,5.2 //
īḷitaḥ | agne | ā | vaha | indram | citram | iha | priyam | su-khaiḥ | rathebhiḥ | ūtaye // RV_5,5.3 //
ūrṇa-mradāḥ | vi | prathasva | abhi | arkāḥ | anūṣata | bhava | naḥ | śubhra | sātaye // RV_5,5.4 //
devīḥ | dvāraḥ | vi | śrayadhvam | supra-ayanāḥ | naḥ | ūtaye | pra-pra | yajñam | pṛṇītana // RV_5,5.5 //
//20//.

-RV_3:8/21-
supratīke itisu-pratīke | vayaḥ-vṛdhā | yahvī | ṛtasya | mātarā | doṣām | uṣasam | īmahe // RV_5,5.6 //
vātasya | patman | īḷitā | daivyā | hotārā | manuṣaḥ | imam | naḥ | yajñam | ā | gatam // RV_5,5.7 //
iḷā | sarasvatī | mahī | tisraḥ | devīḥ | mayaḥ-bhuvaḥ | barhiḥ | sīdantu | asri dhah // RV_5,5.8 //
śivaḥ | tvaṣṭaḥ | iha | ā | gahi | vi-bhuḥ | poṣe | uta | tmanā | yajñe--yajñe | naḥ | ut | ava // RV_5,5.9 //
yatra | vettha | vanaspate | devānām | guhyā | nāmāni | tatra | havyāni | gamaya // RV_5,5.10 //
svāhā | agnaye | varuṇāya | svāhā | indrāya | marut-bhyaḥ | svāhā | devebhyaḥ | haviḥ // RV_5,5.11 //
//21//.

-RV_3:8/22-
(RV_5,6)
agnim | tam | manye | yaḥ | vasuḥ | astam | yam | yanti | dhenavaḥ | astam | avarntaḥ | āśavaḥ | astam | nityāsaḥ | vājinaḥ | iṣam | stotṛ-bhyaḥ | ā | bhara // RV_5,6.1 //
saḥ | agniḥ | yaḥ | vasuḥ | gṛṇe | sam | yam | āyanti | dhenavaḥ | sam | arvantaḥ | raghu-druvaḥ | sam | su-jātāsaḥ | sūraya | iṣam | stotṛ-bhyaḥ | ā | bhara // RV_5,6.2 //
agniḥ | hi | vājinam | viśe | dadāti | viśva-carṣaṇiḥ | agniḥ | rāye | su-ābhuvam | saḥ | prītaḥ | yāti | vāryam | iṣam | stotṛ-bhyaḥ | ā | bhara // RV_5,6.3 //
ā | te | agne | idhīmahi | dyu-mantam | deva | ajaram | yat | ha | syā | te | panīyasī | sam-it | dīdayati | dyavi | iṣam | stotṛ-bhyaḥ | ā | bhara // RV_5,6.4 //
ā | te | agne | ṛcā | haviḥ | śukrasya | śociṣaḥ | pate | su-candra | dasma | viśpate | havya-vāṭ | tubhyam | hūyate | iṣam | stotṛ-bhyaḥ | ā | bhara // RV_5,6.5 //
//22//.

-RV_3:8/23-
pro iti | tye | agnayaḥ | agniṣu | viśvam | puṣyanti | vāryam | te | hinvire | te | invire | te | iṣaṇyanti | ānuṣak | iṣam | stotṛ-bhyaḥ | ā | bhara // RV_5,6.6 //
tava | tye | agne | arcayaḥ | mahi | vrādhanta | vājinaḥ | ye | patva-bhiḥ | śaphānām | vrajā | bhuranta | gonām | iṣam | stotṛ-bhyaḥ | ā | bhara // RV_5,6.7 //
navāḥ | naḥ | agne | ā | bhara | stotṛ-bhyaḥ | su-kṣitīḥ | iṣaḥ | te | syāma | ye | ānṛcuḥ | tvādūtāsaḥ | dame--dame | iṣam | stotṛ-bhyaḥ | ā | bhara // RV_5,6.8 //
ubhe | su-candra | sarpiṣaḥ | darvī iti | śrīṇīṣe | āsani | uto iti | naḥ | ut | pupūryāḥ | ukthyeṣu | śavasaḥ | pate | iṣam | stotṛ-bhyaḥ | ā | bhara // RV_5,6.9 //
eva | agnim | ajuryamuḥ | gīḥ-bhiḥ | yajñebhiḥ | ānuṣak | dadhat | asme iti | su-vīryam | uta | tyat | āśu-aśvyam | iṣam | stotṛ-bhyaḥ | ā | bhara // RV_5,6.10 //
//23//.

-RV_3:8/24-
(RV_5,7)
sakhāyaḥ | sam | vaḥ | samyañcam | iṣam | stomam | ca | agnaye | varṣiṣṭhāya | kṣi tīnām | ūrjaḥ | naptre | sahasvate // RV_5,7.1 //
kutra | cit | yasya | sam-ṛtau | raṇvāḥ | naraḥ | nṛ-sadane | arhantaḥ | cit | yam | indhate | sam-janayanti | jantavaḥ // RV_5,7.2 //
sam | yat | iṣaḥ | vanāmahe | sam | havyā | mānuṣāṇām | uta | dyumnasya | śavasā | ṛtasya | raśmim | ā | dade // RV_5,7.3 //
saḥ | sma | kṛṇoti | ketum | ā | naktam | cit | dūre | ā | sate | pāvakaḥ | yat | vanaspatīn | pra | sma | mināti | ajaraḥ // RV_5,7.4 //
ava | sma | yasya | veṣaṇe | svedam | pathiṣu | juhvati | abhi | īm | aha | sva-jenyam | bhūma | pṛṣṭāiva | ruruhuḥ // RV_5,7.5 //
//24//.

-RV_3:8/25-
yam | martyaḥ | puru-spṛham | vidat | viśvasya | dhāyase | pra | svādanam | pitūnām | asta-tātim | cit | āyave // RV_5,7.6 //
saḥ | hi | ṣma | dhanva | ākṣitam | dātā | na | dāti | ā | paśuḥ | hiri-śmaśruḥ | śuci--dan | ṛbhuḥ | anibhṛṣṭa-taviṣiḥ // RV_5,7.7 //
śuciḥ | sma | yasmai | atri-vat | pra | svadhitiḥ-iva | rīyate | su-sūḥ | asūta | mātā | krāṇā | yat | ānaśe | bhagam // RV_5,7.8 //
ā | yaḥ | te | sarpiḥ-āsute | agne | śam | asti | dhāyase | ā | eṣu | dyumnam | uta | śravaḥ | ā | cittam | martyeṣu | dhāḥ // RV_5,7.9 //
iti | cit | manyum | adhrijaḥ | tvādātam | ā | paśum | dade | āt | agne | apṛṇataḥ | atriḥ | sasahyāt | dasyūn | iṣaḥ | sasahyāt | nṝn // RV_5,7.10 //
//25//.

-RV_3:8/26-
(RV_5,8)
tvām | agne | ṛta-yavaḥ | sam | īdhire | pratnam | pratnāsaḥ | ūtaye | sahaḥ-kṛta | puru-candram | yajatam | viśva-dhāyasam | damūnasam | gṛha-patim | vareṇyam // RV_5,8.1 //
tvām | agne | atithim | pūrvyam | viśaḥ | śociḥ-keśam | gṛha-patim | ni | sedire | bṛhat-ketum | puru-rūpam | dhana-spṛtam | su-śarmāṇam | su-avasam | jarat-viṣam // RV_5,8.2 //
tvām | agne | mānuṣīḥ | īḷate | viśaḥ | hotrāvidam | vivicim | ratna-dhātamam | guhā | santam | su-bhaga | viśva-darśatam | tuvi-svaṇasam | su-yajam | ghṛta-śr iyam // RV_5,8.3 //
tvām | agne | dharṇasim | viśva-dhā | vayam | gīḥ-bhiḥ | gṛṇantaḥ | namasā | upa | sedima | saḥ | naḥ | juṣasva | sam-idhānaḥ | aṅgiraḥ | devaḥ | martasya | yaśasā | sudīti-bhiḥ // RV_5,8.4 //
tvam | agne | puru-rūpaḥ | viśe--viśe | vayaḥ | dadhāsi | pratna-thā | purustuta | purūṇi | annā | sahasā | vi | rājasi | tviṣiḥ | sā | te | titviṣāṇasya | na | ādhṛṣe // RV_5,8.5 //
tvām | agne | sam-idhānam | yaviṣṭhya | devāḥ | dūtam | cakrire | havya-vāhanam | uru-jrayasam | ghṛta-yonim | āhutam | tveṣam | cakṣuḥ | dadhire | codayat-mati // RV_5,8.6 //
tvām | agne | pra-divaḥ | āhutam | ghṛtaiḥ | sumna-yavaḥ | su-samidhā | sam | īdhire | saḥ | vavṛdhānaḥ | oṣadhī-bhiḥ | ukṣitaḥ | abhi | jrayāṃsi | pārthivā | vi | t iṣṭhase // RV_5,8.7 //
//26//.





-RV_4:1/1-
(RV_5,9)
tvām | agne | haviṣmantaḥ | devam | martāsaḥ | īḷate | manye | tvā | jāta-vedasam | saḥ | havyā | vakṣi | ānuṣak // RV_5,9.1 //
agniḥ | hotā | dāsvataḥ | kṣayasya | vṛkta-barhiṣaḥ | sam | yajñāsaḥ | carant i | yam | sam | vājāsaḥ | śravasyavaḥ // RV_5,9.2 //
uta | sma | yam | śiśum | yathā | navam | janiṣṭa | araṇī iti | dhartāram | mānuṣīṇām | viśām | agnim | su-adhvaram // RV_5,9.3 //
uta | sma | duḥ-gṛbhīyase | putraḥ | na | hvāryāṇām | puru | yaḥ | dagdhā | asi | vanā | agne | paśuḥ | na | yavase // RV_5,9.4 //
adha | sma | yasya | arcayaḥ | samyak | sam-yanti | dhūminaḥ | yat | īmahe | tr itaḥ | divi | upa | dhmātāiva | dhamati | śiśīte | dhmātari | yathā // RV_5,9.5 //
tava | aham | agne | ūti-bhiḥ | mitrasya | ca | praśasti-bhiḥ | dveṣaḥ-yutaḥ | na | duḥ-itā | turyāma | martyānām // RV_5,9.6 //
tat | naḥ | agne | abhi | naraḥ | rayim | sahasvaḥ | ā | bhara | saḥ | kṣepayat | saḥ | poṣayat | bhuvat | vājasya | sātaye | uta | edhi | naḥ | vṛdhe // RV_5,9.7 //
//1//.

-RV_4:1/2-
(RV_5,10)
agne | ojiṣṭham | ā | bhara | dyumnam | asmabhyam | adhrigo ity adhri-go | pra | naḥ | rāyā | parīṇasā | ratsi | vājāya | panthām // RV_5,10.1 //
tvam | naḥ | agne | adbhuta | kratvā | dakṣasya | maṃhanā | tve iti | asuryam | ā | aruhat | krāṇā | mitraḥ | na | yajñiyaḥ // RV_5,10.2 //
tvam | naḥ | agne | eṣām | gayam | puṣṭim | ca | vardhaya | ye | stomebhiḥ | pra | sūrayaḥ | naraḥ | maghāni | ānaśuḥ // RV_5,10.3 //
ye | agne | candra | te | giraḥ | śumbhanti | aśva-rādhasaḥ | śuṣmebhiḥ | śuṣmiṇaḥ | naraḥ | divaḥ | cit | yeṣām | bṛhat | su-kīrtiḥ | bodhati | tmanā // RV_5,10.4 //
tava | tye | agne | arcayaḥ | bhrājantaḥ | yanti | dhṛṣṇu-yā | pari-jmānaḥ | na | vi-dyutaḥ | svānaḥ | rathaḥ | na | vājayuḥ // RV_5,10.5 //
nu | naḥ | agne | ūtaye | sa-bādhasaḥ | ca | rātaye | asmākāsaḥ | ca | sūrayaḥ | vi śvāḥ | āsāḥ | tarīṣaṇi // RV_5,10.6 //
tvam | naḥ | agne | aṅgiraḥ | stutaḥ | stavānaḥ | ā | bhara | hotaḥ | vibhva-saham | rayim | stotṛ-bhyaḥ | stavase | ca | naḥ | uta | edhi | pṛt-su | naḥ | vṛdhe // RV_5,10.7 //
//2//.

-RV_4:1/3-
(RV_5,11)
anasya | gopāḥ | ajaniṣṭa | jāgṛviḥ | agniḥ | su-dakṣaḥ | suvitāya | navyase | ghṛta-pratīkaḥ | bṛhatā | divi-spṛśā | dyu-mat | vi | bhāti | bharatebhyaḥ | śuciḥ // RV_5,11.1 //
yajñasya | ketum | prathamam | puraḥ-hitam | agnim | naraḥ | tri-sadhasthe | sam | īdhire | indreṇa | devaiḥ | saratham | saḥ | barhiṣi | sīdat | ni | hotā | yajathāya | su-kratuḥ // RV_5,11.2 //
asam-mṛṣṭaḥ | jāyase | mātroḥ | śuciḥ | mandraḥ | kaviḥ | ut | atiṣṭhaḥ | vivasvataḥ | ghṛtena | tvā | avardhayan | agne | āhuta | dhūmaḥ | te | ketuḥ | abhavat | divi | śṛitaḥ // RV_5,11.3 //
agniḥ | naḥ | yajñam | upa | vetu | sādhu-yā | agnim | naraḥ | vi | bharante | gṛhe--gṛhe | agniḥ | dūtaḥ | abhavat | havya-vāhanaḥ | agnim | vṛṇānāḥ | vṛṇate | kavi-kratum // RV_5,11.4 //
tubhya | idam | agne | madhumat-tamam | vacaḥ | tubhyam | manīṣā | iyam | astu | śam | hṛde | tvām | giraḥ | sindhum-iva | avanīḥ | mahīḥ | ā | pṛṇanti | śavasā | vardhayanti | ca // RV_5,11.5 //
tvām | agne | aṅgirasaḥ | guhā | hitam | anu | avindan | śiśriyāṇam | vane--vane | saḥ | jāyase | mathyamānaḥ | sahaḥ | mahat | tvām | āhuḥ | sahasaḥ | putram | aṅgiraḥ // RV_5,11.6 //
//3//.

-RV_4:1/4-
(RV_5,12)
pra | agnaye | bṛhate | yajñiyāya | ṛtasya | vṛṣṇe | asurāya | manma | ghṛtam | na | yajñe | āsye | su-pūtam | giram | bhare | vṛṣabhāya | pratīcīm // RV_5,12.1 //
ṛtam | cikitvaḥ | ṛtam | it | cikiddhi | ṛtasya | dhārāḥ | anu | tṛndhi | pūrvīḥ | na | aham | yātum | sahasā | na | dvayena | ṛtam | sapāmi | aruṣasya | vṛṣṇaḥ // RV_5,12.2 //
kayā | naḥ | agne | ṛtayan | ṛtena | bhuvaḥ | navedāḥ | ucathasya | navyaḥ | veda | me | devaḥ | ṛtu-pāḥ | ṛtūnām | na | aham | patim | sanituḥ | asya | rāyaḥ // RV_5,12.3 //
ke | te | agne | ripave | bandhanāsaḥ | ke | pāyavaḥ | saniṣanta | dyu-mantaḥ | ke | dhāsim | agne | anṛtasya | pānti | ke | asataḥ | vacasaḥ | santi | gopāḥ // RV_5,12.4 //
sakhāyaḥ | te | viṣuṇāḥ | agne | ete | śivāsaḥ | santaḥ | aśivāḥ | abhūvan | adhūrṣata | svayam | ete | vacaḥ-bhiḥ | ṛju-yate | vṛjināni | bruvantaḥ // RV_5,12.5 //
yaḥ | te | agne | namasā | yajñam | īṭe | ṛtam | saḥ | pāti | aruṣasya | vṛṣṇaḥ | tasya | kṣayaḥ | pṛthuḥ | ā | sādhuḥ | etu | pra-sarsrāṇasya | nahuṣasya | śeṣaḥ // RV_5,12.6 //
//4//.

-RV_4:1/5-
(RV_5,13)
arcantaḥ | tvā | havāmahe | arcantaḥ | sam | idhīmahi | agne | arcantaḥ | ūtaye // RV_5,13.1 //
agneḥ | stomam | manāmahe | sidhram | adya | divi-spṛśaḥ | devasya | draviṇasyavaḥ // RV_5,13.2 //
agniḥ | juṣata | naḥ | giraḥ | hotā | yaḥ | mānuṣeṣu | ā | saḥ | yakṣat | daivyam | janam // RV_5,13.3 //
tvam | agne | sa-prathāḥ | asi | juṣṭaḥ | hotā | vareṇyaḥ | tvayā | yajñam | vi | tanvate // RV_5,13.4 //
tvām | agne | vāja-sātamam | viprāḥ | vardhanti | su-stutam | saḥ | naḥ | rāsva | su-vīryam // RV_5,13.5 //
agne | nemiḥ | arān-iva | devān | tvam | pari-bhūḥ | asi | ā | rādhaḥ | citram | ṛñjase // RV_5,13.6 //
//5//.

-RV_4:1/6-
(RV_5,14)
agnim | stomena | bodhaya | sam-idhānaḥ | amartyam | havyā | deveṣu | naḥ | dadhat // RV_5,14.1 //
tam | adhvareṣu | īḷate | devam | martāḥ | amartyam | yajiṣṭham | mānuṣe | jane // RV_5,14.2 //
tam | hi | śaśvantaḥ | īḷate | srucā | devam | ghṛta-ścutā | agnim | havyāya | voḷhave // RV_5,14.3 //
agniḥ | jātaḥ | arocata | ghnan | dasyūn | jyotiṣā | tamaḥ | avindat | gāḥ | apaḥ | svaḥ // RV_5,14.4 //
agnim | īḷenyam | kavim | ghṛta-pṛṣṭham | saparyata | vetu | me | ṣṛṇavat | havam // RV_5,14.5 //
agnim | ghṛtena | vavṛdhuḥ | stomebhiḥ | viśva-carṣaṇim | su-ādhībhiḥ | vacasyu-bhiḥ // RV_5,14.6 //
//6//.

-RV_4:1/7-
(RV_5,15)
pra | vedhase | kavaye | vedyāya | giram | bhare | yaśase | pūrvyāya | ghṛta-prasattaḥ | asuraḥ | su-śevaḥ | rāyaḥ | dhartā | dharuṇaḥ | vasvaḥ | agniḥ // RV_5,15.1 //
ṛtena | ṛtam | dharuṇam | dhārayanta | yajñasya | śoke | parame | vi-oman | divaḥ | dharman | dharuṇe | seduṣaḥ | nṝn | jātaiḥ | ajātān | abhi | ye | nanakṣuḥ // RV_5,15.2 //
aṃhaḥ-yuvaḥ | tanvaḥ | tanvate | vi | vayaḥ | mahat | dustaram | pūrvyāya | saḥ | sam-vataḥ | nava-jātaḥ | tuturyāt | siṃham | na | kruddham | abhitaḥ | pari | sthuḥ // RV_5,15.3 //
mātāiva | yat | bharase | paprathānaḥ | janam-janam | dhāyase | cakṣase | ca | vayaḥ-vayaḥ | jarase | yat | dadhānaḥ | pari | tmanā | viṣu-rūpaḥ | jigāsi // RV_5,15.4 //
vājaḥ | nu | te | śavasaḥ | pātu | antam | urum | dogham | dharuṇam | deva | rāyaḥ | padam | na | tāyuḥ | guhā | dadhānaḥ | mahaḥ | rāye | citayan | atrim | aspar ity aspaḥ // RV_5,15.5 //
//7//.

-RV_4:1/8-
(RV_5,16)
bṛhat | vayaḥ | hi | bhānave | arca | devāya | agnaye | yam | mitram | na | praśast i-bhiḥ | martāsaḥ | dadhire | puraḥ // RV_5,16.1 //
saḥ | hi | dyu-bhiḥ | janānām | hotā | dakṣasya | bāhvoḥ | vi | havyam | agniḥ | ānuṣak | bhagaḥ | na | vāram | ṛṇvati // RV_5,16.2 //
asya | stome | maghonaḥ | sakhye | vṛddha-śociṣaḥ | viśvā | yasmin | tuvi-svaṇi | sam | arye | śuṣmam | ādadhuḥ // RV_5,16.3 //
adha | hi | agne | eṣām | su-vīryasya | maṃhanā | tam | it | yahvam | na | rodasī iti | pari | śravaḥ | babhūvatuḥ // RV_5,16.4 //
nu | naḥ | ā | ihi | vāryam | agne | gṛṇānaḥ | ā | bhara | ye | vayam | ye | ca | sūrayaḥ | svasti | dhāmahe | sacā | uta | edhi | pṛt-su | naḥ | vṛdhe // RV_5,16.5 //
//8//.

-RV_4:1/9-
(RV_5,17)
ā yajñaiḥ | deva | martyaḥ | itthā | tavyāṃsam | ūtaye | agnim | kṛte | su-adhvare | pūruḥ | īḷīta | avase // RV_5,17.1 //
asya | hi | svayaśaḥ-taraḥ | āsā | vi-dharman | manyase | tam | nākam | citra-śociṣam | mandram | paraḥ | manīṣayā // RV_5,17.2 //
asya | vai | asau | oṃ iti | arciṣā | yaḥ | ayukta | tujā | girā | divaḥ | na | yasya | retasā | bṛhat | śocanti | arcayaḥ // RV_5,17.3 //
asya | kratvā | vi-cetasaḥ | dasmasya | vasu | rathe | ā | adha | viśvāsu | havyaḥ | agniḥ | vikṣu | pra | śasyate // RV_5,17.4 //
nu | naḥ | it | hi | vāryam | āsā | sacanta | sūrayaḥ | ūrjaḥ | napāt | abhiṣṭaye | pāhi | śagdhi | svastaye | uta | edhi | pṛt-su | naḥ | vṛdhe // RV_5,17.5 //
//9//.

-RV_4:1/10-
(RV_5,18)
prātaḥ | agniḥ | puru-priyaḥ | viśaḥ | staveta | atithiḥ | viśvāni | yaḥ | amartyaḥ | havyā | marteṣu | raṇyati // RV_5,18.1 //
dvitāya | mṛkta-vāhase | svasya | dakṣasya | maṃhanā | indum | saḥ | dhatte | ānuṣak | stotā | cit te | amartya // RV_5,18.2 //
tam | vaḥ | dīrghāyu-śociṣam | girā | huve | maghonām | ariṣṭaḥ | yeṣām | rathaḥ | vi | aśva-dāvan | īyate // RV_5,18.3 //
citrā | vā | yeṣu | dīdhitiḥ | āsan | ukthā | pānti | ye | stīrṇam | barhiḥ | svaḥ-nare | śravāṃsi | dadhire | pari // RV_5,18.4 //
ye | me | pañcāśatam | daduḥ | aśvānām | sadha-stuti | dyu-mat | agne | mahi | śravaḥ | bṛhat | kṛdhi | maghonām | nṛ-vat | amṛta | nṛṇām // RV_5,18.5 //
//10//.

-RV_4:1/11-
(RV_5,19)
abhi | ava-sthāḥ | pra | jāyante | pra | vavreḥ | vavriḥ | ciketa | upa-sthe | mātuḥ | vi | caṣte // RV_5,19.1 //
juhure | vi | citayantaḥ | animiṣam | nṛmṇam | pānti | ā | dṛḷhām | puram | viviśuḥ // RV_5,19.2 //
ā | śvaitreyasya | jantavaḥ | dyu-mat | vardhanta | kṛṣṭayaḥ | niṣka-grīvaḥ | bṛhat-ukthaḥ | enā | madhvā | na | vāja-yuḥ // RV_5,19.3 //
priyam | dugdham | na | kāmyam | ajāmi | jāmyoḥ | sacā | gharmaḥ | na | vāja-jaṭharaḥ | adabdhaḥ | śaśvataḥ | dabhaḥ // RV_5,19.4 //
krīḷan | naḥ | raśme | ā | bhuvaḥ | sam | bhasmanā | vāyunā | vevidānaḥ | tāḥ | asya | san | dhṛṣajaḥ | na | tigmāḥ | su-saṃśitāḥ | vakṣyaḥ | vakṣaṇe--sthāḥ // RV_5,19.5 //
//11//.

-RV_4:1/12-
(RV_5,20)
yam | agne | vāja-sātama | tvam | cit | manyase | rayim | tam | naḥ | gīḥ-bhiḥ | śravāyyam | deva-trā | panaya | yujam // RV_5,20.1 //
ye | agne | na | īrayanti | te | vṛddhāḥ | ugrasya | śavasaḥ | apa | dveṣaḥ | apa | hvaraḥ | anya-vratasya | saścire // RV_5,20.2 //
hotāram | tvā | vṛṇīmahe | agne | dakṣasya | sādhanam | yajñeṣu | pūrvyam | girā | prayasvantaḥ | havāmahe // RV_5,20.3 //
itthā | yathā | te | ūtaye | sahasāvan | dive--dive | rāye | ṛtāya | sukrato itisu-krato | gobhiḥ | syāma | sadha-mādaḥ | vīraiḥ | syāma | sadha-mādaḥ // RV_5,20.4 //
//12//.

-RV_4:1/13-
(RV_5,21)
manuṣvat | tvā | ni | dhīmahi | manuṣvat | sam | idhīmahi | agne | manuṣvat | aṅgi raḥ | devān | deva-yate | yaja // RV_5,21.1 //
tvam | hi | mānuṣe | jane | agne | su-prītaḥ | idhyase | srucaḥ | tvā | yanti | ānuṣak | su-jāta | sarpiḥ-āsute // RV_5,21.2 //
tvām | viśve | sajoṣasaḥ | devāsaḥ | dūtam | akrata | saparyantaḥ | tvā | kave | yajñeṣu | devam | īḷate // RV_5,21.3 //
devam | vaḥ | deva-yajyayā | agnim | īḷīta | martyaḥ | sam-iddhaḥ | śukra | dīdi hi | ṛtasya | yonim | ā | asadaḥ | sasasya | yonim | ā | asadaḥ // RV_5,21.4 //
//13//.

-RV_4:1/14-
(RV_5,22)
pra | viśva-sāman | atri-vat | arca | pāvaka-śociṣe | yaḥ | adhvareṣu | īḍyaḥ | hotā | mandra-tamaḥ | viśi // RV_5,22.1 //
ni | agnim | jāta-vedasam | dadhāta | devam | ṛtvijam | pra | yajñaḥ | etu | ānuṣak | adya | devavyacaḥ-tamaḥ // RV_5,22.2 //
cikitvit-manasam | tvā | devam | martāsaḥ | ūtaye | vareṇyasya | te | avasaḥ | iyānāsaḥ | amanmahi // RV_5,22.3 //
agne | cikiddhi | asya | naḥ | idam | vacaḥ | sahasya | tam | / tvā | su-śipra | dam-pate | stomaiḥ | vardhanti | atrayaḥ | gīḥ-bhiḥ | śumbhanti | atrayaḥ // RV_5,22.4 //
//14//.

-RV_4:1/15-
(RV_5,23)
agne | sahantam | ā | bhara | dyumnasya | pra-sahā | rayim | viśvāḥ | yaḥ | carṣaṇīḥ | abhi | āsā | vājeṣu | sasahat // RV_5,23.1 //
tam | agne | pṛtanāsaham | rayim | sahasvaḥ | ā | bhara | tvam | hi | satyaḥ | adbhutaḥ | dātā | vājasya | go--mataḥ // RV_5,23.2 //
viśve | hi | tvā | sa-joṣasaḥ | janāsaḥ | vṛkta-barhiṣaḥ | hotāram | sadma-su | priyam | vyanti | vāryā | puru // RV_5,23.3 //
saḥ | hi | sma | viśva-carṣaṇiḥ | abhi-māti | sahaḥ | dadhe | agne | eṣu | kṣayeṣu | ā | revat | naḥ | śukra | dīdihi | dyu-mat | pāvaka | dīdihi // RV_5,23.4 //
//15//.

-RV_4:1/16-
(RV_5,24)
agne | tvam | naḥ | antamaḥ | uta | trātā | śivaḥ | bhava | varūthyaḥ // RV_5,24.1 //
vasuḥ | agniḥ | vasu-śravā | accha | nakṣi | dyumat-tamam | rayim | dāḥ // RV_5,24.2 //
saḥ | naḥ | bodhi | śrudhi | havam | uruṣya | naḥ | agha-yataḥ | samasmāt // RV_5,24.3 //
tam | tvā | śociṣṭha | dīdi-vaḥ | sumnāya | nūnam | īmahe | sakhi-bhyaḥ // RV_5,24.4 //
//16//.

-RV_4:1/17-
(RV_5,25)
accha | vaḥ | agnim | avase | devam | gāsi | saḥ | naḥ | vasuḥ | rāsat | putraḥ | ṛṣūṇām | ṛta-vā | parṣati | dviṣaḥ // RV_5,25.1 //
saḥ | hi | satyaḥ | yam | pūrve | cit | devāsaḥ | cit | yam | īdhire | hotāram | mandra-jihvam | it | sudīti-bhiḥ | vibhāvasum // RV_5,25.2 //
saḥ | naḥ | dhītī | variṣthayā | śreṣṭhayā | ca | su-matyā | agne | rāyaḥ | didīhi | naḥ | suvṛkti-bhiḥ | vareṇya // RV_5,25.3 //
agniḥ | deveṣu | rājati | agniḥ | marteṣu | āviśan | agniḥ | naḥ | havya-vāhanaḥ | agnim | dhībhiḥ | saparyata // RV_5,25.4 //
agniḥ | tuviśravaḥ-tamam | tuvi-brahmāṇam | ut-tamam | atūrtam | śravayat-patim | putran | dadāti | dāśuṣe // RV_5,25.5 //
//17//.

-RV_4:1/18-
agniḥ | dadāti | sat-patim | sasāha | yaḥ | yudhā | nṛ-bhiḥ | agniḥ | atyam | raghu-syadam | jetāram | aparājitam // RV_5,25.6 //
yat | vāhiṣṭham | tat | agnaye | bṛhat | arca | vibhāvaso itivibhāvaso | mahiṣī-iva | tvat | rayiḥ | tvat | vājāḥ | ut | īrate // RV_5,25.7 //
tava | dyu-mantaḥ | arcayaḥ | grāvāiva | ucyate | bṛhat | uto iti | te | tanyatuḥ | yathā | svānaḥ | arta | tmanā | divaḥ // RV_5,25.8 //
eva | agnim | vasu-yavaḥ | sahasānam | vavandima | saḥ | naḥ | viśvā | at i | dviṣaḥ | parṣat | nāvāiva | su-kratuḥ // RV_5,25.9 //
//18//.

-RV_4:1/19-
(RV_5,26)
agne | pāvaka | rociṣā | mandrayā | deva | jihvayā | ā | devān | vakṣi | yakṣi | ca // RV_5,26.1 //
tam | tvā | ghṛtasno itighṛta-sno | īmahe | citrabhāno iticitra-bhāno | svaḥ-dṛśam | devān | ā | vītaye | vaha // RV_5,26.2 //
vīti-hotram | tvā | kave | dyu-mantam | sam | idhīmahi | agne | bṛhantam | adhvare // RV_5,26.3 //
agne | viśve--bhiḥ | ā | gahi | deve--bhiḥ | havya-dātaye | hotāram | tvā | vṛṇīmahe // RV_5,26.4 //
yajamānāya | sunvate | ā | agne | su-vīrya | vaha | devaiḥ | ā | satsi | barhiṣi // RV_5,26.5 //
//19//.

-RV_4:1/20-
sam-idhanaḥ | sahasra-jit | agne | dharmāṇi | puṣyasi | devānām | dūtaḥ | ukthyaḥ // RV_5,26.6 //
ni | agnim | jāta-vedasam | hotra-vāham | yaviṣṭhyam | dadhāta | devam | ṛtvijam // RV_5,26.7 //
pra | yajñaḥ | etu | ānuṣak | adya | devavyacaḥ-tamaḥ | stṛṇīta | barhiḥ | āsade // RV_5,26.8 //
ā | idam | marutaḥ | aśvinā | mitraḥ | sīdantu | varuṇaḥ | devāsaḥ | sarvayā | vi śā // RV_5,26.9 //
//20//.

-RV_4:1/21-
(RV_5,27)
anasvantā | sat-patiḥ | mamahe | me | gāvā | cetiṣṭhaḥ | asuraḥ | maghonaḥ | traivṛṣṇaḥ | agne | daśa-bhiḥ | sahasraiḥ | vaiśvānara | tri-aruṇaḥ | ciketa // RV_5,27.1 //
yaḥ | me | śatā | ca | viṃśatim | ca | gonām | harī iti | ca | yuktā | su-dhurā | dadāti | vaiśvānara | su-stutaḥ | vavṛdhānaḥ | agne | yaccha | tri-aruṇāya | śarma // RV_5,27.2 //
eva | te | agne | su-matim | cakānaḥ | naviṣṭhāya | navamam | trasadasyuḥ | yaḥ | me | giraḥ | tuvijātasya | pūrvīḥ | yuktena | abhi | tri-aruṇaḥ | gṛṇāti // RV_5,27.3 //
yaḥ | me | iti | pra-vocati | aśva-medhāya | sūraye | dadat | ṛcā | sanim | yate | dadat | medhām | ṛta-yate // RV_5,27.4 //
yasya | mā | paruṣāḥ | śatam | ut-harṣayanti | ukṣaṇaḥ | aśva-medhasya | dānāḥ | somāḥ-iva | tri-āśiraḥ // RV_5,27.5 //
indrāgnī iti | śata-dāvni | aśva-medhe | su-vīryam | kṣatram | dhārayatam | bṛhat | divi | sūryam-iva | ajaram // RV_5,27.6 //
//21//.

-RV_4:1/22-
(RV_5,28)
sam-iddhaḥ | agniḥ | divi | śociḥ | aśret | pratyaṅ | uṣasam | urviyā | vi | bhāti | eti | prācī | viśva-vārā | namaḥ-bhiḥ | devān | īḷānā | haviṣā | ghṛtācī // RV_5,28.1 //
sam-idhyamānaḥ | amṛtasya | rājasi | haviḥ | kṛṇvantam | sacase | svastaye | viśvam | saḥ | dhatte | draviṇam | yam | invasi | ātithyam | agne | ni | ca | dhatte | it | puraḥ // RV_5,28.2 //
agne | śardha | mahate | saubhagāya | tava | dyumnāni | ut-tamāni | santu | sam | jaḥ-patyam | su-yamam | ā | kṛṇuṣva | śatru-yatām | abhi | tiṣṭha | mahāṃsi // RV_5,28.3 //
sam-iddhasya | pra-mahasaḥ | agne | vande | tava | śriyam | vṛṣabhaḥ | dyumna-vān | asi | sam | adhvareṣu | idhyase // RV_5,28.4 //
sam-iddhaḥ | agne | āhuta | devān | yakṣi | su-adhvara | tvam | hi | havya-vāṭ | asi // RV_5,28.5 //
ā | juhota | duvasyata | agnim | pra-yati | adhvare | vṛṇīdhvam | havya-vāhanam // RV_5,28.6 //
//22//.

-RV_4:1/23-
(RV_5,29)
trī | aryamā | manuṣaḥ | deva-tātā | trī | rocanā | divyā | dhārayanta | arcanti | tvā | marutaḥ | pūta-dakṣāḥ | tvam | eṣām | ṛṣiḥ | indra | asi | dhīraḥ // RV_5,29.1 //
anu | yat | īm | marutaḥ | mandasānam | ārcan | indram | papi-vāṃsam | sutasya | ā | adatta | vajram | abhi | yat | ahim | han | apaḥ | yahvīḥ | asṛjat | sartavai | oṃ iti // RV_5,29.2 //
uta | brahmāṇaḥ | marutaḥ | me | asya | indraḥ | somasya | su-sutasya | peyāḥ | tat | hi | havyam | manuṣe | gāḥ | avindat | ahan | ahim | papi-vān | indraḥ | asya // RV_5,29.3 //
āt | rodasī iti | vi-taram | vi | skabhāyat | sam-vivyānaḥ | cit | bhayase | mṛgam | karitikaḥ | jigartim | indraḥ | apa-jargurāṇaḥ | prati | śvasantam | ava | dānavam | hannitihan // RV_5,29.4 //
adha | kratvā | magha-van | tubhyam | devāḥ | anu | viśve | adaduḥ | soma-peyam | yat | sūryasya | haritaḥ | patantīḥ | puraḥ | satīḥ | uparāḥ | etaśe | karitikaḥ // RV_5,29.5 //
//23//.

-RV_4:1/24-
nava | yat | asya | navatim | ca | bhogān | sākam | vajreṇa | magha-vā | vivṛścat | arcanti | indram | marutaḥ | sadha-sthe | traistubhena | vacasā | bādhata | dyām // RV_5,29.6 //
sakhā | sakhye | apacat | tūyam | agniḥ | asya | kratvā | mahiṣā | trī | śatāni | trī | sākam | indraḥ | manuṣaḥ | sarāṃsi | sutam | pibat | vṛtra-hatyāya | somam // RV_5,29.7 //
trī | yat | śatā | mahiṣāṇām | aghaḥ | māḥ | trī | sarāṃsi | magha-vā | somyā | apāḥ | kāram | na | viśve | ahvanta | devāḥ | bharam | indrāya | yat | ahim | jaghāna // RV_5,29.8 //
uśanā | yat | sahasyaiḥ | ayātam | gṛham | indra | jūjuvānebhiḥ | aśvaiḥ | vanvānaḥ | atra | saratham | yayātha | kutsena | devaiḥ | avanoḥ | ha | śuṣṇam // RV_5,29.9 //
pra | anyat | cakram | avṛhaḥ | sūryasya | kutsāya | anyat | varivaḥ | yātave | akar ity akaḥ | anāsaḥ | dasyūn | amṛṇaḥ | vadhena | ni | duryoṇe | avṛṇak | mṛdhra-vācaḥ // RV_5,29.10 //
//24//.

-RV_4:1/25-
stomāsaḥ | tvā | gauri-vīteḥ | avardhan | arandhayaḥ | vaidathināya | piprum | ā | tvām | ṛjiśvā | sakhyāya | cakre | pacan | paktīḥ | apibaḥ | somam | asya // RV_5,29.11 //
nava-gvāsaḥ | suta-sāomāsaḥ | indram | daśa-gvāsaḥ | abhi | arcanti | arkaiḥ | gavyam | cit | ūrvam | apidhāna-vantam | tam | cit | naraḥ | śaśamānāḥ | apa | vran // RV_5,29.12 //
katho iti | nu | te | pari | carāṇi | vidvān | vīryā | magha-van | yā | cakartha | yā | co iti | nu | navyā | kṛṇavaḥ | śaviṣṭha | pra | it | oṃ iti | tā | te | vidatheṣu | bravāma // RV_5,29.13 //
etā | viśvā | cakṛ-vān | indra | bhūri | apari-itaḥ | januṣā | vīryeṇa | yā | cit | nu | vajrin | kṛṇavaḥ | dadhṛṣvān | na | te | vartā | taviṣyāḥ | asti | tasyāḥ // RV_5,29.14 //
indra | brahma | kriyamāṇā | juṣasva | yā | te | śaviṣṭha | navyāḥ | akarma | vastrāiva | bhadrā | su-kṛtā | vasu-yuḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣam // RV_5,29.15 //
//25//.

-RV_4:1/26-
(RV_5,30)
kva | syaḥ | vīraḥ | kaḥ | apaśyat | indram | sukha-ratham | īyamānam | hari-bhyām | yaḥ | rāyā | vajrī | suta-somam | icchan | tat | okaḥ | gantā | puru-hūtaḥ | ūtī // RV_5,30.1 //
ava | acacakṣam | padam | asya | sasvaḥ | ugram | ni-dhātuḥ | anu | āyam | icchan | apṛccham | anyān | uta | te | me | āhuḥ | indram | naraḥ | bubudhānāḥ | aśema // RV_5,30.2 //
pra | nu | vayam | sute | yā | te | kṛtāni | indra | bravāma | yāni | naḥ | jujoṣaḥ | vedat | avidvān | śṛṇavat | ca | vidvān | vahate | ayam | magha-vā | sarva-senaḥ // RV_5,30.3 //
sthiram | manaḥ | cakṛṣe | jātaḥ | indra | veṣi | it | ekaḥ | yudhaye | bhūyasaḥ | cit | aśmānam | cit | śavasā | didyutaḥ | vi | vidaḥ | gavām | ūrvam | usriyāṇām // RV_5,30.4 //
paraḥ | yat | tvam | paramaḥ | ājaniṣṭhāḥ | parāvati | śrutyam | nāma | bibhrat | ataḥ | cit | indrāt | abhayanta | devāḥ | viśvāḥ | apaḥ | ajayat | dāsa-patnīḥ // RV_5,30.5 //
//26//.

-RV_4:1/27-
tubhya | it | ete | marutaḥ | su-śevāḥ | arcanti | arkam | sunvanti | andhaḥ | ahim | ohānam | apa | āśayānam | pra | māyābhiḥ | māyinam | sakṣat | indraḥ // RV_5,30.6 //
vi | su | mṛdhaḥ | januṣā | dānam | invan | ahan | gavā | magha-van | sam-cakānaḥ | atra | dāsasya | namuceḥ | śiraḥ | yat | avartayaḥ | manave | gātum | icchan // RV_5,30.7 //
yujam | hi | mām | akṛthāḥ | āt | it | indra | śiraḥ | dāsasya | namuceḥ | mathāyan | aśmānam | cit | svaryam | vartamānam | pra | cakriyāiva | rodasī iti | marut-bhyaḥ // RV_5,30.8 //
striyaḥ | hi | dāsaḥ | āyudhāni | cakre | kim | mā | karan | abalāḥ | asya | senāḥ | antaḥ | hi | akhyat | ubhe iti | asya | dheneiti | atha | upa | pra | ait | yudhaye | dasyum | indraḥ // RV_5,30.9 //
sam | atra | gāvaḥ | abhitaḥ | anavanta | iha-iha | vatsaiḥ | vi-yutāḥ | yat | āsan | sam | tāḥ | indraḥ | asṛjat | asya | śākaiḥ | yat | īm | somāsaḥ | su-sutāḥ | amandan // RV_5,30.10 //
//27//.

-RV_4:1/28-
yat | īm | somāḥ | babhru-dhūtāḥ | amandan | aroravīt | vṛṣabhaḥ | sādaneṣu | puram-daraḥ | papi-vān | indraḥ | asya | punaḥ | gavām | adadāt | usriyāṇām // RV_5,30.11 //
bhadram | idam | ruśamāḥ | agne | akran | gavām | catvāri | dadataḥ | sahasrā | ṛṇam-cayasya | pra-yatā | maghāni | prati | agrabhīṣma | nṛ-tamasya | nṛṇām // RV_5,30.12 //
su-peśasam | mā | ava | sṛjanti | astam | gavām | sahasraiḥ | ruśamāsaḥ | agne | tīvrāḥ | indram | amamanduḥ | sutāsaḥ | aktoḥ | vi-uṣṭau | pari-takmyāyāḥ // RV_5,30.13 //
aucchat | sā | rātrī | pari-takmyā | yā | ṛṇam-caye | rājani | ruśamānām | atyaḥ | na | vājī | raghuḥ | ajyamānaḥ | babhruḥ | catvāri | asanat | sahasrā // RV_5,30.14 //
catuḥ-sahasram | gavyasya | paśvaḥ | prati | agrabhīṣma | ruśameṣu | agne | gharmaḥ | cit | taptaḥ | pra-vṛje | yaḥ | āsīt | ayasmayaḥ | tam | oṃ iti | ādāma | viprāḥ // RV_5,30.15 //
//28//.

-RV_4:1/29-
(RV_5,31)
indraḥ | rathāya | pra-vatam | kṛṇoti | yam | adhi-asthāt | magha-vā | vja-yantam | yūthāiva | paśvaḥ | vi | unoti | gopāḥ | ariṣṭaḥ | yāti | prathamaḥ | sisāsan // RV_5,31.1 //
ā | pra | drava | hari-vaḥ | mā | vi | venaḥ | piśaṅga-rāte | abhi | naḥ | sacasva | nahi | tvat | indra vasyaḥ | anyat | asti | amemān | cit | jani-vataḥ | cakartha // RV_5,31.2 //
ut | yat | sahaḥ | sahasaḥ | ā | ajaniṣṭa | dediṣṭe | indraḥ | indriyāṇi | viśvā | pra | acodayat | su-dughāḥ | vavre | antaḥ | vi | jyotiṣā | sam-vavṛtvat | tamaḥ | avar ity avaḥ // RV_5,31.3 //
anavaḥ | te | ratham | aśvāya | takṣan | tvaṣṭā | vajram | puru-hūta | dyu-mantam | brahmāṇaḥ | indram | mahayantaḥ | arkaiḥ | avardhayan | ahaye | hantavai | oṃ iti // RV_5,31.4 //
vṛṣṇe | yat | te | vṛṣaṇaḥ | arkam | arcān | indra | grāvāṇaḥ | aditiḥ | sa-joṣāḥ | anaśvāsaḥ | ye | pavayaḥ | arathāḥ | indra-iṣitāḥ | abhi | avartanta | dasyūn // RV_5,31.5 //
//29//.

-RV_4:1/30-
pra | te | pūrvāṇi | karaṇāni | vocam | pra | nūtanā | magha-van | yā | cakartha | śakt i-vaḥ | yat | vi-bharāḥ | rodasī iti | ubhe iti | jayan | apaḥ | manave | dānu-citrāḥ // RV_5,31.6 //
tat | it | nu | te | karaṇam | dasma | vipra | ahim | yat | ghnan | ojaḥ | atra | abhimīthāḥ | śuṣṇasya | cit | pari | māyāḥ | agṛbhṇāḥ | pra-pitvam | yan | apa | dasyūn | asedhaḥ // RV_5,31.7 //
tvam | apaḥ | yadave | turvaśāya | aramayaḥ | su-dughāḥ | pāraḥ | indra | ugram | ayātam | avahaḥ | ha | kutsam | sam | ha | yat | vām | uśanā | aranta | devāḥ // RV_5,31.8 //
indrākutsā | vahamānā | rathena | ā | vām | atyāḥ | api | karṇe | vahantu | niḥ | sīm | at-bhyaḥ | dhamathaḥ | niḥ | sadha-sthāt | maghonaḥ | hṛdaḥ | varathaḥ | tamāṃsi // RV_5,31.9 //
vātasya | yuktān | su-yujaḥ | cit | aśvān | kaviḥ | cit | eṣaḥ | ajagan | avasyuḥ | viśve | te | atra | marutaḥ | sakhāyaḥ | indra | brahmāṇi | taviṣīm | avardhan // RV_5,31.10 //
//30//.

-RV_4:1/31-
sūraḥ | cit | ratham | pari-takmyāyām | pūrvam | karat | uparam | jūju-vāṃsam | bharat | cakram | etaśaḥ | sam | riṇāti | puraḥ | dadhat | saniṣyati | kratum | naḥ // RV_5,31.11 //
ā | ayam | janāḥ | abhi-cakṣe | jagāma | indraḥ | sakhāyam | suta-somam | icchan | vadan | grāvā | ava | vedim | bhriyāte | yasya | jīram | adhvaryavaḥ | caranti // RV_5,31.12 //
ye | cākananta | cākananta | nu | te | martāḥ | amṛta | mo iti | te | aṃhaḥ | ā | aran | vavandhi | yajyūn | uta | teṣu | dhehi | ojaḥ | janeṣu | yeṣu | te | syāma // RV_5,31.13 //
//31//.

-RV_4:1/32-
(RV_5,32)
adardaḥ | utsam | asṛjaḥ | vi | khāni | tvam | arṇavān | badbadhānān | aramṇāḥ | mahāntam | indra | parvatam | vi | yat | varitivaḥ | sṛjaḥ | vi | dhārāḥ | ava | dānavam | hannitihan // RV_5,32.1 //
tvam | utsān | ṛtu-bhiḥ | badbadhānān | araṃhaḥ | ūdhaḥ | parvatasya | vajri n | ahim | cit | ugra | pra-yutam | śayānam | jaghanvān | indra | taviṣīm | adhatthāḥ // RV_5,32.2 //
tyasya | cit | mahataḥ | niḥ | mṛgasya | vadhaḥ | jaghāna | taviṣībhiḥ | indraḥ | yaḥ | ekaḥ | it | apratiḥ | manyamānaḥ | āt | asmāt | anyaḥ | ajaniṣṭa | tavyān // RV_5,32.3 //
tyam | cit | eṣām | svadhayā | madantam | mihaḥ | napātam | su-vṛdham | tamaḥ-gām | vṛṣa-prabharmā | dānavasya | bhāmam | vajreṇa | vajrī | ni | jaghāna | śuṣṇam // RV_5,32.4 //
tyam | cit | asya | kratu-bhiḥ | ni-sattam | amarmaṇaḥ | vidat | it | asya | marma | yat | īm | su-kṣatra | pra-bhṛtā | madasya | yuyutsantam | tamasi | harmye | dhāḥ // RV_5,32.5 //
tyam | cit | itthā | katpayam | śayānam | asūrye | tamasi | vavṛdhānam | tam | cit | mandānaḥ | vṛṣabhaḥ | sutasya | uccaiḥ | indraḥ | apa-gūrya | jaghāna // RV_5,32.6 //
//32//.

-RV_4:1/33-
ut | yat | indraḥ | mahate | dānavāya | vadhaḥ | yamiṣṭa | sahaḥ | aprati-itam | yat | īm | vajrasya | pra-bhṛtau | dadābha | viśvasya | jantoḥ | adhamam | cakāra // RV_5,32.7 //
tyam | cit | arṇam | madhu-pam | śayānam | asinvam | vavram | mahi | ādat | ugraḥ | apādam | atram | mahatā | vadhena | ni | duryoṇe | avṛṇak | mṛdhra-vācam // RV_5,32.8 //
kaḥ | asya | śuṣmam | taviṣīm | varāte | ekaḥ | dhanā | bharate | aprati-itaḥ | ime | cit | asya | jrayasaḥ | nu | devī iti | indrasya | ojasaḥ | bhiyasā | jihāteiti // RV_5,32.9 //
ni | asmai | devī | sva-dhitiḥ | jihīte | indrāya | gātuḥ | uśatī-iva | yeme | sam | yat | ojaḥ | yuvate | viśvam | ābhiḥ | anu | svadhāvne | kṣitayaḥ | namanta // RV_5,32.10 //
ekam | nu | tvā | sat-patim | pāñca-janyam | jātam | śṛṇomi | yaśasam | janeṣu | tam | me | jagṛbhre | āśasaḥ | naviṣṭham | doṣā | vastoḥ | havamānāsaḥ | indram // RV_5,32.11 //
eva | hi | tvām | ṛtu-thā | yātayantam | maghā | viprebhyaḥ | dadatam | śṛṇomi | kim | te | brahmāṇaḥ | gṛhate | sakhāyaḥ | ye | tvāyā | ni-dadhuḥ | kāmam | indra // RV_5,32.12 //
//33//.




-RV_4:2/1-
(RV_5,33)
mahi | mahe | tavase | dīdhye | nṝn | indrāya | itthā | tavase | atavyān | yaḥ | asmai | su-matim | vāja-sātau | stutaḥ | jane | sa-maryaḥ | ciketa // RV_5,33.1 //
saḥ | tvam | naḥ | indra | dhiyasānaḥ | arkaiḥ | harīṇām | vṛṣan | yoktram | aśreḥ | yāḥ | itthā | magha-van | anu | joṣam | vakṣaḥ | abhi | pra | aryaḥ | sakṣi | janān // RV_5,33.2 //
na | te | te | indra | abhi | asmat | ṛṣva | ayuktāsaḥ | abrahmatā | yat | asan | ti ṣṭha | ratham | adhi | tam | vajra-hasta | ā | raśmim | deva | yamase | su-aśvaḥ // RV_5,33.3 //
puru | yat | te | indra | santi | ukthā | gave | cakartha | urvarāsu | yudhyan | tatakṣe | sūryāya | cit | okasi | sve | vṛṣā | samat-su | dāsasya | nāma | cit // RV_5,33.4 //
vayam | te | te | indra | ye | ca | naraḥ | śardhaḥ | jajñānāḥ | yātāḥ | ca | rathāḥ | ā | asmān | jagamyāt | ahi-śuṣma | satvā | bhagaḥ | na | havyaḥ | pra-bhṛtheṣu | cāruḥ // RV_5,33.5 //
//1//.

-RV_4:2/2-
papṛkṣeṇyam | indra | tve iti | hi | ojaḥ | nṛmṇāni | ca | nṛtamānaḥ | amartaḥ | saḥ | naḥ | enīm | vasavānaḥ | rayim | dāḥ | pra | aryaḥ | stuṣe | tuvi-maghasya | dānam // RV_5,33.6 //
eva | naḥ | indra | ūti-bhiḥ | ava | pāhi | gṛṇataḥ | śūra | karūn | uta | tvacam | dadataḥ | vāja-sātau | piprīhi | madhvaḥ | su-sutasya | cāroḥ // RV_5,33.7 //
uta | tye | mā | pauru-kutasyasya | sūreḥ | trasadasyoḥ | hiraṇinaḥ | rarāṇāḥ | vahantu | mā | daśa | śyetāsaḥ | asya | gairi-kṣitasya | kratu-bhiḥ | nu | saśce // RV_5,33.8 //
uta | tye | mā | māruta-aśvasya | śoṇāḥ | kratvāmaghāsaḥ | vidathasya | rātau | sahasrā | me | cyavatānaḥ | dadānaḥ | ānūkam | aryaḥ | vapuṣe | na | ārcat // RV_5,33.9 //
uta | tye | mā | dhvanyasya | juṣṭāḥ | lakṣmaṇyasya | su-rucaḥ | yatānāḥ | mahnā | rāyaḥ | sam-varaṇasya | ṛṣeḥ | vrajam | na | gāvaḥ | pra-yatāḥ | api | gman // RV_5,33.10 //
//2//.

-RV_4:2/3-
(RV_5,34)
ajāta-śatrum | ajarā | svaḥ-vatī | anu | svadhā | amitā | dasmam | īyate | sunotana | pacata | brahma-vāhase | puru-stutāya | pra-taram | dadhātana // RV_5,34.1 //
ā | yaḥ | somena | jaṭharam | apiprata | amandata | magha-vā | madhvaḥ | andhasaḥ | yat | īm | mṛgāya | hantave | mahāvadhaḥ | sahasra-bhṛṣṭim | uśanā | vadham | yamat // RV_5,34.2 //
yaḥ | asmai | ghraṃse | uta | vā | yaḥ | ūdhani | somam | sunoti | bhavati | dyu-mān | aha | apa-apa | sakraḥ | tatanuṣṭim | ūhati | tanū-śubhram | magha-vā | yaḥ | kava-sakhaḥ // RV_5,34.3 //
yasya | avadhīt | pitaram | yasya | mātaram | yasya | śakroaḥ | bhrātaram | na | ataḥ | īṣate | veti | it | oṃ iti | asya | pra-yatā | yatam-karaḥ | na | kilbiṣāt | īṣate | vasvaḥ | ākaraḥ // RV_5,34.4 //
na | pañca-bhiḥ | daśa-bhiḥ | vaṣṭi | ārabham | na | asunvatā | sacate | puṣyatā | cana | jināti | vā | it | amuyā | hanti | vā | dhuniḥ | ā | deva-yum | bhajati | go--mati | vraje // RV_5,34.5 //
//3//.

-RV_4:2/4-
vi-tvakṣaṇaḥ | sam-ṛtau | cakram-āsajaḥ | asunvataḥ | viṣuṇaḥ | sunvataḥ | vṛdhaḥ | indraḥ | viśvasya | damitā | vi-bhīṣaṇaḥ | yathāvaśam | nayati | dāsam | āryaḥ // RV_5,34.6 //
sam | īm | paṇeḥ | ajati | bhojanam | muṣe | vi | dāśuṣe | bhajati | sūnaram | vasu | duḥ-ge | cana | dhriyate | viśvaḥ | ā | puru | janaḥ | yaḥ | asya | taviṣīm | acukrudhat // RV_5,34.7 //
sam | yat | janau | su-dhanau | viśva-śardhasau | avet | indraḥ | magha-vā | goṣu | śubhriṣu | yujam | hi | anyam | akṛta | pra-vepanī | ut | īm | gavyam | sṛjate | satva-bhiḥ | dhuniḥ // RV_5,34.8 //
sahasra-sām | āgni-veśim | gṛṇīṣe | śatrim | agne | upa-mām | ketum | aryaḥ | tasmai | āpaḥ | sam-yataḥ | pīpayanta | tasmin | kṣatram | ama-vat | tveṣam | astu // RV_5,34.9 //
//4//.

-RV_4:2/5-
(RV_5,35)
yaḥ | te | sādhiṣṭhaḥ | avase | indra | kratuḥ | ṭam | ā | bhara | asmabhyam | carṣaṇ i-saham | sasnim | vājeṣu | dustaram // RV_5,35.1 //
yat | indra | te | catasraḥ | yat | śūra | santi | tisraḥ | yat | vā | pañca | kṣitīnām | avaḥ | tat | su | naḥ | ā | bhara // RV_5,35.2 //
ā | te | avaḥ | vareṇyam | vṛṣan-tamasya | hūmahe | vṛṣa-jūtiḥ | hi | jajñiṣe | ābhūbhiḥ | indra | turvaṇiḥ // RV_5,35.3 //
vṛṣā | hi | asi | rādhase | jajñiṣe | vṛṣṇi | te | śavaḥ | sva-kṣatram | te | dhṛṣam | manaḥ | satrāham | indra | paiṃsyam // RV_5,35.4 //
tvam | tam | indra | martyam | amitra-yantam | adri-vaḥ | sarva-rathā | śatakrato itiśata-krato | ni | yāhi | śavasaḥ | pate // RV_5,35.5 //
//5//.

-RV_4:2/6-
tvām | it | vṛtrahan-tama | janāsaḥ | vṛkta-barhiṣaḥ | ugram | pūrvīṣu | pūrvyam | havante | vāja-sātaye // RV_5,35.6 //
asmākam | indra | dustaram | puraḥ-yāvānam | ājiṣu | sa-yāvānam | dhane--dhane | vāja-yantam | ava | ratham // RV_5,35.7 //
asmākam | indra | ā | ihi | naḥ | ratham | ava | puram-dhyā | vayam | śaviṣṭha | vāryam | divi | śravaḥ | dadhīmahi | divi | stomam | manāmahe // RV_5,35.8 //
//6//.

-RV_4:2/7-
(RV_5,36)
saḥ | ā | gamat | indraḥ | yaḥ | vasūnām | ciketat | dātum | dāmanaḥ | rayīṇām | dhanva-caraḥ | na | vaṃsa-gaḥ | tṛṣāṇaḥ | cakamānaḥ | pibatu | dugdham | aṃśum // RV_5,36.1 //
ā | te | hanūiti | hari-vaḥ | śūra | śipreiti | ruhat | somaḥ | na | parvatasya | pṛṣṭhe | anu | tvā | rājan | arvataḥ | na | hinvan | gīḥ-bhiḥ | madema | puru-hūta | viśve // RV_5,36.2 //
cakram | na | vṛttam | puru-hūta | vepate | manaḥ | bhiyā | me | amateḥ | it | adri-vaḥ | rathāt | adhi | tvā | jaritā | sadāvṛdha | kuvit | nu | stoṣam | magha-van | puru-vasuḥ // RV_5,36.3 //
eṣaḥ | grāvāiva | jaritā | te | indra | iyarti | vācam | bṛhat | āśuṣāṇaḥ | pra | sevyena | magha-van | yaṃsi | rāyaḥ | pra | dakṣiṇit | hari-vaḥ | mā | vi | venaḥ // RV_5,36.4 //
vṛṣā | tvā | vṛṣaṇam | vardhatu | dyauḥ | vṛṣā | vṛṣa-bhyām | vahase | hari-bhyām | saḥ | naḥ | vṛṣā | vṛṣa-rathaḥ | su-śipra | vṛṣakrato itivṛṣa-krato | vṛṣā | vajrin | bhare | dhāḥ // RV_5,36.5 //
yaḥ | rohitau | vājinau | vājinī-vān | tri-bhiḥ | śataiḥ | sacamānau | adiṣṭa | yūne | sam | asmai | kṣitayaḥ | namantām | śruta-rathāya | marutaḥ | duvaḥ-yā // RV_5,36.6 //
//7//.

-RV_4:2/8-
(RV_5,37)
sam | bhānunā | yatate | sūryasya | ājuhvānaḥ | ghṛta-pṛṣṭhaḥ | su-añcāḥ | tasmai | amṛdhrāḥ | uṣasaḥ | vi | ucchān | yaḥ | indrāya | sunavāma | iti | āha // RV_5,37.1 //
samiddha-agniḥ | vanavat | stīrṇa-barhiḥ | yukta-grāvā | suta-somaḥ | jarāte | grāvāṇaḥ | yasya | iṣiram | vadanti | ayat | adhvaryuḥ | haviṣā | ava | sindhum // RV_5,37.2 //
vadhūḥ | iyam | patim | icchantī | eti | yaḥ | īm | vahāte | mahiṣīm | iṣirām | ā | asya | śravasyāt | rathaḥ | ā | ca | ghoṣāt | puru | sahasrā | pari | vartayāte // RV_5,37.3 //
na | saḥ | rājā | vyathate | yasmin | indraḥ | tīvram | somam | pibati | go--sakhāyam | ā | satvanaiḥ | ajati | hanti | vṛtram | kṣeti | kṣitīḥ | su-bhagaḥ | nāma | puṣyan // RV_5,37.4 //
puṣyāt | kṣeme | abhi | yoge | bhavāti | ubhe iti | vṛtau | saṃyatī itisam-yatī | sam | jayāti | priyaḥ | sūrye | priyaḥ | agnā | bhavāti | yaḥ | indrāya | suta-somaḥ | dadāśat // RV_5,37.5 //
//8//.

-RV_4:2/9-
(RV_5,38)
uroḥ | te | indra | rādhasaḥ | vi-bhvī | rātiḥ | śatakrato itiśata-krato | adha | naḥ | viśva-carṣaṇe | dyumnā | su-kṣatra | maṃhaya // RV_5,38.1 //
yat | īm | indra | śravāyyam | iṣam | śaviṣṭha | dadhiṣe | paprathe | dīrghaśrut-tamam | hiraṇya-varṇa | dustaram // RV_5,38.2 //
śuṣmāsaḥ | ye | te | adri-vaḥ | mehanā | keta-sāpaḥ | ubhā | devau | abhiṣṭaye | divaḥ | ca | gmaḥ | ca | rājathaḥ // RV_5,38.3 //
uto iti | naḥ | asya | kasya | cit | dakṣasya | tava | vṛtra-han | asmabhyam | nṛmṇam | ā | bhāra | asmabhyam | nṛ-manasyase // RV_5,38.4 //
nu | te | ābhiḥ | abhiṣṭi-bhiḥ | tava | śarman | śatakrato itiśata-krato | indra | syāma | su-gopāḥ | śūra | syāma | su-gopāḥ // RV_5,38.5 //
//9//.

-RV_4:2/10-
(RV_5,39)
yat | indra | citra | mehanā | asti | tvādātam | adri-vaḥ | rādhaḥ | tat | naḥ | vidadvaso
itividat-vaso | ubhayāhasti | ā | bhara // RV_5,39.1 //
yat | manyase | vareṇyam | indra | dyukṣam | tat | ā | bhara | vidyāma | tasya | te | vayam | akūpārasya | dāvane // RV_5,39.2 //
yat | te | ditsu | pra-rādhyam | manaḥ | asti | sṛutam | bṛhat | tena | dṛḷhā | cit | adri-vaḥ | ā | vājam | darṣi | sātaye // RV_5,39.3 //
maṃhiṣṭham | vaḥ | maghonām | rājānam | carṣaṇīnām | indram | upa | pra-śastaye | pūrvībhiḥ | jujuṣe | giraḥ // RV_5,39.4 //
asmai | it | kāvyam | vacaḥ | uktham | indrāya | śaṃsyam | tasmai | oṃ iti | brahma-vāhase | giraḥ | vardhanti | atrayaḥ | giraḥ | śumbhanti | atrayaḥ // RV_5,39.5 //
//10//.

-RV_4:2/11-
(RV_5,40)
ā | yāhi | adri-bhiḥ | sutam | somam | soma-pate | piba | vṛṣan | indra | vṛṣa-bhi ḥ | vṛtrahan-tama // RV_5,40.1 //
vṛṣā | grāvā | vṛṣā | madaḥ | vṛṣā | somaḥ | ayam | sutaḥ | vṛṣan | indra | vṛṣa-bhiḥ | vṛtrahan-tama // RV_5,40.2 //
vṛṣā | tvā | vṛṣaṇam | huve | vajrin | citrābhiḥ | ūti-bhiḥ | vṛṣan | indra | vṛṣa-bhiḥ | vṛtrahan-tama // RV_5,40.3 //
ṛjīṣī | vajrī | vṛṣabhaḥ | turāṣāṭ | śuṣmī | rājā | vṛtra-hā | sama-pāvā | yuktvā | hari-bhyām | upa | yāsat | arvāṅ | mādhyandine | savane | matsat | indraḥ // RV_5,40.4 //
yat | tvā | sūrya | svaḥ-bhānuḥ | tamasā | avidhyat | āsuraḥ | akṣetra-vit | yathā | mugdhaḥ | bhuvanāni | adīdhayuḥ // RV_5,40.5 //
//11//.

-RV_4:2/12-
svaḥ-bhānoḥ | adha | yat | indra | māyā | avaḥ | divaḥ | vartamānāḥ | ava-ahan | gūḷham | sūryam | tamasā | apa-vratena | turīyeṇa | brahmaṇā | avindat | atri ḥ // RV_5,40.6 //
mā | mām | imam | tava | santam | atre | irasyā | drugdhaḥ | bhiyasā | ni | gārīt | tvam | mitraḥ | asi | satya-rādhāḥ | tau | mā | iha | avatam | varuṇaḥ | ca | rājā // RV_5,40.7 //
grāvṇaḥ | brahmā | yuyujānaḥ | saparyan | kīriṇā | devān | namasā | upa-śikṣan | atriḥ | sūryasya | divi | cakṣuḥ | ā | adhāt | svaḥ-bhānoḥ | apa | māyā | adhukṣat // RV_5,40.8 //
yam | vai | sūryam | svaḥ-bhānuḥ | tamasā | avidhyat | āsuraḥ | atrayaḥ | tam | anu | avindan | nahi | anye | aśaknuvan // RV_5,40.9 //
//12//.

-RV_4:2/13-
(RV_5,41)
kaḥ | nu | vām | mitrāvaruṇau | ṛta-yan | divaḥ | vā | mahaḥ | pārthivasya | vā | de | ṛtasya | vā | sadasi | trāsīthām | naḥ | yajña-yate | vā | paśu-saḥ | na | vājān // RV_5,41.1 //
te | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | juṣanta | namaḥ-bhiḥ | vā | ye | dadhate | su-vṛktim | stomam | rudrāya | mīḷhuṣe | sa-joṣāḥ // RV_5,41.2 //
ā | vām | yeṣṭhā | aśvinā | huvadhyai | vātasya | patman | rathyasya | puṣṭau | uta | vā | divaḥ | asurāya | manma | pra | andhāṃsi-iva | yajyave | bharadhvam // RV_5,41.3 //
pra | sakṣaṇaḥ | divyaḥ | kaṇva-hotā | tritaḥ | divaḥ | sa-joṣāḥ | vātaḥ | agniḥ | pūṣā | bhagaḥ | pra-bhṛthe | viśva-bhojāḥ | ājim | na | jagmuḥ | āśvaśva-tamāḥ // RV_5,41.4 //
pra | vaḥ | rayim | yukta-aśvam | bharadhvam | rāyaḥ | eṣe | avase | dadhīta | dhīḥ | su-śevaḥ | evaiḥ | auśijasya | hotā | ye | vaḥ | evāḥ | marutaḥ | turāṇām // RV_5,41.5 //
//13//.

-RV_4:2/14-
pra | vaḥ | vāyum | ratha-yujam | kṛṇudhvam | pra | devam | vipram | panitāram | arkaiḥ | iṣudhyavaḥ | ṛta-sāpaḥ | puram-dhīḥ | vasvīḥ | naḥ | atra | patnīḥ | ā | dhiye | dhuritidhuḥ // RV_5,41.6 //
upa | vaḥ | eṣe | vandyebhiḥ | śūṣaiḥ | pra | yahvī iti | divaḥ | citayat-bhiḥ | arkaiḥ | uṣasānaktā | viduṣīivetividuṣī-iva | viśvam | ā | ha | vahataḥ | martyāya | yajñam // RV_5,41.7 //
abhi | vaḥ | arce | poṣyāvataḥ | nṝn | vāstoḥ | patim | tvaṣṭāram | rarāṇaḥ | dhanyā | sa-joṣāḥ | dhiṣaṇā | namaḥ-bhiḥ | vanaspatīn | oṣadhīḥ | rāyaḥ | eṣe // RV_5,41.8 //
tuje | naḥ | tane | parvatāḥ | santu | sva-etavaḥ | ye | vasavaḥ | na | vīrāḥ | panitaḥ | āptyaḥ | yajataḥ | sadā | naḥ | vardhāt | naḥ | śaṃsam | naryaḥ | abhiṣṭau // RV_5,41.9 //
vṛṣṇaḥ | astoṣi | bhūmyasya | garbham | tritaḥ | napātam | apām | su-vṛkti | gṛṇīte | agniḥ | etari | na | śūṣaiḥ | śociḥ-keśaḥ | ni | riṇāti | vanā // RV_5,41.10 //
//14//.

-RV_4:2/15-
kathā | mahe | rudriyāya | bravāma | kat | rāye | cikituṣe | bhagāya | āpaḥ | oṣadhīḥ | uta | naḥ | avantu | dyauḥ | vanā | girayaḥ | vṛkṣa-keśāḥ // RV_5,41.11 //
śṛṇotu | naḥ | ūrjām | patiḥ | giraḥ | saḥ | nabhaḥ | tarīyān | iṣiraḥ | pari-jmā | śṛṇvantu | āpaḥ | puraḥ | na | śubhrāḥ | pari | srucaḥ | babṛhāṇasya | adreḥ // RV_5,41.12 //
vida | cit | nu | mahāntaḥ | ye | vaḥ | evāḥ | bravāma | dasmāḥ | vāryam | dadhānāḥ | vayaḥ | cana | su-bhvaḥ | ā | ava | yanti | kṣubhā | martam | anu-yatam | vadha-snaiḥ // RV_5,41.13 //
ā | daivyāni | pārthivāni | janma | apaḥ | ca | accha | su-makhāya | vocam | vardhantām | dyāvaḥ | giraḥ | candra-agrāḥ | udā | vardhantām | abhi-sātāḥ | arṇāḥ // RV_5,41.14 //
pade--pade | me | jarimā | ni | dhāyi | varūtrī | vā | śakrā | yā | pāyu-bhiḥ | ca | sisaktu | mātā | mahī | rasā | naḥ | smat | sūri-bhiḥ | ṛju-hastā | ṛju-vaniḥ // RV_5,41.15 //
//15//.

-RV_4:2/16-
kathā | dāśema | namasā | su-dānūn | eva-yā | marutaḥ | accha-uktau | pra-śravasaḥ | marutaḥ | accha-uktau | mā | naḥ | ahiḥ | budhnyaḥ | riṣe | dhāt | asmākam | bhūt | upamāti-vaniḥ // RV_5,41.16 //
iti | cit | nu | pra-jāyai | paśu-matyai | devāsaḥ | vanate | martyaḥ | vaḥ | ā | devāsaḥ | vanate | martyaḥ | vaḥ | atra | śivām | tanvaḥ | dhāsim | asyāḥ | jarām | c it | me | niḥ-ṛtiḥ | jagrasīta // RV_5,41.17 //
tām | vaḥ | devāḥ | su-matim | ūrjayantīm | iṣam | aśyāma | vasavaḥ | śasā | goḥ | sā | naḥ | su-dānuḥ | mṛḷayantī | devī | prati | dravantī | suvitāya | gamyāḥ // RV_5,41.18 //
abhi | naḥ | iḷā | yūthasya | mātā | smat | nadībhiḥ | urvaśī | vā | gṛṇātu | urvaśī | vā | bṛhat-divā | gṛṇanā | abhi-ūrṇvānā | pra-bhṛthasya | āyoḥ // RV_5,41.19 //
sisaktu | naḥ | ūrjavyasya | puṣṭeḥ // RV_5,41.20 //
//16//.

-RV_4:2/17-
(RV_5,42)
pra | śam-tamā | varuṇam | dīdhitī | gīḥ | mitram | bhagam | aditim | nūnam | aśyāḥ | pṛṣat-yoniḥ | pañca-hotā | śṛṇotu | atūrta-panthāḥ | asuraḥ | mayaḥ-bhuḥ // RV_5,42.1 //
prati | me | stomam | aditiḥ | jagṛbhyāt | sūnum | na | mātā | hṛdyam | su-śevam | brahma | priyam | deva-hitam | yat | asti | aham | mitre | varuṇe | yat | mayaḥ-bhuḥ // RV_5,42.2 //
ut | īraya | kavi-tamam | kavīnām | unatta | enam | abhi | madhvā | ghṛtena | saḥ | naḥ | vasūni | pra-yatā | hitāni | candrāṇi | devaḥ | savitā | suvāti // RV_5,42.3 //
sam | indra | ṇaḥ | manasā | neṣi | gobhiḥ | sam | sūri-bhiḥ | hari-vaḥ | sam | svasti | sam | brahmaṇā | deva-hitam | yat | asti | sam | devānām | su-matyā | yajñ iyānām // RV_5,42.4 //
devaḥ | bhagaḥ | savitā | rāyaḥ | aṃśaḥ | indraḥ | vṛtrasya | sam-jitaḥ | dhanānām | ṛbhukṣāḥ | vājaḥ | uta | vā | puram-dhiḥ | avantu | naḥ | amṛtāsaḥ | turāsaḥ // RV_5,42.5 //
//17//.

-RV_4:2/18-
marutvataḥ | aprati-itasya | jiṣṇoḥ | ajūryataḥ | pra | bravāma | kṛtāni | na | te | pūrve | magha-van | na | aparāsaḥ | na | vīryam | nūtanaḥ | kaḥ | cana | āpa // RV_5,42.6 //
upa | stuhi | prathamam | ratna-dheyam | bṛhaspatim | sanitāram | dhanānām | yaḥ | śaṃsate | stuvate | śam-bhaviṣṭhaḥ | puru-vasuḥ | āgamat | johuvānam // RV_5,42.7 //
tava | ūti-bhiḥ | sacamānāḥ | ariṣṭāḥ | bṛhaspate | magha-vānaḥ | su-vīrāḥ | ye | aśva-dāḥ | uta | vā | santi | go--dāḥ | ye | vastra-dāḥ | su-bhagāḥ | teṣu | rāyaḥ // RV_5,42.8 //
vi-sarmāṇam | kṛṇuhi | vittam | eṣām | ye | bhuñjate | apṛṇantaḥ | naḥ | ukthaiḥ | apa-vratān | pra-save | vavṛdhānān | brahma-dviṣaḥ | sūryāt | yavayasva // RV_5,42.9 //
yaḥ | ohate | rakṣasaḥ | deva-vītau | acakrebhiḥ | tam | marutaḥ | ni | yāta | yaḥ | vaḥ | samīm | śaśamānasya | nindāt | tucchyān | kāmān | karate | sisvidānaḥ // RV_5,42.10 //
//18//.

-RV_4:2/19-
tam | oṃ iti | stuhi | yaḥ | su-iṣuḥ | su-dhanvā | yaḥ | viśvasya | kṣayati | bheṣajasya | yakṣva | mahe | saumanasāya | rudram | namaḥ-bhiḥ | devam | asuram | duvasya // RV_5,42.11 //
damūnasaḥ | apasaḥ | ye | su-hastāḥ | vṛṣṇaḥ | patnīḥ | nadyaḥ | vibhva-taṣṭāḥ | sarasvatī | bṛhat-divā | uta | rākā | daśasyantīḥ | varivasyantu | śubhrāḥ // RV_5,42.12 //
pra | su | mahe | suśaraṇāya | medhām | giram | bhare | navyasīm | jāyamānām | yaḥ | āhanāḥ | duhituḥ | vakṣaṇāsu | rūpā | minānaḥ | akṛṇot | idam | naḥ // RV_5,42.13 //
pra | suṣṭutiḥ stanayantaṃ ruvantam iḷas patiñ jaritar nūnam aśyāḥ | yo abdimāṃm iyartipra vidyutā rodasī ukṣamāṇaḥ // RV_5,42.14 //
eṣaḥ | stomaḥ | mārutam | śardhaḥ | accha | rudrasya | sūnūn | yuvanyūn | ut | aśyāḥ | kāmaḥ | rāye | havate | mā | svasti | upa | stuhi | pṛṣat-aśvān | ayāsaḥ // RV_5,42.15 //
pra | eṣaḥ | stomaḥ | pṛthivīm | antarikṣam | vanaspatīn | oṣadhīḥ | rāye | aśyāḥ | devaḥ-devaḥ | su-havaḥ | bhūtu | mahyam | mā | naḥ | mātā | pṛthivī | duḥ-matau | dhāt // RV_5,42.16 //
urau | devāḥ | ani-bādhe | syāma // RV_5,42.17 //
sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema | ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni // RV_5,42.18 //
//19//.

-RV_4:2/20-
(RV_5,43)
ā | dhenavaḥ | payasā | tūrṇi-arthāḥ | amardhantīḥ | upa | naḥ | yantu | madhvā | mahaḥ | rāye | bṛhatīḥ | sapta | vipraḥ | mayaḥ-bhuvaḥ | jaritā | johavīti // RV_5,43.1 //
ā | su-stutī | namasā | vartayadhyai | dyāvā | vājāya | pṛthivī iti | amṛdhreiti | pitā | mātā | madhu-vacāḥ | su-hastā | bhare--bhare | naḥ | yaśasau | aviṣṭām // RV_5,43.2 //
adhvaryavaḥ | cakṛ-vāṃsaḥ | madhūni | pra | vāyave | bharata | cāru | śukram | hotāiva | naḥ | prathamaḥ | pāhi | asya | deva | madhvaḥ | rarima | te | madāya // RV_5,43.3 //
daśa | kṣipaḥ | yuñjate | bāhū iti | adrim | somasya | yā | śamitārā | su-hastā | madhvaḥ | rasam | su-gabhastiḥ | giri-sthām | caniścadat | duduhe | śukram | aṃśuḥ // RV_5,43.4 //
asāvi | te | jujuṣāṇāya | somaḥ | kratve | dakṣāya | bṛhate | madāya | harī iti | rathe | su-dhurā | yoge | arvāk | indra | priyā | kṛṇuhi | hūyamānaḥ // RV_5,43.5 //
//20//.

-RV_4:2/21-
ā | naḥ | mahīm | aramatim | sa-joṣāḥ | gnām | devīm | namasā | rāta-havyām | madhoḥ | madāya | bṛhatīm | ṛta-jñām | ā | agne | vaha | pathi-bhiḥ | deva-yānaiḥ // RV_5,43.6 //
añjanti | yam | prathayantaḥ | na | viprāḥ | vapāvantam | na | agninā | tapantaḥ | pituḥ | na | putraḥ | upasi | preṣṭhaḥ | ā | gharmaḥ | agnim | ṛtayan | asādi // RV_5,43.7 //
accha | mahī | bṛhatī | śam-tamā | gīḥ | dūtaḥ | na | gantu | aśvinā | huvadhyai | mayaḥ-bhuvā | sarathā | ā | yātam | arvāk | gantam | ni-dhim | dhuram | āṇiḥ | na | nābhim // RV_5,43.8 //
pra | tavyasaḥ | namaḥ-uktim | turasya | aham | pūṣṇaḥ | uta | vāyoḥ | adikṣi | yā | rādhasā | coditārā | matīnām | yā | vājasya | draviṇaḥ-dau | uta | tman // RV_5,43.9 //
ā | nāma-bhiḥ | marutaḥ | vakṣi | viśvān | ā | rūpebhiḥ | jāta-vedaḥ | huvānaḥ | yajñam | giraḥ | jarituḥ | su-stutim | ca | viśve | ganta | marutaḥ | viśve | ūtī // RV_5,43.10 //
//21//.

-RV_4:2/22-
ā | naḥ | divaḥ | bṛhataḥ | parvatāt | ā | sarasvatī | yajatā | gantu | yajñam | havam | devī | jujuṣāṇā | ghṛtācī | śagmām | naḥ | vācam | uśatī | śṛṇotu // RV_5,43.11 //
ā | vedhasam | nīla-pṛṣṭham | bṛhantam | bṛhaspatim | sadane | sādayadhvam | sādat-yonim | dame | ā | dīdi-vāṃsam | hiraṇya-varṇam | aruṣam | sapema // RV_5,43.12 //
ā | dharṇasiḥ | bṛhat-divaḥ | rarāṇaḥ | viśvebhiḥ | gantu | oma-bhiḥ | huvānaḥ | gnāḥ | vasānaḥ | oṣadhīḥ | amṛdhraḥ | tridhātu-śṛṅgaḥ | vṛṣabhaḥ | vayaḥ-dhāḥ // RV_5,43.13 //
mātuḥ | pade | parame | śukre | āyoḥ | vipanyavaḥ | rāspirāsaḥ | agman | su-śevyam | namasā | rāta-havyāḥ | śiśum | mṛjanti | āyavaḥ | na | vāse // RV_5,43.14 //
bṛhat | vayaḥ | bṛhate | tubhyam | agne | dhiyājuraḥ | mithunāsaḥ | sacanta | devaḥ-devaḥ | su-havaḥ | bhūtu | mahyam | mā | naḥ | mātā | pṛthivī | duḥ-matau | dhāt // RV_5,43.15 //
urau | devāḥ | ani-bādhe | syāma // RV_5,43.16 //
sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema | ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni // RV_5,43.17 //
//22//.

-RV_4:2/23-
(RV_5,44)
tam | pratna-thā | pūrva-thā | viśva-thā | im-athā | jyeṣṭha-tātim | barhi-sadam | svaḥ-vidam | pratīcīnam | vṛjanam | dohase | girā | āśum | jayantam | anu | yāsu | vardhase // RV_5,44.1 //
śriye | su-dṛśīḥ | uparasya | yāḥ | svaḥ | vi-rocamānaḥ | kakubhām | acodate | su-gopāḥ | asi | na | dabhāya | sukrato itisu-krato | paraḥ | māyābhiḥ | ṛte | āsa | nāma | te // RV_5,44.2 //
atyam | haviḥ | sacate | sat | ca | dhātu | ca | ariṣta-gātuḥ | saḥ | hotā | sahaḥ-bhariḥ | pra-sarsrāṇaḥ | anu | barhiḥ | vṛṣā | śiśuḥ | madhye | yuvā | ajaraḥ | vi-sruhā | hitaḥ // RV_5,44.3 //
pra | vaḥ | ete | su-yujaḥ | yāman | iṣṭaye | nīcīḥ | amuṣmai | yamyaḥ | ṛta-vṛdhaḥ | suyantu-bhiḥ | sarva-śāsaiḥ | abhīśu-bhiḥ | kriviḥ | nāmāni | pravaṇe | muṣāyati // RV_5,44.4 //
sam-jarbhurāṇaḥ | taru-bhiḥ | sute--gṛbham | vayākinam | citta-garbhāsu | su-svaruḥ | dhāra-vākeṣu | ṛju-gātha | śobhase | vardhasva | patnīḥ | abhi | jīvaḥ | adhvare // RV_5,44.5 //
//23//.

-RV_4:2/24-
yādṛk | eva | dadṛśe | tādṛk | ucyate | sam | chāyayā | dadhire | sidhrayā | ap-su | ā | mahīm | asmabhyam | uru-sām | uru | jrayaḥ | bṛhat | su-vīram | anapa-cyutam | sahaḥ // RV_5,44.6 //
veti | agruḥ | jani-vān | vai | ati | spṛdhaḥ | sa-maryatā | manasā | sūryaḥ | kaviḥ | ghraṃsam | rakṣantam | pari | viśvataḥ | gayam | asmākam | śarma | vanavat | sva-vasuḥ // RV_5,44.7 //
jyāyāṃsam | asya | yatunasya | ketunā | ṛṣi-svaram | carati | yāsu | nāma | te | yādṛśmin | dhāyi | tam | apasyayā | vidat | yaḥ | oṃ iti | svayam | vahate | saḥ | aram | karat // RV_5,44.8 //
samudram | āsām | ava | tasthe | agrimā | na | riṣyati | savanam | yasmin | āyatā | atra | na | hārdi | kravaṇasya | rejate | yatra | matiḥ | vidyate | pūta-bandhanī // RV_5,44.9 //
saḥ | hi | kṣatrasya | manasasya | citti-bhiḥ | eva-vadasya | yajatasya | sadhreḥ | ava-tsārasya | spṛṇavāma | raṇva-bhiḥ | śaviṣṭham | vājam | viduṣā | cit | ardhyam // RV_5,44.10 //
//24//.

-RV_4:2/25-
śyenaḥ | āsām | aditiḥ | kakṣyaḥ | madaḥ | viśva-vārasya | yajatasya | māyinaḥ | sam | anyam-anyam | arthayanti | etave | viduḥ | vi-sāṇam | pari-pānam | anti | te // RV_5,44.11 //
sadāpṛṇaḥ | yajataḥ | vi | dviṣaḥ | vadhīt | bāhu-vṛktaḥ | śruta-vit | taryaḥ | vaḥ | sacā | ubhā | saḥ | varā | prati | eti | bhāti | ca | yat | īm | gaṇam | bhajate | suprayāva-bhiḥ // RV_5,44.12 //
sutam-bharaḥ | yajamānasya | sat-patiḥ | viśvāsām | ūdhaḥ | saḥ | dhiyām | ut-añcanaḥ | bharat | dhenuḥ | rasa-vat | śiśriye | payaḥ | anu-bruvāṇaḥ | adhi | eti | na | svapan // RV_5,44.13 //
yaḥ | jāgāra | tam | ṛcaḥ | kāmayante | yaḥ | jāgāra | tam | oṃ iti | sāmāni | yanti | yaḥ | jāgāra | tam | ayam | somaḥ | āha | tava | aham | asmi | sakhye | ni-okāḥ // RV_5,44.14 //
agniḥ | jāgāra | tam | ṛcaḥ | kāmayante | agniḥ | jāgāra | tam | oṃ iti | sāmāni | yanti | agniḥ | jāgāra | tam | ayam | somaḥ | āha | tava | aham | asmi | sakhye | ni-okāḥ // RV_5,44.15 //
//25//.

-RV_4:2/26-
(RV_5,45)
vidāḥ | divaḥ | vi-syan | adrim | ukthaiḥ | āyatyāḥ | uṣasaḥ | arcinaḥ | guḥ | apa | avṛta | vrajinīḥ | ut | svaḥ | gāt | vi | duraḥ | mānuṣīḥ | devaḥ | āvar ity āvaḥ // RV_5,45.1 //
vi | sūryaḥ | amatim | na | śriyam | sāt | ā | ūrvāt | gavām | mātā | jānatī | gāt | dhanva-arṇasaḥ | nadyaḥ | khādaḥ-arṇāḥ | sthūṇāiva | su-mitā | dṛṃhata | dyauḥ // RV_5,45.2 //
asmai | ukthāya | parvatasya | garbhaḥ | mahīnām | januṣe | pūrvyāya | vi | pavartaḥ | jihīta | sādhata | dyauḥ | āvivāsantaḥ | dasayanta | bhūma // RV_5,45.3 //
su-uktebhiḥ | vaḥ | vacaḥ-bhiḥ | deva-juṣṭaiḥ | indrā | nu | agnī iti | avase | huvadhyai | ukthebhiḥ | hi | sma | kavayaḥ | s-yajñāḥ | āvivāsantaḥ | marutaḥ | yajanti // RV_5,45.4 //
eto iti | nu | adya | su-dhyaḥ | bhavāma | pra | ducchunāḥ | minavāma | varīyaḥ | āre | dveṣāṃsi | sanutaḥ | dadhāma | ayāma | prāñcaḥ | yajamānam | accha // RV_5,45.5 //
//26//.

-RV_4:2/27-
ā | ita | dhiyam | kṛṇavāma | sakhāyaḥ | apa | yā | mātā | ṛṇuta | vrajam | goḥ | yayā | manuḥ | viśi-śipram | jigāya | yayā | vaṇik | vaṅkuḥ | āpa | purīṣam // RV_5,45.6 //
anūnot | atra | hasta-yataḥ | adriḥ | ārcan | yena | daśa | māsaḥ | nava-gvāḥ | ṛtam | yatī | saramā | gāḥ | avindat | viśvāni | satyā | aṅgirāḥ | cakāra // RV_5,45.7 //
viśve | asyāḥ | vi-uṣi | māhināyāḥ | sam | yat | gobhiḥ | aṅgirasaḥ | navanta | utsaḥ | āsām | parame | sadha-sthe | ṛtasya | pathā | saramā | vidat | gāḥ // RV_5,45.8 //
ā | sūryaḥ | yātu | sapta-aśvaḥ | kṣetram | yat | asya | urviyā | dīrgha-yāthe | raghuḥ | śyenaḥ | patayat | andhaḥ | accha | yuvā | kaviḥ | dīdayat | goṣu | gacchan // RV_5,45.9 //
ā | sūryaḥ | aruhat | śukram | arṇaḥ | ayukta | yat | haritaḥ | vīta-pṛṣṭhāḥ | udnā | na | nāvam | anayanta | dhīrāḥ | āśṛṇvatīḥ | āpaḥ | arvāk | atiṣṭhan // RV_5,45.10 //
dhiyam | vaḥ | ap-su | dadhiṣe | svaḥ-sām | yayā | ataran | daśa | māsaḥ | nava-gvāḥ | ayā | dhiyā | syāma | deva-gopāḥ | ayā | dhiyā | tuturyāma | ati | aṃhaḥ // RV_5,45.11 //
//27//.

-RV_4:2/28-
(RV_5,46)
hayaḥ | na | vidvān | ayuji | svayam | dhuri | tām | vahāmi | prataraṇīm | avasyuvam | na | asyāḥ | vaśmi | vi-mucam | na | āvṛtam | punaḥ | vidvān | pathaḥ | puraḥ-etā | ṛju | neṣati // RV_5,46.1 //
agne | indra | varuṇa | mitra | devāḥ | śardhaḥ | pra | yanta | māruta | uta | viṣṇo iti | ubhā | nāsatyā | rudraḥ | adha | gnāḥ | pūṣā | bhagaḥ | sarasvatī | juṣanta // RV_5,46.2 //
indrāgnī iti | mitrāvaruṇā | aditim | svar iti svaḥ | pṛthivīm | dyām | marutaḥ | parvatān | apaḥ | huve | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim | bhagam | nu | śaṃsam | sav itāram | ūtaye // RV_5,46.3 //
uta | naḥ | viṣṇuḥ | uta | vātaḥ | asridhaḥ | draviṇaḥ-dā | uta | somaḥ | mayaḥ | karat | uta | ṛbhavaḥ | uta | rāye | naḥ | aśvinā | uta | tvaṣṭā | uta | vibhvā | anu | maṃsate // RV_5,46.4 //
uta | tyam | naḥ | mārutam | śardhaḥ | ā | gamat | divi-kṣayam | yajatam | barhiḥ | āsade | bṛhaspatiḥ | śarma | pūṣā | uta | naḥ | yamat | varūthyam | varuṇaḥ | mitraḥ | aryamā // RV_5,46.5 //
uta | tye | naḥ | parvatāsaḥ | su-śastayaḥ | su-dītayaḥ | nadyaḥ | trāmaṇe | bhuvan | bhagaḥ | vi-bhaktā | śavasā | avasā | ā | gamat | uru-vyacāḥ | aditiḥ | śrotu | me | havam // RV_5,46.6 //
devānām | patnīḥ | uśatīḥ | avantu | naḥ | pra | avantu | naḥ | tujaye | vāja-sātaye | yāḥ | pārthivāsaḥ | yāḥ | apām | api | vrate | tāḥ | naḥ | devīḥ | su-havāḥ | śarma | yacchata // RV_5,46.7 //
uta | gnāḥ | vyantu | deva-patnīḥ | indrāṇī | agnāyī | aśvinī | rāṭ | ā | rodasī iti | varuṇānī | śṛṇotu | vyantu | devīḥ | yaḥ | ṛtuḥ | janīnām // RV_5,46.8 //
//28//.





-RV_4:3/1-
(RV_5,47)
prayuñjatī | divaḥ | eti | bruvāṇā | mahī | mātā | duhituḥ | bodhayantī | āvivāsantī | yuvatiḥ | manīṣā | pitṛ-bhyaḥ | ā | sadane | johuvānā // RV_5,47.1 //
ajirāsaḥ | tat-apaḥ | īyamānāḥ | ātasthi-vāṃsaḥ | amṛtasya | nābhim | anantāsaḥ | uravaḥ | viśvataḥ | sīm | pari | dyāvāpṛthivī iti | yanti | panthāḥ // RV_5,47.2 //
ukṣā | samudraḥ | aruṣaḥ | su-parṇaḥ | pūrvasya | yonim | pituḥ | ā | viveśa | madhye | divaḥ | ni-hitaḥ | pṛśniḥ | aśmā | vi | cakrame | rajasaḥ | pāti | antau // RV_5,47.3 //
catvāraḥ | īm | bibhrati | kṣema-yantaḥ | daśa | garbham | carase | dhāpayante | tri-dhātavaḥ | paramāḥ | asya | gāvaḥ | divaḥ | caranti | pari | sadyaḥ | antān // RV_5,47.4 //
idam | vapuḥ | ni-vacanam | janāsaḥ | caranti | yat | nadyaḥ | tasthuḥ | āpaḥ | dve iti | yat | īm | bibhṛtaḥ | mātuḥ | anye | iha-iha | jāte iti | yamyā | sabandhūitisa-bandhū // RV_5,47.5 //
vi | tanvate | dhiyaḥ | asmai | apāṃsi | vastrā | putrāya | mātaraḥ | vayanti | upa-prakṣe | vṛṣaṇaḥ | modamānāḥ | divaḥ | pathā | vadhvaḥ | yanti | accha // RV_5,47.6 //
tat | astu | mitrāvaruṇā | tat | agne | śam | yoḥ | asmabhyam | idam | astu | śastam | aśīmahi | gādham | uta | prati-sthām | namaḥ | dive | bṛhate | sādanāya // RV_5,47.7 //
//1//.

-RV_4:3/2-
(RV_5,48)
kat | oṃ iti | priyāya | dhāmne | manāmahe | sva-kṣatrāya | sva-yaśase | mahe | vayam | āmenyasya | rajasaḥ | yat | abhre | ā | apaḥ | vṛṇānā | vi-tanoti | māyinī // RV_5,48.1 //
tāḥ | atnata | vayunam | vīra-vakṣaṇam | samānyā | vṛtayā | viśvam | ā | rajaḥ | apo iti | apācīḥ | aparāḥ | apa | ījate | pra | pūrvābhiḥ | tirate | deva-yuḥ | janaḥ // RV_5,48.2 //
ā | grāva-bhiḥ | ahanyebhiḥ | aktu-bhiḥ | variṣṭham | vajram | ā | jigharti | māyini | śatam | vā | yasya | pra-caran | sve | dame | sam-vartayantaḥ | vi | ca | vataryan | ahā // RV_5,48.3 //
tām | asya | rītim | paraśoḥ-iva | prati | anīkam | akhyam | bhuje | asya | varpasaḥ | sacā | yadi | pitumantam-iva | kṣayam | ratnam | dadhāti | bhara-hūtaye | vi śe // RV_5,48.4 //
saḥ | jihvayā | catuḥ-anīkaḥ | ṛñjate | cāru | vasānaḥ | varuṇaḥ | yatan | arim | na | tasya | vidma | puruṣa-tvatā | vayam | yataḥ | bhagaḥ | savitā | dāti | vāryam // RV_5,48.5 //
//2//.

-RV_4:3/3-
(RV_5,49)
devam | vaḥ | adya | savitāram | ā | īṣe | bhagam | ca | ratnam | vi-bhajantam | āyoḥ | ā | vām | narā | puru-bhujā | vavṛtyām | dive--dive | cit | aśvinā | sakhi-yan // RV_5,49.1 //
prati | pra-yānam | asurasya | vidvān | su-uktaiḥ | devam | savitāram | duvasya | upa | bruvīta | namasā | vi-jānan | jyeṣṭham | ca | ratnam | vi-bhajantam | āyoḥ // RV_5,49.2 //
adatra-yā | dayate | vāryāṇi | pūṣā | bhagaḥ | aditiḥ | vaste | usraḥ | indraḥ | viṣṇuḥ | varuṇaḥ | mitraḥ | agniḥ | ahāni | bhadrā | janayanta | dasmāḥ // RV_5,49.3 //
tat | naḥ | anarvā | savitā | varūtham | tat | sindhavaḥ | iṣayantaḥ | anu | gman | upa | yat | voce | adhvarasya | hotā | rāyaḥ | syāma | patayaḥ | vāja-ratnāḥ // RV_5,49.4 //
pra | ye | vasu-bhyaḥ | īvat | ā | namaḥ | duḥ | ye | mitre | varuṇe | sūkta-vācaḥ | ava | etu | abhvam | kṛṇuta | varīyaḥ | divaḥpṛthivyoḥ | avasā | madema // RV_5,49.5 //
//3//.

-RV_4:3/4-
(RV_5,50)
viśvaḥ | devasya | netuḥ | martaḥ | vurīta | sakhyam | viśvaḥ | rāye | iṣudhyati | dyumnam | vṛṇīta | puṣyase // RV_5,50.1 //
te | te | deva | netaḥ | ye | ca | imān | anu-śase | te | rāyā | te | hi | āpṛce | sacemahi | sacathyaiḥ // RV_5,50.2 //
ataḥ | naḥ | ā | nṝn | atithīn | ataḥ | patnīḥ | daśasyata | āre | viśvam | pathe--sthām | dviṣaḥ | yuyotuyūyuviḥ // RV_5,50.3 //
yatra | vahniḥ | abhi-hitaḥ | dudravat | droṇyaḥ | paśuḥ | nṛ-manāḥ | vīra-pastyaḥ | arṇāḥ | dhīrāiva | sanitā // RV_5,50.4 //
eṣaḥ | te | deva | netariti | rathaḥpatiḥ | śam | rayiḥ | śam | rāye | śam | svastaye | iṣaḥ-stutaḥ | manāmahe | deva-stutaḥ | manāmahe // RV_5,50.5 //
//4//.

-RV_4:3/5-
(RV_5,51)
agne | sutasya | pītaye | viśvaiḥ | ūmebhiḥ | ā | gahi | devebhiḥ | havya-dātaye // RV_5,51.1 //
ṛta-dhītayaḥ | ā | gata | satya-dharmāṇaḥ | adhvaram | agneḥ | pibata | jihvayā // RV_5,51.2 //
viprebhiḥ | vipra | santya | prātaryāva-bhiḥ | ā | gahi | devebhiḥ | soma-pītaye // RV_5,51.3 //
ayam | somaḥ | camū iti | sutaḥ | amatre | pari | sicyate | priyaḥ | indrāya | vāyave // RV_5,51.4 //
vāyo iti | ā | yāhi | vītaye | juṣāṇaḥ | havya-dātaye | piba | sutasya | andhasaḥ | abhi | prayaḥ // RV_5,51.5 //
//5//.

-RV_4:3/6-
indraḥ | ca | vāyo iti | eṣām | sutānām | pītim | arhathaḥ | tān | juṣethām | arepasau | abhi | prayaḥ // RV_5,51.6 //
sutāḥ | indrāya | vāyave | somāsaḥ | dadhi-āśiraḥ | nimnam | na | yanti | sindhavaḥ | abhi | prayaḥ // RV_5,51.7 //
sa-jūḥ | viśvebhiḥ | devebhiḥ | aśvi-bhyām | uṣasā | sa-jūḥ | ā | yāhi | agne | atri-vat | sute | raṇa // RV_5,51.8 //
sa-jūḥ | mitrāvaruṇābhyām | sa-jūḥ | somena | viṣṇunā | ā | yāhi | agne | atri-vat | sute | raṇa // RV_5,51.9 //
sa-jūḥ | ādityaiḥ | vasu-bhiḥ | sa-jūḥ | indreṇa | vāyunā | ā | yāhi | agne | atri-vat | sute | raṇa // RV_5,51.10 //
//6//.

-RV_4:3/7-
svasti | naḥ | mimītām | aśvinā | bhagaḥ | svasti | devī | aditiḥ | anarvaṇaḥ | svasti | pūṣā | asuraḥ | dadhātu | naḥ | svasti | dyāvāpṛthivī iti | su-cetunā // RV_5,51.11 //
svastaye | vayum | upa | bravāmahai | somam | svasti | bhuvanasya | yaḥ | patiḥ | bṛhaspatim | sarva-gaṇam | svastaye | svastaye | ādityāsaḥ | bhavantu | naḥ // RV_5,51.12 //
viśve | devāḥ | naḥ | adya | svastaye | vaiśvānaraḥ | vasuḥ | agniḥ | svastaye | devāḥ | avantu | ṛbhavaḥ | svastaye | svasti | naḥ | rudraḥ | pātu | aṃhasaḥ // RV_5,51.13 //
svasti | mitrāvaruṇā | svasti | pathye | revati | svasti | naḥ | indraḥ | ca | agniḥ | ca | svasti | naḥ | adite | kṛdhi // RV_5,51.14 //
svasti | panthām | anu | carema | sūryācandramasau-iva | punaḥ | dadatā | aghnatā | jānatā | sam | gamemahi // RV_5,51.15 //
//7//.

-RV_4:3/8-
(RV_5,52)
pra | śyāva-aśva | dhṛṣṇu-yā | arca | marut-bhiḥ | ṛkva-bhiḥ | ye | adrogham | anu-svadham | śravaḥ | madanti | yajñiyāḥ // RV_5,52.1 //
te | hi | sthirasya | śavasaḥ | sakhāyaḥ | santi | dhṛṣṇu-yā | te | yāman | ā | dhṛṣat-vinaḥ | tmanā | pānti | śaśvataḥ // RV_5,52.2 //
te | spandrāsaḥ | na | ukṣaṇaḥ | ati | skandanti | śarvarīḥ | marutām | adha | mahaḥ | divi | kṣamā | ca | manmahe // RV_5,52.3 //
marut-su | vaḥ | dadhīmahi | stomam | yajñam | ca | dhṛṣṇu-yā | viśve | ye | mānuṣā | yugā | pānti | martyam | riṣaḥ // RV_5,52.4 //
arhantaḥ | ye | su-dānavaḥ | naraḥ | asāmi-śavasaḥ | pra | yajñam | yajñiyebhyaḥ | divaḥ | arca | marut-bhyaḥ // RV_5,52.5 //
//8//.

-RV_4:3/9-
ā | rukmaiḥ | ā | yudhā | naraḥ | ṛṣvāḥ | ṛṣṭīḥ | asṛkṣata | anu | enān | aha | vi-dyutaḥ | marutaḥ | jajjhatīḥ-iva | bhānuḥ | arta | tmanā | divaḥ // RV_5,52.6 //
ye | vavṛdhanta | pārthivāḥ | ye | urau | antarikṣe | ā | vṛjane | vā | nadīnām | sadha-sthe | vā | mahaḥ | divaḥ // RV_5,52.7 //
śardhaḥ | mārutam | ut | śaṃsa | satya-śavasam | ṛbhvasam | uta | sma | te | śubhe | naraḥ | pra | spandrāḥ | yujata | tmanā // RV_5,52.8 //
uta | sma | te | paruṣṇyām | ūrṇāḥ | vasata | śundhyavaḥ | uta | pavyā | rathānām | adrim | bhindanti | ojasā // RV_5,52.9 //
āpathayaḥ | vi-pathayaḥ | antaḥ-pathāḥ | anu-pathāḥ | etebhiḥ | mahyam | nāma-bhiḥ | yajñam | vi-stāraḥ | ohate // RV_5,52.10 //
//9//.

-RV_4:3/10-
adha | naraḥ | ni | ohate | adha | ni-yutaḥ | ohate | adha | pārāvatāḥ | iti | citrā | rūpāṇi | darśyā // RV_5,52.11 //
chandaḥ-stubhaḥ | kubhanyavaḥ | utsam | ā | kīriṇaḥ | nṛtuḥ | te | me | ke | cit | na | tāyavaḥ | ūmāḥ | āsan | dṛśi | tviṣe // RV_5,52.12 //
yaḥ | ṛṣvāḥ | ṛṣṭi-vidyutaḥ | kavayaḥ | santi | vedhasaḥ | tam | ṛṣe | mārutam | gaṇam | namasya | ramaya | girā // RV_5,52.13 //
accha | ṛṣe | mārutam | gaṇam | dānā | mitram | na | yoṣaṇā | divaḥ | vā | dhṛṣṇavaḥ | ojasā | stutāḥ | dhībhiḥ | iṣaṇyata // RV_5,52.14 //
nu | manvānaḥ | eṣām | devān | accha | na | vakṣaṇā | dānā | saceta | sūri-bhiḥ | yāma-śrutebhiḥ | añji-bhiḥ // RV_5,52.15 //
pra | ye | me | bandhu-eṣe | gām | vocanta | sūrayaḥ | pṛśnim | vocanta | mātaram | adha | pitaram | iṣmiṇam | rudram | vocanta | śikvasaḥ // RV_5,52.16 //
sapta | me | sapta | śākinaḥ | ekam-ekā | śatā | daduḥ | yamunāyām | adhi | śṛutam | ut | rādhaḥ | gavyam | mṛje | ni | rādhaḥ | aśvyam | mṛje // RV_5,52.17 //
//10//.

-RV_4:3/11-
(RV_5,53)
kaḥ | veda | jānam | eṣām | kaḥ | vā | purā | sumneṣu | āsa | marutām | yat | yuyujre | k ilāsyaḥ // RV_5,53.1 //
ā | etān | ratheṣu | tasthuṣaḥ | kaḥ | śuśrāva | kathā | yayuḥ | kasmai | sasruḥ | su-dāse | anu | āpayaḥ | iḷābhiḥ | vṛṣṭayaḥ | saha // RV_5,53.2 //
te | me | āhuḥ | ye | āyayuḥ | upa | dyu-bhiḥ | vi-bhiḥ | made | naraḥ | maryāḥ | arepasaḥ | imān | paśyan | iti | stuhi // RV_5,53.3 //
ye | añjiṣu | ye | vāśīṣu | sva-bhānavaḥ | srakṣu | rukmeṣu | khādiṣu | śrāyāḥ | ratheṣu | dhanva-su // RV_5,53.4 //
yuṣmākam | sma | rathān | anu | mude | dadhe | marutaḥ | jīra-dānavaḥ | vṛṣṭī | dyāvaḥ | yatīḥ-iva // RV_5,53.5 //
//11//.

-RV_4:3/12-
ā | yam | naraḥ | su-dānavaḥ | dadāśuṣe | divaḥ | kośam | acucyavuḥ | vi | parjanyam | sṛjantiḥrodasī itiḥanuḥdhanvanāḥyantiḥvṛṣṭayaḥ // RV_5,53.6 //
tatṛdānāḥ | sindhavaḥ | kṣodasā | rajaḥ | pra | sasruḥ | dhenavaḥ | yathā | syannāḥ | aśvāḥ-iva | adhvanaḥ | vi-mocane | vi | yat | vartante | enyaḥ // RV_5,53.7 //
ā | yāta | marutaḥ | divaḥ | ā | antarikṣāt | amāt | uta | mā | ava | sthāta | parāvataḥ // RV_5,53.8 //
mā | vaḥ | rasā | anitabhā | kubhā | krumuḥ | mā | vaḥ | sindhuḥ | ni | rīramat | mā | vaḥ | pari | sthāt | sarayuḥ | purīṣiṇī | asme
iti | it | sumnam | astu | vaḥ // RV_5,53.9 //
tam | vaḥ | śardham | rathānām | tveṣam | gaṇam | mārutam | navyasīnām | anu | pra | yanti | vṛṣṭayaḥ // RV_5,53.10 //
//12//.

-RV_4:3/13-
śardham-śardham | vaḥ | eṣām | vrātam-vrātam | gaṇam-gaṇam | suśasti-bhiḥ | anu | krāmema | dhīti-bhiḥ // RV_5,53.11 //
kasmai | adya | su-jātāya | rāta-havyāya | pra | yayuḥ | enā | yāmena | marutaḥ // RV_5,53.12 //
yena | tokāya | tanayāya | dhānyam | bījam | vahadhve | akṣitam | asmabhyam | tat | dhattana | yat | vaḥ | īmahe | rādhaḥ | viśva-āyu | saubhagam // RV_5,53.13 //
ati | iyāma | nidaḥ | tiraḥ | svasti-bhiḥ | hitvā | avadyam | arātīḥ | vṛṣṭavī | sam | yoḥ | āpaḥ | usri | bheṣajam | syāma | marutaḥ | saha // RV_5,53.14 //
su-devaḥ | samaha | asati | su-vīraḥ | naraḥ | marutaḥ | saḥ | martyaḥ | yam | trāyadhve | syāma | te // RV_5,53.15 //
stuhi | bhojān | stuvataḥ | asya | yāmani | raṇam | gāvaḥ | na | yavase | yataḥ | pūrvān-iva | sakhīn | anu | hvaya | girā | gṛṇīhi | kāminaḥ // RV_5,53.16 //
//13//.

-RV_4:3/14-
(RV_5,54)
pra | śardhāya | mārutāya | sva-bhānavaḥ | imām | vācam | anaja | parvata-cyute | gharma-stubhe | divaḥ | ā | pṛṣṭha-yajvane | dyumna-śravase | mahi | nṛmṇam | arcata // RV_5,54.1 //
pra | vaḥ | marutaḥ | taviṣāḥ | udanyavaḥ | vayaḥ-vṛdhaḥ | aśva-yujaḥ | pari-jrayaḥ | sam | vi-dyutā | dadhati | vāśati | tritaḥ | svaranti | āpaḥ | avanā | pari-jrayaḥ // RV_5,54.2 //
vidyut-mahasaḥ | naraḥ | aśma-didyavaḥ | vāta-tviṣaḥ | marutaḥ | parvata-cyutaḥ | abda-yā | cit | muhuḥ | ā | hrāduni-vṛtaḥ | stanayat-amāḥ | rabhasāḥ | ut-ojasaḥ // RV_5,54.3 //
vi | aktūn | rudrāḥ | vi | ahāni | śikvasaḥ | vi | antarikṣam | vi | rajāṃsi | dhūtayaḥ | vi | yat | ajrān | ajatha | nāvaḥ | īm | yathā | vi | duḥ-gāni | marutaḥ | na | aha | riṣyatha // RV_5,54.4 //
tat | vīryam | vaḥ | marutaḥ | mahi-tvanam | dīrgham | tatāna | sūryaḥ | na | yojanam | etāḥ | na | yāme | agṛbhīta-śociṣaḥ | anaśva-dām | yat | ni | ayātana | giri m // RV_5,54.5 //
//14//.

-RV_4:3/15-
abhrāji | śardhaḥ | marutaḥ | yat | arṇasam | moṣatha | vṛkṣam | kapanāiva | vedhasaḥ | adha | sma | naḥ | aramatim | sa-joṣasaḥ | cakṣuḥ-iva | yantam | anu | neṣatha | su-gam // RV_5,54.6 //
na | saḥ | jīyate | marutaḥ | na | hanyate | na | sredhati | na | vyathate | na | riṣyt | na | asya | rāyaḥ | upa | dasyanti | na | ūtayaḥ | rṣim | vā | yam | rājānam | vā | susūdatha // RV_5,54.7 //
niyutvantaḥ | grāma-jitaḥ | yathā | naraḥ | aryamaṇaḥ | na | marutaḥ | kavandhinaḥ | pinvanti | utsam | yat | ināsaḥ | asvaran | vi | undanti | pṛthivīm | madhvaḥ | andhasā // RV_5,54.8 //
pravatvatī | iyam | pṛthivī | marut-bhyaḥ | pravatvatī | dyauḥ | bhavati | prayat-bhyaḥ | pravatvatīḥ | pathyāḥ | antarikṣyāḥ | pravatvantaḥ | parvatāḥ | jīra-dānavaḥ // RV_5,54.9 //
yat | marutaḥ | sa-bharasaḥ | svaḥ-naraḥ | sūrye | ut-ite | madatha | divaḥ | naraḥ | na | vaḥ | aśvāḥ | śrathayanta | aha | sisrataḥ | sadyaḥ | asya | adhvanaḥ | pāram | aśnutha // RV_5,54.10 //
//15//.

-RV_4:3/16-
aṃseṣu | vaḥ | ṛṣṭayaḥ | pat-su | khādayaḥ | vakṣaḥ-su | rukmāḥ | marutaḥ | rathe | śubhaḥ | agni-bhrājasaḥ | vi-dyutaḥ | gabhastyoḥ | śiprāḥ | śīṛṣa-su | vi-tatāḥ | hiraṇyayīḥ // RV_5,54.11 //
tam | nākam | aryaḥ | agṛbhīta-śociṣam | ruśat | pippalam | marutaḥ | vi | dhūnutha | sam | acyanta | vṛjanā | atitviṣanta | yat | svaranti | ghoṣam | vi-tatam | ṛta-yavaḥ // RV_5,54.12 //
yuṣmādattasya | marutaḥ | vi-cetasaḥ | rāyaḥ | syāma | rathyaḥ | vayasvataḥ | na | yaḥ | yucchati | tiṣyaḥ | yathā | divaḥ | asme iti | roranta | marutaḥ | sahasriṇam // RV_5,54.13 //
yūyam | rayim | marutaḥ | spārha-vīram | yūyam | ṛṣim | avatha | sāma-vipram | yūyam | arvantam | bharatāya | vājam | yūyam | dhattha | rājānam | śruṣṭi-mantam // RV_5,54.14 //
tat | vaḥ | yāmi | draviṇam | sadyaḥ-ūtayaḥ | yena | svaḥ | na | tatanāma | nṝn | abhi | idam | su | me | marutaḥ | haryata | vacaḥ | yasya | tarema | śatam | himāḥ // RV_5,54.15 //
//16//.

-RV_4:3/17-
(RV_5,55)
pra-yajyavaḥ | marutaḥ | bhrājat-ṛṣṭayaḥ | bṛhat | vayaḥ | dadhire | rukma-vakṣasaḥ | īyante | aśvaiḥ | su-yamebhiḥ | āśu-bhiḥ | śubham | yātām | anu | rathāḥ | avṛtsata // RV_5,55.1 //
svayam | dadhidhve | taviṣīm | yathā | vida | bṛhat | mahāntaḥ | urviyā | vi | rājatha | uta | antarikṣam | mamire | vi | ojasā | śubham | yātām | anu | rathāḥ | avṛtsata // RV_5,55.2 //
sākam | jātāḥ | su-bhvaḥ | sākam | ukṣitāḥ | śriye | cit | ā | pra-taram | vavṛdhuḥ | naraḥ | vi-rokiṇaḥ | sūryasya-iva | raśmayaḥ | śubham | yātām | anu | rathāḥ | avṛtsata // RV_5,55.3 //
ābhūṣeṇyam | vaḥ | marutaḥ | mahi-tvanam | didṛkṣeṇyam | sūryasya-iva | cakṣaṇam | uto iti | asmān | amṛta-tve | dadhātana | śubham | yātām | anu | rathāḥ | avṛtsata // RV_5,55.4 //
ut | īrayatha | marutaḥ | samudrataḥ | yūyam | vṛṣṭim | varṣayatha | purīṣiṇaḥ | na | vaḥ | dasrā | upa | dasyanti | dhenavaḥ | śubham | yātām | anu | rathāḥ | avṛtsata // RV_5,55.5 //
//17//.

-RV_4:3/18-
yat | aśvān | dhūḥ-su | pṛṣatīḥ | ayugdhvam | hiraṇyayān | prati | atkān | amugdhvam | viśvāḥ | it | spṛdhaḥ | marutaḥ | vi | asyatha | śubham | yātām | anu | rathāḥ | avṛtsata // RV_5,55.6 //
na | parvatāḥ | na | nadyaḥ | varanta | vaḥ | yatra | acidhvam | marutaḥ | gacchatha | it | oṃ
iti | tat | uta | dyāvāpṛthivī iti | yāthana | pari | śubham | yātām | anu | rathāḥ | avṛtsata // RV_5,55.7 //
yat | pūrvyam | marutaḥ | yat | ca | nūtanam | yat | udyate | vasavaḥ | yat | ca | śasyate | viśvasya | tasya | bhavatha | navedasaḥ | śubham | yātām | anu | rathāḥ | avṛtsata // RV_5,55.8 //
mṛḷata | naḥ | marutaḥ | mā | vadhiṣṭana | asmabhyam | śarma | bahulam | vi | yantana | adhi | stotrasya | sakhyasya | gātana | śubham | yātām | anu | rathāḥ | avṛtsata // RV_5,55.9 //
yūyam | asmān | nayata | vasyaḥ | accha | niḥ | aṃhati-bhyaḥ | marutaḥ | gṛṇānāḥ | juṣadhvam | naḥ | havya-dātim | yajatrāḥ | vayam | syāma | patayaḥ | rayīṇām // RV_5,55.10 //
//18//.

-RV_4:3/19-
(RV_5,56)
agne | śardhantam | ā | gaṇam | piṣṭam | rukmebhiḥ | añji-bhiḥ | viśaḥ | adya | marutām | ava | hvaye | divaḥ | cit | rocanāt | adhi // RV_5,56.1 //
yathā | cit | manyase | hṛdā | tat | it | me | jagmuḥ | āśasaḥ | ye | te | nediṣṭham | havanāni | āgaman | tān | vardha | bhīma-sandṛśaḥ // RV_5,56.2 //
mīḷhuṣmatī-iva | pṛthivī | parāhatā | madantī | eti | asmat | ā | ṛkṣaḥ | na | vaḥ | marutaḥ | śimī-vān | amaḥ | dudhraḥ | gauḥ-iva | bhīma-yuḥ // RV_5,56.3 //
ni | ye | riṇanti | ojasā | vṛthā | gāvaḥ | na | duḥ-dhuraḥ | aśmānam | cit | svaryam | parvatam | girim | pra | cyavayanti | yāma-bhiḥ // RV_5,56.4 //
ut | tiṣṭha | nūnam | eṣām | stomaiḥ | sam-ukṣitānām | marutām | puru-tamam | apūrvyam | gavām | sargam-iva | hvaye // RV_5,56.5 //
//19//.

-RV_4:3/20-
yuṅgdhvam | hi | aruṣīḥ | rathe | yuṅgdhvam | ratheṣu | rohitaḥ | yuṅgdhvam | harī iti | ajirā | dhuri | voḷhave | vahiṣṭhā | dhuri | voḷhave // RV_5,56.6 //
uta | syaḥ | vājī | aruṣaḥ | tuvi-svaṇiḥ | iha | sma | dhāyi | darśataḥ | mā | vaḥ | yāmeṣu | marutaḥ | ciram | karat | pra | tam | ratheṣu | codata // RV_5,56.7 //
ratham | nu | mārutam | vayam | śravasyum | ā | huvāmahe | ā | yasmin | tasthau | suraṇāni | bibhratī | sacā | marut-su | rodasī // RV_5,56.8 //
tam | vaḥ | śardham | rathe--śubham | tveṣam | panasyum | ā | huve | yasmin | su-jātā | su-bhagā | mahīyate | sacā | marut-su | mīḷhuṣī // RV_5,56.9 //
//20//.

-RV_4:3/21-
(RV_5,57)
ā | rudrāsaḥ | indra-vantaḥ | sa-joṣasaḥ | hiraṇya-rathāḥ | suvitāya | gantana | iyam | vaḥ | asmat | prati | haryate | matiḥ | tṛṣṇa-je | na | divaḥ | utsāḥ | udanyave // RV_5,57.1 //
vāśī-mantaḥ | ṛṣṭi-mantaḥ | manīṣiṇaḥ | su-dhanvānaḥ | iṣu-mantaḥ | niṣaṅgiṇaḥ | su-aśvāḥ | stha | su-rathāḥ | pṛśni-mātaraḥ | su-āyudhāḥ | marutaḥ | yāthana | śubham // RV_5,57.2 //
dhūnutha | dyām | parvatām | dāśuṣe | vasu | ni | vaḥ | vanā | jihate | yāmanaḥ | bhiyā | kopayatha | pṛthivīm | pṛśni-mātaraḥ | śubhe | yat | ugrāḥ | pṛṣatīḥ | ayugdhvam // RV_5,57.3 //
vāta-tviṣaḥ | marutaḥ | varṣa-nirnijaḥ | yamāḥ-iva | su-sadṛśaḥ | su-peśasaḥ | piśaṅga-aśvāḥ | aruṇa-asvāḥ | arepasaḥ | pra-tvakṣasaḥ | mahinā | dyauḥ-iva | uravaḥ // RV_5,57.4 //
puru-drapsāḥ | añji-mantaḥ | su-dānavaḥ | tveṣa-sandṛśaḥ | anavabhra-rādhasaḥ | sujātāsaḥ | januṣā | rukma-vakṣasaḥ | divaḥ | arkāḥ | amṛtam | nāma | bhejire // RV_5,57.5 //
//21//.

-RV_4:3/22-
ṛṣṭayaḥ | vaḥ | marutaḥ | aṃsayoḥ | adhi | sahaḥ | ojaḥ | bāhvoḥ | vaḥ | balam | hitam | nṛmṇā | śīrṣa-su | āyudhā | ratheṣu | vaḥ | viśvā | vaḥ | śrīḥ | adhi | tanūṣu | pipiśe // RV_5,57.6 //
go--mat | aśva-vat | ratha-vat | su-vīram | candra-vat | rādhaḥ | marutaḥ | dada | naḥ | pra-śastim | naḥ | kṛṇuta | rudriyāsaḥ | bhakṣīya | vaḥ | avasaḥ | daivyasya // RV_5,57.7 //
haye | naraḥ | marutaḥ | mṛḷata | naḥ | tuvi-maghāsaḥ | amṛtāḥ | ṛta-jñāḥ | satya-śrutaḥ | kavayaḥ | yuvānaḥ | bṛhat-girayaḥ | bṛhat | ukṣamāṇāḥ // RV_5,57.8 //
//22//.

-RV_4:3/23-
(RV_5,58)
tam | oṃ iti | nūnam | taviṣī-mantam | eṣām | stuṣe | gaṇam | mārutam | navyasīnām | ye | āśu-aśvāḥ | ama-vat | vahante | uta | īśire | amṛtasya | sva-rājaḥ // RV_5,58.1 //
tveṣam | gaṇam | tavasam | khādi-hastam | dhuni-vratam | māyinam | dāti-vāram | mayaḥ-bhuvaḥ | ye | amitāḥ | mahi-tvā | vandasva | vipra | tuvi-rādhasaḥ | nṝn // RV_5,58.2 //
ā | vaḥ | yantu | uda-vāhāsaḥ | adya | vṛṣṭim | ye | viśve | marutaḥ | junanti | ayam | yaḥ | agniḥ | marutaḥ | sam-iddhaḥ | etam | juṣadhvam | kavayaḥ | yuvānaḥ // RV_5,58.3 //
yūyam | rājānam | iryam | janāya | vibhva-taṣṭam | janayatha | yajatrāḥ | yuṣmat | eti | muṣṭi-hā | bāhu-jūtaḥ | yuṣmat | sat-aśvaḥ | marutaḥ | su-vīraḥ // RV_5,58.4 //
arāḥ-iva | it | acaramāḥ | ahāiva | pra-pra | jāyante | akavāḥ | mahaḥ-bhi ḥ | pṛśneḥ | putrāḥ | upa-māsaḥ | rabhiṣṭhāḥ | svayā | matyā | marutaḥ | sam | mi mikṣuḥ // RV_5,58.5 //
yat | pra | ayāsiṣṭa | pṛṣatībhiḥ | aśvaiḥ | vīḷupavi-bhiḥ | marutaḥ | rathebhiḥ | kṣodante | āpaḥ | riṇate | vanāni | ava | usriyaḥ | vṛṣabhaḥ | krandatu | dyauḥ // RV_5,58.6 //
prathiṣṭa | yāman | pṛthivī | cit | eṣām | bhartāiva | garbham | svam | it | śavaḥ | dhuḥ | vātān | hi | aśvān | dhuri | āyuyujre | varṣam | svedam | cakrire | rudriyāsaḥ // RV_5,58.7 //
haye | naraḥ | marutaḥ | mṛḷata | naḥ | tuvi-maghāsaḥ | amṛtāḥ | ṛta-jñāḥ | satya-śrutaḥ | kavayaḥ | yuvānaḥ | bṛhat-girayaḥ | bṛhat | ukṣamāṇāḥ // RV_5,58.8 //
//23//.

-RV_4:3/24-
(RV_5,59)
pra | vaḥ | spaṭ | akran | suvitāya | dāvane | arca | dive | pra | pṛthivyai | ṛtam | bhare | ukṣante | aśvān | taruṣante | ā | rajaḥ | anu | svam | bhānum | śrathayante | arṇavaiḥ // RV_5,59.1 //
amāt | eṣām | bhiyasā | bhūmiḥ | ejati | nauḥ | na | pūrṇā | kṣarati | vyathiḥ | yatī | dūre--dṛśaḥ | ye | citayante | ema-bhiḥ | antaḥ | mahe | vidathe | yetire | naraḥ // RV_5,59.2 //
gavām-iva | śriyase | śṛṅgam | uttamam | sūryaḥ | na | cakṣuḥ | rajasaḥ | vi-sarjane | atyāḥ-iva | su-bhvaḥ | cāravaḥ | sthana | maryāḥ-iva | śriyase | cetatha | naraḥ // RV_5,59.3 //
kaḥ | vaḥ | mahānti | mahatām | ut | aśnavat | kaḥ | kāvyā | marutaḥ | kaḥ | ha | paiṃsyā | yūyam | ha | bhūmim | kiraṇam | na | rejatha | pra | yat | bharadhve | suvitāya | dāvane // RV_5,59.4 //
aśvāḥ-iva | it | aruṣāsaḥ | sa-bandhavaḥ | śūrāḥ-iva | pra-yudhaḥ | pra | uta | yuyudhuḥ | maryāḥ-iva | su-vṛdhaḥ | vavṛdhuḥ | naraḥ | sūryasya | cakṣuḥ | pra | minanti | vṛṣṭi-bhiḥ // RV_5,59.5 //
te | ajyeṣṭhāḥ | akaniṣṭhāsaḥ | ut-bhidaḥ | amadhyamāsaḥ | mahasā | vi | vavṛdhuḥ | su-jātāsaḥ | januṣā | pṛśni-mātaraḥ | divaḥ | maryāḥ | ā | naḥ | accha | jigātana // RV_5,59.6 //
vayaḥ | na | ye | śreṇīḥ | paptuḥ | ojasā | antān | divaḥ | bṛhataḥ | sānunaḥ | pari | aśvāsaḥ | eṣām | ubhaye | yathā | viduḥ | pra | parvatasya | nabhanūn | acucyavuḥ // RV_5,59.7 //
mimātu | dyauḥ | aditiḥ | vītaye | naḥ | sam | dānu-citrāḥ | uṣasaḥ | yatantām | ā | acucyavuḥ | divyam | kośam | ete | ṛṣe | rudrasya | marutaḥ | gṛṇānāḥ // RV_5,59.8 //
//24//.

-RV_4:3/25-
(RV_5,60)
iḷe | agnim | su-avasam | namaḥ-bhiḥ | iha | pra-sattaḥ | vi | cayat | kṛtam | naḥ | rathaiḥ-iva | pra | bhare | vājayat-bhiḥ | pra-dakṣiṇit | marutām | stomam | ṛdhyām // RV_5,60.1 //
ā | ye | tasthuḥ | pṛṣatīṣu | śrutāsu | su-kheṣu | rudrāḥ | marutaḥ | ratheṣu | vanā | cit | ugrāḥ | jihate | ni | vaḥ | bhiyā | pṛthivī | cit | rejate | parvataḥ | cit // RV_5,60.2 //
parvataḥ | cit | mahi | vṛddhaḥ | bibhāya | divaḥ | cit | sānu | rejata | svane | vaḥ | yat | krīḷatha | marutaḥ | ṛṣṭi-mantaḥ | āpaḥ-iva | sadhryañcaḥ | dhavadhve // RV_5,60.3 //
varāḥ-iva | it | raivatāsaḥ | hiraṇyaiḥ | abhi | svadhābhiḥ | tanvaḥ | pipiśre | śr iye | śreyāṃsaḥ | tavasaḥ | ratheṣu | satrā | mahāṃsi | cakrire | tanūṣu // RV_5,60.4 //
ajyeṣṭhāsaḥ | akaniṣṭhāsaḥ | ete | sam | bhrātaraḥ | vavṛdhuḥ | saubhagāya | yuvā | p itā | svapā | rudraḥ | eṣām | su-dughā | pṛśniḥ | su-dinā | marut-bhyaḥ // RV_5,60.5 //
yat | ut-tame | marutaḥ | madhyame | vā | yat | vā | avame | su-bhagāsaḥ | divi | stha | ataḥ | naḥ | rudrāḥ | uta | vā | nu | asya | agne | vittāt | haviṣaḥ | yat | yajāma // RV_5,60.6 //
agniḥ | ca | yat | marutaḥ | viśva-vedasaḥ | divaḥ | vahadhve | ut-tarāt | adhi | snu-bhiḥ | te | mandasānāḥ | dhunayaḥ | riśādasaḥ | vāmam | dhatta | yajamānāya | sunvate // RV_5,60.7 //
agne | marut-bhiḥ | śubhayat-bhiḥ | ṛkva-bhiḥ | somam | piba | mandasānaḥ | gaṇaśri-bhiḥ | pāvakebhiḥ | viśvam-invebhiḥ | āyu-bhiḥ | vaiśvānara | pra-divā | ketunā | sa-jūḥ // RV_5,60.8 //
//25//.

-RV_4:3/26-
(RV_5,61)
kaḥ | stha | naraḥ | śreṣṭha-tamāḥ | ye | ekaḥ-ekaḥ | āyaya | paramasyāḥ | parāvataḥ // RV_5,61.1 //
kva | vaḥ | aśvāḥ | kva | abhīśavaḥ | katham | śeka | kathā | yaya | pṛṣṭhe | sadaḥ | nasoḥ | yamaḥ // RV_5,61.2 //
jaghane | codaḥ | eṣām | vi | sakthāni | naraḥ | yamuḥ | putra-kṛthe | na | janayaḥ // RV_5,61.3 //
parā | vīrāsaḥ | itana | maryāsaḥ | bhadra-jānayaḥ | agni-tapaḥ | yathā | asatha // RV_5,61.4 //
sanat | sā | aśvyam | paśum | uta | gavyam | śata-avayam | śyāvāśva-stutāya | yā | doḥ | vīrāya | upa-barbṛhat // RV_5,61.5 //
//26//.

-RV_4:3/27-
uta | tvā | strī | śaśīyasī | puṃsaḥ | bhavati | vasyasī | adeva-trāt | arādhasaḥ // RV_5,61.6 //
vi | yā | jānāti | jasurim | vi | tṛṣyantam | vi | kāminam | deva-trā | kṛṇute | manaḥ // RV_5,61.7 //
uta | gha | nemaḥ | astutaḥ | pumān | iti | bruve | paṇiḥ | saḥ | vaira-deye | it | samaḥ // RV_5,61.8 //
uta | me | arapat | yuvatiḥ | mamanduṣī | prati | śyāvāya | vartanim | vi | rohitā | puru-mīḷhāya | yematuḥ | viprāya | dīrgha-yaśase // RV_5,61.9 //
yaḥ | me | dhenūnām | śatam | vaidat-aśviḥ | yathā | dadat | tarantaḥ-iva | maṃhanā // RV_5,61.10 //
//27//.

-RV_4:3/28-
ye | īm | vahante | āśu-bhiḥ | pibantaḥ | madiram | madhu | atra | śravāṃsi | dadhire // RV_5,61.11 //
yeṣām | śriyā | adhi | rodasī iti | vi-bhrājante | ratheṣu | ā | divi | rukmaḥ-iva | upari // RV_5,61.12 //
yuvā | saḥ | mārutaḥ | gaṇaḥ | tveṣa-rathaḥ | anedyaḥ | śubham-yāvā | aprati-skutaḥ // RV_5,61.13 //
kaḥ | veda | nūnam | eṣām | yatra | madanti | dhūtayaḥ | ṛta-jātāḥ | arepasaḥ // RV_5,61.14 //
yūyam | martam | vipanyavaḥ | pra-netāraḥ | itthā | dhiyā | śrotāraḥ | yāma-hūtiṣu // RV_5,61.15 //
//28//.

-RV_4:3/29-
te | naḥ | vasūni | kāmyā | puru-candrāḥ | riśādasaḥ | ā | yajñiyāsaḥ | vavṛttana // RV_5,61.16 //
etam | me | stomam | ūrmye | dārbhyāya | parā | vaha | giraḥ | devi | rathīḥ-iva // RV_5,61.17 //
uta | me | vocatāt | iti | suta-some | ratha-vītau | na | kāmaḥ | apa | veti | me // RV_5,61.18 //
eṣaḥ | kṣeti | ratha-vītiḥ | magha-vā | go--matīḥ | anu | parvateṣu | apa-śritaḥ // RV_5,61.19 //
//29//.

-RV_4:3/30-
(RV_5,62)
ṛtena | ṛtam | api-hitam | dhruvam | vām | sūryasya | yatra | vi-mucanti | aśvān | daśa | śatā | saha | tasthuḥ | tat | ekam | devānām | śreṣṭham | vapuṣām | apaśyam // RV_5,62.1 //
tat | su | vām | mitrāvaruṇā | mahi-tvam | īrmā | tasthuṣīḥ | aha-bhiḥ | duduhre | viśvāḥ | pinvathaḥ | svasarasya | dhenāḥ | anu | vām | ekaḥ | paviḥ | ā | vavatar // RV_5,62.2 //
adhārayatam | pṛthivīm | uta | dyām | mitra-rājānā | varuṇā | mahaḥ-bhiḥ | vardhayatam | oṣadhīḥ | pinvatam | gāḥ | ava | vṛṣṭim | sṛjatam | jīradānūitijīra-dānū // RV_5,62.3 //
ā | vām | aśvāsaḥ | su-yujaḥ | vahantu | yata-raśmayaḥ | upa | yantu | arvāk | ghṛtasya | niḥ-nik | anu | vartate | vām | upa | sindhavaḥ | pra-divi | kṣarant i // RV_5,62.4 //
anu | śrutām | amatim | vardhat | urvīm | barhiḥ-iva | yajuṣā | rakṣamāṇā | namasvantā | dhṛta-dakṣā | adhi | garte | mitra | āsātheiti | varuṇa | iḷāsu | antariti // RV_5,62.5 //
//30//.

-RV_4:3/31-
akravi-hastā | su-kṛte | paraḥ-pā | yam | trāsāthe | varuṇā | ilāsu | antariti | rājānā | kṣatram | ahṛṇīyamānā | sahasra-sthūṇam | bibhṛthaḥ | saha | dvau // RV_5,62.6 //
hiraṇya-nirnik | ayaḥ | asya | sthūṇā | vi | bhrājate | divi | aśvājanī-iva | bhadre | kṣetre | ni-mitā | talvile | vā | sanema | madhvaḥ | adhi-garytasya // RV_5,62.7 //
hiraṇya-rūpam | uṣasaḥ | vi-uṣṭau | ayaḥ-sthūṇam | ut-itā | sūryasya | ā | rohathaḥ | varuṇa | mitra | gartam | ataḥ | cakṣātheiti | aditim | ditim | ca // RV_5,62.8 //
yat | baṃhiṣṭham | na | ati-vidhe | sudānūitisu-dānū | acchidram | śarma | bhuvanasya | gopā | tena | naḥ | mitrāvaruṇau | aviṣṭam | sisāsantaḥ | jigīvāṃsaḥ | syāma // RV_5,62.9 //
//31//.




-RV_4:4/1-
(RV_5,63)
ṛtasya | gopau | adhi | tiṣṭhathaḥ | ratham | satya-dharmāṇā | parame | vi-omani | yam | atra | mitrāvaruṇā | avathaḥ | yuvam | tasmai | vṛṣṭiḥ | madhu-mat | pinvate | divaḥ // RV_5,63.1 //
sam-rājau | asya | bhuvanasya | rājathaḥ | mitrāvaruṇā | vidathe | svaḥ-dṛśā | vṛṣṭim | vām | rādhaḥ | amṛta-tvam | īmahe | dyāvāpṛthivī iti | vi | caranti | tanyavaḥ // RV_5,63.2 //
sam-rājau | ugrā | vṛṣabhā | divaḥ | patīiti | pṛthivyāḥ | mitrāvaruṇā | vicarṣaṇī itivi-carṣaṇī | citrebhiḥ | abhraiḥ | upa | tiṣṭhathaḥ | ravam | dyām | varṣayathaḥ | asurasya | māyayā // RV_5,63.3 //
māyā | vām | mitrāvaruṇā | divi | śritā | sūryaḥ | jyotiḥ | carati | citram | āyudham | tam | abhreṇa | vṛṣṭyā | gūhathaḥ | divi | parjanya | drapsā | madhu-mantaḥ | īrate // RV_5,63.4 //
ratham | yuñjate | marutaḥ | śubhe | sukham | śūraḥ | na | mitrāvaruṇā | go--iṣṭiṣu | rajāṃsi | citrā | vi | caranti | tanyavaḥ | divaḥ | sam-rājā | payasā | naḥ | ukṣatam // RV_5,63.5 //
vācam | su | mitrāvaruṇau | irāvatīm | parjanyaḥ | citrām | vadati | tviṣi-matīm | abhrā | vasata | marutaḥ | su | māyayā | dyām | varṣayatam | aruṇām | arepasam // RV_5,63.6 //
dharmaṇā | mitrāvaruṇā | vipaḥ-citā | vratā | rakṣetheiti | asurasya | māyayā | ṛtena | viśvam | bhuvanam | vi | rājathaḥ | sūryam | ā | dhatthaḥ | divi | citryam | ratham // RV_5,63.7 //
//1//.

-RV_4:4/2-
(RV_5,64)
varuṇam | vaḥ | riśādasam | ṛcā | mitram | havāmahe | pari | vrajāiva | bāhvoḥ | jaganvāṃsā | svaḥ-naram // RV_5,64.1 //
tā | bāhavā | su-cetunā | pra | yantam | asmai | arcate | śevam | hi | jāryam | vām | vi śvāsu | kṣāsu | joguve // RV_5,64.2 //
yat | nūnam | aśyām | gatim | mitrasya | yāyām | pathā | asya | priyasya | śarmaṇ i | ahiṃsānasya | saścire // RV_5,64.3 //
yuvābhyām | mitrāvaruṇā | upa-mam | dheyām | ṛcā | yat | ha | kṣaye | maghonām | stotṝṇām | ca | spūrdhase // RV_5,64.4 //
ā | naḥ | mitra | sudīti-bhiḥ | varuṇaḥ | ca | sadha-sthe | ā | sve | kṣaye | maghonām | sakhīnām | ca | vṛdhase // RV_5,64.5 //
yuvam | naḥ | yeṣu | varuṇā | kṣatram | bṛhat | ca | bibhṛthaḥ | uru | naḥ | vāja-sātaye | kṛtam | rāye | svastaye // RV_5,64.6 //
ucchantyām | me | yajatā | deva-kṣatre | ruśat-gavi | sutam | somam | na | hasti-bhi ḥ | ā | paṭ-bhiḥ | dhāvatam | narā | bibhratau | arcanānasam // RV_5,64.7 //
//2//.

-RV_4:4/3-
(RV_5,65)
yaḥ | ciketa | saḥ | su-kratuḥ | deva-trā | saḥ | bravītu | naḥ | varuṇaḥ | yasya | darśataḥ | mitraḥ | vā | vanate | giraḥ // RV_5,65.1 //
tā | hi | śreṣṭha-varcasā | rājānā | dīrghaśrut-tamā | tā | satpatī itisat-patī | ṛta-vṛdhā | ṛta-vānā | jane--jane // RV_5,65.2 //
tā | vām | iyānaḥ | avase | pūrvau | upa | bruve | sacā | su-aśvāsaḥ | su | cetunā | vājān | abhi | pra | dāvane // RV_5,65.3 //
mitraḥ | aṃhoḥ | cit | āt | uru | kṣayāya | gātum | vanate | mitrasya | hi | pra-tūvartaḥ | su-matiḥ | asti | vidhataḥ // RV_5,65.4 //
vayam | mitrasya | avasi | syāma | saprathaḥ-tame | anehasaḥ | tvāūtayaḥ | satrā | varuṇa-śeṣasaḥ // RV_5,65.5 //
yuvam | mitrā | imam | janam | yatathaḥ | sam | ca | nayathaḥ | mā | maghonaḥ | par i | khyatam | mo iti | asmākam | ṛṣīṇām | go--pīthe | naḥ | uruṣyatam // RV_5,65.6 //
//3//.

-RV_4:4/4-
(RV_5,66)
ā | cikitāna | sukratūitisu-kratū | devau | marta | riśādasā | varuṇāya | ṛta-peśase | dadhīta | prayase mahe // RV_5,66.1 //
tā | hi | kṣatram | avi-hrutam | samyak | asuryam | āśāteiti | adha | vratāiva | mānuṣam | svaḥ | na | dhāyi | darśatam // RV_5,66.2 //
tā | vām | eṣe | rathānām | urvīm | gavyūtim | eṣām | rāta-havyasya | su-stutim | dadhṛk | stomaiḥ | manāmahe // RV_5,66.3 //
adha | hi | kāvyā | yuvam | dakṣasya | pūḥ-bhiḥ | adbhutā | ni | ketunā | janānām | ciketheiti | pūta-dakṣasā // RV_5,66.4 //
tat | ṛtam | pṛthivi | bṛhat | śravaḥ-eṣe | ṛṣīṇām | jrayasānau | aram | pṛthu | ati | kṣaranti | yāma-bhiḥ // RV_5,66.5 //
ā | yat | vām | īya-cakṣasā | mitrā | vayam | ca | sūrayaḥ | vyaciṣṭhe | bahu-pāyye | yatemahi | sva-rājye // RV_5,66.6 //
//4//.

-RV_4:4/5-
(RV_5,67)
baṭ | itthā | deva | niḥ-kṛtam | ādityā | yajatam | bṛhat | varuṇa | mitra | aryaman | varṣiṣṭham | kṣatram | āśātheiti // RV_5,67.1 //
ā | yat | yonim | hiraṇyayam | varuṇa | mitra | sadathaḥ | dhartārā | carṣaṇīnām | yantam | sumnam | riśādasā // RV_5,67.2 //
viśve | hi | viśva-vedasaḥ | varuṇaḥ | mitraḥ | aryamā | vratā | padāiva | saścire | pānti | martyam | riṣaḥ // RV_5,67.3 //
te | hi | satyāḥ | ṛta-spṛśaḥ | ṛta-vānaḥ | jane--jane | su-nīthāsaḥ | su-dānavaḥ | aṃhoḥ | cit | uru-cakrayaḥ // RV_5,67.4 //
kaḥ | nu | vām | mitra | astutaḥ | varuṇaḥ | vā | tanūnām | tat | su | vām | ā | īṣate | matiḥ | atri-bhyaḥ | ā | īṣate | matiḥ // RV_5,67.5 //
//5//.

-RV_4:4/6-
(RV_5,68)
pra | vaḥ | mitrāya | gāyata | varuṇāya | vipā | girā | mahi-kṣatrau | ṛtam | bṛhat // RV_5,68.1 //
sam-rājā | yā | ghṛtayonī itighṛta-yonī | mitraḥ | ca | ubhā | varuṇaḥ | ca | devā | deveṣu | pra-śastā // RV_5,68.2 //
tā | naḥ | śaktam | pārthivasya | mahaḥ | rāyaḥ | divyasya | mahi | vām | kṣatram | deveṣu // RV_5,68.3 //
ṛtam | ṛtena | sapantā | iṣiram | dakṣam | āśāteiti | adruhā | devau | vardheteiti // RV_5,68.4 //
vṛṣṭi-dyāvā | rīti-āpā | iṣaḥ | patī iti | dānu-matyāḥ | bṛhantam | gartam | āśāteiti // RV_5,68.5 //
//6//.

-RV_4:4/7-
(RV_5,69)
trī | rocanā | varuṇa | trīn | uta | dyūn | trīṇi | mitra | dhārayathaḥ | rajāṃsi | vavṛdhānau | amatim | kṣatriyasya | anu | vratam | rakṣamāṇau | ajuryam // RV_5,69.1 //
irāvatīḥ | varuṇa | dhenavaḥ | vām | madhu-mat | vām | sindhavaḥ | mitra | duhre | trayaḥ | tasthuḥ | vṛṣabhāsaḥ | tisṝṇām | dhiṣaṇānām | retaḥ-dhāḥ | vi | dyu-mantaḥ // RV_5,69.2 //
prātaḥ | devīm | aditim | johavīmi | madhyandine | ut-itā | sūryasya | rāye | mitrāvaruṇā | sarva-tātā | īḷe | tokāya | tanayāya | śam | yoḥ // RV_5,69.3 //
yā | dhartārā | rajasaḥ | rocanasya | uta | ādityā | divyā | pārthivasya | na | vām | devāḥ | amṛtāḥ | ā | minanti | vratāni | mitrāvaruṇā | dhruvāṇi // RV_5,69.4 //
//7//.

-RV_4:4/8-
(RV_5,70)
puru-uruṇā | cit | hi | asti | avaḥ | nūnam | vām | varuṇa | mitra | vaṃsi | vām | su-matim // RV_5,70.1 //
tā | vām | samyak | adruhvāṇā | iṣam | aśyāma | dhāyase | vayam | te | rudrā | syāma // RV_5,70.2 //
pātam | naḥ | rudrā | pāyu-bhiḥ | uta | trāyethām | su-trātrā | turyāma | dasyūn | tanū-bhiḥ // RV_5,70.3 //
mā | kasya | adbhutakratūity adbhuta-kratū | yakṣam | bhujema | tanūbhiḥ | mā | śeṣasā | mā | tanasā // RV_5,70.4 //
//8//.

-RV_4:4/9-
(RV_5,71)
ā | naḥ | gantam | riśādasā | varuṇa | mitra | barhaṇā | upa | imam | cārum | adhvaram // RV_5,71.1 //
viśvasya | hi | pra-cetasā | varuṇa | mitra | rājathaḥ | īśānā | pipyatam | dhiyaḥ // RV_5,71.2 //
upa | naḥ | sutam | ā | gatam | varuṇa | mitra | dāśuṣaḥ | asya | somasya | pītaye // RV_5,71.3 //
//9//.

-RV_4:4/10-
(RV_5,72)
ā | mitre | varuṇe | vayam | gīḥ-bhiḥ | juhumaḥ | atri-vat | ni | barhiṣi | sadatam | soma-pītaye // RV_5,72.1 //
vratena | sthaḥ | dhruva-kṣemā | dharmaṇā | yātayat-janā | ni | barhiṣi | sadatam | soma-pītaye // RV_5,72.2 //
mitraḥ | ca | naḥ | varuṇaḥ | ca | juṣetām | yajñam | iṣṭaye | ni | barhiṣi | sadatam | soma-pītaye // RV_5,72.3 //
//10//.

-RV_4:4/11-
(RV_5,73)
yat | adya | sthaḥ | pārāvati | yat | ārvāvati | aśvinā | yat | vā | puru | puru-bhujā | yat | antarikṣe | ā | gatam // RV_5,73.1 //
iha | tyā | puru-bhūtamā | puru | daṃsāṃsi | bibhratā | varasyā | yāmi | adhrigūity adhri-gū | huve | tuviḥ-tamā | bhuje // RV_5,73.2 //
īrmā | anyat | vapuṣe | vapuḥ | cakram | rathasya | yemathuḥ | pari | anyā | nāhuṣā | yugā | mahnā | rajāṃsi | dīyathaḥ // RV_5,73.3 //
tat | oṃ iti | su | vām | enā | kṛtam | viśvā | yat | vām | anu | stave | nānā | jātau | arepasā | sam | asme iti | bandhum | ā | īyathuḥ // RV_5,73.4 //
ā | yat | vām | sūryā | ratham | tiṣṭhat | raghu-syadam | sadā | pari | vām | aruṣāḥ | vayaḥ | ghṛṇā | varante | ātapaḥ // RV_5,73.5 //
//11//.

-RV_4:4/12-
yuvoḥ | atriḥ | ciketati | narā | sumnena | cetasā | gharmam | yat | vām | arepasam | nāsatyā | āsnā | bhuraṇyati // RV_5,73.6 //
ugraḥ | vām | kakuhaḥ | yayiḥ | śṛṇve | yāmeṣu | sam-taniḥ | yat | vām | daṃsaḥ-bhiḥ | aśvinā | atriḥ | narā | āvavartati // RV_5,73.7 //
madhvaḥ | oṃ iti | su | madhu-yuvā | rudrā | sisakti | pipyuṣī | yat | samudrā | ati | parṣathaḥ | pakvāḥ | pṛkṣaḥ | bharanta | vām // RV_5,73.8 //
satyam | it | vai | oṃ iti | aśvinā | yuvām | āhuḥ | mayaḥ-bhuvā | tā | yāman | yāma-hūtamā | yāman | ā | mṛḷayat-tamā // RV_5,73.9 //
imā | brahmāṇi | vardhanā | aśvi-bhyām | santu | śam-tamā | yā | takṣāma | rathān-iva | avocāma | bṛhat | namaḥ // RV_5,73.10 //
//12//.

-RV_4:4/13-
(RV_5,74)
kū-sthaḥ | devau | aśvinā | adya | divaḥ | manāvasūiti | tat | śravathaḥ | vṛṣaṇvasūitivṛṣaṇ-vasū | atriḥ | vām | ā | vivāsati // RV_5,74.1 //
kuha | tyā | kuha | nu | śrutā | divi | devā | nāsatyā | kasmin | ā | yatathaḥ | jane | kaḥ | vām | nadīnām | sacā // RV_5,74.2 //
kam | yāthaḥ | kam | ha | gacchathaḥ | kam | accha | yuñjātheiti | ratham | kasya | brahmāṇi | raṇyathaḥ | vayam | vām | uśmasi | iṣṭaye // RV_5,74.3 //
pauram | cit | hi | uda-prutam | paura | paurāya | jinvathaḥ | yat | īm | gṛbhīta-tātaye | siṃham-iva | druhaḥ | pade // RV_5,74.4 //
pra | cyavānāt | jujuruṣaḥ | vavrim | atkam | na | muñcathaḥ | yuvā | yadi | kṛthaḥ | punaḥ | ā | kāmam | ṛṇve | vadhvaḥ // RV_5,74.5 //
//13//.

-RV_4:4/14-
asti | hi | vām | iha | stotā | smasi | vām | sam-dṛśi | śṛiye | nu | śrutam | me | ā | gatam | avaḥ-bhiḥ | vājinīvasūitivājinī-vasū // RV_5,74.6 //
kaḥ | vām | adya | purūṇām | ā | vavne | martyānām | kaḥ | vipraḥ | vipra-vāhasā | kaḥ | yajñaiḥ | vājinīvasūitivājinī-vasū // RV_5,74.7 //
ā | vām | rathaḥ | rathānām | yeṣṭhaḥ | yātu | aśvinā | puru | cit | asma-yuḥ | tiraḥ | āṅgūṣaḥ | martyeṣu | ā // RV_5,74.8 //
śam | oṃ iti | su | vām | madhu-yuvā | asmākam | astu | carkṛtiḥ | arvācīnā | vi-cetasā | vi-bh iḥ | śyenāiva | dīyatam // RV_5,74.9 //
aśvinā | yat | ha | karhi | cit | śuśruyātam | imam | havam | vasvīḥ | oṃ iti | su | vām | bhujaḥ | pṛñcanti | su | vām | pṛcaḥ // RV_5,74.10 //
//14//.

-RV_4:4/15-
(RV_5,75)
prati | priya-tamam | ratham | vṛṣaṇam | vasu-vāhanam | stotā | vām | aśvinau | ṛṣiḥ | stomena | prati | bhūṣati | mādhvī iti | mama | śrutam | havam // RV_5,75.1 //
ati-āyātam | aśvinā | tiraḥ | viśvāḥ | aham | sanā | dasrā | hiraṇya-vartanī itihiraṇya-vartanī | su-sumnā | sindhu-vāhasā | mādhvī iti | mama | śrutam | havam // RV_5,75.2 //
ā | naḥ | ratnāni | bibhratau | aśvinā | gacchatam | yuvam | rudrā | hiraṇya-vartanī itihiraṇya-vartanī | juṣāṇā | vājinīvasūitivājinī-vasū | mādhvī iti | mama | śrutam | havam // RV_5,75.3 //
su-stubhaḥ | vām | vṛṣaṇvasūitivṛṣaṇ-vasū | rathe | vāṇīcī | āhitā | uta | vām | kakuhaḥ | mṛgaḥ | pṛkṣaḥ | kṛṇoti | vāpuṣaḥ | mādhvī iti | mama | śrutam | havam // RV_5,75.4 //
bodhit-manasā | rathyā | iṣirā | havana-śrutā | vi-bhiḥ | cyavānam | aśvinā | ni | yāthaḥ | advayāvinam | mādhvī iti | mama | śrutam | havam // RV_5,75.5 //
//15//.

-RV_4:4/16-
ā | vām | narā | manaḥ-yujaḥ | aśvāsaḥ | pruṣita-psavaḥ | vayaḥ | vahantu | pītaye | saha | sumnebhiḥ | aśvinā | mādhvī iti | mama | śrutam | havam // RV_5,75.6 //
aśvinau | ā | iha | gacchatam | nāsatyā | mā | vi | venatam | tiraḥ | cit | arya-yā | pari | vartiḥ | yātam | adābhyā | mādhvī iti | mama | śrutam | havam // RV_5,75.7 //
asmin | yajñe | adābhyā | jaritāram | śubhaḥ | patī iti | avasyum | aśvinā | yuvam | gṛṇantam | upa | bhūṣathaḥ | mādhvī iti | mama | śrutam | havam // RV_5,75.8 //
abhūt | uṣā | ruśat-paśuḥ | ā | agniḥ | adhāyi | ṛtviyaḥ | ayoji | vām | vṛṣaṇvasūit ivṛṣaṇ-vasū | rathaḥ | dasrau | amartyaḥ | mādhvī iti | mama | śrutam | havam // RV_5,75.9 //
//16//.

-RV_4:4/17-
(RV_5,76)
ā | bhāti | agniḥ | uṣasām | anīkam | ut | viprāṇām | deva-yāḥ | vācaḥ | asthuḥ | arvāñcā | nūnam | rathyā | iha | yātam | pīpi-vāṃsam | aśvinā | gharmam | accha // RV_5,76.1 //
na | saṃskṛtam | pra | mimītaḥ | gamiṣṭhā | anti | nūnam | aśvinā | upa-stutā | iha | divā | abhi-pitve | avasā | āgamiṣṭhā | prati | avartim | dāśuṣe | śam-bhaviṣṭhā // RV_5,76.2 //
uta | ā | yātam | sam-gave | prātaḥ | ahnaḥ | madhyandine | ut-itā | sūryasya | divā | naktam | avasā | śam-tamena | na | idānīm | pītiḥ | aśvinā | ā | tatāna // RV_5,76.3 //
idam | hi | vām | pra-divi | sthānam | okaḥ | ime | gṛhāḥ | aśvinā | idam | duroṇam | ā | naḥ | divaḥ | bṛhataḥ | parvatāt | ā | at-bhyaḥ | yātam | iṣam | ūrjam | vahantā // RV_5,76.4 //
sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema | ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni // RV_5,76.5 //
//17//.

-RV_4:4/18-
(RV_5,77)
prātaḥ-yāvānā | prathamā | yajadhvam | purā | gṛdhrāt | araruṣaḥ | pibātaḥ | prātaḥ | hi | yajñam | aśvinā | dadhāteiti | pra | śaṃsanti | kavayaḥ | pūrva-bhājaḥ // RV_5,77.1 //
prātaḥ | yajadhvam | aśvinā | hinota | na | sāyam | asti | deva-yāḥ | ajuṣṭam | uta | anyaḥ | asmat | yajate | vi | ca | āvaḥ | pūrvaḥ-pūrvaḥ | yajamānaḥ | vanīyān // RV_5,77.2 //
hiraṇya-tvak | madhu-varṇaḥ | ghṛta-snuḥ | pṛkṣaḥ | vahan | ā | rathaḥ | vatarte | vām | manaḥ-javāḥ | aśvinā | vāta-raṃhāḥ | yena | ati-yāthaḥ | duḥ-ritāni | viśvā // RV_5,77.3 //
yaḥ | bhūyiṣṭham | nāsatyābhyām | viveṣa | caniṣṭham | pitvaḥ | rarate | vi-bhāge | saḥ | tokam | asya | pīparat | śamībhiḥ | anūrdhva-bhāsaḥ | sadam | it | tuturyāt // RV_5,77.4 //
sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema | ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni // RV_5,77.5 //
//18//.

-RV_4:4/19-
(RV_5,78)
aśvinau | ā | iha | gacchatam | nāsatyā | mā | vi | venatam | haṃsau-iva | patatam | ā | sutān | upa // RV_5,78.1 //
aśvinā | hariṇau-iva | gaurau-iva | anu | yavasam | haṃsau-iva | patatam | ā | sutān | upa // RV_5,78.2 //
aśvinā | vājinīvasūitivājinī-vasū | juṣethām | yajñam | iṣṭaye | haṃsau-iva | patatam | ā | sutān | upa // RV_5,78.3 //
atriḥ | yat | vām | ava-rohan | ṛbīsam | ajohavīt | nādhamānāiva | yoṣā | śyenasya | cit | javasā | nūtanena | ā | agacchatam | aśvinā | śam-tamena // RV_5,78.4 //
//19//.

-RV_4:4/20-
vi | jihīṣva | vanaspate | yoniḥ | sūṣyantyāḥ-iva | śrutam | me | aśvinā | havam | sapta-vadhrim | ca | muñcatam // RV_5,78.5 //
bhītāya | nādhamānāya | ṛṣaye | sapta-vadhraye | māyābhiḥ | aśvinā | yuvam | vṛkṣam | sam | ca | vi | ca | acathaḥ // RV_5,78.6 //
yathā | vātaḥ | puṣkariṇīm | sam-iṅgayati | sarvataḥ | eva | te | garbhaḥ | ejatu | niḥ-aitu | daśa-māsyaḥ // RV_5,78.7 //
yathā | vātaḥ | yathā | vanam | yathā | samudraḥ | ejati | eva | tvam | daśa-māsya | saha | ava | ihi | jarāyuṇā // RV_5,78.8 //
daśa | māsān | śaśayānaḥ | kumāraḥ | adhi | mātari | niḥ-aitu | jīvaḥ | akṣataḥ | jīvaḥ | jīvantyā | adhi // RV_5,78.9 //
//20//.

-RV_4:4/21-
(RV_5,79)
mahe | naḥ | adya | bodhaya | uṣaḥ | rāye | divitmatī | yathā | cit | naḥ | abodhayaḥ | satya-śravasi | vāyye | su-jāte | aśva-sūnṛte // RV_5,79.1 //
yā | su-nīthe | śaucat-rathe | vi | aucchaḥ | duhitaḥ | divaḥ | sā | vi | uccha | sahīyasi | satya-śravasi | vāyye | su-jāte | aśva-sūnṛte // RV_5,79.2 //
sā | naḥ | adya | ābharat-vasuḥ | vi | uccha | duhitaḥ | divaḥ | yo iti | vi | aucchaḥ | sahīyasi | satya-śravasi | vāyye | su-jāte | aśva-sūnṛte // RV_5,79.3 //
abhi | ye | tvā | vibhāvari | stomaiḥ | gṛṇanti | vahnayaḥ | maghaiḥ | maghoni | su-śriyaḥ | dāman-vantaḥ | su-rātayaḥ | su-jāte | aśva-sūnṛte // RV_5,79.4 //
yat | cit | hi | te | gaṇāḥ | ime | chadayanti | maghattaye | pari | cit | vaṣṭayaḥ | dadhuḥ | dadataḥ | rādhaḥ | ahrayam | su-jāte | aśva-sūnṛte // RV_5,79.5 //
//21//.

-RV_4:4/22-
ā | eṣu | dhāḥ | vīra-vat | yaśaḥ | uṣaḥ | maghoni | sūriṣu | ye | naḥ | rādhāṃsi | ahrayā | magha-vānaḥ | arāsata | su-jāte | aśva-sūnṛte // RV_5,79.6 //
tebhyaḥ | dyumnam | bṛhat | yaśaḥ | uṣaḥ | maghoni | ā | vaha | ye | naḥ | rādhāṃsi | aśvyā | gavyā | bhajanta | sūrayaḥ | su-jāte | aśva-sūnṛte // RV_5,79.7 //
uta | naḥ | go--matīḥ | iṣaḥ | ā | vaha | duhitaḥ | divaḥ | sākam | sūryasya | raśmi-bhiḥ | śukraiḥ | śocat-bhiḥ | arci-bhiḥ | su-jāte | aśva-sūnṛte // RV_5,79.8 //
vi | uccha | duhitaḥ | divaḥ | mā | ciram | tanuthāḥ | apaḥ | na | it | tvā | stenam | yathā | ripum | tapāti | sūraḥ | arciṣā | su-jāte | aśva-sūnṛte // RV_5,79.9 //
etāvat | vā | ot | uṣaḥ | tvam | bhūyaḥ | vā | dātum | arhasi | yā | stotṛ-bhyaḥ | vibhāvari | ucchantī | na | pra-mīyase | su-jāte | aśva-sūnṛte // RV_5,79.10 //
//22//.

-RV_4:4/23-
(RV_5,80)
dyuta-dyāmānam | bṛhatīm | ṛtena | ṛta-varīm | aruṇa-psum | vi-bhātīm | devīm | uṣasam | svaḥ | āvahantīm | prati | viprāsaḥ | mati-bhiḥ | jarante // RV_5,80.1 //
eṣā | janam | darśatā | bodhayantī | su-mān | pathaḥ | kṛṇvatī | yāti | agre | bṛhat-rathā | bṛhatī | viśvam-invā | uṣāḥ | jyotiḥ | yacchati | agre | ahnām // RV_5,80.2 //
eṣā | gobhiḥ | aruṇebhiḥ | yujānā | asredhantī | rayim | apra-āyu | cakre | pathaḥ | radantī | suvitāya | puru-stutā | viśva-vārā | vi | bhāti // RV_5,80.3 //
eṣā | vi-enī | bhavati | dvi-barhāḥ | āviḥ-kṛṇvānā | tanvam | purastāt | ṛtasya | panthām | anu | eti | sādhu | pra-jānatī-iva | na | diśaḥ | mināti // RV_5,80.4 //
eṣā | śubhrā | na | tanvaḥ | vidānā | ūrdhvāiva | snātī | dṛśaye | naḥ | asthāt | apa | dveṣaḥ | bādhamānā | tamāṃsi | uṣāḥ | divaḥ | duhitā | jyotiṣā | ā | agāt // RV_5,80.5 //
eṣā | pratīcī | duhitā | divaḥ | nṝn | yoṣāiva | bhadrā | ni | riṇīte | apsaḥ | vi-ūrṇvatī | dāśuṣe | vāryāṇi | punaḥ | jyotiḥ | yuvatiḥ | pūrva-thā | akar ity akaḥ // RV_5,80.6 //
//23//.

-RV_4:4/24-
(RV_5,81)
yuñjate | manaḥ | uta | yuñjate | dhiyaḥ | viprāḥ | viprasya | bṛhataḥ | vipaḥ-citaḥ | vi | hotrāḥ | dadhe | vayuna-vit | ekaḥ | it | mahī | devasya | savituḥ | pari-stutiḥ // RV_5,81.1 //
viśvā | rūpāṇi | prati | muñcate | kaviḥ | pra | asāvīt | bhadram | dvi-pade | catuḥ-pade | vi | nākam | akhyat | savitā | vareṇyaḥ | anu | pra-yānam | uṣasaḥ | vi | rājati // RV_5,81.2 //
yasya | pra-yāmam | anu | anye | it | yayuḥ | devāḥ | devasya | mahimānam | ojasā | yaḥ | pārthivāni | vi-mame | saḥ | etaśaḥ | rajāṃsi | devaḥ | savitā | mahi-tvanā // RV_5,81.3 //
uta | yāsi | savitariti | trīṇi | rocanā | uta | sūryasya | raśmi-bhiḥ | sam | ucyas i | uta | rātrīm | ubhayataḥ | pari | īyase | uta | mitraḥ | bhavasi | deva | dharma-bhiḥ // RV_5,81.4 //
uta | īśiṣe | pra-savasya | tvam | ekaḥ | it | uta | pūṣā | bhavasi | deva | yāma-bhiḥ | uta | idam | viśvam | bhuvanam | vi | rājasi | śyāva-aśvaḥ | te | savitariti | stomam | ānaśe // RV_5,81.5 //
//24//.

-RV_4:4/25-
(RV_5,82)
tat | savituḥ | vṛṇīmahe | vayam | devasya | bhojanam | śreṣṭham | sarva-dhātamam | turam | bhagasya | dhīmahi // RV_5,82.1 //
asya | hi | svayaśaḥ-taram | savituḥ | kat | cana | priyam | na | minanti | sva-rājyam // RV_5,82.2 //
saḥ | hi | ratnāni | dāśuṣe | suvāti | savitā | bhagaḥ | tam | bhāgam | citram | īmahe // RV_5,82.3 //
adya | naḥ | deva | savitariti | prajāvat | sāvīḥ | saubhagam | parā | duḥ-svapnyam | suva // RV_5,82.4 //
viśvāni | deva | savitaḥ | duḥ-itāni | parā | suva | yat | bhadram | tat | naḥ | ā | suva // RV_5,82.5 //
//25//.

-RV_4:4/26-
anāgasaḥ | aditaye | devasya | savituḥ | save | viśvā | vāmāni | dhīmahi // RV_5,82.6 //
ā | viśva-devam | sat-patim | su-uktaiḥ | adya | vṛṇīmahe | satya-savam | savitāram // RV_5,82.7 //
yaḥ | ime iti | ubhe iti | ahanī iti | puraḥ | eti | apra-yucchan | su-ādhīḥ | devaḥ | savitā // RV_5,82.8 //
yaḥ | imā | viśvā | jātāni | āśrāvayati | ślokena | pra | ca | suvāti | savitā // RV_5,82.9 //
//26//.

-RV_4:4/27-
(RV_5,83)
accha | vada | tavasam | gīḥ-bhiḥ | ābhiḥ | stuhi | parjanyam | namasā | vivāsa | kanikradat | vṛṣabhaḥ | jīra-dānuḥ | retaḥ | dadhāti | oṣadhīṣu | garbham // RV_5,83.1 //
vi | vṛkṣān | hanti | uta | hanti | rakṣasaḥ | viśvam | bibhāya | bhuvanam | mahāvadhāt | uta | anāgāḥ | īṣate | vṛṣṇya-vataḥ | yat | parjanyaḥ | stanayan | hanti | duḥ-kṛtaḥ // RV_5,83.2 //
rathī-iva | kaśayā | aśvān | abhi-kṣipan | āviḥ | dūtān | kṛṇute | varṣyān | aha | dūrāt | siṃhasya | stanathāḥ | ut | īrate | yat | parjanyaḥ | kṛṇute | varṣyam | nabhaḥ // RV_5,83.3 //
pra | vātāḥ | vānti | patayanti | vi-dyutaḥ | ut | oṣadhīḥ | jihate | pinvate | svaḥ | irā | viśvasmai | bhuvanāya | jāyate | yat | parjanyaḥ | pṛthivīm | retasā | avati // RV_5,83.4 //
yasya | vrate | pṛthivī | nannamīti | yasya | vrate | śapha-vat | jarbhurīti | yasya | vrate | oṣadhīḥ | viśva-rūpāḥ | saḥ | naḥ | parjanya | mahi | śarma | yaccha // RV_5,83.5 //
//27//.

-RV_4:4/28-
divaḥ | naḥ | vṛṣṭim | marutaḥ | rarīdhvam | pra | pinvata | vṛṣṇaḥ | aśvasya | dhārāḥ | arvāṅ | etena | stanayitnunā | ā | ihi | apaḥ | ni-siñcan | asuraḥ | p itā | nāḥ // RV_5,83.6 //
abhi | kranda | stanaya | garbham | ā | dhāḥ | udan-vatā | pari | dīya | rathena | dṛtim | su | karṣa | vi-sitam | nyañcam | samāḥ | bhavantu | ut-vataḥ | ni-pādāḥ // RV_5,83.7 //
mahāntam | kośam | ut | aca | ni | siñca | syandantām | kulyāḥ | vi-sitāḥ | purastāt | ghṛtena | dyāvāpṛthivī iti | vi | undhi | su-prapānam | bhavatu | aghnyābhyaḥ // RV_5,83.8 //
yat | parjanya | kanikradat | stanayan | haṃsi | duḥ-kṛtaḥ | prati | idam | viśvam | modate | yat | kim | ca | pṛthivyām | adhi // RV_5,83.9 //
avarṣīḥ | varṣam | ut | oṃ
iti | su | gṛbhāya | akaḥ | dhanvāni | ati-etavai | oṃ iti | ajījanaḥ | oṣadhīḥ | bhojanāya | kam | uta | pra-jābhyaḥ | avidaḥ | manīṣām // RV_5,83.10 //
//28//.

-RV_4:4/29-
(RV_5,84)
baṭ | itthā | parvatānām | khidram | bibharṣi | pṛthivi | pra | yā | bhūmim | pravatvati | mahnā | jinoṣi | mahini // RV_5,84.1 //
stomāsaḥ | tvā | vi-cāriṇi | prati | stobhanti | aktu-bhiḥ | pra | yā | vājam | na | heṣantam | perum | asyasi | arjuni // RV_5,84.2 //
dṛḷhā | cit | yā | vanaspatīn | kṣmayā | dardharṣi | ojasā | yat | te | abhrasya | vi-dyutaḥ | divaḥ | varṣanti | vṛṣṭayaḥ // RV_5,84.3 //
//29//.

-RV_4:4/30-
(RV_5,85)
pra | sam-rāje | bṛhat | arca | gabhīram | brahma | priyam | varuṇāya | śrutāya | vi | yaḥ | jaghāna | śamitāiva | carma | upa-stire | pṛthivīm | sūryāya // RV_5,85.1 //
vaneṣu | vi | antarikṣam | tatāna | vājam | arvat-su | payaḥ | usriyāsu | hṛt-su | kratum | varuṇaḥ | ap-su | agnim | divi | sūryam | adadhāt | somam | adrau // RV_5,85.2 //
nīcīna-bāram | varuṇaḥ | kavandham | pra | sasarja | rodasī iti | antarikṣam | tena | viśvasya | bhuvanasya | rājā | yavam | na | vṛṣṭiḥ | vi | unatti | bhūma // RV_5,85.3 //
unatti | bhūmim | pṛthivīm | uta | dyām | yadā | dugdham | varuṇaḥ | vaṣṭi | āt | it | sam | abhreṇa | vasata | parvatāsaḥ | taviṣī-yantaḥ | śrathayanta | vīrāḥ // RV_5,85.4 //
imām | oṃ iti | su | āsurasya | śrutasya | mahīm | māyām | varuṇasya | pra | vocam | mānena-iva | tasthi-vān | antarikṣe | vi | yaḥ | mame | pṛthivīm | sūryeṇa // RV_5,85.5 //
//30//.

-RV_4:4/31-
imām | oṃ iti | nu | kavi-tamasya | māyām | mahīm | devasya | nakiḥ | ā | dadharṣa | ekam | yat | udnā | na | pṛṇanti | enīḥ | āsiñcantīḥ | avanayaḥ | samudram // RV_5,85.6 //
aryamyam | varuṇa | mitryam | vā | sakhāyam | vā | sadam | it | bhrātaram | vā | veśam | vā | nityam | varuṇa | araṇam | vā | yat | sīm | āgaḥ | cakṛma | śiśrathaḥ | tat // RV_5,85.7 //
kitavāsaḥ | yat | riripuḥ | na | dīvi | yat | vā | gha | satyam | uta | yat | na | vidma | sarvā | tā | vi | sya | śithirāiva | deva | adha | te | syāma | varuṇa | priyāsaḥ // RV_5,85.8 //
//31//.

-RV_4:4/32-
(RV_5,86)
indrāgnī iti | yam | avathaḥ | ubhā | vājeṣu | martyam | dṛḷhā | cit | saḥ | pra | bhedati | dyumnā | vāṇīḥ-iva | tritaḥ // RV_5,86.1 //
yā | pṛtanāsu | dustarā | yā | vājeṣu | śravāyyā | yā | pañca | carṣaṇīḥ | abhi | indrāgnī iti | tā | havāmahe // RV_5,86.2 //
tayoḥ | it | ama-vat | śavaḥ | tigmā | didyut | maghonoḥ | prati | druṇā | gabhastyoḥ | gavām | vṛtra-ghne | ā | īṣate // RV_5,86.3 //
ā | vām | eṣe | rathānām | indrāgnī iti | havāmahe | patī iti | turasya | rādhasaḥ | vidvāṃsā | girvaṇaḥ-tamā // RV_5,86.4 //
tā | vṛdhantau | anu | dyūn | martāya | devau | adabhā | arhantā | cit | puraḥ | dadhe | aṃśāiva | devau | arvate // RV_5,86.5 //
eva | indrāgni-bhyām | ahāvi | havyam | sūṣyam | ghṛtam | na | pūtam | adri-bhiḥ | tā | sūriṣu | śravaḥ | bṛhat | rayim | gṛṇat-su | didhṛtam | iṣam | gṛṇat-su | didhṛtam // RV_5,86.6 //
//32//.

-RV_4:4/33-
(RV_5,87)
pra | vaḥ | mahe | matayaḥ | yantu | viṣṇave | marutvate | giri-jāḥ | evayāmarut | pra | śardhāya | pra-yajyave | su-khādaye | tavase | bhandat-iṣṭaye | dhuni-vratāya | śavase // RV_5,87.1 //
pra | ye | jātāḥ | mahinā | ye | ca | nu | svayam | pra | vidmanā | bruvate | evayāmarut | kratvā | tat | vaḥ | marutaḥ | na | ādhṛṣe | śavaḥ | dānā | mahnā | tat | eṣām | adhṛṣṭāsaḥ | na | adrayaḥ // RV_5,87.2 //
pra | ye | divaḥ | bṛhataḥ | śṛṇvire | girā | su-śukvānaḥ | su-bhvaḥ | evayāmarut | na | yeṣām | irī | sadha-sthe | īṣṭe | ā | agnayaḥ | na | sva-vidyutaḥ | pra | spandrāsaḥ | dhunīnām // RV_5,87.3 //
saḥ | cakrame | mahataḥ | niḥ | uru-kṛamaḥ | samānasmāt | sadasaḥ | evayāmarut | yadā | ayukta | tmanā | svāt | adhi | snu-bhiḥ | vi-spardhasaḥ | vi-mahasaḥ | jigāti | śe--vṛdhaḥ | nṛ-bhiḥ // RV_5,87.4 //
svanaḥ | na | vaḥ | ama-vān | rejayat | vṛṣā | tveṣaḥ | yayiḥ | taviṣaḥ | evayāmarut | yena | sahantaḥ | ṛñjata | sva-rociṣaḥ | sthāḥ-raśmānaḥ | hiraṇyayāḥ | su-āyudhāsaḥ | iṣmiṇaḥ // RV_5,87.5 //
//33//.

-RV_4:4/34-
apāraḥ | vaḥ | mahimā | vṛddha-śavasaḥ | tveṣam | śavaḥ | avatu | evayāmarut | sthātāraḥ | hi | pra-sitau | sam-dṛśi | sthana | te | naḥ | uruṣyata | nidaḥ | śuśukvāṃsaḥ | na | agnayaḥ // RV_5,87.6 //
te | rudrāsaḥ | su-makhāḥ | agnayaḥ | yathā | tuvi-dyumnāḥ | avantu | evayāmarut | dīrgham | pṛthu | paprathe | sadma | pārthivam | yeṣām | ajmeṣu | ā | mahaḥ | śardhāṃs i | adbhuta-enasām // RV_5,87.7 //
adveṣaḥ | naḥ | marutaḥ | gātum | ā | itana | śrota | havam | jarituḥ | evayāmarut | viṣṇoḥ | mahaḥ | sa-manyavaḥ | yuyotana | smat | rathyaḥ | na | daṃsanā | apa | dveṣāṃsi | sanutariti // RV_5,87.8 //
ganta | naḥ | yajñam | yajñiyāḥ | su-śami | śrota | havam | arakṣaḥ | evayāmarut | jyeṣṭhāsaḥ | na | parvatāsaḥ | vi-omani | yūyam | tasya | pra-cetasaḥ | syāta | duḥ-dhartavaḥ | nidaḥ // RV_5,87.9 //
//34//.