Rgveda-Samhita: Padapatha text
Mandala 4


Input by members of the Sansknet project



REFERENCES:
RV_n:n/n = RV_aṣṭaka:adhyāya/varga
RV_n,n.n = RV_maṇḍala,sūkta.verse




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








-RV_3:4/12-
(RV_4,1)
tvām | hi | agne | sadam | it | sa-manyavaḥ | devāsaḥ | devam | aratim | ni-erire | iti | kratvā | ni-erire | amartyam | yajata | martyeṣu | ā | devam | ādevam | janata | pra-cetasam | viśvam | ādevam | janata | pra-cetasam // RV_4,1.1 //
saḥ | bhrātaram | varuṇam | agne | ā | vavṛtsva | devān | accha | su-matī | yajña-vanasam | jyeṣṭham | yajña-vanasam | ṛta-vānam | ādityam | carṣaṇi-dhṛtam | rājānam | carṣaṇi-dhṛtam // RV_4,1.2 //
sakhe | sakhāyam | abhi | ā | vavṛtsva | āśum | na | cakram | rathyāiva | raṃhyā | asmabhyam | dasma | raṃhyā | agne | mṛḷīkam | varuṇe | sacā | vidaḥ | marut-su | viśva-bhānuṣu | tokāya | tuje | śuśucāna | śam | kṛdhi | asmabhyam | dasma | śam | kṛdhi // RV_4,1.3 //
tvam | naḥ | agne | varuṇasya | vidvān | devasya | heḷaḥ | ava | yāsisīṣṭhāḥ | yajiṣṭhaḥ | vahni-tamaḥ | śośucānaḥ | viśvā | dveṣāṃsi | pra mumugdhi | asmat // RV_4,1.4 //
saḥ | tvam | naḥ | agne | avamaḥ | bhava | ūtī | nediṣṭhaḥ | asyāḥ | uṣasaḥ | vi-uṣṭau | ava | yakṣva | naḥ | varuṇam | rarāṇaḥ | vīhi | mṛḷīkam | su-havaḥ | naḥ | edhi // RV_4,1.5 //
//12//.

-RV_3:4/13-
asya | śreṣṭhā | su-bhagasya | sam-dṛk | devasya | citra-tamā | martyeṣu | śuci | ghṛtam | na | taptam | aghnyāyāḥ | spārhā | devasya | maṃhanāiva | dhenoḥ // RV_4,1.6 //
triḥ | asya | tā | paramā | santi | satyā | spārhā | devasya | janimāni | agneḥ | anante | antariti | pari-vītaḥ | ā | agāt | śuciḥ | śukraḥ | aryaḥ | rorucānaḥ // RV_4,1.7 //
saḥ | dūtaḥ | viśvā | it | abhi | vaṣṭi | sadma | hotā | hiraṇya-rathaḥ | ram-sujihvaḥ | rohit-aśvaḥ | vapuṣyaḥ | vibhāvā | sadā | raṇvaḥ | pitumatī-iva | saṃsat // RV_4,1.8 //
saḥ | cetayat | manuṣaḥ | yajña-bandhuḥ | pra | tam | mahyā | raśanayā | nayanti | saḥ | kṣeti | asya | duryāsu | sādhan | devaḥ | martasya | sadhani-tvam | āpa // RV_4,1.9 //
saḥ | tu | naḥ | agniḥ | nayatu | pra-jānan | accha | ratnam | deva-bhaktam | yat | asya | dhiyā | yat | viśve | amṛtāḥ | akṛṇvan | dyauḥ | pitā | janitā | satyam | ukṣan // RV_4,1.10 //
//13//.

-RV_3:4/14-
saḥ | jāyata | prathamaḥ | pastyāsu | mahaḥ | budhne | rajasaḥ | asya | yonau | apāt | aśīrṣā | guhamānaḥ | antā | āyoyuvānaḥ | vṛṣabhasya | nīḷe // RV_4,1.11 //
pra | śardhaḥ | ārta | prathamam | vi-panyā | ṛtasya | yonā | vṛṣabhasya | nīḷe | spārhaḥ | yuvā | vapuṣyaḥ | vibhāvā | sapta | priyāsaḥ | ajanayanta | vṛṣṇe // RV_4,1.12 //
asmākam | atra | pitaraḥ | manuṣyāḥ | abhi | pra | seduḥ | ṛtam | āśuṣāṇāḥ | aśma-vrajāḥ | su-dughā | vavre | antaḥ | ut | usrāḥ | ājan | uṣasaḥ | huvānāḥ // RV_4,1.13 //
te | marmṛjat a | dadṛ-vāṃsaḥ | adrim | tat | eṣām | anye | abhitaḥ | vi | vocan | paśva-yantrāsaḥ | abhi | kāram | arcan | vidanta | jyotiḥ | cakṛpanta | dhībhiḥ // RV_4,1.14 //
te | gavyatā | manasā | dṛdhram | ubdham | gāḥ | yemānam | pari | santam | adrim | dṛḷham | naraḥ | vacasā | daivyena | vrajam | go--mantam | uśijaḥ | vi | vavruḥ // RV_4,1.15 //
//14//.

-RV_3:4/15-
te | manvata | prathamam | nāma | dhenoḥ | triḥ | sapta | mātuḥ | paramāṇi | vindan | tat | jānatīḥ | abhi | anūṣata | vrāḥ | āviḥ | bhuvat | aruṇīḥ | yaśasā | goḥ // RV_4,1.16 //
neśat | tamaḥ | dudhitam | rocata | dyauḥ | ut | devyāḥ | uṣasaḥ | bhānuḥ | arta | ā | sūryaḥ | bṛhataḥ | tiṣṭhat | ajrān | ṛju | marteṣu | vṛjina | ca | paśyan // RV_4,1.17 //
āt | it | paścā | bubudhānāḥ | vi | akhyan | āt | it | ratnam | dhārayanta | dyu-bhaktam | viśve | viśvāsu | duryāsu | devāḥ | mitra | dhiye | varuṇa | satyam | astu // RV_4,1.18 //
accha | voceya | śuśucānam | agnim | hotāram | viśva-bharasam | yajiṣṭham | śuci | ūdhaḥ | atṛṇat | na | gavām | andhaḥ | na | pūtam | pari-siktam | aṃśoḥ // RV_4,1.19 //
viśveṣām | aditiḥ | yajñiyānām | viśveṣām | atithiḥ | mānuṣāṇām | agniḥ | devānām | avaḥ | āvṛṇānaḥ | su-mṛḷīkaḥ | bhavatu | jāta-vedāḥ // RV_4,1.20 //
//15//.

-RV_3:4/16-
(RV_4,2)
yaḥ | martyeṣu | amṛtaḥ | ṛta-vā | devaḥ | deveṣu | aratiḥ | ni-dhāyi | hotā | yajiṣṭhaḥ | mahnā | śucadhyai | havyaiḥ | agniḥ | manuṣaḥ | īrayadhyai // RV_4,2.1 //
iha | tvam | sūno iti | sahasaḥ | naḥ | adya | jātaḥ | jātān | ubhayān | antaḥ | agne | dūtaḥ | īyase | yyjānaḥ | ṣv | ṛju-muṣkān | vṛṣaṇaḥ | śukrān | ca // RV_4,2.2 //
atyā | vṛdhasnū itivṛdha-snū | rohitā | ghṛtasnūitighṛta-snū | ṛtasya | manye | manasā | javiṣṭhā | antaḥ | īyase | aruṣā | yujānaḥ | yuṣmān | ca | devān | viśaḥ | ā | ca | martān // RV_4,2.3 //
aryamaṇam | varuṇam | mitram | eṣām | indrāviṣṇūiti | marutaḥ | aśvinā | uta | su-aśvaḥ | agne | su-rathaḥ | su-rādhāḥ | ā | it | oṃ iti | vaha | su-haviṣe | janāya // RV_4,2.4 //
go--mān | agne | avi-mān | aśvī | yajñaḥ | nṛvat-sakhā | sadam | it | apra-mṛṣyaḥ | iḷāvān | eṣaḥ | asura | prajāvān | dīrghaḥ | rayiḥ | pṛthu-budhnaḥ | sabhāvān // RV_4,2.5 //
//16//.

-RV_3:4/17-
yaḥ | te | idhmam | jabharat | siṣvidānaḥ | mūrdhānam | vā | tatapate | tvāyā | bhuvaḥ | tasya | sva-tavān | pāyuḥ | agne | viśvasmāt | sīm | agha-yataḥ | uruṣya // RV_4,2.6 //
yaḥ | te | bharāt | anni-yate | cit | annam | ni-śiṣat | mandram | atithim | ut-īrat | ā | deva-yuḥ | inadhate | duroṇe | tasmin | rayiḥ | dhruvaḥ | astu | dāsvān // RV_4,2.7 //
yaḥ | tvā | doṣā | yaḥ | uṣasi | pra-śaṃsāt | priyam | vā | tvā | kṛṇavate | haviṣmān | aśvaḥ | na | sve | dame | ā | hemyāvān | tam | aṃhasaḥ | pīparaḥ | dāśvāṃsam // RV_4,2.8 //
yaḥ | tubhyam | agne | amṛtāya | dāśa-huvaḥ | tve iti | kṛṇavate | yata-sruk | na | saḥ | rāyā | śaśamānaḥ | vi | yoṣat | na | enam | aṃhaḥ | pari | varat | agha-yoḥ // RV_4,2.9 //
yasya | tvam | agne | adhvaram | jujoṣaḥ | devaḥ | martasya | su-dhitam | rarāṇaḥ | prītā | it | asat | hotrā | sā | yaviṣṭha | asāma | yasya | vidhataḥ | vṛdhāsaḥ // RV_4,2.10 //
//17//.

-RV_3:4/18-
cittim | acittim | cinavat | vi | vidvān | pṛṣṭāiva | vītā | vṛjinā | ca | martān | rāye | ca | naḥ | su-apatyāya | deva | ditim | ca | rāsva | aditim | uruṣya // RV_4,2.11 //
kavim | śaśāsuḥ | kavayaḥ | adabdhāḥ | ni-dhārayantaḥ | duryāsu | āyoḥ | ataḥ | tvam | dṛśyān | agne | etān | paṭ-bhiḥ | paśyeḥ | adbhutām | aryaḥ | evaiḥ // RV_4,2.12 //
tvam | agne | vāghate | su-pranītiḥ | suta-somāya | vidhate | yaviṣṭha | ratnam | bhara | śaśamānāya | ghṛṣve | pṛthu | candram | avase | carṣaṇi-prāḥ // RV_4,2.13 //
adha | ha | yat | vayam | agne | tvāyā | paṭ-bhiḥ | hastebhiḥ | cakṛma | tanūbhiḥ | ratham | na | krantaḥ | apasā | bhurijoḥ | ṛtam | yemuḥ | su-dhyaḥ | āśuṣāṇāḥ // RV_4,2.14 //
adha | mātuḥ | uṣasaḥ | sapta | viprāḥ | jāyemahi | prathamāḥ | vedhasaḥ | nṝn | divaḥ | putrāḥ | aṅgirasaḥ | bhavema | adrim | rujema | dhaninam | śucantaḥ // RV_4,2.15 //
//18//.

-RV_3:4/19-
adha | yathā | naḥ | pitaraḥ | parāsaḥ | pratnāsaḥ | agne | ṛtam | āśuṣāṇāḥ | śuci | it | ayan | dīdhitim | uktha-śāsaḥ | kṣāmā | bhindantaḥ | aruṇīḥ | apa | vran // RV_4,2.16 //
su-karmāṇaḥ | su-rucaḥ | deva-yantaḥ | ayaḥ | na | devāḥ | janima | dhamantaḥ | śucantaḥ | agnim | vavṛdhantaḥ | indram | ūrvam | gavyam | pari-sadantaḥ | agman // RV_4,2.17 //
ā | yūthāiva | kṣu-mati | paśvaḥ | akhyat | devānām | yat | janima | anti | ugra | martānām | cit | urvaśīḥ | akṛpran | vṛdhe | cit | aryaḥ | uparasya | āyoḥ // RV_4,2.18 //
akarma | te | si-apasaḥ | abhūma | ṛtam | avasran | uṣasaḥ | vi-bhātīḥ | anūnam | agnim | purudhā | su-candram | devasya | marmṛjataḥ | cāru | cakṣuḥ // RV_4,2.19 //
etā | te | agne | ucathāni | vedhaḥ | avocāma | kavaye | tā | juṣasva | ut | śocasva | kṛṇuhi | vasyasaḥ | naḥ | mahaḥ | rāyaḥ | puru-vāra | pra | yandhi // RV_4,2.20 //
//19//.

-RV_3:4/20-
(RV_4,3)
ā | vaḥ | rājānam | adhvarasya | rudram | hotāram | satya-yajam | rodasyoḥ | agnim | purā | tanayitnoḥ | acittāt | hiraṇya-rūpam | avase | kṛṇudhvam // RV_4,3.1 //
ayam | yoniḥ | cakṛma | yam | vayam | te | jāyāiva | patye | uśatī | su-vāsāḥ | arvācīnaḥ | pari-vītaḥ | ni | sīda | imāḥ | oṃ iti | te | su-apāka | pratīcīḥ // RV_4,3.2 //
āśṛṇvate | adṛpitāya | manma | nṛ-cakṣase | su-mṛḷīkāya | vedhaḥ | devāya | śastim | amṛtāya | śaṃsa | grāvāiva | sotā | madhu-sut | yam | īḷe // RV_4,3.3 //
tvam | cit | naḥ | śamyai | agne | asyāḥ | ṛtasya | bodhi | ṛta-cit | su-ādhīḥ | kadā | te | ukthā | sadha-mādyāni | kadā | bhavanti | sakhyā | gṛhe | te // RV_4,3.4 //
kathā | ha | tat | varuṇāya | tvam | agne | kathā dive garhase | kat | naḥ | āgaḥ | kathā | mitrāya | mīḷhuṣe | pṛthivyai | bravaḥ | kat | aryamṇe | kat | bhagāya // RV_4,3.5 //
//20//.

-RV_3:4/21-
kat | dhiṣṇyāsu | vṛdhasānaḥ | agne | kat | vātāya | pra-tavase | śubhaṃmye | pari-jmane | nāsatyāya | kṣe | bravaḥ | kat | agne | rudrāya | nṛ-ghne // RV_4,3.6 //
kathā | mahe | puṣtim-bharāya | pūṣṇe | kat | rudrāya | su-makhāya | haviḥ-de | kat | v iṣṇave | uru-gāyāya | retaḥ | bravaḥ | kat | agne | śarave | bṛhatyai // RV_4,3.7 //
kathā | śardhāya | marutām | ṛtāya | kathā | sūre | bṛhate | pṛcchyamānaḥ | prati | bravaḥ | aditaye | turāya | sādha | divaḥ | jāta-vedaḥ | cikitvān // RV_4,3.8 //
ṛtena | ṛtam | ni-yatam | īḷe | ā | goḥ | āmā | sacā | madhu-mat | pakvam | agne | kṛṣṇā | satī | ruśatā | dhāsinā | eṣā | jāmaryeṇa | payasā | ppy // RV_4,3.9 //
ṛtenaḥ | hi | sma | vṛṣabhaḥ | cit | aktaḥ | pumān | agniḥ | payasā | pṛṣṭyena | aspandamānaḥ | acarat | vayaḥ-dhāḥ | vṛṣā | śukram | duduhe | pṛśniḥ | ūdhaḥ // RV_4,3.10 //
//21//.

-RV_3:4/22-
ṛtena | adrim | vi | asan | bhidantaḥ | sam | aṅgirasaḥ | navanta | go--bhiḥ | śunam | naraḥ | pari | sadan | uṣasam | āviḥ | svaḥ | abhavat | jāte | agnau // RV_4,3.11 //
ṛtena | devīḥ | amṛtāḥ | amṛktāḥ | arṇaḥ-bhiḥ | āpaḥ | madhumat-bhiḥ | agne | vājī | na | sargeṣu | pra-stubhānaḥ | pra | sadam | it | sravitave | dadhanyuh // RV_4,3.12 //
mā | kasya | yakṣam | sadam | it | huraḥ | gāḥ | mā | veśasya | pra-minataḥ | mā | āpeḥ | mā | bhrātuḥ | agne | anṛjoḥ | ṛṇam | veḥ | mā | sakhyuḥ | dakṣam | ripoḥ | bhujema // RV_4,3.13 //
rakṣāṇaḥ | agne | tava | rakṣaṇebhiḥ | rarakṣāṇaḥ | su-makha | prīṇānaḥ | prati | sphura | vi | ruja | vīḷu | aṃhaḥ | jahi | rakṣaḥ | mahi | cit | vavṛdhānam // RV_4,3.14 //
ebhiḥ | bhava | su-manāḥ | agne | arkaiḥ | imān | spṛśa | manma-bhiḥ | śūra | vājān | uta | brahmāṇi | aṅgiraḥ | juṣasva | sam | te | śastiḥ | devavātā | jareta // RV_4,3.15 //
etā | viśvā | viduṣe | tubhyam | vedhaḥ | nīthāni | agne | niṇyā | vacāṃsi | ni-vacanā | kavaye | kāvyāni | aśaṃsiṣam | mati-bhiḥ | vipraḥ | ukthaiḥ // RV_4,3.16 //
//22//.

-RV_3:4/23-
(RV_4,4)
kṛṇuṣva | pājaḥ | pra-sitim | na | pṛthvīm | yāhi | rājāiva | ama-vān | ibhena | tṛṣvīm | anu | pra-sitim | drūṇānaḥ | astā | asi | vidhya | rakṣasaḥ | tapiṣṭhaiḥ // RV_4,4.1 //
tava | bhramāsaḥ | āśu-yā | patanti | anu | spṛśa | dhṛṣatā | śośucānaḥ | tapāūṃṣi | agne | juhvā | pataṅgān | asam-ditaḥ | vi | sṛja | viṣvak | ulkāḥ // RV_4,4.2 //
prati | spaśaḥ | vi | sṛja | tūrṇi-tamaḥ | bhava | pāyuḥ | viśaḥ | asyāḥ | adabdhaḥ | yaḥ | naḥ | dūre | agha-śaṃsaḥ | yaḥ | anti | agne | mākiḥ | te | vyathiḥ | ā | dadharṣīt // RV_4,4.3 //
ut | agne | tiṣṭha | prati | ā | tanuṣva | ni | amitrān | oṣatāt | tigma-hete | yaḥ | naḥ | arātim | sam-idhāna | cakre | nīcā | tam | dhakṣi | atasam | na | śuṣkam // RV_4,4.4 //
ūrdhvaḥ | bhava | prati | vidhya | adhi | asmat | āviḥ | kṛṇuṣva | daivyāni | agne | ava | sthirā | tanuhi | yātu-jūnām | jāmim | ajāmim | pra | mṛṇīhi | śatrūn // RV_4,4.5 //
//23//.

-RV_3:4/24-
saḥ | te | jānāti | su-matim | yaviṣṭha | yaḥ | īvate | brahmaṇe | gātum | airat | viśvāni | asmai | su-dināni | rāyaḥ | dyumnāni | aryaḥ | vi | duraḥ | abhi | dyaut // RV_4,4.6 //
saḥ | it | agne | astu | su-bhagaḥ | su-dānuḥ | yaḥ | tvā | nityena | haviṣā | yaḥ | ukthaiḥ | piprīṣati | sve | āyuṣi | duroṇe | viśvā | it | asmai | su-dinā | sā | asat | iṣṭiḥ // RV_4,4.7 //
arcāmi | te | su-matim | ghoṣi | arvāk | sam | te | vavātā | jaratām | iyam | gīḥ | su-aśvāḥ | tvā | su-rathāḥ | marjayema | asme iti | kṣatrāṇi | dhārayeḥ | anu | dyūn // RV_4,4.8 //
iha | tvā | bhūri | ā | caret | upa | tman | doṣāvastaḥ | dīdivāṃsam | anu | dyūn | krīḷantaḥ | tvā | su-manasaḥ | sapema | abhi | dyumnā | tasthivāṃsaḥ | janānām // RV_4,4.9 //
yaḥ | tvā | su-aśvaḥ | su-hiraṇyaḥ | agne | upa-yāti | vasu-matā | rathena | tasya | trātā | bhavasi | tasya | sakhā | yaḥ | te | ātithyam | ānuṣak | jujoṣat // RV_4,4.10 //
//24//.

-RV_3:4/25-
mahaḥ | rujāmi | bandhutā | vacaḥ-bhiḥ | tat | mā | pituḥ | gotamāt | anu | iyāya | tvam | naḥ | asya | vacasaḥ | cikiddhi | hotaḥ | yaviṣṭha | sukrato itisu-krato | damūnāḥ // RV_4,4.11 //
asvapna-jaḥ | taraṇayaḥ | su-śevāḥ | atandrāsaḥ | avṛkāḥ | aśramiṣṭhāḥ | te | pāyavaḥ | sadhryañcaḥ | ni-sadya | agne | tava | naḥ | pāntu | amūra // RV_4,4.12 //
ye | pāyavaḥ | māmateyam | te | agne | paśyantaḥ | andham | duḥ-itāt | arakṣan | rarakṣa | tān | su-kṛtaḥ | viśva-vedāḥ | dipsantaḥ | it | ripavaḥ | na | aha | debhuḥ // RV_4,4.13 //
tvayā | vayam | sadhanyaḥ | tvāūtāḥ | tava | pra-nītī | aśyāma | vājān | ubhā | śaṃsā | sūdaya | satya-tāte | anuṣṭhuyā | kṛṇuhi | ahrayāṇa // RV_4,4.14 //
ayā | te | agne | sam-idhā | vidhema | prati | stomam | śasyamānam | gṛbhāya | daha | aśasaḥ | rakṣasaḥ | pāhi | asmān | druhaḥ | nidaḥ | mitra-mahaḥ | avadyāt // RV_4,4.15 //
//25//.





-RV_3:5/1-
(RV_4,5)
vaiśvānarāya | mīḷhuṣe | sa-joṣāḥ | kathā | dāśema | agnaye | bṛhat | bhāḥ | anūnena | bṛhatā | vakṣathena | upa | stabhāyat | upa-mit | na | rodhaḥ // RV_4,5.1 //
mā | nindata | yaḥ | imām | mahyam | rātim | devaḥ | dadau | maryāya | sva-dhāvān | pākāya | gṛtsaḥ | amṛtaḥ | vi-cetāḥ | vaiśvānaraḥ | nṛ-tamaḥ | yahvaḥ | agniḥ // RV_4,5.2 //
sāma | dvi-barhāḥ | mahi | tigma-bhṛṣṭiḥ | sahasra-retāḥ | vṛṣabhaḥ | tuviṣmān | padam | na | goḥ | apa-gūḷham | vividvān | agniḥ | mahyam | pra | it | oṃ iti | vocat | manīṣām // RV_4,5.3 //
pra | tān | agniḥ | babhasat | tigma-jambhaḥ | tapiṣṭhena | śociṣā | yaḥ | su-rādhāḥ | pra | ye | minanti | varuṇasya | dhāma | priyā | mitrasya | cetataḥ | dhruvāṇi // RV_4,5.4 //
abhrātaraḥ | na | yoṣaṇaḥ | vyantaḥ | pati-ripaḥ | na | janayaḥ | duḥ-evāḥ | pāpāsaḥ | santaḥ | anṛtāḥ | asatyāḥ | idam | padam | ajanata | gabhīram // RV_4,5.5 //
//1//.

-RV_3:5/2-
idam | me | agne | kiyate | pāvaka | āminate | gurum | bhāram | na | manma | bṛhat | dadhātha | dhṛṣatā | gabhīram | yahvam | pṛṣṭham | prayasā | sapta-dhātu // RV_4,5.6 //
tam | it | nu | eva | samanā | samānam | abhi | kratvā | punatī | dhītiḥ | aśyāḥ | sasasya | carman | adhi | cāru | pṛśneḥ | agne | rupaḥ | arupitam | jabāru // RV_4,5.7 //
pra-vācyam | vacasaḥ | kim | me | asya | guhā | hitam | upa | niṇik | vadanti | yat | usriyāṇām | apa | vāḥ-iva | vran | pāti | priyam | rupaḥ | agram | padam | veḥ // RV_4,5.8 //
idam | oṃ iti | tyat | mahi | mahām | anīkam | yat | usriyā | sacata | pūrvyam | gauḥ | ṛtasya | pade | adhi | dīdyānam | guhā | raghu-syat | raghu-yat | viveda // RV_4,5.9 //
adha | dyutānaḥ | pitroḥ | sacā | āsā | amanuta | guhyam | cāru | pṛśneḥ | mātuḥ | pade | parame | anti | sat | goḥ | vṛṣṇaḥ | śociṣaḥ | pra-yatasya | jihvā // RV_4,5.10 //
//2//.

-RV_3:5/3-
ṛtam | voce | namasā | pṛcchyamānaḥ | tava | āśasā | jāta-vedaḥ | yadi | idam | tvam | asya | kṣayasi | yat | ha | viśvam | divi | yat oṃ iti | draviṇam | yat | pṛthivyām // RV_4,5.11 //
kim | naḥ | asya | draviṇam | kat | ha | ratnam | vi | naḥ | vocaḥ | jāta-vedaḥ | ci kitvān | guhā | adhvanaḥ | paramam | yat | naḥ | asya | reku | padam | na | ni-dānāḥ | aganma // RV_4,5.12 //
kā | maryādā | vayunā | kat | ha | vāmam | accha | gamema | raghavaḥ | na | vājam | kadā | naḥ | devīḥ | amṛtasya | patnīḥ | sūraḥ | varṇena | tatanan | uṣasaḥ // RV_4,5.13 //
anireṇa | vacasā | phalgvena | pratītyena | kṛdhunā | atṛpāsaḥ | adha | te | agne | k im | iha | vadanti | anāyudhāsaḥ | āsatā | sacantām // RV_4,5.14 //
asya | śriye | sam-idhānasya | vṛṣṇaḥ | vasoḥ | anīkam | dame | ā | ruroca | ruśat | vasānaḥ | sudṛśīka-rūpaḥ | kṣitiḥ | na | rāyā | puru-vāraḥ | adyaut // RV_4,5.15 //
//3//.

-RV_3:5/4-
(RV_4,6)
ūrdhvaḥ | oṃ iti | su | ṇaḥ | adhvarasya | hotaḥ | agne | tiṣṭha | deva-tātā | yajīyān | tvam | hi | viśvam | abhi | asi | manma | pra | vedhasaḥ | cit | tirasi | manīṣām // RV_4,6.1 //
amūraḥ | hotā | ni | asādi | vikṣu | agniḥ | mandraḥ | vidatheṣu | pra-cetāḥ | ūrdhvam | bhānum | savitāiva | aśret | metāiva | dhūmam | stabhāyat | upa | dyām // RV_4,6.2 //
yatā | su-jūrṇiḥ | rātinī | ghṛtācī | pra-dakṣiṇit | deva-tātim | urāṇaḥ | ut | oṃ iti | svaruḥ | nava-jāḥ | na | akraḥ | paśvaḥ | anakti | su-dhitaḥ | su-mekaḥ // RV_4,6.3 //
stīrṇe | barhiṣi | sam-idhāne | agnau | ūrdhvaḥ | adhvaryuḥ | jujuṣāṇaḥ | asthāt | pari | agniḥ | paśu-pāḥ | na | hotā | tri-viṣṭi | eti | pra-divaḥ | urāṇaḥ // RV_4,6.4 //
pari | tmanā | mita-druḥ | eti | hotā | agniḥ | mandraḥ | madhu-vacāḥ | ṛta-vā | dravanti | asya | vājinaḥ | na | śokāḥ | bhayante | viśvā | bhuvanā | yat | abhrāṭ // RV_4,6.5 //
//4//.

-RV_3:5/5-
bhadrā | te | agne | su-anīka | sam-dṛk | ghorasya | sataḥ | viṣuṇasya | cāruḥ | na | yat | te | śociḥ | tamasā | varanta | na | dhvasmānaḥ | tanvi | repaḥ | ā | dhuri ti // RV_4,6.6 //
na | yasya | sātuḥ | janitoḥ | avāri | na | mātarāpitarā | nu | cit | iṣṭau | adha | mitraḥ | na | su-dhitaḥ | pāvakaḥ | agniḥ | dīdāya | mānuṣīṣu | vikṣu // RV_4,6.7 //
dviḥ | yam | pañca | jījanan | sam-vasānāḥ | svasāraḥ | agnim | mānuṣīṣu | vi kṣu | uṣaḥ-budham | atharyaḥ | na | dantam | śukram | su-āsam | paraśum | na | t igmam // RV_4,6.8 //
tava | tye | agne | haritaḥ | ghṛta-snāḥ | rohitāsaḥ | ṛju-añcaḥ | su-añcaḥ | aruṣāsaḥ | vṛṣaṇaḥ | ṛju-muṣkāḥ | ā | deva-tātim | ahvanta | dasmāḥ // RV_4,6.9 //
ye | ha | tye | te | sahamānāḥ | ayāsaḥ | tveṣāsaḥ | agne | arcayaḥ | caranti | śyenāsaḥ | na | duvasanāsaḥ | artham | tuvi-svaṇasaḥ | mārutam | na | śardhaḥ // RV_4,6.10 //
akāri | brahma | sam-idhāna | tubhyam | śaṃsāti | uktham | yajate | vi | oṃ iti | dhāḥ | hotāram | agnim | manuṣaḥ | ni | seduḥ | namasyantaḥ | uśijaḥ | śaṃsam | āyoḥ // RV_4,6.11 //
//5//.

-RV_3:5/6-
(RV_4,7)
ayam | iha | prathamaḥ | dhāyi | dhātṛ-bhiḥ | hotā | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ | yam | apnavānaḥ | bhṛgavaḥ | vi-rurucuḥ | vaneṣu | citram | vi-bhvam | viśe--viśe // RV_4,7.1 //
agne | kadā | te | ānuṣak | bhuvat | devasya | cetanam | adha | hi | tvā | jagṛbhrire | matārsaḥ | vikṣu īḍyam // RV_4,7.2 //
ṛta-vānam | vi-cetasam | paśyantaḥ | dyām-iva | stṛ-bhiḥ | viśveṣām | adhvarāṇām | haskartāram | dame--dame // RV_4,7.3 //
āśum | dūtam | vivasvataḥ | viśvāḥ | yaḥ | carṣaṇīḥ | abhi | ā | jabhruḥ | ketum | āyavaḥ | bhṛgavāṇam | viśe--viśe // RV_4,7.4 //
tam | īm | hotāram | ānuṣak | cikitvāṃsam | ni | sedire | raṇvam | pāvaka-śociṣam | yajiṣṭham | sapta | dhāma-bhiḥ // RV_4,7.5 //
//6//.

-RV_3:5/7-
tam | śaśvatīṣu | mātṛṣu | vane | ā | vītam | aśritam | citram | santam | guhā | hitam | su-vedam | kūcit-arthinam // RV_4,7.6 //
sasasya | yat | vi-yutā | sasmin | ūdhan | ṛtasya | dhāman | raṇayanta | devāḥ | mahān | agniḥ | namasā | rāta-havyaḥ | veḥ | adhvarāya | sadam | it | ṛta-vā // RV_4,7.7 //
veḥ | adhvarasya | dūtyāni | vidvān | ubhe iti | antariti | rodasī iti | sam-cikitvān | dūtaḥ | īyase | pra-divaḥ | urāṇaḥ | viduḥ-taraḥ | divaḥ | ārodhanāni // RV_4,7.8 //
kṛṣṇam | te | ema | ruśataḥ | puraḥ | bhāḥ | cariṣṇu | arciḥ | vapuṣām | it | ekam | yat | apra-vītā | dadhate | ha | garbham | sadyaḥ | cit | jātaḥ | bhavasi | it | oṃ iti | dūtaḥ // RV_4,7.9 //
sadyaḥ | jātasya | dadṛśānam | ojaḥ | yat | asya | vātaḥ | anu-vāti | śociḥ | vṛṇakti | tigmām | ataseṣu | jihvām | sthirā | cit | annā | dayate | vi | jambhaiḥ // RV_4,7.10 //
tṛṣu | yat | annā | tṛṣuṇā | vavakṣa | tṛṣum | dūtam | kṛṇute | yahvaḥ | agniḥ | vātasya | meḷim | sacate | ni-jūrvan | āśum | na | vājayate | hinve | arvā // RV_4,7.11 //
//7//.

-RV_3:5/8-
(RV_4,8)
dūtam | vaḥ | viśva-vedasam | havya-vāham | amartyam | yajiṣṭham | ṛñjase | girā // RV_4,8.1 //
saḥ | hi | veda | vasu-dhitim | mahān | ārodhanam | divaḥ | saḥ | devān | ā | iha | vakṣati // RV_4,8.2 //
saḥ | veda | devaḥ | ānamam | devān | ṛta-yate | dame | dāti | priyāṇi | cit | vasu // RV_4,8.3 //
saḥ | hotā | saḥ | it | oṃ iti | dūtyam | cikitvān | antaḥ | īyate | vidvān | ārodhanam | divaḥ // RV_4,8.4 //
te | syāma | ye | agnaye | dadāśuḥ | havya-dātibhiḥ | ye | īm | puṣyantaḥ | indhate // RV_4,8.5 //
te | rāyā | te | su-vīryaiḥ | sasa-vāṃsaḥ | vi | śṛṇvire | ye | agnā | dadhire | duvaḥ // RV_4,8.6 //
asme iti | rāyaḥ | dive--dive | sam | carantu | puru-spṛhaḥ | asme iti | vājāsaḥ | īratām // RV_4,8.7 //
saḥ | vipraḥ | carṣaṇīnām | śavasā | mānuṣāṇām | ati | kṣiprāiva | vidhyati // RV_4,8.8 //
//8//.

-RV_3:5/9-
(RV_4,9)
agne | mṛḷa | mahān | asi | yaḥ | īm | ā | deva-yum | janam | iyetha | barhiḥ | āsadam // RV_4,9.1 //
saḥ | mānuṣīṣu | duḥ-dabhaḥ | vikṣu | pra-avīḥ | amartyaḥ | dūtaḥ | viśveṣām | bhuvat // RV_4,9.2 //
saḥ | sadma | pari | nīyate | hotā | mandraḥ | diviṣṭiṣu | uta | potā | ni | sīdati // RV_4,9.3 //
uta | gnāḥ | agniḥ | adhvare | uto iti | gṛha-patiḥ | dame | uta | brahmā | ni | sīdati // RV_4,9.4 //
veṣi | hi | adhvari-yatām | upa-vaktā | janānām | havyā | ca | mānuṣāṇām // RV_4,9.5 //
veṣi | it | oṃ iti | asya | dūtyam | yasya | jujoṣaḥ | adhvaram | havyam | martasya | voḷhave // RV_4,9.6 //
asmākam | joṣi | adhvaram | asmākam | yajñam | aṅgiraḥ | asmākam | śṛṇudhi | havam // RV_4,9.7 //
pari | te | duḥ-dabhaḥ | rathaḥ | asmān | aśnotu | viśvataḥ | yena | rakṣasi | dāśuṣaḥ // RV_4,9.8 //
//9//.

-RV_3:5/10-
(RV_4,10)
agne | tam | adya | aśvam | na | stomaiḥ | kratum | na | bhadram | hṛdi-spṛśam | ṛdhyāma | te | ohaiḥ // RV_4,10.1 //
adha | hi | agne | kratoḥ | bhadrasya | dakṣasya | sādhoḥ | rathīḥ | ṛtasya | bṛhataḥ | babhūtha // RV_4,10.2 //
ebhiḥ | naḥ | arkaiḥ | bhava | naḥ | arvāṅ | svaḥ | ṇa | jyotiḥ | agne | viśvebhiḥ | su-manāḥ | anīkaiḥ // RV_4,10.3 //
ābhiḥ | te | adya | gīḥ-bhiḥ | gṛṇantaḥ | agne | dāśema | pra | te | divaḥ | na | stanayanti | śuṣmāḥ // RV_4,10.4 //
tava | svādiṣṭhā | agne | sam-dṛṣṭiḥ | idā | cit | ahnaḥ | idā | cit | aktoḥ | śriye | rukmaḥ | na | rocate | upāke // RV_4,10.5 //
ghṛtam | na | pūtam | tanūḥ | arepāḥ | śuci | hiraṇyam | tat | te | rukmaḥ | na | rocata | svadhāvaḥ // RV_4,10.6 //
kṛtam | cit | hi | sma | sanemi | dveṣaḥ | agne | inoṣi | martāt | itthā | yajamānāt | ṛta-vaḥ // RV_4,10.7 //
śivā | naḥ | sakhyā | santu | bhrātrā | agne | deveṣu | yuṣme iti | sā | naḥ | nābhiḥ | sadane | sasmin | ūdham // RV_4,10.8 //
//10//.

-RV_3:5/11-
(RV_4,11)
bhadram | te | agne | sahasin | anīkam | upāke | ā | rocate | sūryasya | ruśat | dṛśe | dadṛśe | nakta-yā | cit | arūkṣitam | dṛśe | ā | rūpe | annam // RV_4,11.1 //
vi | sāhi | agne | gṛṇate | manīṣām | kham | vepasā | tuvi-jāta | stavānaḥ | viśvebhiḥ | yat | vavanaḥ | śukra | devaiḥ | tat | naḥ | rāsva | su-mahaḥ | bhūri | manma // RV_4,11.2 //
tvat | agne | kāvyā | tvam | manīṣāḥ | tvat | ukthā | jāyante | rādhyāni | tvat | eti | draviṇam | vīra-peśāḥ | itthādhiye | dāśuṣe | martyāya // RV_4,11.3 //
tvat | vājī | vājam-bharaḥ | vi-hāyāḥ | abhiṣṭi-kṛt | jāyate | satya-śuṣmaḥ | tvat | rayiḥ | deva-jūtaḥ | mayaḥ-bhuḥ | tvat | āśuḥ | jūju-vān | agne | arvā // RV_4,11.4 //
tvām | agne | prathamam | deva-yantaḥ | devam | bhartā | amṛta | mandra-jihvam | dveṣaḥ-yutam | ā | vivāsanti | dhībhiḥ | damūnasam | gṛha-patim | amūram // RV_4,11.5 //
āre | asmat | amatim | āre | aṃhaḥ | āre | viśvām | duḥ-matim | yat | ni-pāsi | doṣā | śivaḥ | sahasaḥ | sūno iti | agne | yam | devaḥ | ā | cit | sacase | svasti // RV_4,11.6 //
//11//.

-RV_3:5/12-
(RV_4,12)
yaḥ | tvām | agne | inadhate | yata-sruk | triḥ | te | annam | kṛṇavat | sasmin | ahan | saḥ | su | dyumnaiḥ | abhi | astu | pra-sakṣat | tava | kratvā | jāta-vedaḥ | cikitvān // RV_4,12.1 //
idhmam | yaḥ | te | jabharat | śaśramāṇaḥ | mahaḥ | agne | anīkam | ā | saparyan | saḥ | idhānaḥ | prati | doṣām | uṣasam | puṣyan | rayim | sacate | ghnan | amitrān // RV_4,12.2 //
agniḥ | āśe | bṛhataḥ | kṣatriyasya | agniḥ | vājasya | paramasya | rāyaḥ | dadhāti | ratnam | vidhate | yaviṣṭhaḥ | vi | ānuṣak | martyāya | svadhāvān // RV_4,12.3 //
yat | cit | hi | te | puruṣa-trā | yaviṣṭha | acitti-bhiḥ | cakṛma | kat | cit | āgaḥ | kṛdhi | su | asmān | aditeḥ | anāgān | vi | enāṃsi | śiśrathaḥ | viṣvak | agne // RV_4,12.4 //
mahaḥ | cit | agne | enasaḥ | abhīke | ūrvāt | devānām | uta | martyānām | mā | te | sakhāyaḥ | sadam | it | riṣāma | yaccha | tokāya | tanayāya | śam | yoḥ // RV_4,12.5 //
yathā | ha | tyat | vasavaḥ | gauryam | cit | padi | sitām | amuñcata | yajatrāḥ | evo iti | su | asmat | muñcata | vi | aṃhaḥ | pra | tāri | agne | pra-taram | naḥ | āyuḥ // RV_4,12.6 //
//12//.
-RV_3:5/13-
(RV_4,13)
prati | agniḥ | uṣasām | agram | akhyat | vi-bhātīnām | su-manāḥ | ratna-dheyam | yātam | aśvinā | su-kṛtaḥ | duroṇam | ut | sūryaḥ | jyotiṣā | devaḥ | eti // RV_4,13.1 //
ūrdhvam | bhānum | savitā | devaḥ | aśret | drapsam | davidhvat | go--iṣaḥ | na | satvā | anu | vratam | varuṇaḥ | yanti | mitraḥ | yat | sūryam | divi | ārohayanti // RV_4,13.2 //
yam | sīm | akṛṇvan | tamase | vi-pṛce | dhruva-kṣemāḥ | anava-syantaḥ | atharm | tam | sūryam | haritaḥ | sapta | yahvīḥ | spaśam | viśvasya | jagataḥ | vahanti // RV_4,13.3 //
vahiṣṭebhiḥ | vi-haran | yāsi | tantum | ava-vyayan | asitam | deva | vasma | davidhvataḥ | raśmayaḥ | sūryasya | carma-iva | ava | adhuḥ | tamaḥ | ap-su | antariti // RV_4,13.4 //
anāyataḥ | ani-baddhaḥ | kathā | ayam | nyaṅ | uttānaḥ | ava | padyate | na | kayā | yāti | svadhayā | kaḥ | dadarśa | divaḥ | skambhaḥ | sam-ṛtaḥ | pāti | nākam // RV_4,13.5 //
//13//.

-RV_3:5/14-
(RV_4,14)
prati | agniḥ | uṣasaḥ | jāta-vedāḥ | akhyat | devaḥ | rocamānāḥ | mahaḥ-bhiḥ | ā | nāsatyā | uru-gāyā | rathena | imam | yajñam | upa | naḥ | yātam | accha // RV_4,14.1 //
ūrdhvam | ketum | savitā | devaḥ | aśret | jyotiḥ | viśvasmai | bhuvanāya | kṛṇvan | ā | aprāḥ | dyāvāpṛthivī iti | antarikṣam | vi | sūryaḥ | raśmi-bhiḥ | cekitānaḥ // RV_4,14.2 //
āvahantī | aruṇīḥ | jyotiṣā | ā | agāt | mahī | citrā | raśmi-bhiḥ | cekitānā | pra-bodhayantī | su-vitāya | devī | uṣāḥ | īyate | su-yujā | rathena // RV_4,14.3 //
ā | vām | vahiṣṭhāḥ | iha | te | vahantu | rathāḥ | aśvāsaḥ | uṣasaḥ | vi-uṣṭau | ime | hi | vām | madhu-peyāya | somāḥ | asmin | yajñe | vṛṣaṇā | mādayethām // RV_4,14.4 //
anāyataḥ | ani-baddhaḥ | kathā | ayam | nyaṅ | uttānaḥ | ava | padyate | na | kayā | yāti | svadhayā | kaḥ | dadarśa | divaḥ | skambhaḥ | sam-ṛtaḥ | pāti | nākam // RV_4,14.5 //
//14//.

-RV_3:5/15-
(RV_4,15)
agniḥ | hotā | naḥ | adhvare | vājī | san | pari | nīyate | devaḥ | deveṣu | yajñiyaḥ // RV_4,15.1 //
pari | tri-viṣṭi | adhvaram | yāti | agniḥ | rathīḥ-iva | ā | deveṣu | prayaḥ | dadhat // RV_4,15.2 //
pari | vāja-patiḥ | kaviḥ | agniḥ | havyāni | akramīt | dadhat | ratnāni | dāśuṣe // RV_4,15.3 //
ayam | yaḥ | sṛñjaye | puraḥ | daiva-vāte | sam-idhyate | dyu-mān | amitra-dambhanaḥ // RV_4,15.4 //
asya | gha | vīraḥ | īvataḥ | agneḥ | īśīta | martyaḥ | tigma-jambhasya | mīḷhuṣaḥ // RV_4,15.5 //
//15//.

-RV_3:5/16-
tam | arvantam | na | sānasim | aruṣam | na | divaḥ | śiśum | marmṛjyante | dive--dive // RV_4,15.6 //
bodhat | yat | mā | hari-bhyām | kumāraḥ | sāha-devyaḥ | accha | na | hūtaḥ | ut | aram // RV_4,15.7 //
uta | tyā | yajatā | harī iti | kumārāt | sāhadevyāt | pra-yatā | sadyaḥ | ā | dade // RV_4,15.8 //
eṣaḥ | vām | devau | aśvinā | kumāraḥ | sāha-devyaḥ | dīrgha-āyuḥ | astu | somakaḥ // RV_4,15.9 //
tam | yuvam | devau | aśvinā | kumāram | sāha-devyam | dīrgha-āyuṣam | kṛṇotana // RV_4,15.10 //
//16//.

-RV_3:5/17-
(RV_4,16)
ā | satyaḥ | yātu | magha-vān | ṛjīṣī | dravantu | asya | harayaḥ | upa | naḥ | tasmai | it | andhaḥ | susuma | su-dakṣam | iha | abhi-pitvam | karate | gṛṇānaḥ // RV_4,16.1 //
ava | sya | śūra | adhvanaḥ | na | ante | asmin | naḥ | adya | savane | mandadhyai | śaṃsāti | uktham | uśanāiva | vedhāḥ | cikituṣe | asuryāya | manma // RV_4,16.2 //
kaviḥ | na | niṇyam | vidathāni | sādhan | vṛṣā | yat | sekam | vi-pipānaḥ | arcāt | divaḥ | itthā | jījanat | sapta | kārūn | ahnā | cit | cakruḥ | vayunā | gṛṇantaḥ // RV_4,16.3 //
svaḥ | yat | vedi | su-dṛśīkam | arkaiḥ | mahi | jyotiḥ | rurucuḥ | yat | ha | vastoḥ | andhā | tamāṃsi | dudhitā | vi-cakṣe | nṛ-bhyaḥ | cakāra | nṛ-tamaḥ | abhiṣṭau // RV_4,16.4 //
vavakṣe | indraḥ | amitam | ṛjīṣī | ubhe iti | ā | paprau | rodasī iti | mahi-tvā | ataḥ | cit | asya | mahimā | vi | reci | abhi | yaḥ | viśvā | bhuvanā | babhūva // RV_4,16.5 //
//17//.

-RV_3:5/18-
viśvāni | śakraḥ | naryāṇi | vidvān | apaḥ | rireca | sakhi-bhiḥ | ni-kāmaiḥ | aśmānam | cit | ye | bibhiduḥ | vacaḥ-bhiḥ | vrajam | go--mantam | uśijaḥ | vi | vavruritivavruḥ // RV_4,16.6 //
apaḥ | vṛtram | vavri-vāṃsam | parā | ahan | pra | āvat | te | vajram | pṛthivī | sa-cetāḥ | pra | arṇāsi | samudriyāṇi | ainoḥ | patiḥ | bhavan | śavasā | śūra | dhṛṣṇo iti // RV_4,16.7 //
apaḥ | yat | adrim | puru-hūta | dardaḥ | āviḥ | bhuvat | saramā | pūrvyam | te | saḥ | naḥ | netā | vājam | ā | darṣi | bhūrim | gotrā | rujan | aṅgiraḥ-bhiḥ | gṛṇānaḥ // RV_4,16.8 //
accha | kavim | nṛ-manaḥ | gāḥ | abhiṣṭau | svaḥ-sātā | magha-van | nādamānam | ūti-bhiḥ | tam | iṣaṇaḥ | dyumna-hūtau | ni | māyāvān | abrahmā | dasyuḥ | arta // RV_4,16.9 //
ā | dasyu-ghnā | manasā | yāhi | astam | bhuvat | te | kutsaḥ | sakhye | ni-kāmaḥ | sve | yonau | ni | sadatam | sa-rūpā | vi | vām | cikitsat | ṛta-cit | ha | nārī // RV_4,16.10 //
//18//.

-RV_3:5/19-
yāsi | kutsena | sa-ratham | avasyuḥ | todaḥ | vātasya | haryoḥ | īśānaḥ | ṛjrā | vājam | na | gadhyam | yuyūṣan | kaviḥ | yat | ahan | pāryāya | bhūṣāt // RV_4,16.11 //
kutsāya | śuṣṇam | aśuṣam | ni | barhīḥ | pra-pitve | ahnaḥ | kuyavam | sahasrā | sadyaḥ | dasyūn | pra | mṛṇa | kutsyena | pra | sūraḥ | cakram | vṛhatāt | abhīke // RV_4,16.12 //
tvam | piprum | mṛgayam | śūśu-vāṃsam | ṛjiśvane | vaidathināya | randhīḥ | pañcāśat | kṛṣṇā | ni | vapaḥ | sahasrā | ātkam | na | puraḥ | jarimā | vi | dardaḥ // RV_4,16.13 //
sūraḥ | upāke | tanvam | dadhānaḥ | vi | yat | te | ceti | amṛtasya | varpaḥ | mṛgaḥ | na | hastī | taviṣīm | uṣāṇaḥ | siṃhaḥ | na | bhīmaḥ | āyudhāni | babhrat // RV_4,16.14 //
indram | kāmāḥ | vasu-yantaḥ | agman | svaḥ | mīḷhe | na | savane | cakānāḥ | śravasyavaḥ | śaśamānāsaḥ | ukthaiḥ | okaḥ | na | raṇvā | sudṛśī-iva | puṣṭiḥ // RV_4,16.15 //
//19//.

-RV_3:5/20-
tam | it | vaḥ | indram | su-havam | huvema | yaḥ | tā | cakāra | naryā | purūṇi | yaḥ | māvate | jaritre | gadhyam | cit | makṣu | vājam | bharati | spārha-rādhāḥ // RV_4,16.16 //
tigmā | yat | antaḥ | aśaniḥ | patāti | kasmin | cit | śūra | muhuke | janānām | ghorā | yat | arya | sam-ṛtiḥ | bhavāti | adha | sma | naḥ | tanvaḥ | bodhi | gopāḥ // RV_4,16.17 //
bhuvaḥ | avitā | vāma-devasya | dhīnām | bhuvaḥ | sakhā | avṛkaḥ | vāja-sātau | tvām | anu | pra-matim | ā | jaganma | uru-śaṃsaḥ | jaritre | viśvadha | syāḥ // RV_4,16.18 //
ebhiḥ | nṛ-bhiḥ | indra | tvāyu-bhiḥ | tvā | maghavat-bhiḥ | magha-van | viśve | ājau | dyāvaḥ | na | dyumnaiḥ | abhi | santaḥ | aryaḥ | kṣapaḥ | madema | śaradaḥ | ca | pūrvīḥ // RV_4,16.19 //
eva | it | indrāya | vṛṣabhāya | vṛṣṇe | brahma | akarma | bhṛgavaḥ | na | ratham | nu | cit | yathā | naḥ | sakhyā | vi-yoṣat | asat | naḥ | ugraḥ | avitā | tanū-pāḥ // RV_4,16.20 //
nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // RV_4,16.21 //
//20//.

-RV_3:5/21-
(RV_4,17)
tvam | mahān | indra | tubhyam | ha | kṣāḥ | anu | kṣatram | maṃhanā | manyata | dyauḥ | tvam | vṛtram | śavasā | jaghanvān | sṛjaḥ | sindhūn | ahinā | jagrasānān // RV_4,17.1 //
tava | tviṣaḥ | janiman | rejata | dyauḥ | rejat | bhūmiḥ | bhiyasā | svasya | manyoḥ | ṛghāyanta | su-bhvaḥ | parvatāsaḥ | ārdan | dhanvāni | sarayante | āpaḥ // RV_4,17.2 //
bhinat | girim | śavasā | vajram | iṣṇan | āviḥ-kṛṇvānaḥ | sahasānaḥ | ojaḥ | vadhīt | vṛtram | vajreṇa | mandasānaḥ | saran | āpaḥ | javasā | hata-vṛṣṇīḥ // RV_4,17.3 //
su-vīraḥ | te | janitā | manyata | dyauḥ | indrasya | kartā | svapaḥ-tamaḥ | bhūt | yaḥ | īm | jajāna | svaryam | su-vajram | anapa-cyutam | sadasaḥ | na | bhūma // RV_4,17.4 //
yaḥ | ekaḥ | it | cyāvayati | pra | bhūmā | rājā | kṛṣṭīnām | puru-hūtaḥ | indraḥ | satyam | enam | anu | viśve | madanti | rātim | devasya | gṛṇataḥ | maghonaḥ // RV_4,17.5 //
//21//.

-RV_3:5/22-
satrā | somāḥ | abhavan | asya | viśve | satrā | madāsaḥ | bṛhataḥ | madiṣṭhāḥ | satrā | abhavaḥ | vasu-patiḥ | vasūnām | datre | viśvāḥ | adhithāḥ | indra | kṛṣṭīḥ // RV_4,17.6 //
tvam | adha | prathamam | jāyamānaḥ | ame | viśvāḥ | adhithāḥ | indra | kṛṣṭīḥ | tvam | prati | pra-vataḥ | āśayānam | ahim | vajreṇa | magha-van | vi | vṛścaḥ // RV_4,17.7 //
satrāhanan | dadhṛṣim | tumram | indram | mahām | apāram | vṛṣabham | su-vajram | hantā | yaḥ | vṛtram | sanitā | uta | vājam | dātā | maghāni | magha-vā | su-rādhāḥ // RV_4,17.8 //
ayam | vṛtaḥ | cātayate | sam-īcīḥ | yaḥ | ājiṣu | magha-vā | śṛṇve | ekaḥ | ayam | vājam | bharati | yam | sanoti | asya | priyāsaḥ | sakhye | syāma // RV_4,17.9 //
ayam | śṛṇve | adha | jayan | uta | ghnan | ayam | uta | pra | kṛṇute | yudhā | gāḥ | yadā | satyam | kṛṇute | manyum | indraḥ | viśvam | dṛḷham | bhayate | ejat | asmāt // RV_4,17.10 //
//22//.

-RV_3:5/23-
sam | indraḥ | gāḥ | ajayat | sam | hiraṇyā | sam | aśviyā | magha-vā | yaḥ | ha | pūrvīḥ | ebhiḥ | nṛ-bhiḥ | nṛ-tamaḥ | asya | śākaiḥ | rāyaḥ | vi-bhaktā | sam-bharaḥ | ca | vasvaḥ // RV_4,17.11 //
kiyat | svit | indraḥ | adhi | eti | mātuḥ | kiyat | pituḥ | janituḥ | yaḥ | jajāna | yaḥ | asya | śuṣmam | muhukaiḥ | iyarti | vātaḥ | na | jūtaḥ | stanayat-bhiḥ | abhraiḥ // RV_4,17.12 //
kṣiyantam | tvam | akṣiyantam | kṛṇoti | iyarti | reṇum | magha-vā | sam-oham | vi--bhañjanuḥ | aśanimān-iva | dyauḥ | uta | stotāram | magha-vā | vasau | dhāt // RV_4,17.13 //
ayam | cakram | iṣaṇat | sūryasya | ni | etaśam | rīramat | sasṛmāṇam | ā | kṛṣṇaḥ | īm | juhurāṇaḥ | jigharti | tvacaḥ | budhne | rajasaḥ | asya | yonau // RV_4,17.14 //
asiknayām | yajamānaḥ | na | hotā // RV_4,17.15 //
//23//.

-RV_3:5/24-
gavyantaḥ | indram | sakhyāya | viprāḥ | aśva-yantaḥ | vṛṣaṇam | vājayantaḥ | jani-yantaḥ | jani-dām | akṣita-ūtim | ā | cyavayāmaḥ | avate | na kośam // RV_4,17.16 //
trātā | naḥ | bodhi | dadṛśānaḥ | āpiḥ | abhi-khyātā | marḍitā | somyānām | sakhā | pitā | pitṛ-tamaḥ | pitṝṇām | kartā | īm | oṃ iti | lokam | uśate | vayaḥ-dhāḥ // RV_4,17.17 //
sakhi-yatām | avitā | bodhi | sakhā | gṛṇānaḥ | indra | stuvate | vayaḥ | dhāḥ | vayam | hi | ā | te | cakṛma | sa-bādhaḥ | ābhiḥ | śamībhiḥ | mahayantaḥ | indra // RV_4,17.18 //
stutaḥ | indraḥ | magha-vā | yat | ha | vṛtrā | bhūrīṇi | ekaḥ | apratīni | hanti | asya | priyaḥ | jaritā | yasya | śarman | nakiḥ | devāḥ | vārayante | na | martāḥ // RV_4,17.19 //
eva | naḥ | indraḥ | magha-vā | vi-rapśī | karat | satyā | carṣaṇi-dhṛt | anavār | tvam | rājā | januṣām | dhehi | asme iti | adhi | śravaḥ | māhinam | yat | jaritre // RV_4,17.20 //
nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // RV_4,17.21 //
//24//.

-RV_3:5/25-
(RV_4,18)
ayam | panthāḥ | anu-vittaḥ | purāṇaḥ | yataḥ | devāḥ | ut-ajāyanta | viśve | ataḥ | cit | ā | janiṣīṣṭa | pra-vṛddhaḥ | mā | mātaram | amuyā | pattave | karitikaḥ // RV_4,18.1 //
na | aham | ataḥ | niḥ | aya | duḥ-gahā | etat | tiraścatā | pārśvāt | niḥ | gamāni | bahūni | me | akṛtā | kartvāni | yudhyai | tvena | sam | tvena | pṛcchai // RV_4,18.2 //
parāyatīm | mātaram | anu | acaṣṭa | na | na | anu | gāni | anu | nu | gamāni | tvaṣṭuḥ | gṛhe | apibat | somam | indraḥ | śata-dhanyam | camvoḥ | sutasya // RV_4,18.3 //
kim | saḥ | ṛdhak | kṛṇavat | yam | sahasram | māsaḥ | jabhāra | śaradaḥ | ca | pūrvīḥ | nahī | nu | āsya | prati-mānam | asti | antaḥ | jateṣu | uta | ye | jani-tvāḥ // RV_4,18.4 //
avadyam-iva | manyamānā | guhā | akaḥ | indram | mātā | vīryeṇa | ni-ṛṣtam | atha | ut | asthāt | svayam | atkam | vasānaḥ | ā | rodasī iti | apṛṇāt | jāyamānaḥ // RV_4,18.5 //
//25//.

-RV_3:5/26-
etāḥ | arṣanti | alalābhavantīḥ | ṛtavarīḥ-iva | sam-krośamānāḥ | etāḥ | vi | pṛccha | kim | idam | bhananti | kam | āpaḥ | adrim | pari-dhim | rujanti // RV_4,18.6 //
kim | oṃ iti | svit | asmai | ni-vidaḥ | bhananta | indrasya | avadyam | didhiṣante | āpaḥ | mama | etān | putraḥ | mahatā | vadhena | vṛtram | jaghanvān | asṛjat | vi | sindhūn // RV_4,18.7 //
mamat | cana | tvā | yuvatiḥ | parāāsa | mamat | cana | tvā | kuṣavā | jagāra | mamat | cit | āpaḥ | śiśave | mamṛḍyuḥ | mamat | cit | indraḥ | sahasā | ut | atiṣṭhat // RV_4,18.8 //
mamat | cana | te | magha-van | vi-aṃsaḥ | ni-vividhvān | apa | hanūiti | jaghāna | adha | ni-viddhaḥ | ut-taraḥ | babhūvān | śiraḥ | dāsasya | sam | piṇak | vadhena // RV_4,18.9 //
gṛṣṭiḥ | sāsūva | sthaviram | tavāgām | anādhṛṣyam | vṛṣabham | tumram | indram | arīḷham | vatsam | carathāya | mātā | svayam | gātum | tanve | icchamānam // RV_4,18.10 //
uta | mātā | mahiṣam | anu | avenat | amī iti | tvā | jahati | putra | devāḥ | atha | abravīt | vṛtram | indraḥ | haniṣyan | sakhe | viṣṇo iti | vi-taram | vi | kramasva // RV_4,18.11 //
kaḥ | te | mātaram | vidhavām | acakrat | śayum | kaḥ | tvām | ajighāṃsat | carantam | kaḥ | te | devaḥ | adhi | mārḍīke | āsīt | yat | pra | akṣiṇāḥ | pitaram | pāda-gṛhya // RV_4,18.12 //
avartyā | śunaḥ | āntrāṇi | pece | na | deveṣu | vivide | marḍitāram | apaśyam | jāyām | amahīyamānām | adha | me | śyenaḥ | madhu | ā | jabhāra // RV_4,18.13 //
//26//.




-RV_3:6/1-
(RV_4,19)
eva | tvām | indra | vajrin | atra | viśve | devāsaḥ | su-havāsaḥ | ūmāḥ | mahām | ubhe iti | rodasī iti | vṛddham | ṛṣvam | niḥ | ekam | it | gṛṇate | vṛtra-hatye // RV_4,19.1 //
ava | asṛjanta | jivrayaḥ | na | devāḥ | bhuvaḥ | sam-rāṭ | indra | satya-yoni ḥ | ahan | ahim | pari-śayānam | arṇaḥ | pra | vartanīḥ | aradaḥ | viśva-dhenāḥ // RV_4,19.2 //
atṛpṇuvantam | vi-yatam | abudhyam | abudhyamānam | susupāṇam | indra | sapta | prati | pra-vataḥ | āśayānam | ahim | vajreṇa | vi | riṇāḥ | aparvan // RV_4,19.3 //
akṣodayat | śavasā | kṣāma | budhnam | vāḥ | na | vātaḥ | taviṣībhiḥ | indraḥ | dṛḷhāni | aubhnāt | uśamānaḥ | ojaḥ | ava | abhinat | kakubhaḥ | parvatānām // RV_4,19.4 //
abhi | pra | dadruḥ | janayaḥ | na | garbham | rathāḥ-iva | pra | yayuḥ | sākam | adrayaḥ | atarpayaḥ | vi-sṛtaḥ | ubjaḥ | ūrmīn | tvam | vṛtān | ariṇāḥ | indra | sindhūn // RV_4,19.5 //
//1//.

-RV_3:6/2-
tvam | mahīm | avanim | viśva-dhenām | turvītaye | vayyāya | kṣarantīm | aramayaḥ | namasā | ejat | arṇaḥ | su-taraṇān | akṛṇoḥ | indra | sindhūn // RV_4,19.6 //
pra | agruvaḥ | nabhanvaḥ | na | vakvaaḥ | dhvasrāḥ | apinvat | yuvatīḥ | ṛta-jñāḥ | dhanvāni | ajrān | apṛṇak | tṛṣāṇān | adhok | indraḥ | staryaḥ | dam-supatnīḥ // RV_4,19.7 //
pūrvīḥ | uṣasaḥ | śaradaḥ | ca | gūrtāḥ | vṛtram | jaghanvān | asṛjat | vi | sindhūn | pari-sthitāḥ | atṛṇat | badbadhānāḥ | sīrāḥ | indraḥ | sravitave | pṛthivyā // RV_4,19.8 //
vamrībhiḥ | putram | agruvaḥ | adānam | ni-veśanāt | hari-vaḥ | ā | jabhartha | v i | andhaḥ | akhyat | ahim | ādadānaḥ | niḥ | bhūt | ukha-chit | sam | aranta | parva // RV_4,19.9 //
pra | te | pūrvāṇi | karaṇāni | vipra | āvidvān | āha | viduṣe | karāṃsi | yathāyathā | vṛṣṇyāni | sva-gūrtā | apāṃsi | rājan | naryā | aviveṣīḥ // RV_4,19.10 //
nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // RV_4,19.11 //
//2//.

-RV_3:6/3-
(RV_4,20)
ā | naḥ | indraḥ | dūrāt | ā | naḥ | āsāt | abhiṣṭi-kṛt | avase | yāsat | ugraḥ | ojiṣṭhebhiḥ | nṛ-patiḥ | vajra-bāhuḥ | sam-ge | samat-su | pṛtanyūn // RV_4,20.1 //
ā | naḥ | indraḥ | hari-bhiḥ | yātu | accha | arvācīnaḥ | avase | rādhase | ca | tiṣṭhāti | vajrī | magha-vā | vi-rapśī | imam | yajñam | anu | naḥ | vāja-sātau // RV_4,20.2 //
imam | yajñam | tvam | asmākam | indra | puraḥ | dadhat | saniṣyasi | kratum | naḥ | śvaghnī-iva | vajrin | sanaye | dhanānām | tvayā | vayam | aryaḥ | ājim | jayema // RV_4,20.3 //
uśan | oṃ iti | su | ṇaḥ | su-manāḥ | upāke | somasya | nu | su-sutasya | svadhāvaḥ | pāḥ | indra | prati-bhṛtasya | madhvaḥ | sam | andhasā | mamadaḥ | pṛṣṭhyena // RV_4,20.4 //
vi | yaḥ | rarapśe | ṛṣi-bhiḥ | navebhiḥ | vṛkṣaḥ | na | pakvaḥ | sṛṇyaḥ | na | jetā | maryaḥ | na | yoṣām | abhi | manyamānaḥ | accha | vivakmi | puru-hūtam | indram // RV_4,20.5 //
//3//.

-RV_3:6/4-
giriḥ | na | yaḥ | sva-tavān | ṛṣvaḥ | indraḥ | sanāt | eva | sahase | jātaḥ | ugraḥ | ādartā | vajram | sthaviram | na | bhīmaḥ | udnāiva | kośam | vasunā | ni-ṛṣṭam // RV_4,20.6 //
na | yasya | vartā | januṣā | nu | asti | na | rādhasaḥ | āmarītā | maghasya | ut-vavṛṣāṇaḥ | taviṣī-vaḥ | ugra | asmabhyam | daddhi | puru-hūta | rāyaḥ // RV_4,20.7 //
īkṣe | rāyaḥ | kṣayasya | carṣaṇīnām | uta | vrajam | apa-vartā | asi | gonām | śikṣānaraḥ | sam-itheṣu | prahāvān | vasvaḥ | rāśim | abhi-netā | asi | bhūrim // RV_4,20.8 //
kayā | tat | śṛṇve | śacyā | śaciṣṭhaḥ | yayā | kṛṇoti | muhu | kā | cit | dṛṣvaḥ | puru | dāśuṣe | vi-cayiṣṭhaḥ | aṃhaḥ | atha | dadhāti | draviṇam | jaritre // RV_4,20.9 //
mā | naḥ | mardhīḥ | ā | bhara | daddhi | tat | naḥ | pra | dāśuṣe | dātave | bhūri | yat | te | navye | deṣṇe | śaste | asmin | te | ukthe | pra | bravāma | vayam | indra | stuvantaḥ // RV_4,20.10 //
nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // RV_4,20.11 //
//4//.

-RV_3:6/5-
(RV_4,21)
ā | yātu | indraḥ | avase | upa | naḥ | iha | stutaḥ | sadha-māt | astu | śūraḥ | vavṛdhānaḥ | taviṣīḥ | yasya | pūrvīḥ | dyauḥ | na | kṣatram | abhi-bhūti | puṣyāt // RV_4,21.1 //
tasya | it | iha | stavatha | vṛṣṇyāni | tuvi-dyumnasya | tuvi-rādhasaḥ | nṝn | yasya | kratuḥ | vidathyaḥ | na | sam-rāṭ | sahvān | tarutraḥ | abhi | asti | kṛṣṭīḥ // RV_4,21.2 //
ā | yātu | indraḥ | divaḥ | ā | pṛthivyāḥ | makṣu | samudrāt | uta | vā | purīṣāt | svaḥ-narāt | avase | naḥ | marutvān | parāvataḥ | vā | sadanāt | ṛtasya // RV_4,21.3 //
sthūrasya | rāyaḥ | bṛhataḥ | yaḥ | īśe | tam | oṃ iti | stavāma | vidatheṣu | indram | yaḥ | vāyunā | jayati | go--matīṣu | pra | dhṛṣṇu-yā | nayati | vasyaḥ | accha // RV_4,21.4 //
upa | yaḥ | namaḥ | namasi | stabhāyan | iyarti | vācam | janayan | yajadhyai | ṛñjasānaḥ | puru-vāraḥ | ukthaiḥ | ā | indram | kṛṇvīta | sadaneṣu | hotā // RV_4,21.5 //
//5//.

-RV_3:6/6-
dhiṣā | yadi | dhiṣaṇyantaḥ | saraṇyān | sadantaḥ | adrim | auśijasya | gohe | ā | duroṣāḥ | pāśtyasya | hotā | yaḥ | naḥ | mahān | sam-varaṇeṣu | vahniḥ // RV_4,21.6 //
satrā | yat | im | bhārvarasya | vṛṣṇaḥ | sisakti | śuṣmaḥ | stuvate | bharāya | guhā | yat | īm | auśijasya | gohe | pra | yat | dhiye | pra | ayase | madāya // RV_4,21.7 //
vi | yat | varāṃsi | parvatasya | vṛṇve | payaḥ-bhiḥ | jinve | apām | javāṃsi | vidat | gaurasya | gavayasya | gohe | yadi | vājāya | su-dhyaḥ | vahanti // RV_4,21.8 //
bhadrā | te | hastā | su-kṛtā | uta | pāṇī iti | pra-yantārā | stuvate | rādhaḥ | indra | kā | te | ni-sattiḥ | kim | oṃ iti | naḥ | mamatsi | kim | na | ut-ut | oṃ iti | harṣase | dātavai | oṃ iti // RV_4,21.9 //
eva | vasvaḥ | indraḥ | satyaḥ | sam-rāṭ | hantā | vṛtram | varivaḥ | pūrave | karitikaḥ | puru-stuta | kratvā | naḥ | śagdhi | rāyaḥ | bhakṣīya | te | avasaḥ | daivyasya // RV_4,21.10 //
nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // RV_4,21.11 //
//6//.

-RV_3:6/7-
(RV_4,22)
yat | naḥ | indraḥ | jujuṣe | yat | ca | vaṣṭi | tat | naḥ | mahān | karati | śuṣmī | ā | cit | brahma | stomam | magha-vā | somam | ukthā | yaḥ | aśmānam | śavasā | bibhrat | eti // RV_4,22.1 //
vṛṣā | vṛṣandhim | catuḥ-aśrim | asyan | ugraḥ | bāhu-bhyām | nṛ-tamaḥ | śacī-vān | śriye | paruṣṇīm | uṣamāṇaḥ | ūrṇām | yasyāḥ | parvāṇi | sakhyāya | vivye // RV_4,22.2 //
yaḥ | devaḥ | deva-tamaḥ | jāyamānaḥ | mahaḥ | vājebhiḥ | mahat-bhiḥ | ca | śuṣmaiḥ | dadhānaḥ | vajram | bāhvoḥ | uśantam | dyām | amena | rejayat | pra | bhūma // RV_4,22.3 //
viśvā | rodhāṃsi | pra-vataḥ | ca | pūrvīḥ | dyauḥ | ṛṣvāt | janiman | rejata | kṣāḥ | ā | mātarā | bharati | śuṣmī | ā | goḥ | nṛ-vat | pari-jman | nonuvanta | vātāḥ // RV_4,22.4 //
tā | tu | te | indra | mahataḥ | mahāni | viśveṣu | it | savaneṣu | pra-vācyā | yat | śūra | dhṛṣṇo iti | dhṛṣatā | dadhṛṣvān | ahim | vajreṇa | śavasā | aviveṣīḥ // RV_4,22.5 //
//7//.

-RV_3:6/8-
tā | tu | te | satyā | tuvi-nṛmṇa | viśvā | pra | dhenavaḥ | sisrate | vṛṣṇaḥ | ūdhnaḥ | adha | ha | tvat | vṛṣa-manaḥ | bhiyānāḥ | pra | sindhavaḥ | javasā | cakramanta // RV_4,22.6 //
atra | aha | te | hari-vaḥ | tāḥ | oṃ iti | devīḥ | avaḥ-bhiḥ | indra | stavanta | svasāraḥ | yat | sīm | anu | pra | mucaḥ | badbadhānāḥ | dīrghām | anu | pra-sitim | syandayadhyai // RV_4,22.7 //
pipīḷe | aṃśuḥ | madyaḥ | na | sindhuḥ | ā | tvā | śamī | śaśamānasya | śaktiḥ | asmadryak | śuśumānasya | yamyāḥ | āśuḥ | na | raśmim | tuvi-ojasam | goḥ // RV_4,22.8 //
asme iti | varṣiṣṭhā | kṛṇuhi | jyeṣṭhā | nṛmṇāni | satrā | sahure | sahāṃsi | asmabhyam | vṛtrā | su-hanāni | randhi | jahi | vadhaḥ | vanuṣaḥ | martyasya // RV_4,22.9 //
asmākam | it | su | śṛṇuhi | tvam | indra | asmabhyam | citrān | upa | māhi | vājān | asmabhyam | viśvāḥ | iṣaṇaḥ | puram-dhīḥ | asmākam | su | magha-van | bodhi | godāḥ // RV_4,22.10 //
nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // RV_4,22.11 //
//8//.

-RV_3:6/9-
(RV_4,23)
kathā | mahām | avṛdhat | kasya | hotuḥ | yajñam | juṣāṇaḥ | abhi | somam | ūdhaḥ | piban | uśānaḥ | juṣamāṇaḥ | andhaḥ | vavakṣe | ṛṣvaḥ | śucate | dhanāya // RV_4,23.1 //
kaḥ | asya | vīraḥ | sadha-mādam | āpa | sam | ānaṃśa | sumati-bhiḥ | kaḥ | asya | kat | asya | citram | cikite | kat | ūtī | vṛdhe | bhuvat | śaśamānasya | yajyoḥ // RV_4,23.2 //
kathā | śṛṇoti | hūyamānam | indraḥ | kathā | śṛṇvan | avasām | asya | veda | kāḥ | asya | pūrvīḥ | upa-mātayaḥ | ha | kathā | enam | āhuḥ | papurim | jaritre // RV_4,23.3 //
kathā | sa-bādhaḥ | śaśamānaḥ | asya | naśat | abhi | draviṇam | dīdhyānaḥ | devaḥ | bhavat | navedāḥ | me | ṛtānām | namaḥ | jagṛbhvān | abhi | yat | jujoṣat // RV_4,23.4 //
kathā | kat | asyāḥ | uṣasaḥ | vi-uṣṭau | devaḥ | martasya | sakhyam | jujoṣa | kathā | kat | asya | sakhyam | sakhi-bhyaḥ | ye | asmin | kāmam | su-yujam | tatasre // RV_4,23.5 //
//9//.

-RV_3:6/10-
kim | āt | amatram | sakhyam | sakhi-bhyaḥ | kadā | nu | te | bhrātram | pra | bravāma | śriye | su-dṛśaḥ | vapuḥ | asya | sargāḥ | svaḥ | na | citra-tamam | iṣe | ā | goḥ // RV_4,23.6 //
duham | jighāṃsam | dhvarasam | anindrām | tetikte | tigmā | tujase | anīkā | ṛṇā | cit | yatra | ṛṇa-yāḥ | naḥ | ugraḥ | dūre | ajñātāḥ | uṣasaḥ | babādhe // RV_4,23.7 //
ṛtasya | hi | śuru-dhaḥ | santi | pūrvīḥ | ṛtasya | dhītiḥ | vṛjināni | hanti | ṛtasya | ślokaḥ | badhirā | tatarda | karṇā | budhānaḥ | śucamānaḥ | āyoḥ // RV_4,23.8 //
ṛtasya | dṛḷhā | dharuṇāni | santi | purūṇi | candrā | vapuṣe | vapūṃṣi | ṛtena | dīrgham | iṣaṇanta | pṛkṣaḥ | ṛtena | gāvaḥ | ṛtam | ā | viveśuḥ // RV_4,23.9 //
ṛtam | yemānaḥ | ṛtam | it | vanoti | ṛtasya | śuṣmaḥ | tura-yāḥ | oṃ iti | gavyuḥ | ṛtāya | pṛthvī iti | bahuleiti | gabhīre iti | ṛtāya | dhenū iti | parame iti | duhāteiti // RV_4,23.10 //
nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // RV_4,23.11 //
//10//.

-RV_3:6/11-
(RV_4,24)
kā | su-stutiḥ | śavasaḥ | sūnum | indram | arvācīnam | rādhase | ā | vavartat | dadiḥ | hi | vīraḥ | gṛṇate | vasūni | saḥ | go--patiḥ | niḥ-sidhām | naḥ | janāsaḥ // RV_4,24.1 //
saḥ | vṛtra-hatye | havyaḥ | saḥ | īḍyaḥ | saḥ | su-stutaḥ | indraḥ | satya-rādhāḥ | saḥ | yāman | ā | magha-vā | martyāya | brahmaṇyate | suṣvaye | var ivaḥ | dhāt // RV_4,24.2 //
tam | it | naraḥ | vi | hvayante | sam-īke | ririkvaaṃsaḥ | tanvaḥ | kṛṇvata | trām | mithaḥ | yat | tyāgam | ubhyāsaḥ | agman | naraḥ | tokasya | tanayasya | sātau // RV_4,24.3 //
kratuanti | kṣitayaḥ | yoge | ugra | āśuṣāṇāsaḥ | mithaḥ | arṇa-sātau | sam | yat | viśaḥ | avavṛtranta | yudhmāḥ | āt | it | neme | indrayante | abhīke // RV_4,24.4 //
āt | it | ha | neme | indriyam | yajante | āt | it | paktiḥ | puroḷāśam | riricyāt | āt | it | somaḥ | vi | papṛcyāt | asusvīn | āt | it | jujoṣa | vṛṣabham | yajadhyai // RV_4,24.5 //
//11//.

-RV_3:6/12-
kṛṇoti | asmai | varivaḥ | yaḥ | itthā | indrāya | somam | uśate | sunoti | sadhrīcīnena | manasā | avi-venam | tam | it | sakhāyam | kṛṇute | samat-su // RV_4,24.6 //
yaḥ | indrāya | sunavat | somam | adya | pacāt | paktīḥ | uta | bhṛjjāti | dhānāḥ | prati | manāyoḥ | ucathāni | haryan | tasmin | dadhat | vṛṣaṇam | śuṣmam | indraḥ // RV_4,24.7 //
yadā | sa-maryam | vi | acet | ṛghāvā | dīrgham | yat | ājim | abhi | akhyat | aryaḥ | acikradat | vṛṣaṇam | patnī | accha | duroṇe | ā | ni-śitam | somasut-bhiḥ // RV_4,24.8 //
bhūyasā | vasnam | acarat | kanīyaḥ | avi-krītaḥ | akāniṣam | punaḥ | yan | saḥ | bhūyasā | kanīyaḥ | na | arirecīt | dīnāḥ | dakṣāḥ | vi | duhanti | pra | vāṇam // RV_4,24.9 //
kaḥ | imam | daśa-bhiḥ | mama | indram | krīṇāti | dhenu-bhiḥ | yadā | vṛtrāṇi | jaṅghanat | atha | enam | me | punaḥ | dadat // RV_4,24.10 //
nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // RV_4,24.11 //
//12//.

-RV_3:6/13-
(RV_4,25)
kaḥ | adya | naryaḥ | deva-kāmaḥ | uśan | indrasya | sakhyam | jujoṣa | kaḥ | vā | mahe | avase | pāryāya | sam-iddhe | agnau | suta-somaḥ | īṭe // RV_4,25.1 //
kaḥ | nanāma | vacasā | somyāya | manāyuḥ | vā | bhavati | vaste | usrāḥ | kaḥ | indrasya | yujyam | kaḥ | sakhi-tvam | kaḥ | bhrātram | vaṣṭi | kavaye | kaḥ | ūtī // RV_4,25.2 //
kaḥ | devānām | avaḥ | adya | vṛṇīte | kaḥ | ādityān | aditim | jyotiḥ | īṭe | kasya | aśvi nau | indraḥ | agniḥ | sutasya | aṃśoḥ | pibanti | manasā | avi-venam // RV_4,25.3 //
tasmai | agniḥ | bhārataḥ | śarma | yaṃsat | jyok | paśyāt | sūryam | ut-carantam | yaḥ | indrāya | sunavāma | iti | āha | nare | naryāya | nṛ-tamāya | nṛṇām // RV_4,25.4 //
na | tam | jinanti | bahavaḥ | na | dabhrāḥ | uru | asmai | aditiḥ | śarma | yaṃsat | priyaḥ | su-kṛt | priyaḥ | indre | manāyuḥ | priyaḥ | supra-avīḥ | priyaḥ | asya | somī // RV_4,25.5 //
//13//.

-RV_3:6/14-
supra-avyaḥ | prāśuṣāṭ | eṣaḥ | vīraḥ | susveḥ | paktim | kṛṇute | kevalā | indraḥ | na | asusveḥ | apiḥ | na | sakhā | na | jāmiḥ | duḥpra-avyaḥ | ava-hantā | it | avācaḥ // RV_4,25.6 //
na | revatā | paṇinā | sakhyam | indraḥ | asunvatā | suta-pāḥ | sam | gṛṇīte | ā | asya | vedaḥ | khidati | hanti | nagnam | vi | susvaye | paktaye | kevalaḥ | bhūt // RV_4,25.7 //
indram | pare | avare | madhyamāsaḥ | indram | yāntaḥ | ava-sitāsaḥ | indram | indram | kṣiyantaḥ | uta | yudhyamānāḥ | indram | naraḥ | vājayantaḥ | havante // RV_4,25.8 //
//14//.

-RV_3:6/15-
(RV_4,26)
aham | manuḥ | abhavam | sūryaḥ | ca | aham | kakṣīvān | ṛṣiḥ | asmi | vipraḥ | aham | kutsam | ārjuneyam | ni | ṛñje | aham | kaviḥ | uśanā | paśyata | mā // RV_4,26.1 //
aham | bhūmim | adadām | āryāya | aham | vṛṣṭim | dāśuṣe | martyāya | aham | apaḥ | anayam | vavaśānāḥ | mama | devāsaḥ | anu | ketam | āyan // RV_4,26.2 //
aham | puraḥ | mandasānaḥ | vi | airam | nava | sākam | navatīḥ | śambarasya | śata-tamam | veśyam | sarva-tātā | divaḥ-dāsam | atithi-gvam | yat | āvam // RV_4,26.3 //
pra | su | saḥ | vi-bhyaḥ | marutaḥ | viḥ | astu | pra | śyenaḥ | śyenebhyaḥ | āśu-patvā | acakrayā | yat | svadhayā | su-parṇaḥ | havyam | bharat | manave | deva-juṣṭam // RV_4,26.4 //
bharat | yadi | viḥ | ataḥ | vevijānaḥ | pathā | uruṇā | manaḥ-javāḥ | asarji | tūyam | yayau | madhunā | somyena | uta | śravaḥ | vivide | śyenaḥ | atra // RV_4,26.5 //
ṛjīpī | śyenaḥ | dadamānaḥ | aṃśum | parāvataḥ | śakunaḥ | mandram | madam | somam | bharat | dadṛhāṇaḥ | deva-vān | divaḥ | amuṣmāt | ut-tārāt | ādāya // RV_4,26.6 //
ādāya | śyenaḥ | abharat | somam | sahasram | savān | ayutam | ca | sākam | atra | puram-dhiḥ | ajahāt | arātīḥ | made | somasya | mūrāḥ | amūraḥ // RV_4,26.7 //
//15//.

-RV_3:6/16-
(RV_4,27)
garbhe | nu | san | anu | eṣām | avedam | aham | devānām | janimāni | viśvā | śatam | mā | puraḥ | āyasīḥ | arakṣan | adha | śyenaḥ | javasā | niḥ | adīyam // RV_4,27.1 //
na | gha | saḥ | mām | apa | joṣam | jabhāra | abhi | īm | āsa | tvakṣasā | vīryeṇa | īmār | puram-dhiḥ | ajahāt | arātīḥ | uta | vātān | atarat | śūśuvānaḥ // RV_4,27.2 //
ava | yat | śyenaḥ | asvanīt | adha | dyoḥ | vi | yat | yadi | vā | ataḥ | ūhuḥ | puram-dhim | sṛjat | yat | asmai | ava | ha | kṣipat | jyām | kṛśānuḥ | astā | manasā | bhuraṇyan // RV_4,27.3 //
ṛjipyaḥ | īm | indra-vataḥ | na | bhujyum | śyenaḥ | jabhāra | bṛhataḥ | adhi | snoḥ | antariti | patat | patatri | asya | parṇam | adha | yāmani | pra-sitasya | tat | veḥ // RV_4,27.4 //
adha | śvetam | kalaśam | gobhiḥ | aktam | āpipyānam | magha-vā | śukram | andhaḥ | adhvaryu-bhiḥ | pra-yatam | madhvaḥ | agram | indraḥ | madāya | prati | dhat | pibadhyai | śūraḥ | madāya | prati | dhat | pibadhyai // RV_4,27.5 //
//16//.

-RV_3:6/17-
(RV_4,28)
tvā | yujā | tava | tat | soma | sakhye | indraḥ | apaḥ | manave | sa-srutaḥ | karitikaḥ | ahan | ahim | ariṇāt | sapta | sindhūn | apa | avṛṇot | apihitāiva | khāni // RV_4,28.1 //
tvā | yujā | ni | khidat | sūryasya | indraḥ | cakram | sahasā | sadyaḥ | indo iti | adhi | snunā | bṛhatā | vartamānam | mahaḥ | druhaḥ | apa | viśva-āyu | dhāyi // RV_4,28.2 //
ahan | indraḥ | adahat | agniḥ | indo iti | purā | damyūn | madhyandināt | abhīke | duḥ-ge | duroṇe | kratvā | na | yātām | puru | sahasrā | śarvā | ni | barhīt // RV_4,28.3 //
viśvasmāt | sīm | adhamān | indra | dasyūn | viśaḥ | dāsīḥ | akṛṇoḥ | apra-śastāḥ | abādhethām | amṛṇatam | ni | śatrūn | avindethām | apa-citim | vadhatraiḥ // RV_4,28.4 //
eva | satyam | maghavānā | yuvam | tat | indraḥ | ca | soma | ūrvam | aśvyam | goḥ | ā | adardṛtam | api-hitāni | aśnā | riricathuḥ | kṣāḥ | cit | tatṛdānā // RV_4,28.5 //
//17//.

-RV_3:6/18-
(RV_4,29)
ā | naḥ | stutaḥ | upa | vājebhiḥ | ūtī | indra | yāhi | hari-bhiḥ | mandasānaḥ | ti raḥ | cit | aryaḥ | savanā | purūṇi | āṅgūṣebhiḥ | gṛṇānaḥ | satya-rādhāḥ // RV_4,29.1 //
ā | hi | sma | yāti | naryaḥ | cikitvān | hūyamānaḥ | sotṛ-bhiḥ | upa | yajñam | su-aśvaḥ | yaḥ | abhīruḥ | manyamānaḥ | su-svāṇebhiḥ | madati | sam | ha | vīraiḥ // RV_4,29.2 //
śrāvaya | it | asya | karṇā | vājayadhyai | juṣṭām | anu | pra | diśam | mandayadhyai | ut-vavṛṣāṇaḥ | rādhase | tuviṣmān | karat | naḥ | indraḥ | su-tīrthā | abhayam | ca // RV_4,29.3 //
accha | yaḥ | gantā | nādhamānam | ūtī | itthā | vipram | havamānam | gṛṇantam | upa | tmani | dadhānaḥ | dhuri | āśūn | sahasrāṇi | śatāni | vajra-bāhuḥ // RV_4,29.4 //
tvāūtāsaḥ | magha-van | indra | viprāḥ | vayam | te | syāma | sūrayaḥ | gṛṇantaḥ | bhejānāsaḥ | bṛhat-divasya | rāyaḥ | ākāyyasya | dāvane | puru-kṣoḥ // RV_4,29.5 //
//18//.

-RV_3:6/19-
(RV_4,30)
nakiḥ | indra | tvat | ut-taraḥ | na | jyāyān | asti | vṛtra-han | nakiḥ | eva | yathā | tvam // RV_4,30.1 //
satrā | te | anu | kṛṣṭayaḥ | viśvā | cakrāiva | vavṛtuḥ | satrā | mahān | asi | śrutaḥ // RV_4,30.2 //
viśve | cana | it | anā | tvā | devāsaḥ | indra | yuyudhuḥ | yat | ahā | naktam | ā | at iraḥ // RV_4,30.3 //
yatra | uta | bādhitebhyaḥ | cakram | kutsāya | yudhyate | muṣāyaḥ | indra | sūryam // RV_4,30.4 //
yatra | devān | ṛghāyataḥ | viśvān | ayudhyaḥ | ekaḥ | it | tvam | indra | vanūn | ahan // RV_4,30.5 //
//19//.

-RV_3:6/20-
yatra | uta | martyāya | kam | ariṇāḥ | indra | sūryam | pra | āvaḥ | śacībhiḥ | etaśam // RV_4,30.6 //
kim | āt | uta | asi | vṛtra-han | magha-van | manyumat-tamaḥ | atra | aha | dānum | ā | atiraḥ // RV_4,30.7 //
etat | gha | it | uta | vīryam | indra | cakartha | paiṃsyam | striyam | yat | duḥ-hanāyuvam | vadhīḥ | duhitaram | divaḥ // RV_4,30.8 //
divaḥ | cit | gha | duhitaram | mahān | mahīyamānām | uṣasam | indra | sam | piṇak // RV_4,30.9 //
apa | uṣāḥ | anasaḥ | sarat | sam-piṣṭāt | aha | bibhyuṣī | ni | yat | sīm | śiśnathat | vṛṣā // RV_4,30.10 //
//20//.

-RV_3:6/21-
etat | asyāḥ | anaḥ | śaye | su-sampiṣṭam | vi-pāśi | ā | sasāra | sīm | parāvataḥ // RV_4,30.11 //
uta | sindhum | vi-bālyam | vi-tasthānām | adhi | kṣami | pari | sthāḥ | indra | māyayā // RV_4,30.12 //
uta | śuṣṇasya | dhṛṣṇu-yā | pra | mṛkṣaḥ | abhi | vedanam | puraḥ | yat | asya | sam-piṇak // RV_4,30.13 //
uta | dāsam | kauli-taram | bṛhataḥ | parvatāt | adhi | ava | ahan | indra | śambaram // RV_4,30.14 //
uta | dāsasya | varcinaḥ | sahasrāṇi | śatā | avadhīḥ | adhi | pañca | pradhīn-iva // RV_4,30.15 //
//21//.

-RV_3:6/22-
uta | tyam | putram | agruvaḥ | parāvṛktam | śata-kratuḥ | uktheṣu | indraḥ | ā | abhajat // RV_4,30.16 //
uta | tyā | turvaśāyadū iti | asnātārā | śacī-patiḥ | indraḥ | vidvān | apārayat // RV_4,30.17 //
uta | tyā | sadyaḥ | āryā | sarayoḥ | indra | pārataḥ | arṇācitrarathā | avadhīḥ // RV_4,30.18 //
anu | dvā | jahitā | nayaḥ | andham | śroṇam | ca | vṛtra-han | na | tat | te | sumnam | aṣṭave // RV_4,30.19 //
śatam | aśman-mayīnām | purām | indraḥ | vi | āsyat | divaḥ-dāsāya | dāśuṣe // RV_4,30.20 //
//22//.

-RV_3:6/23-
asvāpayat | dabhītaye | sahasrā | triṃśatam | hathaiḥ | dāsānām | indraḥ | māyayā // RV_4,30.21 //
saḥ | gha | it | uta | asi | vṛtra-han | samānaḥ | indra | go--patiḥ | yaḥ | tā | viśvāni | cicyuṣe // RV_4,30.22 //
uta | nūnam | yat | indriyam | kariṣyāḥ | indra | paiṃsyam | adya | nakiḥ | ṭat | ā | minat // RV_4,30.23 //
vamam-vāmam | te | ādure | devaḥ | dadātu | aryamā | vāmam | pūṣā | vāmam | bhagaḥ | vāmam | devaḥ | karūḷatī // RV_4,30.24 //
//23//.

-RV_3:6/24-
(RV_4,31)
kayā | naḥ | citraḥ | ā | bhuvat | ūtī | sadāvṛdhaḥ | sakhā | kayā | śaciṣṭhayā | vṛtā // RV_4,31.1 //
kaḥ | tvā | satyaḥ | madānām | maṃhiṣṭhaḥ | matsat | andhasaḥ | dṛḷhā | cit | āruje | vasu // RV_4,31.2 //
abhi | su | naḥ | sakhīnām | avitā | jaritṝṇām | śatam | bhavāsi | ūti-bhiḥ // RV_4,31.3 //
abhi | naḥ | ā | vavṛtsva | cakram | na | vṛttam | arvataḥ | niyut-bhiḥ | carṣaṇīnām // RV_4,31.4 //
pra-vatā | hi | kratūnām | ā | ha | padāiva | gacchasi | abhakṣi | sūrye | sacā // RV_4,31.5 //
//24//.

-RV_3:6/25-
sam | yat | te | indra | manyavaḥ | sam | cakrāṇi | dadhanvire | adha | tve iti | adha | sūrye // RV_4,31.6 //
uta | sma | hi | tvām | āhuḥ | it | magha-vānam | śacī-pate | dātāram | avi-dīdhayum // RV_4,31.7 //
uta | sma | sadyaḥ | it | pari | śaśamānāya | sunvate | puru | cit | maṃhase | vasu // RV_4,31.8 //
nahi | sma | te | śatam | cana | rādhaḥ | varante | āmuraḥ | na | cyautnāni | kariṣyataḥ // RV_4,31.9 //
asmān | avantu | te | śatam | asmān | sahasram | ūtayaḥ | asmān | viśvāḥ | abhiṣṭayaḥ // RV_4,31.10 //
//25//.

-RV_3:6/26-
asmān | iha | vṛṇīṣva | sakhyāya | svastaye | mahaḥ | rāye | divitmate // RV_4,31.11 //
asmān | aviḍḍhi | viśva-hā | indra | rāyā | parīṇasā | asmān | viśvābhiḥ | ūti-bhiḥ // RV_4,31.12 //
asmabhyam | tān | apa | vṛdhi | vrajān | astāiva | go--mataḥ | navābhiḥ | indra | ūti-bhiḥ // RV_4,31.13 //
asmākam | dhṛṣṇu-yā | rathaḥ | dyu-mān | indra | anapa-cyutaḥ | gavyuḥ | aśvayuḥ | īyate // RV_4,31.14 //
asmākam | ut-tamam | kṛdhi | śravaḥ | deveṣu | sūrya | varṣiṣṭham | dyām-iva | upari // RV_4,31.15 //
//26//.

-RV_3:6/27-
(RV_4,32)
ā | tu | naḥ | indra | vṛtra-han | asmākam | ardham | ā | gahi | mahān | mahībhiḥ | ūti-bhiḥ // RV_4,32.1 //
bhṛmiḥ | cit | gha | asi | tūtujiḥ | ā | citra | citriṇīṣu | ā | citram | kṛṇoṣi | ūtaye // RV_4,32.2 //
dabhrebhiḥ | cit | śaśīyāṃsam | haṃsi | vrādhantam | ojasā | sakhi-bhiḥ | ye | tve iti | sacā // RV_4,32.3 //
vayam | indra | tve iti | sacā | vayam | tvā | abhi | nonumaḥ | asmān-asmān | it | ut | ava // RV_4,32.4 //
saḥ | naḥ | citrābhiḥ | adri-vaḥ | anavadyābhiḥ | ūti-bhiḥ | anādhṛṣṭābhiḥ | ā | gah i // RV_4,32.5 //
//27//.

-RV_3:6/28-
bhūyāmo iti | su | tvāvataḥ | sakhāyaḥ | indra | go--mataḥ | yujaḥ | vājāya | ghṛṣvaye // RV_4,32.6 //
tvam | hi | ekaḥ | īśiṣe | indra | vājasya | go--mataḥ | saḥ | naḥ | yandhi | mahīm | iṣam // RV_4,32.7 //
na | tvā | varante | anyathā | yat | ditsasi | stutaḥ | magham | stotṛ-bhyaḥ | indra | girvaṇaḥ // RV_4,32.8 //
abhi | tvā | gotamāḥ | girā | anūṣata | pra | dāvane | indra | vājāya | ghṛṣvaye // RV_4,32.9 //
pra | te | vocāma | vīryā | yāḥ | mandasanaḥ | ā | arujaḥ | puraḥ | dāsīḥ | abhi-itya // RV_4,32.10 //
//28//.

-RV_3:6/29-
tā | te | gṛṇanti | vedhasaḥ | yāni | cakartha | paiṃsyā | suteṣu | indra | girvaṇaḥ // RV_4,32.11 //
avīvṛdhanta | gotamāḥ | indra | tve iti | stoma-vāhasaḥ | ā | eṣu | dhāḥ | vīra-vat | yaśaḥ // RV_4,32.12 //
yat | cit | hi | śaśvatām | asi | indra | sādhāraṇaḥ | tvam | tam | tvā | vayam | hāvāmahe // RV_4,32.13 //
arvācīnaḥ | vaso iti | bhava | asme iti | su | matsva | andhasaḥ | somānām | indra | soma-pāḥ // RV_4,32.14 //
asmākam | tvā | matīnām | ā | stomaḥ | indra | yacchatu | arvāk | ā | vartaya | harī iti // RV_4,32.15 //
puroḷāsam | ca | naḥ | ghasaḥ | joṣayāse | giraḥ | ca | naḥ | vadhūyuḥ-iva | yoṣaṇām // RV_4,32.16 //
//29//.

-RV_3:6/30-
sahasram | vyatīnām | yuktānām | indram | īmahe | śatam | somasya | khāryaḥ // RV_4,32.17 //
sahasrā | te | śatā | vayam | gavām | ā | cyāvayāmasi | asma-trā | rādhaḥ | etu | te // RV_4,32.18 //
daśa | te | kalaśānām | hiraṇyānām | adhīmahi | bhūri-dāḥ | asi | vṛtra-han // RV_4,32.19 //
bhūri-dāḥ | bhūri | dehi | naḥ | mā | dabhram | bhūri | ā | bhara | bhūri | gha | it | indra | ditsasi // RV_4,32.20 //
bhūri-dāḥ | hi | asi | śrutaḥ | puru-trā | śūra | vṛtra-han | ā | naḥ | bhajasva | rādhasi // RV_4,32.21 //
pra | te | babhrū iti | vi-cakṣaṇa | śaṃsāmi | go--saṇaḥ | napāt | mā | ābhyām | gāḥ | anu | śiśrathaḥ // RV_4,32.22 //
kanīnakāiva | vidradhe | nave | dru-pade | arbhake | babhrū iti | yāmeṣu | śobheteiti // RV_4,32.23 //
aram | me | usra-yāmṇe | aram | anusra-yāmṇe | babhrū iti | yāmeṣu | asridhā // RV_4,32.24 //
//30//.





-RV_3:7/1-
(RV_4,33)
pra | ṛbhu-bhyaḥ | dūtam-iva | vācam | iṣye | upa-stire | śvaitarīm | dhenum | īḷe | ye | vāta-jūtāḥ | taraṇi-bhiḥ | evaiḥ | pari | dyām | sadyaḥ | apasaḥ | babhūvuḥ // RV_4,33.1 //
yadā | aram | akran | ṛbhavaḥ | pitṛ-bhyām | pari-viṣṭī | veṣaṇā | daṃsanābhiḥ | āt | it | devānām | upa | sakhyam | āyan | dhīrāsaḥ | puṣṭim | avahan | manāyai // RV_4,33.2 //
punaḥ | ye | cakruḥ | pitarā | yuvānā | sanā | yūpāiva | jaraṇā | śayānā | te | vājaḥ | vi-bhvā | ṛbhuḥ | indravantaḥ | madhu-psarasaḥ | naḥ | avantu | yajñam // RV_4,33.3 //
yat | sam-vatsam | ṛbhavaḥ | gām | arakṣan | yat | sam-vatsam | ṛbhavaḥ | māḥ | apiṃśan | yat | sam-vatsam | abharan | bhāsaḥ | asyāḥ | tābhiḥ | śamībhiḥ | amṛta-tvam | āśuḥ // RV_4,33.4 //
jyeṣṭhaḥ | āha | camasā | dvā | kara | iti | kanīyān | trīn | kṛṇavāma | iti | āha | kan iṣṭhaḥ | āha | caturaḥ | kara | iti | tvaṣṭā | ṛbhavaḥ | tat | panayat | vacaḥ | vaḥ // RV_4,33.5 //
//1//.

-RV_3:7/2-
satyam | ūcuḥ | naraḥ | eva | hi | cakruḥ | anu | svadhām | ṛbhavaḥ | jagmuḥ | etām | vi-bhrājamānān | camasān | ahāiva | avenat | tvaṣṭā | caturaḥ | dadṛśvān // RV_4,33.6 //
dvādaśa | dyūn | yat | agohyasya | ātithye | raṇan | ṛbhavaḥ | sasantaḥ | su-kṣetrā | akṛṇvan | anayanta | sindhūn | dhanva | ā | atiṣṭhan | oṣadhīḥ | nimnam | āpaḥ // RV_4,33.7 //
ratham | ye | cakruḥ | su-vṛtam | nare--sthām | ye | dhenum | viśva-juvam | viśva-rūpām | te | ā | takṣantu | ṛbhavaḥ | rayim | naḥ | su-avasaḥ | su-apasaḥ | su-hastāḥ // RV_4,33.8 //
apaḥ | hi | eṣām | ajuṣanta | devāḥ | abhi | kratvā | manasā | dīdhyānāḥ | vājaḥ | devānām | abhavat | su-karmā | indrasya | ṛbhukṣāḥ | varuṇasya | vi-bhvā // RV_4,33.9 //
ye | harī iti | medhayā | ukthā | madantaḥ | indrāya | cakruḥ | su-yujā | ye | aśvā | te | rāyaḥ | poṣam | draviṇāni | asme iti | dhatta | ṛbhavaḥ | kṣema-yantaḥ | na | mitram // RV_4,33.10 //
idā | ahnaḥ pītim | uta | vaḥ | madam | dhuḥ | na | ṛte | śrāntasya | sakhyāya | devāḥ | te | nūnam | asme iti | ṛbhavaḥ | vasūni | tṛtīye | asmin | savane | dadhāta // RV_4,33.11 //
//2//.

-RV_3:7/3-
(RV_4,34)
ṛbhuḥ | vi-bhvā | vājaḥ | indraḥ | naḥ | accha | imam | yajñam | ratna-dheyā | upa | yāta | idā | hi | vaḥ | dhiṣaṇā | devī | ahvām | adhāt | pītim | sam | madāḥ | agmata | vaḥ // RV_4,34.1 //
vidānāsaḥ | janmanaḥ | vāja-ratnāḥ | uta | ṛtu-bhiḥ | ṛbhavaḥ | mādayadhvam | sam | vaḥ | madāḥ | agmata | sam | puram-dhiḥ | su-vīrām | asme iti | rayim | ā | īrayadhvam // RV_4,34.2 //
ayam | vaḥ | yajñaḥ | ṛbhavaḥ | akāri | yam | ā | manuṣvat | pra-divaḥ | dadhidhve | pra | vaḥ | accha | jujuṣāṇāsaḥ | asthuḥ | abhūta | viśve | agriyā | uta | vājāḥ // RV_4,34.3 //
abhūt | oṃ iti | vaḥ | vidhate | ratna-dheyam | idā | naraḥ | dāśuṣe | martyāya | pibata | vājāḥ | ṛbhavaḥ | dade | vaḥ | mahi tṛtīyam | savanam | madāya // RV_4,34.4 //
ā | vājāḥ | yāta | upa | naḥ | ṛbhukṣāḥ | mahaḥ | naraḥ | draviṇasaḥ | gṛṇānāḥ | ā | vaḥ | pītayaḥ | abhi-pitve | ahnām | imāḥ | astam | navasvaḥ-iva | gman // RV_4,34.5 //
//3//.

-RV_3:7/4-
ā | napātaḥ | śavasaḥ | yātana | upa | imam | yajñam | namasā | hūyamānāḥ | sa-joṣasaḥ | sūrayaḥ | yasya | ca | stha | madhvaḥ | pāta | ratna-dhāḥ | indra-vantaḥ // RV_4,34.6 //
sa-joṣāḥ | indra | varuṇena | somam | sa-joṣāḥ | pāhi | girvaṇaḥ | marut-bhiḥ | agre--pābhiḥ | ṛtu-pābhiḥ | sa-joṣāḥ | gnāḥpatnībhiḥ | ratna-dhābhiḥ | sa-joṣāḥ // RV_4,34.7 //
sa-joṣasaḥ | ādityaiḥ | mādayadhvam | sa-joṣasaḥ | ṛbhavaḥ | parvatebhiḥ | sa-joṣasaḥ | daivyena | savitrā | sa-joṣasaḥ | sindhu-bhiḥ | ratna-dhebhiḥ // RV_4,34.8 //
ye | asvinā | ye | pitarā | ye | ūtī | dhenum | tatakṣuḥ | ṛbhavaḥ | ye | aśvā | ye | aṃsatrā | ya ṛdhak | rodasī iti | ye | vi-bhvaḥ | naraḥ | su-apatyāni | cakruḥ // RV_4,34.9 //
ye | go--mantam | vāja-vantam | su-vīram | rayim | dhattha | vasu-mantam | puru-kṣum | te | agre--pāḥ | ṛbhavaḥ | mandasānāḥ | asme iti | dhatta | ye | ca | rātim | gṛṇanti // RV_4,34.10 //
na | apa | abhūta | na | vaḥ | atītṛṣāma | aniḥ-śastāḥ | ṛbhavaḥ | yajñe | asmin | sam | indreṇa | madatha | sam | marut-bhiḥ | sam | rāja-bhiḥ | ratna-dheyāya | devāḥ // RV_4,34.11 //
//4//.

-RV_3:7/5-
(RV_4,35)
iha | upa | yāta | śavasaḥ | napātaḥ | saudhanvanāḥ | ṛbhavaḥ | mā | apa | bhūta | asmin | hi | vaḥ | savane | ratna-dheyam | gamantu | indram | anu | vaḥ | madāsaḥ // RV_4,35.1 //
ā | agan | ṛbhūṇām | iha | ratna-dheyam | abhūt | somasya | su-sutasya | pītiḥ | su-kṛtyayā | yat | su-apasyayā | ca | ekam | vi-cakra | camasam | catuḥ-dhā // RV_4,35.2 //
vi | akṛṇota | camasam | catuḥ-dhā | sakhe | vi | śikṣa | iti | abravīta | atha | aita | vājāḥ | amṛtasya | panthām | gaṇam | devānām | ṛbhavaḥ | su-hastāḥ // RV_4,35.3 //
kim-mayaḥ | svit | camasaḥ | eṣaḥ | āsa | yam | kāvyena | caturaḥ | vi-cakra | atha | sunudhvam | savanam | madāya | pāta | ṛbhavaḥ | madhunaḥ | somyasya // RV_4,35.4 //
śacyā | akarta | pitarā | yuvānā | śacyā | akarta | camasam | deva-pānam | śacyā | harī iti | dhanu-tarau | ataṣṭa | indra-vāhau | ṛbhavaḥ | vāja-ratnāḥ // RV_4,35.5 //
//5//.

-RV_3:7/6-
yaḥ | vaḥ | sunoti | abhi-pitve | ahnām | tīvram | vājāsaḥ | savanam | madāya | tasmai | rayim | ṛbhavaḥ | sarva-vīram | ā | tākṣata | vṛṣaṇaḥ | mandasānāḥ // RV_4,35.6 //
prātariti | sutam | apibaḥ | hari-aśva | mādhyandinam | savanam | kevalam | te | sam | ṛbhu-bhiḥ | pibasva | ratna-dhebhiḥ | sakhīn | yān | indra | cakṛṣe | su-kṛtyā // RV_4,35.7 //
ye | devāsaḥ | abhavata | su-kṛtyā | śyenāḥ-iva | it | adhi | divi | ni-seda | te | ratnam | dhāta | śavasaḥ | napātaḥ | saudhanvanāḥ | abhavata | amṛtāsaḥ // RV_4,35.8 //
yat | tṛtīyam | savanam | ratna-dheyam | akṛṇudhvam | su-apasyā | su-hastāḥ | tat | ṛbhavaḥ | pari-siktam | vaḥ | etat | sam | madebhiḥ | indriyebhiḥ | pibadhvam // RV_4,35.9 //
//6//.

-RV_3:7/7-
(RV_4,36)
anaśvaḥ | jātaḥ | anabhīśuḥ | ukthyaḥ | rathaḥ | tri-cakraḥ | pari | vartate | rajaḥ | mahat | tat | vaḥ | devyasya | pra-vācanam | dyām | ṛbhavaḥ | pṛthivīm | yat | ca | puṣyatha // RV_4,36.1 //
ratham | ye | cakruḥ | su-vṛtam | su-cetasaḥ | avi-hvarantam | manasaḥ | pari | dhyayā | tān | oṃ iti | nu | asya | savanasya | pītaye | ā | vaḥ | vājāḥ | ṛbhavaḥ | vedayāmasi // RV_4,36.2 //
tat | vaḥ | vājāḥ | ṛbhavaḥ | su-pravācanam | deveṣu | vi-bhvaḥ | abhavat | mah i-tvanam | jivrī iti | yat | santā | pitarā | sanājurā | punaḥ | yuvānā | carathāya | takṣatha // RV_4,36.3 //
ekam | vi | cakra | camasam | catuḥ-vayam | niḥ | carmaṇaḥ | gām | ariṇīta | dhīti-bhiḥ | atha | deveṣu | amṛta-tvam | ānaśa | śruśṭī | vājāḥ | ṛbhavaḥ | tat | vaḥ | ukthyam // RV_4,36.4 //
ṛbhutaḥ | rayiḥ | prathamaśravaḥ-tamaḥ | vāja-śrutāsaḥ | yam | ajījanan | naraḥ | vibhva-taṣṭaḥ | vidatheṣu | pra-vācyaḥ | yam | devāsaḥ | avatha | saḥ | vi-carṣaṇiḥ // RV_4,36.5 //
//7//.

-RV_3:7/8-
saḥ | vājī | arvā | saḥ | ṛṣiḥ | vacasyayā | saḥ | śūraḥ | astā | pṛtanāsu | dustaraḥ | saḥ | rāyaḥ | poṣam | saḥ | su-vīryam | dadhe | yam | vājaḥ | vi-bhvā | ṛbhavaḥ | yam | āviṣuḥ // RV_4,36.6 //
śreṣṭham | vaḥ | peśaḥ | adhi | dhāyi | darśatam | stomaḥ | vājāḥ | ṛbhavaḥ | tam | jujuṣṭana | dhīrāsaḥ | hi | stha | kavayaḥ | vipaḥ-citaḥ | tān | vaḥ | enā | brahmaṇā | ā | vedayāmasi // RV_4,36.7 //
yūyam | asmabhyam | dhiṣaṇābhyaḥ | pari | vidvāṃsaḥ | viśvā | naryāṇi | bhojanā | dyu-mantam | vājam | vṛṣa-śuṣmam | ut-tamam | ā | naḥ | rayim | ṛbhavaḥ | takṣata | ā | vayaḥ // RV_4,36.8 //
iha | pra-jām | iha | rayim | rarāṇāḥ | iha | śravaḥ | vīra-vat | takṣata | naḥ | yena | vayam | citayema | ati | anyān | tam | vājam | citram | ṛbhavaḥ | dada | naḥ // RV_4,36.9 //
//8//.

-RV_3:7/9-
(RV_4,37)
upa | naḥ | vājāḥ | adhvaram | ṛbhukṣāḥ | devāḥ | yāta | pathi-bhiḥ | deva-yānaiḥ | yathā | yajñam | manuṣaḥ | vikṣu | āsu | dadhidhve | raṇvāḥ | su-dineṣu | ahnām // RV_4,37.1 //
te | vaḥ | hrade | manase | santu | yajñāḥ | juṣṭāsaḥ | adya | ghṛta-nirnijaḥ | guḥ | pra | vaḥ | sutāsaḥ | harayanta | pūrṇāḥ | kratve | dakṣāya | harṣayanta | pītāḥ // RV_4,37.2 //
tri-udāyam | deva-hitam | vaḥ | stomaḥ | vājāḥ | ṛbhukṣaṇaḥ | dade | vaḥ | juhve | manuṣvat | uparāsu | vikṣu | yuṣme iti | sacā | bṛhat-diveṣu | somam // RV_4,37.3 //
pīvaḥ-aśvāḥ | śucat--rathāḥ | hi | bhūta | āyaḥ-śiprāḥ | vājinaḥ | su-niṣkāḥ | indrasya | sūnaḥ | śavasaḥ | napātaḥ | anu | vaḥ | ceti | agriyam | madāya // RV_4,37.4 //
ṛbhum | ṛbhukṣaṇaḥ | rayim | vāje | vājin-tamam | yujam | indrasvantam | havāmahe | sadāsātamam | aśvinam // RV_4,37.5 //
//9//.

-RV_3:7/10-
saḥ | it | ṛbhavaḥ | yam | avatha | yūyam | indraḥ | ca | martyam | saḥ | dhībhiḥ | astu | sanitā | medha-sātā | saḥ | arvatā // RV_4,37.6 //
vi | naḥ | vājāḥ | ṛbhukṣaṇaḥ | pathaḥ | citana | yaṣṭave | asmabhyam | sūrayaḥ | stutāḥ | viśvāḥ | āśāḥ | tarīṣaṇi // RV_4,37.7 //
tam | naḥ | vājāḥ | ṛbhukṣaṇaḥ | indra | nāsatyā | rayim | sam | aśvam | carṣaṇi-bhyaḥ | ā | puru | śasta | maghattaye // RV_4,37.8 //
//10//.

-RV_3:7/11-
(RV_4,38)
uto iti | hi | vām | dātrā | santi | pūrvā | yā | pūru-bhyaḥ | trasadasyuḥ | ni-tośe | kṣetra-sām | dādathuḥ | urvarāsām | ghanam | dasyu-bhyaḥ | abhi-bhūtim | ugram // RV_4,38.1 //
uta | vājinam | puruniḥ-sidhvānam | dadhi-krām | oṃ iti | dadathuḥ | viśva-kṛṣtim | ṛjipyam | śyenam | pruṣita-psum | āśum | carkṛtyam | aryaḥ | nṛ-patim | na | śūram // RV_4,38.2 //
yam | sīm | anu | pravatāiva | dravantam | viśvaḥ | pūruḥ | madati | harṣamāṇaḥ | paṭ-bhiḥ | gṛdhyantam | medha-yum | na | śūram | ratha-turam | vātam-iva | dhrajantam // RV_4,38.3 //
yaḥ | sma | ārundhānaḥ | gadhyā | samat-su | sanu-taraḥ | carati | goṣu | gacchan | āviḥ-ṛjīkaḥ | vidathā | ni-cikyat | tiraḥ | aratim | pari | āpaḥ | āyoḥ // RV_4,38.4 //
uta | sma | enam | vastra-mathim | na | tāyum | anu | krośanti | kṣitayaḥ | bhareṣu | nīcā | ayamānam | jasurim | na | śyenam | śravaḥ | ca | accha | paśu-mat | ca | yūtham // RV_4,38.5 //
//11//.

-RV_3:7/12-
uta | sma | āsu | prathamaḥ | sariṣyan | ni | veveti | śreṇi-bhiḥ | rathānām | srajam | kṛṇvānaḥ | janyaḥ | na | śubhvā | reṇum | rerihat | kiraṇam | dṛśvān // RV_4,38.6 //
uta | syaḥ | vājī | sahuriḥ | ṛta-vā | śuśrūṣamāṇaḥ | tanvā | sa-marye | turam | yatīṣu | turayan | ṛjipyaḥ | adhi | bhruvoḥ | kirate | reṇum | ṛñjan // RV_4,38.7 //
uta | sma | asya | tanyatoḥ-iva | dyoḥ | ṛghāyataḥ | abhi-yujaḥ | bhayante | yadā | sahasram | abhi | sīm | ayodhīt | duḥ-vartuḥ | sma | bhavati | bhīmaḥ | ṛñjan // RV_4,38.8 //
uta | sma | asya | panayanti | janāḥ | jūtim | kṛṣṭi-praḥ | abhi-bhūtim | āśoḥ | uta | enam | āhuḥ | sam-ithe | vi-yantaḥ | parā | dadhi-krāḥ | asarat | sahasraiḥ // RV_4,38.9 //
ā | dadhi-krāḥ | śavasā | pañca | kṛṣṭīḥ | sūryaḥ-iva | jyotiṣāḥapaḥḥtatānaḥsahasra-sāḥḥśata-sāḥḥvājīḥarvāḥpṛṇaktuḥmadhvāḥsamḥimāḥvacāṃsi // RV_4,38.10 //
//12//.

-RV_3:7/13-
(RV_4,39)
āśum | dadhi-krām | tam | oṃ iti | nu | stavāma | divaḥ | pṛthivyāḥ | uta | carkirāma | ucchantīḥ | mām | uṣasaḥ | sūdayantu | ati | viśvāni | duḥ-itāni | parṣan // RV_4,39.1 //
mahaḥ | carkarmi | arvataḥ | kratu-prāḥ | dadhi-krāvṇaḥ | puru-vārasya | vṛṣṇaḥ | yam | pūru-bhyaḥ | dīdi-vāṃsam | na | agnim | dadathuḥ | mitrāvaruṇā | taturi m // RV_4,39.2 //
yaḥ | aśvasya | dadhi-krāvṇaḥ | akārīt | sam-iddhe | agnau | uṣasaḥ | vi-uṣṭau | anāgasam | tam | aditiḥ | kṛṇotu | saḥ | mitreṇa | varuṇena | sa-joṣāḥ // RV_4,39.3 //
dadhi-krāvṇaḥ | iṣaḥ | ūrjaḥ | mahaḥ | yat | amanmahi | marutām | nāma | bhadram | svastaye | varuṇam | mitram | agnim | havāmahe | indram | vajra-bāhum // RV_4,39.4 //
indram-iva | it | ubhaye | vi | hvayante | ut-īrāṇāḥ | yajñam | upa-prayantaḥ | dadhi-krām | oṃ iti | sūdanam | martyāya | dadathuḥ | mitrāvaruṇā | naḥ | aśvam // RV_4,39.5 //
dadhi-krāvṇaḥ | akāriṣam | jiṣṇoḥ | aśvasya | vājinaḥ | surabhi | naḥ | mukhā | karat | pra | ṇaḥ | āyūṃṣi | tāriṣat // RV_4,39.6 //
//13//.

-RV_3:7/14-
(RV_4,40)
dadhi-krāvṇaḥ | it | oṃ iti | nu | cārkirāma | viśvā | it | mām | uṣasaḥ | sūdayantu | apām | agneḥ | uṣasaḥ | sūryasya | bṛhaspateḥ | āṅgirasasya | jiṣṇoḥ // RV_4,40.1 //
satvā | bhariṣaḥ | go--iṣaḥ | duvanya-sat | śravasyāt | iṣaḥ | uṣasaḥ | turaṇya-sat | satyaḥ | dravaḥ | dravaraḥ | pataṅgaraḥ | dadhi-krāvā | iṣam | ūjarm | svaḥ | janat // RV_4,40.2 //
uta | sma | asya | dravataḥ | turaṇyataḥ | parṇam | na | veḥ | anu | vāti | pra-gardhinaḥ | śyenasya-iva | dhrajataḥ | aṅkasam | pari | dadhi-krāvṇaḥ | saha | ūrjā | taritrataḥ // RV_4,40.3 //
uta | syaḥ | vājī | kṣipaṇim | turaṇyati | grīvāyām | baddhaḥ | āpi-kakṣe | āsani | kratum | dadhi-krāḥ | anu | sam-tavītvat | pathām | aṅkāṃsi | anu | āpanīphaṇat // RV_4,40.4 //
haṃsaḥ | śuci-sat | vasuḥ | antarikṣa-sat | hotā | vedi-sat | atithiḥ | duroṇa-sat | nṛ-sat | vara-sat | ṛta-sat | vyoma-sat | abjāḥ | go--jāḥ | ṛta-jāḥ | ādri-jāḥ | ṛtam // RV_4,40.5 //
//14//.

-RV_3:7/15-
(RV_4,41)
indrā | kaḥ | vām | varuṇā | sumnam | āpa | stomaḥ | haviṣmān | amṛtaḥ | na | hotā | yaḥ | vām | hṛdi | kratu-mān | asmat | uktaḥ | pasparśat | indrāvaruṇā | namasvān // RV_4,41.1 //
indrā | ha | yaḥ | varuṇā | cakre | āpī iti | devau | martaḥ | sakhyāya | prayasvān | saḥ | hanti | vṛtrā | sam-itheṣu | śatrūn | avaḥ-bhiḥ | vā | mahat-bhiḥ | saḥ | pra | śṛṇve // RV_4,41.2 //
indrā | ha | ratnam | varuṇā | dheṣṭhā | itthā | nṛ-bhyaḥ | śaśamānebhyaḥ | tā | yadi | sakhāyā | sakhyāya | somaiḥ | sutebhiḥ | su-prayasā | mādayaiteiti // RV_4,41.3 //
indrā | yuvam | varuṇā | didyum | asmin | ojiṣṭham | ugrā | ni | vadhiṣṭam | vajram | yaḥ | naḥ | duḥ-evaḥ | vṛkatiḥ | dabhītiḥ | tasmin | mimāthām | abhi-bhūti | ojaḥ // RV_4,41.4 //
indrā | yuvam | varuṇā | bhūtam | asyāḥ | dhiyaḥ | pretārā | vṛṣabhāiva | dhenoḥ | sā | naḥ | duhīyat | yavasāiva | gatvī | sahasra-dhārā | payasā | mahī | gauḥ // RV_4,41.5 //
//15//.

-RV_3:7/16-
toke | hite | tanaye | urvarāsu | sūraḥ | dṛśīke | vṛṣaṇaḥ | ca | paiṃsye | indrā | naḥ | atra | varuṇā | syātām | avaḥ-bhiḥ | dasmā | pari-takmyāyām // RV_4,41.6 //
yuvām | it | hi | avase | pūrvyāya | pari | prabhūtī itipra-bhūtī | go--iṣaḥ | svāpī itisu-āpī | vṛṇīmahe | sakhyāya | priyāya | śūrā | maṃhiṣṭhā | pitarāiva | śambhū itiśam-bhū // RV_4,41.7 //
tāḥ | vām | dhiyaḥ | avase | vāja-yantīḥ | ājim | na | jamuḥ | yuva-yūḥ | sudānūitisu-dānū | śriye | na | gāvaḥ | upa | somam | asthuḥ | indram | giraḥ | varuṇam | me | manīṣāḥ // RV_4,41.8 //
imāḥ | indram | varuṇam | me | manīṣāḥ | agman | upa | draviṇam | icchamānāḥ | upa | īm | asthuḥ | joṣṭāraḥ-iva | vasvaḥ | raghvīḥ-iva | śravasaḥ | bhikṣamāṇāḥ // RV_4,41.9 //
aśvyasya | tmanā | rathyasya | puṣṭeḥ | nityasya | rāyaḥ | patayaḥ | syāma | tā | cakrāṇau | ūti-bhiḥ | navyasībhiḥ | asma-trā | rāyaḥ | ni-yutaḥ | sacantām // RV_4,41.10 //
ā | naḥ | bṛhantā | bṛhatībhiḥ | ūtī | indra | yātam | varuṇa | vāja-sātau | yat | didyavaḥ | pṛtanāsu | pra-krīḷān | tasya | vām | syāma | sanitāraḥ | ojaḥ // RV_4,41.11 //
//16//.

-RV_3:7/17-
(RV_4,42)
mama | dvitā | rāṣṭram | kṣatriyasya | viśva-āyoḥ | viśve | amṛtāḥ | yathā | naḥ | kratum | sacante | varuṇasya | devāḥ | rājāmi | kṛṣṭeḥ | upamasya | vavreḥ // RV_4,42.1 //
aham | rājā | varuṇaḥ | mahyam | tāni | asuryāṇi | prathamā | dhārayanta | kratum | sacante | varuṇasya | devāḥ | rājāmi | kṛṣṭeḥ | upamasya | vavreḥ // RV_4,42.2 //
aham | indraḥ | varuṇaḥ | te iti | mahi-tvā | urvī iti | gabhīre | rajasī
iti | sumeke itisu-meke | tvaṣṭāiva | viśvā | bhuvanāni | vidvān | sam | airayam | rodasī iti | dhārayam | ca // RV_4,42.3 //
aham | apaḥ | apinvam | ukṣamāṇāḥ | dharayam | divam | sadane | ṛtasya | ṛtena | putraḥ | aditeḥ | ṛta-vā | uta | tri-dhātu | prathayat | vi | bhūma // RV_4,42.4 //
mām | naraḥ | su-aśvāḥ | vāja-yantaḥ | mām | vṛtāḥ | sam-araṇe | havante | kṛṇomi | ājim | magha-vā | aham | indraḥ | iyarmi | reṇum | abhibhūti-ojāḥ // RV_4,42.5 //
//17//.

-RV_3:7/18-
aham | tā | viśvā | cakaram | nakiḥ | mā | daivyam | sahaḥ | varate | aprati-itam | yat | mā | somāsaḥ | mamadan | yat | ukthā | ubhe iti | bhayeteiti | rajasī iti | apāre iti // RV_4,42.6 //
viduḥ | te | viśvā | bhuvanāni | tasya | tā | pra | bravīṣi | varuṇāya | vedhaḥ | tvam | vṛtrāṇi | śṛṇviṣe | jaghanvān | tvam | vṛtām | ariṇāḥ | indra | sindhūn // RV_4,42.7 //
asmākam | atra | pitaraḥ | te | āsan | sapta | ṛṣayaḥ | dauḥ-gahe | badhyamāne | te | ā | ayajanta | trasadasyum | asyāḥ | indram | na | vṛtra-turam | ardha-devam // RV_4,42.8 //
puru-kutsānī | hi | vām | adāśat | havyebhiḥ | indrāvaruṇā | namaḥ-bhiḥ | atha | rājānam | trasadasyum | asyāḥ | vṛtra-hanam | dadathuḥ | ardha-devam // RV_4,42.9 //
rāyāḥ | vayam | sasa-vāṃsaḥ | madema | havyena | devāḥ | yavasena | gāvaḥ | tām | dhenum | indrāvaruṇā | yuvam | naḥ | viśvāhā | dhattam | anapa-sphurantīm // RV_4,42.10 //
//18//.

-RV_3:7/19-
(RV_4,43)
kaḥ | oṃ iti | śravat | katamaḥ | yajñiyānām | vandāru | devaḥ | katamaḥ | juṣāte | kasya | imām | devīm | amṛteṣu | preṣṭhām | hṛdi | śreṣāma | su-stutim | su-havyām // RV_4,43.1 //
kaḥ | mṛḷāti | katamaḥ | āgamiṣṭhaḥ | devānām | oṃ itikatamaḥ | śam-bhaviṣṭhaḥ | ratham | kam | āhuḥ | dravat-aśvam | āśum | yam | sūryasya | duhitā | avṛṇīta // RV_4,43.2 //
makṣu | hi | sma | gacchathaḥ | īvataḥ | dyūn | indraḥ | na | śaktim | pari-takmyāyām | divaḥ | ājātā | divyā | su-parṇā | kayā | śacīnām | bhavathaḥ | śaciṣṭhā // RV_4,43.3 //
kā | vām | bhūt | upa-mātiḥ | kayā | naḥ | ā | aśvinā | gamathaḥ | hūyamānā | kaḥ | vām | mahaḥ | cit | tyajasaḥ | abhīke | uruṣyatam | mādhvī iti | dasrā | naḥ | ūtī // RV_4,43.4 //
uru | vām | rathaḥ | pari | nakṣati | dyām | ā | yat | samudrāt | abhi | varate | vām | madhvā | mādhvī iti | madhu | vām | pruṣāyan | yat | sīm | vām | pṛkṣaḥ | bhurajanta | pakvaaḥ // RV_4,43.5 //
sindhuḥ | ha | vām | rasayā | siñcat | aśvān | ghṛṇā | vayaḥ | aruṣāsaḥ | pari | gman | tat | oṃ iti | su | vām | ajiram | ceti | yānam | yena | patī iti | bhavathaḥ | sūryāyāḥ // RV_4,43.6 //
iha-iha | yat | vām | samanā | papṛkṣe | sā | iyam | asme iti | su-matiḥ | vāja-ratnā | uruṣyatam | jaritāram | yuvam | ha | śritaḥ | kāmaḥ | nāsatyā | yuvadrik // RV_4,43.7 //
//19//.

-RV_3:7/20-
(RV_4,44)
tam | vām | ratham | vayam | adya | huvema | pṛthu-jrayam | aśvinā | sam-gatim | goḥ | yaḥ | sūryām | vahati | vandhura-yuḥ | girvāhasam | puru-tamam | vasu-yum // RV_4,44.1 //
yuvam | śriyam | aśvinā | devatā | tān | divaḥ | napātā | vanathaḥ | śacībhiḥ | yuvoḥ | vapuḥ | abhi | pṛkṣaḥ | sacante | vahanti | yat | kakuhāsaḥ | rathe | vām // RV_4,44.2 //
kaḥ | vām | adya | kārate | rāta-havyaḥ | ūtaye | vā | suta-peyāya | vā | arkaiḥ | ṛtasya | vā | vanuṣe | pūrvyāya | namaḥ | yemānaḥ | aśvinā | ā | vavartat // RV_4,44.3 //
hiraṇyayena | purubhūitipuru-bhū | rathena | imam | yajñam | nāsatyā | upa | yātam | pibāthaḥ | it | madhunaḥ | somyasya | dadhathaḥ | ratnam | vidhate | janāya // RV_4,44.4 //
ā | naḥ | yātam | divaḥ | accha | pṛthivyāḥ | hiraṇyayena | su-vṛtā | rathena | mā | vām | anye | ni | yaman | deva-yantaḥ | sam | yat | dade | nābhiḥ | pūrvyā | vām // RV_4,44.5 //
nu | naḥ | rayim | puru-vīram | bṛhantam | dasrā | mimāthām | ubhayeṣu | asme iti | naraḥ | yat | vām | aśvinā | stomam | āvan | sadha-stutim | āja-mīḷhāsaḥ | agman // RV_4,44.6 //
iha-iha | yat | vām | samanā | papṛkṣe | sā | iyam | asme iti | su-matiḥ | vāja-ratnā | uruṣyatam | jaritāram | yuvam | ha | śritaḥ | kāmaḥ | nāsatyā | yuvadrik // RV_4,44.7 //
//20//.

-RV_3:7/21-
(RV_4,45)
eṣaḥ | syaḥ | bhānuḥ | ut | iyarti | yujyate | rathaḥ | pari-jmā | divaḥ | asya | sānavi | pṛkṣāsaḥ | asmin | mithunāḥ | adhi | trayaḥ | dṛtiḥ | turīyaḥ | madhunaḥ | vi | rapśate // RV_4,45.1 //
ut | vām | pṛkṣāsaḥ | madhu-mantaḥ | īrate | rathāḥ | aśvāsaḥ | uṣasaḥ | vi-uṣṭi ṣu | apa-ūrṇuvantaḥ | tanmaḥ | ā | pari-vṛtam | svaḥ | na | śukram | tanvantaḥ | ā | rajaḥ // RV_4,45.2 //
madhvaḥ | pibatam | madhu-pebhiḥ | āsa-bhiḥ | uta | priyam | madhune | yuñjāthām | ratham | ā | varanim | madhunā | jinvathaḥ | pathaḥ | dṛtim | vahetheiti | madhu-mantam | aśvinā // RV_4,45.3 //
haṃsāsaḥ | ye | vām | madhu-mantaḥ | asridhaḥ | hiraṇya-parṇāḥ | uhuvaḥ | uṣaḥ-budhaḥ | uda-prutaḥ | mandinaḥ | mandi-nispṛśaḥ | madhvaḥ | na | makṣaḥ | savanāni | gacchathaḥ // RV_4,45.4 //
su-adharāsaḥ | madhu-mantaḥ | agnayaḥ | usrā | jarante | prati | vastoḥ | aśvi nā | yat | nikta-hastaḥ | taraṇiḥ | vi-cakṣaṇaḥ | somam | susāva | madhu-mantam | adri-bhiḥ // RV_4,45.5 //
āke--nipāsaḥ | aha-bhiḥ | davidhvataḥ | svaḥ | na | śukram | tanvantaḥ | ā | rajaḥ | sūraḥ | cit | aśvān | yuyujānaḥ | īyate | viśvān | anu | svadhayā | cetathaḥ | pathaḥ // RV_4,45.6 //
pra | vām | avocam | aśvinā | dhiyam-dhāḥ | rathaḥ | su-aśvaḥ | ajaraḥ | yaḥ | asti | yena | sadyaḥ | pari | rajāṃsi | yāthaḥ | haviṣmantam | taraṇim | bhojam | accha // RV_4,45.7 //
//21//.

-RV_3:7/22-
(RV_4,46)
agram | piba | madhūnām | sutam | vayo
iti | diviṣṭiṣu | tvam | hi | pūrva-pāḥ | asi // RV_4,46.1 //
śatena | naḥ | abhiṣṭi-bhiḥ | niyutvān | indra-sārathiḥ | vāyo iti | sutasya | tṛmpatam // RV_4,46.2 //
ā | vām | sahasram | harayaḥ | indravāyūiti | abhi | prayaḥ | vahantu | soma-pītaye // RV_4,46.3 //
ratham | hiraṇya-vandhuram | indravāyūiti | su-adhvaram | ā | hi | sthāthaḥ | div i-spṛśam // RV_4,46.4 //
rathena | pṛthu-pājasā | dāśvāṃsam | upa | gacchatam | indravāyūiti | iha | ā | gatam // RV_4,46.5 //
indravāyūiti | ayam | sutaḥ | tam | devebhiḥ | sa-joṣasā | pibatam | dāśuṣaḥ | gṛhe // RV_4,46.6 //
iha | pra-yānam | astu | vām | indravāyūiti | vi-mocanam | iha | vām | soma-pītaye // RV_4,46.7 //
//22//.

-RV_3:7/23-
(RV_4,47)
vāyo iti | śukraḥ | ayāmi | te | madhvaḥ | agram | diviṣṭiṣu | ā | yāhi | soma-pītaye | spārhaḥ | deva | niyutvatā // RV_4,47.1 //
indraḥ | ca | vāyo iti | eṣām | somānām | pītim | arhathaḥ | yuvām | hi | yanti | indavaḥ | nimnam | āpaḥ | na | sadhryak // RV_4,47.2 //
vāyo iti | indraḥ | ca | śuṣmiṇā | sa-ratham | śavasaḥ | patī iti | niyutvantā | naḥ | ūtaye | ā | yātam soma-pītaye // RV_4,47.3 //
yāḥ | vām | santi | puru-spṛhaḥ | ni-yutaḥ | dāśuṣe | narā | asme iti | tāḥ | yajña-vāhasā | indravāyūiti | ni | yacchatam // RV_4,47.4 //
//23//.

-RV_3:7/24-
(RV_4,48)
vihi | hotrā | avītāḥ | vipaḥ | na | rāyaḥ | aryaḥ | vāyo iti | ā | candreṇe | rathena | yāhi | sutasya | pītaye // RV_4,48.1 //
niḥ-yuvānaḥ | aśastīḥ | niyutvān | indra-sārathiḥ | vāyo iti | ā | candreṇe | rathena | yāhi | sutasya | pītaye // RV_4,48.2 //
anu | kṛṣṇe | vasudhitī itivasu-dhitī | yemāteiti | viśva-peśasā | vāyo iti | ā | candreṇe | rathena | yāhi | sutasya | pītaye // RV_4,48.3 //
vahantu | tvā | manaḥ-yujaḥ | yuktāsaḥ | navatiḥ | nava | vāyo iti | ā | candreṇe | rathena | yāhi | sutasya | pītaye // RV_4,48.4 //
vāyo iti | śatam | harīṇām | yuvasva | poṣyāṇām | uta | vā | te | sahasriṇaḥ | rathaḥ | ā | yātu | pājasā // RV_4,48.5 //
//24//.

-RV_3:7/25-
(RV_4,49)
idam | vām | āsye | haviḥ | priyam | indrābṛhaspatī iti | uktham | madaḥ | ca | śasyate // RV_4,49.1 //
ayam | vām | pari | sicyate | somaḥ | indrābṛhaspatī iti | cāruḥ | madāya | pītaye // RV_4,49.2 //
ā | naḥ | indrābṛhaspatī iti | gṛham | indraḥ | ca | gacchatam | soma-pā | soma-pītaye // RV_4,49.3 //
asme iti | indrābṛhaspatī iti | rayim | dhattam | śata-gvinam | aśva-vantam | sahasriṇam // RV_4,49.4 //
indrābṛhaspatī iti | vayam | sute | gīḥ-bhiḥ | havāmahe | asya | somasya | pītaye // RV_4,49.5 //
somam | indrābṛhaspatī iti | pibatam | dāśuṣaḥ | gṛhe | mādayethām | tat-okasā // RV_4,49.6 //
//25//.

-RV_3:7/26-
(RV_4,50)
yaḥ | tastambha | sahasā | vi | jmaḥ | antān | bṛhaspatiḥ | tri-sadhasthaḥ | raveṇa | tam | pratnāsaḥ | ṛṣayaḥ | dīdhyānāḥ | puraḥ | viprāḥ | dadhire | mandra-jihvam // RV_4,50.1 //
dhuna-itayaḥ | su-praketam | madantaḥ | bṛhaspate | abhi | ye | naḥ | tatasre | pṛṣantam | sṛpram | adabdham | ūrvam | bṛhaspate | rakṣatāt | asya | yonim // RV_4,50.2 //
bṛhaspate | yā | paramā | parāvat | ataḥ | ā | te | ṛta-spṛśaḥ | ni | seduḥ | tubhyam | khātāḥ | avatāḥ | adri-dugdhāḥ | madhvaḥ | ścotanti | abhitaḥ | vi-rapśam // RV_4,50.3 //
bṛhaspatiḥ | prathamam | jāyamānaḥ | mahaḥ | jyotiṣaḥ | parame | vi-oman | sapta-āsyaḥ | tuvi-jātaḥ | raveṇa | vi | sapta-raśmiḥ | adhamat | tamāṃsi // RV_4,50.4 //
saḥ | su-stubhā | saḥ | ṛkvatā | gaṇena | valam | ruroja | phali-gam | raveṇa | bṛhaspatiḥ | usriyāḥ | havya-sūdaḥ | kanikradat | vāvaśatīḥ | ut | ājat // RV_4,50.5 //
//26//.

-RV_3:7/27-
eva | pitre | viśva-devāya | vṛṣṇe | yajñaiḥ | vidhema | namasā | haviḥ-bhiḥ | bṛhaspate | su-prajāḥ | vīra-vantaḥ | vayam | syāma | patayaḥ | rayīṇām // RV_4,50.6 //
saḥ | it | rājā | prati-janyāni | viśvā | śuṣmeṇa | tasthau | abhi | vīryeṇa | bṛhaspatim | yaḥ | su-bhṛtam | bibharti | valgu-yati | vandate | pūrva-bhājam // RV_4,50.7 //
saḥ | it | kṣeti | su-dhitaḥ | okasi | sve | tasmai | iḷā | pinvate | viśva-dānīm | tasmai | viśaḥ | svayam | eva | namante | yasmin | brahmā | rājani | pūrvaḥ | et i // RV_4,50.8 //
aprati-itaḥ | jayati | sam | dhanāni | prati-janyāni | uta | yā | sa-janyā | avasyave | yaḥ | varivaḥ | kṛṇoti | brahmaṇe | rājā | tam | avanti | devāḥ // RV_4,50.9 //
indraḥ | ca | somam | pibatam | bṛhaspate | asmin | yajñe | mandasānā | vṛṣaṇvasūitivṛṣaṇ-vasū | ā | vām | viśantu | indavaḥ | su-ābhuvaḥ | asme iti | rayim | sarva-vīram | ni | yacchatam // RV_4,50.10 //
bṛhaspate | indra | vardhatam | naḥ | sacā | sā | vām | su-matiḥ | bhūtu | asme iti | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | jajastam | aryaḥ | vanuṣām | arātīḥ // RV_4,50.11 //
//27//.





-RV_3:8/1-
(RV_4,51)
idam | oṃ iti | tyat | puru-tamam | purastāt | jyotiḥ | tamasaḥ | vayuna-vat | asthāt | nūnam | divaḥ | duhitaraḥ | vi-bhātīḥ | gātum | kṛṇavan | uṣasaḥ | janāya // RV_4,51.1 //
asthuḥ | oṃ iti | citrāḥ | uṣasaḥ | purastāt | mitāḥ-iva | svaravaḥ | adhvareṣu | vi | oṃ iti | vrajasya | tamasaḥ | dvārā | ucchantīḥ | avran | śucayaḥ | pāvakāḥ // RV_4,51.2 //
ucchantīḥ | adya | citayanta | bhojān | rādhaḥ-deyāya | uṣasaḥ | maghonīḥ | acitre | antariti | paṇayaḥ | sasantu | abudhyamānāḥ | tamasaḥ | vi-madhye // RV_4,51.3 //
kuvit | saḥ | devīḥ | sanayaḥ | navaḥ | vā | yāmaḥ | babhūyāt | uṣasaḥ | vaḥ | adya | yena | nava-gve | aṅgire | daśa-gve | sapta-āsye | revatīḥ | revat | ūṣa // RV_4,51.4 //
yūyam | hi | devīḥ | ṛtayuk-bhiḥ | aśvaiḥ | pari-prayātha | bhuvanāni | sadyaḥ | pra-bodhayantīḥ | uṣasaḥ | sasantam | dvi-pāt | catuḥ-pāt | carathāya | jīvam // RV_4,51.5 //
//1//.

-RV_3:8/2-
kva | svit | āsām | katamā | purāṇī | yayā | vi-dhānā | vi-dadhuḥ | ṛbhūṇām | śubham | yat | śubhrāḥ | uṣasaḥ | caranti | na | vi | jñāyante | sa-dṛśīḥ | ajuryāḥ // RV_4,51.6 //
tāḥ | gha | tāḥ | bhadrāḥ | uṣasaḥ | purā | āsuḥ | abhiṣṭi-dyumnāḥ | ṛtajāta-satyāḥ | yāsu | ījānaḥ | śaśamānaḥ | ukthaiḥ | stuvan | śaṃsan | draviṇam | sadyaḥ | āpa // RV_4,51.7 //
tāḥ | ā | caranti | samanā | purastāt | samānataḥ | samanā | paprathānāḥ | ṛtasya | devīḥ | sadasaḥ | budhānāḥ | gavām | na | sargāḥ | uṣasaḥ | jarante // RV_4,51.8 //
tāḥ | it | nu | eva | samanā | samānīḥ | amīta-varṇāḥ | uṣasaḥ | caranti | gūhantīḥ | abhvam | asitam | ruśat-bhiḥ | śukrāḥ | tanūbhiḥ | śucayaḥ | rucānāḥ // RV_4,51.9 //
rayim | divaḥ | duhitaraḥ | vi-bhātīḥ | prajāvantam | yacchata | asmāsu | devīḥ | syonāt | ā | vaḥ | prati-budhyamānāḥ | su-vīryasya | patayaḥ | syāma // RV_4,51.10 //
tat | vaḥ | divaḥ | duhitaraḥ | vi-bhātīḥ | upa | bruve | uṣasaḥ | yajña-ketuḥ | vayam | syāma | yaśasaḥ | janeṣu | tat | dyauḥ | ca | dhattām | pṛthivī | ca | devī // RV_4,51.11 //
//2//.

-RV_3:8/3-
(RV_4,52)
prati | syā | sūnarī | janī | vi-ucchantī | pari | svasuḥ | divaḥ | adarśi | duhitā // RV_4,52.1 //
aśvāiva | citrā | aruṣī | mātā | gavām | ṛta-varī | sakhā | abhūt | aśvinoḥ | uṣāḥ // RV_4,52.2 //
uta | sakhā | asi | aśvinoḥ | uta | mātā | gavām | asi | uta | uṣaḥ | vasvaḥ | īśiṣe // RV_4,52.3 //
yāvayat-dveṣasam | tvā | cikitvit | sūnṛtāvari | prati | stomaiḥ | abhutsmahi // RV_4,52.4 //
prati | bhadrāḥ | adṛkṣata | gavām | sargāḥ | na | raśmayaḥ | ā | uṣāḥ | aprāḥ | uru | jrayaḥ // RV_4,52.5 //
āpapruṣī | vibhāvari | vi | āvaḥ | jyotiṣā | tamaḥ | uṣaḥ | anu | svadhām | ava // RV_4,52.6 //
ā | dyām | tanoṣi | raśmi-bhiḥ | ā | antarikṣam | uru | priyam | uṣaḥ | śukreṇa | śociṣā // RV_4,52.7 //
//3//.

-RV_3:8/4-
(RV_4,53)
tat | devasya | savituḥ | vāryam | mahat | vṛṇīmahe | asurasya | pracetasaḥ | chardiḥ | yena | dāśuṣe | yacchati | tmanā | tat | naḥ | mahān | ut | ayān | devaḥ | aktu-bhiḥ // RV_4,53.1 //
divaḥ | dhartā | bhuvanasya | prajāpatiḥ | piśaṅgam | drāpim | prati | muñcate | kaviḥ | vi-cakṣaṇaḥ | prathayan | āpṛṇan | uru | ajījanat | savitā | sumnam | ukthyam // RV_4,53.2 //
ā | aprāḥ | rajāṃsi | divyāni | pārthivā | ślokam | devaḥ | kṛṇute | svāya | dharmaṇe | pra | bāhū iti | asrāk | savitā | savīmani | ni-veśayan | pra-suvan | aktu-bhiḥ | jagat // RV_4,53.3 //
adābhyaḥ | bhuvanāni | pra-cākaśat | vratāni | devaḥ | savitā | abhi | rakṣate | pra | asrāk | bāhū iti | bhuvanasya | pra-jābhyaḥ | dhṛta-vrataḥ | mahaḥ | ajmasya | rājati // RV_4,53.4 //
triḥ | antarikṣam | savitā | mahi-tvanā | trī | rajāṃsi | pari-bhūḥ | trīṇi | rocanā | tisraḥ | divaḥ | pṛthivīḥ | tisraḥ | invati | tri-bhiḥ | vrataiḥ | abhi | naḥ | rakṣati | tmanā // RV_4,53.5 //
bṛhat-sumnaḥ | pra-savitā | ni-veśanaḥ | jagataḥ | sthātuḥ | ubhayasya | yaḥ | vaśī | saḥ | naḥ | devaḥ | savitā | śarma | yacchatu | asme iti | kṣayāya | tri-varūtham | aṃhasaḥ // RV_4,53.6 //
ā | agan | devaḥ | ṛtu-bhiḥ | vardhatu | kṣayam | dadhātu | naḥ | savitā | su-prajām | iṣam | saḥ | naḥ | kṣapābhiḥ | aha-bhiḥ | ca | jinvatu | prajāvantam | rayim | asme iti | sam | invatu // RV_4,53.7 //
//4//.

-RV_3:8/5-
(RV_4,54)
abhūt | devaḥ | savitā | vandyaḥ | nu | naḥ | idānīm | ahnaḥ | upa-vācyaḥ | nṛ-bhiḥ | vi | yaḥ | ratnā | bhajati | mānavebhyaḥ | śreṣṭham | naḥ | atra | draviṇam | yathā | dadhat // RV_4,54.1 //
devebhyaḥ | hi | prathamam | yajñiyebhyaḥ | amṛta-tvam | suvasi | bhāgam | ut-tamam | āt | it | dāmānam | savitaḥ | vi | ūrṇuṣe | anūcīnā | jīvitā | mānuṣebhyaḥ // RV_4,54.2 //
acittī | yat | cakṛma | daivye | jane | dīnaiḥ | dakṣaḥ | pra-bhūtī | puruṣatvatā | deveṣu | ca | savitaḥ | mānuṣeṣu | ca | tvam | naḥ | atra | suvatāt | anāgasaḥ // RV_4,54.3 //
na | pra-miye | savituḥ | daivyasya | tat | yathā | viśvam | bhuvanam | dhārayiṣyati | yat | pṛthivyāḥ | variman | ā | su-aṅguriḥ | varṣman | divaḥ | suvati | satyam | asya | tat // RV_4,54.4 //
indra-jyeṣṭhān | bṛhat-bhyaḥ | parvatebhyaḥ | kṣayān | ebhyaḥ | suvasi | pastya-vataḥ | yathāyathā | patayantaḥ | vi-yemire | eva | eva | tasthuḥ | savitariti | savāya | te // RV_4,54.5 //
ye | te | triḥ | ahan | savitariti | savāsaḥ | dive--dive | saubhagam | āsuvanti | indraḥ | dyāvāpṛthivī iti | sindhuḥ | at-bhiḥ | ādityaiḥ | naḥ | aditiḥ | śarma | yaṃsat // RV_4,54.6 //
//5//.

-RV_3:8/6-
(RV_4,55)
kaḥ | vaḥ | trātā | vasavaḥ | kaḥ | varūtā | dyāvābhūmī iti | adite | trāsīthām | naḥ | sahīyasaḥ | varuṇa | mitra | martāt | kaḥ | vaḥ | adhvare | varivaḥ | dhāti | devāḥ // RV_4,55.1 //
pra | ye | dhāmāni | pūrvyāṇi | arcān | vi | yat | ucchān | vi-yotāraḥ | amūrāḥ | vi-dhātāraḥ | vi | te | dadhuḥ | ajasrāḥ | ṛta-dhītayaḥ | rurucanta | dasmāḥ // RV_4,55.2 //
pra | pastyām | aditim | sindhum | arkaiḥ | svastim | īḷe | sakhyāya | devīm | ubhe iti | yathā | naḥ | ahanī iti | ni-pātaḥ | uṣasānaktā | karatām | adabdheiti // RV_4,55.3 //
vi | aryamā | varuṇaḥ | ceti | panthām | iṣaḥ | patiḥ | suvitam | gātum | agniḥ | indrāviṣṇūiti | nṛ-vat | oṃ iti | su | stavānā | śarma | naḥ | yantam | ama-vat | varūtham // RV_4,55.4 //
ā | parvatasya | marutām | avāṃsi | devasya | trātuḥ | avri | bhagasya | pāt | patiḥ | janyāt | aṃhasaḥ | naḥ | mitraḥ | mitriyāt | uta | naḥ | uruṣyet // RV_4,55.5 //
//6//.

-RV_3:8/7-
nu | rodasī
iti | ahinā | budhnyena | stuvīta | devī iti | api | ebhiḥ | iṣṭaiḥ | samudram | na | sam-caraṇe | saniṣyavaḥ | gharma-svarasaḥ | nadyaḥ | apa | vran // RV_4,55.6 //
devaiḥ | naḥ | devī | aditiḥ | ni | pātu | devaḥ | trātā | trāyatām | apra-yucchan | nahi | mitrasya | varuṇasya | dhāsim | arhāmasi | pra-miyam | sānu | agneḥ // RV_4,55.7 //
agniḥ | īśe | vasavyasya | agniḥ | mahaḥ | saubhagasya | tāni | asmabhyam | rāsate // RV_4,55.8 //
uṣaḥ | maghoni | ā | vaha | sūnṛte | vāryā | puru | asmabhyam | vājinī-vati // RV_4,55.9 //
tat | su | naḥ | savitā | bhagaḥ | varuṇaḥ | mitraḥ | aryamā | indraḥ | naḥ | rādhasā | ā | gamat // RV_4,55.10 //
//7//.

-RV_3:8/8-
(RV_4,56)
mahī | dyāvāpṛthivī iti | iha | jyeṣṭheiti | rucā | bhavatām | śucayat-bhiḥ | arkaiḥ | yat | sīm | variṣṭheiti | bṛhatī iti | vi-minvan | ruvat | ha | ukṣā | paprathānebhiḥ | evaiḥ // RV_4,56.1 //
devī iti | devebhiḥ | yajate iti | yajatraiḥ | aminatī iti | tasthatuḥ | ukṣamāṇeiti | ṛtavarī ity ṛta-varī | adruhā | devaputreitideva-putre | yajñasya | netrī
iti | śucayat-bhiḥ | arkaiḥ // RV_4,56.2 //
saḥ | it | su-apāḥ | bhuvaneṣu | āsa | yaḥ | ime iti | dyāvāpṛthivī iti | jajāna | urvī iti | gabhīre iti | rajasī iti | sumeke itisu-meke | avaṃśe | dhīraḥ | śacyā | sam | airat // RV_4,56.3 //
nu | rodasī iti | bṛhat-bhiḥ | naḥ | varūthaiḥ | patnīvat-bhiḥ | iṣayantī iti | sa-joṣāḥ | urūcī iti | viśveiti | yājate iti | ni | pātam | dhiyā | syāma | rathyaḥ | sadāsāḥ // RV_4,56.4 //
pra | vām | mahi | dyavī iti | abhi | upa-stutim | bharāmahe | śucī iti | upa | pra-śastaye // RV_4,56.5 //
punāne iti | tanvā | mithaḥ | svena | dakṣeṇa | rājathaḥ | ūhyātheiti | sanāt | ṛtam // RV_4,56.6 //
mahī iti | mitrasya | sādhathaḥ | tarantī iti | pipratī iti | ṛtam | pari | yajñam | ni | sedathuḥ // RV_4,56.7 //
//8//.

-RV_3:8/9-
(RV_4,57)
kṣetrasya | patinā | vayam | hitena-iva | jayāmasi | gām | asvam | poṣayitnu | ā | saḥ | naḥ | mṛḷāti | īdṛśe // RV_4,57.1 //
kṣetrasya | pate | madhu-mantam | ūrmim | dhenuḥ-iva | payaḥ | asmāsu | dhukṣva | madhu-ścutam | ghṛtam-iva | su-pāūtam | ṛtasya | naḥ | patayaḥ | mṛḷayantu // RV_4,57.2 //
madhu-matīḥ | oṣadhīḥ | dyāvaḥ | āpaḥ | madhu-mat | naḥ | bhavatu | antarikṣam | kṣetrasya | patiḥ | madhu-mān | naḥ | astu | ariṣyantaḥ | anu | enam | carema // RV_4,57.3 //
śunam | vāhāḥ | śunam | naraḥ | śunam | kṛṣatu | lāṅgalam | /
śunam | varatrāḥ | badhyantām | śunam | aṣṭrām | ut | iṅgaya // RV_4,57.4 //
śunāsīrau | imām | vācam | juṣethām | yat | divi | cakrathuḥ | payaḥ | tena | imām | upa | siñcatam // RV_4,57.5 //
arvācī | su-bhage | bhava | sīte | vandāmahe | tvā | yathā | naḥ | su-bhagā | asasi | yathā | naḥ | suphalā | asasi // RV_4,57.6 //
indraḥ | sītām | ni | gṛhṇātu | tām | pūṣā | anu | yacchatu | sā | naḥ | payasvatī | duhām | uttarām-uttarām | samām // RV_4,57.7 //
śunam | naḥ | phālāḥ | vi | kṛṣantu | bhūmim | śunam | kīnāśāḥ | abhi | yantu | vāhaiḥ | śunam | parjanyaḥ | madhunā | payaḥ-bhiḥ | śunāsīrā | śunam | asmāsu | dhattam // RV_4,57.8 //
//9//.

-RV_3:8/10-
(RV_4,58)
samudrāt | ūrmiḥ | madhu-mān | ut | ārat | upa | aṃśunā | sam | amṛta-tvam | ānaṭ | ghṛtasya | nāma | guhyam | yat | asti | jihvā | devānām | amṛtasya | nābhiḥ // RV_4,58.1 //
vayam | nāma | pra | braāma | ghṛtasya | asmin | yajñe | dhārayāma | namaḥ-bhiḥ | upa | brahmā | śṛṇavat | śasyamānam | catuḥ-śṛṅgaḥ | avamīt | gauraḥ | etat // RV_4,58.2 //
catvāri | śṛṅgā | trayaḥ | asya | pādāḥ | dve iti | śīrṣe iti | sapta | hastāsaḥ | asya | tridhā | baddhaḥ | vṛṣabhaḥ | roravīti | mahaḥ | devaḥ | martyān | ā | viveśa // RV_4,58.3 //
tridhā | hitam | paṇi-bhiḥ | guhyamānam | gavi | devāsaḥ | ghṛtam | anu | avindan | indraḥ | ekam | sūryaḥ | ekam | jajāna | venāt | ekam | svadhayā | niḥ | tatakṣuḥ // RV_4,58.4 //
etāḥ | arṣanti | hṛdyāt | samudrāt | śata-vrajāḥ | ripuṇā | na | ava-cakṣe | ghṛtasya | dhārāḥ | abhi | cākasīmi | hiraṇyayaḥ | vetasaḥ | madhye | āsām // RV_4,58.5 //
//10//.

-RV_3:8/11-
samyak | sravanti | saritaḥ | na | dhenāḥ | antaḥ | hṛdā | manasā | pūyamānāḥ | ete | arṣanti | ūrmayaḥ | ghṛtasya | mṛgāḥ-iva | kṣipaṇoḥ | īṣamāṇāḥ // RV_4,58.6 //
sindhoḥ-iva | pra-adhvane | śūghanāsaḥ | vāta-pramiyaḥ | patayanti | yahvāḥ | ghṛtasya | dhārāḥ | aruṣaḥ | na | vājī | kāṣṭhāḥ | bhindan | ūrmibhiḥ | pinvamānaḥ // RV_4,58.7 //
abhi | pravanta | samanāiva | yoṣāḥ | kalyāṇyaḥ | smayamānāsaḥ | agnim | ghṛtasya | dhārāḥ | sam-idhaḥ | nasanta | tāḥ | juṣāṇaḥ | haryati | jāta-vedāḥ // RV_4,58.8 //
kanyāḥ-iva | vahatum | etavai | oṃ iti | añji | añjānāḥ | abhi | cākaśīmi | yatra | somaḥ | sūyate | yatra | yajñaḥ | ghṛtasya | dhārāḥ | abhi | tat | pavante // RV_4,58.9 //
abhi | arṣata | su-stutim | gavyam | ājim | asmāsu | bhadrā | draviṇāni | dhatta | imam | yajñam | nayata | devatā | naḥ | ghṛtasya | dhārāḥ | madhu-mat | pavante // RV_4,58.10 //
dhāman | te | viśvam | bhuvanam | adhi | śritam | antariti | samudre | hṛdi | antaḥ | āyuṣi | apām | anīke | sam-ithe | yaḥ | ābhṛtaḥ | tam | aśyāma | madhu-mantam | te | ūrmim // RV_4,58.11 //
//11//.