Rgveda-Samhita: Padapatha text
Mandala 3


Input by members of the Sansknet project



REFERENCES:
RV_n:n/n = RV_aṣṭaka:adhyāya/varga
RV_n,n.n = RV_maṇḍala,sūkta.verse





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







-RV_2:8/13-
(RV_3,1)
somasya | mā | tavasam | vakṣi | agne | vahnim | cakartha | vidathe | yajadhyai | devān | accha | dīdyat | yuñje | adrim | śam-āye | agne | tanvam | juṣasva // RV_3,1.1 //
prāñcam | yajñam | cakṛma | vardhatām | gīḥ | samit-bhiḥ | agnim | namasā | duvasyan | divaḥ | śaśāsuḥ | vidathā | kavīnām | gṛsāya | cit | tavase | gātum | īṣuḥ // RV_3,1.2 //
mayaḥ | dadhe | medhiraḥ | pūta-dakṣaḥ | divaḥ | su-bandhuḥ | januṣā | pṛthivyāḥ | avindan | oṃ iti | darśatam | ap-su | antaḥ | devāsaḥ | agnim | apasi | svasṝṇām // RV_3,1.3 //
avardhayan | su-bhagam | sapta | yahvīḥ | śvetam | jajñānam | aruṣam | mahi-tvā | śiśum | na | jātam | abhi | āruḥ | aśvāḥ | devāsaḥ | agnim | janiman | vapuṣyan // RV_3,1.4 //
śukrebhiḥ | aṅgaiḥ | rajaḥ | ātatanvān | kratum | punānaḥ | kavi-bhiḥ | pavitraiḥ | śociḥ | vasānaḥ | pari | āyuḥ | apām | śriyaḥ | mimīte | bṛhatīḥ | anūnāḥ // RV_3,1.5 //
//13//.

-RV_2:8/14-
vavrāja | sīm | anadatīḥ | adabdhāḥ | divaḥ | yahvīḥ | avasānāḥ | anagnāḥ | sanāḥ | atra | yuvatayaḥ | sa-yonīḥ | ekam | garbham | dadhire | sapta | vāṇīḥ // RV_3,1.6 //
stīrṇāḥ | asya | sam-hataḥ | viśva-rūpā | ghṛtasya | yonau | sravathe | madhūnām | asthuḥ | atra | dhenavaḥ | pinvamānāḥ | mahī iti | dasmasya | mātarā | samīcī itisam-īcī // RV_3,1.7 //
babhrāṇaḥ | sūno iti | sahasaḥ | vi | adyaut | dadhānaḥ | śukrā | rabhasā | vapūṃṣi | ścotanti | dhārāḥ | madhunaḥ | ghṛtasya | vṛṣā | yatra | vavṛdhe | kāvyena // RV_3,1.8 //
pituḥ | cit | ūdhaḥ | januṣā | viveda | vi | asya | dhārāḥ | asṛjat | vi | dhenāḥ | guhā | carantam | sakhi-bhiḥ | śivebhiḥ | divaḥ | yahvībhiḥ | na | guhā | babhūva // RV_3,1.9 //
pituḥ | ca | garbham | janituḥ | ca | babhre | pūrvīḥ | ekaḥ | adhayat | pīpyānāḥ | vṛṣṇe | sapatnī itisapatnī | śucaye | sabandhū itisa-bandhū | ubhe iti | asmai | manuṣye iti | ni | pāhi // RV_3,1.10 //
//14//.

-RV_2:8/15-
urau | mahān | ani-bādhe | vavardha | āpaḥ | agnim | yaśasaḥ | sam | hi | pūrvīḥ | ṛtasya | yonau | aśayat | damūnāḥ | jāmīnām | agniḥ | apasi | svasṛṝṇām // RV_3,1.11 //
akraḥ | na | babhriḥ | sam-ithe | mahīnām | didṛkṣeyaḥ | sūnave | bhāḥ-ṛjīkaḥ | ut | usriyāḥ | janitā | yaḥ | jajāna | apām | garbhaḥ | nṛ-tamaḥ | yahvaḥ | agniḥ // RV_3,1.12 //
apām | garbham | darśatam | oṣadhīnām | vanā | jajāna | su-bhagā | vi-rūpam | devāsaḥ | cit | manasā | sam | hi | jagmuḥ | paniṣṭham | jātam | tavasam | duvasyan // RV_3,1.13 //
bṛhantaḥ | it | bhānavaḥ | bhāḥ-ṛjīkam | agnim | sacanta | vi-dyutaḥ | na | śukrāḥ | guhāiva | vṛddham | sadasi | sve | antaḥ | apāre | ūrve | amṛtam | duhānāḥ // RV_3,1.14 //
īḷe | ca | tvā | yajamānaḥ | haviḥ-bhiḥ | īḷe | sakhi-tvam | su-matim | ni-kāmaḥ | devaiḥ | avaḥ | mimīhi | sam | jaritre | rakṣa | ca | naḥ | damye--bhiḥ | anīkaiḥ // RV_3,1.15 //
//15//.

-RV_2:8/16-
upa-kṣetāraḥ | tava | su-pranīte | agne | viśvāni | dhanyā | dadhānāḥ | su-retasā | śravasā | tuñjamānāḥ | abhi | syāma | pṛtanāyūn | adevān // RV_3,1.16 //
ā | devānām | abhavaḥ | ketuḥ | agne | mandraḥ | viśvāni | kāvyāni | vidvān | prati | martān | avāsayaḥ | damūnāḥ | anu | devān | rathiraḥ | yāsi | sādhan // RV_3,1.17 //
ni | duroṇe | amṛtaḥ | martyānām | rājā | sasāda | vidathāni | sādhan | ghṛta-pratīkaḥ | urviyā | vi | adyaut | agniḥ | viśvāni | kāvyāni | vidvān // RV_3,1.18 //
ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ | mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan | asme iti | rayim | bahulam | sam-tarutram | su-vācam | bhāgam | yaśasam | kṛdhi | naḥ // RV_3,1.19 //
etā | te | agne | janima | sanāni | pra | pūrvyāya | nūtanāni | vocam | mahānti | vṛṣṇe | savanā | kṛtā | imā | janman-janman | ni-hitaḥ | jāta-vedāḥ // RV_3,1.20 //
janman-janman | ni-hitaḥ | jāta-vedāḥ | viśvāmitrebhiḥ | idhyate | ajasraḥ | tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma // RV_3,1.21 //
imam | yajñam | sahasāvan | tvam | naḥ | deva-trā | dhehi | su-krato itisu-krato | rarāṇaḥ | pra | yaṃsi | hotaḥ | bṛhatīḥ | iṣaḥ | naḥ | agne | mahi | draviṇam | ā | yajasva // RV_3,1.22 //
iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // RV_3,1.23 //
//16//.

-RV_2:8/17-
(RV_3,2)
vaiśvānarāya | dhiṣaṇām | ṛta-vṛdhe | ghṛtam | na | pūtam | agnaye | janāmasi | dvitā | hotāram | manuṣaḥ | ca | vāghataḥ | dhiyā | ratham | na | kuliśaḥ | sam | ṛṇvati // RV_3,2.1 //
saḥ | rocayat | januṣā | rodasī iti | ubhe iti | saḥ | mātroḥ | abhavat | putraḥ | īḍyaḥ | havya-vāṭ | agniḥ | ajaraḥ | canaḥ-hitaḥ | duḥ-dabhaḥ | viśām | atithiḥ | vibhāvasuḥ // RV_3,2.2 //
kratvā | dakṣasya | taruṣaḥ | vi-dharmaṇi | devāsaḥ | agnim | janayanta | citti-bhiḥ | rurucānam | bhānunā | jyotiṣā | mahām | atyam | na | vājam | saniṣyan | upa | bruve // RV_3,2.3 //
ā | mandrasya | saniṣyantaḥ | vareṇyam | vṛṇīmahe | ahrayam | vājam | ṛgmiyam | rātim | bhṛgāūṇām | uśijam | kavi-kratum | agnim | rājantam | divyena | śociṣā // RV_3,2.4 //
agnim | sumnāya | dadhire | puraḥ | janāḥ | vāja-śravasam | iha | vṛkta-barhi ṣaḥ | yata-srucaḥ | su-rucam | viśva-devyam | rudram | yajñānām | sādhat-iṣṭi m | apasām // RV_3,2.5 //
//17//.

-RV_2:8/18-
pāvaka-śoce | tava | hi | kṣayam | pari | hotaḥ | yajñeṣu | vṛkta-barhiṣaḥ | naraḥ | agne | duvaḥ | icchamānāsaḥ | āpyam | upa | āsate | draviṇam | dhehi | tebhyaḥ // RV_3,2.6 //
ā | rodasī iti | apṛṇat | ā | svaḥ | mahat | jātam | yat | enam | apasaḥ | adhārayan | saḥ | adhvarāya | pari | nīyate | kaviḥ | atyaḥ | na | vāja-sātaye | canaḥ-hitaḥ // RV_3,2.7 //
namasyata | havya-dātim | su-adhvaram | duvasyata | dabhyam | jāta-vedasam | rathīḥ | ṛtasya | bṛhataḥ | vi-carṣaṇiḥ | agniḥ | devānām | abhavat | puraḥ-hitaḥ // RV_3,2.8 //
tisraḥ | yahvasya | sam-idhaḥ | pari-jmanaḥ | agneḥ | apunan | uśijaḥ | amṛtyavaḥ | tāsām | ekām | adadhuḥ | martye | bhujam | oṃ iti | lokam | oṃ iti | dve iti | upa | jāmim | īyatuḥ // RV_3,2.9 //
viśām | kavim | viśpatim | mānuṣīḥ | iṣaḥ | sam | sīm | akṛṇvan | sva-dhitim | na | tejase | saḥ | ut-vataḥ | ni-vataḥ | yāti | veviṣat | saḥ | garbham | eṣu | bhuvaneṣu | dīdharat // RV_3,2.10 //
//18//.

-RV_2:8/19-
saḥ | jinvate | jaṭhareṣu | prajajñi-vān | vṛṣā | citreṣu | nānadat | na | siṃhaḥ | vaiśvānaraḥ | pṛthu-pājāḥ | amartyaḥ | vasu | ratnā | dayamānaḥ | vi | dāśuṣe // RV_3,2.11 //
vaiśvānaraḥ | pratna-thā | nākam | ā | aruhat | divaḥ | pṛṣṭham | bhandamānaḥ | sumanma-bhiḥ | saḥ | pūrva-vat | janayan | jantave | dhanam | samānam | ajmam | pari | eti | jāgṛviḥ // RV_3,2.12 //
ṛta-vānam | yajñiyam | vipram | ukthyam | ā | yam | dadhe | mātariśvā | divi | kṣayam | tam | citra-yāmam | hari-keśam | īmahe | sud-ītim | agnim | su-vitāya | navyase // RV_3,2.13 //
śucim | na | yāman | iṣiram | svaḥ-dṛśam | ketum | divaḥ | rocana-sthām | uṣaḥ-budham | agnim | mūrdhānam | divaḥ | aprati-skutam | tam | īmahe | namasā | vājinam | bṛhat // RV_3,2.14 //
mandram | hotāram | śucim | advayāvinam | damūnasam | ukthyam | viśva-carṣaṇ im | ratham | na | citram | vapuṣāya | darśatam | manuḥ-hitam | sadam | it | rāyaḥ | īmahe // RV_3,2.15 //
//19//.

-RV_2:8/20-
(RV_3,3)
vaiśvānarāya | pṛthu-pājase | vipaḥ | ratnā | vidhanta | dharuṇeṣu | gātave | agniḥ | hi | devān | amṛtaḥ | duvasyati | atha | dharmāṇi | sanatā | na | dūduṣat // RV_3,3.1 //
antaḥ | dūtaḥ | rodasī iti | dasmaḥ | īyate | hotā | ni-sattaḥ | manuṣaḥ | puraḥ-hitaḥ | kṣayam | bṛhantam | pari | bhūṣati | dyu-bhiḥ | devebhiḥ | agniḥ | iṣitaḥ | dhiyāvasuḥ // RV_3,3.2 //
ketum | yajñānām | vidathasya | sādhanam | viprāsaḥ | agnim | mahayanta | citti-bhiḥ | apāṃsi | yasmin | adhi | sam-dadhuḥ | giraḥ | tasmin | sumnāni | yajamānaḥ | ā | cake // RV_3,3.3 //
pitā | yajñānām | asuraḥ | vipaḥ-citām | vi-mānam | agniḥ | vayunam | ca | vāghatām | ā | viveśa | rodasī iti | bhūri-varpasā | puru-priyaḥ | bhandate | dhāma-bhiḥ | kaviḥ // RV_3,3.4 //
candram | agnim | candra-ratham | hari-vratam | vaiśvānaram | apsu-sadam | svaḥ-vidam | vi-gāham | tūrṇim | taviṣībhiḥ | āvṛtam | bhūrṇim | devāsaḥ | iha | su-śriyam | dadhuḥ // RV_3,3.5 //
//20//.

-RV_2:8/21-
agniḥ | devebhiḥ | manuṣaḥ | ca | jantu-bhiḥ | tanvānaḥ | yajñam | puru-peśasam | dhiyā | rathīḥ | antaḥ | īyate | sādhadiṣṭi-bhiḥ | jīraḥ | damūnāḥ | abhiśasti-cātanaḥ // RV_3,3.6 //
agne | jarasva | su-apatye | āyuni | ūrjā | pinvasva | sam | iṣaḥ | didīhi | naḥ | vayāṃsi | jinva | bṛhataḥ | ca | jāgṛve | uśik | devānām | asi | su-kratuḥ | vipām // RV_3,3.7 //
viśpatim | yahvam | atithim | naraḥ | sadā | yantāram | dhīnām | uśijam | ca | vāghatām | adhvarāṇām | cetanam | jāta-vedasam | pra | śaṃsanti | namasā | jūti-bhiḥ | vṛdhe // RV_3,3.8 //
vibhāvā | devaḥ | su-raṇaḥ | pari | kṣitīḥ | agniḥ | babhūva | śavasā | sumat-rathaḥ | tasya | vratāni | bhūri-poṣiṇaḥ | vayam | upa | bhūṣema | dame | ā | suvṛkti-bhiḥ // RV_3,3.9 //
vaiśvānara | tava | dhāmāni | ā | cakre | yebhiḥ | svaḥ-vit | abhavaḥ | vi-cakṣaṇa | jātaḥ | ā | apṛṇaḥ | bhuvanāni | rodasī iti | agne | tā | viśvā | pari-bhūḥ | asi | tmanā // RV_3,3.10 //
vaiśvānarasya | daṃsanābhyaḥ | bṛhat | ariṇāt | ekaḥ | su-apasyayā | kaviḥ | ubhā | pitarā | mahayan | ajāyata | agniḥ | dyāvāpṛthivī iti | bhūri-retasā // RV_3,3.11 //
//21//.

-RV_2:8/22-
(RV_3,4)
samit-samit | su-manāḥ | bodhi | asme iti | śucāśucā | su-matim | rāsi | vasvaḥ | ā | deva | devān | yajathāya | vakṣi | sakhā | sakhīn | su-manāḥ | yakṣi | agne // RV_3,4.1 //
yam | devāsaḥ | triḥ | ahan | āyajante | dive--dive | varuṇaḥ | mitraḥ | agniḥ | saḥ | imam | yajñam | madhu-mantam | kṛdhi | naḥ | tanū-napāt | ghṛta-yonim | vidhantam // RV_3,4.2 //
pra | dīdhitiḥ | viśva-vārā | jigāti | hotāram | iḷaḥ | prathamam | yajadhyai | accha | namaḥ-bhiḥ | vṛṣabham | vandadhyai | saḥ | devān | yakṣat | iṣitaḥ | yajīyān // RV_3,4.3 //
ūrdhvaḥ | vām | gātuḥ | adhvare | akāri | ūrdhvā | śocīṃṣi | prasthitā | rajāṃsi | divaḥ | vā | nābhā | ni | asādi | hotā | stṛṇīmahi | deva-vyacāḥ | vi | barhiḥ // RV_3,4.4 //
sapta | hotrāṇi | manasā | vṛṇānāḥ | invantaḥ | viśvam | prati | yan | ṛtena | nṛ-peśasaḥ | vidatheṣu | pra | jātāḥ | abhi | imam | yajñam | vi | caranta | pūrvīḥ // RV_3,4.5 //
//22//.

-RV_2:8/23-
ā | bhandamāneiti | uṣasau | upāke iti | uta | smayeteiti | tanvā | virūpeitivi-rūpe | yathā | naḥ | mitraḥ | varuṇaḥ | jujoṣat | indraḥ | marutvān | uta | vā | mahaḥ-bhiḥ // RV_3,4.6 //
daivyā | hotārā | prathamā | ni | ṛñje | sapta | pṛkṣāsaḥ | svadhayā | madanti | ṛtam | śaṃsantaḥ | ṛtam | it | te | āhuḥ | anu | vratam | vrata-pāḥ | dīdhyānāḥ // RV_3,4.7 //
ā | bhāratī | bhāratībhiḥ | sa-joṣāḥ | iḷāḥ | devaiḥ | manuṣyebhiḥ | agniḥ | sarasvatī | sārasvatebhiḥ | arvāk | tisraḥ | devīḥ | barhiḥ | ā | idam | sadantu // RV_3,4.8 //
tat | naḥ | turīpam | adha | poṣayitnu | deva | tvaṣṭaḥ | vi | rarāṇaḥ | syasveti syasva | yataḥ | vīraḥ | karmaṇyaḥ | su-dakṣaḥ | yukta-grāvā | jāyate | deva-kāmaḥ // RV_3,4.9 //
vanaspate | ava | sṛja | upa | devān | agniḥ | haviḥ | śamitā | sūdayāti | saḥ | it | oṃ iti | hotā | satya-taraḥ | yajāti | yathā | devānām | janimāni | veda // RV_3,4.10 //
ā | yāhi | agne | sam-idhānaḥ | arvāṅ | indreṇa | devaiḥ | sa-ratham | turebhiḥ | barhiḥ | naḥ | āstām | aditiḥ | su-putrā | svāhā | devāḥ | amṛtāḥ | mādayantām // RV_3,4.11 //
//23//.

-RV_2:8/24-
(RV_3,5)
prati | agniḥ | uṣasaḥ | cekitānaḥ | abodhi | vipraḥ | pada-vīḥ | kavīnām | pṛthu-pājāḥ | devayat-bhiḥ | samiddhaḥ | apa | dvārā | tamasaḥ | vahniḥ | āvar ity āvaḥ // RV_3,5.1 //
pra | it | oṃ iti | agniḥ | vavṛdhe | stomebhiḥ | gīḥ-bhiḥ | stotṝṇām | namasyaḥ | ukthaiḥ | pūrvīḥ | ṛtasya | sam-dṛśaḥ | cakānaḥ | sam | dūtaḥ | adyaut | uṣasaḥ | vi-roke // RV_3,5.2 //
adhāyi | agniḥ | mānuṣīṣu | vikṣu | apām | garbhaḥ | mitraḥ | ṛtena | sādhan | ā | hiryataḥ | yajataḥ | sānu | asthāt | abhūt | oṃ iti | vipraḥ | havyaḥ | matīnām // RV_3,5.3 //
mitraḥ | agniḥ | bhavati | yat | sam-iddhaḥ | mitraḥ | hotā | varuṇaḥ | jata-vedāḥ | mitraḥ | adhvaryuḥ | iṣiraḥ | damūnāḥ | mitraḥ | sindhūnām | uta | parvatānām // RV_3,5.4 //
pāti | priyam | ripaḥ | agram | padam | veḥ | pāti | yahvaḥ | caraṇam | sūryasya | pāti | nābhā | sapta-śīrṣāṇām | agniḥ | pāti | devānām | upa-mādam | ṛṣvaḥ // RV_3,5.5 //
//24//.

-RV_2:8/25-
ṛbhuḥ | cakre | īḍyam | cāru | nāma | viśvāni | devaḥ | vayunāni | vidvān | samasya | carma | ghṛta-vat padam | veḥ | tat | it | agniḥ | rakṣati | apra-yucchan // RV_3,5.6 //
ā | yonim | agniḥ | ghṛta-vantam | asthāt | pṛthu-pragānam | uśantam | uśānaḥ | dīdyānaḥ | śuciḥ | ṛṣvaḥ | pāvakaḥ | punaḥ-punaḥ | mātarā | navyasī iti | karitikaḥ // RV_3,5.7 //
sadyaḥ | jātaḥ | oṣadhībhiḥ | vavakṣe | yadi | vardhanti | pra-svaḥ | ghṛtena | āpaḥ-iva | pra-vatā | śumbhamānāḥ | uruṣyat | agniḥ | pitroḥ | upa-sthe // RV_3,5.8 //
ut | ūām iti | stutaḥ | sam-idhā | yahvaḥ | adyaut | varṣman | divaḥ | adhi | nābhā | pṛthivyāḥ | mitraḥ | agniḥ | īḍyaḥ | mātariśvā | ā | dūtaḥ | vakṣat | yajathāya | devān // RV_3,5.9 //
ut | astambhīt | sam-idhā | nākam | ṛṣvaḥ | agniḥ | bhavan | ut-tamaḥ | rocanānām | yadi | bhṛgu-bhyaḥ | pari | mātariśvā | guhā | santam | havya-vāham | sam-īdhe // RV_3,5.10 //
iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // RV_3,5.11 //
//25//.

-RV_2:8/26-
(RV_3,6)
pra | kāravaḥ | mananā | vacyamānāḥ | devadrīcīn | nayata | deva-yantaḥ | dakṣiṇāvāṭ | vājinī | prācī | eti | haviḥ | bharantī | agnaye | ghṛtācī // RV_3,6.1 //
ā | rodasī iti | apṛṇāḥ | jāyamānaḥ | uta | pra | rikthāḥ | adha | nu | prayajyo itipra-yajyo | devaḥ | cit | agne | mahinā | pṛthivyāḥ | vacyantām | te | vahnayaḥ | sapta-jihvāḥ // RV_3,6.2 //
dyauḥ | ca | tvā | pṛthivī | yajñiyāsaḥ | ni | hotāram | sādayante | damāya | yadi | viśaḥ | mānuṣīḥ | deva-yantīḥ | prayasvatīḥ | īḷate | śukram | arciḥ // RV_3,6.3 //
mahān | sadha-sthe | dhruvaḥ | ā | ni-sattaḥ | antaḥ | dyāvā | māhineiti | haryamāṇaḥ | āskre iti | sapatnī itisa-patnī | ajareiti | amṛkte iti | sabardugheitisabaḥ-dughe | uru-gāyasya | dhenū iti // RV_3,6.4 //
vratā | te | agne | mahataḥ | mahāni | tava | kratvā | rodasī iti | ā | tatantha | tvam | dūtaḥ | abhavaḥ | jāyamānaḥ | tvam | netā | vṛṣabha | caṣarṇīnām // RV_3,6.5 //
//26//.

-RV_2:8/27-
ṛtasya | vā | keśinā | yogyābhiḥ | ghṛta-snuvā | rohitā | dhuri | dhiṣva | atha | vaha | devān | deva | viśvān | su-adhvarā | kṛṇuhi | jāta-vedaḥ // RV_3,6.6 //
divaḥ | cit | ā | te | rucayanta | rokāḥ | uṣaḥ | vi-bhātīḥ | anu | bhāsi | pūrvīḥ | apaḥ | yat | agne | uśadhak | vaneṣu | hotuḥ | mandrasya | panayanta | devāḥ // RV_3,6.7 //
urau | vā | ye | antarikṣe | madanti | divaḥ | vā | ye | rocane | santi | devāḥ | ūmāḥ | vā | ye | su-havāsaḥ | yajatrāḥ | āyemire | rathyaḥ | agne | aśvāḥ // RV_3,6.8 //
ā | ebhiḥ | agne | sa-ratham | yāhi | arvāṅ | nānāratham | vā | vi-bhavaḥ | hi | aśvāḥ | patnī-vataḥ | triṃśatam | trīn | ca | devān | anu-svadham | ā | vaha | mādayasva // RV_3,6.9 //
saḥ | hotā | yasya | rodasī iti | cit | urvī iti | yajñam-yajñam | abhi | vṛdhe | gṛṇītaḥ | prācī iti | adhvarāiva | tasthatuḥ | sumeke itisu-meke | ṛtavarī ity ṛta-varī | ṛta-jātasya | satye iti // RV_3,6.10 //
iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // RV_3,6.11 //
//27//.





-RV_3:1/1-
(RV_3,7)
pra | ye | āruḥ | śiti-pṛṣṭhasya | dhāseḥ | ā | mātarā | viviśuḥ | sapta | vāṇīḥ | pari-kṣitāḥ | pitarā | sam | carete | pra | sarsrāteiti | dīrgham | āyuḥ | pra-yakṣe // RV_3,7.1 //
divakṣasaḥ | dhenavaḥ | vṛṣṇaḥ | aśvāḥ | devīḥ | ā | tasthau | madhu-mat | vahantīḥ | ṛtasya | tvā | sadasi | kṣema-yantam | pari | ekā | carati | vartanim | gauḥ // RV_3,7.2 //
ā | sīm | arohat | su-yamāḥ | bhavantīḥ | patiḥ | cikitvān | rayi-vit | rayīṇām | pra | nīla-pṛṣṭhaḥ | atasasya | dhāseḥ | tāḥ | avāsayat | purudha-pratīkaḥ // RV_3,7.3 //
mahi | tvāṣṭram | ūrjayantīḥ | ajuryam | stabhu-yamānam | vahataḥ | vahant i | vi | aṅgebhiḥ | didyutānaḥ | sadha-sthe | ekām-iva | rodasī iti | ā | viveśa // RV_3,7.4 //
jānanti | vṛṣṇaḥ | aruṣasya | śevam | uta | bradhnasya | śāsane | raṇanti | divaḥ-rucaḥ | su-rucaḥ | rocamānāḥ | iḷā | yeṣām | gaṇyā | māhinā | gīḥ // RV_3,7.5 //
//1//.

-RV_3:1/2-
uto iti | pitṛ-bhyām | pra-vidā | anu | ghoṣam | mahaḥ | mahat-bhyām | anayanta | śūṣam | ukṣā | ha | yatra | pari | dhānam | aktoḥ | anu | svam | dhāma | jarituḥ | vavakṣa // RV_3,7.6 //
adhvaryu-bhiḥ | pañca-bhiḥ | sapta | viprāḥ | priyam | rakṣante | ni-hitam | padam | veḥ | prāñcaḥ | madanti | ukṣaṇaḥ | ajuryāḥ | devāḥ | devānām | anu | hi | vratā | guritiguḥ // RV_3,7.7 //
daivyā | hotārā | prathamā | ni | ṛñje | sapta | pṛkṣāsaḥ | svadhayā | madanti | ṛtam | śaṃsantaḥ | ṛtam | it | te | āhuḥ | anu | vratam | vrata-pā | dīdhyānāḥ // RV_3,7.8 //
vṛṣāyante | mahe | atyāya | pūrvīḥ | vṛṣṇe | citrāyaḥraśmayaḥḥsu-yāmāḥḥdevaḥhotaḥḥmandra-taraḥḥcikitvānḥmahaḥḥdevānḥrodasī itiḥāḥihaḥvakṣi // RV_3,7.9 //
pṛkṣa-prayajaḥ | draviṇaḥ | su-vācaḥ | su-ketavaḥ | uṣasaḥ | revat | ūṣuḥ | uto iti | cit | agne | mahinā | pṛthivyāḥ | kṛtam | cit | enaḥ | sam | mahe | daśasya // RV_3,7.10 //
iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // RV_3,7.11 //
//2//.

-RV_3:1/3-
(RV_3,8)
añjanti | tvām | adhvare | deva-yantaḥ | vanaspate | madhunā | daivyena | yat | ūrdhvaḥ | tiṣṭhāḥ | dravinā | iha | dhattāt | yat | vā | kṣayaḥ | mātuḥ | asyāḥ | upa-sthe // RV_3,8.1 //
sam-iddhasya | śrayamāṇaḥ | purastāt | brahma | vanvānaḥ | ajaram | su-vīram | āre | asmat | amatim | bādhamānaḥ | ut | śrayasva | mahate | saubhagāya // RV_3,8.2 //
ut | śrayasva | vanaspate | varṣman | pṛthivyāḥ | adhi | su-mitī | mīyamānaḥ | varcaḥ | dhāḥ | yajña-vāhase // RV_3,8.3 //
yuvā | su-vāsāḥ | pari-vītaḥ | ā | agāt | saḥ | oṃ iti | śreyān | bhavati | jāyamānaḥ | tam | dhīrāsaḥ | kavayaḥ | ut | nayanti | su-ādhyaḥ | manasā | deva-yantaḥ // RV_3,8.4 //
jātaḥ | jāyate | sudina-tve | ahnām | sa-marye | ā | vidathe | vardhamānaḥ | punanti | dhīrāḥ | apasaḥ | manīṣā | deva-yāḥ | vipraḥ | ut | iyarti | vācam // RV_3,8.5 //
//3//.

-RV_3:1/4-
yān | vaḥ | naraḥ | deva-yantaḥ | ni-mimyuḥ | vanaspate | sva-dhitiḥ | vā | tatakṣa | te | devāsaḥ | svaravaḥ | tasthi-vāṃsaḥ | prajāvat | asme iti | didhiṣantu | ratnam // RV_3,8.6 //
ye | vṛkṇāsaḥ | adhi | kṣami | ni-mitāsaḥ | yata-srucaḥ | te | naḥ | vyantu | vāyarm | deva-trā | kṣetra-sādhasaḥ // RV_3,8.7 //
ādityāḥ | rudrāḥ | vasavaḥ | su-nīthāḥ | dyāvākṣāmā | pṛthivī | antarikṣam | sa-joṣasaḥ | yajñam | avantu | devāḥ | ūrdhvam | kṛṇvantu | adhvarasya | ketum // RV_3,8.8 //
haṃsāḥ-iva | śreṇiśaḥ | yatānāḥ | śukrāḥ | vasānāḥ | svaravaḥ | naḥ | ā | aguḥ | ut-nīyamānāḥ | kavi-bhiḥ | purastāt | devāḥ | devānām | api | yanti | pāthaḥ // RV_3,8.9 //
śṛṅgāṇi-iva | śṛṅgiṇām | sam | dadṛśre | caṣāla-vantaḥ | svaravaḥ | pṛthivyām | vāghat-bhiḥ | vā | vi-have | śroṣamāṇāḥ | asmān | avantu | pṛtanājyeṣu // RV_3,8.10 //
vanaspate | śata-valśaḥ | vi | roha | sahasra-valśāḥ | vi | vayam | ruhema | yam | tvām | ayam | sva-dhitiḥ | tejamānaḥ | pra-nināya | mahate | saubhagāya // RV_3,8.11 //
//4//.

-RV_3:1/5-
(RV_3,9)
sakhāyaḥ | tvā | vavṛmahe | devam | martāsaḥ | ūtaye | apām | napātam | su-bhagam | su-dīditim | su-pratūrtim | anehasam // RV_3,9.1 //
kāyamānaḥ | vanā | tvam | yat | mātṝḥ | ajagan | apaḥ | na | tat | te | agne | pra-mṛṣe | ni-vartanam | yat | dūre | san | iha | abhavaḥ // RV_3,9.2 //
ati | tṛṣṭam | vavakṣitha | atha | eva | su-manāḥ | asi | pra-pra | anye | yanti | pari | anye | āsate | yeṣām | sakhye | asi | śritaḥ // RV_3,9.3 //
īyi-vāṃsam | ati | sridhaḥ | śaśvatīḥ | ati | saścataḥ | anu | īm | avindan | ni-cirāsaḥ | adruhaḥ | ap-su | siṃham-iva | śritam // RV_3,9.4 //
sasṛvāṃsam-iva | tmanā | agnim | itthā | tiraḥ-hitam | ā | enam | nayat | mātar iśvā | parāvataḥ | devebhyaḥ | mathitam | pari // RV_3,9.5 //
//5//.

-RV_3:1/6-
tam | tvā | martāḥ | agṛbhṇata | devebhyaḥ | havya-vāhana | viśvān | yat | yajñān | abhi-pāsi | mānuṣa | tava | kratvā | yaviṣṭhya // RV_3,9.6 //
tat | bhadram | tava | daṃsanā | pākāya | cit | chadayati | tvām | yat | agne | paśavaḥ | sam-āsate | sam-iddham | api-śarvare // RV_3,9.7 //
ā | juhota | su-adhvaram | śīram | pāvaka-śociṣam | āśum | dūtam | ajiram | pratnam | īḍyam | śruṣṭī | devam | saparyata // RV_3,9.8 //
trīṇi | śatā | trī | sahasrāṇi | agnim | triṃśat | ca | devāḥ | nava | ca | asaparyan | aukṣan | ghṛtaiḥ | astṛṇan | barhiḥ | asmai | āt | it | hotāram | ni | asādayanta // RV_3,9.9 //
//6//.

-RV_3:1/7-
(RV_3,10)
tvām | agne | manīṣiṇaḥ | sam-rājam | carṣaṇīnām | devam | martāsaḥ | indhate | sam | adhvare // RV_3,10.1 //
tvām | yajñeṣu | ṛtvijam | agne | hotāram | īḷate | gopāḥ | ṛtasya | dīdihi | sve | dame // RV_3,10.2 //
saḥ | gha | yaḥ | te | dadāśati | samidhā | jāta-vedase | saḥ | agne | dhatte | su-vīryam | saḥ | puṣyati // RV_3,10.3 //
saḥ | ketuḥ | adhvarāṇām | agniḥ | devebhiḥ | ā | gamat | añjānaḥ | sapta | hotṛ-bhiḥ | haviṣmate // RV_3,10.4 //
pra | hotre | pūrvyam | vacaḥ | agnaye | bharata | bṛhat | vipām | jyotīṃṣi | bibhrate | na | vedhase // RV_3,10.5 //
//7//.

-RV_3:1/8-
agnim | vardhantu | naḥ | giraḥ | yataḥ | jāyate | ukthyaḥ | mahe | vājāya | draviṇāya | darśataḥ // RV_3,10.6 //
agne | yajiṣṭhaḥ | adhvare | devān | deva-yate | yaja | hotā | mandraḥ | vi | rājasi | ati | sridhaḥ // RV_3,10.7 //
saḥ | naḥ | pāvaka | dīdihi | dyu-mat | asme iti | su-vīryam | bhava | stotṛ-bhyaḥ | antamaḥ | svastaye // RV_3,10.8 //
tam | tvā | viprāḥ | vipanyavaḥ | jāgṛ-vāṃsaḥ | sam | indhate | havya-vāham | amartyam | sahaḥ-vṛdham // RV_3,10.9 //
//8//.

-RV_3:1/9-
(RV_3,11)
agniḥ | hotā | puraḥ-hitaḥ | adhvarasya | vi-carṣaṇiḥ | saḥ | veda | yajñam | ānuṣak // RV_3,11.1 //
saḥ | havya-vāṭ | amartyaḥ | uśik | dūtaḥ | canaḥ-hitaḥ | agniḥ | dhiyā | sam | ṛṇvati // RV_3,11.2 //
agniḥ | dhiyā | saḥ | cetati | ketuḥ | yajñasya | pūrvyaḥ | artham | hi | asya | taraṇi // RV_3,11.3 //
agnim | sūnum | sana-śrutam | sahasaḥ | jāta-vedasam | vahnim | devāḥ | akṛṇvata // RV_3,11.4 //
adābhyaḥ | puraḥ-etā | viśām | agniḥ | mānuṣīṇām | tūrṇiḥ | rathaḥ | sadā | navaḥ // RV_3,11.5 //
//9//.

-RV_3:1/10-
sāhvān | viśvāḥ | abhi-yujaḥ | kratuḥ | devānām | amṛktaḥ | agniḥ | tuviśravaḥ-tamaḥ // RV_3,11.6 //
abhi | prayāṃsi | vāhasā | dāśvān | aśnoti | martyaḥ | kṣayam | pāvaka-śociṣaḥ // RV_3,11.7 //
pari | viśvāni | su-dhitā | agneḥ | aśyāma | manma-bhiḥ | viprāsaḥ | jāta-vedasaḥ // RV_3,11.8 //
agne | viśvāni | vāryā | vājeṣu | saniṣāmahe | tve iti | devāsaḥ | ā | īrire // RV_3,11.9 //
//10//.

-RV_3:1/11-
(RV_3,12)
indrāgnī iti | ā | gatam | sutam | gīḥ-bhiḥ | nabhaḥ | vareṇyam | asya | pātam | dhiyā | iṣitā // RV_3,12.1 //
indrāgnī iti | jarituḥ | sacā | yajñaḥ | jigāti | cetanaḥ | ayā | pātam | imam | sutam // RV_3,12.2 //
indram | agnim | kavi-chadā | yajñasya | jūtyā | vṛṇe | tā | somasya | iha | tṛmpatām // RV_3,12.3 //
tośā | vṛtra-hanā | huve | sa-jityvānā | aparājitā | indrāgnī iti | vāja-sātamā // RV_3,12.4 //
pra | vām | arcanti | ukthinaḥ | nītha-vidaḥ | jaritāraḥ | indrāgnī iti | iṣaḥ | ā | vṛṇe // RV_3,12.5 //
//11//.

-RV_3:1/12-
indrāgnī iti | navatim | puraḥ | dāsa-patnīḥ | adhūnutam | sākam | ekena | karmaṇā // RV_3,12.6 //
indrāgnī iti | apasaḥ | pari | upa | pra | yanti | dhītayaḥ | ṛtasya | pathyāḥ | anu // RV_3,12.7 //
indrāgnī iti | taviṣāṇi | vām | sadha-sthāni | prayāṃsi | ca | yuvoḥ | ap-tūryam | hitam // RV_3,12.8 //
indrāgnī iti | rocanā | divaḥ | pari | vājeṣu | bhūṣathaḥ | tat | vām | ceti | pra | vīryam // RV_3,12.9 //
//12//.

-RV_3:1/13-
(RV_3,13)
pra | vaḥ | devāya | agnaye | barhiṣṭham | arca | asmai | gamat | devebhiḥ | ā | saḥ | naḥ | yajiṣṭhaḥ | barhiḥ | ā | sadat // RV_3,13.1 //
ṛta-vā | yasya | rodasī iti | dakṣam | sacante | ūtayaḥ | haviṣmantaḥ | tam | īḷate | tam | saniṣyantaḥ | avase // RV_3,13.2 //
saḥ | yantā | vipraḥ | eṣām | saḥ | yajñānām | atha | hi | saḥ | agnim | tam | vaḥ | duvasyata | dātā | yaḥ | vanitā | magham // RV_3,13.3 //
saḥ | naḥ | śarmāṇi | vītaye | agniḥ | yacchatu | śam-tamā | yataḥ | naḥ | pruṣṇavat | vasu | divi | kṣiti-bhyaḥ | ap-su | ā // RV_3,13.4 //
dīdi-vāṃsam | apūrvyam | vasvībhiḥ | asya | dhīti-bhiḥ | ṛkvaaṇaḥ | agnim | indhate | hotāram | viśpatim | viśām // RV_3,13.5 //
uta | naḥ | brahman | aviṣaḥ | uktheṣu | deva-hūtamaḥ | śam | naḥ | śoca | marut-vṛdhaḥ | agne | sahasra-sātamaḥ // RV_3,13.6 //
nu | naḥ | rāsva | sahasra-vat | toka-vat | puṣṭi-mat | vasu | dyumat | agne | su-vīryam | varṣiṣṭham | anupa-kṣitam // RV_3,13.7 //
//13//.

-RV_3:1/14-
(RV_3,14)
ā | hotā | mandraḥ | vadathāni | asthāt | satyaḥ | yajvā | kavi-tamaḥ | saḥ | vedhāḥ | vidyut-rathaḥ | sahasaḥ | putraḥ | agniḥ | śociḥ-keśaḥ | pṛthivyām | pājaḥ | aśret // RV_3,14.1 //
ayāmi | te | namaḥ-uktim | juṣasva | ṛta-vaḥ | tubhyam | cetate | sahasvaḥ | vidvān | ā | vakṣi | viduṣaḥ | ni | ṣatsi | madhye | ā | barhiḥ | ūtaye | yajatra // RV_3,14.2 //
dravatām | te | uṣasā | vājayantī iti | agne | vātasya | pathyābhiḥ | accha | yat | sīm | añjanti | pūrvyam | haviḥ-bhiḥ | ā | vandhurāiva | tasthatuḥ | duroṇe // RV_3,14.3 //
mitraḥ | ca | tubhyam | varuṇaḥ | sahasvaḥ | agne | viśve | marutaḥ | sumnam | arcan | yat | śociṣā | sahasaḥ | putra | tiṣṭhāḥ | abhi | kṣitīḥ | prathayan | sūryaḥ | nṝn // RV_3,14.4 //
vayam | te | adya | rarima | hi | kāmam | uttāna-hastāḥ | namasā | upa-sadya | yajiṣṭhena | manasā | yakṣi | devān | asredhatā | manmanā | vipraḥ | agne // RV_3,14.5 //
tvat | hi | putra | sahasaḥ | vi | pūrvīḥ | devasya | yanti | ūtayaḥ | vi | vājāḥ | tvam | dehi | sahasriṇam | rayim | naḥ | adrogheṇa | vacasā | satyam | agne // RV_3,14.6 //
tubhyam | dakṣa | kavikrato itikavi-krato | yāni | imā | deva | martāsaḥ | adhvare | akarma | tvam | viśvasya | su-rathasya | bodhi | sarvam | tat | agne | amṛta | svada | iha // RV_3,14.7 //
//14//.

-RV_3:1/15-
(RV_3,15)
vi | pājasā | pṛthunā | śośucānaḥ | bādhasva | dviṣaḥ | rakṣasaḥ | amīvāḥ | su-śarmaṇaḥ | bṛhataḥ | śarmaṇi | syām | agneḥ | aham | su-havasya | pra-nītau // RV_3,15.1 //
tvam | naḥ | asyāḥ | uṣasaḥ | vi-uṣṭau | tvam | sūre | ut-ite | bodhi | gopāḥ | janma-iva | nityam | tanayam | juṣasva | stomam | me | agne | tanvā | su-jāta // RV_3,15.2 //
tvam | nṛ-cakṣāḥ | vṛṣabha | anu | pūrvīḥ | kṛṣṇāsu | agne | aruṣaḥ | vi | bhāhi | vaso iti | neṣi | ca | parṣi | ca | ati | aṃhaḥ | kṛdhi | naḥ | rāye | uśijaḥ | yaviṣṭha // RV_3,15.3 //
aṣāḷhaḥ | agne | vṛṣabhaḥ | didīhi | puraḥ | viśvāḥ | saubhagā | sam-jigīvān | yajñasya | netā | prathamasya | pāyoḥ | jāta-vedaḥ | bṛhataḥ | su-pranīte // RV_3,15.4 //
acchidrā | śarma | jaritariti | purūṇi | devān | accha | dīdyānaḥ | su-medhāḥ | rathaḥ | na | sasniḥ | abhi | vakṣi | vājam | agne | tvam | rodasī iti | naḥ | sumeke itisu-meke // RV_3,15.5 //
pra | pīpaya | vṛṣabha | jinva | vājān | agne | tvam | rodasī iti | naḥ | sudogheitisu-doghe | devebhiḥ | deva | su-rucā | rucānaḥ | mā | naḥ | martasya | duḥ-matiḥ | pari | sthāt // RV_3,15.6 //
iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // RV_3,15.7 //
//15//.

-RV_3:1/16-
(RV_3,16)
ayam | agniḥ | su-vīryasya | īśe | mahaḥ | saubhagasya | rāyaḥ | īśe | su-aapatyasya | go--mataḥ | īśe | vṛtra-hathānām // RV_3,16.1 //
imam | naraḥ | marutaḥ | saścata | vṛdham | yasmin | rāyaḥ | śe--vṛdhāsaḥ | abhi | ye | santi | pṛtanāsu | duḥ-dhyaḥ | viśvāhā | śatrum | ādabhuḥ // RV_3,16.2 //
saḥ | tvam | naḥ | rāyaḥ | śiśīhi | mīḍhavaḥ | agne | su-vīryasya | tuvi-dyumna | varṣiṣṭhasya | prajāvataḥ | anamīvasya | śuṣmiṇaḥ // RV_3,16.3 //
cakriḥ | yaḥ | viśvā | bhuvanā | abhi | sasahiḥ | cakriḥ | deveṣu | ā | duvaḥ | ā | deveṣu | yatate | ā | su-vīrye | ā | śaṃse | uta | nṛṇām // RV_3,16.4 //
mā | naḥ | agne | amataye | mā | avīratāyai | rīradhaḥ | mā | agotāyai | sahasaḥ | putra | mā | nide | apa | dveṣāṃsi | ā | kṛdhi // RV_3,16.5 //
śagdhi | vājasya | su-bhaga | prajāvataḥ | agne | bṛhataḥ | adhvare | sam | rāyā | bhūyasā | sṛja | mayaḥ-bhunā | tuvi-dyumna | yaśasvatā // RV_3,16.6 //
//16//.

-RV_3:1/17-
(RV_3,17)
sam-idhyamānaḥ | prathamā | anu | dharma | sam | aktu-bhiḥ | ajyate | viśva-vāraḥ | śociḥ-keśaḥ | ghṛta-nirnik | pāvakaḥ | su-yajñaḥ | agniḥ | yajathāya | devān // RV_3,17.1 //
yathā | ayajaḥ | hotram | agne | pṛthivyāḥ | yathā | divaḥ | jāta-vedaḥ | cikitvān | eva | anena | haviṣā | yakṣi | devān | manuṣvat | yajñam | pra | tira | imam | adya // RV_3,17.2 //
trīṇi | āyūṃṣi | tava | jāta-vedaḥ | tisraḥ | ājānīḥ | uṣasaḥ | te | agne | tābhiḥ | devānām | avaḥ | yakṣi | vidvān | atha | bhava | yajamānāya | śam | yoḥ // RV_3,17.3 //
agnim | su-dītim | su-dṛśam | gṛṇantaḥ | namasyāmaḥ | tvā | īḍyam | jāta-vedaḥ | tvām | dūtam | aratim | havya-vāham | devāḥ | akṛṇvan | amṛtasya | nābhim // RV_3,17.4 //
yaḥ | tvat | hotā | pūrvaḥ | agne | yajīyān | dvitā | ca | sattā | svadhayā | ca | śam-bhuḥ | tasya | anu | dharma | pra | yaja | cikitvaḥ | atha | naḥ | dhāḥ | adhvaram | deva-vītau // RV_3,17.5 //
//17//.

-RV_3:1/18-
(RV_3,18)
bhava | naḥ | agne | su-manāḥ | upa-itau | sakhāiva | sakhye | pitarāiva | sādhuḥ | puru-druhaḥ | hi | kṣitayaḥ | janānām | prati | pratīcīḥ | dahatāt | arātīḥ // RV_3,18.1 //
tapo iti | su | agne | antarān | amitrān | tapa | śaṃsam | araruṣaḥ | parasya | tapo iti | vaso iti | cikitānaḥ | acittān | vi | te | tiṣṭhantām | ajarāḥ | ayāsaḥ // RV_3,18.2 //
idhmena | agne | icchamānaḥ | ghṛtena | juhomi | havyam | tarase | balāya | yāvat | īśe | brahmaṇā | vandamānaḥ | imām | dhiyam | śata-seyāya | devīm // RV_3,18.3 //
ut | śociṣā | sahasaḥ | putra | stutaḥ | bṛhat | vayaḥ | śaśamāneṣu | dhehi | revat | agne | viśvāmitreṣu | śam | yoḥ | marmṛjma | te | tanvam | bhūri | kṛtvaḥ // RV_3,18.4 //
kṛdhi | ratnam | su-sanitaḥ | dhanānām | saḥ | gha | it | agne | bhavasi | yat | sami ddhaḥ | stotuḥ | duroṇe | su-bhagasya | revat | sṛprā | karasnā | dadhiṣe | vapūṃṣi // RV_3,18.5 //
//18//.

-RV_3:1/19-
(RV_3,19)
agnim | hotāram | pra | vṛṇe | miyedhe | gṛtsam | kavim | viśva-vidam | amūram | saḥ | naḥ | yakṣat | deva-tātā | yajīyān | rāye | vājāya | vanate | maghāni // RV_3,19.1 //
pra | te | agne | haviṣmatīm | iyarmi | accha | su-dyumnām | rātinīm | ghṛtācīm | pra-dakṣiṇit | devatātim | urāṇaḥ | sam | rāti-bhiḥ | vasu-bhiḥ | yajñam | aśret // RV_3,19.2 //
saḥ | tejīyasā | manasā | tvāūtaḥ | uta | śikṣa | su-apatyasya | śikṣoḥ | agne | rāyaḥ | nṛ-tamasya | pra-bhūtau | bhūyāma | te | su-stutayaḥ | ca | vasvaḥ // RV_3,19.3 //
bhūtīni | hi | tve iti | dadhire | anīkā | agne | devasya | yajyavaḥ | janāsaḥ | saḥ | ā | vaha | devatātim | yaviṣṭha | śardhaḥ | yat | adya | divyam | yajāsi // RV_3,19.4 //
yat | tvā | hotāram | anajan | miyedhe | ni-ṣādayantaḥ | yajathāya | devāḥ | saḥ | tvam | naḥ | agne | avitā | iha | bodhi | adhi | śravāṃsi | dhehi | naḥ | tanūṣu // RV_3,19.5 //
//19//.

-RV_3:1/20-
(RV_3,20)
agnim | uṣasam | aśvinā | dadhi-krām | vi-uṣṭiṣu | havate | vahniḥ | ukthaiḥ | su-jyotiṣaḥ | naḥ | śṛṇvantu | devāḥ | sa-joṣasaḥ | adhvaram | vāvaśānāḥ // RV_3,20.1 //
agne | trī | te | vājinā | trī | ṣadha-sthā | tisraḥ | te | jihvāḥ | ṛta-jāta | pūrvīḥ | ti sraḥ | oṃ iti | te | tanvaḥ | deva-vātāḥ | tābhiḥ | naḥ | pāhi | giraḥ | apra-yucchan // RV_3,20.2 //
agne | bhūrīṇi | tava | jāta-vedaḥ | deva | svadhāvaḥ | amṛtasya | nāma | yāḥ | ca | māyā | māyinām | viśvam-inva | tve iti | pūrvīḥ | sam-dadhuḥ | pṛṣṭabandho itipṛṣṭa-bandho // RV_3,20.3 //
agniḥ | netā | bhagaḥ-iva | kṣitīnām | daivīnām | devaḥ | ṛtu-pāḥ | ṛta-vā | saḥ | vṛtra-hā | sanayaḥ | viśva-vedāḥ | parṣat | viśvā | ati | duḥ-itā | gṛṇantam // RV_3,20.4 //
dadhi-krām | agnim | uṣasam | ca | devīm | bṛhaspatim | savitāram | ca | devam | aśv inā | mitrāvaruṇā | bhagam | ca | vasūn | rudrān | ādityān | iha | huve // RV_3,20.5 //
//20//.

-RV_3:1/21-
(RV_3,21)
imam | naḥ | yajñam | amṛteṣu | dhehi | īmā | havyā | jāta-vedaḥ | juṣasva | stokānām | agne | medasaḥ | ghṛtasya | hotariti | pra | aśāna | prathamaḥ | ni-sadya // RV_3,21.1 //
ghṛta-vantaḥ | pāvaka | te | stokāḥ | ścotanti | medasaḥ | sva-dharman | deva-vītaye | śreṣṭham | naḥ | dhehi | vāryam // RV_3,21.2 //
tubhyam | stokāḥ | ghṛta-ścutaḥ | agne | viprāya | santya | ṛṣiḥ | śreṣṭhaḥ | sam | idhyase | yajñasya | pra-avitā | bhava // RV_3,21.3 //
tubhyam | ścotanti | adhrigo ity adhir-go | śacī-vaḥ | stokāsaḥ | agne | medasaḥ | ghṛtasya | kavi-śastaḥ | bṛhatā | bhānunā | ā | agāḥ | havyā | juṣasva | medhira // RV_3,21.4 //
ojiṣṭham | te | madhyataḥ | medaḥ | ut-bhṛtam | pra | te | vayam | dadāmahe | ścotanti | te | vs iti | stokāḥ | adhi | tvaci | prati | tān | deva-śaḥ | vihi // RV_3,21.5 //
//21//.

-RV_3:1/22-
(RV_3,22)
ayam | saḥ | agniḥ | yasmin | somam | indraḥ | sutam | dadhe | jaṭhare | vāvaśānaḥ | sahasriṇam | vājam | atyam | na | saptim | sasavān | san | stūyase | jāta-vedaḥ // RV_3,22.1 //
agne | yat | te | divi | varcaḥ | pṛthivyām | yat | oṣadhīṣu | ap-su | ā | yajatra | yena | antarikṣam | uru | ātatantha | tveṣaḥ | saḥ | bhānuḥ | arṇavaḥ | nṛ-cakṣāḥ // RV_3,22.2 //
agne | divaḥ | arṇam | accha | jigāsi | accha | devān | ūciṣe | dhiṣṇyā | ye | yā | rocane | parastāt | sūryasya | yāḥ | ca | avastāt | upa-tiṣṭhante | āpaḥ // RV_3,22.3 //
purīṣyāsaḥ | agnayaḥ | pravaṇebhiḥ | sa-joṣasaḥ | juṣantām | yajñam | adruhaḥ | anamīvāḥ | iṣaḥ | mahīḥ // RV_3,22.4 //
iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // RV_3,22.5 //
//22//.

-RV_3:1/23-
(RV_3,23)
niḥ-mathitaḥ | su-dhitaḥ | ā | sadha-sthe | yuvā | kaviḥ | adhvarasya | pra-netā | jūryat-su | agniḥ | ajaraḥ | vaneṣu | atra | dadhe | amṛtam | jāta-vedāḥ // RV_3,23.1 //
amanthiṣṭām | bhāratā | revat | agnim | deva-śravāḥ | deva-vātaḥ | su-dakṣam | agne | vi | paśya | bṛhatā | abhi | rāyā | iṣām | naḥ | netā | bhavatāt | anu | dyūn // RV_3,23.2 //
daśa | kṣipaḥ | pūrvyam | sīm | ajījanan | su-jātam | mātṛṣu | priyam | agnim | stuhi | daiva-vātam | deva-śravaḥ | yaḥ | janānām | asat | vaśī // RV_3,23.3 //
ni | tvā | dadhe | vare | ā | pṛthivyāḥ | iḷāyāḥ | pade | su-dina-tve | ahnām | dṛṣat-vatyām | mānuṣe | āpayāyām | sarasvatyām | revat | agne | didīhi // RV_3,23.4 //
iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // RV_3,23.5 //
//23//.

-RV_3:1/24-
(RV_3,24)
agne | sahasva | pṛtanāḥ | abhi-mātīḥ | apa | asya | dustaraḥ | taran | arātīḥ | varcaḥ | dhāḥ | yajña-vāhase // RV_3,24.1 //
agne | iḷā | sam | idhyase | vīti-hotraḥ | amartyaḥ | juṣasva | su | naḥ | adhvaram // RV_3,24.2 //
agne | dyumnena | jāgṛve | sahasaḥ | sūno iti | āhuta | ā | idam | barhiḥ | sadaḥ | mama // RV_3,24.3 //
agne | viśvebhiḥ | agni-bhiḥ | devebhiḥ | mahaya | giraḥ | yajñeṣu | ye | oṃ iti | cāyavaḥ // RV_3,24.4 //
agne | dāḥ | dāśuṣe | rayim | vīra-vantam | parīṇasam | śiśīhi | naḥ | sūnu-mataḥ // RV_3,24.5 //
//24//.

-RV_3:1/25-
(RV_3,25)
agne | divaḥ | sūnuḥ | asi | pra-cetāḥ | tanā | pṛthivyāḥ | uta | viśva-vedāḥ | ṛdhak | devān | iha | yaja | cikitvaḥ // RV_3,25.1 //
agniḥ | sanoti | vīryāṇi | vidvān | sanoti | vājam | amṛtāya | bhūṣan | saḥ | naḥ | devān | ā | iha | vaha | purukṣo itipuru-kṣo // RV_3,25.2 //
agniḥ | dyāvāpṛthivī iti | viśvajanyeitiviśva-janye | ā | bhāti | devī iti | amṛteiti | amūraḥ | kṣayan | vājaiḥ | puru-candraḥ | namaḥ-bhiḥ // RV_3,25.3 //
agne | indraḥ | ca | dāśuṣaḥ | duroṇe | suta-vataḥ | yajñam | iha | upa | yātam | amardhantā | soma-peyāya | devā // RV_3,25.4 //
agne | apām | sam | idhyase | duroṇe | nityaḥ | sūno iti | sahasaḥ | jāta-vedaḥ | sadha-sthāni | mahayamānaḥ | ūtī // RV_3,25.5 //
//25//.

-RV_3:1/26-
(RV_3,26)
vaiśvānaram | manasā | agnim | ni-cāyya | haviṣmantaḥ | anu-ṣatyam | svaḥ-vidam | su-dānum | devam | rathiram | vasu-yavaḥ | gīḥ-bhiḥ | raṇvam | kuśikāsaḥ | havāmahe // RV_3,26.1 //
tam | śubhram | agnim | avase | havāmahe | vaiśvānaram | mātariśvānam | ukthyam | bṛhaspatim | manuṣaḥ | deva-tātaye | vipram | śrotāram | atithim | raghu-syadam // RV_3,26.2 //
aśvaḥ | na | krandan | jani-bhiḥ | sam | idhyate | vaiśvānaraḥ | kuśikebhiḥ | yuge--yuge | saḥ | naḥ | agniḥ | su-vīryam | su-aśvyam | dadhātu | ratnam | amṛteṣu | jāgṛviḥ // RV_3,26.3 //
pra | yantu | vājāḥ | taviṣībhiḥ | agnayaḥ | śubhe | sam-miślāḥ | pṛṣatīḥ | ayukṣata | bṛhat-ukṣaḥ | marutaḥ | viśva-vedasaḥ | pra | vepayanti | parvatān | adābhyāḥ // RV_3,26.4 //
agni-śriyaḥ | marutaḥ | viśva-kṛṣṭayaḥ | ā | tveṣam | ugram | avaḥ | īmahe | vayam | te | svāninaḥ | rudriyāḥ | varṣa-nirnijaḥ | siṃhāḥ | na | heṣa-kratavaḥ | su-dānavaḥ // RV_3,26.5 //
//26//.

-RV_3:1/27-
vrātam-vrātam | gaṇam-gaṇam | suśasti-bhiḥ | agneḥ | bhāmam | marutām | ojaḥ | īmahe | pṛṣat-aśvāsaḥ | anavabhra-rādhasaḥ | gantāraḥ | yajñam | vidatheṣu | dhīrāḥ // RV_3,26.6 //
agniḥ | asmi | janmanā | jāta-vedāḥ | ghṛtam | me | cakṣuḥ | amṛtam | me | āsan | arkaḥ | tri-dhātuḥ | rajasaḥ | vi-mānaḥ | ajasraḥ | gharmaḥ | haviḥ | asmi | nāma // RV_3,26.7 //
tri-bhiḥ | pavitraiḥ | apupot | hi | arkam | hṛdā | matim | jyotiḥ | anu | pra-jānan | varṣiṣṭham | ratnam | akṛta | svadhābhiḥ | āt | it | dyāvāpṛthivī iti | pari | apaśyat // RV_3,26.8 //
śata-dhāram | utsam | akṣīyamāṇam | vipaḥ-citam | pitaram | vaktvānām | meḷim | madantam | pitroḥ | upa-sthe | tam | rodasī iti | pipṛtam | satya-vācam // RV_3,26.9 //
//27//.

-RV_3:1/28-
(RV_3,27)
pra | vaḥ | vājāḥ | abhi-dyavaḥ | haviṣmantaḥ | ghṛtācyā | devān | jigāti | sumnayuḥ // RV_3,27.1 //
īḷe | agnim | vipaḥ-citam | girā | yajñasya | sādhanam | śruṣṭī-vānam | dhita-vānam // RV_3,27.2 //
agne | śakema | te | vayam | yamam | devasya | vājinaḥ | ati | dveṣāṃsi | tarema // RV_3,27.3 //
sam-idhyamānaḥ | adhvare | agniḥ | pāvakaḥ | īḍyaḥ | śociḥ-keśaḥ | tam | īmahe // RV_3,27.4 //
pṛthu-pājāḥ | amartyaḥ | ghṛta-nirnik | su-āhutaḥ | agniḥ | yajñasya | havya-vāṭ // RV_3,27.5 //
//28//.

-RV_3:1/29-
tam | sa-bādhaḥ | yata-srucaḥ | itthā | dhiyā | yajña-vantaḥ | ā | cakruḥ | agnim | ūtaye // RV_3,27.6 //
hotā | devaḥ | amartyaḥ | purastāt | eti | māyayā | vidathāni | pra-codayan // RV_3,27.7 //
vājī | vājeṣu | dhīyate | adhvareṣu | pra | nīyate | vipraḥ | yajñasya | sādhanaḥ // RV_3,27.8 //
dhiyā | cakre | vareṇyaḥ | bhūtānām | garbham | ā | dadhe | dakṣasya | pitaram | tanā // RV_3,27.9 //
ni | tvā | dadhe | vareṇyam | dakṣasya | iḷā | sahaḥ-kṛta | agne | su-dītim | uśijam // RV_3,27.10 //
//29//.

-RV_3:1/30-
agnim | yanturam | ap-turam | ṛtasya | yoge | vanuṣaḥ | viprāḥ | vājaiḥ | sam | indhate // RV_3,27.11 //
ūrjaḥ | napātam | adhvare | dīdi-vāṃsam | upa | dyavi | agnim | īḷe | kavi-kratum // RV_3,27.12 //
īḷenyaḥ | namasyaḥ | tiraḥ | tamāṃsi | darśataḥ | sam | agniḥ | idhyate | vṛṣā // RV_3,27.13 //
vṛṣo iti | agniḥ | sam | idhyate | aśvaḥ | na | deva-vāhanaḥ | tam | haviṣmantaḥ | īḷate // RV_3,27.14 //
vṛṣaṇam | tvā | vayam | vṛṣan | vṛṣaṇaḥ | sam | idhīmahi | agne | dīdyatam | bṛhat // RV_3,27.15 //
//30//.

-RV_3:1/31-
(RV_3,28)
agne | juṣasva | naḥ | haviḥ | puroḷāśam | jāta-vedaḥ | prātaḥ-sāve | dhiyāvaso itidhiyāvaso // RV_3,28.1 //
puroḷāḥ | agne | pacataḥ | tubhyam | vā | gha | pari-kṛtaḥ | tam | juṣasva | yaviṣṭhya // RV_3,28.2 //
agne | vīhi | puroḷāśam | āhutam | tiraḥ-ahnyam | sahasaḥ | sūnuḥ | asi | adhvare | hitaḥ // RV_3,28.3 //
mādhyandine | savane | jāta-vedaḥ | puroḷāśam | iha | kave | juṣasva | agne | yahvasya | tava | bhāga-dheyam | na | pra | minanti | vidatheṣu | dhīrāḥ // RV_3,28.4 //
agne | tṛtīye | savane | hi | kāniṣaḥ | puroḷāśam | sahasaḥ | sūno iti | āhutam | atha | deveṣu | adhvaram | vipanyayā | dhāḥ | ratna-vantam | amṛteṣu | jāgṛvim // RV_3,28.5 //
agne | vṛdhānaḥ | āhutim | puroḷāśam | jāta-vedaḥ | juṣasva | tiraḥ-ahnyam // RV_3,28.6 //
//31//.

-RV_3:1/32-
(RV_3,29)
asti | idam | adhi-manthanam | asti | pra-jananam | kṛtam | etām | viśpatnīm | ā | bhara | agnim | manthāma | pūrva-thā // RV_3,29.1 //
araṇyoḥ | ni-hitaḥ | jāta-vedāḥ | garbhaḥ-iva | su-dhitaḥ | garbhiṇīṣu | dive--di ve | īḍyaḥ | jāgṛvat-bhiḥ | haviṣmat-bhiḥ | manuṣyebhiḥ | agniḥ // RV_3,29.2 //
uttānāyām | ava | bhara | cikitvān | sadyaḥ | pra-vītā | vṛṣaṇam | jajāna | aruṣa-stūpaḥ | ruśat | asya | pājaḥ | iḷāyāḥ | putraḥ | vayune | ajaniṣṭa // RV_3,29.3 //
iḷāyāḥ | tvā | pade | vayam | nābhā | pṛthivyāḥ | adhi | jāta-vedaḥ | ni | dhīmahi | agne | havyāya | voḷhave // RV_3,29.4 //
manthata | naraḥ | kavim | advayantam | pra-cetasam | amṛtam | su-pratīkam | yajñasya | ketum | prathamam | purastāt | agnim | naraḥ | janayata | su-śevam // RV_3,29.5 //
//32//.

-RV_3:1/33-
yadi | manthanti | bāhu-bhiḥ | vi | rocate | aśvaḥ | na | vājī | aruṣaḥ | vaneṣu | ā | citraḥ | na | yāman | aśvinoḥ | ani-vṛtaḥ | pari | vṛṇakti | aśmanaḥ | tṛṇā | dahan // RV_3,29.6 //
jātaḥ | agniḥ | rocate | cekitānaḥ | vājī | vipraḥ | kavi-śastaḥ | su-dānuḥ | yam | devāsaḥ | īḍyam | viśva-vidam | havya-vāham | adadhuḥ | adhvareṣu // RV_3,29.7 //
sīda | hotariti | sve | oṃ iti | loke | cikitvān | sādaya | yajñam | su-kṛtasya | yonau | deva-avīḥ | devān | haviṣā | yajāsi | agne | bṛhat | yajamāne | vayaḥ | dhāḥ // RV_3,29.8 //
kṛṇota | dhūmam | vṛṣaṇam | sakhāyaḥ | asredhantaḥ | itana | vājam | accha | ayam | agniḥ | pṛtanāṣāṭ | su-vīraḥ | yena | devāsaḥ | asahanta | dasyūn // RV_3,29.9 //
ayam | te | yoniḥ | ṛtviyaḥ | yataḥ | jātaḥ | arocathāḥ | tam | jānan | agne | ā | sīda | atha | naḥ | vardhaya | giraḥ // RV_3,29.10 //
//33//.

-RV_3:1/34-
tanū-napāt | ucyate | garbhaḥ | āsuraḥ | narāśaṃsaḥ | bhavati | yat | vi-jāyate | mātariśvā | yat | amimīta | mātari | vātasya | sargaḥ | abhavat | sarīmaṇi // RV_3,29.11 //
suniḥ-mathā | niḥ-mathitaḥ | su-nidhā | ni-hitaḥ | kaviḥ | agne | su-adhvarā | kṛṇu | devān | deva-yate | yaja // RV_3,29.12 //
ajījanan | amṛtam | martyāsaḥ | asremāṇam | taraṇim | vīḷu-jambham | daśa | svasāraḥ | agruvaḥ | samīcīḥ | pumāṃsam | jātam | abhi | sam | rabhante // RV_3,29.13 //
pra | sapta-hotā | sanakāt | arocata | mātuḥ | upa-sthe | yat | aśocat | ūdhani | na | ni | miṣati | su-raṇaḥ | dive--dive | yat | asurasya | jaṭharāt | ajāyata // RV_3,29.14 //
amitra-yudhaḥ | marutām-iva | pra-yāḥ | prathama-jāḥ | brahmaṇaḥ | viśvam | it | viduḥ | dyumna-vat | brahma | kuśikāsaḥ | ā | īrire | ekaḥ-ekaḥ | dame | agn im | sam | īdhire // RV_3,29.15 //
yat | adya | tvā | pra-yati | yajñe | asmin | hotariti | cikitvaḥ | avṛṇīmahi | iha | dhruvam | ayāḥ | dhruvam | uta | aśamiṣṭha#aḥ | pra-jānan | vidvān | upa | yāhi | somam // RV_3,29.16 //
//34//.




-RV_3:2/1-
(RV_3,30)
icchanti | tvā | somyāsaḥ | sakhāyaḥ | sunvanti | somam | dadhati | prayāṃsi | tat ikṣante | abhi-śastim | janānām | indra | tvat | ā | kaḥ | cana | hi | pra-ketaḥ // RV_3,30.1 //
na | te | dūre | paramā | cit | rajāṃsi | ā | tu | pra | yāhi | hari-vaḥ | hari-bhyām | sth irāya | vṛṣṇe | savanā | kṛtā | imā | yuktāḥ | grāvāṇaḥ | sam-idhāne | agnau // RV_3,30.2 //
indraḥ | su-śipraḥ | magha-vā | tarutraḥ | mahāvrātaḥ | tuvi-kūrmiḥ | ṛghāvān | yat | ugraḥ | dhāḥ | bādhitaḥ | martyeṣu | kva | tyā | te | vṛṣabha | vīryāṇi // RV_3,30.3 //
tvam | hi | sma | cyāvayan | acyutāni | ekaḥ | vṛtrā | carasi | jighnamānaḥ | tava | dyāvāpṛthivī iti | parvatāsaḥ | anu | vratāya | nimitāiva | tasthuḥ // RV_3,30.4 //
uta | abhaye | puru-hūta | śravaḥ-bhiḥ | ekaḥ | dṛḷham | avadaḥ | vṛtra-hā | san | ime | cit | indra | rodasī iti | apāre iti | yat | sam-gṛbhṇāḥ | maghavan | kāśiḥ | it | te // RV_3,30.5 //
//1//.

-RV_3:2/2-
pra | su | te | indra | pra-vatā | hari-bhyām | pra | te | vajraḥ | pra-mṛṇan | etu | śatrūn | jahi | pratīcaḥ | anūcaḥ | parācaḥ | viśvam | satyam | kṛṇuhi | viṣṭam | astu // RV_3,30.6 //
yasmai | dhāyuḥ | adadhāḥ | martyāya | abhaktam | cit | bhajate | gehyam | saḥ | bhadrā | te | indra | su-matiḥ | ghṛtācī | sahasra-dānā | puru-hūta | rātiḥ // RV_3,30.7 //
saha-dānum | puru-hūta | kṣiyantam | ahastam | indra | sam | piṇak | kuṇārum | abhi | vṛtram | vardhamānam | piyārum | apādam | indra | tavasā | jaghantha // RV_3,30.8 //
ni | sāmanām | iṣirām | indra | bhūmim | mahīm | apārām | sadane | sasattha | astabhnāt | dyām | vṛṣabhaḥ | antarikṣam | arṣantu | āpaḥ | tvayā | iha | pra-sūtāḥ // RV_3,30.9 //
alātṛṇaḥ | valaḥ | indra | vrajaḥ | goḥ | purā | hantoḥ | bhayamānaḥ | vi | āra | su-gān | pathaḥ | akṛṇot | niḥ-aje | gāḥ | pra | āvan | vāṇīḥ | puru-hūtam | dhamantīḥ // RV_3,30.10 //
//2//.

-RV_3:2/3-
ekaḥ | dve iti | vasumatī itivasu-matī | samīcī itisam-īcī | indraḥ | ā | paprau | pṛthivīm | uta | dyām | uta | antarikṣāt | abhi | naḥ | sam-īke | iṣaḥ | rathīḥ | sa-yujaḥ | śūra | vājān // RV_3,30.11 //
diśaḥ | sūryaḥ | na | mināti | pra-diṣṭāḥ | dive--dive | haryaśva-prasūtāḥ | sam | yat | ānaṭ | adhvanaḥ | āt | it | aśvaiḥ | vi-mocanam | kṛṇute | tat | tu | asya // RV_3,30.12 //
didṛkṣante | uṣasaḥ | yāman | aktoḥ | vivasvatyāḥ | mahi | citram | anīkam | viśve | jānanti | mahinā | yat | ā | agāt | indrasya | karma | su-kṛtā | purūṇi // RV_3,30.13 //
mahi | jyotiḥ | ni-hitam | vakṣaṇāsu | āmā | pakvam | carati | bibhratī | gauḥ | viśvam | svādma | sam-bhṛtam usriyāyām | yat | sīm | indraḥ | adadhāt | bhojanāya // RV_3,30.14 //
indra | dṛhya | yāma-kośāḥ | abhūvan | yajñāya | śikṣa | gṛṇate | sakhi-bhyaḥ | duḥ-māyavaḥ | duḥ-evāḥ | martyāsaḥ | niṣaṅgiṇaḥ | ripavaḥ | hantvāsaḥ // RV_3,30.15 //
//3//.

-RV_3:2/4-
sam | ghoṣaḥ | śṛṇve | avamaiḥ | amitraiḥ | jahi | ni | eṣu | aśanim | tapiṣṭhām | vṛśca | īm | adhastāt | vi | ruja | sahasva | jahi | rakṣaḥ | magha-van | randhayasva // RV_3,30.16 //
ut | vṛha | rakṣaḥ | saha-mūlam | indra | vṛśca | madhyam | prati | agram | śṛṇīhi | ā | kīvataḥ | salalūkam | cakartha | brahma-dviṣe | tapuṣim | hetim | asya // RV_3,30.17 //
svastaye | vāji-bhiḥ | ca | pranetaritipra-netaḥ | sam | yat | mahīḥ | iṣaḥ | āsatsi | pūrvīḥ | rāyaḥ | vantāraḥ | bṛhataḥ | syāma | asme iti | astu | bhagaḥ | indra | prajāvān // RV_3,30.18 //
ā | naḥ | bhara | bhagam | indra | dyu-mantam | ni | te | deṣṇasya | dhīmahi | pra-reke | ūrvaḥ-iva | paprathe | kāmaḥ | asme iti | tam | ā | pṛṇa | vasu-pate | vasūnām // RV_3,30.19 //
imam | kāmam | mandaya | go--bhiḥ | aśvaiḥ | candra-vatā | rādhasā | paprathaḥ | ca | svaḥ-yavaḥ | mati-bhiḥ | tubhyam | viprāḥ | indrāya | vāhaḥ | kuśikāsaḥ | akran // RV_3,30.20 //
ā | naḥ | gotrā | dadṛrhi | go--pate | gāḥ | sam | asmabhyam | sanayaḥ | yantu | vājāḥ | divakṣāḥ | asi | vṛṣabha | satya-śuṣmaḥ | asmabhyam | su | magha-van | bodhi | go--dāḥ // RV_3,30.21 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,30.22 //
//4//.

-RV_3:2/5-
(RV_3,31)
śāsat | vahniḥ | duhituḥ | naptyam | gāt | vidvān | ṛtasya | dīdhitim | saparyan | pitā | yatra | duhituḥ | sekam | ṛñjan | sam | śagmyena | manasā | dadhanve // RV_3,31.1 //
na | jāmaye | tānvaḥ | riktham | araik | cakāra | garbham | sanituḥ | ni-dhānam | yadi | mātaraḥ | janayanta | vahnim | anyaḥ | kartā | su-kṛtoḥ | anyaḥ | ṛndhan // RV_3,31.2 //
agniḥ | jajñe | juhvā | rejamānaḥ | mahaḥ | putrān | aruṣasya | pra-yakṣe | mahān | garbhaḥ | mahi | ā | jātam | eṣām | mahī | pra-vṛt | hari-aśvasya | yajñaiḥ // RV_3,31.3 //
abhi | jaitrīḥ | asacanta | spṛdhānam | mahi | jyotiḥ | tamasaḥ | niḥ | ajānan | tam | jānatīḥ | prati | ut | āyan | uṣasaḥ | patiḥ | gavām | abhavat | ekaḥ | indraḥ // RV_3,31.4 //
vīḷau | satīḥ | abhi | dhīrāḥ | atṛndan | prācā | ahinvan | manasā | sapta | viprāḥ | viśvām | avindan | pathyām | ṛtasya | pra-jānan | it | tā | namasā | viveśa // RV_3,31.5 //
//5//.

-RV_3:2/6-
vidat | yadi | saramā | rugṇam | adreḥ | mahi | pāthaḥ | pūrvyam | sadhryak | kariti kaḥ | agram | nayat | su-padī | akṣarāṇām | accha | ravam | prathamā | jānatī | gāt // RV_3,31.6 //
agacchat | oṃ iti | vipra-tamaḥ | sakhi-yan | asūdayat | su-kṛte | garbham | adriḥ | sasāna | maryaḥ | yuva-bhiḥ | makhasyan | atha | abhavat | aṅgirāḥ | sadyaḥ | arcan // RV_3,31.7 //
sataḥ-sataḥ | prati-mānam | puraḥ-bhūḥ | viśvā | veda | janima | hanti | śuṣṇam | pra | ṇaḥ | divaḥ | pada-vīḥ | gavyuḥ | arcan | sakhā | sakhīn | amuñcat | niḥ | avadyāt // RV_3,31.8 //
ni | gavyatā | manasā | seduḥ | arkaiḥ | kṛṇvānāsaḥ | amṛta-tvāya | gātum | idam | ci t | nu | sadanam | bhūri | eṣām | yena | māsān | asisāsan | ṛtena // RV_3,31.9 //
sam-paśyamānāḥ | amadan | abhi | svam | payaḥ | pratnasya | retasaḥ | dughānāḥ | vi | rodasī iti | atapat | ghoṣaḥ | eṣām | jāte | niḥ-sthām | adadhuḥ | goṣu | vīrān // RV_3,31.10 //
//6//.

-RV_3:2/7-
saḥ | jātebhiḥ | vṛtra-hā | saḥ | it | oṃ iti | havyaiḥ | ut | usriyāḥ | asṛjat | indraḥ | arkaiḥ | urūcī | asmai | ghṛta-vat | bharantī | madhu | svādma | duduhe | jenyā | gauḥ // RV_3,31.11 //
pitre | cit | cakruḥ | sadanam | sam | asmai | mahi | tviṣi-mat | su-kṛtaḥ | vi | hi | khyan | vi-skabhnantaḥ | skambhanena | janitrī iti | āsīnāḥ | ūrdhvam | rabhasam | vi | minvan // RV_3,31.12 //
mahī | yadi | dhiṣaṇā | śiśnathe | dhāt | sadyaḥ-vṛdham | vi-bhvam | rodasyoḥ | giraḥ | yasmin | anavadyāḥ | sam-īcīḥ | viśvāḥ | indrāya | taviṣīḥ | anuttāḥ // RV_3,31.13 //
mahi | ā | te | sakhyam | vaśmi | śaktīḥ | ā | vṛtra-ghne | ni-yutaḥ | yanti | pūrvīḥ | mahi | stotram | avaḥ | ā | aganma | sūreḥ | asmākam | su | maghavan | bodhi | gopāḥ // RV_3,31.14 //
mahi | kṣetram | puru | candram | vividvān | āt | it | sakhi-bhyaḥ | caratham | sam | airat | indraḥ | nṛ-bhiḥ | ajanat | dīdyānaḥ | sākam | sūryam | uṣasam | gātum | agn im // RV_3,31.15 //
//7//.

-RV_3:2/8-
apaḥ | cit | eṣaḥ | vi-bhvaḥ | damūnāḥ | pra | sadhrīcīḥ | asṛjat | viśva-candrāḥ | madhvaḥ | punānāḥ | kavi-bhiḥ | pavitraiḥ | dyu-bhiḥ | hinvanti | aktu-bhiḥ | dhanutrīḥ // RV_3,31.16 //
anu | kṛṣṇe iti | vasudhitī itivasu-dhitī | jihāteiti | ubhe iti | sūryasya | maṃhanā | yajatre | pari | yat | te | mahimānam | vṛjadhyai | sakhāyaḥ | indra | kāmyāḥ | ṛjipyāḥ // RV_3,31.17 //
patiḥ | bhava | vṛtra-han | sūnṛtānām | girām | viśva-āyuḥ | vṛṣabhaḥ | vayaḥ-dhāḥ | ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ | mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan // RV_3,31.18 //
tam | aṅgirasvat | namasā | saparyan | navyam | kṛṇomi | sanyase | purājām | druhaḥ | vi | yāhi | bahulāḥ | adevīḥ | svar itisvaḥ | ca | naḥ | magha-van | sātaye | dhāḥ // RV_3,31.19 //
mihaḥ | pāvakāḥ | pra-tatāḥ | abhūvan | svasti | naḥ | pipṛhi | pāram | āsām | indra | tvam | rathiraḥ | pāhi | naḥ | riṣaḥ | makṣu-makṣu | kṛṇuhi | go--jitaḥ | naḥ // RV_3,31.20 //
adediṣṭa | vṛtra-hā | go--patiḥ | gāḥ | antariti | kṛṣṇān | aruṣaiḥ | dhāma-bhiḥ | gāt | pra | sūnṛtāḥ | diśamānaḥ | ṛtena | duraḥ | ca | viśvāḥ | avṛṇot | apa | svāḥ // RV_3,31.21 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,31.22 //
//8//.

-RV_3:2/9-
(RV_3,32)
indra | somam | soma-pate | piba | imam | mādhyandinam | savanam | cāru | yat | te | pra-pruthya | śipreiti | magha-van | ṛjīṣin | vi-mucya | harī iti | iha | mādayasva // RV_3,32.1 //
go--āśiram | manthinam | indra | śukram | piba | somam | rarima | te | madāya | brahma-kṛtā | mārutena | gaṇena | sa-joṣāḥ | rudraiḥ | tṛpat | ā | vṛṣasva // RV_3,32.2 //
ye | te | śuṣmam | ye | taviṣīm | avardhan | arcantaḥ | indra | marutaḥ | te | ojaḥ | mādhyandine | savane | vajra-hasta | piba | rudrebhiḥ | sa-gaṇaḥ | su-śipra // RV_3,32.3 //
te | it | nu | asya | madhu-mat | vivipre | indrasya | śardhaḥ | marutaḥ | ye | āsan | yebhiḥ | vṛtrasya | iṣitaḥ | viveda | amarmaṇaḥ | manyamānasya | marma // RV_3,32.4 //
manuṣvat | indra | savanam | juṣāṇaḥ | piba | somam | śaśvate | vīryāya | saḥ | ā | vavṛtsva | hari-aśva | yajñaiḥ | saraṇyu-bhiḥ | apaḥ | arṇā | sisarṣi // RV_3,32.5 //
//9//.

-RV_3:2/10-
tvam | apaḥ | yat | ha | vṛtram | jaghanvān | atyān-iva | pra | asṛjaḥ | sartavai | ājau | śayānam | indra | caratā | vadhena | vavri-vāṃsam | pari | devīḥ | adevam // RV_3,32.6 //
yajāmaḥ | it | namasā | vṛddham | indram | bṛhantam | ṛṣvam | ajaram | yuvānam | yasya | priye | mamatuḥ | yajñiyasya | na | rodasī iti | mahimānam | mamāteiti // RV_3,32.7 //
indrasya | karma | su-kṛtā | purūṇi | vratāni | devāḥ | na | minanti | viśve | dādhāra | yaḥ | pṛthivīm | dyām | uta | imām | jajāna | sūryam | uṣasam | su-daṃsāḥ // RV_3,32.8 //
adrogha | satyam | tava | tat | mahi-tvam | sadyaḥ | yat | jātaḥ | apibaḥ | ha | somam | na | dyāvaḥ | indra | tavasaḥ | te | ojaḥ | na | ahā | na | māsāḥ | śaradaḥ | varanta // RV_3,32.9 //
tvam | sadyaḥ | apibaḥ | jataḥ | indra | madāya | somam | parame | vi-oman | yat | ha | dyāvāpṛthivī iti | ā | aviveśīḥ | atha | abhavaḥ | pūrvyaḥ | kāru-dhāyāḥ // RV_3,32.10 //
//10//.

-RV_3:2/11-
ahan | ahim | pari-śayānam | arṇaḥ | ojāyamānam | tuvi-jāta | tavyān | na | te | mahi-tvam | anu | bhūt | adha | dyauḥ | yat | anyayā | sphigyā | kṣām | avasthāḥ // RV_3,32.11 //
yajñaḥ | hi | te | indra | vardhanaḥ | bhūt | uta | priyaḥ | suta-somaḥ | miyedhaḥ | yajñena | yajñam | ava | yajñiyaḥ | san | yajñaḥ | te | vajram | ahi-hatye | āvat // RV_3,32.12 //
yajñena | indram | avasā | ā | cakre | arvāk | ā | enam | sumnāya | navyase | vavṛtyām | yaḥ | stomebhiḥ | vavṛdhe | pūrvyebhiḥ | yaḥ | madhyamebhiḥ | uta | nūtanebh iḥ // RV_3,32.13 //
viveṣa | yat | mā | dhiṣaṇā | jajāna | stavai | purā | pāryāt | indram | ahnaḥ | aṃhasaḥ | yatra | pīparat | yathā | naḥ | nāvāiva | yāntam | ubhaye | havante // RV_3,32.14 //
āpūrṇaḥ | asya | kalaśaḥ | svāhā | sektāiva | kośam | sisice | pibadhyai | sam | oṃ iti | priyāḥ | ā | avavṛtram | madāya | pra-dakṣiṇit | abhi | somāsaḥ | indram // RV_3,32.15 //
na | tvā | gabhīraḥ | puru-hūta | sindhuḥ | na | adrayaḥ | pari | santaḥ | varanta | itthā | sakhi-bhyaḥ | iṣitaḥ | yat | indra | ā | dṛḷham | cit | arujaḥ | gavyam | ūrvam // RV_3,32.16 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,32.17 //
//11//.

-RV_3:2/12-
(RV_3,33)
pra | parvatānām | uśatī iti | upa-sthāt | aśveivetyaśve--iva | visiteitivi-site | hāsamāneiti | gāvāiva | śubhre iti | mātarā | rihāṇe iti | vi-pāṭ | śutudrī | payasā | javeteiti // RV_3,33.1 //
indreṣiteitīndra-iṣite | pra-savam | bhikṣamāṇeiti | accha | samudram | rathyāiva | yāthaḥ | samārāṇe itisam-ārāṇe | ūrmi-bhiḥ | pinvamāneiti | anyā | vām | anyām | api | eti | śubhreit i // RV_3,33.2 //
accha | sindhum | mātṛ-tamām | ayāsam | vipāśam | urvīm | su-bhagām | aganma | vatsam-iva | mātarā | saṃrihāṇe itisam-rihāṇe | samānam | yonim | anu | sam-carantī // RV_3,33.3 //
enā | vayam | payasā | pinvamānāḥ | anu | yonim | deva-kṛtam | carantīḥ | na | vartave | pra-savaḥ | sarga-taktaḥ | kim-yuḥ | vipraḥ | nadyaḥ | johavīti // RV_3,33.4 //
ramadhvam | me | vacase | somyāya | ṛta-varīḥ | upa | muhūrtam | evaiḥ | pra | sindhum | accha | bṛhatī | manīṣā | avasyuḥ | ahne | kuśikasya | sūnuḥ // RV_3,33.5 //
//12//.

-RV_3:2/13-
indraḥ | asmān | aradat | vajra-bāhuḥ | apa | ahan | vṛtram | pari-dhim | nadīnām | devaḥ | anayat | savitā | su-pāṇiḥ | tasya | vayam | pra-save | yāmaḥ | urvīḥ // RV_3,33.6 //
pra-vācyam | śaśvadhā | vīryam | tat | indrasya | karma | yat | ahim | vi-vṛścat | vi | vajreṇa | pari-ṣadaḥ | jaghāna | āyan | āpaḥ | ayanam | icchamānāḥ // RV_3,33.7 //
etat | vacaḥ | jaritaḥ | mā | api | mṛṣṭhāḥ | ā | yat | te | ghoṣān | ut-tarā | yugāni | uktheṣu | kāro iti | prati | naḥ | juṣasva | mā | naḥ | ni | karitikaḥ | puruṣa-trā | namaḥ | te // RV_3,33.8 //
o iti | su | svasāraḥ | kārave | śṛṇota | yayau | vaḥ | dūrāt | anasā | rathena | ni | su | namadhvam | bhavata | su-pārāḥ | adhaḥ-akṣāḥ | sindhavaḥ | srotyābhiḥ // RV_3,33.9 //
ā | te | kāro iti | śṛṇavāma | vacāṃsi | yayātha | dūrāt | anasā | rathena | ni | te | naṃsai | pīpyānāiva | yoṣā | maryāya-iva | kanyā | śaśvacai | taitite // RV_3,33.10 //
//13//.

-RV_3:2/14-
yat | aṅga | tvā | bharatāḥ | sam-tareyuḥ | gavyan | grāmaḥ | iṣitaḥ | indra-jūtaḥ | arṣāt | aha | pra-savaḥ | sarga-taktaḥ | ā | vaḥ | vṛṇe | su-matim | yajñiyānām // RV_3,33.11 //
atāriṣuḥ | bharatāḥ | gavyavaḥ | sam | abhakta | vipraḥ | su-matim | nadīnām | pra | pinvadhvam | iṣayantīḥ | su-rādhā | ā | vakṣaṇāḥ | pṛṇadhvam | yāta | śībham // RV_3,33.12 //
ut | vaḥ | ūrmiḥ | śamyāḥ | hantu | āpaḥ | yoktrāṇi | muñcata | mā | aduḥ-kṛtau | vi-enasā | aghnyau | śūnam | ā | aratām // RV_3,33.13 //
//14//.

-RV_3:2/15-
(RV_3,34)
indraḥ | pūḥ-bhit | ā | atirat | dāsam | arkaiḥ | vidat-vasuḥ | dayamānaḥ | vi | śatrūn | brahma-jūtaḥ | tanvā | vavṛdhānaḥ | bhūri-dātraḥ | ā | apṛṇat | rodasī iti | ubhe iti // RV_3,34.1 //
makhasya | te | taviṣasya | pra | jūtim | iyarmi | vācam | amṛtāya | bhūṣan | indra | kṣitīnām | asi | mānuṣīṇām | viśām | daivīnām | uta | pūrva-yāvā // RV_3,34.2 //
indraḥ | vṛtram | avṛṇot | śardha-nītiḥ | pra | māyinām | amināt | varpa-nītiḥ | ahan | vi-aṃsam | uśadhak | vaneṣu | āviḥ | dhenāḥ | akṛṇot | rāmyāṇām // RV_3,34.3 //
indraḥ | svaḥ-sā | janayan | ahāni | jigāya | uśik-bhiḥ | pṛtanāḥ | abhiṣṭiḥ | pra | arocayat | manave | ketum | ahnām | avindat | jyotiḥ | bṛhate | raṇāya // RV_3,34.4 //
indraḥ | tujaḥ | barhaṇāḥ | ā | viveśa | nṛ-vat | dadhānaḥ | naryā | purūṇi | acetayat | dhiyaḥ | imāḥ | jaritre | pra | imam | varṇam | atirat | śukram | āsām // RV_3,34.5 //
//15//.

-RV_3:2/16-
mahaḥ | mahāni | panayanti | asya | indrasya | karma | su-kṛtā | purūṇi | vṛjanena | vṛjinān | sam | pipeṣa | māyābhiḥ | dasyūṃn | abhibhūti-ojāḥ // RV_3,34.6 //
yudhā | indraḥ | mahnā | varivaḥ | cakāra | devebhyaḥ | sat-patiḥ | carṣaṇi-prāḥ | vivasvataḥ | sadane | asya | tāni | viprāḥ | ukthebhiḥ | kavayaḥ | gṛṇanti // RV_3,34.7 //
satrāsaham | vareṇyam | sahaḥ-dām | sasavāṃsam | svaḥ | apaḥ | ca | devīḥ | sasāna | yaḥ | pṛthivīm | dyām | uta | imām | indram | madanti | anu | dhī-raṇāsaḥ // RV_3,34.8 //
sasāna | atyān | uta | sūryam | sasāna | indraḥ | sasāna | puru-bhojasam | gām | hiraṇyayam | uta | bhogam | sasāna | hatvī | dasyūn | pra | ayam | varṇam | āvat // RV_3,34.9 //
indraḥ | oṣadhīḥ | asanot | ahāni | vanaspatīn | asanot | antarikṣam | bibheda | valam | nunude | vi-vācaḥ | atha | abhavat | damitā | abhi-kratūnām // RV_3,34.10 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,34.11 //
//16//.

-RV_3:2/17-
(RV_3,35)
tiṣṭha | harī iti | rathe | ā | yujyamānā | yāhi | vāyuḥ | na | ni-yutaḥ | naḥ | accha | pibāsi | andhaḥ | abhi-sṛṣṭaḥ | asme iti | indra | svāhā | rarima | te | madāya // RV_3,35.1 //
upa | ajirā | puru-hūtāya | saptī iti | harī iti | rathasya | dhūḥ-su | ā | yunajmi | dravat | yathā | sam-bhṛtam | viśvataḥ | cit | upa | imam | yajñam | ā | vahātaḥ | indram // RV_3,35.2 //
upo iti | nayasva | vṛṣaṇā | tapuḥ-pā | uta | īm | ava | tvam | vṛṣabha | svadhāvaḥ | grasetām | aśvā | vi | muca | iha | śoṇā | dive--dive | sa-dṛśīḥ | addhi | dhānāḥ // RV_3,35.3 //
brahmaṇā | te | brahma-yujā | yunajmi | harī iti | sakhāyā | sadha-māde | āśū iti | sthiram | ratham | sukham | indra | adhi-tiṣṭhan | pra-jānan | vidvām | upa | yāhi | somam // RV_3,35.4 //
mā | te | harī iti | vṛṣaṇā | vīta-pṛṣṭhā | ni | rīraman | yajamānāsaḥ | anye | ati-āyāhi | śaśvataḥ | vayam | te | aram | sutebhiḥ | kṛṇavāma | somaiḥ // RV_3,35.5 //
//17//.

-RV_3:2/18-
tava | ayam | somaḥ | tvam | ā | ihi | arvāṅ | śaśvat-tamam | su-manāḥ | asya | pāhi | asmin | yajñe | barhiṣi | ā | ni-sadya | dadhiṣva | imam | jaṭhare | indum | indra // RV_3,35.6 //
stīrṇam | te | barhiḥ | sutaḥ | indra | somaḥ | kṛtāḥ | dhānāḥ | attave | te | hari-bhyām | tat-okase | puru-śākāya | vṛṣṇe | marutvate | tubhyam | rātā | havīṃṣi // RV_3,35.7 //
imam | naraḥ | parvatāḥ | tubhyam | āpaḥ | sam | indra | gobhiḥ | madhu-mantam | akran | tasya | āgatya | su-manāḥ | ṛṣva | pāhi | pra-jānan | vidvān | pathyāḥ | anu | svāḥ // RV_3,35.8 //
yān | ā | abhajaḥ | marutaḥ | indra | some | ye | tvām | avardhan | abhavan | gaṇaḥ | te | tebhiḥ | etam | sa-joṣāḥ | vāvaśānaḥ | agneḥ | piba | jihvayā | somam | indra // RV_3,35.9 //
indra | piba | svadhayā | cit | sutasya | agneḥ | vā | pāhi | jihvayā | yajatra | adhvaryoḥ | vā | pra-yatam | śakra | hastāt | hotuḥ | vā | yajñam | haviṣaḥ | juṣasva // RV_3,35.10 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,35.11 //
//18//.

-RV_3:2/19-
(RV_3,36)
imām | oṃ iti | su | pra-bhṛtim | sātaye | dhāḥ | śaśvat-śaśvat | ūti-bhiḥ | yādamānaḥ | sute--sute | vavṛdhe | vardhanebhiḥ | yaḥ | karma-bhiḥ | mahat-bhiḥ | su-śrutaḥ | bhūt // RV_3,36.1 //
indrāya | somāḥ | pra-divaḥ | vidānāḥ | ṛbhuḥ | yebhiḥ | vṛṣa-parvā | vi-hāyāḥ | pra-yamyamānān | prati | su | gṛbhāya | indra | piba | vṛṣa-dhūtasya | vṛṣṇaḥ // RV_3,36.2 //
piba | vardhasva | tava | gha | sutāsaḥ | indra | somāsaḥ | prathamāḥ | uta | ime | yathā | apibaḥ | pūrvyān | indra | somān | eva | pāhi | panyaḥ | adya | navīyān // RV_3,36.3 //
mahān | amatraḥ | vṛjane | vi-rapśī | ugram | śavaḥ | patyate | dhṛṣṇu | ojaḥ | na | aha | vivyāca | pṛthivī | cana | enam | yat | somāsaḥ | hari-aśvam | amandan // RV_3,36.4 //
mahān | ugraḥ | vavṛdhe | vīryāya | sam-ācakre | vṛṣabhaḥ | kāvyena | indraḥ | bhagaḥ | vāja-dāḥ | asya | gāvaḥ | pra | jayante | dakṣiṇāḥ | asya | pūrvīḥ // RV_3,36.5 //
//19//.

-RV_3:2/20-
pra | yat | sindhavaḥ | pra-savam | yathā | āyan | āpaḥ | samudram | rathyāiva | jagmuḥ | ataḥ | cit | indraḥ | sadasaḥ | varīyān | yat | īm | somaḥ | pṛṇati | dugdhaḥ | aṃśuḥ // RV_3,36.6 //
samudreṇa | sindhavaḥ | yādamānāḥ | indrāya | somam | suṣutam | bharantaḥ | aṃśum | duhanti | hastinaḥ | bharitraiḥ | madhvaḥ | punanti | dhārayā | pavitraiḥ // RV_3,36.7 //
hradāḥ-iva | kukṣayaḥ | soma-dhānāḥ | sam | īm iti | vivyāca | savanā | purūṇi | annā | yat | indraḥ | prathamā | vi | āśa | vṛtram | jaghanvān | avṛṇīta | somam // RV_3,36.8 //
ā | tu | bhara | mākiḥ | etat | pari | sthāt | vidma | hi | tvā | vasu-patim | vasūnām | indra | yat | te | māhinam | datram | asti | asmabhyam | tat | hari-aśva | pra | yandh i // RV_3,36.9 //
asme iti | pra | yandhi | magha-van | ṛjīṣin | indra | rāyaḥ | viśva-vārasya | bhūreḥ | asme iti | śatam | śaradaḥ | jīvase | dhāḥ | asme iti | vīrān | śaśvataḥ | indra | śiprin // RV_3,36.10 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,36.11 //
//20//.

-RV_3:2/21-
(RV_3,37)
vārtra-hatyāya | śavase | pṛtanāsahyāya | ca | indra | tvā | varayāmasi // RV_3,37.1 //
arvācīnam | su | te | manaḥ | uta | cakṣuḥ | śatakrato itiśata-krato | indra | kṛṇvantu | vāghataḥ // RV_3,37.2 //
nāmāni | te | śatakrato itiśata-krato | viśvābhiḥ | gīḥ-bhiḥ | īmahe | indra | abhimāti-sahye // RV_3,37.3 //
puru-stutasya | dhāma-bhiḥ | śatena | mahayāmasi | indrasya | carṣaṇi-dhṛtaḥ // RV_3,37.4 //
indram | vṛtrāya | hantave | puru-hūtam | upa | bruve | bhareṣu | vāja-sātaye // RV_3,37.5 //
//21//.

-RV_3:2/22-
vājeṣu | sasahiḥ | bhava | tvām | īmahe | śatakrato itiśata-krato | indra | vṛtrāya | hantave // RV_3,37.6 //
dyumneṣu | pṛtanājye | pṛtsutūrṣu | śravaḥ-su | ca | indra | sākṣva | abhi-mātiṣu // RV_3,37.7 //
śuṣmin-tamam | na | ūtaye | dyumninam | pāhi | jāgṛvim | indra | somam | śatakrato itiśata-krato // RV_3,37.8 //
indriyāṇi | śatakrato itiśata-krato | yā | te | janeṣu | pañca-su | indra | tāni | te | ā | vṛṇe // RV_3,37.9 //
agan | indra | śravaḥ | bṛhat | dyumnam | dadhiṣva | dustaram | ut | te | śuṣmam | tirāmasi // RV_3,37.10 //
arvāvataḥ | naḥ | ā | gahi | atho iti | śakra | parāvataḥ | oṃ iti | lokaḥ | yaḥ | te | adri-vaḥ | indra | iha | tataḥ | ā | gahi // RV_3,37.11 //
//22//.

-RV_3:2/23-
(RV_3,38)
abhi | taṣṭāiva | dīdhaya | manīṣām | atyaḥ | na | vājī | su-dhuraḥ | jihānaḥ | abh i | priyāṇi | marmṛśat | parāṇi | kavīn | icchāmi | sam-dṛśe | su-medhāḥ // RV_3,38.1 //
inā | uta | pṛccha | janima | kavīnām | manaḥ-dhṛtaḥ | su-kṛtaḥ | takṣata | dyām | imāḥ | oṃ iti | te | pra-nyaḥ | vardhamānāḥ | manaḥ-vātāḥ | adha | nu | dharmaṇi | gman // RV_3,38.2 //
ni | sīm | it | atra | guhyā | dadhānāḥ | uta | kṣatrāya | rodasī iti | sam | añjan | sam | mātrābhiḥ | mamire | yemuḥ | urvī iti | antaḥ | mahī | samṛteitisam-ṛte | dhāyase | dhuḥ // RV_3,38.3 //
ātiṣṭhantam | pari | viśve | abhūṣan | śriyaḥ | vasānaḥ | carati | sva-rociḥ | mahat | tat | vṛṣṇaḥ | asurasya | nāma | ā | viśva-rūpaḥ | amṛtāni | tasthau // RV_3,38.4 //
asūta | pūrvaḥ | vṛṣabhaḥ | jyāyān | imāḥ | asya | śurudhaḥ | santi | pūrvīḥ | d ivaḥ | napātā | vidathasya | dhībhiḥ | kṣatram | rājānā | pra-divaḥ | dadhātheiti // RV_3,38.5 //
//23//.

-RV_3:2/24-
trīṇi | rājānā | vidathe | purūṇi | pari | viśvāni | bhūṣathaḥ | sadāṃsi | apaśyam | atra | manasā | jaganvān | vrate | gandharvān | api | vāyu-keśān // RV_3,38.6 //
tat | it | nu | asya | vṛṣabhasya | dhenoḥ | ā | nāma-bhiḥ | mamire | sakmyam | goḥ | anyat-anyat | asuryam | vasānāḥ | ni | māyinaḥ | mamire | rūpam | asmin // RV_3,38.7 //
at | it | nu | asya | savituḥ | nakiḥ | me | hiraṇyayīm | amatim | yām | aśiśret | ā | su-stutī | rodasī iti | viśvaminve itiviśvam-inve | api-iva | yoṣā | janimāni | vavre // RV_3,38.8 //
yuvam | pratnasya | sādhathaḥ | mahaḥ | yat | daivī | svastiḥ | pari | ṇaḥ | syātam | gopājihvasya | tasthuṣaḥ | vi-rūpā | viśve | paśyanti | māyinaḥ | kṛtāni // RV_3,38.9 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,38.10 //
//24//.

-RV_3:2/25-
(RV_3,39)
indram | matiḥ | hṛdaḥ | ā | vacyamānā | accha | patim | stoma-taṣṭā | jigāti | yā | jāgṛviḥ | vidathe | śasyamānā | indra | yat | te | jāyate | viddhi | tasya // RV_3,39.1 //
divaḥ | cit | ā | pūrvyā | jāyamānā | vi | jāgṛviḥ | vidatheśasyamānā | bhadrā | vastrāṇi | arjunā | vasānā | sā | iyam | asme iti | sana-jā | pitryā | dhīḥ // RV_3,39.2 //
yamā | cit | atra | yama-sūḥ | asūta | jihvāyā | agram | patat | ā | hi | asthāt | vapūṃṣi | jātā | mithunā | saceteiti | tamaḥ-hanā | tapuṣaḥ | budhne | āitā // RV_3,39.3 //
nakiḥ | eṣām | ninditā | martyeṣu | ye | asmākam | pitaraḥ | goṣu | yodhāḥ | indraḥ | eṣām | dṛṃhitā | māhina-vān | ut | gotrāṇi | sasṛje | daṃsanāvān // RV_3,39.4 //
sakhā | ha | yatra | sakhi-bhiḥ | nava-gvaiḥ | abhi-jñu | ā | satva-bhiḥ | gāḥ | anu-gman | satyam | tat | indraḥ | daśa-bhiḥ | daśa-gvaiḥ | sūryam | viveda | tamasi | kṣiyantam // RV_3,39.5 //
//25//.

-RV_3:2/26-
indraḥ | madhu | sam-bhṛtam | usriyāyām | pat-vat | viveda | śapha-vat | name | goḥ | guhā | hitam | guhyam | gūḷham | ap-su | haste | dadhe | dakṣiṇe | dakṣiṇa-vān // RV_3,39.6 //
jyotiḥ | vṛṇīta | tamasaḥ | vi-jānan | āre | syama | duḥ-itāt | abhīke | imāḥ | giraḥ | soma-pāḥ | soma-vṛddha | juṣasva | indra | puru-tamasya | kāroḥ // RV_3,39.7 //
jyotiḥ | yajñāya | rodasī iti | anu | syāt | āre | syāma | duḥ-itasya | bhūreḥ | bhūri | cit | hi | tujataḥ | martyasya | su-pārāsaḥ | vasavaḥ | barhaṇāvat // RV_3,39.8 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,39.9 //
//26//.




-RV_3:3/1-
(RV_3,40)
indra | tvā | vṛṣabham | vayam | sute | some | havāmahe | saḥ | pāhi | madhvaḥ | andhasaḥ // RV_3,40.1 //
indra | kratu-vidam | sutam | somam | harya | puru-stuta | piba | ā | vṛṣasva | tatṛpim // RV_3,40.2 //
indra | pra | naḥ | dhita-vānam | yajñam | viśvebhiḥ | devebhiḥ | tira | stavāna | viśpate // RV_3,40.3 //
indra | somāḥ | sutāḥ | ime | tava | pra | yanti | sat-pate | kṣayam | candrāsaḥ | indavaḥ // RV_3,40.4 //
dadhiṣva | jaṭhare | sutam | somam | indra | vareṇyam | tava | dyukṣāsaḥ | indavaḥ // RV_3,40.5 //
//1//.

-RV_3:3/2-
girvaṇaḥ | pāhi | naḥ | sutam | madhoḥ | dhārābhiḥ | ajyase | indra | tvādātam | it | yaśaḥ // RV_3,40.6 //
abhi | dyumnāni | vaninaḥ | indram | sacante | akṣitā | pītvī | somasya | vavṛdhe // RV_3,40.7 //
arvāvataḥ | naḥ | ā | gahi | parāvataḥ | ca | vṛtrahan | imāḥ | juṣasva | naḥ | giraḥ // RV_3,40.8 //
yat | antarā | parāvatam | arvāvatam | ca | hūyase | indra | iha | tataḥ | ā | gahi // RV_3,40.9 //
//2//.

-RV_3:3/3-
(RV_3,41)
ā | tu | naḥ | indra | madryak | huvānaḥ | soma-pītaye | hari-bhyām | yāhi | adri-vaḥ // RV_3,41.1 //
sattaḥ | hotā | naḥ | ṛtviyaḥ | tistire | barhiḥ | ānuṣak | ayujran | prātaḥ | adrayaḥ // RV_3,41.2 //
imā | brahma | brahma-vāhaḥ | kriyante | ā | barhiḥ | sīda | vīhi | śūra | puroḷāśam // RV_3,41.3 //
rarandhi | savaneṣu | naḥ | eṣu | stomeṣu | vṛtrahan | uktheṣu | indra | girvaṇaḥ // RV_3,41.4 //
matayaḥ | soma-pām | urum | rihanti | śavasaḥ | patim | indram | vatsam | na | mātaraḥ // RV_3,41.5 //
//3//.

-RV_3:3/4-
saḥ | mandasva | hi | andhasaḥ | rādhase | tanvā | mahe | na | stotāram | nide | karaḥ // RV_3,41.6 //
vayam | indra | tvāyavaḥ | haviṣmantaḥ | jarāmahe | uta | tvam | ama-yuḥ | vaso iti // RV_3,41.7 //
mā | āre | asmat | vi | mumucaḥ | hari-priya | ārvāṅ | yāhi | indra | svadhāvaḥ | matsva | iha // RV_3,41.8 //
arvāñcam | tvā | su-khe | rathe | vahatām | indra | keśinā | ghṛtasnūitighṛta-snū | barhiḥ | āsade // RV_3,41.9 //
//4//.

-RV_3:3/5-
(RV_3,42)
upa | naḥ | sutam | ā | gahi | somam | indra | go--āśiram | hari-bhyām | yaḥ | te | asma-yuḥ // RV_3,42.1 //
tam | indra | madam | ā | gahi barhiḥ-sthām | grāva-bhiḥ | sutam | kuvit | nu | asya | tṛṣṇavaḥ // RV_3,42.2 //
indram | itthā | giraḥ | mama | accha | aguḥ | iṣitāḥ | itaḥ | āvṛte | soma-pītaye // RV_3,42.3 //
indram | somasya | pītaye | stomaiḥ | iha | havāmahe | ukthebhiḥ | kuvit | āgamat // RV_3,42.4 //
indra | somāḥ | sutāḥ | ime | tān | dadhiṣva | śatakrato itiśata-krato | jaṭhare | vājinīvaso itivājinī-vaso // RV_3,42.5 //
//5//.

-RV_3:3/6-
vidma | hi | tvā | dhanam-jayam | vājeṣu | dadhṛṣam | kave | adha | te | sumnam | īmahe // RV_3,42.6 //
imam | indra | go--āśiram | yava-āśiram | ca | naḥ | piba | āgatya | vṛṣa-bhiḥ | sutam // RV_3,42.7 //
tubhya | it | indra | sve | okye | somam | codāmi | pītaye | eṣaḥ | rarantu | te | hṛdi // RV_3,42.8 //
tvām | sutasya | pītaye | pratnam | indra | havāmahe | kuśikāsaḥ | avasyavaḥ // RV_3,42.9 //
//6//.

-RV_3:3/7-
(RV_3,43)
ā | yāhi | arvāṅ | upa | vandhure--sthāḥ | tava | it | anu | pra-divaḥ | soma-peyam | priyā | sakhāyā | vi | muca | upa | barhiḥ | tvām | ime | havya-vāhaḥ | havante // RV_3,43.1 //
ā | yāhi | pūrvīḥ | ati | carṣaṇīḥ | ā | aryaḥ | āśiṣaḥ | upa | naḥ | hari-bhyām | imāḥ | hi | tvā | matayaḥ | stoma-taṣṭāḥ | indra | havante | sakhyam | juṣāṇāḥ // RV_3,43.2 //
ā | naḥ | yajñam | namaḥ-vṛdham | sa-joṣāḥ | indra | deva | hari-bhiḥ | yāhi | tūyam | aham | hi | tvā | mati-bhiḥ | johavīmi | ghṛta-prayāḥ | sadha-māde | madhūnām // RV_3,43.3 //
ā | ca | tvām | etā | vṛṣaṇā | vahātaḥ | harī iti | sakhāyā | su-dhurā | su-aṅgā | dhānāvat | indraḥ | savanam | juṣāṇaḥ | sakhā | sakhyuḥ | śṛṇavat | vandanāni // RV_3,43.4 //
kuvit | mā | gopām | karase | janasya | kuvit | rājānam | magha-van | ṛjīṣin | kuvit | mā | ṛṣim | papi-vāṃsam | sutasya | kuvit | me | vasvaḥ | amṛtasya | śikṣāḥ // RV_3,43.5 //
ā | tvā | bṛhantaḥ | harayaḥ | yujānāḥ | arvāk | indra | sadha-mādaḥ | vahantu | pra | ye | dvitā | divaḥ | ṛñjanti | ātāḥ | su-sammṛṣṭāsaḥ | vṛṣabhasya | mūrāḥ // RV_3,43.6 //
indra | piba | vṛṣa-dhūtasya | vṛṣṇaḥ | ā | yam | te | śyenaḥ | uśate | jabhāra | yasya | made | cyāvayasi | pra | kṛṣṭīḥ | yasya | made | apa | gotrā | vavartha // RV_3,43.7 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,43.8 //
//7//.

-RV_3:3/8-
(RV_3,44)
ayam | te | astu | haryataḥ | somaḥ | ā | hari-bhiḥ | sutaḥ | juṣāṇaḥ | indra | hari-bhiḥ | naḥ | ā | gahi | ā | tiṣṭha | haritam | ratham // RV_3,44.1 //
haryan | uṣasam | arcayaḥ | sūryam | haryan | arocayaḥ | vidvān | cikitvān | hari-aśva | vardhase | indra | viśvā | abhi | śriyaḥ // RV_3,44.2 //
dyām | indraḥ | hari-dhāyasam | pṛthivīm | hari-varpasam | adhārayat | hari toḥ | bhūri | bhojanam | yayoḥ | antaḥ | hariḥ | carat // RV_3,44.3 //
jajñānaḥ | haritaḥ | vṛṣā | viśvam | ā | bhāti | rocanam | hari-aśvaḥ | haritam | dhatte | āyudham | ā | vajram | bāhvoḥ | harim // RV_3,44.4 //
indraḥ | haryantam | arjunam | vajram | śukraiḥ | abhi-vṛtam | apa | avṛṇot | hari-bhiḥ | adri-bhiḥ | sutam | ut | gāḥ | hari-bhiḥ | ājata // RV_3,44.5 //
//8//.

-RV_3:3/9-
(RV_3,45)
ā | mandraiḥ | indra | hari-bhiḥ | yāhi | mayūraroma-bhiḥ | mā | tvā | ke | cit | ni | yaman | vim | na | pāśinaḥ | ati | dhanva-iva | tān | ihi // RV_3,45.1 //
vṛtra-khādaḥ | valam-rujaḥ | purām | darmaḥ | apām | ajaḥ | sthātā | rathasya | haryoḥ | abhi-svare | indraḥ | dṛḷhā | cit | ārujaḥ // RV_3,45.2 //
gambhīrān | udadhīn-iva | kratum | puṣyasi | gāḥ-iva | pra | su-gopāḥ | yavasam | dhenavaḥ | yathā | hradam | kulyāḥ-iva | āśata // RV_3,45.3 //
ā | naḥ | tujam | rayim | bhara | aṃśam | na | prati-jānate | vṛkṣam | pakvam | phalam | aṅkī-iva | dhūnuhi | indra | sam-pāraṇam | vasu // RV_3,45.4 //
sva-yuḥ | indra | sva-rāṭ | asi | smat-diṣṭiḥ | svayaśaḥ-taraḥ | saḥ | vavṛdhānaḥ | ojasā | puru-stuta | bhava | naḥ | suśravaḥ-tamaḥ // RV_3,45.5 //
//9//.

-RV_3:3/10-
(RV_3,46)
yudhmasya | te | vṛṣabhasya | sva-rājaḥ | ugrasya | yūnaḥ | sthavirasya | ghṛṣveḥ | ajūryataḥ | vajriṇaḥ | vīryāṇi | indra | śrutasya | mahataḥ | mahāni // RV_3,46.1 //
mahān | asi | mahiṣa | vṛṣṇyebhiḥ | dhana-spṛt | ugra | sahamānaḥ | anyān | ekaḥ | viśvasya | bhuvanasya | rājā | saḥ | yodhayā | ca | kṣayayā | ca | janān // RV_3,46.2 //
pra | mātrābhiḥ | ririce | rocamānaḥ | pra | devebhiḥ | viśvataḥ | aprati-itaḥ | pra | majmanā | divaḥ | indraḥ | pṛthivyāḥ | pra | uroḥ | mahaḥ | antarikṣāt | ṛjīṣī // RV_3,46.3 //
urum | gabhīram | januṣā | abhi | ugram | viśva-vyacasam | avatam | matīnām | indram | somāsaḥ | pra-divi | sutāsaḥ | samudram | na | sravataḥ | ā | viśanti // RV_3,46.4 //
yam | somam | indra | pṛthivīdyāvā | garbham | na | mātā | bibhṛtaḥ | tvāyā | tam | te | hinvanti | tam | oṃ iti | te | mṛjanti | adhvaryavaḥ | vṛṣabha | pātavai | oṃ iti // RV_3,46.5 //
//10//.

-RV_3:3/11-
(RV_3,47)
marutvān | indra | vṛṣabhaḥ | raṇāya | piba | somam | anu-svadham | madāya | ā | siñcasva | jaṭhare | madhvaḥ | ūrmim | tvam | rājā | asi | pra-divaḥ | sutānām // RV_3,47.1 //
sa-joṣāḥ | indra | sa-gaṇaḥ | marut-bhiḥ | somam | piba | vṛtra-hā | śūra | vidvān | jahi | śatrūn | apa | mṛdhaḥ | nudasva | atha | abhayam | kṛṇuhi | viśvataḥ | naḥ // RV_3,47.2 //
uta | ṛtu-bhiḥ | ṛtu-pāḥ | pāhi | somam | indra | devebhiḥ | sakhi-bhiḥ | sutam | naḥ | yān | ā | abhajaḥ | marutaḥ | ye | tvā | anu | ahan | vṛtram | adadhuḥ | tubhyam | ojaḥ // RV_3,47.3 //
ye | tvā | ahi-hatye | magha-van | avardhan | ye | śāmbare | harivaḥ | ye | go--iṣṭau | ye | tvā | nnam | anu-madantiḥviprāḥḥpibaḥindraḥsomamḥsa-gaṇaḥḥmarut-bhiḥ // RV_3,47.4 //
marutvantam | vṛṣabham | vavṛdhānam | akava-arim | divyam | śāsam | indram | viśvāsaham | avase | nūtanāya | ugram | sahaḥ-dām | iha | tam | huvema // RV_3,47.5 //
//11//.

-RV_3:3/12-
(RV_3,48)
sadyaḥ | ha | jataḥ | vṛṣabhaḥ | kanīnaḥ | pra-bhartum | āvat | andhasaḥ | sutasya | sādhoḥ | piba | prati-kāmam | yathā | te | rasa-āśiraḥ | prathamam | somyasya // RV_3,48.1 //
yat | jāyathāḥ | tat | ahaḥ | asya | kāme | aṃśoḥ | pīyūṣam | apibaḥ | giri-sthām | tam | te | mātā | pari | yoṣā | janitrī | mahaḥ | pituḥ | dame | ā | asiñcat | agre // RV_3,48.2 //
upa-sthāya | mātaram | annam | aiṭa | tigmam | apaśyat | abhi | somam | ūdhaḥ | pra-yavayan | acarat | gṛtsaḥ | anyān | mahāni | cakre | purudha-pratīkaḥ // RV_3,48.3 //
ugraḥ | turāṣāṭ | abhibhūti-ojāḥ | yathāvaśam | tanvam | cakre | eṣaḥ | tvaṣṭāram | indraḥ | januṣā | abhi-bhūya | āmuṣya | somam | apibat | camūṣu // RV_3,48.4 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,48.5 //
//12//.

-RV_3:3/13-
(RV_3,49)
śaṃsā | mahām | indram | yasmin | viśvāḥ | ā | kṛṣṭayaḥ | soma-pāḥ | kāmam | avyan | yam | su-kratum | dhiṣaṇe | vibhva-taṣṭam | ghanam | vṛtrāṇām | janayanta | devāḥ // RV_3,49.1 //
yam | nu | nakiḥ | pṛtanāsu | sva-rājam | dvitā | tarati | nṛ-tamam | hari-sthām | ina-tamaḥ | satva-bhiḥ | yaḥ | ha | śūṣaiḥ | pṛthu-jrayāḥ | amināt | āyuḥ | dasyoḥ // RV_3,49.2 //
saha-vā | pṛt-su | taraṇiḥ | na | arvā | vi-ānaśī iti | rodasī iti | mehanāvān | bhagaḥ | na | kāre | havyaḥ | matīnām | pitāiva | cāruḥ | su-havaḥ | vayaḥ-dhāḥ // RV_3,49.3 //
dhartā | divaḥ | rajasaḥ | pṛṣṭaḥ | ūrdhvaḥ | rathaḥ | na | vāyuḥ | vasu-bhiḥ | niyutvān | kṣapām | vastā | janitā | sūryasya | vi-bhaktā | bhāgam | dhiṣaṇāiva | vājam // RV_3,49.4 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,49.5 //
//13//.

-RV_3:3/14-
(RV_3,50)
indraḥ | svāhā | pibatu | yasya | somaḥ | āgatya | tumraḥ | vṛṣabhaḥ | marutvān | ā | uru-vyacāḥ | pṛṇatām | ebhiḥ | annaiḥ | ā | asya | haviḥ | tanvaḥ | kāmam | ṛdhyāḥ // RV_3,50.1 //
ā | te | saparyū iti | javase | yunajmi | yayoḥ | anu | pra-divaḥ | śruṣṭim | āvaḥ | iha | tvā | dheyuḥ | harayaḥ | su-śipra | piba | tu | asya | su-sutasya | cāroḥ // RV_3,50.2 //
gobhiḥ | mimikṣum | dadhire | su-pāram | indram | jyaiṣṭhyāya | dhāyase | gṛṇānāḥ | mandānaḥ | somam | papi-vān | ṛjīṣin | sam | asmabhyam | purudhā | gāḥ | iṣaṇya // RV_3,50.3 //
imam | kāmam | mandaya | gobhiḥ | aśvaiḥ | candra-vatā | rādhasā | paprathaḥ | ca | svaḥ-yavaḥ | mati-bhiḥ | tubhyam | viprāḥ | indrāya | vāhaḥ | kuśikāsaḥ | akran // RV_3,50.4 //
śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // RV_3,50.5 //
//14//.

-RV_3:3/15-
(RV_3,51)
carṣaṇi-dhṛtam | magha-vānam | ukthyam | indram | giraḥ | bṛhatīḥ | abhi | anūṣata | vavṛdhanam | puru-hūtam | suvṛkti-bhiḥ | amartyam | jaramāṇam | dive--dive // RV_3,51.1 //
śata-kratum | arṇavam | śākinam | naram | giraḥ | me | indram | upa | yanti | viśvataḥ | vāja-sanim | pūḥ-bhidam | tūrṇim | ap-turam | dhāma-sācam | abhi-ṣācam | svaḥ-vidam // RV_3,51.2 //
ākare | vasoḥ | jaritā | panasyate | anehasaḥ | stubhaḥ | indraḥ | duvasyat i | vivasvataḥ | sadane | ā | hi | pipriye | satrāsaham | abhimāti-hanam | stuhi // RV_3,51.3 //
nṛṇām | oṃ iti | tvā | nṛ-tamam | gīḥ-bhiḥ | ukthaiḥ | abhi | pra | vīram | arcata | sa-bādhaḥ | sam | sahase | puru-māyaḥ | jihīte | namaḥ | asya | pra-divaḥ | ekaḥ | īśe // RV_3,51.4 //
pūrvīḥ | asya | niḥ-sidhaḥ | martyeṣu | puru | vasūni | pṛthivī | bibharti | indrāya | dyāvaḥ | oṣadhīḥ | uta | āpaḥ | rayim | rakṣanti | jīrayaḥ | vanāni // RV_3,51.5 //
//15//.

-RV_3:3/16-
tubhyam | brahmāṇi | giraḥ | indra | tubhyam | satrā | dadhire | hari-vaḥ | juṣasva | bodhi | āpiḥ | avasaḥ | nūtanasya | sakhe | vaso iti | jaritṛ-bhyaḥ | vayaḥ | dhāḥ // RV_3,51.6 //
indra | marutvaḥ | iha | pāhi | somam | yathā | śāryāte | apibaḥ | sutasya | tava | pra-nītī | tava | śūra | śarman | ā | vivāsanti | kavayaḥ | su-yajñāḥ // RV_3,51.7 //
saḥ | vāvaśānaḥ | iha | pāhi | somam | marut-bhiḥ | indra | sakhi-bhiḥ | sutam | naḥ | jātam | yat | tvā | pari | devāḥ | abhūṣan | mahe | bharāya | puru-hūta | viśve // RV_3,51.8 //
ap-tūrye | marutaḥ | āpiḥ | eṣaḥ | amandan | indram | anu | dāti-vārāḥ | tebhiḥ | sākam | pibatu | vṛtra-khādaḥ | sutam | somam | dāśuṣaḥ | sve | sadha-sthe // RV_3,51.9 //
idam | hi | anu | ojasā | sutam | rādhānām | pate | piba | tu | asya | girvaṇaḥ // RV_3,51.10 //
yaḥ | te | anu | svadhām | asat | sute | ni | yaccha | tanvam | saḥ | tvā | mamattu | somyam // RV_3,51.11 //
pra | te | aśnotu | kukṣyoḥ | pra | indra | brahmaṇā | śiraḥ | pra | bāhū iti | śūra | rādhase // RV_3,51.12 //
//16//.

-RV_3:3/17-
(RV_3,52)
dhānāvantam | karambhiṇam | apūpa-vantam | ukthinam | indra | prātaḥ | juṣasva | naḥ // RV_3,52.1 //
puroḷāsam | pacatyam | juṣasva | indra | ā | gurasva | ca | tubhyam | havyāni | s israte // RV_3,52.2 //
puroḷāsam | ca | naḥ | ghasaḥ | joṣayāse | giraḥ | ca | naḥ | vadhūyuḥ-iva | yoṣaṇām // RV_3,52.3 //
puroḷāsam | sana-śruta | prātaḥ-sāve | juṣasva | naḥ | indra | kratuḥ | hi | te | bṛhan // RV_3,52.4 //
mādhyandinasya | savanasya | dhānāḥ | puroḷāsam | indra | kṛṣva | iha | cārum | pra | yat | stotā | jaritā | tūrṇi-arthaḥ | vṛṣa-yamāṇaḥ | upa | gīḥ-bhiḥ | īṭe // RV_3,52.5 //
//17//.

-RV_3:3/18-
tṛtīye | dhānāḥ | savane | puru-stuta | puroḷāśam | āhutam | mamahasva | naḥ | ṛbhu-mantam | vāja-vantam | tvā | kave | prayasvantaḥ | upa | śikṣema | dhīti--bhiḥ // RV_3,52.6 //
pūṣaṇ-vate | te | cakṛma | karambham | hari-vate | hari-aśvāya | dhānāḥ | apūpam | addhi | sa-gaṇaḥ | marut-bhiḥ | somam | piba | vṛtra-hā | śūra | vidvān // RV_3,52.7 //
prati | dhānāḥ | bharata | tūyam | asmai | puroḷāśam | vīra-tamāya | nṛṇām | dive--dive | sa-dṛśīḥ | indra | tubhyam | vardhantu | tvā | soma-peyāya | dhṛṣṇo iti // RV_3,52.8 //
//18//.

-RV_3:3/19-
(RV_3,53)
indrāparvatā | bṛhatā | rathena | vāmīḥ | iṣaḥ | ā | vahatam | su-vīrāḥ | vītam | havyāni | adhvareṣu | devā | vardhethām | gīḥ-bhiḥ | iḷiyā | madantā // RV_3,53.1 //
tiṣṭha | su | kam | magha-van | mā | parā | gāḥ | somasya | nu | tvā | su-sutasya | yakṣi | pituḥ | na | putraḥ | sicam | ā | rabhe | te | indra | svādiṣṭhayā | girā | śacī-vaḥ // RV_3,53.2 //
śaṃsāva | adhvaryo iti | prati | me | gṛṇīhi | indrāya | vāhaḥ | kṛṇavāva | juṣṭam | ā | idam | barhiḥ | yajamānasya | sīda | atha | ca | bhūt | uktham | indrāya | śastam // RV_3,53.3 //
jāyā | it | astam | magha-van | sā | it | oṃ iti | yoniḥ | tat | it | tvā | yuktāḥ | harayaḥ | vahantu | yadā | kadā | ca | sunavāma | somam | agn | tvā | dūtaḥ | dhanvāti | accha // RV_3,53.4 //
parā | yāhi | magha-van | ā | ca | yāhi | indra | bhrātaḥ | ubhayatra | te | artham | yatra | rathasya | bṛhataḥ | ni-dhānam | vi-mocanam | vājinaḥ | rāsabhasya // RV_3,53.5 //
//19//.

-RV_3:3/20-
apāḥ | somam | astam | indra | pra | yāhi | kalyāṇīḥ | jāyā | su-raṇam | gṛhe | te | yatra | rathasya | bṛhataḥ | ni-dhānam | vi-mocanam | vājinaḥ | dakṣiṇāvat // RV_3,53.6 //
ime | bhojāḥ | aṅgirasaḥ | vi-rūpāḥ | divaḥ | putrāsaḥ | asurasya | vīrāḥ | viśvāmitrāya | dadataḥ | maghāni | sahasra-sāve | pra | tirante | āyuḥ // RV_3,53.7 //
rūpam-rūpam | magha-vā | bobhavīti | māyāḥ | kṛṇvānaḥ | tanvam | pari | svām | tr iḥ | yat | divaḥ | pari | muhūrtam | ā | agāt | svaiḥ | mantraiḥ | anṛtu-pāḥ | ṛta-vā // RV_3,53.8 //
mahān | ṛṣiḥ | deva-jāḥ | deva-jūtaḥ | astabhnāt | sindhum | arṇavam | nṛ-cakṣāḥ | viśvāmitraḥ | yat | avahat | su-dāsam | apriyāyata | kuśikebhiḥ | indraḥ // RV_3,53.9 //
haṃsāḥ-iva | kṛṇutha | ślokam | adri-bhiḥ | madantaḥ | gīḥ-bhiḥ | adhvare | sute | sacā | devebhiḥ | viprāḥ | ṛṣayaḥ | nṛ-cakṣasaḥ | vi | pibadhvam | kuśikāḥ | somyam | madhu // RV_3,53.10 //
//20//.

-RV_3:3/21-
upa | pra | ita | kuśikāḥ | cetayadhvam | aśvam | rāye | pra | muñcata | su-dāsaḥ | rājā | vṛtram | jaṅghanat | prāk | apāk | udak | atha | yajāte | vare | ā | pṛthivyāḥ // RV_3,53.11 //
yaḥ | ime iti | rodasī iti | ubhe iti | aham | indram | atustavam | viśvāmitrasya | rakṣati | brahma | idam | bhāratam | janam // RV_3,53.12 //
viśvāmitrāḥ | arāsata | brahma | indrāya | vajriṇe | karat | it | naḥ | su-rādhasaḥ // RV_3,53.13 //
kim | te | kṛṇvanti | kīkaṭeṣu | gāvaḥ | na | āśiran | duhre | na | tapanti | gharmam | ā | naḥ | bhara | pra-magandasya | vedaḥ | naicāśākham | magha-van | randhaya | naḥ // RV_3,53.14 //
sasarparīḥ | amatim | bādhamānā | bṛhat | mimāya | jamadagni-dattā | ā | sūryasya | duhitā | tatāna | śravaḥ | deveṣu | amṛtam | ajuryam // RV_3,53.15 //
//21//.

-RV_3:3/22-
sasarparīḥ | abharat | tūyam | ebhyaḥ | adhi | śravaḥ | pāñca-janyāsu | kṛṣṭiṣu | sā | pakṣyā | navyam | āyuḥ | dadhānā | yām | me | palasti-jamadagnayaḥ | daduḥ // RV_3,53.16 //
sthirau | gāvau | bhavatām | vīḷuḥ | akṣaḥ | mā | īṣā | vi | varhi | mā | yugam | vi | śāri | indraḥ | pātalye iti | dadatām | śarītoḥ | ariṣṭa-neme | abhi | naḥ | sacasva // RV_3,53.17 //
balam | dhehi | tanūṣu | naḥ | balam | indra | anaḷut-su | naḥ | balam | tokāya | tanayāya | jīvase | tvam | hi | bala-dāḥ | asi // RV_3,53.18 //
abhi | vyayasva | khadirasya | sāram | ojaḥ | dhehi | spandane | śiṃśapāyām | akṣa | vīḷo iti | vīḷita | vīḷayasva | mā | yāmāt | asmāt | ava | jīhipaḥ | naḥ // RV_3,53.19 //
ayam | asmān | vanaspatiḥ | mā | ca | hāḥ | mā | ca | ririṣat | svasti | ā | gṛhebhyaḥ | ā | avasai | ā | vi-mocanāt // RV_3,53.20 //
//22//.

-RV_3:3/23-
indra | ūti-bhiḥ | bahulābhiḥ | naḥ | adya | yāt-śreṣṭhābhiḥ | magha-van | śūra | ji nva | yaḥ | naḥ | dveṣṭi | adharaḥ | saḥ | padīṣṭa | yam | oṃ iti | dviṣmaḥ | tam | oṃ iti | prāṇaḥ | jahātu // RV_3,53.21 //
paraśum | cit | vi | tapati | śimbalam | cit | vi | vṛścati | ukhā | cit | indra yeṣantī | pra-yastā | phenam | asyati // RV_3,53.22 //
na | sāyakasya | cikite | janāsaḥ | lodham | nayanti | paśu | manyamānāḥ | na | avājinam | vājinā | hāsayanti | na | gardabham | puraḥ | aśvāt | nayanti // RV_3,53.23 //
ime | indra | bharatasya | putrāḥ | apa-pitvam | cikituḥ | na | pra-pitvam | hi nvanti | aśvam | araṇam | na | nityam | jyāvājam | pari | nayanti | ājau // RV_3,53.24 //
//23//.

-RV_3:3/24-
(RV_3,54)
imam | mahe | vidathyāya | śūṣam | śaśvat | kṛtvaḥ | īḍyāya | pra | jabhruḥ | śṛṇotu | naḥ | damyebhiḥ | anīkaiḥ | śṛṇotu | agniḥ | divyaiḥ | ajasraḥ // RV_3,54.1 //
mahi | mahe | dive | arca | pṛthivyai | kāmaḥ | me | icchan | carati | pra-jānan | yayoḥ | ha | stome | vidatheṣu | devāḥ | saparyavaḥ | mādayante | sacā | āyoḥ // RV_3,54.2 //
yuvoḥ | ṛtam | rodasī iti | satyam | astu | mahe | su | ṇaḥ | su-vitāya | pra | bhūtam | idam | dive | namaḥ | agne | pṛthivyai | saparyāmi | prayasā | yāmi | ratnam // RV_3,54.3 //
uto iti | hi | vām | pūrvyāḥ | āvividre | ṛtavarī ity ṛta-varī | rodasī iti | satya-vācaḥ | naraḥ | cit | vām | sam-ithe | śūra-sātau | vavandire | pṛthivi | vevidānāḥ // RV_3,54.4 //
kaḥ | addhā | veda | kaḥ | iha | pra | vocat | devān | accha | pathyā | kā | sam | eti | dadṛśre | eṣām | avamā | sadāṃsi | pareṣu | yā | guhyeṣu | vrateṣu // RV_3,54.5 //
//24//.

-RV_3:3/25-
kaviḥ | nṛ-cakṣā | abhi | sīm | acaṣṭa | ṛtasya | yonā | vighṛteitivi-ghṛte | madantī iti | nānā | cakrāteiti | sadanam | yathā | veḥ | samānena | kratunā | saṃvidāne itisam-vidāne // RV_3,54.6 //
samānyā | viyuteitivi-yute | dūreanteitidūre--ante | dhruve | pade | tasthatuḥ jāgarūke | uta | svasārā | yuvatī iti | bhavantī iti | āt | oṃ iti | bruvāteiti | mithunāni | nāma // RV_3,54.7 //
viśvā | it | ete iti | janima | sam | viviktaḥ | mahaḥ | devān | bibhratī iti | na | vyatheteiti | ejat | dhruvam | patyate | viśvam | ekam | carat | patatri | v iṣuṇam | vi | jātam // RV_3,54.8 //
sanā | purāṇam | adhi | emi | ārāt | mahaḥ | pituḥ | janituḥ | jāmi | tat | naḥ | devāsaḥ | yatra | panitāraḥ | evaiḥ | urau | pathi | vi-ute | tasthuḥ | antariti // RV_3,54.9 //
imam | stomam | rodasī iti | pra | bravīmi | ṛdūdarāḥ | śṛṇavan | agni-jihvāḥ | mitraḥ | sam-rājaḥ | varuṇaḥ | yuvānaḥ | ādityāsaḥ | kavayaḥ | paprathānāḥ // RV_3,54.10 //
//25//.

-RV_3:3/26-
hiraṇya-pāṇiḥ | savitā | su-jihvaḥ | triḥ | ā | divaḥ | vidathe | patyamānaḥ | deveṣu | ca | savitariti | ślokam | aśreḥ | āt | asmabhyam | ā | suva | sarva-tātim // RV_3,54.11 //
su-kṛt | su-pāṇiḥ | sva-vān | ṛta-vā | devaḥ | tvaṣṭā | avase | tāni | naḥ | dhāt | pūṣaṇ-vantaḥ | ṛbhavaḥ | mādayadhvam | ūrdhva-grāvāṇaḥ | adhvaram | ataṣṭa // RV_3,54.12 //
vidyut-rathāḥ | marutaḥ | ṛṣṭi-mantaḥ | divaḥ | maryāḥ | ṛta-jātāḥ | ayāsaḥ | sarasvatī | śṛṇavan | yajñiyāsaḥ | dhāta | rayim | saha-vīram | turāsaḥ // RV_3,54.13 //
viṣṇum | stomāsaḥ | puru-dasmam | arkāḥ | bhagasya-iva | kāriṇaḥ | yāmani | gman | uru-kramaḥ | kakuhaḥ | yasya | pūrvīḥ | na | mardhanti | yuvatayaḥ | janitrīḥ // RV_3,54.14 //
indraḥ | viśvaiḥ | vīryaiḥ | patyamānaḥ | ubhe iti | ā | paprau | rodasī iti | mahi-tvā | puram-daraḥ | vṛtra-hā | dhṛṣṇu-seṇaḥ | sam-gṛbhya | naḥ | ā | bhara | bhūri | paśvaḥ // RV_3,54.15 //
//26//.

-RV_3:3/27-
nāsatyā | me | pitarā | bandhu-pṛcchā | sa-jātyam | aśvinoḥ | cāru | nāma | yuvam | h i | sthaḥ | rayi-dau | naḥ | rayīṇām | dātram | rakṣetheiti | akavaiḥ | adabdhā // RV_3,54.16 //
mahat | tat | vaḥ | kavayaḥ | cāru | nāma | yat | ha | devāḥ | bhavatha | viśve | indre | sakhāḥ | ṛbhu-bhiḥ | puru-hūta | priyebhiḥ | imām | dhiyam | sātaye | takṣata | naḥ // RV_3,54.17 //
aryamā | ṇaḥ | aditiḥ | yajñiyāsaḥ | adabdhāni | varuṇasya | vratāni | yuyota | naḥ | anapatyāni | gantoḥ | prajāvān | naḥ | paśu-mān | astu | gātuḥ // RV_3,54.18 //
devānām | dūtaḥ | purudha | pra-sūtaḥ | anāgān | naḥ | vocatu | sarva-tātā | śṛṇotu | naḥ | pṛthivī | dyauḥ | uta | āpaḥ | sūryaḥ | nakṣatraiḥ | uru | antarikṣam // RV_3,54.19 //
śṛṇvantu | naḥ | vṛṣaṇaḥ | parvatāsaḥ | dhruva-kṣemāsaḥ | iḷayā | madantaḥ | ādityaiḥ | naḥ | aditiḥ | śṛṇotu | yacchantu | naḥ | marutaḥ | śarma | bhadram // RV_3,54.20 //
sadā | su-gaḥ | pitu-mān | astu | panthā | madhvā | devāḥ | oṣadhīḥ | sam | pipṛkta | bhagaḥ | me | agne | sakhye | na | mṛdhyāḥ | ut | rāyaḥ | aśyām | sadanam | puru-kṣoḥ // RV_3,54.21 //
svadasva | havyā | sam | iṣaḥ | didīhi | asmadryak | sam | mimīhi | śravāṃsi | viśvān | agne | pṛt-su | tān | jeṣi | śatrūn | ahā | viśvā | su-manāḥ | dīdihi | naḥ // RV_3,54.22 //
//27//.

-RV_3:3/28-
(RV_3,55)
uṣasaḥ | pūrvāḥ | adha | yat | vi-ūṣuḥ | mahat | vi | jajñe | akṣaram | pade | goḥ | vratā | devānām | upa | nu | pra-bhūṣan | mahat | devānām | asura-tvam | ekam // RV_3,55.1 //
mo iti | su | naḥ | atra | juhuranta | devāḥ | mā | pūrve | agne | pitaraḥ | pada-jñāḥ | purāṇyoḥ | sadmanoḥ | ketuḥ | antaḥ | mahat | devānām | asura-tvam | ekam // RV_3,55.2 //
vi | me | puru-trā | patayanti | kāmāḥ | śami | accha | dīdye | pūrvyāṇi | sam-iddhe | agnau | ṛtam | it | vadema | mahat | devānām | asura-tvam | ekam // RV_3,55.3 //
samānaḥ | rājā | vi-bhṛtaḥ | puru-trā | śaye | śayāsu | pra-yutaḥ | vanā | anu | anyā | vatsam | bharati | kṣeti | mātā | mahat | devānām | asura-tvam | ekam // RV_3,55.4 //
ākṣit | pūrvāsu | aparāḥ | anūrut | sadyaḥ | jātāsutaruṇīṣu | antariti | antaḥ-vatīḥ | suvate | apravītāḥ | mahat | devānām | asura-tvam | ekam // RV_3,55.5 //
//28//.

-RV_3:3/29-
śayuḥ | parastāt | adha | nu | dvi-mātā | abandhanaḥ | carati | vatsaḥ | ekaḥ | mi trasya | tā | varuṇasya | vratāni | mahat | devānām | asura-tvam | ekam // RV_3,55.6 //
dvi-mātā | hotā | vidatheṣu | sam-rāṭ | anu | agram | carati | kṣeti | budhnaḥ | pra | raṇyāni | raṇya-vācaḥ | bharante | mahat | devānām | asura-tvam | ekam // RV_3,55.7 //
śūrasya-iva | yudhyataḥ | antamasya | pratīcīnam | dadṛśe | viśvam | āyat | antaḥ | matiḥ | carati | niḥ-sidham | goḥ | mahat | devānām | asura-tvam | ekam // RV_3,55.8 //
ni | veveti | palitaḥ | dūtaḥ | āsu | antaḥ | mahān | carati | rocanena | vapūṃṣi | bibhrat | abhi | naḥ | vi | caṣṭe | mahat | devānām | asura-tvam | ekam // RV_3,55.9 //
viṣṇuḥ | gopāḥ | paramam | pāti | pāthaḥ | priyā | dhāmāni | amṛtā | dadhānaḥ | agniḥ | tā | viśvā | bhuvanāni | veda | mahat | devānām | asura-tvam | ekam // RV_3,55.10 //
//29//.

-RV_3:3/30-
nānā | cakrāteiti | yamyā | vapāūṃṣi | tayoḥ | anyat | rocate | kṛṣṇam | anyat | śyāvī | ca | yat | aruṣī | ca | svasārau | mahat | devānām | asura-tvam | ekam // RV_3,55.11 //
mātā | ca | yatra | duhitā | ca | dhenū iti | sabardugheitisabaḥ-dughe | dhāpayeteiti | samīcī itisam-īcī | / ṛtasya | te | sadasi | īḷe | antaḥ | mahat | devānām | asura-tvam | ekam // RV_3,55.12 //
anyasyāḥ | vatsam | mimāya | kayā | bhuvā | ni | dadhe | dhenuḥ | ūdhaḥ | ṛtasya | sā | payasā | apinvata | iḷā | mahat | devānām | asura-tvam | ekam // RV_3,55.13 //
padyā | vaste | puru-rūpā | vapūṃṣi | ūrdhvā | tasthau | tri-avim | rerihāṇā | ṛtasya | sadma | vi | carāmi | vidvān | mahat | devānām | asura-tvam | ekam // RV_3,55.14 //
padeivetipade--iva | nihiteitini-hite | dasme | antariti | tayoḥ | anyat | guhyam | āviḥ | anyat | sadhrīcīnā | pathyā | sā | viṣūcī | mahat | devānām | asura-tvam | ekam // RV_3,55.15 //
//30//.

-RV_3:3/31-
ā | dhenavaḥ | dhunayantām | aśiśvīḥ | sabaḥ-dughāḥ | śaśayāḥ | apra-dugdhāḥ | navyāḥ-navyāḥ | yuvatayaḥ | bhavantīḥ | mahat | devānām | asura-tvam | ekam // RV_3,55.16 //
yat | anyāsu | vṛṣabhaḥ | roravīti | saḥ | anyasmin | yūthe | ni | dadhāti | retaḥ | saḥ | hi | kṣapāvān | saḥ | bhagaḥ | saḥ | rājā | mahat | devānām | asura-tvam | ekam // RV_3,55.17 //
vīrasya | nu | su-aśvyam | janāsaḥ | pra | nu | vocāma | viduḥ | asya | devāḥ | ṣoḷhā | yuktāḥ | pañca-pañca | ā | vahanti | mahat | devānām | asura-tvam | ekam // RV_3,55.18 //
devaḥ | tvaṣṭā | savitā | viśva-rūpaḥ | pupoṣa | pra-jāḥ | purudhā | jajāna | imā | ca | viśvā | bhuvanāni | asya | mahat | devānām | asura-tvam | ekam // RV_3,55.19 //
mahī | sam | airat | camvā | samīcī itisam-īcī | ubhe | te | asya | vasunā | nyṛṣṭeitini-ṛṣṭe | śṛṇve | vīraḥ | vindamānaḥ | vasūni | mahat | devānām | asura-tvam | ekam // RV_3,55.20 //
imām | ca | naḥ | pṛthivīm | viśva-dhāyāḥ | upa | kṣeti | hita-mitraḥ | na | rājā | puraḥ-sadaḥ | śarma-sadaḥ | na | vīrāḥ | mahat | devānām | asura-tvam | ekam // RV_3,55.21 //
niḥ-sidhvarīḥ | te | oṣadhīḥ | uta | āpaḥ | rayim | te | indra | pṛthivī | bibharti | sakhāyaḥ | te | vāma-bhājaḥ | syāma | mahat | devānām | asura-tvam | ekam // RV_3,55.22 //
//31//.




-RV_3:4/1-
(RV_3,56)
na | tā | minanti | māyinaḥ | na | dhīrāḥ | vratā | devānām | prathamā | dhruvāṇi | na | rodasī iti | adruhā | vedyābhiḥ | na | parvatāḥ | ni-name | tasthi-vāṃsaḥ // RV_3,56.1 //
ṣaṭ | bhārān | ekaḥ | acaran | bibharti | ṛtam | varṣiṣṭham | upa | gāvaḥ | ā | aguḥ | tisraḥ | mahīḥ | uparāḥ | tasthuḥ | atyāḥ | guhā | dve iti | nihiteitini-hite | darśi | ekā // RV_3,56.2 //
tri-pājasyaḥ | vṛṣabhaḥ | viśva-rūpaḥ | uta | tri-udhā | purudha | prajāvān | tri-anīkaḥ | patyate | māhina-vān | saḥ | retaḥ-dhā | vṛṣabhaḥ | śaśvatīnām // RV_3,56.3 //
abhīke | āsām | pada-vīḥ | abodhi | ādityānām | ahve | cāru | nāma | āpaḥ | cit | asmai | aramanta | devīḥ | pṛthak | vrajantīḥ | pari | sīm | avṛñjan // RV_3,56.4 //
trī | ṣadha-sthā | sindhavaḥ | triḥ | kavīnām | uta | tri-mātā | vidatheṣu | sam-rāṭ | ṛta-varīḥ | yoṣaṇāḥ | tisraḥ | apyāḥ | triḥ | ā | divaḥ | vidathe | patyamānāḥ // RV_3,56.5 //
triḥ | ā | divaḥ | savitaḥ | vāryāṇi | dive--dive | ā | suva | triḥ | naḥ | ahnaḥ | tri--dhātu | rāyaḥ | ā | suva | vasūni bhaga | trātaḥ | dhiṣaṇe | sātaye | dhāḥ // RV_3,56.6 //
triḥ | ā | divaḥ | savitā | soṣavīti | rājānā | mitrāvaruṇā | supāṇī itisu-pāṇī | āpaḥ | cit | asya | rodasī iti | cit | urvī iti | ratnam | bhikṣanta | savituḥ | savāya // RV_3,56.7 //
triḥ | ut-tamā duḥ-naśā | rocanāni | trayaḥ | rājanti | asurasya | vīrāḥ | ṛta-vānaḥ | iṣirāḥ | duḥ-dabhāsaḥ | triḥ | ā | divaḥ | vidathe | santu | devāḥ // RV_3,56.8 //
//1//.

-RV_3:4/2-
(RV_3,57)
pra | me | vivikvaan | avidat | manīṣām | dhenum | carantīm | pra-yutām | agopām | sadyaḥ | cit | yā | duduhe | bhūri | dhāseḥ | indraḥ | tat | agniḥ | panitāraḥ | asyāḥ // RV_3,57.1 //
indraḥ | su | pūṣā | vṛṣaṇā | su-hastā | divaḥ | na | prītāḥ | śaśayam | duduhre | viśve | yat | asyām | raṇayanta | devāḥ | pra | vaḥ | atra | vasavaḥ | sumnam | aśyām // RV_3,57.2 //
yā | jāmaya | vṛṣṇe | icchanti | śaktim | namasyantīḥ | jānate | garbham | asmin | accha | putram | dhenavaḥ | vāvaśānāḥ | mahaḥ | caranti | bibhratam | vapūṃṣi // RV_3,57.3 //
accha | vivakmi | rodasī iti | sumeke itisu-meke | grāvṇaḥ | yujānaḥ | adhvare | manīṣā | imāḥ | oṃ iti | te | manave | bhūri-vārāḥ | ūrdhvāḥ | bhavanti | darśatāḥ | yajatrāḥ // RV_3,57.4 //
yā | te | jihvā | madhu-matī | su-medhāḥ | agne | deveṣu | ucyate | urūcī | tayā | iha | vi śvān | avase | yajatrān | ā | sādaya | pāyayā | ca | madhūni // RV_3,57.5 //
yā | te | agne | parvatasya-iva | dhārā | asaścantī | pīpayat | dv | citrā | tām | asmabhyam | pra-matim | jāta-vedaḥ | vaso iti | rāsva | su-matim | viśva-janyām // RV_3,57.6 //
//2//.

-RV_3:4/3-
(RV_3,58)
dhenuḥ | pratnasya | kāmyam | duhānā | antariti | putraḥ | carati | dakṣiṇāyāḥ | ā | dyotanim | vahati | śubhra-yāmā | uṣasaḥ | stomaḥ | aśvinau | ajīgariti // RV_3,58.1 //
su-yuk | vahanti | prati | vām | ṛtena | ūrdhvā | bhavanti | pitarāiva | medhāḥ | jarethām | asmat | vi | paṇeḥ | manīṣām | yuvoḥ | avaḥ | cakṛma | ā | yātam | arvāk // RV_3,58.2 //
suyuk-bhiḥ | aśvaiḥ | su-vṛtā | rathena | dasrau | imam | śṛṇutam | ślokam | adreḥ | kim | aṅga | vām | prati | avartim | gamiṣṭhā | āhuḥ | viprāsaḥ | aśvinā | purājāḥ // RV_3,58.3 //
ā | manyethām | ā | gatam | kat | cit | evaiḥ | viśve | janāsaḥ | aśvinā | havante | imā | hi | vām | go--ṛjīkā | madhūni | pra | mitrāsaḥ | na | daduḥ | usraḥ | agre // RV_3,58.4 //
tiraḥ | puru | cit | aśvinā | rajāṃsi | āṅgūṣaḥ | vām | magha-vānā | janeṣu | ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | dasrau | ime | vām | ni-dhayaḥ | madhūnām // RV_3,58.5 //
//3//.

-RV_3:4/4-
purāṇam | okaḥ | sakhyam | śivam | vām | yuvoḥ | narā | draviṇam | jahnāvyām | punariti | kṛṇvānāḥ | sakhyā | śivāni | madhvā | madema | saha | nu | samānāḥ // RV_3,58.6 //
aśvinā | vāyunā | yuvam | su-dakṣā | niyut-bhiḥ | ca | sa-joṣasā | yuvānā | nāsatyā | tiraḥ-ahnyam | juṣāṇā | somam | pibatam | asridhā | sudānūitisu-dānū // RV_3,58.7 //
aśvinā | pari | vām | iṣaḥ | purūcīḥ | īyuḥ | gīḥ-bhiḥ | yatamānāḥ | amṛdhrāḥ | rathaḥ | ha | vām | ṛta-jāḥ | adri-jūtaḥ | pari | dyāvāpṛthivī iti | yāti | sadyaḥ // RV_3,58.8 //
aśvinā | madhusut-tamaḥ | yuvākuḥ | somaḥ | tam | pātam | ā | gatam | duroṇe | rathaḥ | ha | vām | bhūri | varpaḥ | karikrat | suta-vataḥ | niḥ-kṛtam | āgamiṣṭhaḥ // RV_3,58.9 //
//4//.

-RV_3:4/5-
(RV_3,59)
mitraḥ | janān | yātayati | bruvāṇaḥ | mitraḥ | dādhāra | pṛthivīm | uta | dyām | mitraḥ | kṛṣṭīḥ | animiṣā | abhi | caṣṭe | mitrāya | havyam | ghṛta-vat | juhota // RV_3,59.1 //
pra | saḥ | mitra | martaḥ | astu | prayasvān | yaḥ | te | āditya | śikṣati | vratena | na | hanyate | na | jīyate | tvāūtaḥ | na | enam | aṃhaḥ | aśnoti | antitaḥ | na | dūrāt // RV_3,59.2 //
anamīvāsaḥ | iḷayā | madantaḥ | mita-jñavaḥ | variman | ā | pṛthivyāḥ | ādityasya | vratam | upa-kṣiyantaḥ | vayam | mitrasya | su-matau | syāma // RV_3,59.3 //
ayam | mitraḥ | namasyaḥ | su-śevaḥ | rājā | su-kṣatraḥ | ajaniṣṭa | vedhāḥ | tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma // RV_3,59.4 //
mahān | ādityaḥ | namasā | upa-sadyaḥ | yātayat-janaḥ | gṛṇate | su-śevaḥ | tasmai | etat | panya-tamāya | juṣṭam | agnau | mitrāya | haviḥ | ā | juhota // RV_3,59.5 //
//5//.

-RV_3:4/6-
mitrasya | carṣaṇi-dhṛtaḥ | avaḥ | devasya | sānasi | dyumnam | citraśravaḥ-tamam // RV_3,59.6 //
abhi | yaḥ | mahinā | divam | mitraḥ | babhūva | sa-prathāḥ | abhi | śravaḥ-bhiḥ | pṛthivīm // RV_3,59.7 //
mitrāya | pañca | yemire | janāḥ | abhiṣṭi-śavase | saḥ | devān | viśvān | bibharti // RV_3,59.8 //
mitraḥ | deveṣu | āyuṣu | janāya | vṛkta-barhiṣe | iṣaḥ | iṣṭa-vratāḥ | akar ity akaḥ // RV_3,59.9 //
//6//.

-RV_3:4/7-
(RV_3,60)
iha-iha | vaḥ | manasā | bandhutā | naraḥ | uśijaḥ | jagmuḥ | abhi | tāni | vedasā | yābhiḥ | māyābhiḥ | pratijūti-varpasaḥ | saudhanvanāḥ | yajñiyam | bhagam | ānaśa // RV_3,60.1 //
yābhiḥ | śacībhiḥ | camasām | apiṃśata | yayā | dhiyā | gām | ariṇīta | carmaṇaḥ | yena | harī iti | manasā | niḥ-atakṣata | tena | deva-tvam | ṛbhavaḥ | sam | ānaśa // RV_3,60.2 //
indrasya | sakhyam | ṛbhavaḥ | sam | ānaśuḥ | manoḥ | napātaḥ | apasaḥ | dadhanvire | saudhanvanāsaḥ | amṛta-tvam | ā | īrire | viṣṭavī | śamībhiḥ | su-kṛtaḥ | su-kṛtyayā // RV_3,60.3 //
indreṇa | yātha | sa-ratham | sute | sacā | atho iti | vaśānām | bhavatha | saha | śriyā | na | vaḥ | prati-mai | su-kṛtāni | vāghataḥ | saudhanvanāḥ | ṛbhavaḥ | vīryāṇi ca // RV_3,60.4 //
indra | ṛbhu-bhiḥ | vājavat-bhiḥ | sam-ukṣitam | sutam | somam | ā | vṛṣasva | gabhastyoḥ | dhiyā | iṣitaḥ | maghavan | dāśuṣaḥ | gṛhe | saudhanvanebhiḥ | saha | matsva | nṛ-bhiḥ // RV_3,60.5 //
indra | ṛbhu-mān | vāja-vān | matsva | iha | naḥ | asmin | savane | śacyā | puru-stuta | imāni | tubhyam | svasarāṇi | yemire | vratā | devānām | manuṣaḥ | ca | dharma-bhiḥ // RV_3,60.6 //
indra | ṛbhu-bhiḥ | vāji-bhiḥ | vājayan | iha | stomam | jarituḥ | upa | yāhi | yajñi yam | śatam | ketebhiḥ | iṣirebhiḥ | āyave | sahasra-nīthaḥ | adhvarasya | homani // RV_3,60.7 //
//7//.

-RV_3:4/8-
(RV_3,61)
uṣaḥ | vājena | vājini | pra-cetāḥ | stomam | juṣasva | gṛṇataḥ | maghoni | purāṇī | devi | yuvatiḥ | puram-dhiḥ | anu | vratam | carasi | viśva-vāre // RV_3,61.1 //
uṣaḥ | devi | amartyā | vi | bhāhi | candra-rathā | sūnṛtāḥ | īrayantī | ā | tvā | vahantu | su-yamāsaḥ | aśvāḥ | hiraṇya-varṇām | pṛthu-pājasaḥ | ye // RV_3,61.2 //
uṣaḥ | pratīcī | bhuvanāni | viśvā | ūrdhvā | tiṣṭhasi | amṛtasya | ketuḥ | samānam | artham | caraṇīyamānā | cakram-iva | navyasi | ā | vavṛtsva // RV_3,61.3 //
ava | syūma-iva | cinvatī | maghonī | uṣā | yāāi | svasarasya | patnī | svaḥ | janantī | su-bhagā | su-daṃsāḥ | ā | antāt | divaḥ | paprathe | ā | pṛthivyāḥ // RV_3,61.4 //
accha | vaḥ | devīm | uṣasam | vi-bhātīm | pra | vaḥ | bharadhvam | namasā | su-vṛktim | ūrdhvam | madhudhā | divi | pājaḥ | aśret | pra | rocanā | ruruce | raṇva-sandṛk // RV_3,61.5 //
ṛta-varī | divaḥ | arkaiḥ | abodhi | ā | revatī | rodasī iti | citram | āsthāt | āyatīm | agne | uṣasam | vi-bhātīm | vāmam | eṣi | draviṇam | bhi kṣamāṇaḥ // RV_3,61.6 //
ṛtasya | budhne | uṣasām | iṣaṇyan | vṛṣā | mahī iti | rodasī iti | ā | viveśa | mahī | mitrasya | varuṇasya | māyā | candrāiva | bhānum | vi | dadhe | puru-trā // RV_3,61.7 //
//8//.

-RV_3:4/9-
(RV_3,62)
imāḥ | oṃ iti | vām | bhṛmayaḥ | manyamānāḥ | yuvāvate | na | tujyāḥ | abhūvan | kva | tyat | indrāvaruṇā | yaśaḥ | vām | yena | sma | sinam | bharathaḥ | sakhi-bhyaḥ // RV_3,62.1 //
ayam | oṃ iti | vām | puru-tamaḥ | rayi-yan | śaśvat-tamam | avase | johavīti | sa-joṣau | indrāvaruṇā | marut-bhiḥ | divā | pṛthivyā | śṛṇutam | havam | me // RV_3,62.2 //
asme iti | tat | indrāvaruṇā | vasu | syāt | asme iti | rayiḥ | marutaḥ | sarva-vīraḥ | asmān | varūtrīḥ | śaraṇaiḥ | avantu | asmān | hotrā | bhāratī | dakṣiṇābhiḥ // RV_3,62.3 //
bṛhaspate | juṣasva | naḥ | havyāni | viśva-devya | rāsva | ratnāni | dāśuṣe // RV_3,62.4 //
śucim | arkaiḥ | bṛhaspatim | adhvareṣu | namasyata | anāmi | ojaḥ | ā | cake // RV_3,62.5 //
//9//.

-RV_3:4/10-
vṛṣabham | carṣaṇīnām | viśva-rūpam | adābhyam | bṛhaspatim | vareṇyam // RV_3,62.6 //
iyam | te | pūṣan | āghṛṇe | su-stutiḥ | deva | navyasī | asmābhiḥ | tubhyam | śasyate // RV_3,62.7 //
tām | juṣasva | giram | mama | vāja-yantīm | ava | dhiyam | vadhūyuḥ-iva | yoṣaṇām // RV_3,62.8 //
yaḥ | viśvā | abhi | vi-paśyati | bhuvanā | sam | ca | paśyati | saḥ | naḥ | pūṣā | avitā | bhuvat // RV_3,62.9 //
tat | savituḥ | vareṇyam | bhargaḥ | devasya | dhīmahi | dhiyaḥ | yaḥ | naḥ | pra-codayāt // RV_3,62.10 //
//10//.

-RV_3:4/11-
devasya | savituḥ | vayam | vāja-yantaḥ | puram-dhyā | bhagasya | rātim | īmahe // RV_3,62.11 //
devam | naraḥ | savitāram | viprāḥ | yajñaiḥ | suvṛkti-bhiḥ | namasyanti | dhiyā | iṣitāḥ // RV_3,62.12 //
somaḥ | jigāti | gātu-vit | devānām | eti | niḥ-kṛtam | ṛtasya | yonim | āsadam // RV_3,62.13 //
somaḥ | asmabhyam | dvi-pade | catuḥ-pade | ca | paśave | anamīvāḥ | iṣaḥ | karat // RV_3,62.14 //
asmākam | āyuḥ | vardhayan | abhi-mātīḥ | sahamānaḥ | somaḥ | sadha-stham | ā | asadat // RV_3,62.15 //
ā | naḥ | mitrāvaruṇā | ghṛtaiḥ | gavyūtim | ukṣatam | madhvā | rajāṃsi | sukratūitisu-kratū // RV_3,62.16 //
uru-śaṃsā | namaḥ-vṛdhā | mahnā | dakṣasya | rājathaḥ | drāghiṣṭhābhiḥ | śuci-vratā // RV_3,62.17 //
gṛṇānā | jamat-agninā | yonau | ṛtasya | sīdatam | pātam | somam | ṛta-vṛdhā // RV_3,62.18 //
//11//.