Rgveda-Samhita: Padapatha text
Mandala 2


Input by members of the Sansknet project



REFERENCES:
RV_n:n/n = RV_aṣṭaka:adhyāya/varga
RV_n,n.n = RV_maṇḍala,sūkta.verse





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










-RV_2:5/17-
(RV_2,1)
tvam | agne | dyu-bhiḥ | tvam | āśuśukṣaṇiḥ | tvam | at-bhyaḥ | tvam | aśmanaḥ | pari | tvam | vanebhyaḥ | tvam | oṣadhībhyaḥ | tvam | nṛṇām | nṛ-pate | jāyase | śuciḥ // RV_2,1.1 //
tava | agne | hotram | tava | potram | ṛtviyam | tava | neṣṭram | tvam | agnit | ṛta-yataḥ | tava | pra-śāstram | tvam | adhvari-yasi | brahmā | ca | asi | gṛṭha-patiḥ | ca | naḥ | dame // RV_2,1.2 //
tvam | agne | indraḥ | vṛṣabhaḥ | satām | asi | tvam | viṣṇuḥ | uru-gāyaḥ | namasyaḥ | tvam | brahmā | rayi-vit | brahmaṇaḥ | pate | tvam | vidhartaritivi-dhartaḥ | sacase | puram-dhyā // RV_2,1.3 //
tvam | agne | rājā | varuṇaḥ | dhṛta-vrataḥ | tvam | mitraḥ | bhavasi | dasmaḥ | īḍyaḥ | tvam | aryamā | sat-patiḥ | yasya | sam-bhujam | tvam | aṃśaḥ | vidathe | deva | bhājayuḥ // RV_2,1.4 //
tvam | agne | tvaṣṭā | vidhate | su-vīryam | tava | gnāvaḥ | mitra-mahaḥ | sa-jātyam | tvam | āśu-hemā | rariṣe | su-aśvyam | tvam | narām | śardhaḥ | asi | puru-vasuḥ // RV_2,1.5 //
//17//.

-RV_2:5/18-
tvam | agne | rudraḥ | asuraḥ | mahaḥ | divaḥ | tvam | śardhaḥ | mārutam | pṛkṣaḥ | īśiṣe | tvam | vātaiḥ | aruṇaiḥ | yāsi | śam-gayaḥ | tvam | pūṣā | vidhataḥ | pāsi | nu | tmanā // RV_2,1.6 //
tvam | agne | draviṇaḥ-dāḥ | aram-kṛte | tvam | devaḥ | savitā | ratna-dhāḥ | asi | tvam | bhagaḥ | nṛ-pate | vasvaḥ | īśiṣe | tvam | pāyuḥ | dame | yaḥ | te | avidhat // RV_2,1.7 //
tvām | agne | dame | ā | viśpatim | viśaḥ | tvām | rājānam | su-vidatram | ṛñjate | tvam | viśvāni | su-anīka | patyase | tvam | sahasrāṇi | śatā | daśa | prati // RV_2,1.8 //
tvām | agne | pitaram | iṣṭi-bhiḥ | naraḥ | tvām | bhrātrāya | śamyā | tanū-rucam | tvam | putraḥ | bhavasi | yaḥ | te | avidhat | tvam | sakhā | su-śevaḥ | pāsi | ādhṛṣaḥ // RV_2,1.9 //
tvam | agne | ṛbhuḥ | āke | namasyaḥ | tvam | vājasya | kṣu-mataḥ | rāyaḥ | īśiṣe | tvam | vi | bhāsi | anu | dhakṣi | dāvane | tvam | vi-śikṣuḥ | asi | yajñam | ātaniḥ // RV_2,1.10 //
//18//.

-RV_2:5/19-
tvam | agne | aditiḥ | deva | dāśuṣe | tvam | hotrā | bhāratī | vardhase | girā | tvam | iḷā | śata-himā | asi | dakṣase | tvam | vṛtra-hā | vasu-pate | sarasvatī // RV_2,1.11 //
tvam | agne | su-bhṛtaḥ | ut-tamam | vayaḥ | tava | spārhe | varṇe | ā | sam-dṛśi | śriyaḥ | tvam | vājaḥ | pra-taraṇaḥ | bṛhan | asi | tvam | rayiḥ | bahulaḥ | viśvataḥ | pṛthuḥ // RV_2,1.12 //
tvām | agne | ādityāsaḥ | āsyam | tvām | jihvām | śucayaḥ | cakrire | kave | tvām | rāti-sācaḥ | adhvareṣu | saścire | tve iti | devāḥ | haviḥ | adanti | āhutam // RV_2,1.13 //
tve iti | agne | viśve | amṛtāsaḥ | adruhaḥ | āsā | devāḥ | haviḥ | adanti | āhutam | tvayā | martāsaḥ | svadante | āsutim | tvam | garbhaḥ | vīrudhām | jajñiṣe | śuciḥ // RV_2,1.14 //
tvam | tān | sam | ca | prati | ca | asi | majmanā | agne | su-jāta | pra | ca | deva | ri cyase | pṛkṣaḥ | yat | atra | mahinā | vi | te | bhuvat | anu | dyāvāpṛthivī iti | rodasī iti | ubhe iti // RV_2,1.15 //
ye | stotṛ-bhyaḥ | go--agrām | aśva-peśasam | agne | rātim | upa-sṛjanti | sūrayaḥ | asmān | ca | tān | ca | pra | hi | neṣi | vasyaḥ | ā | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,1.16 //
//19//.

-RV_2:5/20-
(RV_2,2)
yajñena | vardhata | jāta-vedasam | agnim | yajadhvam | haviṣā | tanā | girā | sam-idhānam | su-prayasam | svaḥ-naram | dyukṣam | hotāram | vṛjaneṣu | dhūḥ-sadam // RV_2,2.1 //
abhi | tvā | naktīḥ | uṣasaḥ | vavāśire | agne | vatsam | na | svasareṣu | dhenavaḥ | divaḥ-iva | it | aratiḥ | mānuṣā | yugā | ā | kṣapaḥ | bhāsi | puru-vāra | sam-yataḥ // RV_2,2.2 //
taṃ | devāḥ | budhne | rajasaḥ | su-daṃsasam | divaḥpṛthivyoḥ | aratim | ni | er ire | ratham-iva | vedyam | śukra-śociṣam | agnim | mitram | na | kṣitiṣu | pra-śaṃsyam // RV_2,2.3 //
tam | ukṣamāṇam | rajasi | sve | ā | dame | candram-iva | su-rucam | hvāre | ā | dadhuḥ | pṛśnyāḥ | pataram | citayantam | akṣa-bhiḥ | pāthaḥ | na | pāyum | janasī iti | ubhe iti | anu // RV_2,2.4 //
saḥ | hotā | viśvam | pari | bhūtu | adhvaram | tam | oṃ iti | havyaiḥ | manuṣaḥ | ṛñjate | girā | hiri-śipraḥ | vṛdhasānāsu | jarbhurat | dyauḥ | na | stṛ-bhiḥ | citayat | rodasī iti | anu // RV_2,2.5 //
//20//.

-RV_2:5/21-
saḥ | naḥ | revat | sam-idhānaḥ | svastaye | sam-dadasvān | rayim | asmāsu | dīdihi | ā | naḥ | kṛṇuṣva | suvitāya | rodasī iti | agne | havyā | manuṣaḥ | deva | vītaye // RV_2,2.6 //
dāḥ | naḥ | agne | bṛhataḥ | dāḥ | sahasriṇaḥ | duraḥ | na | vājam | śrutyai | apa | vṛdhi | prācī iti | dyāvāpṛthivī iti | brahmaṇā | kṛdhi | svaḥ | na | śukram | uṣasaḥ | vi | didyutuḥ // RV_2,2.7 //
saḥ | idhānaḥ | uṣasaḥ | rāmyāḥ | anu | svaḥ | na | dīdet | aruṣeṇa | bhānunā | hotrābhiḥ | agniḥ | manuṣaḥ | su-adhvaraḥ | rājā | viśām | atithiḥ | cāruḥ | āyave // RV_2,2.8 //
eva | naḥ | / agne | amṛteṣu | pūrvya | dhīḥ | pīpāya | bṛhat-diveṣu | mānuṣā | duhānā | dhenuḥ | vṛjaneṣu | kārave | tmanā | śatinam | puru-rūpam | iṣaṇi // RV_2,2.9 //
vayam | agne | arvatā | vā | su-vīryam | brahmaṇā | vā | citayema | janān | ati | asmākam | dyumnam | adhi | pañca | kṛṣṭiṣu | uccā | svaḥ | na | śuśucīta | dustaram // RV_2,2.10 //
saḥ | naḥ | bodhi | sahasya | pra-śaṃsyaḥ | yasmin | su-jātāḥ | iṣayanta | sūrayaḥ | yam | agne | yajñam | upa-yanti | vājinaḥ | nitye | toke | dīdi-vāṃsam | sve | dame // RV_2,2.11 //
ubhayāsaḥ | jāta-vedaḥ | syāma | te | stotāraḥ | agne | sūrayaḥ | ca | śarmaṇi | vasvo | rāyaḥ | puru-candrasya | bhūyasaḥ | prajāvataḥ | su-apatyasya | śagdhi | naḥ // RV_2,2.12 //
ye | stotṛ-bhyaḥ | go--agrām | aśva-peśasam | agne | rātim | upa-sṛjanti | sūrayaḥ | asmān | ca | tān | ca | pra | hi | neṣi | vasyaḥ | ā | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,2.13 //
//21//.

-RV_2:5/22-
(RV_2,3)
sam-iddhaḥ | agniḥ | ni-hitaḥ | pṛthivyām | pratyaṅ | viśvāni | bhuvanāni | asthāt | hotā | pāvakaḥ | pra-divaḥ | su-medhāḥ | devaḥ | devān | yajatu | agniḥ | arhan // RV_2,3.1 //
narāśaṃsaḥ | prati | dhāmāni | añjan | tisraḥ | divaḥ | prati | mahnā | su-arci ḥ | ghṛta-pruṣā | manasā | havyam | undan | mūrdhan | yajñasya | sam | anaktu | devān // RV_2,3.2 //
īḷitaḥ | agne | manasā | naḥ | arhan | devān | yakṣi | mānuṣāt | pūrvaḥ | adya | saḥ | ā | vaha | marutām | śardhaḥ | acyutam | indram | naraḥ | barhi-sadam | yajadhvam // RV_2,3.3 //
deva | barhiḥ | vardhamānam | su-vīram | stīrṇam | rāye | su-bharam | vedī iti | asyām | ghṛtena | aktam | vasavaḥ | sīdata | idam | viśve | devāḥ | ādityāḥ | yajñiyāsaḥ // RV_2,3.4 //
vi | śrayantām | urviyā | hūyamānāḥ | dvāraḥ | devīḥ | supra-ayanāḥ | namaḥ-bhiḥ | vyacasvatīḥ | vi | prathantām | ajuryāḥ | varṇam | punānāḥ | yaśasam | su-vīram // RV_2,3.5 //
//22//.

-RV_2:5/23-
sādhu | apāṃsi | sanatā | naḥ | ukṣite iti | uṣasānaktā | vayyāiva | raṇvite iti | tantum | tatam | saṃvayantī itisam-vayantī | samīcī itisam-īcī | yajñasya | peśaḥ | sudugheitisu-dughe | payasvatī iti // RV_2,3.6 //
daivyā | hotārā | prathamā | viduḥ-tarā | ṛju | yakṣataḥ | sam | ṛcā | vapuḥ-tarā | devān | yajantau | ṛtu-thā | sam | añjataḥ | nābhā | pṛthivyāḥ | adhi | sānuṣu | triṣu // RV_2,3.7 //
sarasvatī | sādhayantī | dhiyam | naḥ | iḷā | devī | bhāratī | viśva-tūrtiḥ | tisraḥ | devīḥ | svadhayā | barhiḥ | ā | idam | acchidram | pāntu | śaraṇam | ni-sadya // RV_2,3.8 //
piśaṅga-rūpaḥ | su-bharaḥ | vayaḥ-dhāḥ | śruṣṭī | vīraḥ | jāyate | deva-kāmaḥ | pra-jām | tvaṣṭā | vi | syatu | nābhim | asme iti | atha | devānām | api | etu | pāthaḥ // RV_2,3.9 //
vanaspatiḥ | ava-sṛjan | upa | sthāt | agniḥ | haviḥ | sūdayāti | pra | dhībhiḥ | tridhā | sam-aktam | nayatu | pra-jānan | devebhyaḥ | daivyaḥ | śamitā | upa | havyam // RV_2,3.10 //
ghṛtam | mimikṣe | ghṛtam | asya | yoniḥ | ghṛte | śritaḥ | ghṛtam | oṃ iti | asya | dhāma | anu-svadham | ā | vaha | mādayasva | svāhākṛtam | vṛṣabha | vakṣi | havyam // RV_2,3.11 //
//23//.

-RV_2:5/24-
(RV_2,4)
huve | vaḥ | su-dyotmānam | su-vṛktim | viśām | agnim | atithim | su-prayasam | m itraḥ-iva | yaḥ | didhiṣāyyaḥ | bhūt | devaḥ | ādeve | jane | jāta-vedāḥ // RV_2,4.1 //
imam | vidhantaḥ | apām | sadha-sthe | dvitā | adadhuḥ | bhṛgavaḥ | vikṣu | āyoḥ | eṣaḥ | viśvāni | abhi | astu | bhūma | devānām | agniḥ | aratiḥ | jīra-aśvaḥ // RV_2,4.2 //
agnim | devāsaḥ | mānuṣīṣu | vikṣu | priyam | dhuḥ | kṣeṣyantaḥ | na | mitram | saḥ | dīdayat | uśatīḥ | ūrmyāḥ | ā | dakṣāyyaḥ | yaḥ | dāsvate | dame | ā // RV_2,4.3 //
asya | raṇvā | svasya-iva | puṣṭiḥ | sam-dṛṣṭiḥ | asya | hiyānasya | dhakṣoḥ | vi | yaḥ | bharibhrat | oṣadhīṣu | jihvām | atyaḥ | na | rathyaḥ | dodhavīti | vārān // RV_2,4.4 //
ā | yat | me | abhvam | vanadaḥ | pananta | uśik-bhyaḥ | na | amimīta | varṇam | saḥ | citreṇa | cikite | ram-su | bhāsā | jujurvān | yaḥ | muhuḥ | ā | yuvā | bhūt // RV_2,4.5 //
//24//.

-RV_2:5/25-
ā | yaḥ | vanā | tatṛṣāṇaḥ | na | bhāti | vāḥ | na | pathā | rathyāiva | svānīt | kṛṣṇa-adhvā | tapuḥ | raṇvaḥ | ciketa | dyauḥ-iva | smayamānaḥ | nabhaḥ-bhiḥ // RV_2,4.6 //
saḥ | yaḥ | vi | asthāt | abhi | dhakṣat | urvīṃ | paśuḥ | na | eti | sva-yuḥ | agopāḥ | agniḥ | śociṣmān | atasān | yuṣṇan | kṛṣṇa-vyathiḥ | asvadayat | na | bhūma // RV_2,4.7 //
nu | te | pūrvasya | avasaḥ | adhi-itau | tṛtīye | vidathe | manma | śaṃsi | asme iti | agne | saṃyat-vīram | bṛhantam | kṣu-mantam | vājam | su-apatyam | rayim | dāḥ // RV_2,4.8 //
tvayā | yathā | gṛtsa-madāsaḥ | agne | guhā | vanvantaḥ | uparān | abhi | syuritisyuḥ | su-vīrāsaḥ | abhimāti-sahaḥ | smat | sūri-bhyaḥ | gṛṇate | tat | vayaḥ | dhāḥ // RV_2,4.9 //
//25//.

-RV_2:5/26-
(RV_2,5)
hotā | ajaniṣṭa | cetanaḥ | pitā | pitṛ-bhyaḥ | ūtaye | pra-yakṣan | jenyam | vasu | śakema | vājinaḥ | yamam // RV_2,5.1 //
ā | yasmin | sapta | raśmayaḥ | tatāḥ | yajñasya | netari | manuṣvat | daivyam | aṣṭamam | potā | viśvam | tat | invati // RV_2,5.2 //
dadhanve | vā | yat | īm | anu | vocat | brahmāṇi | veḥ | oṃ iti | tat | pari | viśvāni | kāvyā | nemiḥ | cakram-iva | abhavat // RV_2,5.3 //
sākam | hi | śucinā | śuciḥ | pra-śāstā | kratunā | ajani | vidvān | asya | vratā | dhruvā | vayāḥ-iva | anu | rohate // RV_2,5.4 //
tāḥ | asya | varṇam | āyuvaḥ | neṣṭuḥ | sacanta | dhenavaḥ | kuvit | tisṛ-bhyaḥ | ā | varam | svasāraḥ | yāḥ | idam | yayuḥ // RV_2,5.5 //
yadi | mātuḥ | upa | svasā | ghṛtam | bharantī | asthita | tāsām | adhvaryuḥ | āgatau | yavaḥ | vṛṣṭī-iva | modate // RV_2,5.6 //
svaḥ | svāya | dhāyase | kṛṇutām | ṛtvik | ṛtvijam | stomam | yajñam | ca | āt | aram | vanema | rarima | vayam // RV_2,5.7 //
yathā | vidvān | aram | karat | viśvebhyaḥ | yajatebhyaḥ | ayam | agne | tve iti | api | yam | yajñam | cakṛma | vayam // RV_2,5.8 //
//26//.

-RV_2:5/27-
(RV_2,6)
imām | me | agne | sam-idham | imām | upa-sadam | vaneritivaneḥ | imāḥ | oṃ iti | su | śrudhi | giraḥ // RV_2,6.1 //
ayā | te | agne | vidhema | ūrjaḥ | napāt | aśvam-iṣṭe | enā | su-uktena | su-jāta // RV_2,6.2 //
tam | tvā | gīḥ-bhiḥ | girvaṇasam | draviṇasyum | draviṇaḥ-daḥ | saparyema | saparyavaḥ // RV_2,6.3 //
saḥ | bodhi | sūriḥ | maghavā | vasu-pate | vasu-dāvan | yuyodhi | asmat | dveṣāṃsi // RV_2,6.4 //
saḥ | naḥ | vṛṣṭim | divaḥ | pari | saḥ | naḥ | vājam | anarvāṇam | saḥ | naḥ | sahasriṇīḥ | iṣaḥ // RV_2,6.5 //
īḷānāya | avasyave | yaviṣṭha | dūta | naḥ | girā | yajiṣṭha | hotaḥ | ā | gahi // RV_2,6.6 //
antaḥ | hi | agne | īyase | vidvān | janma | ubhayā | kave | dūtaḥ | janyāiva | mitryaḥ // RV_2,6.7 //
saḥ | vidvān | ā | ca | piprayaḥ | yakṣi | cikitvaḥ | ānuṣak | ā | ca | asmin | satsi | barhiṣi // RV_2,6.8 //
//27//.

-RV_2:5/28-
(RV_2,7)
śreṣṭham | yaviṣṭha | bhārata | agne | dyu-mantam | ā | bhara | vaso iti | puru-spṛham | rayim // RV_2,7.1 //
mā | naḥ | arātiḥ | īśata | devasya | martyasya | ca | parṣi | tasyāḥ | uta | dviṣaḥ // RV_2,7.2 //
viśvāḥ | uta | tvayā | vayam | dhārāḥ | udanyāḥ-iva | ati | gāhemahi | dviṣaḥ // RV_2,7.3 //
śuciḥ | pāvaka | vandyaḥ | agne | bṛhat | vi | rocase | tvam | ghṛtebhiḥ | āhutaḥ // RV_2,7.4 //
tvam | naḥ | asi | bhārata | agne | vaśābhiḥ | ukṣa-bhiḥ | aṣṭāpadībhiḥ | āhutaḥ // RV_2,7.5 //
dru-annaḥ | sarpiḥ-āsutiḥ | pratnaḥ | hotā | vareṇyaḥ | sahasaḥ | putraḥ | adbhutaḥ // RV_2,7.6 //
//28//.

-RV_2:5/29-
(RV_2,8)
vājayan-iva | nu | rathān | yogān | agneḥ | upa | stuhi | yaśaḥ-tamasya | mīḷhuṣaḥ // RV_2,8.1 //
yaḥ | su-nīthaḥ | dadāśuṣe/ ajuryaḥ | jarayan | arim | cāru-pratīkaḥ | āhutaḥ // RV_2,8.2 //
yaḥ | oṃ iti | śriyā | dameṣu | ā | doṣā | uṣasi | pra-śasyate | yasya | vratam | na | mīyate // RV_2,8.3 //
ā | yaḥ | svaḥ | na | bhānunā | citraḥ | vi-bhāti | arciṣā | añjānaḥ | ajaraiḥ | abhi // RV_2,8.4 //
atrim | anu | sva-rājyam | agnim | ukthāni | vavṛdhuḥ | viśvāḥ | adhi | śriyaḥ | dadhe // RV_2,8.5 //
agneḥ | indrasya | somasya | devānām | ūti-bhiḥ | vayam | ariṣyantaḥ | sacemahi | abhi | syāma | pṛtanyataḥ // RV_2,8.6 //
//29//.




-RV_2:6/1-
(RV_2,9)
ni | hotā | hotṛ-sadane | vidānaḥ | tveṣaḥ | dīdi-vān | asadat | su-dakṣaḥ | adabdha-vratapramatiḥ | vasiṣṭhaḥ | sahasram-bharaḥ | śuci-jihvaḥ | agniḥ // RV_2,9.1 //
tvam | dūtaḥ | tvam | oṃ iti | naḥ | paraḥ-pāḥ | tvam | vasyaḥ | ā | vṛṣabha | pra-netā | agne | tokasya | naḥ | tane | tanūnām | apra-yucchan | dīdyat | bodhi | gopāḥ // RV_2,9.2 //
vidhema | te | parame | janman | agne | vidhema | stomaiḥ | avare | sadha-sthe | yasmāt | yoneḥ | ut-āritha | yaje | tam | pra | tve iti | havīṃṣi | juhure | sam-iddhe // RV_2,9.3 //
agne | yajasva | haviṣā | yajīyān | śruṣṭī | deṣṇam | abhi | gṛṇīhi | rādhaḥ | tvam | h i | asi | rayi-patiḥ | rayīṇām | tvam | śukrasya | vacasaḥ | manotā // RV_2,9.4 //
ubhayam | te | na | kṣīyate | vasavyam | dive--dive | jāyamānasya | dasma | kṛdhi | kṣu-mantam | jaritāram | agne | kṛdhi | patim | su-apatyasya | rāyaḥ // RV_2,9.5 //
saḥ | enā | anīkena | su-vidatraḥ | asme iti | yaṣṭā | devān | āyajiṣṭhaḥ | svasti | adabdhaḥ | gopāḥ | uta | naḥ | paraḥ-pāḥ | agne | dyu-mat | uta | revat | didīhi // RV_2,9.6 //
//1//.

-RV_2:6/2-
(RV_2,10)
johūtraḥ | agniḥ | prathamaḥ | pitāiva | iḷaḥ | pade | manuṣā | yat | sam-iddhaḥ | śriyam | vasānaḥ | amṛtaḥ | vi-cetāḥ | marmṛjenyaḥ | śravasyaḥ | saḥ | vājī // RV_2,10.1 //
śruyāḥ | agniḥ | citra-bhānuḥ | havam | me | viśvābhiḥ | gīḥ-bhiḥ | amṛtaḥ | vi-cetāḥ | śyāvā | ratham | vahataḥ | rohitā | vā | uta | aruṣā | aha | cakre | vi-bhṛtraḥ // RV_2,10.2 //
uttānāyām | ajanayan | su-sūtam | bhuvat | agniḥ | puru-peśāsu | garbhaḥ | śiriṇāyām | cit | aktunā | mahaḥ-bhiḥ | apari-vṛtaḥ | vasati | pra-cetāḥ // RV_2,10.3 //
jigharmi | agnim | haviṣā | ghṛtena | prati-kṣiyantam | bhuvanāni | viśvā | pṛthum | t iraścā | vayasā | bṛhantam | vyaciṣṭham | annaiḥ | rabhasam | dṛśānam // RV_2,10.4 //
ā | viśvataḥ | pratyañcam | jigharmi | arakṣasā | manasā | tat | juṣeta | marya-śrīḥ | spṛhayat-varṇaḥ | agniḥ | na | abhi-mṛśe | tanvā | jarbhurāṇaḥ // RV_2,10.5 //
jñeyāḥ | bhāgam | sahasānaḥ | vareṇa | tvādūtāsaḥ | manu-vat | vadema | anūnam | agnim | juhvā | vacasyā | madhu-pṛcam | dhana-sāḥ | johavīmi // RV_2,10.6 //
//2//.

-RV_2:6/3-
(RV_2,11)
śrudhi | havam | indra | mā | riṣaṇyaḥ | syāma | te | dāvane | vasūnām | imāḥ | hi | tvām | ūrjaḥ | vardhayanti | vasu-yavaḥ | sindhavaḥ | na | kṣarantaḥ // RV_2,11.1 //
sṛjaḥ | mahīḥ | indra | yāḥ | apinvaḥ | pari-sthitāḥ | ahinā | śūra | pūrvīḥ | amartyam | cit | dāsam | manyamānam | ava | abhinat | ukthaiḥ | vavṛdhānaḥ // RV_2,11.2 //
uktheṣu | it | nu | śūra | yeṣu | cākan | stomeṣu | indra | rudriyeṣu | ca | tubhya | it | etāḥ | yāsu | mandasānaḥ | pra | vāyave | sisrate | na | śubhrāḥ // RV_2,11.3 //
śubhram | nu | te | śuṣmam | vardhayantaḥ | śubhram | vajram | bāhvoḥ | dadhānāḥ | śubhraḥ | tvam | indra | vavṛdhānaḥ | asme iti | dāsīḥ | viśaḥ | sūryeṇa | sahyāḥ // RV_2,11.4 //
guhā | hitam | guhyam | gūḷham | apsu | api-vṛtam | māyinam | kṣiyantam | uto iti | apaḥ | dyām | tastabhvāṃsam | ahan | ahim | śūra | vīryeṇa // RV_2,11.5 //
//3//.

-RV_2:6/4-
stava | nu | te | indra | pūrvyā | mahāni | uta | stavāma | nūtanā | kṛtāni | stava | vajram | bāhvoḥ | uśantam | stava | harī iti | sūryasya | ketū iti // RV_2,11.6 //
harī iti | nu | te | indra | vājayantā | ghṛta-ścutam | svāram | asvārṣṭām | vi | samanā | bhūmiḥ | aprathiṣṭa | araṃsta | parvataḥ | cit | sariṣyan // RV_2,11.7 //
ni | parvataḥ | sādi | apra-yucchan | sam | mātṛ-bhiḥ | vāvaśānaḥ | akrān | dūre | pāre | vāṇīm | vardhayantaḥ | indra-iṣitām | dhamanim | paprathan | ni // RV_2,11.8 //
indraḥ | mahām | sindhum | āśayānam | māyāvinam | vṛtram | asphurat | niḥ | arejetām | rodasī iti | bhiyāne iti | kanikradataḥ | vṛṣṇaḥ | asya | vajrāt // RV_2,11.9 //
aroravīt | vṛṣṇaḥ | asya | vajraḥ | amānuṣam | yat | mānuṣaḥ | ni-jūrvāt | ni | māyinaḥ | dānavasya | māyāḥ | apādayat | papi-vān | sutasya // RV_2,11.10 //
//4//.

-RV_2:6/5-
piba-piba | it | indra | śūra | somam | mandantu | tvā | mandinaḥ | sutāsaḥ | pṛṇantaḥ | te | kukṣī iti | vardhayantu | itthā | sutaḥ | pauraḥ | indram | āva // RV_2,11.11 //
tve iti | indra | api | abhūma | viprāḥ | dhiyam | vanema | ṛta-yā | sapantaḥ | avasyavaḥ | dhīmahi | pra-śastim | sadyaḥ | te | rāyaḥ | dāvane | syāma // RV_2,11.12 //
syāma | te | te | indra | ye | te | ūtī | avasyavaḥ | ūrjam | vardhayantaḥ | śuṣmin-tamam | yam | cākanāma | deva | asme iti | rayim | rāsi | vīra-vantam // RV_2,11.13 //
rāsi | kṣayam | rāsi | mitram | asme iti | rāsi | śardhaḥ | indra | mārutam | naḥ | sa-joṣasaḥ | ye | ca | mandasānāḥ | pra | vāyavaḥ | pānti | agra-nītim // RV_2,11.14 //
vyantu | it | nu | yeṣu | mandasānaḥ | tṛpat | somam | pāhi | drahyat | indra | asmān | su | pṛt-su | ā | tarutra | avardhayaḥ | dyām | bṛhat-bhiḥ | arkaiḥ // RV_2,11.15 //
//5//.

-RV_2:6/6-
bṛhantaḥ | it | nu | ye | te | tarutra | ukthebhiḥ | vā | sumnam | āvivāsān | stṛṇānāsaḥ | barhiḥ | pastya-vat | tvāūtāḥ | it | indra | vājam | agman // RV_2,11.16 //
ugreṣu | it | nu | śūra | mandasānaḥ | tri-kadrukeṣu | pāhi | somam | indra | pra-dodhuvat | śmaśruṣu | prīṇānaḥ | yāhi | hari-bhyām | sutasya | pītim // RV_2,11.17 //
dhiṣva | śavaḥ | śūra | yena | vṛtram | ava-abhinat | dānum | aurṇa-vābham | apa | avṛṇoḥ | jyotiḥ | āryāya | ni | savyataḥ | sādi | dasyuḥ | indra // RV_2,11.18 //
sanema | ye | te | ūti-bhiḥ | tarantaḥ | viśvāḥ | spṛdhaḥ | āryeṇa | dasyūn | asmabhyam | tat | tvāṣṭram | viśva-rūpam | arandhayaḥ | sākhyasya | tritāya // RV_2,11.19 //
asya | suvānasya | mandinaḥ | tritasya | ni | arbudam | vavṛdhānaḥ | astari tyastaḥ | avartayat | sūryaḥ | na | cakram | bhinat | valam | indraḥ | aṅgirasvān // RV_2,11.20 //
nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,11.21 //
//6//.

-RV_2:6/7-
(RV_2,12)
yaḥ | jātaḥ | eva | prathamaḥ | manasvān | devaḥ | devān | kratunā | pari-abhūṣat | yasya | śuṣmāt | rodasī iti | abhyasetām | nṛmṇasya | mahnā | saḥ | janāsaḥ | indraḥ // RV_2,12.1 //
yaḥ | pṛthivīm | vyathamānām | adṛṃhat | yaḥ | parvatān | pra-kupitān | aramṇāt | yaḥ | antarikṣam | vi-mame | varīyaḥ | yaḥ | dyām | astabhnāt | saḥ | janāsaḥ | indraḥ // RV_2,12.2 //
yaḥ | hatvā | ahim | ariṇāt | sapta | sindhūn | yaḥ | gāḥ | ut-ājat | apa-dhā | valasya | yaḥ | aśmanoḥ | antaḥ | agnim | jajāna | sam-vṛk | samat-su | saḥ | janāsaḥ | indraḥ // RV_2,12.3 //
yena | imā | viśvā | cyavanā | kṛtāni | yaḥ | dāsam | varṇam | adharam | guhā | akar ityakaḥ | śvaghnī-iva | yaḥ | jigīvān | lakṣam | ādat | aryaḥ | puṣṭāni | saḥ | janāsaḥ | indraḥ // RV_2,12.4 //
yam | sma | pṛcchanti | kuha | saḥ | iti | ghoram | uta | īm | āhuḥ | na | eṣaḥ | asti | iti | enam | saḥ | aryaḥ | puṣṭīḥ | vijaḥ-iva | ā | mināti | śrat | asmai | dhatta | saḥ | janāsaḥ | indraḥ // RV_2,12.5 //
//7//.

-RV_2:6/8-
yaḥ | radhrasya | coditā | yaḥ | kṛśasya | yaḥ | brahmaṇaḥ | nādhamānasya | kīreḥ | yukta-grāvṇaḥ | yaḥ | avitā | su-śipraḥ | suta-somasya | saḥ | janāsaḥ | indraḥ // RV_2,12.6 //
yasya | aśvāsaḥ | pra-diśi | yasya | gāvaḥ | yasya | grāmāḥ | yasya | viśve | rathāsaḥ | yaḥ | sūryam | yaḥ | uṣasam | jajāna | yaḥ | apām | netā | saḥ | janāsaḥ | indraḥ // RV_2,12.7 //
yam | krandasī iti | saṃyatī itisam-yatī | vihvayeteitivi-hvayete | pare | avare | ubhayāḥ | amitrāḥ | samānam | cit | ratham | ātasthi-vāṃsā | nānā | haveteiti | saḥ | janāsaḥ | indraḥ // RV_2,12.8 //
yasmāt | na | ṛte | vi-jayante | janāsaḥ | yam | yudhyamānāḥ | avase | havante | yaḥ | viśvasya | prati-mānam | babhūva | yaḥ | acyuta-cyut | saḥ | janāsaḥ | indraḥ // RV_2,12.9 //
yaḥ | śaśvataḥ | mahi | enaḥ | dadhānān | amanyamānān | śarvā | jaghāna | yaḥ | śardhate | na | anu-dadāti | śṛdhyām | yaḥ | dasyoḥ | hantā | saḥ | janāsaḥ | indraḥ // RV_2,12.10 //
//8//.

-RV_2:6/9-
yaḥ | śambaram | parvateṣu | kṣiyantam | catvāriṃśyām | śaradi | anu-avindat | ojāyamānam | yaḥ | ahim | jaghāna | dānum | śayānam | saḥ | janāsaḥ | indraḥ // RV_2,12.11 //
yaḥ | sapta-raśmiḥ | vṛṣabhaḥ | tuviṣmān | ava-asṛjat | sartave | sapta | s indhūn | yaḥ | rauhiṇam | asphurat | vajra-bāhuḥ | dyām | ārohantam | saḥ | janāsaḥ | indraḥ // RV_2,12.12 //
dyāvā | cit | asmai | pṛthivī iti | nameteiti | śuṣmāt | cit | asya | parvatāḥ | bhayante | yaḥ | soma-pāḥ | ni-citaḥ | vajra-bāhuḥ | yaḥ | vajra-hastaḥ | saḥ | janāsaḥ | indraḥ // RV_2,12.13 //
yaḥ | sunvantam | avati | yaḥ | pacantam | yaḥ | śaṃsantam | yaḥ | śaśamānam | ūtī | yasya | brahma | vardhanam | yasya | somaḥ | yasya | idam | rādhaḥ | saḥ | janāsaḥ | indraḥ // RV_2,12.14 //
yaḥ | sunvate | pacate | dudhraḥ | ā | cit | vājam | dardarṣi | saḥ | kila | asi | satyaḥ | vayam | te | indra | viśvaha | priyāsaḥ | su-vīrāsaḥ | vidatham | ā | vadema // RV_2,12.15 //
//9//.

-RV_2:6/10-
(RV_2,13)
ṛtuḥ | janitrī | tasyāḥ | apaḥ | pari | makṣu | jātaḥ | ā | aviśat | yāsu | vardhate | tat | āhanāḥ | abhavat | pipyuṣī | payaḥ | aṃśoḥ | pīyūṣam | prathamam | tat | ukthyam // RV_2,13.1 //
sadhrī | īm | ā | yanti | pari | bibhratīḥ | payaḥ | viśva-psnyāya | pra | bharanta | bhojanam | samānaḥ | adhvā | pra-vatām | anu-syade | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ // RV_2,13.2 //
anu | ekaḥ | vadati | yat | dadāti | tat | rūpā | minan | tat-apāḥ | ekaḥ | īyate | viśvāḥ | ekasya | vi-nudaḥ | titikṣate | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ // RV_2,13.3 //
pra-jābhyaḥ | puṣṭim | vi-bhajantaḥ | āsate | rayim-iva | pṛṣṭham | pra-bhavantam | āyate | asinvan | daṃṣṭraiḥ | pituḥ | atti | bhojanam | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ // RV_2,13.4 //
adha | akṛṇoḥ | pṛthivīm | sam-dṛśe | dive | yaḥ | dhautīnām | ahi-han | ariṇak | pathaḥ | tam | tvā | stomebhiḥ | uda-bhiḥ | na | vājinam | devam | devāḥ | ajanan | saḥ | asi | ukthyaḥ // RV_2,13.5 //
//10//.

-RV_2:6/11-
yaḥ | bhojanam | ca | dayase | ca | vardhanam | ārdrāt | ā | śuṣkam | madhu-mat | dudohitha | saḥ | śevadhim | ni | dadhiṣe | vivasvati | viśvasya | ekaḥ | īśiṣe | saḥ | asi | ukthyaḥ // RV_2,13.6 //
yaḥ | puṣpiṇīḥ | ca | pra-svaḥ | ca | dharmaṇā | adhi | dāne | vi | avanīḥ | adhārayaḥ | yaḥ | ca | asamāḥ | ajanaḥ | didyutaḥ | divaḥ | uruḥ | ūrvān | abhitaḥ | saḥ | asi | ukthyaḥ // RV_2,13.7 //
yaḥ | nārmaram | saha-vasum | ni-hantave | pṛkṣāya | ca | dāsa-veśāya | ca | avahaḥ | ūrjayantyāḥ | apari-viṣṭam | āsyam | uta | eva | adya | puru-kṛt | saḥ | asi | ukthyaḥ // RV_2,13.8 //
śatam | vā | yasya | daśa | sākam | ā | adyaḥ | ekasya | śruṣṭau | yat | ha | codam | āv itha | arajjau | dasyūn | sam | unap | dabhītaye | supra-avyaḥ | abhavaḥ | saḥ | asi | ukthyaḥ // RV_2,13.9 //
viśvā | it | anu | rodhanāḥ | asya | paiṃsyam | daduḥ | asmai | dadhire | kṛtnave | dhanam | ṣaṭ | astabhnāḥ | vi-stiraḥ | pañca | sam-dṛśaḥ | pari | paraḥ | abhavaḥ | saḥ | asi | ukthyaḥ // RV_2,13.10 //
//11//.

-RV_2:6/12-
su-pravācanam | tava | vīra | vīryam | yat | ekena | kratunā | vindase | vasu | jātū-sthirasya | pra | vayaḥ | sahasvataḥ | yā | cakartha | saḥ | indra | viśvā | asi | ukthyaḥ // RV_2,13.11 //
aramayaḥ | sara-apasaḥ | tarāya | kam | turvītaye | ca | vayyāya | ca | srutim | nīcā | santam | ut | anayaḥ | parāvṛjam | pra | andham | śroṇam | śravayan | saḥ | asi | ukthyaḥ // RV_2,13.12 //
asmabhyam | tat | vaso iti | dānāya | rādhaḥ | sam | arthayasva | bahu | te | vasavyam | indra | yat | citram | śravasyāḥ | anu | dyūn | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,13.13 //
//12//.

-RV_2:6/13-
(RV_2,14)
adhvaryavaḥ | bharata | indrāya | somam | ā | amatrebhiḥ | siñcata | madyam | andhaḥ | kāmī | hi | vīraḥ | sadam | asya | pītim | juhota | vṛṣṇe | tat | it | eṣaḥ | vaṣṭ i // RV_2,14.1 //
adhvaryavaḥ | yaḥ | apaḥ | vavrivāṃsam | vṛtram | jaghāna | aśanyāiva | vṛkṣam | tasmai | etam | bharata | tat-vaśāya | eṣaḥ | indraḥ | arhati | pītim | asya // RV_2,14.2 //
adhvaryavaḥ | yaḥ | dṛbhīkam | jaghāna | yaḥ | gāḥ | ut-ājat | apa | hi | valam | varitivaḥ | tasmai | etam | antarikṣe | na | vātam | indram | somaiḥ | ā | ūrṇuta | jūḥ | na | vastraiḥ // RV_2,14.3 //
adhvaryavaḥ | yaḥ | uraṇam | jaghāna | nava | cakhvāṃsam | navatim | ca | bāhūn | yaḥ | arbudam | ava | nīcā | babādhe | tam | indram | somasya | bhṛthe | hinota // RV_2,14.4 //
adhvaryavaḥ | yaḥ | su | aśnam | jaghāna | yaḥ | śuṣṇam | aśuṣam | yaḥ | vi-aṃsam | yaḥ | piprum | namucim | yaḥ | rudhi-krām | tasmai | indrāya | andhasaḥ | juhota // RV_2,14.5 //
adhvaryavaḥ | yaḥ | śatam | śambarasya | puraḥ | bibheda | aśmanāiva | pūrvīḥ | yaḥ | varcinaḥ | śatam | indraḥ | sahasram | apa-avapat | bharata | somam | asmai // RV_2,14.6 //
//13//.

-RV_2:6/14-
adhvaryavaḥ | yaḥ | śatam | ā | sahasram | bhūmyāḥ | upa-sthe | avapat | jaghanvān | kutsasya | āyoḥ | atithi-gvasya | vīrān | ni | avṛṇak | bharata | somam | asmai // RV_2,14.7 //
adhvaryavaḥ | yat | naraḥ | kāmayādhve | śruṣṭī | vahantaḥ | naśatha | tat | indre | gabhasti-pūtam | bharata | śrutāya | indrāya | somam | yajyavaḥ | juhota // RV_2,14.8 //
adhvaryavaḥ | kartana | śruṣṭim | asmai | vane | ni-pūtam | vane | ut | nayadhvam | juṣāṇaḥ | hastyam | abhi | vāvaśe | vaḥ | indrāya | somam | madiram | juhota // RV_2,14.9 //
adhvaryavaḥ | payasā | ūdhaḥ | yathā | goḥ | somebhiḥ | īm | pṛṇata | bhojam | indram | veda | aham | asya | ni-bhṛtam | me | etat | ditsantam | bhūyaḥ | yajataḥ | ciketa // RV_2,14.10 //
adhvaryavaḥ | yaḥ | divyasya | vasvaḥ | yaḥ | pārthivasya | kṣamyasya | rājā | tam | ūrdaram | na | pṛṇata | yavena | indram | somebhiḥ | tat | apaḥ | vaḥ | astu // RV_2,14.11 //
asmabhyam | tat | vaso iti | dānāya | rādhaḥ | sam | arthayasva | bahu | te | vasavyam | indra | yat | citram | śravasyāḥ | anu | dyūn | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,14.12 //
//14//.

-RV_2:6/15-
(RV_2,15)
pra | gha | nu | asya | mahataḥ | mahāni | satyā | satyasya | karaṇāni | vocam | tr i-kadrukeṣu | apibat | sutasya | asya | made | ahim | indraḥ | jaghāna // RV_2,15.1 //
avaṃśe | dyām | astabhāyat | bṛhantam | ā | rodasī iti | apṛṇat | antarikṣam | saḥ | dhārayat | pṛthivīm | paprathat | ca | somasya | tā | made | indraḥ | cakāra // RV_2,15.2 //
sadma-iva | prācaḥ | vi | mimāya | mānaiḥ | vajreṇa | khāni | atṛṇat | nadīnām | vṛthā | asṛjat | pathi-bhiḥ | dīrgha-yāthaiḥ | somasya | tā | made | indraḥ | cakāra // RV_2,15.3 //
saḥ | pra-voḷhṛn | pari-gatya | dabhīteḥ | viśvam | adhāk | āyudham | iddhe | agnau | sam | gobhiḥ | aśvaiḥ | asṛjat | rathebhiḥ | somasya | tā | made | indraḥ | cakāra // RV_2,15.4 //
saḥ | īm | mahīm | dhunim | etoḥ | aramṇāt | saḥ | asnātṝn | apārayat | svasti | te | ut-snāya | rayim | abhi | pra | tasthuḥ | somasya | tā | made | indraḥ | cakāra // RV_2,15.5 //
//15//.

-RV_2:6/16-
saḥ | udañcam | sindhum | ariṇāt | mahitvā | vajreṇa | anaḥ | uṣasaḥ | sam | pipeṣa | ajavasaḥ | javinībhiḥ | vi-vṛścan | somasya | tā | made | indraḥ | cakāra // RV_2,15.6 //
saḥ | vidvān | apa-goham | kanīnām | āviḥ | bhavan | ut | atiṣṭhat | parāvṛk | prati | śroṇaḥ | sthāt | vi | anak | acaṣṭa | somasya | tā | made | indraḥ | cakāra // RV_2,15.7 //
bhinat | valam | aṅgiraḥ-bhiḥ | gṛṇānaḥ | vi | parvatasya | dṛṃhitāni | airat | riṇak | rodhāṃsi | kṛtrimāṇi | eṣām | somasya | tā | made | indraḥ | cakāra // RV_2,15.8 //
svapnena | abhi-upya | cumurim | dhunim | ca | jaghantha | dasyum | pra | dabhītim | āvaḥ | rambhī | cit | atra | vivide | hiraṇyam | somasya | tā | made | indraḥ | cakāra // RV_2,15.9 //
nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,15.10 //
//16//.

-RV_2:6/17-
(RV_2,16)
pra | vaḥ | satām | jyeṣṭhatamāya | su-stutim | agnau-iva | sam-idhāne | haviḥ | bhare | indram | ajuryam | jarayantam | ukṣitam | sanāt | yuvānam | avase | havāmahe // RV_2,16.1 //
yasmāt | indrāt | bṛhataḥ | kim | cana | īm | ṛte | viśvāni | asmin | sam-bhṛtā | adhi | vīryā | jaṭhare | somam | tanvi | sahaḥ | mahaḥ | haste | vajram | bharati | śīrṣaṇi | kratum // RV_2,16.2 //
na | kṣoṇībhyām | pari-bhve | te | indriyam | na | samudraiḥ | parvataiḥ | indra | te | rathaḥ | na | te | vajram | anu | aśnoti | kaḥ | cana | yat | āśu-bhiḥ | patasi | yojanā | puru // RV_2,16.3 //
viśve | hi | asmai | yajatāya | dhṛṣṇave | kratum | bharanti | vṛṣabhāya | saścate | vṛṣā | yajasva | haviṣā | viduḥ-taraḥ | piba | indra | somam | vṛṣabheṇa | bhānunā // RV_2,16.4 //
vṛṣṇaḥ | kośaḥ | pavate | madhvaḥ | ūrmiḥ | vṛṣabha-annāya | vṛṣabhāya | pātave | vṛṣaṇā | adhvaryū iti | vṛṣabhāsaḥ | adrayaḥ | vṛṣaṇam | somam | vṛṣabhāya | susvati // RV_2,16.5 //
//17//.

-RV_2:6/18-
vṛṣā | te | vajraḥ | uta | te | vṛṣā | rathaḥ | vṛṣaṇā | harī iti | vṛṣabhāṇi | āyudhā | vṛṣṇaḥ | madasya | vṛṣabha | tvam | īśiṣe | indra | somasya | vṛṣabhasya | tṛpṇuhi // RV_2,16.6 //
pra | te | nāvam | na | samane | vacasyuvam | brahmaṇā | yāmi | savaneṣu | dadhṛṣiḥ | kuvit | naḥ | asya | vacasaḥ | ni-bodhiṣat | indram | utsam | na | vasunaḥ | sicāmahe // RV_2,16.7 //
purā | sam-bādhāt | abhi | ā | vavṛtsva | naḥ | dhenuḥ | na | vatsam | yavasasya | pipyuṣī | sakṛt | su | te | sumati-bhiḥ | śatakrato itiśata-krato | sam | patnībhiḥ | na | vṛṣaṇaḥ | nasīmahi // RV_2,16.8 //
nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,16.9 //
//18//.

-RV_2:6/19-
(RV_2,17)
tat | asmai | navyam | aṅgirasvat | arcata | śuṣmāḥ | yat | asya | pratna-thā | ut-īrate | viśvā | yat | gotrā | sahasā | pari-vṛtā | made | somasya | dṛṃhitāni | airayat // RV_2,17.1 //
saḥ | bhūtu | yaḥ | ha | prathamāya | dhāyase | ojaḥ | mimānaḥ | mahimānam | ā | at irat | śūraḥ | yaḥ | yut-su | tanvam | pari-vyata | śīrṣaṇi | dyām | mahinā | prati | amuñcata // RV_2,17.2 //
adha | akṛṇoḥ | prathamam | vīryam | mahat | yat | asya | agre | brahmaṇā | śuṣmam | airayaḥ | rathe--sthena | hari-aśvena | vi-cyutāḥ | pra | jīrayaḥ | sisrate | sadhryak | pṛthak // RV_2,17.3 //
adha | yaḥ | viśvā | bhuvanā | abhi | majmanā | īśāna-kṛt | pra-vayāḥ | abhi | avardhata | āt | rodasī iti | jyotiṣā | vahniḥ | ā | atanot | sīvyan | tamāṃsi | dudhitā | sam | avyayat // RV_2,17.4 //
saḥ | prācīnān | parvatān | dṛṃhat | ojasā | adharācīnam | akṛṇot | apām | apaḥ | adhārayat | pṛthivīm | viśva-dhāyasam | astabhnāt | māyayā | dyām | ava-srasaḥ // RV_2,17.5 //
//19//.

-RV_2:6/20-
saḥ | asmai | aram | bāhu-bhyām | yam | pitā | akṛṇot | viśvasmāt | ā | januṣaḥ | vedasaḥ | pari | yena | pṛthivyām | ni | krivim | śayadhyai | vajreṇa | hatvī | avṛṇak | tuvi-svaniḥ // RV_2,17.6 //
amājūḥ-iva | pitroḥ | sacā | satī | samānāt | ā | sadasaḥ | tvām | iye | bhagam | kṛdh i | pra-ketam | upa | māsi | ā | bhara | daddhi | bhāgam | tanvaḥ | yena | mamahaḥ // RV_2,17.7 //
bhojam | tvām | indra | vayam | huvema | dadiḥ | tvam | indra | apāṃsi | vājān | avi ḍḍhi | indra | citrayā | naḥ | ūtī | kṛdhi | vṛṣan | indra | vasyasaḥ | naḥ // RV_2,17.8 //
nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,17.9 //
//20//.

-RV_2:6/21-
(RV_2,18)
prātariti | rathaḥ | navaḥ | yoji | sasniḥ | catuḥ-yugaḥ | tri-kaśaḥ | sapta-raśmiḥ | daśa-aritraḥ | manuṣyaḥ | svaḥ-sāḥ | saḥ | iṣṭi-bhiḥ | mati-bhiḥ | raṃhyaḥ | bhūt // RV_2,18.1 //
saḥ | asmai | aram | prathamam | saḥ | dvitīyam | uto iti | tṛtīyam | manuṣaḥ | saḥ | hotā | anyasyāḥ | garbham | anye | oṃ iti | jananta | saḥ | anyebhiḥ | sacate | jenyaḥ | vṛṣā // RV_2,18.2 //
harī iti | nu | kam | rathe | indrasya | yojam | āyai | sūktena | vacasā | navena | mo iti | su | tvām | atra | bahavaḥ | hi | viprāḥ | ni | rīraman | yajamānāsaḥ | anye // RV_2,18.3 //
ā | dvābhyām | hari-bhyām | indra | yāhi | ā | catuḥ-bhiḥ | ā | ṣaṭ-bhiḥ | hūyamānaḥ | ā | aṣṭābhiḥ | daśa-bhiḥ | soma-peyam | ayam | sutaḥ | su-makha | mā | mṛdhaḥ | karitikaḥ // RV_2,18.4 //
ā | viṃśatyā | triṃśatā | yāhi | arvāṅ | ā | catvāriṃśatā | hari-bhiḥ | yujānaḥ | ā | pañcāśatā | su-rathebhiḥ | indra | ā | ṣaṣṭyā | saptatyā | soma-peyam // RV_2,18.5 //
//21//.

-RV_2:6/22-
ā | aśītyā | navatyā | yāhi | arvāṅ | ā | śatena | hari-bhiḥ | uhyamānaḥ | ayam | h i | te | śuna-hotreṣu | somaḥ | indra | tvāyā | pari-siktaḥ | madāya // RV_2,18.6 //
mama | brahma | indra | yāhi | accha | viśvā | harī iti | dhuri | dhiṣva | rathasya | puru-trā | hi | vi-havyaḥ | babhūtha | asmin | śūra | savane | mādayasva // RV_2,18.7 //
na | me | indreṇa | sakhyam | vi | yoṣat | asmabhyam | asya | dakṣiṇā | duhīta | upa | jyeṣṭhe | varūthe | gabhastau | prāye--prāye | jigīvāṃsaḥ | syāma // RV_2,18.8 //
nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,18.9 //
//22//.

-RV_2:6/23-
(RV_2,19)
apāyi | asya | andhasaḥ | madāya | manīṣiṇaḥ | suvānasya | prayasaḥ | yasm in | indraḥ | pra-divi | vavṛdhānaḥ | okaḥ | dadhe | brahmaṇyantaḥ | ca | naraḥ // RV_2,19.1 //
asya | mandānaḥ | madhvaḥ | vajra-hastaḥ | ahim | indraḥ | arṇaḥ-vṛtam | vi | vṛścat | pra | yat | vayaḥ | na | svasarāṇi | accha | prayāṃsi | ca | nadīnām | cakramanta // RV_2,19.2 //
saḥ | māhinaḥ | indraḥ | arṇaḥ | apām | pra | airayat | ahi-hā | accha | samudram | ajanayat | sūryam | vidat | gāḥ | aktunā | ahnām | vayunāni | sādhat // RV_2,19.3 //
saḥ | apratīni | manave | purūṇi | indraḥ | dāśat | dāśuṣe | hanti | vṛtram | sadyaḥ | yaḥ | nṛ-bhyaḥ | atasāyyaḥ | bhūt | paspṛdhānebhyaḥ | sūryasya | sātau // RV_2,19.4 //
saḥ | sunvate | indraḥ | sūryam | ā | devaḥ | riṇak | martyāya | stavān | ā | yat | rayim | ghat-avadyam | asmai | bharat | aṃśam | na | etaśaḥ | daśasyan // RV_2,19.5 //
//23//.

-RV_2:6/24-
saḥ | randhayat | sa-divaḥ | sārathaye | śuṣṇam | aśuṣam | kuyavam | kutsāya | d ivaḥ-dāsāya | navatim | ca | nava | indraḥ | puraḥ | vi | airat | śambarasya // RV_2,19.6 //
eva | te | indra | ucatham | ahema | śravasyā | na | tmanā | vājayantaḥ | aśyāma | tat | sāptam | āśuṣāṇāḥ | nanamaḥ | vadhaḥ | adevasya | pīyoḥ // RV_2,19.7 //
eva | te | gṛtsa-madāḥ | śūra | manma | avasyavaḥ | na | vayunāni | takṣuḥ | brahmaṇyantaḥ | indra | te | navīyaḥ | iṣam | ūrjam | su-kṣitim | sumnam | aśyuḥ // RV_2,19.8 //
nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,19.9 //
//24//.

-RV_2:6/25-
(RV_2,20)
vayam | te | vayaḥ | indra | viddhi | su | ṇaḥ | pra | bharāmahe | vāja-yuḥ | na | ratham | vipanyavaḥ | dīdhyataḥ | manīṣā | sumnam | iyakṣantaḥ | tvāvataḥ | nṝn // RV_2,20.1 //
tvam | naḥ | indra | tvābhiḥ | ūtī | tvāyataḥ | abhiṣṭi-pā | asi | janān | tvam | inaḥ | dāśuṣaḥ | varūtā | itthādhīḥ | abhi | yaḥ | nakṣati | tvā // RV_2,20.2 //
saḥ | naḥ | yuvā | indraḥ | johūtraḥ | sakhā | śivaḥ | narām | astu | pātā | yaḥ | śaṃsantam | yaḥ | śaśamānam | ūtī | pacantam | ca | stuvantam | ca | pra-neṣat // RV_2,20.3 //
tam | oṃ iti | stuṣe | indram | tam | gṛṇīṣe | yasmin | purā | vavṛdhuḥ | śāśaduḥ | ca | saḥ | vasvaḥ | kāmam | pīparat | iyānaḥ | brahmaṇyataḥ | nūtanasya | āyoḥ // RV_2,20.4 //
saḥ | aṅgirasām | ucathā | jujuṣvān | brahmā | tūtot | indraḥ | gātum | iṣṇan | muṣṇan | uṣasaḥ | sūryeṇa | stavān | aśnasya | cit | śiśnathat | pūrvyāṇi // RV_2,20.5 //
//25//.

-RV_2:6/26-
saḥ | ha | śṛutaḥ | indraḥ | nāma | devaḥ | ūrdhvaḥ | bhuvan | manuṣe | dasma-tamaḥ | ava | priyam | arśasānasya | śāhvān | śiraḥ | bharat | dāsasya | svadhāvān // RV_2,20.6 //
saḥ | vṛtra-hā | indraḥ | kṛṣṇa-yonīḥ | puram-daraḥ | dāsīḥ | airayat | vi | ajanayan | manave | kṣāma-paḥ | ca | satrā | śaṃsam | yajamānasya | tūtot // RV_2,20.7 //
tasmai | tavasyam | anu | dāyi | satrā | indrāya | devebhiḥ | arṇa-sātau | prati | yat | asya | vajram | bāhvoḥ | dhuḥ | hatvī | dasyūn | puraḥ | āyasīḥ | ni | tārīt // RV_2,20.8 //
nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,20.9 //
//26//.

-RV_2:6/27-
(RV_2,21)
viśva-jite | dhana-jite | svaḥ-jite | satrājite | nṛ-jite | urvarājite | aśva-j ite | go--jite | ap-jite | bhara | indrāya | somam | yajatāya | haryatam // RV_2,21.1 //
abhi-bhuve | abhi-bhaṅgāya | vanvate | aṣāḷhāya | sahamānāya | vedhase | tuvi-graye | vahnaye | dustarītave | satrāsahe | namaḥ | indrāya | vocata // RV_2,21.2 //
satrāsahaḥ | jana-bhakṣaḥ | janam-sahaḥ | cyavanaḥ | yudhmaḥ | anu | joṣam | kṣitaḥ | vṛtam-cayaḥ | sahuriḥ | vikṣu | āritaḥ | indrasya | vocam | pra | kṛtāni | vīryā // RV_2,21.3 //
ananu-daḥ | vṛṣabhaḥ | dodhataḥ | vadhaḥ | gambhīraḥ | ṛṣvaḥ | asamaṣṭa-kāvyaḥ | radhra-codaḥ | śnathanaḥ | vīḷitaḥ | pṛthuḥ | indraḥ | su-yajñaḥ | uṣasaḥ | svaḥ | janat // RV_2,21.4 //
yajñena | gātum | apturaḥ | vividrire | dhiyaḥ | hinvānāḥ | uśijaḥ | manīṣiṇaḥ | abhi-svarā | ni-sadā | gāḥ | avasyavaḥ | indre | hinvānāḥ | draviṇāni | āśata // RV_2,21.5 //
indra | śreṣṭhāni | draviṇāni | dhehi | cittim | dakṣasya | su-bhagatvam | asme iti | poṣam | rayīṇām | ariṣṭim | tanūnām | svādmānam | vācaḥ | sudina-tvam | ahnām // RV_2,21.6 //
//27//.

-RV_2:6/28-
(RV_2,22)
tri-kadrukeṣu | mahiṣaḥ | yava-āśiram | tuvi-śuṣmaḥ | tṛpat | somam | apibat | viṣṇunā | sutam | yathā | avaśat | saḥ | īm | mamāda | mahi | karma | kartave | mahām | urum | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ // RV_2,22.1 //
adha | tviṣi-mān | abhi | ojasā | krivim | yudhā | abhavat | ā | rodasī iti | apṛṇat | asya | majmanā | pra | vavṛdhe | adhatta | anyam | jaṭhare | pra | īm | aricyata | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ // RV_2,22.2 //
sākam | jātaḥ | kratunā | sākam | ojasā | vavakṣitha | sākam | vṛddhaḥ | vīryaiḥ | sasahiḥ | mṛdhaḥ | vicarṣaṇiḥ | dātā | rādhaḥ | stuvate | kāmyam | vasu | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ // RV_2,22.3 //
tava | tyat | naryam | nṛtaḥ | apa | indra | prathamam | pūrvyam | divi | pra-vācyam | kṛtam | yat | devasya | śavasā | pra | ariṇā | asum | riṇan | apaḥ | bhuvat | viśvam | abhi | adevam | ojasā | vidāt | ūrjam | śata-kratuḥ | vidāt | iṣam // RV_2,22.4 //
//28//.

-RV_2:6/29-
(RV_2,23)
gaṇānām | tvā | gaṇa-patim | havāmahe | kavim | kavīnām | upamaśravaḥ-tamam | jyeṣṭha-rājam | brahmaṇām | brahmaṇaḥ | pate | ā | naḥ | śṛṇvan | ūti-bhiḥ | sīda | sādanam // RV_2,23.1 //
devāḥ | cit | te | asurya | pra-cetasaḥ | bṛhaspate | yajñiyam | bhāgam | ānaśuḥ | usrāḥ-iva | sūryaḥ | jyotiṣā | mahaḥ | viśveṣām | it | janitā | brahmaṇām | asi // RV_2,23.2 //
ā | vi-bādhya | pari-rapaḥ | tamāṃsi | ca | jyotiṣmantam | ratham | ṛtasya | tiṣṭhasi | bṛhaspate | bhīmam | amitra-dambhanam | rakṣaḥ-hanam | gotra-bhidam | svaḥ-vidam // RV_2,23.3 //
sunīti-bhiḥ | nayasi | trāyase | janam | yaḥ | tubhyam | dāśāt | na | tam | aṃhaḥ | aśnavat | brahma-dviṣaḥ | tapanaḥ | manyu-mīḥ | asi | bṛhaspate | mahi | tat | te | mahi-tvanam // RV_2,23.4 //
na | tam | aṃhaḥ | na | duḥ-itam | kutaḥ | cana | na | arātayaḥ | titiruḥ | na | dvayāvinaḥ | viśvāḥ | it | asmāt | dhvarasaḥ | vi | bādhase | yam | su-gopāḥ | rakṣasi | brahmaṇaḥ | pate // RV_2,23.5 //
//29//.

-RV_2:6/30-
tvam | naḥ | go--pāḥ | pathi-kṛt | vi-cakṣaṇaḥ | tava | vratāya | mati-bhiḥ | jarāmahe | bṛhaspate | yaḥ | naḥ | abhi | hvaraḥ | dadhe | svā | tam | marmartu | ducchunā | harasvatī // RV_2,23.6 //
uta | vā | yaḥ | naḥ | marcayāt | anāgasaḥ | arātī-vā | martaḥ | sānukaḥ | vṛkaḥ | bṛhaspate | apa | tam | vartaya | pathaḥ | su-gam | naḥ | asyai | deva-vītaye | kṛdhi // RV_2,23.7 //
trātāram | tvā | tanūnām | havāmahe | ava-spartaḥ | adhi-vaktāram | asmayum | bṛhaspate | deva-nidaḥ | ni | barhaya | mā | duḥ-evāḥ | ut-taram | sumnam | ut | naśan // RV_2,23.8 //
tvayā | vayam | su-vṛdhā | brahmaṇaḥ | pate | spārhā | vasu | manuṣyā | ā | dadīmahi | yāḥ | naḥ | dūre | taḷitaḥ | yāḥ | arātayaḥ | abhi | santi | jambhaya | tāḥ | anapnasaḥ // RV_2,23.9 //
tvayā | vayam | ut-tamam | dhīmahe | vayaḥ | bṛhaspate | papriṇā | sasninā | yujā | mā | naḥ | duḥ-śaṃsaḥ | abhi-dipsuḥ | īśata | pra | su-śaṃsāḥ | mati-bhiḥ | tāriṣīmahi // RV_2,23.10 //
//30//.

-RV_2:6/31-
ananu-daḥ | vṛṣabhaḥ | jagmiḥ | āhavam | niḥ-taptā | śatrum | pṛtanāsu | sasahiḥ | asi | satyaḥ | ṛṇa-yāḥ | brahmaṇaḥ | pate | ugrasya | cit | damitā | vīḷu-harṣiṇaḥ // RV_2,23.11 //
adeveva | manasā | yaḥ | riṣaṇyati | śāsām | ugraḥ | mayamānaḥ | jighāṃsati | bṛhaspate | mā | praṇak | tasya | naḥ | vadhaḥ | ni | karma | manyum | duḥ-evasya | śardhataḥ // RV_2,23.12 //
bhareṣu | havya | namasā | upa-sadyaḥ | gantā | vājeṣu | sanitā | dhanam-dhanam | viśvāḥ | it | aryaḥ | abhi-dipsvaḥ | mṛdhaḥ | bṛhaspatiḥ | vi | vavarha | rathān-iva // RV_2,23.13 //
tejiṣṭhayā | tapanī | rakṣasaḥ | tapa | ye | tvā | nide | dadhire | dṛṣṭa-vīryam | āviḥ | tat | kṛṣva | yat | asat | te | ukthyam | bṛhaspate | vi | pari-rapaḥ | ardaya // RV_2,23.14 //
bṛhaspate | ati | yat | aryaḥ | arhāt | dyu-mat | vi-bhāti | kratu-mat | janeṣu | yat | dīdayat | śavasā | ṛta-prajāta | tat | asmāsu | draviṇam | dhehi | citram // RV_2,23.15 //
//31//.

-RV_2:6/32-
mā | naḥ | stenebhyaḥ | ye | abhi | druhaḥ | pade | nirāmiṇaḥ | ripavaḥ | anneṣu | jagṛdhuḥ | ā | devānām | ohate | vi | vrayaḥ | hṛdi | bṛhaspate | na | paraḥ | sāmnaḥ | viduḥ // RV_2,23.16 //
viśvebhyaḥ | hi | tvā | bhuvanebhyaḥ | pari | tvaṣṭā | ajanat | sāmnaḥ-sāmnaḥ | kaviḥ | saḥ | ṛṇa-cit | ṛṇa-yāḥ | brahmaṇaḥ | patiḥ | druhaḥ | hantā | mahaḥ | ṛtasya | dhartari // RV_2,23.17 //
tava | śriye | vi | ajihīta | parvataḥ | gavām | gotram | ut | asṛjaḥ | yat | aṅgiraḥ | indreṇa | yujā | tamasā | pari-vṛtam | bṛhaspate | niḥ | apām | aubjaḥ | arṇavam // RV_2,23.18 //
brahmaṇaḥ | pate | tvam | asya | yantā | su-uktasya | bodhi | tanayam | ca | jinva | viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,23.19 //
//32//.




-RV_2:7/1-
(RV_2,24)
saḥ | imām | aviḍḍhi | pra-bhṛtim | yaḥ | īśiṣe | ayā | vidhema | navayā | mahā | girā | yathā | naḥ | mīḍhavān | stavate | sakhā | tava | bṛhaspate | sīsadhaḥ | saḥ | uta | naḥ | matim // RV_2,24.1 //
yaḥ | nantvāni | anamat | ni | ojasā | uta | adardaḥ | manyunā | śambarāṇi | vi | pra | acyavayat | acyutā | brahmaṇaḥ | patiḥ | ā | ca | aviśat | vasu-mantam | v i | parvatam // RV_2,24.2 //
tat | devānām | deva-tamāya | kartvam | aśrathnān | dṛḷhā | avradanta | vīḷitā | ut | gāḥ | ājat | abhinat | brahmaṇā | valam | agūhat | tamaḥ | vi | acakṣayat | svar itisvaḥ // RV_2,24.3 //
aśma-āsyam | avatam | brahmaṇaḥ | patiḥ | madhu-dhāram | abhi | yam | ojasā | atṛṇat | tam | eva | viśve | papire | svaḥ-dṛśaḥ | bahu | sākam | sisicuḥ | utsam | udriṇam // RV_2,24.4 //
sanā | tā | kā | cit | bhuvanā | bhavītvā | māt-bhiḥ | śarat-bhiḥ | duraḥ | varanta | vaḥ | ayatantā | carataḥ | anyat-anyat | it | yā | cakāra | vayunā | brahmaṇaḥ | patiḥ // RV_2,24.5 //
//1//.

-RV_2:7/2-
abhi-nakṣantaḥ | abhi | ye | tam | ānaśuḥ | nidhim | paṇīnām | paramam | guhā | hitam | te | vidvāṃsaḥ | prati-cakṣya | anṛtā | punaḥ | yataḥ | oṃ iti | āyan | tat | ut | īyuḥ | āviśam // RV_2,24.6 //
ṛta-vānaḥ | prati-cakṣya | anṛtā | punaḥ | ā | ataḥ | ā | tasthuḥ | kavayaḥ | mahaḥ | pathaḥ | te | bāhu-bhyām | dhamitam | agnim | asmani | nakiḥ | saḥ | asti | araṇaḥ | juhuḥ | hi | tam // RV_2,24.7 //
ṛta-jyena | kṣipreṇa | brahmaṇaḥ | patiḥ | yatra | vaṣṭi | pra | tar | aśnoti | dhanvanā | tasya | sādhvīḥ | iṣavaḥ | yābhiḥ | asyati | nṛ-cakṣasaḥ | dṛśaye | karṇa-yonayaḥ // RV_2,24.8 //
saḥ | sam-nayaḥ | saḥ | vi-nayaḥ | puraḥ-hitaḥ | saḥ | su-stutaḥ | saḥ | yudhi | brahmaṇaḥ | patiḥ | cākṣmaḥ | yat | vājam | bharate | matī | dhanā | āt | it | sūryaḥ | tapati | tapyatuḥ | vṛthā // RV_2,24.9 //
vi-bhu | pra-bhu | prathamam | mehanāvataḥ | bṛhaspateḥ | su-vidatrāṇi | rādhyā | imā | sātāni | venyasya | vājinaḥ | yena | janāḥ | ubhaye | bhuñjate | viśaḥ // RV_2,24.10 //
//2//.

-RV_2:7/3-
yaḥ | avare | vṛjane | viśva-thā | vi-bhuḥ mahām | oṃ iti | raṇvaḥ | śavasā | vavakṣitha | saḥ | devaḥ | devān | prati | paprathe | pṛthu | viśvā | it | oṃ iti | tā | pari-bhūḥ | brahmaṇaḥ | patiḥ // RV_2,24.11 //
viśvam | satyam | magha-vānā | yuvoḥ | it | āpaḥ | cana | pra | minanti | vratam | vām | accha | indrābrahmaṇaspatī iti | haviḥ | naḥ | annam | yujāiva | vājinā | jigātam // RV_2,24.12 //
uta | āśiṣṭhāḥ | anu | śṛṇvanti | vahnayaḥ | sabheyaḥ | vipraḥ | bharate | matī | dhanā | vīḷu-dveṣāḥ | anu | vaśā | ṛṇam | ādadiḥ | saḥ | ha | vājī | sam-ithe | brahmaṇaḥ | patiḥ // RV_2,24.13 //
brahmaṇaḥ | pateḥ | abhavat | yathāvaśam | satyaḥ | manyuḥ | mahi | karma | kariṣyataḥ | yaḥ | gāḥ | ut-ājat | saḥ | dive | vi | ca | abhajat | mahī-iva | rītiḥ | śavasā | asarat | pṛthak // RV_2,24.14 //
brahmaṇaḥ | pate | su-yamasya | viśvahā | rāyaḥ | syāma | rathyaḥ | vayasvataḥ | vīreṣu | vīrān | upa | pṛṅdhi | naḥ | tvam | yat | īśānaḥ | brahmaṇā | veṣi | me | havam // RV_2,24.15 //
brahmaṇaḥ | pate | tvam | asya | yantā | su-uktasya | bodhi | tanayam | ca | jinva | viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,24.16 //
//3//.

-RV_2:7/4-
(RV_2,25)
indhānaḥ | agnim | vanavat | vanuṣyataḥ | kṛta-brahmā | śūśuvat | rāta-havyaḥ | it | jātena | jātam | ati | saḥ | pra | sarsṛte | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ // RV_2,25.1 //
vīrebhiḥ | vīrān | vanavat | vanuṣyataḥ | gobhiḥ | rayim | paprathat | bodhati | tmanā | tokam | ca | tasya | tanayam | ca | vardhate | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ // RV_2,25.2 //
sindhuḥ | na | kṣodaḥ | śimī-vān | ṛghāyataḥ | vṛṣāiva | vadhrīn | abhi | vaṣṭi | ojasā | agneḥ-iva | pra-sitiḥ | na | aha | vartave | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ // RV_2,25.3 //
tasmai | arṣanti | divyāḥ | asaścataḥ | saḥ | satva-bhiḥ | prathamaḥ | goṣu | gacchati | anibhṛṣṭa-taviṣiḥ | hanti | ojasā | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ // RV_2,25.4 //
tasmai | it | viśve | dhunayanta | sindhavaḥ | acchidrā | śarma | dadhire | purūṇi | devānām | sumne | su-bhagaḥ | saḥ | edhate | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ // RV_2,25.5 //
//4//.

-RV_2:7/5-
(RV_2,26)
ṛjuḥ | it | śaṃsaḥ | vanavat | vanuṣyataḥ | devayan | it | adeva-yantam | abhi | asat | supra-avīḥ | it | vanavat | pṛt-su | dustaram | yajvā | it | ayajyoḥ | vi | bhajāti | bhojanam // RV_2,26.1 //
yajasva | vīra | pra | vihi | manāyataḥ | bhadram | manaḥ | kṛṇuṣva | vṛtra-tūrye | haviḥ | kṛṇuṣva | su-bhagaḥ | yathā | asasi | brahmaṇaḥ | pateḥ | avaḥ | ā | vṛṇīmahe // RV_2,26.2 //
saḥ | it | janena | saḥ | viśā | saḥ | janmanā | saḥ | putraiḥ | vājam | bharate | dhanā | nṛ-bhiḥ | devānām | yaḥ | pitaram | āvivāsati | śraddhāmanāḥ | haviṣā | brahmaṇaḥ | patim // RV_2,26.3 //
yaḥ | asmai | havyaiḥ | ghṛtavat-bhiḥ | avidhat | pra | tam | prācā | nayati | brahmaṇaḥ | patiḥ | uruṣyatīm | aṃhasaḥ | rakṣati | riṣaḥ | aṃhoḥ | cit | asmai | uru-cakriḥ | adbhutaḥ // RV_2,26.4 //
//5//.

-RV_2:7/6-
(RV_2,27)
imāḥ | giraḥ | ādityebhyaḥ | ghṛta-snūḥ | sanāt | rāja-bhyaḥ | juhvā | juhomi | śṛṇotu | mitraḥ | aryamā | bhagaḥ | naḥ | tuvi-jātaḥ | varuṇaḥ | dakṣaḥ | aṃśaḥ // RV_2,27.1 //
imam | stomam | sa-kratavaḥ | me | adya | mitraḥ | aryamā | varuṇaḥ | juṣanta | ādityāsaḥ | śucayaḥ | dhāra-pūtāḥ | avṛjināḥ | anavadyāḥ | ariṣṭāḥ // RV_2,27.2 //
te | ādityāsaḥ | uravaḥ | gabhīrāḥ | adabdhāsaḥ | dipsantaḥ | bhūri-akṣāḥ | antariti | paśyanti | vṛjinā | uta | sādhu | sarvam | rāja-bhyaḥ | paramā | cit | anti // RV_2,27.3 //
dhārayantaḥ | ādityāsaḥ | jagat | sthāḥ | devāḥ | viśvasya | bhuvanasya | gopāḥ | dīrgha-dhiyaḥ | rakṣamāṇāḥ | asuryam | ṛta-vānaḥ | cayamānāḥ | ṛṇāni // RV_2,27.4 //
vidyām | ādityāḥ | avasaḥ | vaḥ | asya | yat | aryaman | bhaye | ā | cit | mayaḥ-bhu | yuṣmākam | mitrāvaruṇā | pra-nītau | pari | śvabhrāiva | duḥ-itāni | vṛjyām // RV_2,27.5 //
//6//.

-RV_2:7/7-
su-gaḥ | hi | vaḥ | aryaman | mitra | panthāḥ | anṛkṣaraḥ | varuṇa | sādhuḥ | ast i | tena | ādityāḥ | adhi | vocata | naḥ | yacchata | naḥ | duḥ-parihantu | śarma // RV_2,27.6 //
pipartu | naḥ | aditiḥ | rāja-putrā | ati | dveṣāṃsi | aryamā | su-gebhiḥ | bṛhat | m itrasya | varuṇasya | śarma | upa | syāma | puru-vīrāḥ | ariṣṭāḥ // RV_2,27.7 //
tisraḥ | bhūmīḥ | dhārayan | trīn | uta | dyūn | trīṇi | vratā | vidathe | antaḥ | eṣām | ṛtena | ādityāḥ | mahi | vaḥ | mahi-tvam | tat | aryaman | varuṇa | mitra | cāru // RV_2,27.8 //
trī | rocanā | divyā | dhārayanta | hiraṇyayāḥ | śucayaḥ | dhāra-pūtāḥ | asvapn-ajaḥ | ani-miṣāḥ | adabdhāḥ | uru-śaṃsāḥ | ṛjave | martyāya // RV_2,27.9 //
tvam | viśveṣām | varuṇa | asi | rājā | ye | ca | devāḥ | asura | ye | ca | martāḥ | śatam | naḥ | rāsva | śaradaḥ | vi-cakṣe | aśyāma | āyūṃṣi | sudhitāni | pūrvā // RV_2,27.10 //
//7//.

-RV_2:7/8-
na | dakṣiṇā | vi | cikite | na | savyā | na | prācīnam | ādityāḥ | na | uta | paścā | pākyā | cit | vasavaḥ | dhīryā | cit | yuṣmānītaḥ | abhayam | jyotiḥ | aśyām // RV_2,27.11 //
yaḥ | rāja-bhyaḥ | ṛtani-bhyaḥ | dadāśa | yam | vardhayanti | puṣṭayaḥ | ca | n ityāḥ | saḥ | revān | yāti | prathamaḥ | rathena | vasu-dāvā | vidatheṣu | pra-śastaḥ // RV_2,27.12 //
śuciḥ | apaḥ | su-yavasāḥ | adabdhaḥ | upa | kṣeti | vṛddha-vayāḥ | su-vīraḥ | nakiḥ | tam | ghnanti | antitaḥ | na | dūrāt | yaḥ | ādityānām | bhavati | pra-nītau // RV_2,27.13 //
adite | mitra | varuṇa | uta | mṛḷa | yat | vaḥ | vayam | cakṛma | kat | cit | āgaḥ | uru | aśyām | abhayam | jyotiḥ | indra | mā | naḥ | dīrghāḥ | abhi | naśan | tamisrāḥ // RV_2,27.14 //
ubhe iti | asmai | pīpayataḥ | samīcī itisam-īcī | divaḥ | vṛṣṭim | su-bhagaḥ | nāma | puṣyan | ubhā | kṣayau | ājayan | yāti | pṛt-su | ubhau | ardhau | bhavataḥ | sādhū iti | asmai // RV_2,27.15 //
yāḥ | vaḥ | māyāḥ | abhi-druhe | yajatrāḥ | pāśāḥ | ādityāḥ | ripave | vi-cṛttāḥ | aśvī-iva | tān | ati | yeṣam | rathena | ariṣṭāḥ | urau | ā | śarman | syāma // RV_2,27.16 //
mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ | mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,27.17 //
//8//.

-RV_2:7/9-
(RV_2,28)
idam | kaveḥ | ādityasya | sva-rājaḥ | viśvāni | santi | abhi | astu | mahnā | ati | yaḥ | mandraḥ | yajathāya | devaḥ | su-kīrtim | bhikṣe | varuṇasya | bhūreḥ // RV_2,28.1 //
tava | vrate | su-bhagāsaḥ | syāma | su-ādhyaḥ | varuṇa | tustu-vāṃsaḥ | upa-ayane | uṣasām | go--matīnām | agnayaḥ | na | jaramāṇāḥ | anu | dyūn // RV_2,28.2 //
ava | syāma | puru-vīrasya | śarman | uru-śaṃsasya | varuṇa | pranetarit ipra-netaḥ | yūyam | naḥ | putrāḥ | aditeḥ | adabdhāḥ | abhi | kṣamadhvam | yujyāya | devāḥ // RV_2,28.3 //
pra | sīm | ādityaḥ | asṛjat | vi-dhartā | ṛtam | sindhavaḥ | varuṇasya | yanti | na | śrāmyanti | na | vi | mucanti | ete | vayaḥ | na | paptuḥ | raghu-yā | pari-jman // RV_2,28.4 //
vi | mat | śrathaya | raśanām-iva | āgaḥ | ṛdhyāma | te | varuṇa | khām | ṛtasya | mā | tantuḥ | chedi | vayataḥ | dhiyam | me | mā | mātrā | śāri | apasaḥ | purā | ṛtoḥ // RV_2,28.5 //
//9//.

-RV_2:7/10-
apo iti | su | myakṣa | varuṇa | bhiyasam | mat | sam-rāṭ | ṛta-vaḥ | anu | mā | gṛbhāya | dāma-iva | vatsāt | vi | mumugdhi | aṃhaḥ | nahi | tvat | ārte | ni-miṣaḥ | cana | īśe // RV_2,28.6 //
mā | naḥ | vadhaiḥ | varuṇa | ye | te | iṣṭau | enaḥ | kṛṇvantam | asura | bhrīṇanti | mā | jyotiṣaḥ | pra-vasathāni | ganma | vi | su | mṛdhaḥ | śiśrathaḥ | jīvase | naḥ // RV_2,28.7 //
namaḥ | purā | te | varuṇa | uta | nūnam | uta | aparam | tuvi-jāta | bravāma | tve iti | hi | kam | parvate | na | śritāni | apra-cyutāni | duḥ-dabha | vratāni // RV_2,28.8 //
parā | ṛṇā | sāvīḥ | adha | mat-kṛtāni | mā | aham | rājan | anya-kṛtena | bhojam | av i-uṣṭāḥ | it | nu | bhūyasīḥ | uṣasaḥ | ā | naḥ | jīvān | varuṇa | tāsu | śādhi // RV_2,28.9 //
yaḥ | me | rājan | yujyaḥ | vā | sakhā | vā | svapne | bhayam | bhīrave | mahyam | āha | stenaḥ | vā | yaḥ | dipsati | naḥ | vṛkaḥ | vā | tvam | tasmāt | varuṇa | pāhi | asmān // RV_2,28.10 //
mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ | mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,28.11 //
//10//.

-RV_2:7/11-
(RV_2,29)
dhṛta-vratāḥ | ādityāḥ | iṣirāḥ | āre | mat | karta | rahasūḥ-iva | āgaḥ | śṛṇvataḥ | vaḥ | varuṇa | mitra | devāḥ | bhadrasya | vidvān | avase | huve | vaḥ // RV_2,29.1 //
yūyam | devāḥ | pra-matiḥ | yūyam | ojaḥ | yūyam | dveṣāṃsi | sanutaḥ | yuyota | abhi-kṣattāraḥ | abhi | ca | kṣamadhvam | adya | ca | naḥ | mṛḷayata | aparam | ca // RV_2,29.2 //
kim | oṃ iti | nu | vaḥ | kṛṇavāma | apareṇa | kim | sanena | vasavaḥ | āpyena | yūyam | naḥ | mitrāvaruṇā | adite | ca | svastim | indrāmarutaḥ | dadhāta // RV_2,29.3 //
haye | devāḥ | yūyam | it | āpayaḥ | stha | te | mṛḷata | nādhamānāya | mahyam | mā | vaḥ | rathaḥ | madhyama-vāṭ | ṛte | bhūt | mā | yuṣmāvat-su | āpiṣu | śramiṣma // RV_2,29.4 //
pra | vaḥ | ekaḥ | mimaya | bhūri | āgaḥ | yat | mā | pitāiva | kitavam | śaśāsa | āre | pāśāḥ | āre | aghāni | devāḥ | mā | mā | adhi | putre | vim-iva | grabhīṣṭa // RV_2,29.5 //
arvāñcaḥ | adya | bhavatā | yajatrāḥ | ā | vaḥ | hārdi | bhayamānaḥ | vyayeyam | trādhvam | naḥ | devāḥ | ni-juraḥ | vṛkasya | trādhvam | kartāt | ava-padaḥ | yajatrāḥ // RV_2,29.6 //
mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ | mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,29.7 //
//11//.

-RV_2:7/12-
(RV_2,30)
ṛtam | devāya | kṛṇvate | savitre | indrāya | ahi-ghne | na | ramante | āpaḥ | ahaḥ-ahaḥ | yāti | aktuḥ | apām | kiyati | ā | prathamaḥ | sargaḥ | āsām // RV_2,30.1 //
yaḥ | vṛtrāya | sinam | atra | abhariṣyat | pra | tam | janitrī | viduṣe | uvāca | pathaḥ | radantīḥ | anu | joṣam | asmai | dive--dive | dhunayaḥ | yanti | artham // RV_2,30.2 //
ūrdhvaḥ | hi | asthāt | adhi | antarikṣe | adha | vṛtrāya | pra | vadham | jabhāra | miham | vasānaḥ | upa | hi | īm | adudrot | tigma-āyudhaḥ | ajayat | śatrum | indraḥ // RV_2,30.3 //
bṛhaspate | tapuṣā | aśnāiva | vidhya | vṛka-dvarasaḥ | asurasya | vīrān | yathā | jaghantha | dhṛṣatā | purā | cit | eva | jahi | śatrum | asmākam | indra // RV_2,30.4 //
ava | kṣipa | divaḥ | aśmānam | uccā | yena | śatrum | mandasānaḥ | ni-jūrvāḥ | tokasya | sātau | tanayasya | bhūreḥ | asmān | ardham | kṛṇutāt | indra | gonām // RV_2,30.5 //
//12//.

-RV_2:7/13-
pra | hi | kratum | vṛhathaḥ | yam | vanuthaḥ | radhrasya | sthaḥ | yajamānasya | codau | indrāsomā | yuvam | asmān | aviṣṭam | asmin | bhaya-sthe | kṛṇutam | oṃ iti | lokam // RV_2,30.6 //
na | mā | tamat | na | śramat | na | uta | tandrat | na | vocāma | mā | sunota | iti | somam | yaḥ | me | pṛṇāt | yaḥ | dṛt | yaḥ | ni-bodhāt | yaḥ | mā | sunvantam | upa | gobhiḥ | ā | ayat // RV_2,30.7 //
sarasvati | tvam | asmān | aviḍḍhi | marutvatī | dhṛṣatī | jeṣi | śatrūn | tyam | cit | śardhantam | taviṣī-yamāṇam | indraḥ | hanti | vṛṣabham | śaṇḍikānām // RV_2,30.8 //
yaḥ | naḥ | sanutya | uta | vā | jighatnuḥ | abhi-khyāya | tam | tigitena | vidhya | bṛhaspate | āyudhaiḥ | jeṣi | śatrūn | duhe | riṣantam | pari | dhehi | rājan // RV_2,30.9 //
asmākebhiḥ | satva-bhiḥ | śūra | śūraiḥ | vīryā | kṛdhi | yāni | te | kartvāni | jyok | abhūvan | anu-dhūpitāsaḥ | hatvī | teṣām | ā | bhara | naḥ | vasūni // RV_2,30.10 //
tam | vaḥ | śardham | mārutam | sumna-yuḥ | girā | upa | bruve | namasā | daivyam | janam | yathā | rayim | sarva-vīram | naśāmahai | apatya-sācam | śrutyam | d ive--dive // RV_2,30.11 //
//13//.

-RV_2:7/14-
(RV_2,31)
asmākam | mitrāvaruṇā | avatam | ratham | ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacābhuvā | pra | yat | vayaḥ | na | paptan | vasmanaḥ | pari | śravasyavaḥ | hṛṣīvantaḥ | vana-sadaḥ // RV_2,31.1 //
adha | sma | naḥ | ut | avata | sa-joṣasaḥ | ratham | devāsaḥ | abhi | vikṣu | vāja-yum | yat | āśavaḥ | padyābhiḥ | titrataḥ | rajaḥ | pṛthivyāḥ | sānau | jaṅghananta | pāṇi-bhiḥ // RV_2,31.2 //
uta | syaḥ | naḥ | indraḥ | viśva-carṣaṇiḥ | divaḥ | śardhena | mārutena | su-kratuḥ | anu | nu | sthāti | avṛkābhiḥ | ūti-bhiḥ | ratham | mahe | sanaye | vāja-sātaye // RV_2,31.3 //
uta | syaḥ | devaḥ | bhuvanasya | sakṣaṇiḥ | tvaṣṭā | gnābhiḥ | sa-joṣāḥ | jūjuvat | ratham | iḷā | bhagaḥ | bṛhat-divā | uta | rodasī iti | pūṣā | puram-dhiḥ | aśvinau | adha | patī iti // RV_2,31.4 //
uta | tye | devī iti | subhageitisu-bhage | mithu-dṛśā | uṣasānaktā | jagatām | api-juvā | stuṣe | yat | vām | pṛthivi | navyasā | vacaḥ | sthātuḥ | ca | vayaḥ | tri-vayāḥ | upa-stire // RV_2,31.5 //
uta | vaḥ | śaṃsam | uśijām-iva | śmasi | ahiḥ | budhnyaḥ | aja | eka-pāt | uta | tritaḥ | ṛbhu-kṣāḥ | savitā | canaḥ | dadhe | apām | napāt | āśu-hemā | dhiyā | śami // RV_2,31.6 //
etā | vaḥ | vaśmi | ut-yatā | yajatrāḥ | atakṣan | āyavaḥ | navyase | sam | śravasyavaḥ | vājam | cakānāḥ | saptiḥ | na | rathyaḥ | aha | dhītim | aśyāḥ // RV_2,31.7 //
//14//.

-RV_2:7/15-
(RV_2,32)
asya | me | dyāvāpṛthivī iti | ṛta-yataḥ | bhūtam | avitrī iti | vacasaḥ | sisāsataḥ | yayoḥ | āyuḥ | pra-taram | teiti | idam | puraḥ | upastuteity upa-stute | vasu-yuḥ | vā | mahaḥ | dadhe // RV_2,32.1 //
mā | naḥ | guhyāḥ | ripaḥ | āyoḥ | ahan | dabhan | mā | naḥ | ābhyaḥ | rīradhaḥ | ducchunābhyaḥ | mā | naḥ | vi | yauḥ | sakhyā | viddhi | tasya | naḥ | sumna-yatā | manasā | tat | tvā | īmahe // RV_2,32.2 //
aheḷatā | manasā | śruṣṭim | ā | vaha | duhānām | dhenum | pipyuṣīm | asaścatam | padyābhiḥ | āśum | vacasā | ca | vājinam | tvām | hinomi | puru-hūta | viśvahā // RV_2,32.3 //
rākām | aham | su-havām | su-stutī | huve | śṛṇotu | naḥ | su-bhagā | bodhatu | tmanā | sīvyatu | apaḥ | sūcyā | acchidyamānayā | dadātu | vīram | śata-dāyam | ukthyam // RV_2,32.4 //
yāḥ | te | rāke | su-matayaḥ | su-peśasaḥ | yābhiḥ | dadāsi | dāśuṣe | vasūni | tābhiḥ | naḥ | adya | su-manāḥ | upa-āgahi | sahasra-poṣam | su-bhage | rarāṇā // RV_2,32.5 //
sinīvāli | pṛthu-stuke | yā | devānām | asi | svasā | juṣasva | havyam | āhutam | pra-jām | devi | didiḍḍhi | naḥ // RV_2,32.6 //
yā | su-bāhuḥ | su-aṅguriḥ | su-sūmā | bahu-sūvarī | tasyai | viśpatnyai | haviḥ | sinīvālyai | juhotana // RV_2,32.7 //
yā | guṅgūḥ | yā | sinīvālī | yā | rākā | yā | sarasvatī | indrāṇīm | ahve | ūtaye | varuṇānīm | svastaye // RV_2,32.8 //
//15//.

-RV_2:7/16-
(RV_2,33)
ā | te | pitaḥ | marutām | sumnam | etu | mā | naḥ | sūryasya | sam-dṛśaḥ | yuyothāḥ | abhi | naḥ | vīraḥ | arvati | kṣameta | pra | jāyemahi | rudra | pra-jābhiḥ // RV_2,33.1 //
tvādattebhiḥ | rudra | śam-tamebhiḥ | śatam | himāḥ | aśīya | bheṣajebhiḥ | vi | asmat | dveṣaḥ | vi-taram | vi | aṃhaḥ | vi | amīvāḥ | cātayasva | viṣūcīḥ // RV_2,33.2 //
śreṣṭhaḥ | jātasya | rudra | śriyā | asi | tavaḥ-tamaḥ | tavasām | vajrabāho itivajra-bāho | parṣi | naḥ | pāram | aṃhasaḥ | svasti | viśvāḥ | abhi-itīḥ | rapasaḥ | yuyodhi // RV_2,33.3 //
mā | tvā | rudra | cukrudhāma | namaḥ-bhiḥ | mā | duḥ-stutī | vṛṣabha | mā | sa-hūtī | ut | naḥ | vīrān | arpaya | bheṣajebhiḥ | bhiṣak-tamam | tvā | bhiṣajām | śṛṇomi // RV_2,33.4 //
havīma-bhiḥ | havate | yaḥ | haviḥ-bhiḥ | ava | stomebhiḥ | rudram | diṣīya | ṛdūdaraḥ | su-havaḥ | mā | naḥ | asyai | babhruḥ | su-śipraḥ | rīradhat | manāyai // RV_2,33.5 //
//16//.

-RV_2:7/17-
ut | mā | mamanda | vṛṣabhaḥ | marutvān | tvakṣīyasā | vayasā | nādhamānam | ghṛṇi-iva | chāyām | arapāḥ | aśīya | vivāseyam | rudrasya | sumnam // RV_2,33.6 //
kva | syaḥ | te | rudra | mṛḷayākuḥ | hastaḥ | yaḥ | asti | bheṣajaḥ | jalāṣaḥ | apa-bhartā | rapasaḥ | daivyasya | abhi | nu | mā | vṛṣabha | cakṣamīthāḥ // RV_2,33.7 //
pra | babhrave | vṛṣabhāya | śvitīce | mahaḥ | mahīm | su-stutim | īrayāmi | namasya | kalmalīkinam | namaḥ-bhiḥ | gṛṇīmasi | tveṣam | rudrasya | nāma // RV_2,33.8 //
sthirebhiḥ | aṅgaiḥ | puru-rūpaḥ | ugraḥ | babhruḥ | śukrebhiḥ | pipiśe | hiraṇyaiḥ | īśānāt | asya | bhuvanasya | bhūreḥ | na | vai | oṃ iti | yoṣat | rudrāt | asuryam // RV_2,33.9 //
arhan | bibharṣi | sāyakāni | dhanva | arhan | niṣkam | yajatam | viśva-rūpam | arhan | idam | dayase | viśvam | abhvam | na | vai | ojīyaḥ | rudra | tvat | asti // RV_2,33.10 //
//17//.

-RV_2:7/18-
stuhi | śrutam | garta-sadam | yuvānam | mṛgam | na | bhīmam | upa-hatnum | ugram | mṛḷa | jaritre | rudra | stavānaḥ | anyam | te | asmat | ni | vapantu | senāḥ // RV_2,33.11 //
kumāraḥ | cit | pitaram | vandamānam | prati | nanāma | rudra | upa-yantam | bhūreḥ | dātāram | sat-patim | gṛṇīṣe | stutaḥ | tvam | bheṣajā | rāsi | asme iti // RV_2,33.12 //
yā | vaḥ | bheṣajā | marutaḥ | śucīni | yā | śam-tamā | vṛṣaṇaḥ | yā | mayaḥ-bhu | yāni | manuḥ | avṛṇīta | pitā | naḥ | tā | śam | ca | yoḥ | ca | rudrasya | vaśmi // RV_2,33.13 //
pari | naḥ | hetiḥ | rudrasya | vṛjyāḥ | pari | tveṣasya | duḥ-matiḥ | mahī | gāt | ava | sthirā | maghavat-bhyaḥ | tanuṣva | mīḍhavaḥ | tokāya | tanayāya | mṛḷa // RV_2,33.14 //
eva | babhro iti | vṛṣabha | cekitāna | yathā | deva | na | hṛṇīṣe | na | haṃsi | havana-śrut | naḥ | rudra | iha | bodhi | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,33.15 //
//18//.

-RV_2:7/19-
(RV_2,34)
dhārāvarāḥ | marutaḥ | ghṛṣṇu-ojasaḥ | mṛgāḥ | na | bhīmāḥ | taviṣībhiḥ | arcinaḥ | agnayaḥ | na | śuśucānāḥ | ṛjīṣiṇaḥ | bhṛmim | dhamantaḥ | apa | gāḥ | avṛṇvata // RV_2,34.1 //
dyāvaḥ | na | stṛ-bhiḥ | citayanta | khādinaḥ | vi | abhriyāḥ | na | dyutayanta | vṛṣṭayaḥ | rudraḥ | yat | vaḥ | marutaḥ | rukma-vakṣasaḥ | vṛṣā | ajani | pṛśnyāḥ | śukre | ūdhani // RV_2,34.2 //
ukṣante | aśvān | atyān-iva | ājiṣu | nadasya | karṇaiḥ | turayante | āśu-bhiḥ | h iraṇya-śiprāḥ | marutaḥ | davidhvataḥ | pṛkṣam | yātha | pṛṣatībhiḥ | sa-manyavaḥ // RV_2,34.3 //
pṛkṣe | tā | viśvā | bhuvanā | vavakṣire | mitrāya | vā | sadam | ā | jīra-dānavaḥ | pṛṣat-aśvāsaḥ | anavabhra-rādhasaḥ | ṛjipyāsaḥ | na | vayuneṣu | dhūḥ-sadaḥ // RV_2,34.4 //
indhanva-bhiḥ | dhenu-bhiḥ | rapśadūdha-bhiḥ | adhvasma-bhiḥ | pathi-bhiḥ | bhrājat-ṛṣṭayaḥ | ā | haṃsāsaḥ | na | svasarāṇi | gantana | madhoḥ | madāya | marutaḥ | sa-manyavaḥ // RV_2,34.5 //
//19//.

-RV_2:7/20-
ā | naḥ | brahmāṇi | marutaḥ | sa-manyavaḥ | narām | na | śaṃsaḥ | savanāni | gantana | aśvām-iva | pipyata | dhenum | ūdhani | kartā | dhiyam | jaritre | vāja-peśasam // RV_2,34.6 //
tam | naḥ | dāta | marutaḥ | vājinam | rathe | āpānam | brahma | citayat | dive--dive | iṣam | stotṛ-bhyaḥ | vṛjaneṣu | kārave | sanim | medhām | ariṣṭam | dustaram | sahaḥ // RV_2,34.7 //
yat | yuñjate | marutaḥ | rukma-vakṣasaḥ | aśvān | ratheṣu | bhage | ā | su-dānavaḥ | dhenuḥ | na | śiśve | svasareṣu | pinvate | janāya | rāta-haviṣe | mahīm | iṣam // RV_2,34.8 //
yaḥ | naḥ | marutaḥ | vṛka-tāti | martyaḥ | ripuḥ | dadhe | vasavaḥ | rakṣata | riṣaḥ | vartayata | vapuṣā | cakriyā | abhi | tam | ava | rudrāḥ | aśasaḥ | hantana | vadhariti // RV_2,34.9 //
citram | tat | vaḥ | marutaḥ | yāma | cekite | pṛśnyāḥ | yat | ūdhaḥ | api | āpayaḥ | duhuḥ | yat | vā | nide | navamānasya | rudriyāḥ | tritam | jarāya | juratām | adābhyāḥ // RV_2,34.10 //
//20//.

-RV_2:7/21-
tān | vaḥ | mahaḥ | marutaḥ | eva-yāvnaḥ | viṣṇoḥ | eṣasya | pra-bhṛthe | havāmahe | hiraṇya-varṇān | kakuhān | yata-srucaḥ | brahmaṇyantaḥ | śaṃsyam | rādhaḥ | īmahe // RV_2,34.11 //
te | daśa-gvāḥ | prathamāḥ | yajñam | ūhire | te | naḥ | hinvantu | uṣasaḥ | vi-uṣṭiṣu | uṣāḥ | na | rāmīḥ | aruṇaiḥ | apa | ūrṇute | mahaḥ | jyotiṣā | śucatā | go--arṇasā // RV_2,34.12 //
te | kṣoṇībhiḥ | aruṇebhiḥ | na | añji-bhiḥ | rudrāḥ | ṛtasya | sadaneṣu | vavṛdhuḥ | ni--meghamānāḥ | atyena | pājasā | su-candram | varṇam | dadhire | su-peśasam // RV_2,34.13 //
tān | iyānaḥ | mahi | varūtham | ūtaye | upa | gha | it | enā | namasā | gṛṇīmasi | tritaḥ | na | yān | pañca | hotṛṝn | abhiṣṭaye | āvavartat | avarān | cakriyā | avase // RV_2,34.14 //
yayā | radhram | pārayatha | ati | aṃhaḥ | yayā | nidaḥ | muñcatha | vanditāram | arvācī | sā | marutaḥ | yā | vaḥ | ūtiḥ | o iti | su | vāśrāiva | su-matiḥ | jigātu // RV_2,34.15 //
//21//.

-RV_2:7/22-
(RV_2,35)
upa | īm | asṛkṣi | vāja-yuḥ | vacasyām | canaḥ | dadhīta | nādyaḥ | giraḥ | me | apām | napāt | āśu-hemā | kuvit | saḥ | su-peśasaḥ | karati | joṣiṣat | hi // RV_2,35.1 //
imam | su | asmai | hṛdaḥ | ā | su-taṣṭam | mantram | vocema | kuvit | asya | vedat | apām | napāt | asuryasya | mahnā | viśvāni | aryaḥ | bhuvanā | jajāna // RV_2,35.2 //
sam | anyāḥ | yanti | upa | yanti | anyāḥ | samānam | ūrvam | nadyaḥ | pṛṇanti | tam | oṃ iti | śucim | śucayaḥ | dīdi-vāṃsam | apām | napātam | pari | tasthuḥ | āpaḥ // RV_2,35.3 //
tam | asmerāḥ | yuvatayaḥ | yuvānam | marmṛjyamānāḥ | pari | yanti | āpaḥ | saḥ | śukrebhiḥ | śikva-bhiḥ | revat | asme iti | dīdāya | anidhmaḥ | ghṛta-nirnik | ap-su // RV_2,35.4 //
asmai | tisraḥ | avyathyāya | nārīḥ | devāya | devīḥ | didhiṣanti | annam | kṛtāiva | upa | hi | pra-sarsre | ap-su | saḥ | pīyūṣam | dhayati | pūrva-sūnām // RV_2,35.5 //
//22//.

-RV_2:7/23-
aśvasya | atra | janima | asya | ca | svaḥ | druhaḥ | riṣaḥ | sam-pṛcaḥ | pāhi | sūrīn | āmāsu | pūrṣu | paraḥ | apra-mṛṣyam | na | arātayaḥ | vi | naśan | na | anṛtāni // RV_2,35.6 //
sve | ā | dame | su-dughā | yasya | dhenuḥ | svadhām | pīpāya | su-bhu | annam | atti | saḥ | apām | napāt | ūrjayan | ap-su | antaḥ | vasu-deyāya | vidhate | vi | bhāti // RV_2,35.7 //
yaḥ | ap-su | ā | śucinā | daivyena | ṛta-vā | ajasraḥ | urviyā | vi-bhāti | vayāḥ | it | anyā | bhuvanāni | asya | pra | jāyante | vīrudhaḥ | ca | pra-jābhiḥ // RV_2,35.8 //
apām | napāt | ā | hi | asthāt | upa-stham | jihmānām | ūrdhvaḥ | vidyutam | vasānaḥ | tasya | jyeṣṭham | mhimānam | vahantīḥ | hiraṇya-varṇāḥ | pari | yanti | yahvīḥ // RV_2,35.9 //
hiraṇya-rūpaḥ | saḥ | hiraṇya-sandṛk | apām | napāt | saḥ | it | oṃ iti | hiraṇya-varṇaḥ | hiraṇyayāt | pari | yoneḥ | ni-sadya | hiraṇya-dāḥ | dadati | annam | asmai // RV_2,35.10 //
//23//.

-RV_2:7/24-
tat | asya | anīkam | uta | cāru | nāma | apīcyam | vardhate | naptuḥ | apām | yam | indhate | yuvatayaḥ | sam | itthā | hiraṇya-varṇam | ghṛtam | annam | asya // RV_2,35.11 //
asmai | bahūnām | avamāya | sakhye | yajñaiḥ | vidhema | namasā | haviḥ-bhiḥ | sam | sānu | mārjmi | didhiṣāmi | bilmaiḥ | dadhāmi | annaiḥ | pari | vande | ṛk-bhiḥ // RV_2,35.12 //
saḥ | īm | vṛṣā | ajanayat | tāsu | garbham | saḥ | īm | śiśuḥ | dhayati | tam | rihant i | saḥ | apām | napāt | anabhimlāta-varṇaḥ | anyasya-iva | iha | tanvā | v iveṣa // RV_2,35.13 //
asmin | pade | parame | tasthi-vāṃsam | adhvasma-bhiḥ | viśvahā | dīdi-vāṃsam | āpaḥ | naptre | ghṛtam | annam | vahantīḥ | svayam | atkaiḥ | pari | dīyanti | yahvīḥ // RV_2,35.14 //
ayāṃsam | agne | su-kṣitim | janāya | ayāṃsam | oṃ iti | maghavat-bhyaḥ | su-vṛktim | viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,35.15 //
//24//.

-RV_2:7/25-
(RV_2,36)
tubhyam | hinvānaḥ | vasiṣṭa | gāḥ | apaḥ | adhukṣan | sīm | avi-bhiḥ | adri-bhiḥ | naraḥ | piba | indra | svāhā | pra-hutam | vaṣaṭ-kṛtam | hotrāt | ā | somam | prathamaḥ | yaḥ | īśiṣe // RV_2,36.1 //
yajñaiḥ | sam-miślāḥ | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | yāman | śubhrāsaḥ | añjiṣu | priyāḥ | uta | āsadya | barhiḥ | bharatasya | sūnavaḥ | potrāt | ā | somam | pibata | divaḥ | naraḥ // RV_2,36.2 //
amāiva | naḥ | su-havāḥ | ā | hi | gantana | ni | barhiṣi | sadatana | raṇiṣṭana | atha | mandasva | jujuṣāṇaḥ | andhasaḥ | tvaṣṭaḥ | devebhiḥ | jani-bhiḥ | sumat-gaṇaḥ // RV_2,36.3 //
ā | vakṣi | devān | iha | vipra | yakṣi | ca | uśan | hotaḥ | ni | sada | yoniṣu | triṣu | prati | vīhi | pra-sthitam | somyam | madhu | piba | āgnīdhrāt | tava | bhāgasya | tṛpṇuhi // RV_2,36.4 //
eṣaḥ | syaḥ | te | tanvaḥ | nṛmṇa-vardhanaḥ | sahaḥ | ojaḥ | pra-divi | bāhvoḥ | hitaḥ | tubhyam | sutaḥ | maghavan | tubhyam | ābhṛtaḥ | tvam | asya | brāhmaṇāt | ā | tṛpat | piba // RV_2,36.5 //
juṣethām | yajñam | bodhatam | havasya | me | sattaḥ | hotā | ni-vidaḥ | pūrvyāḥ | anu | accha | rājānā | namaḥ | eti | āvṛtam | pra-śāstrāt | ā | pibatam | somyam | madhu // RV_2,36.6 //
//25//.




-RV_2:8/1-
(RV_2,37)
mandasva | hotrāt | anu | joṣam | andhasaḥ | adhvaryavaḥ | saḥ | pūrṇām | vaṣṭi | āsicam | tasmai | etam | bharata | tat-vaśaḥ | dadiḥ | hotrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ // RV_2,37.1 //
yam | oṃ iti | pūrvam | ahuve | tam | idam | huve | saḥ | it | / oṃ iti | havyaḥ | dadiḥ | yaḥ | nāma | patyate | adhvaryu-bhiḥ | pra-sthitam | somyam | madhu | potrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ // RV_2,37.2 //
medyantu | te | vahnayaḥ | yebhiḥ | īyase | ariṣaṇyan | vīḷayasva | vanaspate | āyūya | dhṛṣṇo iti | abhi-gūrya | tvam | neṣṭrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ // RV_2,37.3 //
apāt | hotrāt | uta | potrāt | amatta | uta | neṣṭrāt | ajuṣata | prayaḥ | hitam | turīyam | pātram | amṛktam | amartyam | draviṇaḥ-dāḥ | pibatu | drāviṇodasaḥ // RV_2,37.4 //
arvāñcam | adya | yayyam | nṛ-vāhanam | ratham | yuñjāthām | iha | vām | vi-mocanam | pṛṅktam | havīṃṣi | madhunā | ā | hi | kam | gatam | atha | somam | pibatam | vājinīvasūitivājinī-vasū // RV_2,37.5 //
joṣi | agne | sam-idham | joṣi | āhutim | joṣi | brahma | janyam | joṣi | su-stutim | viśvebhiḥ | viśvān | ṛtunā | vaso iti | mahaḥ | uśan | devān | uśataḥ | pāyaya | haviḥ // RV_2,37.6 //
//1//.

-RV_2:8/2-
(RV_2,38)
ut | oṃ iti | syaḥ | devaḥ | savitā | savāya | śaśvat-tamam | tat-apāḥ | vahniḥ | asthāt | nūnam | devebhyaḥ | vi | hi | dhāti | ratnam | atha | abhajat | vīti-hotram | svastau // RV_2,38.1 //
viśvasya | hi | śruṣṭaye | devaḥ | ūrdhvaḥ | pra | bāhavā | pṛthu-pāṇiḥ | sisarti | āpaḥ | cit | asya | vrate | ā | ni-mṛgrāḥ | ayam | cit | vātaḥ | ramate | pari-jman // RV_2,38.2 //
āśu-bhiḥ | cit | yān | vi | mucāti | nūnam | arīramat | atamānam | cit | etoḥ | ahyarṣūṇām | cit | ni | ayān | aviṣyām | anu | vratam | savituḥ | mokī | ā | agāt // RV_2,38.3 //
punariti | sam | avyat | vi-tatam | vayantī | madhyā | kartoḥ | ni | adhāt | śakma | dhīraḥ | ut | sam-hāya | asthāt | vi | ṛtūn | adardhaḥ | aramatiḥ | savitā | devaḥ | ā | agāt // RV_2,38.4 //
nānā | okāṃsi | duryaḥ | viśvam | āyuḥ | vi | tiṣṭhate | pra-bhavaḥ | śokaḥ | agneḥ | jyeṣṭham | mātā | sūnave | bhāgam | ā | adhāt | anu | asya | ketam | iṣitam | savitrā // RV_2,38.5 //
//2//.

-RV_2:8/3-
sam-āvavarti | vi-sthitaḥ | jigīṣuḥ | viśveṣām | kāmaḥ | caratām | amā | abhūt | śaśvān | apaḥ | vi-kṛtam | hitvī | ā | agāt | anu | vratam | savituḥ | daivyasya // RV_2,38.6 //
tvayā | hitam | apyam | ap-su | bhāgam | dhanva | anu | ā | mṛgayasaḥ | vi | tasthuḥ | vanāni | vi-bhyaḥ | nakiḥ | asya | tāni | vratā | devasya | savituḥ | minanti // RV_2,38.7 //
yāt-rādhyam | varuṇaḥ | yonim | apyam | ani-śitam | ni-miṣi | jarbhurāṇaḥ | viśvaḥ | mārtāṇḍaḥ | vrajam | ā | paśuḥ | gāt | stha-śaḥ | janmāni | savitā | vi | ā | akar ity akaḥ // RV_2,38.8 //
na | yasya | indraḥ | varuṇaḥ | na | mitraḥ | vratam | aryamā | na | minanti | rudraḥ | na | arātayaḥ | tam | idam | svasti | huve | devam | savitāram | namaḥ-bhiḥ // RV_2,38.9 //
bhagam | dhiyam | vājayantaḥ | puram-dhim | narāśaṃsaḥ | gnāḥpatiḥ | naḥ | avyāḥ | āaye | vāmasya | sam-gathe | rayīṇām | priyāḥ | devasya | savituḥ | syāma // RV_2,38.10 //
asmabhyam | tat | divaḥ | at-bhyaḥ | pṛthivyāḥ | tvayā | dattam | kāmyam | rādhaḥ | ā | gāt | śam | yat | stotṛ-bhyaḥ | āpaye | bhavāti | uru-śaṃsāya | savitaḥ | jaritre // RV_2,38.11 //
//3//.

-RV_2:8/4-
(RV_2,39)
grāvāṇāiva | tat | it | artham | jaretheiti | gṛdhrāiva | vṛkṣam | nidhi-mantam | accha | brahmāṇāiva | vidathe | uktha-śasā | dūtāiva | havyā | janyā | puru-trā // RV_2,39.1 //
prātaḥ-yāvānā | rathyāiva | vīrā | ajāiva | yamā | varam | ā | sacetheiti | meneivetimene--iva | tanvā | śumbhamāneiti | dampatīivetidampatī-iva | kratu-vidā | janeṣu // RV_2,39.2 //
śṛṇgāiva | naḥ | prathamā | gantam | arvāk | śaphau-iva | jarbhurāṇā | taraḥ-bhiḥ | cakravākāiva | prati | vastoḥ | usrā | arvāñcā | yātam | rathyāiva | śakrā // RV_2,39.3 //
nāvāiva | naḥ | pārayatam | yugāiva | nabhyāiva | naḥ | upadhī ivety upadhī-iva | pradhī ivety pradhī-iva | / śvānāiva | naḥ | ariṣaṇyā | tanūnām khṛgalāiva | vi-srasaḥ | pātam | asmān // RV_2,39.4 //
vātāiva | ajuryā | nadyāiva | rītiḥ | akṣīivety akṣī-iva | cakṣuṣā | ā | yātam | arvāk | hastau-iva | tanve | śam-bhaviṣṭhā | pādāiva | naḥ | nayatam | vasyaḥ | accha // RV_2,39.5 //
//4//.

-RV_2:8/5-
oṣṭhau-iva | madhu | āsne | vadantā | stanau-iva | pipyatam | jīvase | naḥ | nāsāiva | naḥ | tanvaḥ | rakṣitārā | karṇau-iva | su-śrutā | bhūtam | asme iti // RV_2,39.6 //
hastāiva | śaktim | abhi | sandadī itisam-dadī | naḥ | kṣāmāiva | naḥ | sam | ajatam | rajāṃsi | imāḥ | giraḥ | aśv inā | yuṣma-yantīḥ | kṣṇotreṇa-iva | sva-dhitim | sam | śiśītam // RV_2,39.7 //
etāni | vām | aśvinā | vardhanāni | brahma | stomam | gṛtsa-madāsaḥ | akran | tāni | narā | jujuṣāṇā | upa | yātam | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,39.8 //
//5//.

-RV_2:8/6-
(RV_2,40)
somāpūṣaṇā | jananā | rayīṇām | jananā | divaḥ | jananā | pṛthivyāḥ | jātau | viśvasya | bhuvanasya | gopau | devāḥ | akṛṇvan | amṛtasya | nābhim // RV_2,40.1 //
imau | devau | jāyamānau | juṣanta | imau | tamāṃsi | gūhatām | ajuṣṭā | ābhyām | indraḥ | pakvam | āmāsu | antariti | somāpūṣa-bhyām | janat | usriyāsu // RV_2,40.2 //
somāpūṣaṇā | rajasaḥ | vi-mānam | sapta-cakram | ratham | aviśva-minvam | viṣu-vṛtam | manasā | yujyamānam | tam | jinvathaḥ | vṛṣaṇā | pañca-raśmim // RV_2,40.3 //
divi | anyaḥ | sadanam | cakre | uccā | pṛthivyām | anyaḥ | adhi | antarikṣe | tau | asmabhyam | puru-vāram | puru-kṣum | rāyaḥ | poṣam | vi | syatām | nābhim | asme iti // RV_2,40.4 //
viśvāni | anyaḥ | bhuvanā | jajāna | viśvam | anyaḥ | abhi-cakṣāṇaḥ | eti | somāpūṣaṇau | avatam | dhiyam | me | yuvābhyām | viśvāḥ | pṛtanāḥ | jayema // RV_2,40.5 //
dhiyam | pūṣā | jinvatu | viśvam-invaḥ | rayim | somaḥ | rayi-patiḥ | dadhātu | avatu | devī | aditiḥ | anarvā | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,40.6 //
//6//.

-RV_2:8/7-
(RV_2,41)
vāyo iti | ye | te | sahasriṇaḥ | rathāsaḥ | tebhiḥ | ā | gahi | niyutvān | soma-pītaye // RV_2,41.1 //
niyutvān | vāyo iti | ā | gahi | ayam | śukraḥ | ayāmi | te | gantā | asi | sunvataḥ | gṛham // RV_2,41.2 //
śukrasya | adya | go--āśiraḥ | indravāyūiti | niyutvataḥ | ā | yātam | pibatam | narā // RV_2,41.3 //
ayam | vām | mitrāvaruṇā | sutaḥ | somaḥ | ṛta-vṛdhā | mama | it | iha | śratam | havam // RV_2,41.4 //
rājānau | anabhi-druhā | dhruve | sadasi | ut-tame | sahasra-sthūṇe | āsāteiti // RV_2,41.5 //
//7//.

-RV_2:8/8-
tā | sam-rājā | ghṛtāsutī itighṛta-āsutī | ādityā | dānunaḥ | patī | saceteiti | anava-hvaram // RV_2,41.6 //
go--mat | oṃ iti | su | nāsatyā | asva-vat | yātam | aśvinā | vartiḥ | rudrā | nṛ-pāyyam // RV_2,41.7 //
na | yat | paraḥ | na | antaraḥ | ādadharṣat | vṛṣaṇvasūitivṛṣaṇ-vasū | duḥ-śaṃsaḥ | martyaḥ | ripuḥ // RV_2,41.8 //
tā | naḥ | ā | voḷham | aśvinā | rayim | piśaṅga-sandṛśam | dhiṣṇyā | varivaḥ-vidam // RV_2,41.9 //
indraḥ | aṅga | mahat | bhayam | abhi | sat | apa | cucyavat | saḥ | hi | sthiraḥ | vi-carṣaṇiḥ // RV_2,41.10 //
//8//.

-RV_2:8/9-
indraḥ | ca | mṛḷayāti | naḥ | na | naḥ | paścāt | agham | naśat | bhadram | bhavāti | naḥ | puraḥ // RV_2,41.11 //
indraḥ | āśābhyaḥ | pari | sarvābhyaḥ | abhayam | karat | jetā | śatrūn | vi-caṣarṇiḥ // RV_2,41.12 //
viśve | devāsaḥ | ā | gata | śṛṇuta | me | imam | havam | ā | idam | barhiḥ | ni | sīdata // RV_2,41.13 //
tīvraḥ | vaḥ | madhu-mān | ayam | śuna-hotreṣu | matsaraḥ | etam | pibata | kāmyam // RV_2,41.14 //
indra-jyeṣṭhāḥ | marut-gaṇāḥ | devāsaḥ | pūṣa-rātayaḥ | viśve | mama | śruta | havam // RV_2,41.15 //
//9//.

-RV_2:8/10-
ambi-tame | nadī-tame | devi-tame | sarasvati | apraśastāḥ-iva | smasi | pra-śastim | amba | naḥ | kṛdhi // RV_2,41.16 //
tve | viśvā | sarasvati | śritā | āyūṃṣi | devyām | śuna-hotreṣu | matsva | pra-jām | devi | didiḍḍhi | naḥ // RV_2,41.17 //
imā | brahma | sarasvati | juṣasva | vājinīvati | yā | te | manma | gṛtsa-madāḥ | ṛta-vari | priyā | deveṣu | juhvati // RV_2,41.18 //
pra | itām | yajñasya | śam-bhuvā | yuvām | it | ā | vṛṇīmahe | agnim | ca | havya-vāhanam // RV_2,41.19 //
dyāvā | naḥ | pṛthivī iti | imam | sidhram | adya | divi-spṛśam | yajñam | deveṣu | yacchatām // RV_2,41.20 //
ā | vām | upa-stham | adruhā | devāḥ | sīdantu | yajñiyāḥ | iha | adya | soma-pītaye // RV_2,41.21 //
//10//.

-RV_2:8/11-
(RV_2,42)
kanikradat | januṣam | pra-bruvāṇaḥ | iyarti | vācam | aritāiva | nāvam | su-maṅgalaḥ | ca | śakune | bhavāsi | mā | tvā | kā | cit | abhi-bhā | viśvyā | vidat // RV_2,42.1 //
mā | tvā | śyenaḥ | ut | vadhīt | mā | su-parṇaḥ | mā | tvā | vidat | iṣu-mān | vīraḥ | astā | pitryām | anu | pra-diśam | kanikradat | su-maṅgalaḥ | bhadra-vādī | vada | iha // RV_2,42.2 //
ava | kranda | dakṣiṇataḥ | gṛhāṇām | su-maṅgalaḥ | bhadra-vādī | śakunte | mā | naḥ | stenaḥ | īśata | mā | agha-śaṃsaḥ | bṛhat | vadema | vidathe | su-vīrāḥ // RV_2,42.3 //
//11//.

-RV_2:8/12-
(RV_2,43)
pra-dakṣiṇit | abhi | gṛṇanti | kāravaḥ | vayaḥ | vadantaḥ | ṛtu-thā | śakuntayaḥ | ubhe iti | vācau | vadati | sāma-gāḥ-iva | gāyatram | ca | traistubham | ca | anu | rājati // RV_2,43.1 //
udgātāiva | śakune | sāma | gāyasi | brahmaputraḥ-iva | savaneṣu | śaṃsasi | vṛṣāiva | vājī | śiśu-matīḥ | api-itya | sarvataḥ | naḥ | śakune | bhadram | ā | vada | viśvataḥ | naḥ | śakune | puṇyam | ā | vada // RV_2,43.2 //
āvadan | tvam | sakune | bhadram | ā | vada | tūṣṇīm | āsīnaḥ | su-matim | cikiddhi | naḥ | yat | ut-patan | vadasi | karkariḥ | yathā | bṛhat | vadema | v // RV_2,43.3 //
//12//.