Rgveda-Samhita: Padapatha text
Mandala 1


Input by members of the Sansknet project



REFERENCES:
RV_n:n/n = RV_aṣṭaka:adhyāya/varga
RV_n,n.n = RV_maṇḍala,sūkta.verse





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









-RV_1:1/1-
(RV_1,1)
agnim | īḷe | puraḥ-hitam | yajñasya | devam | ṛtvijam | hotāram | ratna-dhātamam // RV_1,1.1 //
agniḥ | pūrvebhiḥ | ṛṣi-bhiḥ | īḍyaḥ | nūtanaiḥ | uta | saḥ | devān | ā | iha | vakṣati // RV_1,1.2 //
agninā | rayim | aśnavat | poṣam | eva | dive--dive | yaśasam | vīravat-tamam // RV_1,1.3 //
agne | yam | yajñam | adhvaram | viśvataḥ | pari-bhūḥ | asi | saḥ | it | deveṣu | gacchati // RV_1,1.4 //
agniḥ | hotā | kavi-kratuḥ | satyaḥ | citraśravaḥ-tamaḥ | devaḥ | devebhiḥ | ā | gamat // RV_1,1.5 //
//1//.

-RV_1:1/2-
yat | aṅga | dāśuṣe | tvam | agne | bhadram | kariṣyasi | tava | it | tat | satyam | aṅgiraḥ // RV_1,1.6 //
upa | tvā | agne | dive--dive | doṣāvastaḥ | dhiyā | vayam | namaḥ | bharantaḥ | ā | imasi // RV_1,1.7 //
rājantam | adhvarāṇām | gopām | ṛtasya | dīdivim | vardhamānam | sve | dame // RV_1,1.8 //
saḥ | naḥ | pitāiva | sūnave | agne | su-upāyanaḥ | bhava | sacasva | naḥ | svastaye // RV_1,1.9 //
//2//.

-RV_1:1/3-
(RV_1,2)
vāyo iti | ā | yāhi | darśata | ime | somāḥ | araṃ-kṛtāḥ | teṣām | pāhi | śrudhi | havam // RV_1,2.1 //
vāyo iti | ukthebhiḥ | jarante | tvām | accha | jaritāraḥ | suta-somāḥ | ahaḥ-vidaḥ // RV_1,2.2 //
vāyo iti | tava | pra-pṛñcatī | dhenā | jigāti | dāśuṣe | urūcī | soma-pītaye // RV_1,2.3 //
indravāyūiti | ime | sutāḥ | upa | prayaḥ-bhiḥ | ā | gatam | indavaḥ | vām | uśanti | hi // RV_1,2.4 //
vāyo iti | indraḥ | ca | cetathaḥ | sutānām | vājinīvasūitivājinī-vasū | tau | ā | yātam | upa | dravat // RV_1,2.5 //
//3//.

-RV_1:1/4-
vāyo iti | indraḥ | ca | sunvataḥ | ā | yātam | upa | niḥ-kṛtam | makṣu | itthā | dhiyā | narā // RV_1,2.6 //
mitram | huve | pūta-dakṣam | varuṇam | ca | riśādasam | dhiyam | ghṛtācīm | sādhantā // RV_1,2.7 //
ṛtena | mitrāvaruṇau | ṛtāvṛdhau | ṛta-spṛśā | kratum | bṛhantam | āśātheiti // RV_1,2.8 //
kavī iti | naḥ | mitrāvaruṇā | tuvi-jātau | uru-kṣayā | dakṣam | dadhāteiti | apasam // RV_1,2.9 //
//4//.

-RV_1:1/5-
(RV_1,3)
aśvinā | yajvarīḥ | iṣaḥ | dravatpāṇī itidravat-pāṇī | śubhaḥ | patī iti | puru-bhujā | canasyatam // RV_1,3.1 //
aśvinā | puru-daṃsasā | narā | śavīrayā | dhiyā | dhiṣṇyā | vanatam | giraḥ // RV_1,3.2 //
dasrā | yuvākavaḥ | sutāḥ | nāsatyā | vṛkta-barhiṣaḥ | ā | yātam | rudravartanī itirudra-vartanī // RV_1,3.3 //
indra | ā | yāhi | citrabhāno iticitra-bhāno | sutāḥ | ime | tvāyavaḥ | aṇvībhiḥ | tanā | pūtāsaḥ // RV_1,3.4 //
indra | ā | yāhi | dhiyā | iṣitaḥ | vipra-jūtaḥ | suta-vataḥ | upa | brahmāṇi | vāghataḥ // RV_1,3.5 //
indra | ā | yāhi | tūtujānaḥ | upa | brahmāṇi | hari-vaḥ | sute | dadhiṣva | naḥ | canaḥ // RV_1,3.6 //
//5//.

-RV_1:1/6-
omāsaḥ | carṣaṇi-dhṛtaḥ | viśve | devāsaḥ | ā | gata | dāśvāṃsaḥ | dāśuṣaḥ | sutam // RV_1,3.7 //
viśve | devāsaḥ | ap-turaḥ | sutam | ā | ganta | tūrṇayaḥ | usrāḥ-iva | svasarāṇi // RV_1,3.8 //
viśve | devāsaḥ | asridhaḥ | ehi-māyāsaḥ | adruhaḥ | medham | juṣanta | vahnayaḥ // RV_1,3.9 //
pāvakā | naḥ | sarasvatī | vājebhiḥ | vājinī-vatī | yajñam | vaṣṭu | dhiyāvasuḥ // RV_1,3.10 //
codayitrī | sūnṛtānām | cetantī | su-matīnām | yajñam | dadhe | sarasvatī // RV_1,3.11 //
mahaḥ | arṇaḥ | sarasvatī | pra | cetayati | ketunā | dhiyaḥ | viśvāḥ | vi | rājati // RV_1,3.12 //
//6//.

-RV_1:1/7-
(RV_1,4)
surūpa-kṛtnum | ūtaye | sudughām-iva | go--duhe | juhūmasi | dyavi-dyavi // RV_1,4.1 //
upa | naḥ | savanā | ā | gahi | somasya | soma-pāḥ | piba | go--dāḥ | it | revataḥ | madaḥ // RV_1,4.2 //
atha | te | antamānām | vidyāma | su-matīnām | mā | naḥ | ati | khyaḥ | ā | gahi // RV_1,4.3 //
parā | ihi | vigram | astṛtam | indram | pṛccha | vipaḥ-citam | yaḥ | te | sakhi-bhyaḥ | ā | varam // RV_1,4.4 //
uta | bruvantu | naḥ | nidaḥ | niḥ | anyataḥ | cit | ārata | dadhānāḥ | indre | it | duvaḥ // RV_1,4.5 //
//7//.

-RV_1:1/8-
uta | naḥ | subhagān | ariḥ | voceyuḥ | dasma | kṛṣṭayaḥ | syāma | it | indrasya | śarmaṇi // RV_1,4.6 //
ā | īm | āśum | āśave | bhara | yajña-śriyam | nṛ-mādanam | patayat | mandayat-sakham // RV_1,4.7 //
asya | pītvā | śatakrato itiśata-krato | ghanaḥ | vṛtrāṇām | abhavaḥ | pra | āvaḥ | vājeṣu | vājinam // RV_1,4.8 //
tam | tvā | vājeṣu | vājinam | vājayāmaḥ | śatakrato itiśata-krato | dhanānām | indra | sātaye // RV_1,4.9 //
yaḥ | rāyaḥ | avaniḥ | mahān | su-pāraḥ | sunvataḥ | sakhā | tasmai | indrāya | gāyata // RV_1,4.10 //
//8//.

-RV_1:1/9-
(RV_1,5)
ā | tu | ā | ita | ni | sīdata | indram | abhi | pra | gāyata | sakhāyaḥ | stoma-vāhasaḥ // RV_1,5.1 //
puru-tamam | purūṇām | īśānam | vāryāṇam | indram | some | sacā | sute // RV_1,5.2 //
saḥ | gha | naḥ | yoge | ā | bhuvat | saḥ | rāye | saḥ | puram-dhyām | gamat | vājebhiḥ | ā | saḥ | naḥ // RV_1,5.3 //
yasya | sam-sthe | na | vṛṇvate | harī iti | samat-su | śatravaḥ | tasmai | indrāya | gāyata // RV_1,5.4 //
suta-pāvne | sutāḥ | ime | śucayaḥ | yanti | vītaye | somāsaḥ | dadhi-āśiraḥ // RV_1,5.5 //
//9//.

-RV_1:1/10-
tvam | sutasya | pītaye | sadyaḥ | vṛddhaḥ | ajāyathāḥ | indra | jyaiṣṭhyāya | sukrato itisu-krato // RV_1,5.6 //
ā | tvā | viśantu | āśavaḥ | somāsaḥ | indra | girvaṇaḥ | śam | te | santu | pra-cetase // RV_1,5.7 //
tvām | stomāḥ | avīvṛdhan | tvām | ukthā | śatakrato itiśata-krato | tvām | vardhantu | naḥ | giraḥ // RV_1,5.8 //
akṣita-ūtiḥ | sanet | imam | vājam | indraḥ | sahasriṇam | yasmin | viśvāni | paiṃsyā // RV_1,5.9 //
mā | naḥ | martāḥ | abhi | druhan | tanūnām | indra | girvaṇaḥ | īśānaḥ | yavaya | vadham // RV_1,5.10 //
//10//.

-RV_1:1/11-
(RV_1,6)
yuñjanti | bradhnam | aruṣam | carantam | pari | tasthuṣaḥ | rocante | rocanā | divi // RV_1,6.1 //
yuñjanti | asya | kāmyā | harī iti | vipakṣasā | rathe | śoṇā | dhṛṣṇū iti | nṛ-vāhasā // RV_1,6.2 //
ketum | kṛṇvan | aketave | peśaḥ | maryāḥ | apeśase | sam | uṣat-bhiḥ | ajāyathāḥ // RV_1,6.3 //
āt | aha | svadhām | anu | punaḥ | garbha-tvam āīrire | dadhānāḥ | nāma | yajñiyam // RV_1,6.4 //
vīḷu | cit | ārujatnu-bhiḥ | guhā | cit | indra | vahni-bhiḥ | avindaḥ | usriyāḥ | anu // RV_1,6.5 //
//11//.

-RV_1:1/12-
deva-yantaḥ | yathā | matim | accha | vidat-vasum | giraḥ | mahām | anūṣata | śrutam // RV_1,6.6 //
indreṇa | sam | hi | dṛkṣase | sam-jagmānaḥ | abibhyuṣā | mandū iti | samāna-varcasā // RV_1,6.7 //
anavadyaiḥ | abhidyu-bhiḥ | makhaḥ | sahasvat | arcati | gaṇaiḥ | indrasya | kāmyaiḥ // RV_1,6.8 //
ataḥ | parijman | ā | gahi | divaḥ | vā | rocanāt | adhi | sam | asmin | ṛñjate | giraḥ // RV_1,6.9 //
itaḥ | vā | sātim | īmahe | diva | vā | pārthivāt | adhi | indram | mahaḥ | vā | rajasaḥ // RV_1,6.10 //
//12//.

-RV_1:1/13-
(RV_1,7)
indram | it | gāthinaḥ | bṛhat | indram | arkebhiḥ | arkiṇaḥ | indram | vāṇīḥ | anūṣata // RV_1,7.1 //
indraḥ | it | haryoḥ | sacā | sam-miślaḥ | ā | vacaḥ-yujā | indraḥ | vajrī | hiraṇyayaḥ // RV_1,7.2 //
indraḥ | dīrghāya | cakṣase | ā | sūryam | rohayat | divi | vi | gobhiḥ | adrim | airayat // RV_1,7.3 //
indraḥ | vājeṣu | naḥ | ava | sahasra-pradhaneṣu | ca | ugraḥ | ugrābhiḥ | ūti-bhiḥ // RV_1,7.4 //
indram | vayam | mahādhane | indram | arbhe | havāmahe | yujam | vṛtreṣu | vajriṇam // RV_1,7.5 //
//13//.

-RV_1:1/14-
saḥ | naḥ | vṛṣan amum | carum | satrādāvan | apa | vṛdhi | asmabhyam | aprati-skutaḥ // RV_1,7.6 //
tuñje--tuñje | ye | ut-tare | stomāḥ | indrasya | vajriṇaḥ | na | vindhe | asya | su-stutim // RV_1,7.7 //
vṛṣā | yūthāiva | vaṃsagaḥ | kṛṣṭīḥ iyarti | ojasā | īśānaḥ | aprati-skutaḥ // RV_1,7.8 //
yaḥ | ekaḥ | carṣaṇīnām | vasūnām | irajyati | indraḥ | pañca | kṣitīnām // RV_1,7.9 //
indram | vaḥ | viśvataḥ | pari | havāmahe | janebhyaḥ | asmākam | astu | kevalaḥ // RV_1,7.10 //
//14//.

-RV_1:1/15-
(RV_1,8)
ā | indra | sānasim | rayim | sa-jitvānam | sadāsaham | varṣiṣṭham | ūtaye | bhara // RV_1,8.1 //
ni | yena | muṣṭi-hatyayā | ni | vṛtrā | ruṇadhāmahai | tvāūtāsaḥ | ni | arvatā // RV_1,8.2 //
indra | tvāūtāsaḥ | ā | vayam | vajram | ghanā | dadīmahi | jayema | sam | yudhi | spṛdhaḥ // RV_1,8.3 //
vayam | śūrebhiḥ | astṛ-bhiḥ | indra | tvayā | yujā | vayam | sāsahyāmapṛtanyataḥ // RV_1,8.4 //
mahān | indraḥ | paraḥ | ca | nu | mahi-tvam | astu | vajriṇe | dyauḥ | na | prathinā | śavaḥ // RV_1,8.5 //
//15//.

-RV_1:1/16-
sam-ohe | vā | ye | āśata | naraḥ | tokasya | sanitau | viprāsaḥ | vā | dhiyāyavaḥ // RV_1,8.6 //
yaḥ | kukṣiḥ | soma-pātamaḥ | samudraḥ-iva | pinvate | urvīḥ | āpaḥ | na | kākudaḥ // RV_1,8.7 //
eva | hi | asya | sūnṛtā | vi-rapśī | go--matī | mahī | pakvā | śākhā | na | dāśuṣe // RV_1,8.8 //
eva | hi | te | vi-bhūtayaḥ | ūtayaḥ | indra | māvate | sadyaḥ | cit | santi | dāśuṣe // RV_1,8.9 //
eva | hi | asya | kāmyā | stomaḥ | uktham | ca | śaṃsyā | indrāya | soma-pītaye // RV_1,8.10 //
//16//.

-RV_1:1/17-
(RV_1,9)
indra | ā | ihi | matsi | andhasaḥ | viśvebhiḥ | somaparva-bhiḥ | mahān | abhiṣṭiḥ | ojasā // RV_1,9.1 //
ā | īm | enam | sṛjata | sute | mandim | indrāya | mandine | cakrim | viśvāni | cakraye // RV_1,9.2 //
matsva | su-śipra | mandi-bhiḥ | stomebhiḥ | viśva-carṣaṇe | sacā | eṣu | savaneṣu | ā // RV_1,9.3 //
asṛgram | indra | te | giraḥ | prati | tvām | ud | ahāsata | ajoṣāḥ | vṛṣabham | patim // RV_1,9.4 //
sam | codaya | citram | arvāk | rādhaḥ | indra | vareṇyam | asat | it | te | vi-bhu | pra-bhu // RV_1,9.5 //
//17//.

-RV_1:1/18-
asmān | su | tatra | codaya | indra | rāye | rabhasvataḥ | tuvi-dyumna | yaśasvataḥ // RV_1,9.6 //
sam | go--mat | indra | vāja-vat | asme iti | pṛthu | śravaḥ | bṛhat | viśva-āyuḥ | dhehi | akṣitam // RV_1,9.7 //
asme
iti | dhehi | śravaḥ | bṛhat | dyumnam | sahasra-sātamam | indra | tāḥ | rathiniḥ | iṣaḥ // RV_1,9.8 //
vasoḥ | indram | vasu-patim | gīḥ-bhiḥ | gṛṇantaḥ | ṛgmiyam | homa | gantāram | ūtaye // RV_1,9.9 //
sute--sute | ni-okase | bṛhat | bṛhate | ā | it | ariḥ | indrāya | śūṣam | arcati // RV_1,9.10 //
//18//.

-RV_1:1/19-
(RV_1,10)
gāyanti | tvā | gāyatriṇaḥ | arcanti | arkam | arkiṇaḥ | brahmāṇaḥ | tvā | śatakrato itiśata-krato | ut | vaṃśam-iva | yemire // RV_1,10.1 //
yat | sānoḥ | sānum | ā | aruhat | bhūri | aspaṣṭa | kartvam | tat | indraḥ | artham | cetati | yūthena | vṛṣṇiḥ | ejati // RV_1,10.2 //
yukṣva | hi | keśinā | harī iti | vṛṣaṇā | kakṣya-prā | atha | naḥ | indra | soma-pāḥ | girām | upa-śrutim | cara // RV_1,10.3 //
ā | ihi | stomān | abhi | svara | abhi | gṛṇīhi | ā | ruva | brahma | ca | naḥ | vaso iti | sacā | indra | yajñam | ca | vardhaya // RV_1,10.4 //
uktham | indrāya | śaṃsyam | vardhanam | puruniḥ-sidhe | śakraḥ | yathā | suteṣu | naḥ | raraṇat | sakhyeṣu | ca // RV_1,10.5 //
tam | it | sakhi-tve | īmahe | tam | rāye | tam | su-vīrye | saḥ | śakraḥ | uta | naḥ | śakat | indraḥ | vasu | dayamānaḥ // RV_1,10.6 //
//19//.

-RV_1:1/20-
su-vivṛtam | suniḥ-ajam | indra | tvādātam | it | yaśaḥ | gavām | apa | vrajam | vṛdhi | kṛṇuṣva | rādhaḥ | adri-vaḥ // RV_1,10.7 //
nahi | tvā | rodasī iti | ubhe iti | ṛghāyamāṇam | invataḥ | jeṣaḥ | svaḥ-vatīḥ | apaḥ | sam | gāḥ | asmabhyam | dhūnuhi // RV_1,10.8 //
āśrut-karṇa | śrudhi | havam | nū | cit | dadhiṣva | me | giraḥ | indra | stomam | imam | mama | kṛṣva | yujaḥ | cit | antaram // RV_1,10.9 //
vidma | hi | tvā | vṛṣan-tamam | vājeṣu | havana-śrutam | vṛṣan-tamasya | hūmahe | ūtim | sahasra-sātamām // RV_1,10.10 //
ā | tu | naḥ | indra | kauśika | mandasānaḥ | sutam | piba | navyam | āyuḥ | pra | su | tira | kṛdhi | sahasra-sām | ṛṣim // RV_1,10.11 //
pari | tvā | girvaṇaḥ | giraḥ | imāḥ | bhavantu | viśvataḥ | vṛddha-āyum | anu | vṛddhayaḥ | juṣṭāḥ | bhavantu | juṣṭayaḥ // RV_1,10.12 //
//20//.

-RV_1:1/21-
(RV_1,11)
indram | viśvāḥ | avīvṛdhan | samudra-vyacasam | giraḥ | rathi-tamam | rathīnām | vājānām | sat-patim | patim // RV_1,11.1 //
sakhye | te | indra | vājinaḥ | mā | bhema | śavasaḥ | pate | tvām | abhi | pra | nonumaḥ | jetāram | aparājitam // RV_1,11.2 //
pūrvīḥ | indrasya | rātayaḥ | na | vi | dasyanti | ūtayaḥ | yadi | vājasya | go--mataḥ | stotṛ-bhyaḥ | maṃhate | magham // RV_1,11.3 //
purām | bhinduḥ | yuvā | kaviḥ | amita-ojāḥ | ajāyata | indraḥ | viśvasya | kamarṇaḥ | dhartā | vajrī | puru-stutaḥ // RV_1,11.4 //
tvam | valasya | go--mataḥ | apa | avaḥ | adri-vaḥ | bilam | tvām | devāḥ | abibhyuṣaḥ | tujyamānāsaḥ | āviṣuḥ // RV_1,11.5 //
tava | aham | śūra | rāti-bhiḥ | prati | āyam | sindhum | āvadan | upa | atiṣṭhanta | girvaṇaḥ | viduḥ | te | tasya | kāravaḥ // RV_1,11.6 //
māyābhiḥ | indra | māyinam | tvam | śuṣṇam | ava | atiraḥ | viduḥ | te | tasya | medhirāḥ | teṣām | śravāṃsi | ut | tira // RV_1,11.7 //
indram | īśānam | ojasā | abhi | stomāḥ | anūṣata | sahasram | yasya | rātayaḥ | uta | vā | santi | bhūyasīḥ // RV_1,11.8 //
//21//.

-RV_1:1/22-
(RV_1,12)
agnim | dūtam | vṛṇīmahe | hotāram | viśva-vedasam | asya | yajñasya | su-kratum // RV_1,12.1 //
agnim-agnim | havīma-bhiḥ | sadā | havanta | viśpatim | havya-vāham | puru-priyam // RV_1,12.2 //
agne | devān | iha | ā | vaha | jajñānaḥ | vṛkta-barhiṣe | asi | hotā | naḥ | īḍyaḥ // RV_1,12.3 //
tān | uśataḥ | vi | bodhaya | yat | agne | yāsi | dūtyam | devaiḥ | ā | satsi | barhiṣi // RV_1,12.4 //
ghṛta-āhavana | dīdi-vaḥ | prati | sma | riṣataḥ | daha | agne | tvam | rakṣasvinaḥ // RV_1,12.5 //
agninā | agniḥ | sam | idhyate | kaviḥ | gṛha-patiḥ | yuvā | havya-vāṭ | juhu-āsyaḥ // RV_1,12.6 //
//22//.

-RV_1:1/23-
kavim | agnim | upa | stuhi | satya-dharmāṇam | adhvare | devam | amīva-cātanam // RV_1,12.7 //
yaḥ | tvām | agne | haviḥ-patiḥ | dūtam | deva | saparyati | tasya | sma | pra-avitā | bhava // RV_1,12.8 //
yaḥ | agnim | deva-vītaye | haviṣmān | āvivāsati | tasmai | pāvaka | mṛḷaya // RV_1,12.9 //
saḥ | naḥ | pāvaka | dīdi-vaḥ | agne | devān | iha | ā | vaha | upa | yajñam | haviḥ | ca | naḥ // RV_1,12.10 //
saḥ | naḥ | stavānaḥ | ā | bhara | gāyatreṇa | navīyasā | rayim | vīra-vatīm | iṣam // RV_1,12.11 //
agne | śukreṇa | śociṣā | viśvābhiḥ | devahūti-bhiḥ | imam | stomam | juṣasva | naḥ // RV_1,12.12 //
//23//.

-RV_1:1/24-
(RV_1,13)
su-samiddhaḥ | naḥ | ā | vaha | devān | agne | haviṣmate | hotariti | pāvaka | yakṣi | ca // RV_1,13.1 //
madhu-mantam | tanū-napāt | yajñam | deveṣu | naḥ | kave | adya | kṛṇuhi | vītaye // RV_1,13.2 //
narāśaṃsam | iha | priyam | asmin | yajñe | upa | hvaye | madhu-jihvam | haviḥ-kṛtam // RV_1,13.3 //
agne | sukha-tame | rathe | devān | iḷitaḥ | ā | vaha | asi | hotā | manuḥ-hitaḥ // RV_1,13.4 //
stṛṇīta | barhiḥ | ānuṣak | ghṛta-pṛṣṭham | manīṣiṇaḥ | yatra | amṛtasya | cakṣaṇam // RV_1,13.5 //
vi | śrayantām | ṛta-vṛdhaḥ | dvāraḥ | devīḥ | asaścataḥ | adya | nūnam | ca | yaṣṭave // RV_1,13.6 //
//24//.

-RV_1:1/25-
naktoṣāsā | su-peśasā | asmin | yajñe | upa | hvaye | idam | naḥ | barhiḥ | āsade // RV_1,13.7 //
tā | su-jihvau | upa | hvaye | hotārā | daivyā | kavī iti | yajñam naḥ | yakṣatām | imam // RV_1,13.8 //
iḷā | sarasvatī | mahī | tisraḥ | devīḥ | mayaḥ-bhuvaḥ | barhiḥ | sīdantu | asridhaḥ // RV_1,13.9 //
iha | tvaṣṭāram | agriyam | viśva-rūpam | upa | hvaye | asmākam | astu | kevalaḥ // RV_1,13.10 //
ava | sṛja | vanaspate | deva | devebhyaḥ | haviḥ | pra | dātuḥ | astu | cetanam // RV_1,13.11 //
svāhā | yajñam | kṛṇotana | indrāya | yajvanaḥ | gṛhe | tatra | devān | upa | hvaye // RV_1,13.12 //
//25//.

-RV_1:1/26-
(RV_1,14)
ā | ebhiḥ | agne | duvaḥ | giraḥ | viśvebhiḥ | soma-pītaye | devebhiḥ | yāhi | yakṣi | ca // RV_1,14.1 //
ā | tvā | kaṇvāḥ | ahūṣata | gṛṇanti | vipra | te | dhiyaḥ | devebhiḥ agne | ā | gahi // RV_1,14.2 //
indravāyū iti | bṛhaspatim | mitrā | agnim | pūṣaṇam | bhagam | ādityān | mārutam | gaṇam // RV_1,14.3 //
pra | vaḥ | bhriyante | indavaḥ | matsarāḥ | mādayiṣṇavaḥ | drapsāḥ | madhvaḥ | camū-sadaḥ // RV_1,14.4 //
īḷate | tvām | avasyavaḥ | kaṇvāsaḥ | vṛkta-barhiṣaḥ | haviṣmantaḥ | aram-kṛtaḥ // RV_1,14.5 //
ghṛta-pṛṣṭhāḥ | manaḥ-yujaḥ | ye | tvā | vahanti | vahnayaḥ | ā | devān | soma-pītaye // RV_1,14.6 //
//26//.

-RV_1:1/27-
tān | yajatrān | ṛta-vṛdhaḥ | agne | patnī-vataḥ | kṛdhi | madhvaḥ | su-jihva | pāyaya // RV_1,14.7 //
ye | yajatrāḥ | ye | īḍyāḥ | te | te | pibantu | jihvayā | madhoḥ | agne | vaṣaṭ-kṛti // RV_1,14.8 //
ākīm | sūryasya | rocanāt | viśvān | devān | uṣaḥ-budhaḥ | vipraḥ | hotā | iha | vakṣati // RV_1,14.9 //
viśvebhiḥ | somyam | madhu | agne | indreṇa | vāyunā | piba | mitrasya | dhāma-bhiḥ // RV_1,14.10 //
tvam | hotā | manuḥ-hitaḥ | agne | yajñeṣu | sīdasi | saḥ | imam | naḥ | adhvaram | yaja // RV_1,14.11 //
yukṣva | hi | aruṣīḥ | rathe | haritaḥ | deva | rohitaḥ | tābhiḥ | devān | iha | ā | vaha // RV_1,14.12 //
//27//.

-RV_1:1/28-
(RV_1,15)
indra | somam | piba | ṛtunā | ā | tvā | viśantu | indavaḥ | matsarāsaḥ | tat-okasaḥ // RV_1,15.1 //
marutaḥ | pibata | ṛtunā | potrāt | yajñam | pūnītana | yūyam | hi | stha | su-dānavaḥ // RV_1,15.2 //
abhi | yajñam | gṛṇīhi | naḥ | grāvaḥ | neṣṭariti | piba | ṛtunā | tvam | hi | ratna-dhā | asi // RV_1,15.3 //
agne | devān | iha | ā | vaha | sādaya | yoniṣu | triṣu | pari | bhūṣa | piba | ṛtunā // RV_1,15.4 //
brāhmaṇāt | indra | rādhasaḥ | piba | somam | ṛtūn | anu | tava | it | hi | sakhyam | astṛtam // RV_1,15.5 //
yuvam | dakṣam | dhṛta-vratā | mitrāvaruṇā | duḥ-dabham | ṛtunā | yajñam | āśātheiti // RV_1,15.6 //
//28//.

-RV_1:1/29-
draviṇaḥ-dāḥ | draviṇasaḥ | grāva-hastāsaḥ | adhvare | yajñeṣu | devam | īḷate // RV_1,15.7 //
draviṇaḥ-dāḥ | dadātu | naḥ | vasūni | yāni | śṛṇvire | deveṣu | tā | vanāmahe // RV_1,15.8 //
draviṇaḥ-dāḥ | pipīṣati | juhota | pra | ca | tiṣṭhata | neṣṭrāt | ṛtu-bhiḥ | iṣyata // RV_1,15.9 //
yat | tvā | turīyam | ṛtu-bhiḥ | draviṇaḥ-daḥ | yajāmahe | adha | sma | naḥ | dadiḥ | bhava // RV_1,15.10 //
aśvinā | pibatam | madhu | dīdyagnī itidīdi-agnī | śuci-vratā | ṛtunā | yajña-vāhasā // RV_1,15.11 //
gārhapatyena | santya | ṛtunā | yajña-nīḥ | asi | devān | devayate | yaja // RV_1,15.12 //
//29//.

-RV_1:1/30-
(RV_1,16)
ā | tvā | vahantu | harayaḥ | vṛṣaṇam | soma-pītaye | indra | tvā | sūra-cakṣasaḥ // RV_1,16.1 //
imāḥ | dhānāḥ | ghṛta-snuvaḥ | harī iti | iha | upa | vakṣataḥ | indram | sukha-tame | rathe // RV_1,16.2 //
indram | prātaḥ | havāmahe | indram | pra-yati | adhvare | indram | somasya | pītaye // RV_1,16.3 //
upa | naḥ | sutam | ā | gahi | hari-bhiḥ | indra | keśi-bhiḥ | sute | hi | tvā | havāmahe // RV_1,16.4 //
saḥ | imam | naḥ | stomam | ā | gahi | upa | idam | savanam | sutam | gauraḥ | na | tṛṣitaḥ | piba // RV_1,16.5 //
//30//.

-RV_1:1/31-
ime | somāsaḥ | indavaḥ | sutāsaḥ | adhi | barhiṣi | tān | indra | sahase | piba // RV_1,16.6 //
ayam | te | stomaḥ | agriyāḥ | hṛdii-spṛk | astu | śam-tamaḥ | atha | somam | sutam | piba // RV_1,16.7 //
viśvam | it | savanam | sutam | indraḥ | madāya | gacchati | vṛtra-hā | soma-pītaye // RV_1,16.8 //
saḥ | imam | naḥ | kāmam | ā | pṛṇa | gobhiḥ | aśvaiḥ | śatakrato itiśatakrato | stavāma | tvā | su-ādhyaḥ // RV_1,16.9 //
//31//.

-RV_1:1/32-
(RV_1,17)
indrāvaruṇayoḥ | aham | sam-rājoḥ | avaḥ | ā | vṛṇe | tā | naḥ | mṛḷātaḥ | īdṛśe // RV_1,17.1 //
gantārāḥ | hi | sthaḥ | avase | havam | viprasya | māvataḥ | dhartārācarṣaṇīnām // RV_1,17.2 //
anukāmam | tarpayethām | indrāvaruṇā | rāyaḥ | ā | tā | vām | nediṣṭham | īmahe // RV_1,17.3 //
yuvāku | hi | śacīnām | yuvāku | su-matīnām | bhūyāma | vājadāvnām // RV_1,17.4 //
indraḥ | sahasra-dāvnām | varuṇaḥ | śaṃsyānām | kratuḥ | bhavati | ukthyaḥ // RV_1,17.5 //
//32//.

-RV_1:1/33-
tayoḥ | it | avasā | vayam | sanema | ni | ca | dhīmahi | syāt | uta | pra-recanam // RV_1,17.6 //
indrāvaruṇā | vām | aham | huve | citrāya | rādhase | asmān | su | jigyuṣaḥ | kṛtam // RV_1,17.7 //
indrāvaruṇā | nu | nu | vām | siṣāsantīṣu | dhīṣu | ā | asmabhyam | śarma | yacchatam // RV_1,17.8 //
pra | vām | aśnotu | su-stutiḥ | indrāvaruṇā | yām | huve | yām | ṛdhātheiti | sadha-stutim // RV_1,17.9 //
//33//.

-RV_1:1/34-
(RV_1,18)
somānam | svaraṇam | kṛṇuhi | brahmaṇaḥ | pate | kakṣīvantam | yaḥ | auśijaḥ // RV_1,18.1 //
yaḥ | revān | yaḥ | amīva-hā | vasu-vit | puṣṭi-vardhanaḥ | saḥ | naḥ | sisaktu | yaḥ | turaḥ // RV_1,18.2 //
mā | naḥ | śaṃsaḥ | araruṣaḥ | dhūrtiḥ | praṇak | martyasya | rakṣa | naḥ | brahmaṇaḥ | pate // RV_1,18.3 //
saḥ | gha | vīraḥ | na | riṣyati | yam | indraḥ | brahmaṇaḥ | patiḥ | somaḥ | hinoti | martyam // RV_1,18.4 //
tvam | tam | brahmaṇaḥ | pate | somaḥ | indraḥ | ca | martyam | dakṣiṇā | pātu | aṃhasaḥ // RV_1,18.5 //
//34//.

-RV_1:1/35-
sadasaḥ | patim | adbhutam | priyam | indrasya | kāmyam | sanim | medhām | ayāsiṣam // RV_1,18.6 //
yasmāt | ṛte | na | sidhyati | yajñaḥ | vipaḥ-citaḥ | cana | saḥ | dhīnām | yogam | invati // RV_1,18.7 //
āt | ṛdhnoti | haviḥ-kṛtim | prāñcam | kṛṇoti | adhvaram | hotrā | deveṣu | gacchati // RV_1,18.8 //
narāśaṃsam | sudhṛṣṭamam | apaśyam | saprathaḥ-tamam | divaḥ | na | sadma-makhasam // RV_1,18.9 //
//35//.

-RV_1:1/36-
(RV_1,19)
prati | tyam | cārum | adhvaram | go--pīthāya | pra | hūyase | marut-bhiḥ | agne | ā | gahi // RV_1,19.1 //
nahi | devaḥ | na | martyaḥ | mahaḥ | tava | kratum | paraḥ | marut-bhiḥ | agne | ā | gahi // RV_1,19.2 //
ye | mahaḥ | rajasaḥ | viduḥ | viśve | devāsaḥ | adruhaḥ | marut-bhiḥ | agne | ā | gahi // RV_1,19.3 //
ye | ugrāḥ | arkam | ānṛcuḥ | anādhṛṣṭāsaḥ | ojasā | marut-bhiḥ | agne | ā | gahi // RV_1,19.4 //
ye | śubhrāḥ | ghora-varpasaḥ | su-kṣatrāsaḥ | riśādasaḥ | marut-bhiḥ | agne | ā | gahi // RV_1,19.5 //
//36//.

-RV_1:1/37-
ye | nākasya | adhi | rocane | divi | devāsaḥ | āsate | marut-bhiḥ | agne | ā | gahi // RV_1,19.6 //
ye | īṅkhayanti | parvatān | tiraḥ | samudram | arṇavam | marut-bhiḥ | agne | ā | gahi // RV_1,19.7 //
ā | ye | tanvanti | raśmi-bhiḥ | tiraḥ | samudram | ojasā | marut-bhiḥ | agne | ā | gahi // RV_1,19.8 //
abhi | tvā | pūrva-pītaye | sṛjāmi | somyam | madhu | marut-bhiḥ | agne | ā | gahi // RV_1,19.9 //
//37//.



-RV_1:2/1-
(RV_1,20)
ayam | devāya | janmane | stomaḥ | viprebhiḥ | āsayā | akāri | ratna-dhātamaḥ // RV_1,20.1 //
ye | indrāya | vacaḥ-yujā | tatakṣuḥ | manasā | harī iti | śamāībhiḥ | yajñam | āśata // RV_1,20.2 //
takṣan | nāsatyābhyām | pari-jmānam | su-kham | ratham | takṣan | dhenum | sabaḥ-dughām // RV_1,20.3 //
yuvānā | pitarā | punariti | satya-mantrāḥ | ṛjū-yavaḥ | ṛbhavaḥ | viṣṭī | akrata // RV_1,20.4 //
sam | vaḥ | madāsaḥ | agmata | indreṇa | ca | marutvatā | ādityebhiḥ | ca | rāja-bhiḥ // RV_1,20.5 //
//1//.

-RV_1:2/2-
uta | tyam | camasam | navam | tvaṣṭuḥ | devasya | niḥ-kṛtam | akarta | caturaḥ | punariti // RV_1,20.6 //
te | naḥ | ratnāni | dhattana | triḥ | ā | sāptāni | sunvate | ekam-ekam | suśasti-bhiḥ // RV_1,20.7 //
adhārayanta | vahnayaḥ | abhajanta | su-kṛtyayā | bhāgam | deveṣu | yajñiyam // RV_1,20.8 //
//2//.

-RV_1:2/3-
(RV_1,21)
iha | indrāgnī iti | upa | hvaye | tayoḥ | it | stomam | uśmasi | tā | somam | soma-pātamā // RV_1,21.1 //
tā | yajñeṣu | pra | śaṃsata | indrāgnī iti | śumbhata | naraḥ | tā | gāyatreṣu | gāyata // RV_1,21.2 //
tā | mitrasya | pra-śastaye | indrāgnī iti | tā | havāmahe | soma-pā | soma-pītaye // RV_1,21.3 //
ugrā | santā | havāmahe | upa | idam | savanam | sutam | indrāgnī iti | ā | iha | gacchatām // RV_1,21.4 //
tā | mahāntā | sadaspatī iti | indrāgnī iti | rakṣaḥ | ubjatam | aprajāḥ | santu | atriṇaḥ // RV_1,21.5 //
tena | satyena | jāgṛtam | adhi | pra-cetune | pade | indrāgnī iti | śarma | yacchatam // RV_1,21.6 //
//3//.

-RV_1:2/4-
(RV_1,22)
prātaḥ-yujā | vi | bodhaya | aśvinau | ā | iha | gacchatām | asya | somasya | pītaye // RV_1,22.1 //
yā | su-rathā | rathi-tamā | ubhā | devā | divi-spṛśā | aśvinā | tā | havāmahe // RV_1,22.2 //
yā | vām | kaśā | madhu-matī | aśvinā | sūnṛtāvatī | tayā | yajñam | mimikṣatam // RV_1,22.3 //
nahi | vām | asti | dūrake | yatra | rathena | gacchathaḥ | aśvinā | sominaḥ | gṛham // RV_1,22.4 //
hiraṇya-pāṇim | ūtaye | savitāram | upa | hvaye | saḥ | cettā | devatā | padam // RV_1,22.5 //
//4//.

-RV_1:2/5-
apām | napātam | avase | savitāram | upa | stuhi | tasya | vratāni | uśmasi // RV_1,22.6 //
vi-bhaktāram | havāmahe | vasoḥ | citrasya | rādhasaḥ | savitāram | nṛ-cakṣasam // RV_1,22.7 //
sakhāyaḥ | ā | ni | sīdata | savitā | stomyaḥ | nu | naḥ | dātā | rādhāṃsi | śumbhati // RV_1,22.8 //
agne | patnīḥ | iha | ā | vaha | devānām | uśatīḥ | upa | tvaṣṭāram | soma-pītaye // RV_1,22.9 //
ā | gnāḥ | agne | iha | avase | hotrām | yaviṣṭha | bhāratīm | varūtrīm | dhiṣaṇām | vaha // RV_1,22.10 //
//5//.

-RV_1:2/6-
abhi | naḥ | devīḥ | avasā | mahaḥ | śarmaṇā | nṛ-patnīḥ | acchinna-patrāḥ | sacantām // RV_1,22.11 //
iha | indrāṇīm | upa | hvaye | varuṇānīm | svastaye | agnāyīm | soma-pītaye // RV_1,22.12 //
mahī | dyauḥ | pṛthivī | ca | naḥ | imam | yajñam | mimikṣatām | pipṛtām | naḥ | bharīma-bhiḥ // RV_1,22.13 //
tayoḥ | it | ghṛta-vat | payaḥ | viprāḥ | rihanti | dhīti-bhiḥ | gandharvasya | dhruve | pade // RV_1,22.14 //
syonā | pṛthivi | bhava | anṛkṣarā | ni-veśanī | yaccha | naḥ | śarma | sa-prathaḥ // RV_1,22.15 //
//6//.

-RV_1:2/7-
ataḥ | devāḥ | avantu | naḥ | yataḥ | viṣṇuḥ | vi-cakrame | pṛthivyāḥ | sapta | dhāma-bhiḥ // RV_1,22.16 //
idam | viṣṇuḥ | vi | cakrame | tredhā | ni | dadhe | padam | sam-ūḷham | asya | pāṃsure // RV_1,22.17 //
trīṇi | padā | vi | cakrame | viṣṇuḥ | gopāḥ | adābhyaḥ | ataḥ | dharmāṇi | dhārayan // RV_1,22.18 //
viṣṇoḥ | karmāṇi | paśyata | yataḥ | vratāni | paspaśe | indrasya | yujyaḥ | sakhā // RV_1,22.19 //
tat | viṣṇoḥ | paramam | padam | sadā | paśyanti | sūrayaḥ | divi-iva | cakṣuḥ | ātatam // RV_1,22.20 //
tat | viprāsaḥ | vipanyavaḥ | jāgṛ-vāṃsaḥ | sam | indhate | viṣṇoḥ | yat | paramam | padam // RV_1,22.21 //
//7//.

-RV_1:2/8-
(RV_1,23)
tīvrāḥ | somāsaḥ | ā | gahi | āśīḥ-vantaḥ | sutāḥ | ime | vāyo iti | tān | pra-sthitān | piba // RV_1,23.1 //
ubhā | devā | divi-spṛśā | indravāyū iti | havāmahe | asya | somasya | pītaye // RV_1,23.2 //
indravāyū iti | manaḥ-juvā | viprāḥ | havante | ūtaye | sahasra-akṣā | dhiyaḥ | patī iti // RV_1,23.3 //
mitram | vayam | havāmahe | varuṇam | soma-pītaye | jajñānā | pūta-dakṣasā // RV_1,23.4 //
ṛtena | yau | ṛta-vṛdhau | ṛtasya | jyotiṣaḥ | patī iti | tā | mitrāvaruṇā | huve // RV_1,23.5 //
//8//.

-RV_1:2/9-
varuṇaḥ | pra-avitā | bhuvat | mitraḥ | viśvābhiḥ | ūti-bhiḥ | karatām | naḥ | su-rādhasaḥ // RV_1,23.6 //
marutvantam | havāmahe | indram | ā | soma-pītaye | sa-jūḥ | gaṇena | tṛmpatu // RV_1,23.7 //
indra-jyeṣṭhāḥ | marut-gaṇāḥ | devāsaḥ | pūṣa-rātayaḥ | viśve | mama | śruta | havam // RV_1,23.8 //
hata | vṛtram | su-dānava | indreṇa | sahasā | yujā | mā | naḥ | duḥ-śaṃsaḥ | īśata // RV_1,23.9 //
vviśvān | devān | havāmahe | marutaḥ | soma-pītaye | ugrāḥ | hi | pṛśni-mātaraḥ // RV_1,23.10 //
//9//.

-RV_1:2/10-
jayatām-iva | tanyatuḥ | marutām | eti | dhṛṣṇu-yā | yat | śubham | yāthana | naraḥ // RV_1,23.11 //
haskārāt | vi-dyutaḥ | pari | ataḥ | jātāḥ | avantu | naḥ | marutaḥ | mṛḷayantu | naḥ // RV_1,23.12 //
ā | pūṣan | citra-barhiṣam | āghṛṇe | dharuṇam | divaḥ | ā | aja | naṣṭam | yathā | paśum // RV_1,23.13 //
pūṣā | rājānam | āghṛṇiḥ | apa-gūḷham | guhā | hitam | avindat | citra-barhiṣam // RV_1,23.14 //
uto iti | saḥ | mahyam | indu-bhiḥ | ṣaṭ | yuktān | anu-sesidhat | gobhiḥ | yavam | na | carkṛṣat // RV_1,23.15 //
//10//.

-RV_1:2/11-
ambayaḥ | yanti | adhva-bhiḥ | jāmayaḥ | adhvari-yatām | pṛñcatīḥ | madhunā | payaḥ // RV_1,23.16 //
amūḥ | yāḥ | upa | sūrye | yābhiḥ | vā | sūryaḥ | saha | tāḥ | naḥ | hinvantu | adhvaram // RV_1,23.17 //
apaḥ | devīḥ | upa | hvaye | yatra | gāvaḥ | pibanti | naḥ | sindhu-bhyaḥ | kartvam | haviḥ // RV_1,23.18 //
ap-su | antaḥ | amṛtam | ap-su | bheṣajam | apām | uta | pra-śastaye | devāḥ | bhavata | vājinaḥ // RV_1,23.19 //
ap-su | me | somaḥ | abravīt | antaḥ | viśvāni | bheṣajā | agnim | ca | viśva-śambhuvam | āpaḥ | ca | viśva-bheṣajīḥ // RV_1,23.20 //
//11//.

-RV_1:2/12-
āpaḥ | pṛṇīta | bheṣajam | varūtham | tanve | mama | jyok | ca | sūryam | dṛśe // RV_1,23.21 //
idam | āpaḥ | pra | vahata | yat | kim | ca | duritam | mayi | yat | vā | aham | abhi-dudroha | yat | vā | śepe | uta | anṛtam // RV_1,23.22 //
āpaḥ | adya | anu | acāriṣam | rasena | sam | agasmahi | payasvān | agne | ā | gahi | tam | mā | sam | sṛja | varcasā // RV_1,23.23 //
sam | mā | agne | varcasā | sṛja | sam | pra-jayā | sam | āyuṣā | vidyuḥ | me | asya | devāḥ | indraḥ | vidyāt | saha | ṛṣi-bhiḥ // RV_1,23.24 //
//12//.

-RV_1:2/13-
(RV_1,24)
kasya | nūnam | katamasya | amṛtānām | manāmahe | cāru | devasya | nāma | kaḥ | naḥ | mahyai | aditaye | punaḥ | dāt | pitaram | ca | dṛśeyam | mātaram | ca // RV_1,24.1 //
agneḥ | vayam | prathamasya | amṛtānām | manāmahe | cāru | devasya | nāma | saḥ | naḥ | mahyai | aditaye | punaḥ | dāt | pitaram | ca | dṛśeyam | mātaram | ca // RV_1,24.2 //
abhi | tvā | deva | savitaḥ | īśānam | vāryāṇām | sadā | avan | bhāgam | īmahe // RV_1,24.3 //
yaḥ | cit | hi | te | itthā | bhagaḥ | śaśamānaḥ | purā | nidaḥ | adveṣaḥ | hastayoḥ | dadhe // RV_1,24.4 //
bhaga-bhaktasya | te | vayam | ut | aśema | tava | avasā | mūrdhānam | rāyaḥ | ārabhe // RV_1,24.5 //
//13//.

-RV_1:2/14-
nahi | te | kṣatram | na | sahaḥ | na | manyum | vayaḥ | cana | amī iti | patayantaḥ | āpuḥ | na | imāḥ | āpaḥ | ani-miṣam | carantīḥ | na | ye | vātasya | pra-minanti | abhvam // RV_1,24.6 //
abudhne | rājā | varuṇaḥ | vanasya | ūrdhvam | stūpam | dṛte | pūta-dakṣaḥ | nīcīnāḥ | sthuḥ | upari | budhnaḥ | eṣām | asme iti | antaḥ | ni-hitāḥ | ketavaḥ | syuritisyuḥ // RV_1,24.7 //
urum | hi | rājā | varuṇaḥ | cakāra | sūryāya | panthām | anu-etavai | oṃ iti | apade | pādā | prati-dhātave | akaḥ | uta | apa-vaktā | hṛdaya-vidhaḥ | cit // RV_1,24.8 //
śatam | te | rājan | bhiṣajaḥ | sahasram | urvī | gabhīrā | su-matiḥ | te | astu | bādhasva | dūre | niḥ-ṛtim | parācaiḥ | kṛtam | cit | enaḥ | pra | mumugdhi | asmat // RV_1,24.9 //
amī iti | ye | ṛkṣāḥ | ni-hitāsaḥ | uccā | naktam | dṛdaśre | kuha | cit | divā | īyuḥ | adabdhāni | varuṇasya | vratāni | vi-cākaśat | candramāḥ | naktam | eti // RV_1,24.10 //
//14//.

-RV_1:2/15-
tat | tvā | yāmi | brahmaṇā | vandamānaḥ | tat | ā | śāste | yajamānaḥ | haviḥ-bhiḥ | aheḷamānaḥ | varuṇa | iha | bodhi | uru-śaṃsa | mā | naḥ | āyuḥ | pra | moṣīḥ // RV_1,24.11 //
tat | it | naktam | tat | divā | mahyam | āhuḥ | tat | ayam | ketaḥ | hṛdaḥ | ā | vi | caṣṭe | śunaḥśepaḥ | yam | ahvat | gṛbhītaḥ | saḥ | asmān | rājā | varuṇaḥ | mumoktu // RV_1,24.12 //
śunaḥśepaḥ | hi | ahvat | gṛbhītaḥ | triṣu | ādityam | dru-padeṣu | baddhaḥ | ava | enam | rājā | varuṇaḥ | sasṛjyāt | vidvān | adabdhaḥ | vi | mumoktu | pāsān // RV_1,24.13 //
ava | te | heḷaḥ | varuṇa | namaḥ-bhiḥ | ava | yajñebhiḥ | īmahe | haviḥ-bhiḥ | kṣayan | asmabhyam | asura | pracetaitipra-cetaḥ | rājan | enāṃsi | śiśrathaḥ | kṛtāni // RV_1,24.14 //
ut | ut-tamam | varuṇa | pāśam | asmat | ava | adhamam | vi | madhyayamam | śrathaya | atha | vayam | āditya | vrate | tava | anāgasaḥ | aditaye | syāma // RV_1,24.15 //
//15//.

-RV_1:2/16-
(RV_1,25)
yat | cit | hi | te | viśaḥ | yathā | pra | deva | varuṇa | vratam | minīmasi | dyavi-dyavi // RV_1,25.1 //
mā | naḥ | vadhāya | hatnave | jihīḷānasya | rīradhaḥ | mā | hṛṇānasyamanyave // RV_1,25.2 //
vi | mṛḷīkāya | te | manaḥ | rathīḥ | aśvam | na | sam-ditam | gīrbhiḥ | varuṇa | sīmahi // RV_1,25.3 //
parā | hi | me | vi-manyavaḥ | patanti | vasyaḥ-iṣṭaye | vayaḥ | na | vasatīḥ | upa // RV_1,25.4 //
kadā | kṣatra-śriyam | naram | ā | varuṇam | karāmahe | mṛḷīkāya | uru-cakṣasam // RV_1,25.5 //
//16//.

-RV_1:2/17-
tat | it | samānam | āśāteiti | venantā | na | pra | yucchataḥ | dhṛta-vratāya | dāśuṣe // RV_1,25.6 //
veda | yaḥ | vīnām | padam | antarikṣeṇa | patatām | veda | nāvaḥ | samudriyaḥ // RV_1,25.7 //
veda | māsaḥ | dhṛta-vrataḥ | dvādaśa | prajāvataḥ | veda | yaḥ | upa-jāyate // RV_1,25.8 //
veda | vātasya | vartanim | uroḥ | ṛṣvasya | bṛhataḥ | veda | ye | adhi-āsate // RV_1,25.9 //
ni | sasāda | dhṛta-vrataḥ | varuṇaḥ | pastyāsu | ā | sām-rājyāya | su-kratuḥ // RV_1,25.10 //
//17//.

-RV_1:2/18-
ataḥ | viśvāni | adbhutā | cikitvān | abhi | paśyati | kṛtāni | yā | ca | kartvā // RV_1,25.11 //
saḥ | naḥ | viśvāhā | su-kratuḥ | ādityaḥ | su-pathā | karat | pra | naḥ | āyūṃṣi | tāriṣat // RV_1,25.12 //
bibhrat | drāpim | hiraṇyayam | varuṇaḥ | vasta | niḥ-nijam | pari | spaśaḥ | ni | sedire // RV_1,25.13 //
na | yam | dipsanti | dipsavaḥ | na | druhvāṇaḥ | janānām | na | devam | abhi-mātayaḥ // RV_1,25.14 //
uta | yaḥ | mānuṣeṣu | ā | yaśaḥ | cakre | asāmi | ā | asmākam | udareṣu | ā // RV_1,25.15 //
//18//.

-RV_1:2/19-
parāḥ | me | yanti | dhītayaḥ | gāvaḥ | na | gavyūtīḥ | anu | icchantīḥ | uru-cakṣasam // RV_1,25.16 //
sam | nu | vocāvahai | punaḥ | yataḥ | me | madhu | ābhṛtam | hotāiva | kṣadase | priyam // RV_1,25.17 //
darśam | nu | viśva-darśatam | darśam | ratham | adhi | kṣami | etāḥ | juṣata | me | giraḥ // RV_1,25.18 //
imam | me | varuṇa | śrudhi | havam | adya | ca | mṛḷaya | tvām | avasyuḥ | ā | cakre // RV_1,25.19 //
tvam | viśvasya | medhira | divaḥ | ca | gmaḥ | ca | rājasi | saḥ yāmani | prati | śrudhi // RV_1,25.20 //
ut | ut-tamam | mumugdhi | naḥ | vi | pāśam | madhyamañ cṛta | ava | adhamāni | jīvase // RV_1,25.21 //
//19//.

-RV_1:2/20-
(RV_1,26)
vasiṣva | hi | miyedhya | vastrāṇi | ūrjām | pate | saḥ | imam | naḥ | adhvaram | yaja // RV_1,26.1 //
ni | naḥ | hotā | vareṇyaḥ | sadā | yaviṣṭha | manma-bhiḥ | agne | divitmatā | vacaḥ // RV_1,26.2 //
ā | hi | sma | sūnave | pitā | āpiḥ | yajati | āpaye | sakhā | sakhye | vareṇyaḥ // RV_1,26.3 //
ā | naḥ | barhiḥ | riśādasaḥ | varuṇaḥ | mitraḥ | aryamā | sīdantu | manuṣaḥ | yathā // RV_1,26.4 //
pūrvya | hotaḥ | asya | naḥ | mandasva | sakhyasya | ca | imāḥ | oṃ iti | su | śrudhī | giraḥ // RV_1,26.5 //
//20//.

-RV_1:2/21-
yat | cit | hi | śaśvatā | tanā | devam-devam | yajāmahe | tve iti | it | hūyate | haviḥ // RV_1,26.6 //
priyaḥ | naḥ | astu | viśpatiḥ | hotām | mandraḥ | vareṇyaḥ | priyāḥ | su-agnayaḥ | vayam // RV_1,26.7 //
su-agnayaḥ | hi | vāryam | devāsaḥ | dadhire | ca | naḥ | su-agnayaḥ | manāmahe // RV_1,26.8 //
atha | naḥ | ubhayeṣām | amṛta | martyānām | mithaḥ | santu | pra-śastayaḥ // RV_1,26.9 //
viśvebhiḥ | agne | agni-bhiḥ | imam | yajñam | idam | vacaḥ | canaḥ | dhāḥ | sahasa | yaho iti // RV_1,26.10 //
//21//.

-RV_1:2/22-
(RV_1,27)
aśvam | na | tvā | vāra-vantam | vandadhyai | agnim | namobhiḥ | sam-rājantam | adhvarāṇām // RV_1,27.1 //
saḥ | gha | naḥ | sūnuḥ | śavasā | pṛthu-pragāmā | su-śevaḥ | mīḍhavān | asmākam | babhūyāt // RV_1,27.2 //
saḥ | naḥ | dūrāt | ca | āsāt | ca | ni | martyāt | agha-yoḥ | pāhi | sadam | it | viśva-āyuḥ // RV_1,27.3 //
imam | oṃ iti | su | tvam | asmākam | sanim | gāyatram | navyāṃsam | agne | deveṣu | pra | vocaḥ // RV_1,27.4 //
ā | naḥ | bhaja | parameṣu | ā | vājeṣu | madhyameṣu | śikṣā | vasvaḥ | antamasya // RV_1,27.5 //
//22//.

-RV_1:2/23-
vi-bhaktā | asi | citrabhāno iticitra-bhāno | sindhoḥ | ūrmau | upāke | ā | sadyaḥ | dāśuṣe | kṣarasi // RV_1,27.6 //
yam | agne | pṛt-su | martyam | avāḥ | vājeṣu | yam | junāḥ | saḥ | yantā | śaśvatīḥ | iṣaḥ // RV_1,27.7 //
nakiḥ | asya | sahantya | pari-etā | kayasya | cit | vājaḥ | asti | śravāyyaḥ // RV_1,27.8 //
saḥ | vājam | viśva-carṣaṇiḥ | arvat-bhiḥ | astu | tarutā | viprebhiḥ | astu | sanitā // RV_1,27.9 //
jarābodha | tat | viviḍḍhi | viśe--viśe | yajñiyāya | stomam | rudrāya | dṛśīkam // RV_1,27.10 //
//23//.

-RV_1:2/24-
saḥ | naḥ | mahān | ani-mānaḥ | dhūma-ketuḥ | puru-candraḥ | dhiye | vājāya | hinvatu // RV_1,27.11 //
saḥ | revān-iva | viśpatiḥ | daivyaḥ | ketuḥ | śṛṇotu | naḥ | ukthaiḥ | agniḥ | bṛhat-bhānuḥ // RV_1,27.12 //
namaḥ | mahat-bhyaḥ | namaḥ | arbhakebhyaḥ | namaḥ | yuvabhyaḥ | namaḥ | āśinebhyaḥ | yajāma | devān | yadi | śaknavāma | mā | jyāyasaḥ | śaṃsam | ā | vṛkṣi | devāḥ // RV_1,27.13 //
//24//.

-RV_1:2/25-
(RV_1,28)
yatra | grāvā | pṛthu-budhnaḥ | ūrdhvaḥ | bhavati | sotave | ulūkhala-sutānām | ava | it | oṃ iti | indra | jalgulaḥ // RV_1,28.1 //
yatra | dvau-iva | jaghanā | adhi-savanyā | kṛtā | ulūkhala-sutānām | ava | it | oṃ iti | indra | jalgulaḥ // RV_1,28.2 //
yatra | nārī | apa-cyavam | upa-cyavam | ca | śikṣate | ulūkhala-sutānām | ava | it | oṃ iti | indra | jalgulaḥ // RV_1,28.3 //
yatra | manthām | vi-badhnate | raśmīn | yamitavai-iva | ulūkhala-sutānām | ava | it | oṃ iti | indra | jalgulaḥ // RV_1,28.4 //
yat | cit | hi | tvam | gṛhe--gṛhe | ulūkhalaka | yujyase | iha | dyumat-tamam | vada | jayatām-iva | dundubhiḥ // RV_1,28.5 //
//25//.

-RV_1:2/26-
uta | sma | te | vanaspate | vātaḥ | vi | vāti | agram | it | atho iti | indrāya | pātave | sunu | somam | ulūkhala // RV_1,28.6 //
āyajī ity āyajī | vāja-sātamā | tā | hi | uccā | vi-jarbhṛtaḥ | harīivetiharī-iva | andhāṃsi | bapsatā // RV_1,28.7 //
tā | naḥ | adya | vanaspatī iti | ṛṣvau | ṛṣvebhiḥ | sotṛ-bhiḥ | indrāya | madhu-mat | sutam // RV_1,28.8 //
ut | śiṣṭam | camvoḥ | bhara | somam | pavitre | ā | sṛja | ni | dhehi | goḥ | adhi | tvaci // RV_1,28.9 //
//26//.

-RV_1:2/27-
(RV_1,29)
yat | cit | hi | satya | soma-pā | anāśastāḥ-iva | smasi | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // RV_1,29.1 //
śiprin | vājānām | pate | śacī-vaḥ | tava | daṃsanā | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // RV_1,29.2 //
ni | svāpaya | mithu-dṛśā | sastām | abudhyamāneiti | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // RV_1,29.3 //
sasantu | tyāḥ | arātayaḥ | bodhantu | śūra | rātayaḥ | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // RV_1,29.4 //
sam | indra | gardabham | mṛṇa | nuvantam | pāpayā | amuyā | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // RV_1,29.5 //
patāti | kuṇḍṛṇācyā | dūram | vātaḥ | vanāt | adhi | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // RV_1,29.6 //
sarvam | pari-krośam | jahi | jambhaya | kṛkadāśvam | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // RV_1,29.7 //
//27//.

-RV_1:2/28-
(RV_1,30)
ā | vaḥ | indram | krivim | yathā | vāja-yantaḥ | śata-kratum | maṃhiṣṭhaṃsiñce | indu-bhiḥ // RV_1,30.1 //
śatam | vā | yaḥ | śucīnām | sahasram | vā | sam-āśirām | ā | it | oṃ iti | nimnam | na | rīyate // RV_1,30.2 //
sam | yat | madāya | śuṣmiṇe | enā | hi | asya | udare | samudraḥ | na | vyacaḥ | dadhe // RV_1,30.3 //
ayam | oṃ iti | te | sam | atasi | kapotaḥ-iva | garbha-dhim | vacaḥ | tat | cit | naḥ | ohase // RV_1,30.4 //
stotram | rādhānām | pate | girvāhaḥ | vīra | yasya | te | vi-bhūtiḥ | astu | sunṛtā // RV_1,30.5 //
//28//.

-RV_1:2/29-
ūrdhvaḥ | tiṣṭha | naḥ | ūtaye | asmin | vāje | śatakrato itiśata-krato | sam | anyeṣu | bravāvahai // RV_1,30.6 //
yoge--yoge | tavaḥ-taram | vāje--vāje | havāmahe | sakhāyaḥ | indram | ūtaye // RV_1,30.7 //
ā | gha | gamat | yadi | śravat | sahasriṇībhiḥ | ūti-bhiḥ | vājebhiḥ | upa | naḥ | havam // RV_1,30.8 //
anu | pratnasya | okasaḥ | huve | tuvi-pratim | naram | yam | te | pūrvam | pitā | huve // RV_1,30.9 //
tam | tvā | vayam | viśva-vāra | ā | śāsmahe | puru-hūta | sakhe | vaso iti | jaritṛ-bhyaḥ // RV_1,30.10 //
//29//.

-RV_1:2/30-
asmākam | śipriṇīnām | soma-pāḥ | soma-pāvnām | sakhe | vajrin | sakhīnām // RV_1,30.11 //
tathā | tat | astu | soma-pāḥ | sakhe | vajrin | tathā | kṛṇu | yathā | te | uśmasi | iṣṭaye // RV_1,30.12 //
revatīḥ | naḥ | sadha-māde | indre | santu | tuvi-vājāḥ | kṣu-mantaḥ | yābhiḥ | madema // RV_1,30.13 //
ā | gha | tvāvān | tmanā | āptaḥ | stotṛ-bhyaḥ | dhṛṣṇo iti | iyānaḥ | ṛṇoḥ | akṣam | na | cakryoḥ // RV_1,30.14 //
ā | yat | duvaḥ | śatakrato itiśata-krato | ā | kāmam | jaritṝṇām | ṛṇoḥ | akṣam | na | śacībhiḥ // RV_1,30.15 //
//30//.

-RV_1:2/31-
śaśvat | indraḥ | popruthat-bhiḥ | jagāya | nānadat-bhiḥ | śāśvasat-bhiḥ | dhanāni | saḥ | naḥ | hiraṇya-ratham | daṃsanāvān | saḥ | naḥ | sanitā | sanaye | saḥ | naḥ | adāt // RV_1,30.16 //
ā | aśvinau | aśva-vatyā | iṣā | yātam | śavīrayā | go--mat | dasrā | hiraṇya-vat // RV_1,30.17 //
samāna-yojanaḥ | hi | vām | rathaḥ | dasrau | amartyaḥ | samudre | aśvinā | īyate // RV_1,30.18 //
ni | aghnyasya | mūrdhani | cakram | rathasya | yemathuḥ | pari | dyām | anyat | īyate // RV_1,30.19 //
kaḥ | te | uṣaḥ | kadha-priye | bhuje | martaḥ | amartye | kam | nakṣase | vibhā-vari // RV_1,30.20 //
vayam | hi | te | amanmahi | ā | antāt | ā | parākāt | aśve | na | citre | aruṣi // RV_1,30.21 //
tvam | tyebhiḥ | ā | gahi | vājebhiḥ | duhitaḥ | divaḥ | asme iti | rayim | ni | dhāraya // RV_1,30.22 //
//31//.

-RV_1:2/32-
(RV_1,31)
tvam | agne | prathamāḥ | aṅgirā | ṛṣiḥ | devaḥ | devānām | abhavaḥ | śivaḥ | sakhā | tava | vrate | kavayaḥ | vidmanāapasaḥ | ajāyanta | marutaḥ | bhrājat-ṛṣṭayaḥ // RV_1,31.1 //
tvam | agne | prathamaḥ | aṅgiraḥ-tamaḥ | kaviḥ | devānām | pari | bhūṣasi | vratam | vi-bhuḥ | viśvasmai | bhuvanāya | medhiraḥ | dvi-mātā | śayuḥ | katidhā | cit | āyave // RV_1,31.2 //
tvam | agne | prathamaḥ | mātariśvane | āviḥ | bhava | sukratū-yā | vivasvate | arejetām | rodasī iti | hotṛ-vūrye | asaghnoḥ | bhāram | ayajaḥ | mahaḥ | vaso iti // RV_1,31.3 //
tvam | agne | manave | dyām | avāśayaḥ | purūravase | su-kṛte | sukṛt-taraḥ | śvātreṇa | yat | pitroḥ | mucyase | pari | ā | tvā | pūrvam | anayan | ā | aparam | punariti // RV_1,31.4 //
tvam | agne | vṛṣabhaḥ | puṣṭi-vardhanaḥ | udyata-sruce | bhavasi | śravāyyaḥ | yaḥ | āhutim | pari | veda | vaṣaṭ-kṛtim | eka-āyuḥ | agne | viśaḥ | āvivāsasi // RV_1,31.5 //
//32//.

-RV_1:2/33-
tvam | agne | vṛjina-vartanim | naram | sakman | piparṣi | vidathe | vi-carṣaṇe | yaḥ | śūra-sātā | pari-takmye | dhane | dabhrebhiḥ | cit | sam-ṛtā | haṃsi | bhūyasaḥ // RV_1,31.6 //
tvam | tam | agne | amṛta-tve | ut-tame | martam | dadhāsi | śravase | dive--dive | yaḥ | tatṛṣāṇaḥ | ubhayāya | janmane | mayaḥ | kṛṇoṣi | prayaḥ | ā | ca | sūraye // RV_1,31.7 //
tvam | naḥ | agne | sanaye | dhanānām | yaśasam | kārum | kṛṇuhi | stavānaḥ | ṛdhyāma | karma | apasā | navena | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ // RV_1,31.8 //
tvam | naḥ | agne | pitroḥ | upa-sthe | ā | devaḥ | deveṣu | anavadya | jāgṛviḥ | tanū-kṛt | bodhi | pra-matiḥ | ca | kārave | tvam | kalyāṇa | vasu | viśvam | ā | ūpiṣe // RV_1,31.9 //
tvam | agne | pra-matiḥ | tvam | pitā | asi | naḥ | tvam | vayaḥ-kṛt | tavajāmayaḥ | vayam | sam | tvā | rāyaḥ | śatinaḥ | sam | sahasriṇaḥ | suvīram | yanti | vrata-pām | adābhya // RV_1,31.10 //
//33//.

-RV_1:2/34-
tvām | agne | prathamam | āyum | āyave | devāḥ | akṛṇvan | nahuṣasya | viśpatim | iḷām | akṛṇvan | manuṣasya | śāsanīm | pituḥ | yat | putraḥ | mamakasya | jāyate // RV_1,31.11 //
tvam | naḥ | agne | tava | deva | pāyu-bhiḥ | maghonaḥ | rakṣa | tanvaḥ | ca | vandya | trātā | tokasya | tanaye | gavām | asi | ani-meṣam | rakṣamāṇaḥ | tava | vrate // RV_1,31.12 //
tvam | agne | yajyave | pāyuḥ | antaraḥ | aniṣaṅgāya | catuḥ-akṣaḥ | idhyase | yaḥ | rāta-havyaḥ | avṛkāya | dhāyase | kīreḥ | cit | mantram | manasā | vanoṣi | tam // RV_1,31.13 //
tvam | agne | uru-śaṃsāya | vāghate | spārham | yat | rekṇaḥ | paramam | vanoṣi | tat | ādhrasya | cit | pra-matiḥ | ucyase | pitā | pra | pākam | śāssi | pra | diśaḥ | viduḥ-ṭaraḥ // RV_1,31.14 //
tvam | agne | prayata-dakṣiṇam | naram | varma-iva | syūtam | pari | pāsi | viśvataḥ | svādu-kṣadmā | yaḥ | vasatau | syona-kṛt | jīva-yājam | yajate | saḥ | upa-mā | divaḥ // RV_1,31.15 //
//34//.

-RV_1:2/35-
imām | agne | śaraṇim | mīmṛṣaḥ | naḥ | imam | adhvānam | yam | agāma | dūrāt | āpiḥ | pitā | pra-matiḥ | somyānām | bhṛmiḥ | asi | ṛṣi-kṛt | martyānām // RV_1,31.16 //
manuṣvat | agne | aṅgirasvat | aṅgiraḥ | yayāti-vat | sadane | pūrva-vat | śuce | accha | yāhi | ā | vaha | daivyam | janam | ā | sādaya | barhiṣi | yakṣi | ca | priyam // RV_1,31.17 //
etena | agne | brahmaṇā | vavṛdhasva | śaktī | vā | yat | te | cakṛma | vidā | vā | uta | pra | neṣi | abhi | vasyaḥ | asmān | sam | naḥ | sṛja | su-matyā | vāja-vatyā // RV_1,31.18 //
//35//.

-RV_1:2/36-
(RV_1,32)
indrasya | nu | vīryāṇi | pra | vocam | yāni | cakāra | prathamāni | vajrī | ahan | ahim | anu | apaḥ | tatarda | pra | vakṣaṇāāḥ | abhinat | parvatānām // RV_1,32.1 //
ahan | ahim | parvate | śiśriyāṇam | tvaṣṭā | asmai | vajram | svaryam | tatakṣa | vāśrāḥ-iva | dhenavaḥ | syandamānāḥ | añjaḥ | samudram | ava | jagmuḥ | āpaḥ // RV_1,32.2 //
vṛṣa-yamāṇaḥ | avṛṇīta | somam | tri-kadrukeṣu | apibat | sutasya | ā | sāyakam | maghavā | adatta | vajram | ahan | enam | prathama-jām | ahīnām // RV_1,32.3 //
yat | indra | ahan | prathama-jām | ahīnām | āt | māyinām | amināḥ | pra | uta | māyāḥ | āt | sūryam | janayan | dyām | uṣāsam | tādītnā | śatrum | na | kilā | vivitse // RV_1,32.4 //
ahan | vṛtram | vṛtra-taram | vi-aṃsam | indraḥ | vajreṇa | mahatā | vadhena | skandhāṃsi-iva | kuliśena | vi-vṛkṇā | ahiḥ | śayate | upa-pṛk | pṛthivyāḥ // RV_1,32.5 //
//36//.

-RV_1:2/37-
ayoddhāiva | duḥ-madaḥ | ā | hi | juhve | mahāvīram | tuvi-bādham | ṛjīṣam | na | tārīt | asya | sam-ṛtim | vadhānām | sam | rujānāḥ | pipiṣe | indra-śatruḥ // RV_1,32.6 //
apāt | ahastaḥ | apṛtanyat | indram | ā | asya | vajram | adhi | sānau | jaghāna | vṛṣṇaḥ | vadhriḥ | prati-mānam | bubhūṣan | puru-trā | vṛtraḥ | aśayat | vi-astaḥ // RV_1,32.7 //
nadam | na | bhinnam | amuyā | śayānam | manaḥ | ruhāṇāḥ | ati | yanti | āpaḥ | yāḥ | cit | vṛtraḥ | mahinā | pari-atiṣṭhat | tāsām | ahiḥ | patsutaḥśīḥ | babhūva // RV_1,32.8 //
nīcāvayāḥ | abhavat | vṛtra-putrā | indraḥ | asyāḥ | ava | vadhaḥ | jabhāra | ut-tarā | sūḥ | adharaḥ | putraḥ | āsīt | dānuḥ | śaye | saha-vatsā | na | dhenuḥ // RV_1,32.9 //
atiṣṭhantīnām | ani-veśanānān | kāṣṭhānām | madhye | ni-hitam | śarīram | vṛtrasya | niṇyam | vi | caranti | āpaḥ | dīrgham | tamaḥ | ā | aśayat | indra-śatruḥ // RV_1,32.10 //
//37//.

-RV_1:2/38-
dāsa-patnīḥ | ahi-gopāḥ | atiṣṭhan | ni-ruddhāḥ | āpaḥ | paṇināiva | gāvaḥ | apām | bilam | api-hitam | yat | āsīt | vṛtram | jaghanvān | apa | tat | vavāra // RV_1,32.11 //
aśvyaḥ | vāraḥ | abhavaḥ | tat | indra | sṛke | yat | tvā | prati-ahan | devaḥ | ekaḥ | ajayaḥ | gāḥ | ajayaḥ | śūra | somam | ava | asṛjaḥ | sartave | sapta | sindhūn // RV_1,32.12 //
na | asmai | vidyut | na | tanyatuḥ | sisedha | na | yām | miham | akirat | hrādunim | ca | indraḥ | ca | yat | yuyudhāteiti | ahiḥ | ca | uta | aparībhyaḥ | magha-vā | vi | jigye // RV_1,32.13 //
aheḥ | yātāram | kam | apaśyaḥ | indra | hṛdi | yat | te | jaghnuṣaḥ | bhīḥ | agacchat | nava | ca | yam | navatim | ca | sravantīḥ | śyenaḥ | na | bhītaḥ | ataraḥ | rajāṃsi // RV_1,32.14 //
indraḥ | yātaḥ | ava-sitasya | rājā | śamasya | ca | śṛṅgiṇaḥ | vajra-bāhuḥ | saḥ | it | oṃ iti | rājā | kṣayati | carṣaṇīnām | arān | na | nemiḥ | pari | tā | babhūva // RV_1,32.15 //
//38//.



-RV_1:3/1-
(RV_1,33)
ā | ita | ayāma | upa | gavyantaḥ | indram | asmākam | su | pra-matim | vavṛdhāti | anāmṛṇaḥ | kuvit | āt | asya | rāyaḥ | gavām | ketam | param | āvarjate | naḥ // RV_1,33.1 //
upa | it | aham | dhana-dām | aprati-itam | juṣṭām | na | śyenaḥ | vasatim | patāmi | indram | namasyan | upa-mebhiḥ | arkaiḥ | yaḥ | stotṛ-bhyaḥ | havyaḥ | asti | yāman // RV_1,33.2 //
ni | sarva-senaḥ | iṣu-dhīn | asakta | sam | aryaḥ | gāḥ | ajati | yasya | vaṣṭi | coṣkūyamāṇaḥ | indra | bhūri | vāmam | mā | paṇiḥ | bhūḥ | asmat | adhi | pra-vṛddha // RV_1,33.3 //
vadhīḥ | hi | dasyum | dhaninam | ghanena | ekaḥ | caran | upa-śākebhiḥ | indra | dhanoḥ | adhi | viṣuṇak | te | vi | āyan | ayajvānaḥ | sanakāḥ | pra-itim | īyuḥ // RV_1,33.4 //
parā | cit | śīrṣā | vavṛjuḥ | te | indra | ayajvānaḥ | yajva-bhiḥ | spardhamānāḥ | pra | yat | divaḥ | hari-vaḥ | sthātaḥ | ugra | niḥ | avratān | adhamaḥ | rodasyoḥ // RV_1,33.5 //
//1//.

-RV_1:3/2-
ayuyutsan | anavadyasya | senām | ayātayanta | kṣitayaḥ | nava-gvāḥ | vṛṣa-yudhaḥ | na | vadhrayaḥ | niḥ-aṣṭāḥ | pra-vat-bhiḥ | indrāt | citayantaḥ | āyan // RV_1,33.6 //
tvam | etān | rudataḥ | jakṣataḥ | ca | ayodhayaḥ | rajasaḥ | indra | pāre | ava | adahaḥ | divaḥ | ā | dasyum | uccā | pra | sunvataḥ | stuvataḥ | śaṃsam | āvaḥ // RV_1,33.7 //
cakāṇāsaḥ | pari-naham | pṛthivyāḥ | hiraṇyena | maṇinā | śumbhamānāḥ | na | hinvānāsaḥ | titiruḥ | te | indram | pari | spaśaḥ | adadhāt | sūryeṇa // RV_1,33.8 //
pari | yat | indra | rodasī iti | ubhe iti | abubhojīḥ | mahinā | viśvataḥ | sīm | amanyamānān | abhi | manyamānaiḥ | niḥ | brahma-bhiḥ | adhamaḥ | dasyum | indra // RV_1,33.9 //
na | ye | divaḥ | pṛthivyāḥ | antam | āpuḥ | na | māyābhiḥ | dhana-dām | pari-abhūvan | yujam | vajram | vṛṣabhaḥ | cakre | indraḥ | niḥ | jyotiṣā | tamasaḥ | gāḥ | adhukṣat // RV_1,33.10 //
//2//.

-RV_1:3/3-
anu | svadhām | akṣaran | āpaḥ | asya | avardhata | madhye | ā | nāvyānām | sadhrīcīnena | manasā | tam | indraḥ | ojiṣṭhena | hanmanā | ahan | abhi | dyūn // RV_1,33.11 //
ni | avidhyat | ilībiśasya | dṛḷhā | vi | śṛṅgiṇam | abhinat | śuṣṇam | indraḥ | yāvat | taraḥ | magha-van | yāvat | ojaḥ | vajreṇa | śatrum | avadhīḥ | pṛtanyum // RV_1,33.12 //
abhi | sidhmaḥ | ajigāt | asya | śatrūn | vi | tigmena | vṛṣabheṇa | puraḥ | abhet | sam | vajreṇa | asṛjat | vṛtram | indraḥ | pra | svām | matim | atirat | śāśadānaḥ // RV_1,33.13 //
āvaḥ | kutsam | indra | yasmin | cākan | pra | āvaḥ | yudhyantam | vṛṣabham | daśa-dyum | śapha-cyutaḥ | reṇuḥ | nakṣata | dyām | ut | śvaitreyaḥ | nṛ-sahyāya | tasthau // RV_1,33.14 //
āvaḥ | śamam | vṛṣabham | tugryāsu | kṣetra-jeṣe | magha-van | śvitryam | gām | jyok | cit | atra | tasthi-vāṃsaḥ | akran | śatru-yatām | adharā | vedanā | akar ity akaḥ // RV_1,33.15 //
//3//

-RV_1:3/4-
(RV_1,34)
triḥ | cit | naḥ | adya | bhavatam | navedasā | vi-bhuḥ | vām | yāmaḥ | uta | rātiḥ | aśvinā | yuvoḥ | hi | yantram | himyāiva | vāsasaḥ | abhi-āyaṃsenyā | bhavatam | manīṣi-bhiḥ // RV_1,34.1 //
trayaḥ | pavayaḥ | madhu-vāhena | rathe | somasya | venām | anu | viśve | it | viduḥ | trayaḥ | skambhāsaḥ | skamitāsaḥ | ārabhe | triḥ | naktam | yāthaḥ | triḥ | oṃ iti | aśvinā | divā // RV_1,34.2 //
samāne | ahan | triḥ | avadya-gohanā | triḥ | adya | yajñam | madhunā | mimikṣatam | triḥ | vājavatīḥ | iṣaḥ | aśvinā | yuvam | doṣā | asmabhyam | uṣasaḥ | ca | pinvatam // RV_1,34.3 //
triḥ | vartiḥ | yātam | triḥ | anu-vrate | jane | triḥ | supra-avye | tredhāiva | śikṣatam | triḥ | nāndyam | vahatam | aśvinā | yuvam | triḥ | pṛkṣaḥ | asme iti | akṣarāiva | pinvatam // RV_1,34.4 //
triḥ | naḥ | rayim | vahatam | aśvinā | yuvam | triḥ | devatātā | triḥ | uta | avatam | dhiyaḥ | triḥ | saubhaga-tvam | triḥ | uta | śravāṃsi | naḥ | triḥ-stham | vām | sūre | duhitā | ruhat | ratham // RV_1,34.5 //
triḥ | naḥ | aśvinā | divyāni | bheṣajā | triḥ | pārthivān | triḥ | oṃ iti | dattam | at-bhyaḥ | omānam | śam-yoḥ | mamakāya | sūnave | tri-dhātu | śamar | vahatam | śubhaḥ | patī
iti // RV_1,34.6 //
//4//.

-RV_1:3/5-
triḥ | naḥ | asvinā | yajatā | dive--dive | pari | tri-dhātu | pṛthivīm | aśāyatam | tisraḥ | nāsatyā | rathyā | parāvataḥ | ātmāiva | vātaḥ | svasarāṇi | gacchatam // RV_1,34.7 //
triḥ | āśvinā | sindhu-bhiḥ | saptamātṛ-bhiḥ | trayaḥ | āhāvāḥ | tredhā | haviḥ | kṛtam | tisraḥ | pṛthivīḥ | upari | pravā | divaḥ | nākam | rakṣetheiti | dyu-bhiḥ | aktu-bhiḥ | hitam // RV_1,34.8 //
kva | trī | cakrā | tri-vṛtaḥ | rathasya | kva | trayaḥ | vandhuraḥ | ye | sa-nīḷāḥ | kadā | yogaḥ | vājinaḥ | rāsabhasya | yena | yajñam | nāsatyā | upa-yāthaḥ // RV_1,34.9 //
ā | nāsatyā | gacchatam | hūyate | haviḥ | madhvaḥ | pibatam | madhu-pebhiḥ | āsa-bhiḥ | yuvoḥ | hi | pūrvam | savitā | uṣasaḥ | ratham | ṛtāya | citram | ghṛta-vantam | iṣyati // RV_1,34.10 //
ā | nāsatyā | tribhiḥ | ekādaśaiḥ | iha | devebhiḥ | yātam | madhu-peyam | aśvinā | pra | āyuḥ | tāriṣṭam | niḥ | rapāṃsi | mṛkṣatam | sedhatam | dveṣaḥ | bhavatam | sacābhuvā // RV_1,34.11 //
ā | naḥ | aśvinā | tri-vṛtā | rathena | arvāñcam | rayim | vahatam | su-vīram | śṛṇvantā | vām | avase | johavīmi | vṛdhe | ca | naḥ | bhavatam | vāja-sātau // RV_1,34.12 //
//5//.

-RV_1:3/6-
(RV_1,35)
hvayāmi | agnim | prathamam | svastaye | hvayāmi | mitrāvaruṇau | iha | avase | hvayāmi | rātrīm | jagataḥ | niveśanīm | hvayāmi | devam | savitāram | ūtaye // RV_1,35.1 //
ā | kṛṣṇena | rajasā | vartamānaḥ | ni-veśayan | amṛtam | martyam | ca | hiraṇyayena | savitā rathena | ā | devaḥ | yāti | bhuvanāni | paśyan // RV_1,35.2 //
yāti | devaḥ | pra-vatā | yāti | ut-vatā | yāti | śubhrābhyām | yajataḥ | hari-bhyām | ā | devaḥ | yāti | savitā | parāvataḥ | apa | viśvā | duḥ-itā | bādhamānaḥ // RV_1,35.3 //
abhi-vṛtam | kṛśanaiḥ | viśva-rūpam | hiraṇya-śamyam | yajataḥ | bṛhantam | ā | asthāt | ratham | savitā | citra-bhānuḥ | kṛṣṇā | rajāṃsi | taviṣīm | dadhānaḥ // RV_1,35.4 //
vi | janān | śyāvāḥ | śiti-pādaḥ | akhyan | ratham | hiraṇya-pra-ugam | vahantaḥ | śaśvat | viśaḥ | savituḥ | daivyasya | upa-sthe | viśvā | bhuvanāni | tasthuḥ // RV_1,35.5 //
tisraḥ | dyāvaḥ | savituḥ | dvau | upa-sthā | ekā | yamasya | bhuvane | virāṣāṭ | āṇim | na | rathyam | amṛtā | adhi | tasthuḥ | iha | bravītu | yaḥ | oṃ iti | tat | ciketat // RV_1,35.6 //
//6//.

-RV_1:3/7-
vi | su-parṇaḥ | antarikṣāṇi | akhyat | gabhīra-vepāḥ | asuraḥ | su-nīthaḥ | kva | idānīm | sūryaḥ | kaḥ | ciketa | katamām | dyām | raśmiḥ | asya | ā | tatāna // RV_1,35.7 //
aṣṭau | vi | akhyat | kakubhaḥ | pṛthivyāḥ | trī | dhanva | yojanā | sapta | sindhūn | hiraṇya-akṣaḥ | savitā | devaḥ | ā | agāt | dadhat | ratnā | dāśuṣe | vāryāṇi // RV_1,35.8 //
hiraṇya-pāṇiḥ | savitā | vi-carṣaṇiḥ | ubhe iti | dyāvāpṛthivī iti | antaḥ | īyate | apa | amīvām | bādhate | veti | sūryam | abhi | kṛṣṇena | rajasā | dyām | ṛṇoti // RV_1,35.9 //
hiraṇya-hastaḥ | asuraḥ | su-nīthaḥ | su-mṛḷīkaḥ | sva-vān | yātu | arvāṅ | apa-sedham | rakṣasaḥ | yātu-dhānān | asthāt | devaḥ | prati-doṣam | gṛṇānaḥ // RV_1,35.10 //
ye | te | panthāḥ | savitariti | pūrvyāsaḥ | areṇavaḥ | su-kṛtāḥ | antarikṣe | tebhiḥ | naḥ | adya | pathi-bhiḥ | su-gebhiḥ | rakṣa | ca | naḥ | adhi | ca | brūhi | deva // RV_1,35.11 //
//7//.

-RV_1:3/8-
(RV_1,36)
pra | vaḥ | yahvam | purūṇām | viśām | deva-yatīnām | agnim | su-uktebhiḥ | vacaḥ-bhiḥ | īmahe | yam | sīm | it | anye | īḷate // RV_1,36.1 //
janāsaḥ | agnim | dadhire | sahaḥ-vṛdham | haviṣmantaḥ | vidhema | te | saḥ | tvam | naḥ | adya | su-manāḥ | iha | avitā | bhava | vājeṣu | santya // RV_1,36.2 //
pra | tvā | dūtam | vṛṇīmahe | hotāram | viśva-vedasam | mahaḥ | te | sataḥ | vi | caranti | arcayaḥ | divi | spṛśanti | bhānavaḥ // RV_1,36.3 //
devāsaḥ | tvā | varuṇaḥ | mitraḥ | aryamā | sam | dūtam | pratnam | indhate | viśvam | saḥ | agne | jayati | tvayā | dhanam | yaḥ | te | dadāśa | martyaḥ // RV_1,36.4 //
mandraḥ | hotā | gṛha-patiḥ | agne | dūtaḥ | viśām | asi | tve iti | viśvā | sam-gatāni | vratā | dhruvā | yāni | devāḥ | akṛṇvata // RV_1,36.5 //
//8//.

-RV_1:3/9-
tve | it | agne | subhage | yaviṣṭhya | viśvam | ā | hūyate | haviḥ | saḥ | tvam | naḥ | adya | su-manāḥ | uta | aparam | yakṣi | devān | su-vīryā // RV_1,36.6 //
tam | gha | īm | itthā | namasvinaḥ | upa | sva-rājam | āsate | hotrābhiḥ | agnim | manuṣaḥ | sam | indhate | titirvāṃsaḥ | ati | sridhaḥ // RV_1,36.7 //
ghnantaḥ | vṛtram | ataran | rodasī iti | apaḥ | uru | kṣayāya | cakrire | bhuvat | kaṇve | vṛṣā | dyumnī | āhutaḥ | krandat | aśvaḥ | go--iṣṭiṣu // RV_1,36.8 //
sam | sīdasva | mahān | asi | śocasva | deva-vītamaḥ | vi | dhūmam | agne | aruṣam | miyedhya | sṛja | pra-śasta | darsatam // RV_1,36.9 //
yam | tvā | devāsaḥ | manave | dadhuḥ | iha | yajiṣṭham | havya-vāhana | yam | kaṇvaḥ | medhya-atithiḥ | dhana-spṛtam | yam | vṛṣā | yam | upa-stutaḥ // RV_1,36.10 //
//9//.

-RV_1:3/10-
yam | agnim | medhya-atithiḥ | kaṇvaḥ | īghe | ṛtāt | adhi | tasya | pra | iṣaḥ | dīdiyuḥ | tam | imāḥ | ṛcaḥ | tam | agnim | vardhayāmasi // RV_1,36.11 //
rāyaḥ | pūrdhi | svadhā-vaḥ | asti | hi | te | agne | deveṣu | āpyam | tvam | vājasya | śrutyasya | rājasi | saḥ | naḥ | mṛḷha | mahān | asi // RV_1,36.12 //
ūrdhvaḥ | oṃ iti | su | naḥ | ūtaye | tiṣṭha | devaḥ | na | savitā | ūrdhvaḥ | vājasya | sanitā | yat | añji-bhiḥ | vāghat-bhiḥ | vi-hvayāmahe // RV_1,36.13 //
ūrdhvaḥ | naḥ | pāhi | aṃhasaḥ | ni | ketunā | viśvam | sam | itriṇam | daha | kṛdhi | naḥ | ūrdhvān | carathāya | jīvase | vidāḥ | deveṣu | naḥ | duvaḥ // RV_1,36.14 //
pāhi | naḥ | agne | rakṣasaḥ | pāhi | dhūrteḥ | arāvṇaḥ | pāhi | riṣataḥ | uta | vā | jighāṃsataḥ | bṛhadbhāno itibṛhat-bhāno | yaviṣṭhya // RV_1,36.15 //
//10//.

-RV_1:3/11-
ghanāiva | viṣvak | vi | jahi | arāvṇaḥ | tapuḥ-jambha | yaḥ | asma-dhruk | yaḥ | martyaḥ | śiśīte | ati | aktu-bhiḥ | mā | naḥ | saḥ | ripuḥ | īśata // RV_1,36.16 //
agniḥ | vavne | su-vīryam | agniḥ | kaṇvāya | saubhagam | agniḥ | pra | āvat | mitrā | uta | medhya-atithim | agniḥ | sātau | upa-stutam // RV_1,36.17 //
agninā | turvaśam | yadum | parāvataḥ | ugra-devam | havāmahe | agniḥ | nayat | nava-vāstvam | bṛhat-ratham | turvītim | dasyave | sahaḥ // RV_1,36.18 //
ni | tvām | agne | manuḥ | dadhe | jyotiḥ | janāya | śaśvate | dīdetha | kaṇve | ṛta-jātaḥ | ukṣitaḥ | yam | namasyanti | kṛṣṭayaḥ // RV_1,36.19 //
tveṣāsaḥ | agneḥ | ama-vantaḥ | arcayaḥ | bhīmāsaḥ | na | prati-itaye | rakṣasvinaḥ | sadam | it | yātu-māvataḥ | viśvam | sam | atriṇam | daha // RV_1,36.20 //
//11//.

-RV_1:3/12-
(RV_1,37)
krīḷam | vaḥ | śardhaḥ | mārutam | anarvāṇam | rathe--śubham | kaṇvāḥ | abhi | pra | gāyata // RV_1,37.1 //
ye | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | sākam | vāśībhiḥ | añji-bhiḥ | ajāyanta | sva-bhānavaḥ // RV_1,37.2 //
iha-iva | śṛṇva | eṣām | kaśāḥ | hasteṣu | yat | vadān | ni | yāman | citram | ṛñjate // RV_1,37.3 //
pra | vaḥ | śardhāya | ghṛṣvaye | tveṣa-dyumnāya | śuṣmiṇe | devattam | brahma | gāyata // RV_1,37.4 //
pra | śaṃsa | goṣu | aghnyam | krīḷam | yat | śardhaḥ | mārutam | jambhe | rasasya | vavṛdhe // RV_1,37.5 //
//12//.

-RV_1:3/13-
kaḥ | vaḥ | varṣiṣṭhaḥ | ā | naraḥ | divaḥ | ca | gmaḥ | ca | dhūtayaḥ | yat | sīm | antam | na | dhūnutha // RV_1,37.6 //
ni | vaḥ | yāmāya | mānuṣaḥ | dadhre | ugrāya | manyave | jihīta | parvataḥ | giriḥ // RV_1,37.7 //
yeṣām | ajmeṣu | pṛthivī | jujurvān-iva | viśpatiḥ | bhiyā | yāmeṣu | rejate // RV_1,37.8 //
sthiram | hi | jānam | eṣām | vayaḥ | mātuḥ | niḥ-etave | yat | sīm | anu | dvitā | śavaḥ // RV_1,37.9 //
ut | oṃ iti | tye | sūnavaḥ | giraḥ | kāṣṭhāḥ | ajmeṣu | atnata | vāśrāḥ | abhi-jñu | yātave // RV_1,37.10 //
//13//.

-RV_1:3/14-
tyam | cit | gha | dīrgham | pṛthum | mihaḥ | napātam | amṛdhram | pra | cyavayanti | yāma-bhiḥ // RV_1,37.11 //
marutaḥ | yat | ha | vaḥ | balam | janān | acucyavītana | girīn | acucyavītana // RV_1,37.12 //
yat | ha | yānti | marutaḥ | sam | ha | bruvate | adhvan | ā | śṛṇoti | kaḥ | cit | eṣām // RV_1,37.13 //
pra | yāta | śībham | āśubhiḥ | santi | kaṇveṣu | vaḥ | duvaḥ | tatro iti | su | mādayādhvai // RV_1,37.14 //
asti | hi | sma | madāya | vaḥ | smasi | sma | vayam | eṣām | viśvam | cit | āyuḥ | jīvase // RV_1,37.15 //
//14//.

-RV_1:3/15-
(RV_1,38)
kat | ha | nūnam | kadha-priyaḥ | pitā | putram | na | hastayoḥ | dadhidhve | vṛkta-barhiṣaḥ // RV_1,38.1 //
kva | nūnam | kat | vaḥ | artham | gantā | divaḥ | na | pṛthivyāḥ | kva | vaḥ | gāvaḥ | na | raṇyanti // RV_1,38.2 //
kva | vaḥ | sumnā | navyāṃsi | marutaḥ | kva | suvitā | kva | viśvāni | saubhagā // RV_1,38.3 //
yat | yūyam | pṛśni-mātaraḥ | martāsaḥ | syātana | stotā | vaḥ | amṛtaḥ | syāt // RV_1,38.4 //
mā | vaḥ | mṛgaḥ | na | yavase | jaritā | bhūt | ajoṣyaḥ | pathā | yamasya | gāt | upa // RV_1,38.5 //
//15//.

-RV_1:3/16-
mo iti | su | ṇaḥ | parāparā | niḥ-ṛtiḥ | duḥ-hanā | vadhīt | padīṣṭa | tṛṣṇayā | saha // RV_1,38.6 //
satyam | tveṣāḥ | ama-vantaḥ | dhanvam | cit | ā | rudriyāsaḥ | miham | kṛṇvanti | avātām // RV_1,38.7 //
vāśrāiva | vi-dyut | mimāti | vatsam | na | mātā | siṣakti | yat | eṣām | vṛṣṭiḥ | asarji // RV_1,38.8 //
divā | cit | tamaḥ | kṛṇvanti | parjanyena | uda-vāhena | yat | pṛthivīm | vi-undanti // RV_1,38.9 //
adha | svanāt | marutām | viśvam | ā | sadma | pārthivam | arejanta | pra | mānuṣāḥ // RV_1,38.10 //
//16//.

-RV_1:3/17-
marutaḥ | vīḷupāṇi-bhiḥ | citrāḥ | rodhasvatīḥ | anu | yāta | īm | akhidrayāma-bhiḥ // RV_1,38.11 //
sthirāḥ | vaḥ | santu | nemayaḥ | rathāḥ | aśvāsaḥ | eṣām | su-saṃskṛtāḥ | abhīśavaḥ // RV_1,38.12 //
accha | vada | tanā | girā | jarāyai | brahmaṇaḥ | patim | agnim | mitram | na | darśatam // RV_1,38.13 //
mimīhi | ślokam | āsye | parjanyaḥ-iva | tatanaḥ | gāya | gāyatram | ukthyam // RV_1,38.14 //
vandasva | mārutam | gaṇam | tveṣam | panasyum | arkiṇam | asme iti | vṛddhāḥ | asan | iha // RV_1,38.15 //
//17//.

-RV_1:3/18-
(RV_1,39)
pra | yat | itthā | parāvataḥ | śociḥ | na | mānam | asyatha | kasya | kratvā | marutaḥ | kasya | varpasā | kam | yātha | kam | ha | dhūtayaḥ // RV_1,39.1 //
sthirā | vaḥ | santu | āyudhā | parānude | vīḷu | uta | prati-skabhe | yuṣmākam | astu | taviṣī | panīyasī | mā | martyasya | māyinaḥ // RV_1,39.2 //
parā | ha | yat | sthiram | hatha | naraḥ | vartayatha | guru | vi | yāthana | vaninaḥ | pṛthivyāḥ | vi | āśāḥ | parvatānām // RV_1,39.3 //
nahi | vaḥ | śatruḥ | vivide | adhi | dyavi | na | bhūmyām | riśādasaḥ | yuṣmākam | astu | taviṣī | tanā | yujā | rudrāsaḥ | nu | cit | ādhṛṣe // RV_1,39.4 //
pra | vepayanti | parvatān | vi | viñcanti | vanaspatīn | pro iti | ārata | marutaḥ | durmadāḥ-iva | devāsaḥ | sarvayā | viśā // RV_1,39.5 //
//18//.

-RV_1:3/19-
upo iti | ratheṣu | pṛṣatīḥ | ayugdhvam | praṣṭiḥ | vahati | rohitaḥ | ā | vaḥ | yāmāya | pṛthivī | cit | aśrot | abībhayanta | mānuṣāḥ // RV_1,39.6 //
ā | vaḥ | makṣu | tanāya | kam | rudrāḥ | avaḥ | vṛṇīmahe | ganta | nūnam | naḥ | avas yathā | purā | itthā | kaṇvāya | bibhyuṣe // RV_1,39.7 //
yuṣmāiṣitaḥ | marutaḥ | martya-iṣitaḥ | ā | yaḥ | naḥ | abhvaḥ | īṣate | vi | tam | yuyota | śavasā | vi | ojasā | vi | yuṣmākābhiḥ | ūti-bhiḥ // RV_1,39.8 //
asāmi | hi | pra-yajyavaḥ | kaṇvam | dṛ | pra-cetasaḥ | asāmi-bhiḥ | marutaḥ | ā | naḥ | ūti-bhiḥ | ganta | vṛṣṭim | na | vi-dyutaḥ // RV_1,39.9 //
asāmi | ojaḥ | bibhṛtha | su-dānavaḥ | asāmi | dhūtayaḥ | śavaḥ | ṛṣi-dviṣe | marutaḥ | pari-manyave | iṣum | na | sṛjata | dviṣam // RV_1,39.10 //
//19//.

-RV_1:3/20-
(RV_1,40)
ut | tiṣṭha | brahmaṇaḥ | pate | deva-yantaḥ | tvā | īmahe | upa | pra | yantu | marutaḥ | su-dānavaḥ | indra | prāsūḥ | bhava | sacā // RV_1,40.1 //
tvām | it | hi | sahasaḥ | putra | martyaḥ | upa-brūte | dhane | hite | su-vīryam | marutaḥ | ā | su-aśvyam | dadhīta | yaḥ | vaḥ | ācakre // RV_1,40.2 //
pra | etu | brahmaṇaḥ | patiḥ | pra | devī | etu | sūnṛtā | accha | vīram | naryam | paṅkti-rādhasam | devāḥ | yajñam | nayantu | naḥ // RV_1,40.3 //
yaḥ | vāghate | dadāti | sūnaram | vasu | saḥ | dhatte | akṣiti | śravaḥ | tasmai | iḷām | su-vīrām | ā | yajāmahe | su-pratūrtim | anehasam // RV_1,40.4 //
pra | nūnam | brahmaṇaḥ | patiḥ | mantram | vadati | ukthyam | yasmin | indraḥ | varuṇaḥ | mitraḥ | aryamā | devāḥ | okāṃsi | cakrire // RV_1,40.5 //
//20//.

-RV_1:3/21-
tam | it | vocema | vidatheṣu | śambhuvam | mantram | devāḥ | anehasam | imām | ca | vācam | prati-haryatha | naraḥ | viśvā | it | vāmā | vaḥ | aśnavat // RV_1,40.6 //
kaḥ | deva-yantam | aśnavat | janam | kaḥ | vṛkta-barhiṣam | pra-pra | dāśvān | pastyābhiḥ | asthita | antaḥ-vāvat | kṣayam | dadhe // RV_1,40.7 //
upa | kṣatram | pṛñcīta | hanti | rāja-bhiḥ | bhaye | cit | su-kṣitim | dadhe | na | asya | vartā | na | tarutā | mahādhane | na | arbhe | asti | vajriṇaḥ // RV_1,40.8 //
//21//.

-RV_1:3/22-
(RV_1,41)
yam | rakṣanti | pra-cetasaḥ | varuṇaḥ | mitraḥ | aryamā | nu | cit | saḥ | dabhyate | janaḥ // RV_1,41.1 //
yam | bāhutāiva | piprati | pānti | martyam | riṣaḥ | ariṣṭaḥ | sarvaḥ | edhate // RV_1,41.2 //
vi | duḥ-gā | vi | dviṣaḥ | puraḥ | ghnanti | rājānaḥ | eṣām | nayanti | duḥ-itā | tiraḥ // RV_1,41.3 //
su-gaḥ | panthā | anṛkṣaraḥ | ādityāsaḥ | ṛtam | yate | na | atra | ava-khādaḥ | asti | vaḥ // RV_1,41.4 //
yam | yajñam | nayatha | naraḥ | ādityāḥ | ṛjunā | pathā | pra | vaḥ | saḥ | dhītaye | naśat // RV_1,41.5 //
//22//.

-RV_1:3/23-
saḥ | ratnam | martyaḥ | vasu | viśvam | tokam | uta | tmanā | accha | gacchati | astṛtaḥ // RV_1,41.6 //
kathā | rādhāma | sakhāyaḥ | stomam | mitrasya | aryamṇaḥ | mahi | psaraḥ | varuṇasya // RV_1,41.7 //
mā | vaḥ | ghnantam | mā | śapantam | prati | voce | deva-yantam | sumnaiḥ | it | vaḥ | ā | vivāse // RV_1,41.8 //
caturaḥ | cit | dadamānāt | bibhīyāt | ā | ni-dhātoḥ | na | duḥ-uktāya | spṛhayet // RV_1,41.9 //
//23//.

-RV_1:3/24-
(RV_1,42)
sam | pūṣan | adhvanaḥ | tira | vi | aṃhaḥ | vi-mucaḥ | napāt | sakṣva | deva | pra | naḥ | puraḥ // RV_1,42.1 //
yaḥ | naḥ | pūṣan | aghaḥ | vṛkaḥ | duḥśeva | ādideśati | apa | sma | tam | pathaḥ | jahi // RV_1,42.2 //
apa | tyam | pari-panthinam | muṣīvāṇam | huraḥ-citam | dūram | adhi | sruteḥ | aja // RV_1,42.3 //
tvam | tasya | dvayāvinaḥ | agha-saṃsasya | kasya | cit | padā | abhi | tiṣṭha | tapuṣim // RV_1,42.4 //
ā | tat | te | dasra | mantu-maḥ | pūṣan | avaḥ | vṛṇīmahe | yena | pitṝn | acodayaḥ // RV_1,42.5 //
//24//.

-RV_1:3/25-
adhaḥ | naḥ | viśva-saubhaga | hiraṇyavāśīmat-tama | dhanāni | su-sanā | kṛdhi // RV_1,42.6 //
ati | naḥ | saścataḥ | naya | su-gā | naḥ | su-pathā | kṛṇu | pūṣan | iha | kratum | vidaḥ // RV_1,42.7 //
abhi | su-yavasam | naya | na | nava-jvāraḥ | adhvane | pūṣan | iha | kratum | vidaḥ // RV_1,42.8 //
śagdhi | pūrdhi | pra | yaṃsi | ca | śiśīhi | prāsi | udaram | pūṣan | iha | kratum | vidaḥ // RV_1,42.9 //
na | pūṣaṇam | methāmasi | sūktaiḥ | abhi | gṛṇīmasi | vasūni | dasmam | īmahe // RV_1,42.10 //
//25//.

-RV_1:3/26-
(RV_1,43)
kat | rudrāya | pra-cetase | mīḷhuḥ-tamāya | tavyase | vocema | śam-tamam | hṛde // RV_1,43.1 //
yathā | naḥ | aditiḥ | karat | paśve | nṛ-bhyaḥ | yathā | gave | yathā | tokāya | rudriyam // RV_1,43.2 //
yathā | naḥ | mitraḥ | varuṇaḥ | yathā | rudraḥ | ciketati | yathā | viśve | sa-joṣasaḥ // RV_1,43.3 //
gātha-patim | medha-patim | rudram | jalāṣa-bheṣajam | tat | śam-yoḥ | sumnam | īmahe // RV_1,43.4 //
yaḥ | śukraḥ-iva | sūryaḥ | hiraṇyam-iva | rocate | śreṣṭhaḥ | devānām | vasuḥ // RV_1,43.5 //
//26//.

-RV_1:3/27-
śan | naḥ | karati | arvate | su-gam | meṣāya | meṣye | nṛ-bhyaḥ | nāri-bhyaḥ | gave // RV_1,43.6 //
asme iti | soma | śriyam | adhi | ni | dhehi | śatasya | nṛṇām | mahi | śravaḥ | tuvi-nṛmṇam // RV_1,43.7 //
mā | naḥ | soma-paribādhaḥ | mā | arātayaḥ | juhuranta | ā | naḥ | indo iti | vāje | bhaja // RV_1,43.8 //
yāḥ | te | pra-jāḥ | amṛtasya | parasmin | dhāman | ṛtasya | mūrdhā | nābhā | soma | venaḥ | ābhūṣantīḥ | soma | vedaḥ // RV_1,43.9 //
//27//.

-RV_1:3/28-
(RV_1,44)
agne | vivasvat | uṣasaḥ | citram | rādhaḥ | amartya | ā | dāśuṣe | jāta-vedaḥ | vaha | tvam | adya | devām | uṣaḥ-budhaḥ // RV_1,44.1 //
juṣṭaḥ | hi | dūtaḥ | asi | havya-vāhanaḥ | agne | rathīḥ | adhvarāṇām | sa-jūḥ | aśvi-bhyām | uṣasā | su-vīryam | asme iti | dhehi | śravaḥ | bṛhat // RV_1,44.2 //
adya | dūtam | vṛṇīmahe | vasum | agnim | puru-priyam | dhūma-ketum | bhāḥ-ṛjīkam | vi-uṣṭiṣu | yajñānām | adhvara-śriyam // RV_1,44.3 //
śreṣṭham | yaviṣṭham | atithim | su-āhutam | juṣṭam | janāya | dāśuṣe | devān | accha | yātave | jāta-vedasam | agnim | īḷe | vi-uṣṭiṣu // RV_1,44.4 //
staviṣyāmi | tvām | aham | viśvasya | amṛta | bhojana | agne | trātāram | amṛtam | miyedhya | yajiṣṭham | havya-vāhana // RV_1,44.5 //
//28//.

-RV_1:3/29-
suśaṃsaḥ | bodhi | gṛṇate | yaviṣṭhya | madhu-jihvaḥ | su-āhutaḥ | praskaṇvasya | pra-tiran | āyuḥ | jīvase | namasya | daivyam | janam // RV_1,44.6 //
hotāram | viśva-vedasam | sam | hi | tvā | viśaḥ | indhate | saḥ | ā | vaha | puru-hūta | pra-cetasaḥ | agne | devān | iha | dravat // RV_1,44.7 //
savitāram | uṣasam | aśvinā | bhagam | agnim | vi-uṣṭiṣu | kṣapaḥ | kaṇvāsaḥ | tvā | suta-somāsaḥ | indhate | havya-vāham | su-adhvara // RV_1,44.8 //
patiḥ | hi | adhvarāṇām | agne | dūtaḥ | viśām | asi | uṣaḥ-budhaḥ | ā | vaha | soma-pītaye | devān | adya | svaḥ-dṛśaḥ // RV_1,44.9 //
agne | pūrvāḥ | anu | uṣasaḥ | vibhāvaso itivibhāvaso | dīdetha | viśva-darśataḥ | asi | grāmeṣu | avitā | puraḥ-hitaḥ | asi | yajñeṣu | mānuṣaḥ // RV_1,44.10 //
//29//.

-RV_1:3/30-
ni | tvā | yajñasya | sādhanam | agne | hotāram | ṛtvijam | manuṣvat | deva | dhīmahi | pra-cetasam | jīram | dūtam | amartyam // RV_1,44.11 //
yat | devānām | mitra-mahaḥ | puraḥ-hitaḥ | antaraḥ | yāsi | dūtyam | sindhoḥ-iva | pra-svanitāsaḥ | ūrmayaḥ | agneḥ | bhrājante | arcayaḥ // RV_1,44.12 //
śrudhi | śrut-karṇa | vahni-bhiḥ | devaiḥ | agne | sayāva-bhiḥ | ā | sīdantu | barhiṣi | mitraḥ | aryamā | prātaḥ-yāvānaḥ | adhvaram // RV_1,44.13 //
śṛṇvantu | somam | marutaḥ | su-dānavaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | pibatu | somam | varuṇaḥ | dhṛta-vrataḥ | aśvi-bhyām | uṣasā | sa-jūḥ // RV_1,44.14 //
//30//.

-RV_1:3/31-
(RV_1,45)
tvam | agne | vasūn | iha | rudrān | ādityān | uta | yaja | su-adhvaram | janam | manu-jātam | ghṛta-pruṣam // RV_1,45.1 //
śruṣṭī-vānaḥ | hi | dāśuṣe | devāḥ | agne | vicetasaḥ | tān | rohit-aśva | girvaṇaḥ | trayaḥ-triṃśatam | ā | vaha // RV_1,45.2 //
priyamedha-vat | atri-vat | jāta-vedaḥ | virūpa-vat | aṅgirasvat | mahi-vrata | praskaṇvasya | śrudhi | havam // RV_1,45.3 //
mahi-keravaḥ | ūtaye | priya-medhāḥ | ahūṣata | rājantam | adhvarāṇām | agnim | śukreṇa | śociṣā // RV_1,45.4 //
ghṛta-āhavana | santya | imāḥ | oṃ iti | su | śrudhi | giraḥ | yābhiḥ | kaṇvasya | sūnavaḥ | havante | avase | tvā // RV_1,45.5 //
//31//.

-RV_1:3/32-
tvām | citraśravaḥ-tama | havante | vikṣu | jantavaḥ | śociḥ-keśam | puru-priya | agne | havyāya | voḷhave // RV_1,45.6 //
ni | tvā | hotāram | ṛtvijam | dadhire | vasuvit-tamam | śrut-karṇam | saprathaḥ-tamam | viprāḥ | agne | diviṣṭiṣu // RV_1,45.7 //
ā | tvā | viprāḥ | acucyavuḥ | suta-somāḥ | abhi | prayaḥ | bṛhat | bhāḥ | bibhrataḥ | haviḥ | agne | martāya | dāśuṣe // RV_1,45.8 //
prātaḥ-yāvnaḥ | sahaḥ-kṛta | soma-peyāya | santya | iha | adya | daivyam | janam | barhiḥ | ā | sādaya | vaso iti // RV_1,45.9 //
arvāñcam | daivyam | janam | agne | yakṣva | sahūti-bhiḥ | ayam | somaḥ | su-dānavaḥ | tam | pāta | tiraḥ-ahnyam // RV_1,45.10 //
//32//.

-RV_1:3/33-
(RV_1,46)
eṣo iti | uṣāḥ | apūrvyā | vi | ucchati | priyā | divaḥ | stuṣe | vām | aśvinā | bṛhat // RV_1,46.1 //
yā | dasrā | sindhu-mātarā | manotarā | rayīṇām | dhiyā | devā | vasu-vidā // RV_1,46.2 //
vacyante | vām | kakuhāsaḥ | jūrṇāyām | adhi | viṣṭapi | yat | vām | rathaḥ | vi-bhiḥ | patāt // RV_1,46.3 //
haviṣā | jāraḥ | apām | piparti | papuriḥ | narā | pitā | kuṭasya | carṣaṇiḥ // RV_1,46.4 //
ādāraḥ | vām | matīnām | nāsatyā | mata-vacasā | pātam | somasya | dhṛṣṇu-yā // RV_1,46.5 //
//33//.

-RV_1:3/34-
yā | naḥ | pīparat | aśvinā | jyotiṣmatī | tamaḥ | tiraḥ | tām | asme iti | rāsāthām | iṣam // RV_1,46.6 //
ā | naḥ | nāvā | matīnām | yātam | pārāya | gantave | yuñjāthām | aśvinā | ratham // RV_1,46.7 //
aritram | vām | divaḥ | pṛthu | tīrthe | sindhūnām | rathaḥ | dhiyā | yuyujre | indavaḥ // RV_1,46.8 //
divaḥ | kaṇvāsaḥ | indavaḥ | vasu | sindhūnām | pade | svam | vavrim | kuha | dhitsathaḥ // RV_1,46.9 //
abhūt | oṃ iti | bhāḥ | oṃ iti | aṃśave | hiraṇyam | prati | sūryaḥ | vi | akhyat | jihvayā | asitaḥ // RV_1,46.10 //
//34//.

-RV_1:3/35-
abhūt | oṃ iti | pāram | etave | panthā | ṛtasya | sādhu-yā | adarśi | vi | srutiḥ | divaḥ // RV_1,46.11 //
tat-tat | it | aśvinoḥ | avaḥ | jaritā | prati | bhūṣati | made | somasya | pipratoḥ // RV_1,46.12 //
vāvasānā | vivasvati | somasya | pītyā | girā | manuṣvat | śambhūitiśam-bhū | ā | gatam // RV_1,46.13 //
yuvoḥ | uṣāḥ | anu | śriyam | pari-jmanoḥ | upa-ācarat | ṛtā | vanathaḥ | aktu-bhiḥ // RV_1,46.14 //
ubhā | pibatam | aśvinā | ubhā | naḥ | śarma | yacchatam | avidriyābhiḥ | ūtibhiḥ // RV_1,46.15 //
//35//.




-RV_1:4/1-
(RV_1,47)
ayam | vām | madhumat-tamaḥ | sutaḥ | somaḥ | ṛta-vṛdhā | tam | aśvinā | pibatam | tiraḥ-ahnyam | dhattam | ratnāni | dāśuṣe // RV_1,47.1 //
tri-vandhureṇa | tri-vṛtā | su-peśasā | rathena | ā | yātam | aśvinā | kaṇvāsaḥ | vām | brahma | kṛṇvanti | adhvare | teṣām | su | śṛṇutam | havam // RV_1,47.2 //
aśvinā | madhumat-tamam | pātam | somam | ṛta-vṛdhā | atha | adya | dasrā | vasu | bibhratā | rathe | dāsvāṃsam | upa | gacchatam // RV_1,47.3 //
triṣ-sadhasthe | barhiṣi | viśva-vedasā | madhvā | yajñam | mimikṣatam | kaṇvāsaḥ | vām | suta-somāḥ | abhi-dyavaḥ | yuvām | havante | aśvinā // RV_1,47.4 //
yābhiḥ | kaṇvam | abhiṣṭi-bhiḥ | pra | āvatam | yuvam | aśvinā | tābhiḥ | su | asmān | avatam | śubhaḥ | patī iti | pātam | somam | ṛta-vṛdhā // RV_1,47.5 //
//1//.

-RV_1:4/2-
su-dāse | dasrā | vasu | bibhratā | rathe | pṛkṣaḥ | vahatam | aśvinā | rayim | samudrāt | uta | vā | divaḥ | pari | asme iti | dhattam | puru-spṛham // RV_1,47.6 //
yat | nāsatyā | parāvati | yat | vā | sthaḥ | adhi | turvaśe | ataḥ | rathena | su-vṛtā | naḥ | ā | gatam | sākam | sūryasya | raśmi-bhiḥ // RV_1,47.7 //
arvāñcā | vām | saptayaḥ | adhvara-śriyaḥ | vahantu | savanā | it | upa | iṣam | pṛñcantā | su-kṛte | su-dānave | ā | barhiḥ | sidatam | narā // RV_1,47.8 //
tena | nāsatyā | ā | gatam | rathena | sūrya-tvacā | yena | śaśvat | ūhathuḥ | dāśuṣe | vasu | madhvaḥ | somasya | pītaye // RV_1,47.9 //
ukthebhiḥ | arvāk | avase | puruvasūitipuru-vasū | arkaiḥ | ca | ni | hvayāmahe | śaśvat | kaṇvānām | sadasi | priye | hi | kam | somam | papathuḥ | aśvinā // RV_1,47.10 //
//2//.

-RV_1:4/3-
(RV_1,48)
saha | vāmena | naḥ | uṣaḥ | vi | uccha | duhitaḥ | divaḥ | saha | dyumnena | bṛhatā | vibhāvari | rāyā | devi | dāsvatī // RV_1,48.1 //
aśva-vatīḥ | go--matīḥ | viśva-suvidaḥ | bhūri | cyavanta | vastave | ut | īraya | prati | mā | sūnṛtāḥ | uṣaḥ | coda | rādhaḥ | maghonām // RV_1,48.2 //
uvāsa | uṣāḥ | ucchāt | ca | nu | devī | jīrā | rathānām | ye | asyāḥ | ācaraṇeṣu | dadhrire | samudre | na | śravasyavaḥ // RV_1,48.3 //
uṣaḥ | ye | te | pra | yāmeṣu | yuñjate | manaḥ | dānāya | sūrayaḥ | atra | aha | tat | kaṇvaḥ | eṣām | kaṇva-tamaḥ | nāma | gṛṇāti | nṛṇām // RV_1,48.4 //
ā | gha | yoṣāiva | sūnarī | uṣāḥ | yāti | pra-bhuñjatī | jarayantī | vṛjanam | pat-vat | īyate | ut | pātayati | pakṣiṇaḥ // RV_1,48.5 //
//3//.

-RV_1:4/4-
vi | yā | sṛjati | samanam | vi | arthinaḥ | padam | na | veti | odatī | vayaḥ | naki ḥ | te | paptivāṃsaḥ | āsatevi-uṣṭau vājinī-vati // RV_1,48.6 //
eṣā | ayukta | parāvataḥ | sūryasya | ut-ayanāt | adhi | śatam | rathebhiḥ | su-bhagā | uṣāḥ | iyam | vi | yāti | abhi | mānuṣān // RV_1,48.7 //
viśvam | asyāḥ | nanāma | cakṣase | jagat | jyotiḥ | kṛṇoti | sūnarī | apa | dveṣaḥ | maghonī | divaḥ | uṣāḥ | ucchat | apa | sridhaḥ // RV_1,48.8 //
uṣaḥ | ā | bhāhi | bhānunā | candreṇa | duhitaḥ | divaḥ | āvahantī | bhūri | asmabhyam | saubhagam | vi-ucchantī | diviṣṭiṣu // RV_1,48.9 //
viśvasya | hi | prāṇanam | jīvanam | tve iti | vi | yat | ucchasi | sūnari | sā | naḥ | rathena | bṛhatā | vibhāvari | śrudhi | citra-maghe | havam // RV_1,48.10 //
//4//.

-RV_1:4/5-
uṣaḥ | vājam | hi | vaṃsva | yaḥ | citraḥ | mānuṣe | jane | tena | ā | vaha | su-kṛtaḥ | adhvarān | upa | ye | tvā | gṛṇanti | vahnayaḥ // RV_1,48.11 //
viśvān | devān | ā | vaha | soma-pītaye | antarikṣāt | uṣaḥ | tvam | sā | asmāsu | ghāḥ | go--mat | aśva-vat | ukthyam | uṣaḥ | vājam | su-vīryam // RV_1,48.12 //
yasyāḥ | ruśantaḥ | arcayaḥ | prati | bhadrāḥ | adṛkṣata | sā | naḥ | rayim | v iśva-vāram | su-peśasam | uṣāḥ | dadātu | sugmyam // RV_1,48.13 //
ye | cit | hi | tvām | ṛṣayaḥ | pūrve | ūtaye | juhūre | avase | mahi | sā | naḥ | stomān | abhi | gṛṇīhi | rādhasā | uṣaḥ | śukreṇa | śociṣā // RV_1,48.14 //
uṣaḥ | yat | adya | bhānunā | vi | dvārau | ṛṇavaḥ | divaḥ | pra | naḥ | yacchatāt | avṛkam | pṛthu | chardiḥ | pra | devi | go--matīḥ | iṣaḥ // RV_1,48.15 //
sam | naḥ | rāyā | bṛhatā | viśva-peśasā | mimikṣva | sam | iḷābhiḥ | ā | sam | dyumnena | viśva-turā | uṣaḥ | mahi | sam | vājaiḥ | vājinī-vati // RV_1,48.16 //
//5//.

-RV_1:4/6-
(RV_1,49)
uṣaḥ | bhadrebhiḥ | ā | gahi | divaḥ | cit | rocanāt | adhi | vahantu | aruṇa-psavaḥ | upa | tvā | sominaḥ | gṛham // RV_1,49.1 //
su-peśasam | sukham | ratham | yam | adhi-asthāḥ | uṣaḥ | tvam | tena | su-śravasam | janam | pra | ava | adya | duhitaḥ | divaḥ // RV_1,49.2 //
vayaḥ | cit | te | patatriṇaḥ | dvipat | catuḥ-pat | arjuni | uṣaḥ | pra | āran ṛtūn | anu | divaḥ | antebhyaḥ | pari // RV_1,49.3 //
vyi-ucchantī | hi | raśmi-bhiḥ | viśvam | ābhāsi | rocanam | tām | tvām | uṣaḥ | vasu-yavaḥ | gīḥ-bhiḥ | kaṇvāḥ | ahūṣata // RV_1,49.4 //
//6//.

-RV_1:4/7-
(RV_1,50)
ut | oṃ iti | tyam | jāta-vedasam | devam | vahanti | ketavaḥ | dṛśe | viśvāya | sūryam // RV_1,50.1 //
apa | tye | tāyavaḥ | yathā | nakṣatrā | yanti | aktu-bhiḥ | sūrāya | viśva-cakṣase // RV_1,50.2 //
adṛśram | asya | ketavaḥ | vi | raśmayaḥ | janān | anu | bhrājantaḥ | agnayaḥ | yathā // RV_1,50.3 //
taraṇiḥ | viśva-darśataḥ | jyotiḥ-kṛt | asi | sūrya | viśvam | ā | bhāsi | rocanam // RV_1,50.4 //
pratyaṅ | devānām | viśaḥ | pratyaṅ | ut | eṣi | mānuṣān | pratyaṅ | viśvam | svaḥ | dṛśe // RV_1,50.5 //
//7//.

-RV_1:4/8-
yena | pāvaka | cakṣasā | bhuraṇyantam | janān | anu | tvam | varuṇa | paśyasi // RV_1,50.6 //
vi | dyām | eṣi | rajaḥ | pṛthu | ahā | mimānaḥ | aktu-bhiḥ | paśyan | janmāni | sūyar // RV_1,50.7 //
sapta | tvā | haritaḥ | rathe | vahanti | deva | sūrya | śociḥ-keśam | vi-cakṣaṇa // RV_1,50.8 //
ayukta | sapta | śundhyuvaḥ | sūraḥ | rathasya | naptyaḥ | tābhiḥ | yāti | svayukti-bhiḥ // RV_1,50.9 //
ut | vayam | tamasaḥ | pari | jyotiḥ | paśyantaḥ | ut-taram | devam | deva-trā | sūryam | aganma | jyotiḥ | ut-tamam // RV_1,50.10 //
ut-yan | adya | mitra-mahaḥ | ārohan | ut-tarām | divam | hṛt-rogam | mama | sūrya | harimāṇam | ca | nāśaya // RV_1,50.11 //
śukeṣu | me | harimāṇam | ropaṇākāsu | dadhmasi | atho iti | hāridraveṣu | me | harimāṇam | ni | dadhmasi // RV_1,50.12 //
ut | agāt | ayam | ādityaḥ | viśvena | sahasā | saha | dviṣantam | mahyam | randhayan | mo iti | aham | dviṣate | radham // RV_1,50.13 //
//8//.

-RV_1:4/9-
(RV_1,51)
abhi | tyam | meṣam | puru-hūtam | ṛgmiyam | indram | gīḥ-bhiḥ | madata | vasvaḥ | arṇavam | yasya | dyāvaḥ | na | vi-caranti | mānuṣā | bhuje | maṃhiṣṭham | abhi | vipram | arcata // RV_1,51.1 //
abhi | īm | avanvan | su-abhiṣṭim | ūtayaḥ | antarikṣa-prām | taviṣībhiḥ | āvṛtam | indram | dakṣāsaḥ | ṛbhavaḥ | mada-cyutam | śata-kratum | javanī | sūnṛtā | ā | aruhat // RV_1,51.2 //
tvam | gotram | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa | uta | atraye | śata-dureṣu | gātu-vit | sasena | cit | vi-madāya | avahaḥ | vasu | ājau | adrim | vavasānasya | nataryan // RV_1,51.3 //
tvam | apām | api-dhānā | avṛṇoḥ | apa | adhāraya | parvate | dānu-mat | vasu | vṛtram | yat | indra | śavasā | avadhīḥ | ahim | āt | it | sūryam | divi | ā | arohayaḥ | dṛśe // RV_1,51.4 //
tvam | māyābhiḥ | apa | māyinaḥ | adhamaḥ | svadhābhiḥ | ye | adhi | śuptau | ajuhvata | tvam | piproḥ | nṛ-manaḥ | pra | arujaḥ | puraḥ | pra | ṛjiścānam | dasyu-hatyeṣu | āvitha // RV_1,51.5 //
//9//.

-RV_1:4/10-
tvam | kutsam | śuṣṇa-hatyeṣu | āvitha | arandhayaḥ | atithi-gvāya | śambaram | mahāntam | cit | arbudam | ni | kramīḥ | padā | sanāt | eva | dasyu-hatyāya | jajñiṣe // RV_1,51.6 //
tve iti | viśvā | taviṣī | sadhryak | hitā | tava | rādhaḥ | soma-pīthāya | harṣate | tava | vajraḥ | cikite | bāhvoḥ | hitaḥ | vṛśca | śatroḥ | ava | viśvāni | vṛṣṇyā // RV_1,51.7 //
vi | jānīhi | āryān | ye | ca | dasyavaḥ | barhiṣmate | randhaya | śāsat | avratān | śākī | bhava | yajamānasya | coditā | viśvā | it | tā | te | sadha-mādeṣu | cākana // RV_1,51.8 //
anu-vratāya | randhayan | apa-vratān | ābhūbhiḥ | indraḥ | śnathayan | anābhuvaḥ | vṛddhasya | cit | vardhataḥ | dyām | inakṣataḥ | stavānaḥ | vamraḥ | vi | jaghāna | sam-dihaḥ // RV_1,51.9 //
takṣat | yat | te | uśanā | sahasā | sahaḥ | vi | rodasī iti | majmanā | bādhate | śavaḥ | ā | tvā | vātasya | nṛ-manaḥ | manaḥ-yujaḥ | ā | pūryamāṇam | avahan | abhi | śravaḥ // RV_1,51.10 //
//10//.

-RV_1:4/11-
mandiṣṭa | yat | uśane | kāvye | sacā | indraḥ | vaṅkūiti | vaṅku-tarā | adhi | tiṣṭhat i | ugraḥ | yayim | niḥ | apaḥ | srotasā | asṛjat | vi | śuṣṇasya | dṛṃhitāḥ | airayat | puraḥ // RV_1,51.11 //
ā | sma | ratham | vṛṣa-pāneṣu | tiṣṭhasi | śāryātasya | pra-bhṛtāḥ | yeṣu | mandase | indra | yathā | suta-someṣu | cākanaḥ | anarvāṇam | ślokam | ā | rohase | divi // RV_1,51.12 //
adadāḥ | arbhām | mahate | vacasyave | kakṣīvate | vṛcayām | indra | sunvate | menā | abhavaḥ | vṛṣaṇaśvasya | sukrato itisu-krato | viśvā | it | tā | te | savaneṣu | pra-vācyā // RV_1,51.13 //
indraḥ | aśrāyi | su-dhyaḥ | nireke | pajreṣu | stomaḥ | duryaḥ | na | yūpaḥ | aśva-yuḥ | gavyuḥ | ratha-yuḥ | vasu-yuḥ | indraḥ | it | rāyaḥ | kṣayati | pra-yantā // RV_1,51.14 //
idam | namaḥ | vṛṣabhāya | sva-rāje | satya-śuṣmāya | tavase | avāci | asmin | indra | vṛjane | sarva-vīrāḥ | smat | sūri-bhiḥ | tava | śarman | syāma // RV_1,51.15 //
//11//.

-RV_1:4/12-
(RV_1,52)
tyam | su | meṣam | mahaya | svaḥ-vidam | śatam | yasya | su-bhvaḥ | sākam | īrate | atyam | na | vājam | havana-syadam | ratham | ā | indram | vavṛtyām | avase | suvṛkti-bhiḥ // RV_1,52.1 //
saḥ | parvataḥ | na | dharuṇeṣu | acyutaḥ | sahasram-ūtiḥ | taviṣīṣu | vavṛdhe | indraḥ | yat | vṛtram | avadhīt | nadī-vṛtam | ubjan | arṇāṃsi | jarhṛṣāṇaḥ | andhasā // RV_1,52.2 //
saḥ | hi | dvaraḥ | dvariṣu | vavraḥ | ūdhani | candra-budhnaḥ | mada-vṛddhaḥ | manīṣi-bhiḥ | indram | tam | ahve | su-apasyayā | dhiyā | maṃhiṣṭha-rātim | saḥ | hi | papriḥ | andhasaḥ // RV_1,52.3 //
ā | yam | pṛṇanti | divi | sadma-barhiṣaḥ | samudram | na | su-bhvaḥ | svāḥ | abhiṣṭayaḥ | tam | vṛtra-hatye | anu | tasthuḥ | ūtayaḥ | śuṣmāḥ | indram | avātāḥ | ahruta-psavaḥ // RV_1,52.4 //
abhi | sva-vṛṣtim | made | asya | yudhyataḥ | raghvīḥ-iva | pravaṇe | sasruḥ | ūtayaḥ | indraḥ | yat | vajrī | dhṛṣamāṇaḥ | andhasā | bhinat | valasya | paridhīn-iva | tritaḥ // RV_1,52.5 //
//12//.

-RV_1:4/13-
pari | īm | ghṛṇā | carati | titviṣe | śavaḥ | apaḥ | vṛtvī | rajasaḥ | budhnam | ā | aśayat | vṛtrasya | yat | pravaṇe | duḥ-gṛbhiśvanaḥ | ni-jaghantha | hanvoḥ | indra | tanyatum // RV_1,52.6 //
hradam | na | hi | tvā | ni-ṛṣanti | ūrmayaḥ | brahmāṇi | indra | tava | yāni | vardhanā | tvaṣṭā | cit | te | yujyam | vavṛdhe | śavaḥ | tatakṣa | vajram | abhibhūti--ojasam // RV_1,52.7 //
jaghanvān | oṃ iti | hari-bhiḥ | sambhṛtakrato itisambhṛta-krato | indra | vṛtram | manuṣe | gātu-yan | apaḥ | ayacchathāḥ | bāhvoḥ | vajram | āyasam | adhārayaḥ | divi | ā | sūryam | dṛśe // RV_1,52.8 //
bṛhat | sva-candram | ama-vat | yat | ukthyam | akṛṇvata | bhiyasā | rohaṇam | di vaḥ | yat | mānuṣa-pradhanāḥ | indram | ūtayaḥ | svaḥ | nṛ-ṣācaḥ | marutaḥ | amadan | anu // RV_1,52.9 //
dyauḥ | cit | asya | ama-vān | aheḥ | svanāt | ayoyavīt | bhiyasā | vajraḥ | indra | te | vṛtrasya | yat | badbadhānasya | rodasī iti | made | sutasya | śavasā | abhinat | śiraḥ // RV_1,52.10 //
//13//.

-RV_1:4/14-
yat | it | nu | indra | pṛthivī | daśa-bhujiḥ | ahāni | viśvā | tatananta | kṛṣṭayaḥ | atra | aha | te | magha-van | vi-śrutam | sahaḥ | dyām | anu | śavasā barhaṇā | bhuvat // RV_1,52.11 //
tvam | asya | pāre | rajasaḥ | vi-omanaḥ | svabhūti-ojāḥ | avase | dhṛṣat-manaḥ | cakṛṣe | bhūmim | prati-mānam | ojasaḥ | apaḥ | [svar iti] svaḥ | pari-bhūḥ | eṣi | ā | divam // RV_1,52.12 //
tvam | bhuvaḥ | prati-mānam | pṛthivyāḥ | ṛṣva-vīrasya | bṛhataḥ | patiḥ | bhūḥ | viśvam | ā | aprāḥ | antarikṣam | mahi-tvā | satyam | addhā | nakiḥ | anyaḥ | tvāvān // RV_1,52.13 //
na | yasya | dyāvāpṛthivī iti | anu | vyacaḥ | na | sindhavaḥ | rajasaḥ | antam | ānaśuḥ | na | uta | sva-vṛṣṭim | made | asya | yudhyataḥ | ekaḥ | anyat | cakṛṣe | viśvam | ānuṣak // RV_1,52.14 //
ārcan | atra | marutaḥ | sasmin | ājau | viśve | devāsaḥ | amadan | anu | tvā | vṛtrasya | yat | bhṛṣṭi-matā | vadhena | ni | tvam | indra | prati | ānam | jaghantha // RV_1,52.15 //
//14//.

-RV_1:4/15-
(RV_1,53)
ni | oṃ iti | su | vācam | pra | mahe | bharāmahe | giraḥ | indrāya | sadane | vivasvataḥ | nu | cit | hi | ratnam | sasatām-iva | avidat | na | duḥ-stutiḥ | draviṇaḥ-deṣu | śasyate // RV_1,53.1 //
duraḥ | aśvasya | duraḥ | indra | goḥ | asi | duraḥ | yavasya | vasunaḥ | inaḥ | patiḥ | śikṣānaraḥ | pra-divaḥ | akāma-karśanaḥ | sakhā | sakhi-bhyaḥ | tam | idam | gṛṇīmasi // RV_1,53.2 //
śacī-vaḥ | indra | puru-kṛt | dyumat-tama | tava | it | idam | abhitaḥ | cekite | vasu | ataḥ | sam-gṛbhya | abhi-bhūte | ā | bhara | mā | tvāyataḥ | jarituḥ | kāmam | ūnayīḥ // RV_1,53.3 //
ebhiḥ | dyubhiḥ | su-manāḥ | ebhiḥ | indu-bhiḥ | niḥ-undhānaḥ | amatim | gobhiḥ | aśvinā | indreṇa | dasyum | darayantaḥ | indu-bhiḥ | yuta-dveṣasaḥ | sam iṣā | rabhemahi // RV_1,53.4 //
sam | indra | rāyā | sam | iṣā | rabhemahi | sam | vājebhiḥ | puru-candraiḥ | abhidyu-bhiḥ | sam | devyā | pra-matyā | vīra-śuṣmayā | go--agrayā | aśva-vatyā | rabhemahi // RV_1,53.5 //
//15//.

-RV_1:4/16-
te | tvā | madāḥ | amadan | tāni | vṛṣṇyā | te | somāsaḥ | vṛtra-hatyeṣu | sat-pate | yat | kārave | daśa | vṛtrāṇi | aprati | barhiṣmate | ni | sahasrāṇi | barhayaḥ // RV_1,53.6 //
yudhā | yudham | upa | gha | it | eṣi | dhṛśṇu-yā | purā | puram | sam | idam | haṃsi | ojasā | namyā | yat | indra | sakhyā | parāvati | ni-barhayaḥ | namucm | nāma | māyinam // RV_1,53.7 //
tvam | karañjam | uta | parṇayam | vadhīḥ | tejiṣṭhayā | atithi-gvasya | vartanī | tvam | śatā | varṅgedasya | abhinat | puraḥ | ananu-daḥ | pari-sūtāḥ | ṛjiśvanā // RV_1,53.8 //
tvam | etān | jana-rājñaḥ | dviḥ | daśa | abandhunā | su-śravasā | upa-jagmuṣaḥ | ṣaṣṭim | sahasrā | navatim | nava | śrutaḥ | ni | cakreṇa | rathyā | duḥ-padā | avṛṇak // RV_1,53.9 //
tvam | āvitha | su-śravasam | tava | ūti-bhiḥ | tava | trāma-bhiḥ | indra | tūrvayāṇam | tvam | asmai | kutsam | atithi-gvam | āyum | mahe | rājñe | yūne | arandhanāyaḥ // RV_1,53.10 //
ye | ut-ṛci | indra | deva-gopāḥ | sakhāyaḥ | te | śiva-tamāḥ | asāma | tvām | stoṣāma | tvayā | su-vīrāḥ | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ // RV_1,53.11 //
//16//.

-RV_1:4/17-
(RV_1,54)
mā | naḥ | asmin | maghavan | pṛt-su | aṃhasi | nahi | te | antaḥ | śavasaḥ | pari-naśe | akrandayaḥ | nadyaḥ | roruvat | vanā | kathā | na | kṣoṇīḥ | bhiyasā | sam | ārata // RV_1,54.1 //
arca | akrāya | śākine | śacī-vate | śṛṇvantam | indram | mahayan | abhi | stuhi | yaḥ | dhṛṣṇunā | śavasā | rodasī iti | ubhe iti | vṛṣā | vṛṣa-tvā | vṛṣabhaḥ | ni-ṛñjate // RV_1,54.2 //
arca | dive | bṛhate | śūṣyam | vacaḥ | sva-kṣatram | yasya | dhṛṣataḥ | dhṛṣat | manaḥ | bṛhat-śravāḥ | asuraḥ | barhaṇā | kṛtaḥ | puraḥ | hari-bhyām | vṛṣabhaḥ | rathaḥ | hi | saḥ // RV_1,54.3 //
tvam | divaḥ | bṛhataḥ | sānu | kopayaḥ | ava | tmanā | dhṛṣatā | śambaram | bhinat | yat | māyinaḥ | vrandinaḥ | mandinā | dhṛṣat | śitām | gabhastim | aśanim | pṛtanyasi // RV_1,54.4 //
ni | yat | vṛṇakṣi | śvasanasya | mūrdhani | śuṣṇasya | cit | vrandinaḥ | roruvat | vanā | prācīnena | manasā | barhaṇāvatā | yat | adya | cit | kṛṇavaḥ | kaḥ | tvā | pari // RV_1,54.5 //
//17//.

-RV_1:4/18-
tvam | āvitha | naryam | turvaśam | yadum | tvam | turvītim | vayyam | śatakrato itiśata-krato | tvam | ratham | etaśam | kṛtvye | dhane | tvam | puraḥ | navatim | dambhayaḥ | nava // RV_1,54.6 //
saḥ | gha | rājā | sat-patiḥ | śūśuvat | janaḥ | rāta-havyaḥ | prati | yaḥ | śāsam | invati | ukthā | vā | yaḥ | abhi-gṛṇāti | rādhasā | dānuḥ | asmai | uparā | pinvate | d ivaḥ // RV_1,54.7 //
asamam | kṣatram | asamā | manīṣā | pra | soma-pāḥ | apasā | santu | neme | ye | te | indra | daduṣaḥ | vardhayanti | mahi | kṣatram | sthaviram | vṛṣṇyam | ca // RV_1,54.8 //
tubhya | it | ete | bahulāḥ | adri-dugdhāḥ | camū-sadaḥ | camasāḥ | indra-pānāḥ | vi | aśnuhi | tarpaya | kāmam | eṣām | atha | manaḥ | vasu-deyāya | kṛṣva // RV_1,54.9 //
apām | atiṣṭhat | dharuṇa-hvaram | tamaḥ | antaḥ | vṛtrasya | jaṭhareṣu | parvataḥ | abhi | īm | indraḥ | nadyaḥ | vavriṇā | hitāḥ | viśvāḥ | anu-sthāḥ | pravaṇeṣu | jighnate // RV_1,54.10 //
saḥ | śe--vṛdham | adhi | dhāḥ | dyumnam | asme iti | mahi | kṣatram | janāṣāṭ | indra | tavyam | rakṣa | ca | naḥ | maghonaḥ | pāh i | sūrīn | rāye | ca | naḥ | su-apatyai | iṣe | dhāḥ // RV_1,54.11 //
//18//.

-RV_1:4/19-
(RV_1,55)
divaḥ | cit | asya | varimā | vi | papratha | indram | na | mahnā | pṛthivī | cana | prati | bhīmaḥ | tuviṣmān | carṣaṇi-bhyaḥ | ātapaḥ | śiśīte | vajram | tejase | na | vaṃsagaḥ // RV_1,55.1 //
saḥ | arṇavaḥ | na | nadyaḥ | samudriyaḥ | prati | gṛbhṇāti | vi-śritāḥ | varīma-bhiḥ | indraḥ | somasya | pītaye | vṛṣa-yate | sanāt | saḥ | yudhmaḥ | ojasā | panasyate // RV_1,55.2 //
tvam | tam | indra | parvatam | na | bhojase | mahaḥ | nṛmṇasya | dharmaṇām | irajyasi | pra | vīryeṇa | devatāti | cekite | viśvasmai | ugraḥ | karmaṇe | puraḥ-h itaḥ // RV_1,55.3 //
saḥ | it | vane | namasyu-bhiḥ | vacasyate | cāru | janeṣu | pra-bruvāṇaḥ | indri yam | vṛṣā | chanduḥ | bhavati | haryataḥ | vṛṣā | kṣemeṇa | dhenām | maghavā | yat | invati // RV_1,55.4 //
saḥ | it | mahāni | sam-ithāni | majmanā | kṛṇoti | yudhmaḥ | ojasā | janebhyaḥ | adha | cana | śrat | dadhati | tviṣi-mate | indrāya | vajram | ni-ghanighnate | vadham // RV_1,55.5 //
//19//.

-RV_1:4/20-
saḥ | hi | śravasyuḥ | sadanāni | kṛtrimā | kṣmayā | vṛdhānaḥ | ojasā | vi-nāśayan | jyotīṃṣi | kṛṇvan | avṛkāṇi | yajyave | ava | su-kratuḥ | sartavai | apaḥ | sṛjat // RV_1,55.6 //
dānāya | manaḥ | soma-pāvan | astu | te | arvāñcā | harī iti | vandana-śrut | ā | kṛdhi | yamiṣṭhāsaḥ | sārathayaḥ | ye | indrca | te | na | tvā | ketāḥ | ā | dabhnuvanti | bhūrṇayaḥ // RV_1,55.7 //
apra-kṣitam | vasu | bibharṣi | hastayoḥ | aṣāḷham | sahaḥ | tanvi | sṛutaḥ | dadhe | āvṛtāsaḥ | avatāsaḥ | na | kartṛ-bhiḥ | tanūṣu | te | kratavaḥ | indra | bhūrayaḥ // RV_1,55.8 //
//20//.

-RV_1:4/21-
(RV_1,56)
eṣaḥ | pra | pūrvīḥ | ava | tasya | camriṣaḥ | atyaḥ | na | yoṣām | ut | ayaṃsta | bhurvaṇiḥ | dakṣam | mahe | pāyayate | hiraṇyayam | ratham | āvṛtya | hari-yogam | ṛbhvasam // RV_1,56.1 //
tam | gūrtayaḥ | neman-iṣaḥ | parīṇasaḥ | samudram | na | sam-caraṇe | san iṣyavaḥ | patim | dakṣasya | vidathasya | nu | sahāḥ | girim | na | venāḥ | adhi | roha | tejasā // RV_1,56.2 //
saḥ | turvaṇiḥ | mahān | areṇu | paiṃsye | gireḥ | bhṛṣṭiḥ | na | bhrājate | tujā | śavaḥ | yena | śuṣṇam | māyinam | āyasaḥ | made | dudhraḥ | ābhūṣu | rāmayat | ni | dāman i // RV_1,56.3 //
devī | yadi | taviṣī | tvāvṛdhā | ūtaye | indram | siṣakti | uṣasam | na | sūryaḥ | yaḥ | dhṛṣṇunā | śavasā | bādhate | tamaḥ | iyarti | reṇum | bṛhat | arhari-svani ḥ // RV_1,56.4 //
vi | yat | tiraḥ | dharuṇam | acyutam | rajaḥ | atisthipaḥ | divaḥ | ātāsu | barhaṇā | svaḥ-mīḷhe | yat | made | indra | harṣyā | ahan | vṛtram | niḥ | apām | aubjaḥ | arṇavam // RV_1,56.5 //
tvam | divaḥ | dharuṇam | dhiṣe | ojasā | pṛthivyāḥ | indra | sadaneṣu | māhinaḥ | tvam | sutasya | made | ariṇāḥ | apaḥ | vi | vṛtrasya | samayā | pāṣyā | arujaḥ // RV_1,56.6 //
//21//.

-RV_1:4/22-
(RV_1,57)
pra | maṃhiṣṭhāya | bṛhate | bṛhat-raye | satya-śuṣmāya | tavase | matim | bhare | apām-iva | pravaṇe | yasya | duḥ-dharam | rādhaḥ | viśva-āyu | śavase | apa-vṛtam // RV_1,57.1 //
agha | te | viśvam | anu | ha | asat | iṣṭaye | āpaḥ | nimnāiva | savanā | haviṣmataḥ | yat | parvate | na | sam-aśīta | haryataḥ | indrasya | vajraḥ | śnathitā | hiraṇyayaḥ // RV_1,57.2 //
asmai | bhīmāya | namasā | sam | adhvare | uṣaḥ | na | śubhre | ā | bhara | panīyase | yasya | dhāma | śravase | nāma | indriyam | jyotiḥ | akāri | haritaḥ | na | ayase // RV_1,57.3 //
ime | te | indra | te | vayam | puru-stuta | ye | tvā | ārabhya | carāmasi | prabhuvaso itiprabhu-vaso | nahi | tvat | anyaḥ | girvaṇaḥ | giraḥ | saghat | kṣoṇīḥ-iva | prati | naḥ | harya | tat | vacaḥ // RV_1,57.4 //
bhūri | te | indra | vīryam | tava | smasi | asya | stotuḥ | magha-van | kāmam | ā | pṛṇa | anu | te | dyauḥ | bṛhatī | vīryam | mame | iyam | ca | te | pṛthivī | neme | ojase // RV_1,57.5 //
tvam | tam | indra | parvatam | mahām | urum | vajreṇa | vajrin | parva-śaḥ | cakartitha | ava | asṛjaḥ | ni-vṛtāḥ | sartavai | apaḥ | satrā | viśvam | dadhiṣe | kevalam | sahaḥ // RV_1,57.6 //
//22//.

-RV_1:4/23-
(RV_1,58)
nu | cit | sahaḥ-jāḥ | amṛtaḥ | ni | tundate | hotā | yat | dūtaḥ | abhavat | vivasvataḥ | vi | sādhiṣṭhebhiḥ | pathi-bhiḥ | rajaḥ | mame | ā | deva-tātā | haviṣā | vivāsati // RV_1,58.1 //
ā | svam | adma | yuvamānaḥ | ajaraḥ | tṛṣu | aviṣyan | ataseṣu | tiṣṭhati | atyaḥ | na | pṛṣṭham | pruṣitasya | rocate | divaḥ | na | sānu | stanayan | acikradat // RV_1,58.2 //
kroṇā | rudrebhiḥ | vasu-bhiḥ | puraḥ-hitaḥ | hotā | ni-sattaḥ | rayiṣāṭ | amatyarḥ | rathaḥ | na | vikṣu | ṛñjasānaḥ | āyuṣu | vi | ānuṣak | vāryā | devaḥ | ṛṇvati // RV_1,58.3 //
vi | vāta-jūtaḥ | ataseṣu | tiṣṭhate | vṛthā | juhūbhiḥ | sṛṇyā | tuvi-svaṇiḥ | tṛṣu | yat | agne | vaninaḥ | vṛṣa-yase | kṛṣṇam | te | ema | ruśat-ūrme | ajara // RV_1,58.4 //
tapuḥ-jambhaḥ | vane | ā | vāta-coditaḥ | yūthe | na | sāhvān | ava | vāti | vaṃsagaḥ | abhi-vrajan | akṣitam | pājasā | rajaḥ | sthātuḥ | caratham | bhayate | patatri ṇaḥ // RV_1,58.5 //
//23//.

-RV_1:4/24-
dadhuḥ | tvā | bhṛgavaḥ | mānuṣeṣu | ā | rayim | na | cārum | su-havam | janebhyaḥ | hotāram | agne | atithim | vareṇyam | mitram | na | śevam | divyāya | janmane // RV_1,58.6 //
hotāram | sapta | juhvaḥ | yajiṣṭham | yam | vāghataḥ | vṛṇate | adhvareṣu | agnim | viśveṣām | aratim | vasūnām | saparyāmi | prayasā | yāmi | ratnam // RV_1,58.7 //
acchidrā | sūno iti | sahasaḥ | naḥ | adya | stotṛ-bhyaḥ | mitra-mahaḥ | śarma | yaccha | agne | gṛṇantam | aṃhasaḥ | uruṣya | ūrjaḥ | napāt | pūḥ-bhiḥ | āyasībhiḥ // RV_1,58.8 //
bhava | varūtham | gṛṇate | vibhāvaḥ | bhava | maghavan | maghavat-bhyaḥ | śarma | uruṣya | agne | aṃhasaḥ | gṛṇantam | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // RV_1,58.9 //
//24//.

-RV_1:4/25-
(RV_1,59)
vayāḥ | it | agne | agnayaḥ | te | anye | tve iti | viśve | amṛtāḥ | mādayante | vaiśvānara | nābhiḥ | asi | kṣitīnām | sthūṇāiva | janān | upa-mit | yayantha // RV_1,59.1 //
mūrdhā | divaḥ | nābhiḥ | agniḥ | pṛthivyāḥ | atha | abhavat | aratiḥ | rodasyoḥ | tam | tvā | devāsaḥ | ajanayanta | devam | vaiśvānara | jyotiḥ | it | āryāya // RV_1,59.2 //
ā | sūrye | na | raśmayaḥ | dhruvāsaḥ | vaiśvānare | dadhire | agnā | vasūni | yā | parvateṣu | oṣadhīṣu | ap-su | yā | mānuṣeṣu | asi | tasya | rājā // RV_1,59.3 //
bṛhatīivetibṛhatī-iva | sūnave | rodasī iti | giraḥ | hotā | manuṣyaḥ | na | dakṣaḥ | svaḥ-vate | satya-śuṣmāya | pūvīrḥ | vaiśvānarāya | nṛ-tamāya | yahvīḥ // RV_1,59.4 //
divaḥ | cit | te | bṛhataḥ | jāta-vedaḥ | vaiśvānara | pra | ririce | mahi-tvam | rājā | kṛṣṭīnām | asi | mānuṣīṇām | yudhā | devebhyaḥ | varivaḥ | cakartha // RV_1,59.5 //
pra | nu | mahi-tvam | vṛṣabhasya | vocam | yam | pūravaḥ | vṛtra-hanam | sacante | vaiśvānaraḥ | dasyum | agniḥ | jaghanvān | adhūnot | kāṣṭhāḥ | ava | śambaram | bhet // RV_1,59.6 //
vaiśvānaraḥ | mahimnā | viśva-kṛṣṭiḥ | bharat-vājeṣu | yajataḥ | vibhāvā | śāta-vaneye | śatinībhiḥ | agniḥ | puru-nīthe | jarate | sūnṛtāvān // RV_1,59.7 //
//25//.

-RV_1:4/26-
(RV_1,60)
vahnim | yaśasam | vidathasya | ketum | supra-avyam | dūtam | sadyaḥ-artham | dvi-janmānam | rayim-iva | pra-śastam | rātim | bharat | bhṛgave | mātariśvā // RV_1,60.1 //
asya | śāsuḥ | ubhayāsaḥ | sacante | haviṣmantaḥ | uśijaḥ | ye | ca | martāḥ | d ivaḥ | cit | pūrvaḥ | ni | asādi | hotā | āpṛcchyaḥ | viśpatiḥ | vikṣu | vedhāḥ // RV_1,60.2 //
tam | navyasī | hṛdaḥ | ā | jāyamānam | asmat | su-kīrtiḥ | madhu-jihvam | aśyāḥ | yam | ṛtvijaḥ | vṛjane | mānuṣāsaḥ | prayasvantaḥ | āyavaḥ | jījananta // RV_1,60.3 //
uśik | pāvakaḥ | vasuḥ | mānuṣeṣu | vareṇyaḥ | hotā | adhāyi | vikṣu | damūnā | gṛha-patiḥ | dame | ā | agniḥ | bhuvat | rayi-patiḥ | rayīṇām // RV_1,60.4 //
tam | tvā | vayam | patim | agne | rayīṇām | pra | śaṃsāmaḥ | mati-bhiḥ | gotamāsaḥ | āśum | na | vājam-bharam | marjayantaḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // RV_1,60.5 //
//26//.

-RV_1:4/27-
(RV_1,61)
asmai | it | oṃ iti | pra | tavase | turāya | prayaḥ | na | harmi | stomam | māhināya | ṛcīṣamāya | adhri-gave | oham | indrāya | brahmāṇi | rāta-tamā // RV_1,61.1 //
asmai | it | oṃ iti | prayaḥ-iva | pra | yaṃsi | bharāmi | āṅgūṣam | bādhe | su-vṛkti | indrāya | hṛdā | manasā | manīṣā | pratnāya | patye | dhiyaḥ | marjayanta // RV_1,61.2 //
asmai | it | oṃ iti | tyam | upa-mam | svaḥ-sām | bharāmi | āṅgūṣam | āsyena | maṃhiṣṭham | acchokti-bhiḥ | matīnām | suvṛkti-bhiḥ | sūrim | vavṛdhadhyai // RV_1,61.3 //
asmai | it | oṃ iti | stomam | sam | hinomi | ratham | na | taṣṭāiva | tat-sināya | giraḥ | ca | girvāhase | su-vṛkti | indrāya | viśvam-invam | medhirāya // RV_1,61.4 //
asmai | it | oṃ iti | saptim-iva | śravasyā | indrāya | arkam | juhvā | sam | añje | vīram | dāna-okasam | vandadhyai | purām | gūrta-śravasam | darmāṇam // RV_1,61.5 //
//27//.

-RV_1:4/28-
asmai | it | oṃ
iti | tvaṣṭā | takṣat | vajram | svapaḥ-tamam | svaryam | raṇāya | vṛtrasya | cit | vidat | yena | marma | tujan | īśānaḥ | tujatā | kiyedhāḥ // RV_1,61.6 //
asya | it | oṃ iti | mātuḥ | savaneṣu | sadyaḥ | mahaḥ | pitum | papivān | cāru | annā | muṣāyat | viṣṇuḥ | pacatam | sahīyān | vidhyat | varāham | tiraḥ | adrim | astā // RV_1,61.7 //
asmai | it | oṃ iti | gnāḥ | cit | deva-patnīḥ | indrāya | arkam | ahi-hatye | ūvur ity ūvuḥ | pari | dyāvāpṛthivī iti | jabhre | urvī iti | na | asya | te iti | mahimānam | pari | staitistaḥ // RV_1,61.8 //
asya | it | eva | pra | ririce | mahitvam | divaḥ | pṛthivyāḥ | pari | antarikṣāt | sva-rāṭ | indraḥ | dame | ā | viśva-gūrtaḥ | su-ariḥ | amatraḥ | vavakṣe | raṇāya // RV_1,61.9 //
asya | it | eva | śavasā | śuṣantam | vi | vṛścat | vajreṇa | vṛtram | indraḥ | gāḥ | na | vrāṇāḥ | avanīḥ | amuñcat | abhi | śravaḥ | dāvane | sa-cetāḥ // RV_1,61.10 //
//28//.

-RV_1:4/29-
asya | it | oṃ iti | tveṣasā | ranta | sindhavaḥ | pari | yat | vajreṇa | sīm | ayacchat | īśāna-kṛt | dāśuṣe | daśasyan | turvītaye | gādham | turvaṇiḥ | karitikaḥ // RV_1,61.11 //
asmai | it | oṃ iti | pra | bhara | tūtujānaḥ | vṛtrāya | vajram | īśānaḥ | kiyedhāḥ | goḥ | na | parva | vi | rada | tiraścā | iṣyan | arṇāṃsi | apām | caradhyai // RV_1,61.12 //
asya | it | oṃ iti | pra | brūhi | pūrvyāṇi | turasya | karmāṇi | navyaḥ | ukthaiḥ | yudhe | yat | iṣṇānaḥ | āyudhāni | ṛghāyamāṇaḥ | ni-riṇāti | śatrūn // RV_1,61.13 //
asya | it | oṃ iti | bhiyā | girayaḥ | ca | dṛḷhāḥ | dyāvā | ca | bhūmā | januṣaḥ | tujeteiti | upo iti | venasya | joguvānaḥ | oṇim | sadyaḥ | bhuvat | vīryāya | nodhāḥ // RV_1,61.14 //
asmai | it | oṃ iti | tyat | anu | dāyi | eṣām | ekaḥ | yat | vavne | bhūreḥ | īśānaḥ | pra | etaśam | sūrye | paspṛdhānam | sauvaśvye | suṣvim | āvat | indraḥ // RV_1,61.15 //
eva | te | hāri-yojana | su-vṛkti | indra | brahmāṇi | gotamāsaḥ | akran | ā | eṣu | viśva-peśasam | dhiyam | dhāḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // RV_1,61.16 //
//29//.




-RV_1:5/1-
(RV_1,62)
pra | manmahe | śavasānāya | śūṣam | āṅgūṣam | girvaṇase | aṅgirasvat | suvṛkt i-bhiḥ | stuvate | ṛgmiyāya | arcāma arkam | nare | vi-śrutāya // RV_1,62.1 //
pra | vaḥ | mahe | mahi | namaḥ | bharadhvam | āṅgūṣyam | śavasānāya | sāma | yena | naḥ | pūrve | pitaraḥ | pada-jñāḥ | arcantaḥ | aṅgirasaḥ | gāḥ | avindan // RV_1,62.2 //
indrasya | aṅgirasām | ca | iṣṭau | vidat | saramā | tanayāya | dhāsim | bṛhaspatiḥ | bhinat | adrim | vidat | gāḥ | sam | usriyābhiḥ | vāvaśanta | naraḥ // RV_1,62.3 //
saḥ | su-stubhā | saḥ | stubhā | sapta | vipraiḥ | svareṇa | adrim | svaryaḥ | nava-gvaiḥ | saraṇyu-bhiḥ | phali-gam | indra | śakra | valam | raveṇa | daśa-gvaiḥ // RV_1,62.4 //
gṛṇānaḥ | aṅgiraḥ-bhiḥ | dasma | vi | vaḥ | uṣasā | sūryeṇa | gobhiḥ | andhaḥ | vi | bhūmyāḥ | aprathayaḥ | indra | sānu | divaḥ | rajaḥ | uparam | astabhāyaḥ // RV_1,62.5 //
//1//.

-RV_1:5/2-
tat | oṃ iti | prayakṣa-tamam | asya | karma | dasmasya | cāru-tamam | asti | daṃsaḥ | upa-hvare | yat | uparāḥ | apinvat | madhu-arṇasaḥ | nadyaḥ | catasraḥ // RV_1,62.6 //
dvitā | vi | vavre | sa-najā | sanīḷe itisa-nīḷe | ayāsyaḥ | stavamānebhiḥ | arkaiḥ | bhagaḥ | na | meneiti | parame | vi-oman | adhārayat | rodasī iti | su-daṃsāḥ // RV_1,62.7 //
sanāt | divam | pari | bhūma | virūpeitivi-rūpe | punaḥ-bhuvā | yuvatī iti | svebhiḥ | evaiḥ | kṛṣṇebhiḥ | aktā | uṣāḥ | ruśat-bhiḥ | vapuḥ-bhiḥ | ā | carataḥ | anyāanyā // RV_1,62.8 //
sanemi | sakhyam | su-apasyamānaḥ | sūnuḥ | dādhāra | śavasā | su-daṃsāḥ | āmāsu | cit | dadhiṣe | pakvam | antariti | payaḥ | kṛṣṇāsu | ruśat | rohiṇīṣu // RV_1,62.9 //
sanāt | sa-nīḷāḥ | avanīḥ | avātāḥ | vratā | rakṣante | amṛtāḥ | sahaḥ-bhiḥ | puru | sahasrā | janayaḥ | na | patnīḥ | duvasyanti | svasāraḥ | ahrayāṇam // RV_1,62.10 //
//2//.

-RV_1:5/3-
sanāyuvaḥ | namasā | navyaḥ | arkaiḥ | vasu-yavaḥ | matayaḥ | dasma | dadruḥ | patim | na | patnīḥ | uśatīḥ | uśantam | spṛśanti | tvā | śavasāvan | manīṣāḥ // RV_1,62.11 //
sanāt | eva | tava | rāyaḥ | gabhastau | na | kṣīyante | na | upa | dasyanti | dasma | dyumān | asi | kratu-mān | indra | dhīraḥ śikṣa | śacī-vaḥ | tava | naḥ | śacībhiḥ // RV_1,62.12 //
sanāyate | gotamaḥ | indra | navyam | atakṣat | brahma | hari-yojanāya | su-nīthāya | naḥ | śavasāna | nodhāḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // RV_1,62.13 //
//3//.

-RV_1:5/4-
(RV_1,63)
tvam | mahān | indra | yaḥ | ha | śuṣmaiḥ | dyāvā | jajñānaḥ | pṛthivī iti | ame | ghāḥ | yat | ha | te | viśvā | girayaḥ | cit | abhvā | bhiyā | dṛḷhāsaḥ | kiraṇāḥ | na | aijan // RV_1,63.1 //
ā | yat | harī iti | indra | vi-vratā | veḥ | ā | te | vajram | jaritā | bāhvoḥ | dhāt | yena | aviharyatakrato ity aviharyata-krato | amitrān | puraḥ | iṣṇāsi | puru-hūta | pūrvīḥ // RV_1,63.2 //
tvam | satyaḥ | indra | dhṛṣṇuḥ | etān | tvam | ṛbhukṣāḥ | naryaḥ | tvam | ṣāṭ | tvam | śuṣṇam
vṛjane | pṛkṣe | āṇau | yūne | kutsāya | dyumate | sacā | ahan // RV_1,63.3 //
tvam | ha | tyat | indra | codīḥ | sakhā | vṛtram | yat | vajrin | vṛṣa-karman | ubhnāḥ | yat | ha | śūra | vṛṣa-maṇaḥ | parācaiḥ | vi | dasyūn | yonau | akṛtaḥ | vṛthāṣāṭ // RV_1,63.4 //
tvam | ha | tyat | indra | ariṣaṇyan | dṛḷhasya | cit | martānām | ajuṣṭau | vi | asmat | ā | kāṣṭhāḥ | arvate | vaḥ | ghanāiva | vajrin | śnathihi | amitrān // RV_1,63.5 //
//4//.

-RV_1:5/5-
tvām | ha | tyat | indra | arṇa-sātau | svaḥ-mīḷhe | naraḥ | ājā | havante | tava | svadhāvaḥ | iyam | ā | sa-marye | ūtiḥ | vājeṣu | atasāyyā | bhūt // RV_1,63.6 //
tvam | ha | tyat | indra | sapta | yudhyan | puraḥ | vajrin | puru-kutsāya | dardaḥ | barhiḥ | na | yat | su-dāse | vṛthā | varka | aṃhoḥ | rājan | varivaḥ | pūrave | kaḥ // RV_1,63.7 //
tvam | tyām | naḥ | indra | deva | citrām | iṣam | āpaḥ | na | pīpayaḥ | pari-jman | yayā | śūra | prati | asmabhyam | yaṃsi | tmanam | ūrjam | na | viśvadha | kṣaradhyai // RV_1,63.8 //
akāri | te | indra | gotamebhiḥ | brahmāṇi | āuktā | namasā | hari-bhyām | su-peśasam | vājam | ā | bhara | naḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // RV_1,63.9 //
//5//.

-RV_1:5/6-
(RV_1,64)
vṛṣṇe | śardhāya | su-makhāya | vedhase | nodhaḥ | su-vṛktim | pra | bhara | marut-bhyaḥ | apaḥ | na | dhīraḥ | manasā | su-hastyaḥ | giraḥ | sam | añje | vidatheṣu | ābhuvaḥ // RV_1,64.1 //
te | jajñire | divaḥ | ṛṣvāsaḥ | ukṣaṇaḥ | rudrasya | maryā | asurāḥ | arepasaḥ | pāvakāsaḥ | śucayaḥ | sūryāḥ-iva | satvānaḥ | na | drapsinaḥ | ghora-varpasaḥ // RV_1,64.2 //
yuvānaḥ | rudrāḥ | ajarāḥ | abhok-hanaḥ | vavakṣuḥ | adhri-gāvaḥ | parvatāḥ-iva | dṛḷhā | cit | viśvā | bhuvanāni | pārthivā | pra | cyāvayanti | divyāni | majmanā // RV_1,64.3 //
citraiḥ | añji-bhiḥ | vapuṣe | vi | añjate | vakṣaḥ-su | rukmān | adhi | yetire | śubhe | aṃseṣu | eṣām | ni | mimṛkṣuḥ | ṛṣṭayaḥ | sākam | jajñire | svadhayā | divaḥ | naraḥ // RV_1,64.4 //
īśāna-kṛtaḥ | dhunayaḥ | riśādasaḥ | vātān | vi-dyutaḥ | taviṣībhiḥ | akrata | duhanti | ūdhaḥ | divyāni | dhūtayaḥ | bhūmim | pinvanti | payasā | pari-jrayaḥ // RV_1,64.5 //
//6//.

-RV_1:5/7-
pinvanti | apaḥ | marutaḥ | su-dānavaḥ | payaḥ | ghṛta-vat | vidatheṣu | ābhuvaḥ | atyam | na | mihe | vi | nayanti | vājinam | utsam | duhanti | stanayantam | akṣitam // RV_1,64.6 //
mahiṣāsaḥ | māyinaḥ | citra-bhānavaḥ | girayaḥ | na | sva-tavasaḥ | raghu-syadaḥ | mṛgāḥ-iva | hastinaḥ | svādatha | vanā | yat | āruṇīṣu | taviṣīḥ | ayugdhvam // RV_1,64.7 //
siṃhāḥ-iva | nānadati | pra-cetasaḥ | piśāḥ-iva | su-piśaḥ | viśva-vedasaḥ | kṣapaḥ | jinvantaḥ | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | sam | it | sa-bādhaḥ | śavasā | ahi-manyavaḥ // RV_1,64.8 //
rodasī iti | ā | vadata | gaṇa-śriyaḥ | nṛ-sācaḥ | śūrāḥ | śavasā | ahi-manyavaḥ | ā | vandhureṣu | amatiḥ | na | darśatā | vidyut | na | tasthau | marutaḥ | ratheṣu | vaḥ // RV_1,64.9 //
viśva-vedasaḥ | rayi-bhiḥ | sam-okasaḥ | sam-miślāsaḥ | taviṣībhiḥ | vi-rapśinaḥ | astāraḥ | iṣum | dadhire | gabhastyoḥ | ananta-śuṣmāḥ | vṛṣa-khādayaḥ | naraḥ // RV_1,64.10 //
//7//.

-RV_1:5/8-
hiraṇyayebhiḥ | pavi-bhiḥ | payaḥ-vṛdhaḥ | ut | jighnante | āpathyaḥ | na | parvatān | makhāḥ | ayāsaḥ | sva-sṛtaḥ | dhruva-cyutaḥ | dudhra-kṛtaḥ | marutaḥ | bhrājat-ṛṣṭayaḥ // RV_1,64.11 //
ghṛṣum | pāvakam | vaninam | vi-carṣaṇim | rudrasya | sūnum | havasā | gṛṇīmas i | rajaḥ-turam | tavasam | mārutam | gaṇam | ṛjīṣiṇam | vṛṣaṇam | saścata | śriye // RV_1,64.12 //
pra | nu | saḥ | martaḥ | śavasā | janān | ati | tasthau | vaḥ | ūtī | marutaḥ | yam | āvata | arvat-bhiḥ | vājam | bharate | dhanā | nṛ-bhiḥ | āpṛcchyam | kratum | ā | kṣeti | puṣyati // RV_1,64.13 //
carkṛtyam | marutaḥ | pṛt-su | dustaram | dyu-mantam | śuṣmam | maghavat-su | dhattana | dhana-spṛtam | ukthyam | viśva-carṣaṇim | tokam | puṣyema | tanayam | śatam | himāḥ // RV_1,64.14 //
nu | sthiram | marutaḥ | vīra-vantam | ṛti-saham | rayim | asmāsu | dhatta | sahasriṇam | śatinam | śūśu-vāṃsam | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // RV_1,64.15 //
//8//.

-RV_1:5/9-
(RV_1,65)
paśvā | na | tāyum | guhā | catantam | namaḥ | yujānam | namaḥ | vahantam // RV_1,65.1 //
sajoṣāḥ | dhīrāḥ | padaiḥ | anu | gman | upa | tvā | sīdan | viśve | yajatrāḥ // RV_1,65.2 //
ṛtasya | devāḥ | anu | vratā | guḥ | bhuvat | pariṣṭiḥ | dyauḥ | na | bhūma // RV_1,65.3 //
vardhanti | īm | āpaḥ | panvā | su-śiśvim | ṛtasya | yonā | garbhe | su-jātam // RV_1,65.4 //
puṣṭiḥ | na | raṇvā | kṣitiḥ | na | pṛthvī | giriḥ | na | bhujma | kṣodaḥ | na | śam-bhu // RV_1,65.5 //
atyaḥ | na | ajman | sarga-prataktaḥ | sindhuḥ | na | kṣodaḥ | kaḥ | im | varāte // RV_1,65.6 //
jāmiḥ | sindhūnām | bhrātāiva | svasrām | ibhyān | na | rājā | vanāni | atti // RV_1,65.7 //
yat | vāta-jūtaḥ | vanā | vi | asthāt | agniḥ | ha | dāti | roma | pṛthivyāḥ // RV_1,65.8 //
śvasiti | ap-su | haṃsaḥ | na | sīdan | kratvā | cetiṣṭhaḥ | viśām | uṣaḥ-bhut // RV_1,65.9 //
somaḥ | na | vedhāḥ | ṛta-prajātaḥ | paśuḥ | na | śiśvā | vi-bhuḥ | dūre--bhāḥ // RV_1,65.10 //
//9//.

-RV_1:5/10-
(RV_1,66)
rayiḥ | na | citrā | sūraḥ | na | sam-dṛk | āyuḥ | na | prāṇaḥ | nityaḥ | na | sūnuḥ // RV_1,66.1 //
takvā | na | bhūrṇiḥ | vanā | saisakti | payaḥ | na | dhenuḥ | śuciḥ | vibhāvā // RV_1,66.2 //
dādhāra | kṣemam | okaḥ | na | raṇvaḥ | yavaḥ | na | pakvaḥ | jetā | janānām // RV_1,66.3 //
ṛṣiḥ | na | stubhvā | vikṣu | pra-śastaḥ | vājī | na | prītaḥ | vayaḥ | dadhāti // RV_1,66.4 //
duroka-śociḥ | kratuḥ | na | nityaḥ | jāyāiva | yonau | aram | viśvasmai // RV_1,66.5 //
citraḥ | yat | abhrāṭ | śvetaḥ | na | vikṣu | rathaḥ | na | rukmī | tveṣaḥ | samat-su // RV_1,66.6 //
senāiva | sṛṣṭā | amam | dadhāti | astuḥ | na | didyut | tveṣa-pratīkā // RV_1,66.7 //
yamaḥ | ha | jātaḥ | yamaḥ | jani-tvam | jāraḥ | kanīnām | patiḥ | janīnām // RV_1,66.8 //
tam | vaḥ | carāthā | vayam | vasatyā astam | na | gāvaḥ | nakṣante | iddham // RV_1,66.9 //
sindhuḥ | na | kṣodaḥ | pra | nīcīḥ | ainot | navante | gāvaḥ | svaḥ | dṛśīke // RV_1,66.10 //
//10//.

-RV_1:5/11-
(RV_1,67)
vaneṣu | jāyuḥ | marteṣu | mitraḥ | vṛṇīte | śruṣtim | rājāiva | ajuryam // RV_1,67.1 //
kṣemaḥ | na | sādhuḥ | kratuḥ | na | bhadraḥ | bhuvat | su-ādhīḥ | hotā | havya-vāṭ // RV_1,67.2 //
haste | dadhānaḥ | nṛmṇā | viśvāni | ame | devān | dhāt | guhā | ni-sīdan // RV_1,67.3 //
vidanti | īm | atra | naraḥ | dhiyam-dhāḥ | hṛdā | yat | taṣṭān | mantrān | aśaṃsan // RV_1,67.4 //
ajaḥ | na | kṣām | dādhāra | pṛthivīm | tastambha | dyām | mantrebhiḥ | satyaiḥ // RV_1,67.5 //
priyā | padāni | paśvaḥ | ni | pāhi | viśva-āyuḥ | agne | guhā | guham | gāḥ // RV_1,67.6 //
yaḥ | īm | ciketa | guhā | bhavantam | ā | yaḥ | sasāda | dhārām | ṛtasya // RV_1,67.7 //
vi | ye | cṛtanti | ṛtā | sapantaḥ | āt | it | vasūni | pra | vavāca | asmai // RV_1,67.8 //
vi | yaḥ | vīrut-su | rodhat | mahi-tvā | uta | pra-jāḥ | uta | pra-sūṣu | antarit i // RV_1,67.9 //
cittiḥ | apām | dame | viśva-āyuḥ | sadma-iva | dhīrāḥ | sam-māya | cakruḥ // RV_1,67.10 //
//11//.

-RV_1:5/12-
(RV_1,68)
śrīṇan | upa | sthāt | divam | bhuraṇyuḥ | sthātuḥ | caratham | aktūn | vi | ūrṇot // RV_1,68.1 //
pari | yat | eṣām | ekaḥ | viśveṣām | bhuvat | devaḥ | devānām | mahi-tvā // RV_1,68.2 //
āt | it | te | viśve | kratum | juṣanta | śuṣkāt | yat | deva | jīvaḥ | janiṣṭhāḥ // RV_1,68.3 //
bhajanta | viśve | deva-tvam | nāma | ṛtam | sapantaḥ | amṛtam | evaiḥ // RV_1,68.4 //
ṛtasya | preṣāḥ | ṛtasya | dhītiḥ | viśva-āyuḥ | viśve | apāṃsi | cakruḥ // RV_1,68.5 //
yaḥ | tubhyam | dāśāt | yaḥ | vā | te | śikṣāt | tasmai | cikitvān | rayim | dayasva // RV_1,68.6 //
hotā | ni-sattaḥ | manoḥ | apatye | saḥ | cit | nu | āsām | patiḥ | rayīṇām // RV_1,68.7 //
icchanta | retaḥ | mithaḥ | tanūṣu | sam | jānata | svaiḥ | dakṣaiḥ | amūrāḥ // RV_1,68.8 //
pituḥ | na | putrāḥ | kratum | juṣanta | śroṣan | ye | asya | śāsam | turāsaḥ // RV_1,68.9 //
vi | rāyaḥ | aurṇot | duraḥ | puru-kṣuḥ | pipeśa | nākam | stṛ-bhiḥ | damūnāḥ // RV_1,68.10 //
//12//.

-RV_1:5/13-
(RV_1,69)
śukraḥ | śuśukvān | uṣaḥ | na | jāraḥ | paprā | samīcī itisam-īcī | divaḥ | na | jyotiḥ // RV_1,69.1 //
pari | pra-jātaḥ | kratvā | babhūtha | bhuvaḥ | devānām | pitā | putraḥ | san // RV_1,69.2 //
vedhāḥ | adṛptaḥ | agniḥ | vi-janan | ūdhaḥ | na | gonām | svādma | pitūnām // RV_1,69.3 //
jane | na | śeva | āhūryaḥ | san | madhye | ni-sattaḥ | raṇvaḥ | duroṇe // RV_1,69.4 //
putraḥ | na | jātaḥ | raṇvaḥ | duroṇe | vājī | na | prītaḥ | viśaḥ | vi | tārīt // RV_1,69.5 //
viśaḥ | yat | ahve | nṛ-bhiḥ | sa-nīḷāḥ | agniḥ | deva-tvā | viśvāni | aśyāḥ // RV_1,69.6 //
nakiḥ | te | etā | vratā | minanti | nṛ-bhyaḥ | yat | ebhyaḥ | śruṣṭim | cakartha // RV_1,69.7 //
tat | tu | te | daṃsaḥ | yat | ahan | samānaiḥ | nṛ-bhiḥ | yat | yuktaḥ | viveḥ | rapāṃsi // RV_1,69.8 //
uṣaḥ | na | jāraḥ | vibhāvā | usraḥ | sañjñāta-rūpaḥ | ciketat | asmai // RV_1,69.9 //
tmanā | vahantaḥ | duraḥ | vi | ṛṇvan | navanta | viśve | svaḥ | dṛśīke // RV_1,69.10 //
//13//.

-RV_1:5/14-
(RV_1,70)
vanema | pūrvīḥ | aryaḥ | manīṣā | agniḥ | suśokaḥ | viśvāni | aśyāḥ // RV_1,70.1 //
ā | daivyāni | vratā | cikitvān | ā | mānuṣasya | janasya | janma // RV_1,70.2 //
garbhaḥ | yaḥ | apām | garbhaḥ | vanānām | garbhaḥ | ca | sthātām | garbhaḥ | carathām // RV_1,70.3 //
adrau | cit | asmai | antaḥ | duroṇe | viśām | na | viśvaḥ | amṛtaḥ | su-ādhīḥ // RV_1,70.4 //
saḥ | hi | kṣapāvān | agniḥ | rayīṇām | dāśat | yaḥ | asmai | aram | su-uktaiḥ // RV_1,70.5 //
etā | cikitvaḥ | bhūma | ni | pāhi | devānām | janma | martān | ca | vidvān // RV_1,70.6 //
vardhān | yam | pūrvīḥ | kṣapaḥ | vi-rūpāḥ | sthātuḥ | ca | ratham | ṛta-pravītam // RV_1,70.7 //
arādhi | hotā | svaḥ | ni-sattaḥ | kṛṇvan | viśvāni | apāṃsi | satyā // RV_1,70.8 //
goṣu | pra-śastim | vaneṣu | dhiṣe | bharanta | viśve | balim | svaḥ | naḥ // RV_1,70.9 //
vi | tvā | naraḥ | puru-trā | saparyan | pituḥ | na | jivreḥ | vi | vedī | bharanta // RV_1,70.10 //
sādhuḥ | na | gṛdhnuḥ | astāiva | śūraḥ | yātāiva | bhīmaḥ | tveṣaḥ | samat-su // RV_1,70.11 //
//14//.

-RV_1:5/15-
(RV_1,71)
upa | pra | jinvan | uśatīḥ | uśantam | patim | na | nityam | janayaḥ | sa-nīḷāḥ | svasāraḥ | śyāvīm | aruṣīm | ajuṣran | citram | ucchantīm | uṣasam | na | gāvaḥ // RV_1,71.1 //
vīḷu | cit | dṛḷhā | pitaraḥ | naḥ | ukthaiḥ | adrim | rujan | aṅgirasaḥ | raveṇa | cakruḥ | divaḥ | bṛhataḥ | gātum | asme iti | ahariti | svaḥ | vividuḥ | ketum | usrāḥ // RV_1,71.2 //
dadhan | ṛtam | dhanayan | asya | dhītim | āt | it | aryaḥ | dadhiṣvaḥ | vi-bhṛtrāḥ | atṛṣyantīḥ | apasaḥ | yanti | accha | devān | janma | prayasā | vardhayantīḥ // RV_1,71.3 //
mathīt | yat | īm | vi-bhṛtaḥ | mātariśvā | gṛhe--gṛhe | śyetaḥ | jenyaḥ | bhūt | ādīm | rājñe | na | sahīyase | sacā | san | ā | dūtyam | bhṛgavāṇaḥ | vivāya // RV_1,71.4 //
mahe | yat | pitre | īm | rasam | dive | kaḥ | ava | tsarat | pṛśanyaḥ | cikitvān | sṛjat | astā | dhṛṣatā | didyum | asmai | svāyām | devaḥ | duhitari | tviṣim | dhāt // RV_1,71.5 //
//15//.

-RV_1:5/16-
sve | ā | yaḥ | tubhyam | dame | ā | vi-bhāti | namaḥ | vā | dāśāt | uśataḥ | anu | dyūn | vardhaḥ | agne | vayaḥ | asya | dvi-barhāḥ | yāsat | rāyā | sa-ratham | yam | junāsi // RV_1,71.6 //
agnim | viśvāḥ | abhi | pṛkṣaḥ | sacante | samudram | na | sravataḥ | sapta | yahvīḥ | na | jāmibhiḥ | vi | cikite | vayaḥ | naḥ | vidāḥ | deveṣu | pra-matim | cikitvān // RV_1,71.7 //
ā | yat | iṣe | nṛ-patim | tejaḥ | ānaṭ | śuci | retaḥ | ni-siktam | dyauḥ | abhīke | agniḥ | śardham | anavadyam | yuvānam | su-ādhyam | janayat | sūdayat | ca // RV_1,71.8 //
manaḥ | na | yaḥ | adhvanaḥ | sadyaḥ | eti | ekaḥ | satrā | sūraḥ | vasvaḥ | īśe | rājānā | mitrāvaruṇā | supāṇī itisu-pāṇī | goṣu | priyam | amṛtam | rakṣamāṇā // RV_1,71.9 //
mā | naḥ | agne | sakhyā | pitryāṇi | pra | marṣiṣṭhāḥ | abhi | viduḥ | kaviḥ | san | nabhaḥ | na | rūpam | jarimā | mināti | purā | tasyāḥ | abhi-śasteḥ | adhi | ihi // RV_1,71.10 //
//16//.

-RV_1:5/17-
(RV_1,72)
ni | kāvyā | vedhasaḥ | śaśvataḥ | kaḥ | haste | dadhānaḥ | naryā | purūṇi | agniḥ | bhuvat | rayi-patiḥ | rayīṇām | satrā | cakrāṇaḥ | amṛtāni | viśvā // RV_1,72.1 //
asme iti | vatsam | pari | santam | na | vindan | icchantaḥ | viśve | amṛtāḥ | amūrāḥ | śrama-yuvaḥ | padavyaḥ | dhiyam-dhāḥ | tasthuḥ | pade | parame | cāru | agneḥ // RV_1,72.2 //
tisraḥ | yat | agne | śaradaḥ | tvām | it | śucim | ghṛtena | śucayaḥ | saparyān | nāmāni | cit | dadhire | yajñiyāni | asūdayanta | tanvaḥ | su-jātāḥ // RV_1,72.3 //
ā | rodasī iti | bṛhatī iti | vevidānāḥ | pra | rudriyā | jabhrire | yajñiyāsaḥ | vidat | martaḥ | nema-dhitā | cikitvān | agnim | pade | parame | tasthi-vāṃsam // RV_1,72.4 //
sam-jānānāḥ | upa | sīdan | abhi-jñu | patnī-vantaḥ | namasyam | namasyannitinamasyan | ririkvāṃsaḥ | tanvaḥ | kṛṇvata | svāḥ | sakhā | sakhyuḥ | n i-miṣi | rakṣamāṇāḥ // RV_1,72.5 //
//17//.

-RV_1:5/18-
triḥ | sapta | yat | guhyāni | tveiti | it | padā | avidan | ni-hitāḥ | yajñiyāsaḥ | tebhiḥ | rakṣante | amṛtam | sa-joṣāḥ | paśūn | ca | sthātṝn | caratham | ca | pāhi // RV_1,72.6 //
vidvān | agne | vayunāni | kṣitīnām | vi | ānuṣak | śurudhaḥ | jīvase | dhāḥ | antaḥ-vidvān | adhvanaḥ | deva-yānān | atandraḥ | dūtaḥ | abhavaḥ | haviḥ-vāṭ // RV_1,72.7 //
svu-ādhyaḥ | divaḥ | ā | sapta | yahvīḥ | rāyaḥ | duraḥ | vi | ṛta-jñāḥ | ajānan | vidat | gavyam | saramā | dṛḷham | ūrvam | yena | nu | kam | mānuṣī | bhojate | viṭ // RV_1,72.8 //
ā | ye | viśvā | su-apatyāni | tasthuḥ | kṛṇvānāsaḥ | amṛta-tvāya | gātum | mahnā | mahat-bhiḥ | pṛthivī | vi | tasthe | mātā | putraiḥ | aditiḥ | dhāyase | veḥ // RV_1,72.9 //
adhi | śriyam | ni | dadhuḥ | cārum | asmin | divaḥ | yat | akṣī iti | amṛtāḥ | akṛṇvan | adha | kṣaranti | sindhavaḥ | na | sṛṣṭāḥ | pra | nīcīḥ | agne | aruṣīḥ | ajānan // RV_1,72.10 //
//18//.

-RV_1:5/19-
(RV_1,73)
rayiḥ | na | yaḥ | pitṛ-vittaḥ | vayaḥ-dhāḥ | su-pranītiḥ | cikituṣaḥ | na | śāsuḥ | syona-śīḥ | atithiḥ | na | prīṇānaḥ | hotāiva | sadma | vidhataḥ | vi | tārīt // RV_1,73.1 //
devaḥ | na | yaḥ | savitā | satya-manmā | kratvā | ni-pāti | vṛjanāni | viśvā | puru-praśastaḥ | amatiḥ | na | satyaḥ | ātmāiva | śevaḥ | didhiṣāyyaḥ | bhūt // RV_1,73.2 //
devaḥ | na | yaḥ | pṛthivīm | viśva-dhāyāḥ | upa-kṣeti | hita-mitraḥ | na | rājā | puraḥ-sadaḥ | śarma-sadaḥ | na | vīrāḥ | anavadyā | patijuṣṭāiva | nārī // RV_1,73.3 //
tam | tvā | naraḥ | dame | ā | nityam | iddham | agne | sacanta | kṣitiṣu | dhruvāsu | adhi | dyumnam | ni | dadhuḥ | bhūri | asmin | bhava | viśva-āyuḥ | dharuṇaḥ | rayīṇām // RV_1,73.4 //
vi | pṛkṣaḥ | agne | magha-vānaḥ | aśyuḥ | vi | sūrayaḥ | dadataḥ | viśvam | āyuḥ | sanema | vājam | sam-itheṣu | aryaḥ | bhāgam | deveṣu | śravase | dadhānāḥ // RV_1,73.5 //
//19//.

-RV_1:5/20-
ṛtasya | hi | dhenavaḥ | vāvaśānāḥ | smat-ūdhnīḥ | pīpayanta | dyu-bhaktāḥ | parāvataḥ | su-matim | bhikṣamāṇāḥ | vi | sindhavaḥ | samayā | sasruḥ | adrim // RV_1,73.6 //
tve | agne | su-matim | bhikṣamāṇāḥ | divi | śravaḥ | dadhire | yajñiyāḥ | naktā | ca | cakruḥ | uṣasā | virūpeitivi-rūpe | kṛṣṇam | ca | varṇam | aruṇam | ca | sam | dhurit idhuḥ // RV_1,73.7 //
yān | rāye | martān | susūdaḥ | agne | te | syāma | magha-vānaḥ | vayam | ca | chāyāiva | viśvam | bhuvanam | sisakṣi | āpapri-vān | rodasī iti | antarikṣam // RV_1,73.8 //
arvat-bhiḥ | agne | arvataḥ | nṛbhiḥ | nṝn vīrair vīrān vanuyāmā tvotāḥ | īśānāsaḥ | pitṛ-vittasyar | yaḥ | vi | sūrayaḥ | śata-himāḥ | naḥ | aśyuḥ // RV_1,73.9 //
etā | te | agne | ucathāni | vedhaḥ | juṣṭāni | santu | manase | hṛde | ca | śakema | rāyaḥ | su-dhuraḥ | yamam | te | adhi | śravaḥ | deva-bhaktam | dadhānāḥ // RV_1,73.10 //
//20//.

-RV_1:5/21-
(RV_1,74)
upa-prayantaḥ | adhvaram | mantram | vocema | agnaye | āre | asme iti | ca | śṛṇvate // RV_1,74.1 //
yaḥ | snīhitīṣu | pūrvyaḥ | sam-jagmānāsu | kṛṣṭiṣu | arakṣat | dāśuṣe | gayam // RV_1,74.2 //
uta | bruvantu | jantavaḥ | ut | agniḥ | vṛtra-hā | ajani | dhanam-jayaḥ | raṇe--raṇe // RV_1,74.3 //
yasya | dūtaḥ | asi | kṣaye | veṣi | havyāni | vītaye | dasmat | kṛṇoṣi | adhvaram // RV_1,74.4 //
tam | it | su-havyam | aṅgiraḥ | su-devam | sahasaḥ | yaho iti | janāḥ | āhuḥ | su-barhiṣam // RV_1,74.5 //
//21//.

-RV_1:5/22-
ā | ca | vahāsi | tān | iha | devān | upa | pra-śastaye | havyā | su-candra | vītaye // RV_1,74.6 //
na | yoḥ | upabdiḥ | aśvyaḥ | śṛṇve | rathasya | kat | cana | yat | agne | yāsi | dūtyam // RV_1,74.7 //
tvāūtaḥ | vājī | ahrayaḥ | abhi | pūrvasmāt | aparaḥ | pra | dāśvān | agne | asthāt // RV_1,74.8 //
uta | dyu-mat | su-vīryam | bṛhat | agne | vivāsasi | devebhyaḥ | deva | dāśuṣe // RV_1,74.9 //
//22//.

-RV_1:5/23-
(RV_1,75)
juṣasva | saprathaḥ-tamam | vacaḥ | devapsaraḥ-tamam | havyā | juhvānaḥ | āsani // RV_1,75.1 //
atha | te | aṅgiraḥ-tama | agne | vedhaḥ-tama | priyam | vocema | brahma | sānasi // RV_1,75.2 //
kaḥ | te | jāmiḥ | janānām | agne | kaḥ | dāśu-adhvaraḥ | kaḥ | ha | kasmin | asi | śritaḥ // RV_1,75.3 //
tvam | jāmiḥ | janānām | agne | mitraḥ | asi | priyaḥ | sakhā | sakhi-bhyaḥ | īḍyaḥ // RV_1,75.4 //
yaja | naḥ | mitrāvaruṇā | yaja | devān | ṛtam | bṛhat | agne | yakṣi | svam | damam // RV_1,75.5 //
//23//.

-RV_1:5/24-
(RV_1,76)
kā | te | upa-itiḥ | manasaḥ | varāya | bhuvat | agne | śam-tamā | kā | manīṣā | kaḥ | vā | yajñaiḥ | pari | dakṣam | te | āpa | kena | vā | te | manasā | dāśema // RV_1,76.1 //
ā | ihi | agne | iha | hotā | ni | sīda | adabdhaḥ | su | puraḥ-etā | bhava | naḥ | avatām | tvā | rodasī iti | viśvaminve itiviśvam-inve | yaja | mahe | saumanasāya | devān // RV_1,76.2 //
pra | su | viśvān | rakṣasaḥ | dhakṣi | agne | bhava | yajñānām | abhiśasti-pāvā | atha | ā | vaha | soma-patim | hari-bhyām | ātithyam | asmai | cakṛma | su-dāvne // RV_1,76.3 //
prajāvatā | vacasā | vahniḥ | āsā | ā | ca | huve | ni | ca | satsi | iha | devaiḥ | veṣi | hotram | uta | potram | yajatra | bodhi | pra-yantaḥ | janitaḥ | vasūnām // RV_1,76.4 //
yathā | viprasya | manuṣaḥ | haviḥ-bhiḥ | devān | ayajaḥ | kavi-bhiḥ | kaviḥ | san | eva | hotariti | satya-tara | tvam | adya | agne | mandrayā | juhvā | yajasva // RV_1,76.5 //
//24//.

-RV_1:5/25-
(RV_1,77)
kathā | dāśema | agnaye | kā | asmai | deva-juṣṭā | ucyate | bhāmine | gīḥ | yaḥ | martyeṣu | amṛtaḥ | ṛta-vā | hotā | yajiṣṭhaḥ | it | kṛṇoti | devān // RV_1,77.1 //
yaḥ | adhvareṣu | śam-tamaḥ | ṛta-vā | hotā | tam | oṃ iti | namaḥ-bhiḥ | ā | kṛṇudhvam | agniḥ | yat | veḥ | martāya | devān | saḥ | ca | bodhāti | manasā | yajāti // RV_1,77.2 //
saḥ | hi | kratuḥ | saḥ | maryaḥ | saḥ | sādhuḥ | mitraḥ | na | bhūt | adbhutasya | rathīḥ | tam | medheṣu | prathamam | deva-yantīḥ | viśaḥ | upa | bruvate | dasmam | ārīḥ // RV_1,77.3 //
saḥ | naḥ | nṛṇām | nṛ-tamaḥ | riśādāḥ | agniḥ | giraḥ | avasā | vetu | dhītim | tanā | ca | ye | magha-vānaḥ | śaviṣṭhāḥ | vāja-prasūtāḥ | iṣayanta | manma // RV_1,77.4 //
eva | agniḥ | gotamebhiḥ | ṛta-vā | viprebhiḥ | astoṣṭa | jāta-vedāḥ | saḥ | eṣu | dyumnam | pīpayat | saḥ | vājam | saḥ | puṣṭim | yāti | joṣam | ā | cikitvān // RV_1,77.5 //
//25//.

-RV_1:5/26-
(RV_1,78)
abhi | tvā | gotamāḥ | girā | jāta-vedaḥ | vi-carṣaṇe | dyumnaiḥ | abhi | pra | nonumaḥ // RV_1,78.1 //
tam | oṃ iti | tvā | gotamaḥ | girā | rāyaḥ-kāmaḥ | duvasyati | dyumnaiḥ | abhi | pra | nonumaḥ // RV_1,78.2 //
tam | oṃ iti | tvā | vāja-sātamam | aṅgirasvat | havāmahe | dyumnaiḥ | abhi | pra | nonumaḥ // RV_1,78.3 //
tam | oṃ iti | tvā | vṛtrahan-tamam | yaḥ | dasyūn | ava-dhūnuṣe | dyumnaiḥ | abhi | pra | nonumaḥ // RV_1,78.4 //
avocāma | rahūgaṇāḥ | agnaye | madhu-mat | vacaḥ | dyumnaiḥ | abhi | pra | nonumaḥ // RV_1,78.5 //
//26//.

-RV_1:5/27-
(RV_1,79)
hiraṇya-keśaḥ | rajasaḥ | vi-sāre | ahiḥ | dhuniḥ | vātaḥ-iva | dhrajīmān | śuci-bhrājāḥ | uṣasaḥ | navedāḥ | yaśasvatīḥ | apasyuvaḥ | na | satyāḥ // RV_1,79.1 //
ā | te | su-parṇāḥ | aminanta | evaiḥ | kṛṣṇaḥ | nonāva | vṛṣabhaḥ | yadi | idam | śivābhiḥ | na | smayamānābhiḥ | ā | agāt | patanti | mihaḥ | stanayanti | abhṛā // RV_1,79.2 //
yat īm | ṛtasya | payasā | piyānaḥ | nayan | ṛtasya | pathi-bhiḥ | rajiṣṭhaiḥ | ayarmā | mitraḥ | varuṇaḥ | pari-jmā | tvacam | pṛñcanti | uparasya | yonau // RV_1,79.3 //
agne | vājasya | gomataḥ | īśānaḥ | sahasaḥ | yaho iti | asme iti | dhehi | jāta-vedaḥ | mahi | śravaḥ // RV_1,79.4 //
saḥ | idhānaḥ | vasuḥ | kaviḥ | agniḥ | īḷenyaḥ | girā | revat | asmabhyam | puru-aṇīka | dīdihi // RV_1,79.5 //
kṣapaḥ | rājan | uta | tmanā | agne | vastoḥ | uta | uṣasaḥ | saḥ | tigma-jambha | rakṣasaḥ | daha | prati // RV_1,79.6 //
//27//.

-RV_1:5/28-
ava | naḥ | agne | ūti-bhiḥ | gāyatrasya | pra-bharmaṇi | viśvāsu | dhīṣu | vandya // RV_1,79.7 //
ā | naḥ | agne | rayim | bhara | satrāsaham | vareṇyam | viśvāsu | pṛt-su | dustaram // RV_1,79.8 //
ā | naḥ | agne | su-cetunā | rayim | viśvāyu-poṣasam | mārḍīkam | dhehi | jīvase // RV_1,79.9 //
pra | pūtāḥ | tigma-śociṣe | vācaḥ | gotama | agnaye | bharasva | sumna-yuḥ | giraḥ // RV_1,79.10 //
yaḥ | naḥ | agne | abhi-dāsati | anti | dūre | padīṣṭa | saḥ | asmākam | it | vṛdhe | bhava // RV_1,79.11 //
sahasra-akṣaḥ | vi-carṣaṇiḥ | agniḥ | rakṣāṃsi | sedhati | hotā | gṛṇīte | ukthyaḥ // RV_1,79.12 //
//28//.

-RV_1:5/29-
(RV_1,80)
itthā | hi | some | it | made | brahmā | cakāra | vardhanam | śaviṣṭha | vajrin ojasā | pṛthivyāḥ | niḥ | śaśāḥ | ahim | arcan | anu | sva-rājyam // RV_1,80.1 //
saḥ | tvā | amadat | vṛṣā | madaḥ | somaḥ | śyena-ābhṛtaḥ | sutaḥ | yena | vṛtram | niḥ | at-bhyaḥ | jaghantha | vajrin | ojasā | arcan | anu | sva-rājyam // RV_1,80.2 //
pra | ihi | abhi | ihi | dhṛṣṇuhi | na | te | vajraḥ | ni | yaṃsate | indra | nṛmṇam | h i | te | śavaḥ | hanaḥ | vṛtram | jayāḥ | apaḥ | arcan | anu | sva-rājyam // RV_1,80.3 //
niḥ | indra | bhūmyāḥ | adhi | vṛtram | jaghantha | niḥ | divaḥ | sṛja | marutvatīḥ | ava | jīva-dhanyāḥ | imāḥ | apaḥ | arcan | anu | sva-rājyam // RV_1,80.4 //
indraḥ | vṛtrasya | dodhataḥ | sānum | vajreṇa | hīḷitaḥ | abhi-kramya | ava | ji ghnate | apaḥ | sarmāya | codayan | arcan | anu | sva-rājyam // RV_1,80.5 //
//29//.

-RV_1:5/30-
adhi | sānau | ni | jighnīate | vajreṇa | śata-parvaṇā | mandānaḥ | indraḥ | andhasaḥ | sakhi-bhyaḥ | gātum | icchati | arcan | anu | sva-rājyam // RV_1,80.6 //
indra | tubhyam | it | adri-vaḥ | anuttam | vajrin | vīryam | yat | ha | tyam | māy inam | mṛgam | tam | oṃ iti | tvam | māyayā | avadhīḥ | arcan | anu | sva-rājyam // RV_1,80.7 //
vi | te | vajrāsaḥ | asthiran | navatim | nāvyāḥ | anu | mahat | te | indra | vīryam | bāhvoḥ | te | balam | hitam | arcan | anu | sva-rājyam // RV_1,80.8 //
sahasram | sākam | arcata | pari | stobhata | viṃśatiḥ | śatā | enam | anu | anonavuḥ | indrāya | brahma | ut-yatam | arcan | anu | sva-rājyam // RV_1,80.9 //
indraḥ | vṛtrasya | taviṣīm | niḥ | ahan | sahasā | sahaḥ | mahat | tat | asya | paiṃsyam | vṛtram | jaghanvān | asṛjat | arcan | anu | sva-rājyam // RV_1,80.10 //
//30//.

-RV_1:5/31-
ime | cit | tava | manyave | vepeteiti | bhiyasā | mahī | yat | indra | vajrin | ojasā | vṛtram | marutvān | avadhīḥ | arcan | anu | sva-rājyam // RV_1,80.11 //
na | vepasā | na | tanyatā | indram | vṛtraḥ | vi | bībhayat | abhi | enam | vajraḥ | āyasaḥ | sahasra-bhṛṣṭiḥ | āyāta | arcan | anu | sva-rājyam // RV_1,80.12 //
yat | vṛtram | tava | ca | aśanim | vajreṇa | sam-ayodhayaḥ | ahim | indra | jighāṃsataḥ | divi | te | badbadhe | śavaḥ | arcan | anu | sva-rājyam // RV_1,80.13 //
abhi-stane | te | adri-vaḥ | yat | sthāḥ | jagat | ca | rejate | tvaṣṭā | cit | tava | manyave | indra | vevijyate | bhiyā | arcan | anu | sva-rājyam // RV_1,80.14 //
nahi | nu | yāt | adhi-imasi | indram | kaḥ | vīryā | paraḥ | tasmin | nṛmṇam | uta | kratum | devāḥ | ojāṃsi | sam | dadhuḥ | arcan | anu | sva-rājyam // RV_1,80.15 //
yām | atharvā | manuḥ | pitā | dadhyaṅ | dhiyam | atnata | tasmin | brahmāṇi | pūrva-thā | indre | ukthā | sam | agmata | arcan | anu | sva-rājyam // RV_1,80.16 //
//31//.




-RV_1:6/1-
(RV_1,81)
indraḥ | madāya | vavṛdhe | śavase | vṛtra-hā | nṛ-bhiḥ | tam | it | mahat-su | ājiṣu | uta | īm | arbhe | havāmahe | saḥ | vājeṣu | pra | naḥ | aviṣat // RV_1,81.1 //
asi | hi | vīra | senyaḥ | asi | bhūri | parādadiḥ | asi | dabhrasya | cit | vṛdhaḥ | yajamānāya | śikṣasi | sunvate | bhūri | te | vasu // RV_1,81.2 //
yat | ut-īrate | ājayaḥ | dhṛṣṇave | dhīyate | dhanā | yukṣva | mada-cyutā | harī iti | kam | hanaḥ | kam | vasau | dadhaḥ | asmān | indra | vasau | dadhaḥ // RV_1,81.3 //
kratvā | mahān | anu-svadham | bhīmaḥ | ā | vavṛdhe | śavaḥ | śriye | ṛṣvaḥ | upākayoḥ | ni | śiprī | hari-vān | dadhe | hastayoḥ | vajram | āyasam // RV_1,81.4 //
ā | paprau | pārthivam | rajaḥ | badbadhe | rocanā | divi | na | tvāvān | indra | kaḥ | cana | na | jātaḥ | na | janiṣyate | ati | viśvam | vavakṣitha // RV_1,81.5 //
//1//.

-RV_1:6/2-
yaḥ | aryaḥ | marta-bhojanam | parādadāti | dāśuṣe | indraḥ | asmabhyam | śikṣatu | vi | bhaja | bhūri | te | vasu | bhakṣīya | tava | rādhasaḥ // RV_1,81.6 //
made--made | hi | naḥ | dadiḥ | yūthā | gavām | ṛju-kratuḥ | sam | gṛbhāya | puru | śatā | ubhayāhastyā | vasu | śiśīhi | rāyaḥ | ā | bhara // RV_1,81.7 //
mādayasva | sute | sacā | śavase | śūra | rādhase | vidma | hi | tvā | puru-vasum | upa | kāmān | sasṛjmahe | atha | naḥ | avitā | bhava // RV_1,81.8 //
ete | te | indra | jantavaḥ | viśvam | puṣyanti | vāryam | antaḥ | hi | khyaḥ | janānām | aryaḥ | vedaḥ | adāśuṣām | teṣām | naḥ | vedaḥ | ā | bhara // RV_1,81.9 //
//2//.

-RV_1:6/3-
(RV_1,82)
upo iti | su | śṛṇuhi | giraḥ | magha-van | mā | atathāḥ-iva | yadā | naḥ | sūnṛtāvataḥ | karaḥ | āt | arthayāse | it | yoja | nu | indra | te | harī iti // RV_1,82.1 //
akṣan | amīmadanta | hi | ava | priyāḥ | adhūṣata | astoṣata | sva-bhānavaḥ | viprāḥ | naviṣṭhayā | matī | yoja | nu | indra | te | harī iti // RV_1,82.2 //
su-sandṛśam | tvā | vayam | magha-van | vandiṣīmahi | pra | nūnam | pūrṇa-vandhuraḥ | stutaḥ | yāhi | vaśān | anu | yoja | nu | indra | te | harī iti // RV_1,82.3 //
saḥ | gha | tam | vṛṣaṇam | ratham | adhi | tiṣṭhāti | govidam | yaḥ | pātram | hāri-yojanam | pūrṇam | indra | ciketati | yoja | nu | indra | te | harī iti // RV_1,82.4 //
yuktaḥ | te | astu | dakṣiṇaḥ | uta | savyaḥ | śatakrato itiśata-krato | tena | jāyām | upa | priyām | mandānaḥ | yāhi | andhasaḥ | yoja | nu | indra | te | harī iti // RV_1,82.5 //
yunajmi | te | brahmaṇā | keśinā | harī iti | upa | pra | yāhi | dadhiṣe | gabhastyoḥ | ut | tvā | sutāsaḥ | rabhasāḥ | amandiṣuḥ | pūṣaṇ-vān | vajrin | sam | oṃ iti | patnyā | amadaḥ // RV_1,82.6 //
//3//.

-RV_1:6/4-
(RV_1,83)
aśva-vati | prathamaḥ | goṣu | gacchati | supra-āvīḥ | indra | martyaḥ | tava | ūti-bhiḥ | tam | it | pṛṇakṣi | vasunā | bhavīyasā | sindhum | āpaḥ | yathā | abhitaḥ | vi-cetasaḥ // RV_1,83.1 //
āpaḥ | na | devīḥ | upa | yanti | hotriyam | avaḥ | paśyanti | vi-tatam | yathā | rajaḥ | prācaiḥ | devāsaḥ | pra | nayanti | deva-yum | brahma-priyam | joṣayante | varāḥ-iva // RV_1,83.2 //
adhi | dvayoḥ | adadhāḥ | ukthyam | vacaḥ | yata-srucā | mithunā | yā | saparyataḥ | asam-yattaḥ | vrate | te | kṣeti | puṣyati | bhadrā | śaktiḥ | yajamānāya | sunvate // RV_1,83.3 //
āt | aṅgirāḥ | prathamam | dadhire | vayaḥ | iddha-agnayaḥ | śamyā | ye | su-kṛtyayā | sarvam | paṇeḥ | sam | avindanta | bhojanam | aśva-vantam | go--mantam | ā | paśum | naraḥ // RV_1,83.4 //
yajñaiḥ | atharvā | prathamaḥ | pathaḥ | tate | tataḥ | sūryaḥ | vrata-pāḥ | venaḥ | ā | ajani | ā | gāḥ | ājat | uśanā | kavyaḥ | sacā | yamasya | jātam | amṛtam | yajāmahe // RV_1,83.5 //
barhiḥ | vā | yat | su-apatyāya | vṛjyate | arkaḥ | vā | ślokam | āghoṣate | divi | grāvā | yatra | vadati | kāruḥ | ukthyaḥ | tasya | it | indraḥ | abhi-pitveṣu | raṇyati // RV_1,83.6 //
//4//.

-RV_1:6/5-
(RV_1,84)
asāvi | somaḥ | indra | te | śaviṣṭha | dhṛṣṇo iti | ā | gahi | ā | tvā | pṛṇaktu | indriyam | rajaḥ | sūryaḥ | na | raśmi-bhiḥ // RV_1,84.1 //
indram | it | harī | vahataḥ | apratidhṛṣṭa-śavasam | ṛṣīṇām | ca | stutīḥ | upa | yajñam | ca | mānuṣāṇām // RV_1,84.2 //
ā | tiṣṭha | vṛtra-han | ratham | yuktā | te | brahmaṇā | harī
iti | arvācīnam | su | te | manaḥ | grāvā | kṛṇotu | vagnunā // RV_1,84.3 //
imam | indra | sutam | piba | jyeṣṭham | amartyam | madam | śukrasya | tvā | abhi | akṣaran | dhārāḥ | ṛtasya | sādane // RV_1,84.4 //
indrāya | nūnam | arcata | ukthāni | ca | bravītana | sutāḥ | amatsuḥ | indavaḥ | jyeṣṭham | namasyata | sahaḥ // RV_1,84.5 //
//5//.

-RV_1:6/6-
nakiḥ | tvat | rathītaraḥ | harī | yat | indra | yacchase | nakiḥ | tvā | anu | majmanā | nakiḥ | su-aśvaḥ | ānaśe // RV_1,84.6 //
yaḥ | ekaḥ | it | vi-dayate | vasu | martāya | dāśuṣe | īśānaḥ | aprati-skutaḥ | indraḥ | aṅga // RV_1,84.7 //
kadā | martam | arādhasam | padā | kṣumpam-iva | sphurat | kadā | naḥ | śuśravat | giraḥ | indraḥ | aṅga // RV_1,84.8 //
yaḥ | cit | hi | tvā | bahu-bhyaḥ | ā | suta-vān | āvivāsati | ugram | tat | patyate | śavaḥ | indraḥ | aṅga // RV_1,84.9 //
svādoḥ | itthā | viṣu-vataḥ | madhvaḥ | pibanti | gauryaḥ | yāḥ | indreṇa | sa-yāvarīḥ | vṛṣṇā | madanti | śobhase | vasvīḥ | anu | sva-rājyam // RV_1,84.10 //
//6//.

-RV_1:6/7-
tāḥ | asya | pṛśana-yuvaḥ | somam | śrīṇanti | pṛśnayaḥ | priyāḥ | indrasya | dhenavaḥ | vajram | hinvanti | sāyakam | vasvīḥ | anu | sva-rājyam // RV_1,84.11 //
tāḥ | asya | namasā | sahaḥ | saparyanti | pra-cetasaḥ | vratāni | asya | saścire | purūṇi | pūrva-cittaye | vasvīḥ | anu | sva-rājyam // RV_1,84.12 //
indraḥ | dadhīcaḥ | astha-bhiḥ | vṛtrāṇi | aprati-skutaḥ | jaghāna | navatīḥ | nava // RV_1,84.13 //
icchan | aśvasya | yat | śiraḥ | parvateṣu | apa-śritam | tat | vidat | śaryaṇāvati // RV_1,84.14 //
atra | aha | goḥ | amanvata | nāma | tvaṣṭuḥ | apīcyam | itthā | candramasaḥ | gṛhe // RV_1,84.15 //
//7//.

-RV_1:6/8-
kaḥ | adya | yuṅkte | dhuri | gāḥ | ṛtasya | śimī-vataḥ | bhāminaḥ | duḥ-hṛṇāyūn | āsan-iṣūn | hatsu-asaḥ | maya-bhūn | yaḥ | eṣām | bhṛtyām | ṛṇadhat | saḥ | jīvāt // RV_1,84.16 //
kaḥ | īṣate | tujyate | kaḥ | bibhāya | kaḥ | maṃsate | santam | indram | kaḥ | anti | kaḥ | tokāya | kaḥ | ibhāya | uta | rāye | adhi | bravat | tanve | kaḥ | janāya // RV_1,84.17 //
kaḥ | agnim | īṭe | haviṣā | ghṛtena | srucā | yajātai | ṛtu-bhiḥ | dhruvebhiḥ | kasmai | devāḥ | ā | vahān | āśu | homa | kaḥ | maṃsate | vīti-hotraḥ | su-devaḥ // RV_1,84.18 //
tvam | aṅga | pra | śaṃsiṣaḥ | devaḥ | śaviṣṭha | martyam | na | tvat | anyaḥ | magha-van | asti | marḍitā | indra | bravīmi | te | vacaḥ // RV_1,84.19 //
mā | te | rādhāṃsi | mā | te | ūtayaḥ | vaso iti | asmān | kadā | cana | dabhan | viśvā | ca | naḥ | upa-mimīhi | mānuṣa | vasūn i | carṣaṇi-bhyaḥ | ā // RV_1,84.20 //
//8//.

-RV_1:6/9-
(RV_1,85)
pra | ye | śumbhante | janayaḥ | na | saptayaḥ | yāman | rudrasya | sūnavaḥ | su-daṃsasaḥ | rodasī | hi | marutaḥ | cakrire | vṛdhe | madanti | vīrāḥ | vidatheṣu | ghṛṣvayaḥ // RV_1,85.1 //
te | ukṣitāsaḥ | mahimānam | āśata | divi | rudrāsaḥ | adhi | cakrire | sadaḥ | arcantaḥ | arkam | janayantaḥ | indriyam | adhi | śriyaḥ | dadhire | pṛśni-mātaraḥ // RV_1,85.2 //
go--mātaraḥ | yat | śubhayante | añji-bhiḥ | tanūṣu | śubhrāḥ | dadhire | virukmataḥ | bādhante | viśvam | abhi-mātinam | apa | vartmāni | eṣām | anu | rīyate | ghṛtam // RV_1,85.3 //
vi | ye | bhrājante | su-makhāsaḥ | ṛṣṭi-bhiḥ | pra-cyavayantaḥ | acyutā | cit | ojasā | manaḥ-juvaḥ | yat | marutaḥ | ratheṣu | ā | vṛṣa-vrātāsaḥ | pṛṣatīḥ | ayugdhvam // RV_1,85.4 //
pra | yat | ratheṣu | pṛṣatīḥ | ayugdhvam | vāje | adrim | marutaḥ | raṃhayantaḥ | uta | aruṣasya | vi | syanti | dhārāḥ | carma-iva | uda-bhiḥ | vi | undanti | bhūma // RV_1,85.5 //
ā | vaḥ | vahantu | saptayaḥ | raghu-syadaḥ | raghu-patvānaḥ | pra | jigāta | bāhu-bhiḥ | sīdatā | barhiḥ | uru | vaḥ | sadaḥ | kṛtam | mādayadhvam | marutaḥ | madhvaḥ | andhasaḥ // RV_1,85.6 //
//9//.

-RV_1:6/10-
te | avardhanta | sva-tavasaḥ | mahi-tvanā | ā | nākam | tasthuḥ | uru | cakrire | sadaḥ | viṣṇuḥ | yat | ha | āvat | vṛṣaṇam | mada-cyutam | vayaḥ | na | sdan | adhi | barhiṣi | priye // RV_1,85.7 //
śūrāḥ-iva | it | yuyudhayah | na | jagmayaḥ | śravasyavaḥ | na | pṛtanāsu | yetire | bhayante | viśvā | bhuvanā | marut-bhyaḥ | rājānaḥ-iva | tveṣa-sandṛśaḥ | naraḥ // RV_1,85.8 //
tvaṣṭā | yat | vajram | su-kṛtam | hiraṇyayam | sahasra-bhṛṣṭim | su-apāḥ | avartayat | dhatte | indraḥ | nari | apāṃsi | kartave | ahan | vṛtram | niḥ | apām | aubjat | arṇavam // RV_1,85.9 //
ūrdhvam | nunudre | avatam | te | ojasā | dādṛhāṇam | cit | bibhiduḥ | vi | parvatam | dhamantaḥ | vāṇam | marutaḥ | su-dānavah | made | somasya | raṇyāni | cakrire // RV_1,85.10 //
jihmam | nunudre | avatam | tayā | diśā | asiñcan | utsam | gotamāya | tṛṣṇa-je | ā | gacchanti | īm | avasā | citra-bhānavaḥ | kāmam | viprasya | tarpayanta | dhāma-bhiḥ // RV_1,85.11 //
yā | vaḥ | śarma | śaśamānāya | santi | tri-dhātūni | dāśuṣe | yacchata | adhi | asmabhyam | tāni | marutaḥ | vi | yanta | rayim | naḥ | dhatta | vṛṣaṇaḥ | su-vīram // RV_1,85.12 //
//10//.

-RV_1:6/11-
(RV_1,86)
marutaḥ | yasya | hi | kṣaye | pātha | divaḥ | vi-mahasaḥ | saḥ | su-gopātamaḥ | janaḥ // RV_1,86.1 //
yajñaiḥ | vā | yajña-vāhasaḥ | viprasya | vā | matīnām | marutaḥ | śṛṇuta | havam // RV_1,86.2 //
uta | vā | yasya | vājinaḥ | anu | vipram | atakṣata | saḥ | gantā | go--mati | vraje // RV_1,86.3 //
asya | vīrasya | barhiṣi | sutaḥ | somaḥ | diviṣṭiṣu | uktham | madaḥ | ca | śasyate // RV_1,86.4 //
asya | śroṣantu | ā | bhuvaḥ | viśvāḥ | yaḥ | carṣaṇīḥ | abhi | sūram | cit | sasruṣīḥ | iṣaḥ // RV_1,86.5 //
//11//.

-RV_1:6/12-
pūrvībhiḥ | hi | dadāśima | śarat-bhiḥ | marutaḥ | vayam | avaḥ-bhiḥ | carṣaṇīnām // RV_1,86.6 //
su-bhagaḥ | saḥ | pra-yajyavaḥ | marutaḥ | astu | martyaḥ | yasya | prayāṃsi | parṣatha // RV_1,86.7 //
śaśamānasya | vā | naraḥ | svedasya | satya-śavasaḥ | vida | kāmasya | venataḥ // RV_1,86.8 //
yūyam | tat | satya-śavasaḥ | āviḥ | karta | mahi-tvanā | vidhyata | vi-dyutā | rakṣaḥ // RV_1,86.9 //
gūhata | guhyam | tamaḥ | vi | yāta | viśvam | atriṇam | jyotiḥ | karta | yat | uśmas i // RV_1,86.10 //
//12//.

-RV_1:6/13-
(RV_1,87)
pra-tvakṣasaḥ | pra-tavasaḥ | vi-rapśinaḥ | anānatāḥ | avithurāḥ | ṛjīṣ iṇaḥ | juṣṭa-tamāsaḥ | nṛ-tamāsaḥ | añji-bhiḥ | vi | ānajre | ke | cit | usrāivastṛbhiḥ // RV_1,87.1 //
upa-hvareṣu | yat | acidhvam | yayim | vayaḥ-iva | marutaḥ | kena | cit | pathā | ścotanti | kośāḥ | upa | vaḥ | ratheṣu | ā | ghṛtam | ukṣata | madhu-varṇam | arcate // RV_1,87.2 //
pra | eṣām | ajmeṣu | vithurāiva | rejate | bhūmiḥ | yāmeṣu | yat | ha | yuñjate | śubhe | te | krīḷayaḥ | dhunayaḥ | bhrājat-ṛṣṭayaḥ | svayam | mahi-tvam | panayanta | dhūtayaḥ // RV_1,87.3 //
saḥ | hi | sva-sṛt | pṛṣat-aśvaḥ | yuvā | gaṇaḥ | ayā | īśānaḥ | taviṣī-bhiḥ | āv ṛtaḥ | asi | satyaḥ | ṛṇa-yāvā | anedyaḥ | asyāḥ | dhiyaḥ | pra-avitā | atha | vṛṣā | gaṇaḥ // RV_1,87.4 //
pituḥ | pratnasya | janmanā | vadāmasi | somasya | jihvā | pra | jigāti | cakṣasā | yat | īm | indram | śami | ṛkvāṇaḥ | āśata | āt | it | nāmāni | yajñiyāni | dadhire // RV_1,87.5 //
śriyase | kam | bhānu-bhiḥ | sam | mimikṣire | te | raśmi-bhiḥ | te | ṛkva-bhiḥ | su-khādayaḥ | te | vāśī-mantaḥ | iṣmiṇaḥ | abhīravaḥ | vidre | priyasya | mārutasya | dhāmnaḥ // RV_1,87.6 //
//13//.

-RV_1:6/14-
(RV_1,88)
ā | vidyunmat-bhiḥ | marutaḥ | su-arkaiḥ | rathebhiḥ | yāta | ṛṣṭimat-bhiḥ | aśva-parṇaiḥ | ā | varṣiṣṭhayā | naḥ | iṣā | vayaḥ | na | paptata | su-māyāḥ // RV_1,88.1 //
te | aruṇebhiḥ | varam | ā | piśaṅgaiḥ | śubhe | kam | yānti | rathatūḥ-bhiḥ | aśvaiḥ | rukmaḥ | na | citraḥ | svadhiti-vān | pavyā | rathasya | jaṅghananta | bhūma // RV_1,88.2 //
śriye | kam | vaḥ | adhi | tanūṣu | vāśīḥ | medhā | vanā | na | kṛṇavante | ūrdhvā | yuṣmabhyam | kam | marutaḥ | su-jātāḥ | tuvi-dyumnāsaḥ | dhanayante | adrim // RV_1,88.3 //
ahāni | gṛdhrāḥ | pari | ā | vaḥ | ā | aguḥ | imām | dhiyam | vārkāryām | ca | devīm | brahma | kṛṇvantaḥ | gotamāsaḥ | arkaiḥ | ūrdhvam | nunudre | utsa-dhim | pibadhyai // RV_1,88.4 //
etat | tyat | na | yojanam | aceti | sasvaḥ | ha | yat | marutaḥ | gotamaḥ | vaḥ | paśyan | hiraṇya-cakrān | ayaḥ-daṃṣṭrān | vi-dhāvataḥ | varāhūn // RV_1,88.5 //
eṣā | syā | vaḥ | marutaḥ | anu-bhartrī | prati | stobhati | vāghataḥ | na | vāṇī | astobhayat | vṛthā | āsām | anu | svadhām | gabhastyoḥ // RV_1,88.6 //
//14//.

-RV_1:6/15-
(RV_1,89)
ā | naḥ | bhadrāḥ | kratavaḥ | yantu | viśvataḥ | adabdhāsaḥ | apari-itāsaḥ | ut-bhidaḥ | devāḥ | naḥ | yathā | sadam | it | vṛdhe | asan | apra-āyuvaḥ | rakṣitāraḥ | dive--dive // RV_1,89.1 //
devānām | bhadrā | su-matiḥ | ṛju-yatām | devānām | rātiḥ | abhi | naḥ | ni | vartatām | devānām | sakhyam | upa | sedima | vayam | devāḥ | naḥ | āyuḥ | pra | tirantu | jīvase // RV_1,89.2 //
tān | pūrvayā | ni-vidā | hūmahe | vayam | bhagam | mitram | aditim | dakṣam | asridham | aryamaṇam | varuṇam | somam | aśvinā | sarasvatī | naḥ | su-bhagā | mayaḥ | karat // RV_1,89.3 //
tat | naḥ | vātaḥ | mayaḥ-bhu | vātu | bheṣajam | tat | mātā | pṛthivī | tat | pitā | dyauḥ | tat | grāvāṇaḥ | soma-sutaḥ | mayaḥ-bhuvaḥ | tat | aśvinā | śṛṇutam | dhiṣṇyā | yuvam // RV_1,89.4 //
tam | īśānam | jagataḥ | tasthuṣaḥ | patim | dhiyam-jinvam | avase | hūmahe | vayam | pūṣā | naḥ | yathā | vedasam | asat | vṛdhe | rakṣitā | pāyuḥ | adabdhaḥ | svastaye // RV_1,89.5 //
//15//.

-RV_1:6/16-
svasti | naḥ | indraḥ | vṛddha-śravāḥ | svasti | naḥ | pūṣā | viśva-vedāḥ | svasti | naḥ | tārkṣyaḥ | ariṣṭa-nemiḥ | svasti | naḥ | bṛhaspatiḥ | dadhātu // RV_1,89.6 //
pṛṣat-aśvāḥ | marutaḥ | pṛśni-mātaraḥ | śubham-yāvānaḥ | vidatheṣu | jagmayaḥ | agni-jihvāḥ | manavaḥ | sūra-cakṣasaḥ | viśve | naḥ | devāḥ | avasā | ā | gaman | iha // RV_1,89.7 //
bhadram | karṇebhiḥ | śṛṇuyāma | devāḥ | bhadram | paśyema | akṣa-bhiḥ | yajatrāḥ | sth iraiḥ | aṅgaiḥ | tustu-vāṃsaḥ | tanūbhiḥ | vi | aśema | deva-hitam | yat | āyuḥ // RV_1,89.8 //
śatam | it | nu | śaradaḥ | anti | devāḥ | yatra | naḥ | cakra | jarasam | tanūnām | putrāsaḥ | yatra | pitaraḥ | bhavanti | mā | naḥ | madhyā | ririṣata | āyuḥ | gantoḥ // RV_1,89.9 //
aditiḥ | dyauḥ | aditiḥ | antarikṣam | aditiḥ | mātā | saḥ | pitā | saḥ | putraḥ | viśve | devāḥ | aditiḥ | pañca | janāḥ | aditiḥ | jātam | aditiḥ | jani-tvam // RV_1,89.10 //
//16//.

-RV_1:6/17-
(RV_1,90)
ṛju-nītī | naḥ | varuṇaḥ | mitraḥ | nayatu | vidvān | aryamā | devaiḥ | sa-joṣāḥ // RV_1,90.1 //
te | hi | vasvaḥ | vasavānāḥ | te | apra-mūrāḥ | mahaḥ-bhiḥ | vratā | rakṣante | viśvāhā // RV_1,90.2 //
te | asmabhyam | śarma | yaṃsan | amṛtāḥ | martyebhyaḥ | bādhamānāḥ | apa | dviṣaḥ // RV_1,90.3 //
vi | naḥ | pathaḥ | suvitāya | ciyantu | indraḥ | marutaḥ | pūṣā | bhagaḥ | vandyāsaḥ // RV_1,90.4 //
uta | naḥ | dhiyaḥ | go--agrāḥ | pūṣan | viṣṇo uti | eva-yāvaḥ | karta | naḥ | svasti-mataḥ // RV_1,90.5 //
//17//.

-RV_1:6/18-
madhu | vātāḥ | ṛtayate | madhu | kṣaranti | sindhavaḥ | mādhvīḥ | naḥ | santu | oṣadhīḥ // RV_1,90.6 //
madhu | naktam | uta | uṣasaḥ | madhu-mat | pārthivam | rajaḥ | madhu | dyauḥ | astu | naḥ | pitā // RV_1,90.7 //
madhu-mān | naḥ | vanaspatiḥ | madhu-mān | astu | sūryaḥ | mādhvīḥ | gāvaḥ | bhavantu | naḥ // RV_1,90.8 //
śam | naḥ | mitraḥ | śam | varuṇaḥ | śam | naḥ | bhavatu | aryamā | śam | naḥ | indraḥ | bṛhaspatiḥ | śam | naḥ | viṣṇuḥ | uru-kramaḥ // RV_1,90.9 //
//18//.

-RV_1:6/19-
(RV_1,91)
tvam | soma | pra | cikitaḥ | manīṣā | tvam | rajiṣṭham | anu | neṣi | panthām | tava | pra-nītī | pitaraḥ | naḥ | indo iti | deveṣu | ratnam | abhajanta | dhīrāḥ // RV_1,91.1 //
tvam | soma | kratu-bhiḥ | su-kratuḥ | bhūḥ | tvam | dakṣaiḥ | su-dakṣaḥ | viśva-vedāḥ | tvam | vṛṣā | vṛṣa-tvebhiḥ | mahi-tvā | dyumnebhiḥ | dyumnī | abhavaḥ | nṛ-cakṣāḥ // RV_1,91.2 //
rājñaḥ | nu | te | varuṇasya | vratāni | bṛhat | gabhīram | tava | soma | dhāma | śuciḥ | tvam | asi | priyaḥ | na | mitraḥ | dakṣāyyaḥ | aryamāiva | asi | soma // RV_1,91.3 //
yā | te | dhāmāni | divi | yā | pṛthivyām | yā | parvateṣu | oṣadhīṣu | ap-su | tebhiḥ | naḥ | viśvaiḥ | su-manāḥ | aheḷan | rājan | soma | prati | havyā | gṛbhāya // RV_1,91.4 //
tvam | soma | asi | sat-patiḥ | tvam | rājā | uta | vṛtra-hā | tvam | bhadraḥ | asi | kratuḥ // RV_1,91.5 //
//19//.

-RV_1:6/20-
tvam | ca | soma | naḥ | vaśaḥ | jīvātum | na | marāmahe | priya-stotraḥ | vanaspatiḥ // RV_1,91.6 //
tvam | soma | mahe | bhagam | tvam | yūne | ṛta-yate | dakṣam | dadhāsi | jīvase // RV_1,91.7 //
tvam | naḥ | soma | viśvataḥ | rakṣa | rājan | agha-yataḥ | na | riṣyet | tvāvataḥ | sakhā // RV_1,91.8 //
soma | yāḥ | te | mayaḥ-bhuvaḥ | ūtayaḥ | santi | dāśuṣe | tābhiḥ | naḥ | avitā | bhava // RV_1,91.9 //
imam | yajñam | idam | vacaḥ | jujuṣāṇaḥ | upa-āgahi | soma | tvam | naḥ | vṛdhe | bhava // RV_1,91.10 //
//20//.

-RV_1:6/21-
soma | gīḥ-bhiḥ | tvā | vayam | vardhayāmaḥ | vacaḥ-vidaḥ | su-mṛḷīkaḥ | naḥ | ā | viśa // RV_1,91.11 //
gaya-sphānaḥ | amīva-hā | vasu-vit | puṣṭi-vardhanaḥ | su-mitraḥ | soma | naḥ | bhava // RV_1,91.12 //
soma | rarandhi | naḥ | hṛdi | gāvaḥ | na | yavaseṣu | ā | maryaḥ-iva sve | okye // RV_1,91.13 //
yaḥ | soma | sakhye | tava | raraṇat | deva | martyaḥ | tam | dakṣaḥ | sacate | kavi ḥ // RV_1,91.14 //
uruṣya | ṇaḥ | abhi-śasteḥ | soma | ni | pāhi | aṃhasaḥ | sakhā | su-śevaḥ | edhi | naḥ // RV_1,91.15 //
//21//.

-RV_1:6/22-
ā | pyāyasva | sam | etu | te | viśvataḥ | soma | vṛṣṇyam | bhava | vājasya | sam-gathe // RV_1,91.16 //
ā | pyāyāasva | madin-tama | soma | viśvebhiḥ | aṃśu-bhiḥ | bhava | naḥ | suśravaḥ-tamaḥ | sakhā | vṛdhe // RV_1,91.17 //
sam | te | payāṃsi | sam | oṃ iti | yantu | vājāḥ | sam | vṛṣṇyāni | abhimāti-sahaḥ | āpyāyamānaḥ | amṛtāya | soma | divi | śravāṃsi | ut-tamāni | dhiṣva // RV_1,91.18 //
yā | te | dhāmāni | haviṣā | yajanti | tā | te | viśvā | pari-bhūḥ | astu | yajñam | gaya-sphānaḥ | pra-taraṇaḥ | su-vīraḥ | avīra-hā | pra | cara | soma | duryān // RV_1,91.19 //
somaḥ | dhenum | somaḥ | arvantam | āśum | somaḥ | vīram | karmaṇyam | dadāti | sadanyam | vidathyam | sabheyam | pitṛ-śravaṇam | yaḥ | dadāśat | asmai // RV_1,91.20 //
//22//.

-RV_1:6/23-
aṣāhvam | yut-su | pṛtanāsu | paprim | svaḥ-sām | apsām | vṛjanasya | gopām | bhareṣu-jām | su-kṣitim | su-śravasam | jayantam | tvām | anu | madema | soma // RV_1,91.21 //
tvam | imāḥ | oṣadhīḥ | soma | viśvāḥ | tvam | apaḥ | ajanayaḥ | tvam | gāḥ | tvam | ā | tatantha | uru | antarikṣam | tvam | jyotiṣā | vi | tamaḥ | vavartha // RV_1,91.22 //
devena | naḥ | manasā | deva | soma | rāyaḥ | bhāgam | sahasāvan | abhi | yudhya | mā | tvā | tanat | īśiṣe | vīryasya | ubhayebhyaḥ | pra | cikitsa | go--iṣṭau // RV_1,91.23 //
//23//.

-RV_1:6/24-
(RV_1,92)
etāḥ | oṃ iti | tyāḥ | uṣasaḥ | ketum | akrata | pūrve | ardhe | rajasaḥ | bhānum | añjate | niḥ-kṛṇvānāḥ | āyudhāni-iva | dhṛṣṇavaḥ | prati | gāvaḥ | aruṣīḥ | yanti | mātaraḥ // RV_1,92.1 //
ut | apaptan | aruṇāḥ | bhānavaḥ | vṛthā | su-āyujaḥ | aruṣīḥ | gāḥ | ayukṣata | akran | uṣasaḥ | vayunāni | pūrvathā | ruśantam | bhānum | aruṣīḥ | aśiśrayuḥ // RV_1,92.2 //
arcanti | nārīḥ | apasaḥ | na | viṣṭi-bhiḥ | samānena | yojanena | ā | parāvataḥ | iṣam | vahantīḥ | su-kṛte | su-dānave | viśvā | it | aha | yajamānāya | sunvate // RV_1,92.3 //
adhi | peśāṃsi | vapate | nṛtūḥ-iva | apa | ūrṇute | vakṣaḥ | usrāiva barjaham | jyotiḥ | viśvasmai | bhuvanāya | kṛṇvatī | gāvaḥ | na | vrajam | vi | uṣāḥ | āvar ity āvaḥ tamaḥ // RV_1,92.4 //
prati | arciḥ | ruśat | asyāḥ | adarśi | vi | tiṣṭhate | bādhate | kṛṣṇam | abhvam | svarum | na | peśaḥ | vidatheṣu | añjan | citram | divaḥ | duhitā | bhānum | aśret // RV_1,92.5 //
//24//.

-RV_1:6/25-
atāriṣma | tamasaḥ | pāram | asya | uṣāḥ | ucchantī | vayunā | kṛṇoti | śriye | chandaḥ | na | smayate | vi-bhātī | su-pratīkā | saumanasāya | ajīgariti // RV_1,92.6 //
bhāsvatī | netrī | sūnṛtānām | divaḥ | stave | duhitā | gotamebhiḥ | prajāvataḥ | nṛ-vataḥ | aśva-budhyān | uṣaḥ | go--agrān | upa | māsi | vājān // RV_1,92.7 //
uṣaḥ | tam | aśyām | yaśasam | su-vīram | dāsa-pravargam | rayim | aśva-budhyam | su-daṃsasā | śravasā | yā | vi-bhāsi | vāja-prasūtā | su-bhage | bṛhantam // RV_1,92.8 //
viśvāni | devī | bhuvanā | abhi-cakṣya | pratīcī | cakṣuḥ | urviyā | vi | bhāti | viśvam | jīvam | carase | bodhayantī | viśvasya | vācam | avidat | manāyoḥ // RV_1,92.9 //
punaḥ-punaḥ | jāyamānā | purāṇī | samānam | varṇam | abhi | śumbhamānā | śvaghnī-iva | kṛtnuḥ | vijaḥ | āminānā | martasya | devī | jarayantī | āyuḥ // RV_1,92.10 //
//25//.

-RV_1:6/26-
vi-ūrṇvatī | divaḥ | antān | abodhi | apa | svasāram | sanutaḥ | yuyoti | pra-m inatī | manuṣyā | yugāni | yoṣā | jārasya | cakṣasā | vi | bhāti // RV_1,92.11 //
paśūn | na | citrā | su-bhagā | prathānā | sindhuḥ | na | kṣodaḥ | urviyā | vi | aśvait | aminatī | daivyāni | vratāni | sūryasya | ceti | raśmi-bhiḥ | dṛśānā // RV_1,92.12 //
uṣaḥ | tat | citram | ā | bhara | asmabhyam | vājinī-vati | yena | tokam | ca | tanayam | ca | dhāmahe // RV_1,92.13 //
uṣaḥ | adya | iha | go--mati | aśva-vati | vibhāvari | revat | asme | vi | uccha | sūnṛtāvati // RV_1,92.14 //
yukṣva | hi | vājinī-vati | aśvān | adya | aruṇān | uṣaḥ | atha | naḥ | viśvā | saubhagāni | ā | vaha // RV_1,92.15 //
//26//.

-RV_1:6/27-
aśvinā | vartiḥ | asmat | ā | go--mat | dasrā | hiraṇya-vat | arvāk | ratham | sa-manasā | ni | yacchatam // RV_1,92.16 //
yau | itthā | ślokam | ā | divaḥ | jyotiḥ | janāya | cakrathuh | ā | naḥ | ūrjam | vahatam | aśvinā | yuvam // RV_1,92.17 //
ā | iha | devā | mayaḥ-bhuvā | dasrā | hiraṇyavartanī itihiraṇya-vartanī | uṣaḥ-budhaḥ | vahantu | soma-pītaye // RV_1,92.18 //
//27//.

-RV_1:6/28-
(RV_1,93)
agnīṣomau | imam | su | me | śṛṇutam | vṛṣaṇā | havam | prati | su-uktāni | haryatam | bhavatam | dāśuṣe | mayaḥ // RV_1,93.1 //
agnīṣomā | yaḥ | adya | vām | idam | vacaḥ | saparyati | tasmai | dhattam | su-vīryam | gavām | poṣam | su-aśvyam // RV_1,93.2 //
agnīṣomā | yaḥ | āhutim | yaḥ | vām | dāsāt | haviḥ-kṛtim | saḥ | pra-jayā | su-vīryam | viśvam | āyuḥ | vi | aśnavat // RV_1,93.3 //
agnīṣomā | ceti | tat | vīryam | vām | yat | amuṣṇītam | avasam | paṇim | gāḥ | ava | atiratam | bṛsayasya | śeṣaḥ | avindatam | jyotiḥ | ekam | bahu-bhyaḥ // RV_1,93.4 //
yuvam | etāni | divi | rocanāni | agniḥ | ca | soma | sakratūitisa-kratū | adhattam | yuvam | sindhūn | abhi-śasteḥ | avadyāt | agnīṣomau | amuñcatam | gṛbhītān // RV_1,93.5 //
ā | anyam | divaḥ | mātariśvā | jabhāra | amathnāat | anyam | pari | śyenaḥ | adreḥ | agnīṣomā | brahmaṇā | vavṛdhānā | urum | yajñāya | cakrathuḥ | oṃ iti | lokam // RV_1,93.6 //
//28//.

-RV_1:6/29-
agnīṣomā | haviṣaḥ | pra-sthitasya | vītam | haryatam | vṛṣaṇā | juṣethām | su-śarmāṇā | su-avasā | hi | bhūtam | atha | dhattam | yajamānāya | śam | yoḥ // RV_1,93.7 //
yaḥ | agnīṣomā | haviṣā | saparyāt | devadrīcā | manasā | yaḥ | ghṛtena | tasya | vratam | rakṣatam | pātam | aṃhasaḥ | viśe | janāya | mahi | śarma | yacchatam // RV_1,93.8 //
agnīṣomā | sa-vedasā | sahūtī itisa-hūtī | vanatam | giraḥ | sam | deva-trā | babhūvathuḥ // RV_1,93.9 //
agnīṣomau | anena | vām | yaḥ | vām | ghṛtena | dāśati | tasmai | dīdayatam | bṛhat // RV_1,93.10 //
agnīṣomau | imāni | naḥ | yuvam | havyā | jujoṣatam | ā | yātam | upa | naḥ | sacā // RV_1,93.11 //
agnīṣomā | pipṛtam | arvataḥ | naḥ | ā | pyāyantām | usriyāḥ | havya-sūdaḥ | asme iti | balāni | maghavat-su | dhattam | kṛṇutam | naḥ | adhvaram | śruṣṭi-mantam // RV_1,93.12 //
//29//.

-RV_1:6/30-
(RV_1,94)
imam | stomam | arhate jāta-vedase | ratham-iva | sam | mahema | manīṣayā | bhadrā | hi | naḥ | pra-matiḥ | asya | sam-sadi | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.1 //
yasmai | tvam | āyajase | saḥ | sādhati | anarvā | kṣeti | dadhate | su-vīryam | saḥ | tūtāva | na | enam | aśnoti | aṃhatiḥ | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.2 //
śakema | tvā | sam-idham | sādhaya | dhiyaḥ | tve | devāḥ | haviḥ | adanti | āhutam | tvam | ādityān | ā | vaha | tān | hi | uśmasi | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.3 //
bharāma | idhmam | kṛṇavāma | havīṃṣi | te | citayantaḥ | parvaṇāparvaṇā | vayam | jīvātave | pra-taram | sādhaya | dhiyaḥ | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.4 //
viśām | gopāḥ | asya | caranti | jantavaḥ | dvi-pat | ca | yat | uta | catuḥ-pat | aktu-bhiḥ | citraḥ | pra-ketaḥ | uṣasaḥ | mahān | asi | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.5 //
//30//.

-RV_1:6/31-
tvam | adhvaryuḥ | uta | hotā | asi | pūrvyaḥ | pra-śāstā | potā | januṣā | puraḥ-hitaḥ | viśvā | vidvān | ārtvijyā | dhīra | puṣyasi | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.6 //
yaḥ | viśvataḥ | su-pratīkaḥ | sa-dṛṅ | asi | dūre | cit | san | taḷit-iva | ati | rocase | rātryāḥ | cit | andhaḥ | ati | deva | paśyasi | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.7 //
pūrvaḥ | devāḥ | bhavatu | sunvataḥ | rathaḥ | asmākam | śaṃsaḥ | abhi | astu | duḥ-dhyaḥ | tat | ā | jānīta | uta | puṣyata | vacaḥ | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.8 //
vadhaiḥ | duḥ-śaṃsān | apa | duḥ-dhyaḥ | jahi | dūre | vā | ye | anti | vā | ke | cit | atri ṇaḥ | atha | yajñāya | gṛṇate | su-gam | kṛdhi | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.9 //
yat | ayukthāḥ | aruṣā | rohitā | rathe | vāta-jūtā | vṛṣabhasya-iva | te | āt | invasi | vaninaḥ | dhūma-ketunā | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.10 //
//31//.

-RV_1:6/32-
adha | svanāt | uta | bibhyuḥ | patatriṇaḥ | drapsā | yat | te | yavasa-adaḥ | vi | asthiran | su-gam | tat | te | tāvakebhyaḥ | rathebhyaḥ | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.11 //
ayam | mitrasya | varuṇasya | dhāyase | ava-yātām | marutām | heḷaḥ | adbhutaḥ | mṛḷa | su | naḥ | bhūtu | eṣām | manaḥ | punaḥ | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.12 //
devaḥ | devānām | asi | mitraḥ | adbhutaḥ | vasuḥ | vasūnām | asi | cāruḥ | adhvare | śarman | syāma | tava | saprathaḥ-tame | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.13 //
tat | te | bhadram | yat | sam-iddhaḥ | sve | dame | soma-āhutaḥ | jarase | mṛḷayat-tamaḥ | dadhāsi | ratnam | draviṇam | ca | dāśuṣe | agne | sakhye | mā | riṣāma | vayam | tava // RV_1,94.14 //
yasmai | tvam | su-draviṇaḥ | dadāśaḥ | anāgāḥ-tvam | adite | sarva-tātā | yam | bhadreṇa | śavasā | codayāsi | prajāvatā | rādhasā | te | syāma // RV_1,94.15 //
saḥ | tvam | agne | saubhaga-tvasya | vidvān | asmākam | āyuḥ | pra | tira | iha | deva | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,94.16 //
//32//.




-RV_1:7/1-
(RV_1,95)
dve | virūpeitivi-rūpe | carataḥ | svartheitisu-arthe | anyāanyā | vatsam | upa | dhāpayeteiti | hariḥ | anyasyām | bhavati | svadhāvān | śukraḥ | anyasyām | dadṛśe | su-varcāḥ // RV_1,95.1 //
daśa | imam | tvaṣṭuḥ | janayanta | garbham | atandrāsaḥ | yuvatayaḥ | vi-bhṛtram | tigma-anīkam | sva-yaśasam | janeṣu | vi-rocamānam | pari | sīm | nayanti // RV_1,95.2 //
trīṇi | jānā | pari | bhūṣanti | asya | samudre | ekam | divi | ekam | ap-su | pūrvām | anu | pra | diśam | pārthivānām | ṛtūn | pra-śāsat | vi | dadhau | anuṣṭhu // RV_1,95.3 //
kaḥ | imam | vaḥ | niṇyam | ā | ciketa | vatsaḥ | mātṝḥ | janayata | sva-dhābhiḥ | bahvīnām | garbhaḥ | apasām | upa-sthāt | mahān | kaviḥ | niḥ | carati | svadhāvān // RV_1,95.4 //
āviḥ-tyaḥ | vardhate | cāruḥ | āsu | jihmānām | ūrdhvaḥ | sva-yaśāḥ | upa-sthe | ubhe
iti | tvaṣṭuḥ | bibhyatuḥ | jāyamānāt | pratīcī iti | siṃham | prati | joṣayeteiti // RV_1,95.5 //
//1//.

-RV_1:7/2-
ubhe iti | bhadre iti | joṣayeteiti | na | mene | gāvaḥ | na | vāśrāḥ | upa | tasthuḥ | evaiḥ | saḥ | dakṣāṇām | dakṣa-patiḥ | babhūva | añjanti | yam | dakṣiṇataḥ | haviḥ-bhiḥ // RV_1,95.6 //
ut | yaṃyamīti | savitāiva | bāhū iti | ubhe iti | sicau | yatate | bhīmaḥ | ṛñjan | ut | śukram | atkam | ajate | simasmāt | navā | mātṛ-bhyaḥ | vasanā | jahāti // RV_1,95.7 //
tveṣam | rūpam | kṛṇute | ut-taram | yat | sam-pṛñcānaḥ | sadane | go--bhiḥ | at-bhiḥ | kaviḥ | budhnam | pari | marmṛjyate | dhīḥ | sā | devatātā | sam-itiḥ | babhūva // RV_1,95.8 //
uru | te | jrayaḥ | pari | eti | budhnam | vi-rocamānam | mahiṣasya | dhāma | viśvebhiḥ | agne | svayaśaḥ-bhiḥ | iddhaḥ | adabdhebhiḥ | pāyu-bhiḥ | pāhi | asmān // RV_1,95.9 //
dhanvan | srotaḥ | kṛṇute | gatum | ūrmim | śukraiḥ | ūrmi-bhiḥ | abhi | nakṣati | kṣām | viśvā | sanāni | jaṭhareṣu | dhatte | antaḥ | navāsu | carati | pra-sūṣu // RV_1,95.10 //
eva | naḥ | agne | sam-idhā | vṛdhānaḥ | revat | pāvaka | śravase | vi | bhāhi | tat | naḥ | mi traḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,95.11 //
//2//.

-RV_1:7/3-
(RV_1,96)
saḥ | pratna-thā | sahasā | jāyamānaḥ | sadyaḥ | kāvyāni | baṭ | adhatta | viśvā | āpaḥ | ca | mitram | dhiṣaṇā | ca | sādhan | devāḥ | agnim | dhārayan | draviṇaḥ-dām // RV_1,96.1 //
saḥ | pūrvayā | ni-vidā | kavyatā | āyoḥ | imāḥ | pra-jāḥ | ajanayat | manūnām | vivasvatā | cakṣasā | dyām | apaḥ | ca | devāḥ | agnim | dhārayan | draviṇaḥ-dām // RV_1,96.2 //
tam | iḷata | prathamam | yajña-sādham | viśaḥ | ārīḥ | āhutam | ṛñjasānam | ūrjaḥ | putram | bharatam | sṛpra-dānum | devāḥ | agnim | dhārayan | draviṇaḥ-dām // RV_1,96.3 //
saḥ | mātariśvā | puruvāra-puṣṭiḥ | vidat | gātum | tanayāya | svaḥ-vit | viśām | gopāḥ | janitā | rodasyoḥ | devāḥ | agnim | dhārayan | draviṇaḥ-dām // RV_1,96.4 //
naktoṣasā | varṇam | āmemyāneity āmemyāne | dhāpayeteiti | śiśum | ekam | samīcī itisam-īcī | dyāvākṣāmā | rukmaḥ | antaḥ | vi | bhāti | devāḥ | agnim | dhārayan | draviṇaḥ-dām // RV_1,96.5 //
//3//.

-RV_1:7/4-
rāyaḥ | budhnaḥ | sam-gamanaḥ | vasūnām | yajñasya | ketuḥ | manma-sādhanaḥ | veḥ | amṛta-tvam | rakṣamāṇāsaḥ | enam | devāḥ | agnim | dhārayan | draviṇaḥ-dām // RV_1,96.6 //
nu | ca | purā | ca | sadanam | rayīṇām | jātasya | ca | jāyamānasya | ca | kṣām | sataḥ | ca | gopām | bhavataḥ | ca | bhūreḥ | devāḥ | agnim | dhārayan | draviṇaḥ-dām // RV_1,96.7 //
draviṇaḥ-dāḥ | draviṇasaḥ | turasya | draviṇaḥ-dāḥ | sanarasya | pra | yaṃsat | draviṇaḥ-dāḥ | vīra-vatīm | iṣam | naḥ | draviṇaḥ-dāḥ | rāsate | dīrgham | āyuḥ // RV_1,96.8 //
eva | naḥ | agne | sam-idhā | vṛdhānaḥ | revat | pāvaka | śravase | vi | bhāhi | tat | naḥ | mi traḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,96.9 //
//4//.

-RV_1:7/5-
(RV_1,97)
apa | naḥ | śośucat | agham | agne | śuśugdhi | ā | rayim | apa | naḥ | śośucat | agham // RV_1,97.1 //
su-kṣetriyā | sugātu-yā | vasu-yā | ca | yajāmahe | apa | naḥ | śośucat | agham // RV_1,97.2 //
pra | yat | bhandiṣṭhaḥ | eṣām | pra | asmākāsaḥ | ca | sūrayaḥ | apa | naḥ | śośucat | agham // RV_1,97.3 //
pra | yat | te | agne | sūrayaḥ | jāyemahi | pra | te | vayam | apa | naḥ | śośucat | agham // RV_1,97.4 //
pra | yat | agneḥ | sahasvataḥ | viśvataḥ | yanti | bhānavaḥ | apa | naḥ | śośucat | agham // RV_1,97.5 //
tvam | hi | viśvataḥ-mukha | viśvataḥ | pari-bhūḥ | asi | apa | naḥ | śośucat | agham // RV_1,97.6 //
dviṣaḥ | naḥ | viśvataḥ-mukha | ati | nāvāiva | pāraya | apa | naḥ | śośucat | agham // RV_1,97.7 //
saḥ | naḥ | sindhum-iva | nāvayā | ati | parṣa | svastaye | apa | naḥ | śośucat | agham // RV_1,97.8 //
//5//.

-RV_1:7/6-
(RV_1,98)
vaiśvānarasya | su-matau | syāma | rājā | hi | kam | bhuvanānām | abhi-śrīḥ | itaḥ | jātaḥ | viśvam | idam | vi | caṣṭe | vaiśvānaraḥ | yatate | sūryeṇa // RV_1,98.1 //
pṛṣṭaḥ | divi | pṛṣṭaḥ | agniḥ | pṛthivyām | pṛṣṭaḥ | viśvāḥ | oṣadhīḥ | ā | viveśa | vaiśvānaraḥ | sahasā | pṛṣṭaḥ | agniḥ | saḥ | naḥ | divā | saḥ | riṣaḥ | pātu | naktam // RV_1,98.2 //
vaiśvānara | tava | tat | satyam | astu | asmān | rāyaḥ | maghavānaḥ | sacantām | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,98.3 //
//6//.

-RV_1:7/7-
(RV_1,99)
jata-vedase | sunavāma | somam | arāti-yataḥ | ni | dahāti | vedaḥ | saḥ | naḥ | parṣat | ati | duḥ-gāni | viśvā | nāvāiva | sindhum | duḥ-itā | ati | agniḥ // RV_1,99.1 //
//7//.

-RV_1:7/8-
(RV_1,100)
saḥ | yaḥ | vṛṣā | vṛṣṇyebhiḥ | sam-okāḥ | mahaḥ | divaḥ | pṛthivyāḥ | ca | sam-rāṭ | satīna-satvā | havyaḥ | bhareṣu | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.1 //
yasya | anāptaḥ | sūryasya-iva | yāmaḥ | bhare--bhare | vṛtra-hā | śuṣmaḥ | asti | vṛṣan-tamaḥ | sakhi-bhiḥ | svebhiḥ | evaiḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.2 //
divaḥ | na | yasya | retasaḥ | dughānāḥ | panthāsaḥ | yanti | śavasā | apari-itāḥ | tarat-dveṣāḥ | sasahiḥ | paiṃsyebhiḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.3 //
saḥ | aṅgiraḥ-bhiḥ | aṅgiraḥ-tamaḥ | bhūt | vṛṣā | vṛṣa-bhiḥ | sakhi-bhiḥ | sakhā | san | ṛgmi-bhiḥ | ṛgmī | gātu-bhiḥ | jyeṣṭhaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.4 //
saḥ | sūnu-bhiḥ | na | rudrebhiḥ | ṛbhvā | nṛ-sahye | sasahvān | amitrān | sa-nīḷebhiḥ | śravasyāni | tūrvan | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.5 //
//8//.

-RV_1:7/9-
saḥ | manyu-mīḥ | sa-madanasya | kartā | asmākebhiḥ | nṛ-bhiḥ | sūryam | sanat | asmi n | ahan | sat-patiḥ | puru-hūtaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.6 //
tam | ūtayaḥ | raṇayat | śūra-sātau | tam | kṣemasya | kṣitayaḥ | kṛṇvata | trām | saḥ | viśvasya | karuṇasy a | īśe | ekaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.7 //
tam | apsanta | śavasaḥ | ut-saveṣu | naraḥ | naram | avase | tam | dhanāya | saḥ | andhe | cit | tamasi | jyotiḥ | vidat | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.8 //
saḥ | savyena | yamati | vrādhataḥ | cit | saḥ | dakṣiṇe | sam-gṛbhītā | kṛtāni | saḥ | kīriṇā | cit | sanitā | dhanāni | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.9 //
saḥ | grāmebhiḥ | sanitā | saḥ | rathebhiḥ | vide | viśvābhiḥ | kṛṣti-bhiḥ | nu | adya | saḥ | paiṃsyebhiḥ | abhi-bhūḥ | aśastīḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.10 //
//9//.

-RV_1:7/10-
saḥ | jāmi-bhiḥ | yat | sam-ajāti | mīḷhe | ajāmi-bhiḥ | vā | puru-hūtaḥ | evaiḥ | apām | tokasya | tanayasya | jeṣe | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.11 //
saḥ | vajra-bhṛt | dasyu-hā | bhīmaḥ | ugraḥ | sahasra-cetāḥ | śata-nīthaḥ | ṛbhvā | camrīṣaḥ | na | śavasā | pāñca-janyaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.12 //
tasya | vajraḥ | krandati | smat | svaḥ-sāḥ | divaḥ | na | tveṣaḥ | ravathaḥ | śimī-vān | tam | sacante | sanayaḥ | tam | dhanāni | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.13 //
yasya | ajasram | śavasā | mānam | uktham | pari-bhujat | rodasī iti | viśvataḥ | sīm | saḥ | pāriṣat | kratu-bhiḥ | mandasānaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.14 //
na | yasya | devāḥ | devatā | na | martā | āpaḥ | cana | śavasaḥ | antam | āpuḥ | saḥ | pra-rikvā | tvakṣasā | kṣmaḥ | divaḥ | ca | marutvān | naḥ | bhavatu | indraḥ | ūtī // RV_1,100.15 //
//10//.

-RV_1:7/11-
rohit | śyāvā | sumat-aṃśuḥ | lalāmīḥ | dyukṣā | rāye | ṛjra-aśvasya | vṛṣaṇ-vantam | bibhratī | dhūḥ-su | ratham | mandrā | ciketa | nāhuṣīṣu | vikṣu // RV_1,100.16 //
etat | tyat | te | indra | vṛṣṇe | uktham | vārṣāgirāḥ | abhi | gṛṇanti | rādhaḥ | ṛjra-aśvaḥ | praṣṭi-bhiḥ | ambarīṣaḥ | saha-devaḥ | bhayamānaḥ | su-rādhāḥ // RV_1,100.17 //
dasyūn | śimyūn | ca | puru-hūtaḥ | evaiḥ | hatvā | pṛthivyām | śarvā | ni | barhīt | sanat | kṣetram | sakhi-bhiḥ | śvitnyebhiḥ | sanat | sūryam | sanat | apaḥ | su-vajraḥ // RV_1,100.18 //
viśvāhā | indraḥ | adhi-vaktā | naḥ | astu | apari-hvṛtāḥ | sanuyāma | vājam | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,100.19 //
//11//.

-RV_1:7/12-
(RV_1,101)
pra | mandine | pitu-mat | arcata | vacaḥ | yaḥ | kṛṣṇa-garbhāḥ | niḥ-ahan | ṛjiśvanā | avasyavaḥ | vṛṣaṇam | vajra-dakṣiṇam | marutvantam | sakhyāya | havāmahe // RV_1,101.1 //
yaḥ | vi-aṃsam | jahṛṣāṇena | manyunā | yaḥ | śambaram | yaḥ | ahan | piprum | avratam | indraḥ | yaḥ | śuṣṇam | aśuṣam | ni | avṛṇak | marutvantam | sakhyāya | havāmahe // RV_1,101.2 //
yasya | dyāvāpṛthivī iti | paiṃsyam | mahat | yasya | vrate | varuṇaḥ | yasya | sūryaḥ | yasya | indrasya | sindhavaḥ | saścati | vratam | marutvantam | sakhyāya | havāmahe // RV_1,101.3 //
yaḥ | aśvānām | yaḥ | gavām | go--patiḥ | vaśī | yaḥ | āritaḥ | karmaṇi-karmaṇi | sthiraḥ | vīḷoḥ | cit | indraḥ | yaḥ | asunvataḥ | vadhaḥ | marutvantam | sakhyāya | havāmahe // RV_1,101.4 //
yaḥ | viśvasya | jagataḥ | prāṇataḥ | patiḥ | yaḥ | brahmaṇe | prathamaḥ | gāḥ | avi ndat | indraḥ | yaḥ | dasyūn | adharān | ava-atirat | marutvantam | sakhyāya | havāmahe // RV_1,101.5 //
yaḥ | śūrebhiḥ | havyaḥ | yaḥ | ca | bhīru-bhiḥ | yaḥ | dhāvat-bhiḥ | hūyate | yaḥ | ca | jigyubhiḥ | indram | yam | viśvā | bhuvanā | abhi | sam-dadhuḥ | marutvantam | sakhyāya | havāmahe // RV_1,101.6 //
//12//.

-RV_1:7/13-
rudrāṇām | eti | pra-diśā | vi-cakṣaṇaḥ | rudrebhiḥ | yoṣā | tanute | pṛthu | jrayaḥ | indram | manīṣā | abhi | arcati | śrutam | marutvantam | sakhyāya | havāmahe // RV_1,101.7 //
yat | vā | marutvaḥ | parame | sadha-sthe | yat | vā | avame | vṛjane | mādayāse | ataḥ | ā | yāhi | adhvaram | naḥ | accha | tvāyā | haviḥ | cakṛma | satya-rādhaḥ // RV_1,101.8 //
tvāyā | indra | somam | susuma | su-dakṣa | tvāyā | haviḥ | cakṛma | brahma-vāhaḥ | adha | ni-yutvaḥ | sa-gaṇaḥ | marut-bhiḥ | asmin | yajñe | barhiṣi | mādayasva // RV_1,101.9 //
mādyasva | hari-bhiḥ | ye | te | indra | vi | syasva | śipre | vi | sṛjasva | dheneiti | ā | tvā | su-śipra | harayaḥ | vahantu | uśan | havyāni | prati | naḥ | juṣasva // RV_1,101.10 //
marut-stotrasya | vṛjanasya | gopāḥ | vayam | indreṇa | sanuyāma | vājam | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,101.11 //
//13//.

-RV_1:7/14-
(RV_1,102)
imām | te | dhiyam | pra | bhare | mahaḥ | mahīm | asya | stotre | dhiṣaṇā | yat | te | ānaje | tam | ut-save | ca | pra-save | ca | sasahim | indram | devāsaḥ | śavasā | amadan | anu // RV_1,102.1 //
asya | śravaḥ | nadyaḥ | sapta | bibhrati | dyāvākṣāmā | pṛthivī | darśatam | vapuḥ | asme iti | sūryācandramasā | abhi-cakṣe | śraddhe | kam | indra | carataḥ | vi-tarturam // RV_1,102.2 //
tam | sma | ratham | magha-van | pra | ava | sātaye | jaitram | yam | te | anu-madāma | sam-game | ājā | naḥ | indra | manasā | puru-stuta | tvāyat-bhyaḥ | magha-van | śamar | yaccha | naḥ // RV_1,102.3 //
vayam | jayema | tvayā | yujā | vṛtam | asmākam | aṃśam | ut | ava | bhare--bhare | asmabhyam | indra | varivaḥ | su-gam | kṛdhi | pra | śatrūṇām | magha-van | vṛṣṇyā | ruja // RV_1,102.4 //
nānā | hi | tvā | havamānāḥ | janāḥ | ime | dhanānām | dhartaḥ | avasā | vipanyavaḥ | asmākam | sma | ratham | ā | tiṣṭha | sātaye | jaitram | hi | indra | ni-bhṛtam | manaḥ | tava // RV_1,102.5 //
//14//.

-RV_1:7/15-
go--jitā | bāhū iti | amita-kratuḥ | simaḥ | karman-karman | śata-mūrtiḥ | khajam-karaḥ | akalpaḥ | indraḥ | prati-mānam | ojasā | atha | janāḥ | vi | hvayante | sisāsavaḥ // RV_1,102.6 //
ut | te | śatāt | magha-van | ut | cabhūyasaḥ | ut | sahasrāt | ririce | kṛṣṭiṣu | śravaḥ | amātram | tvā | dhiṣaṇā | titviṣe | mahī | adha | vṛtrāṇi | jighnase | puram-dara // RV_1,102.7 //
triviṣṭi-dhātu | prati-mānam | ojasaḥ | tisraḥ | bhūmīḥ | nṛ-pate | trīṇi | rocanā | at i | idam | viśvam | bhuvanam | vavakṣitha | aśatruḥ | indra | januṣā | sanāt | asi // RV_1,102.8 //
tvām | deveṣu | prathamam | havāmahe | tvam | babhūtha | pṛtanāsu | sasahiḥ | saḥ | imam | naḥ | kārum | upa-manyum | ut-bhidam | indraḥ | kṛṇotu | pra-save | ratham | puraḥ // RV_1,102.9 //
tvam | jigetha | na | dhanā | rurodhitha | arbheṣu | ājā | magha-van | mahat-su | ca | tvām | ugram | avase | sam | śiśīmasi | atha | naḥ | indra | havaneṣu | codaya // RV_1,102.10 //
viśvāhā | indraḥ | adhi-vaktā | naḥ | astu | apari-hvṛtāḥ | sanuyāma | vājam | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,102.11 //
//15//.

-RV_1:7/16-
(RV_1,103)
tat | te | indriyam | paramam | parācaiḥ | adhārayanta | kavayaḥ | purā | idam | kṣamā | idam | anyat | divi | anyat | asya | sam | īm iti | pṛcyate | samanāiva | ketuḥ // RV_1,103.1 //
saḥ | dhārayat | pṛthivīm | paprathat | ca | vajreṇa | hatvā | niḥ | apaḥ | sasarja | ahan | ahim | abhinat | rauhiṇam | vi | ahan | vi-aṃsam | magha-vā | śacībhiḥ // RV_1,103.2 //
saḥ | jātū-bharmā | śrat-dadhānaḥ | ojaḥ | puraḥ | vi-bhindan | acarat | vi | dāsīḥ | vi dvān | vajrin | dasyave | hetim | asya | āryam | sahaḥ | vardhaya | dyumnam | indra // RV_1,103.3 //
tat | ūcuṣe | mānuṣā | imā | yugāni | kīrtenyam | magha-vā | nāma | bibhrat | upa-prayan | dasyu-hatyāya | vajrī | yat | ha | sūnuḥ | śravase | nāma | dadhe // RV_1,103.4 //
tat | asya | idam | paśyata | bhūri | puṣṭam | śrat | indrasya | dhattana | vīryāya | saḥ | gāḥ | avindat | saḥ | avindat | aśvān | saḥ | oṣadhīḥ | saḥ | apaḥ | saḥ | vanāni // RV_1,103.5 //
//16//.

-RV_1:7/17-
bhūri-karmaṇe | vṛṣabhāya | vṛśṇe | satya-śuṣmāya | sunavāma | somam | yaḥ | ādṛtya | pari-panthī-iva | śūraḥ | ayajvanaḥ | vi-bhajan | eti | vedaḥ // RV_1,103.6 //
tat | indra | pra | ava | vīryam | cakartha | yat | sasantam | vajreṇa | abodhayaḥ | ah im | anu | tvā | patnīḥ | hṛṣitam | vayaḥ | ca | viśve | devāsaḥ | amadan | anu | tvā // RV_1,103.7 //
śuṣṇam | piprum | kuyavam | vṛtram | indra | yadā | avadhīḥ | vi | puraḥ | śambarasya | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,103.8 //
//17//.

-RV_1:7/18-
(RV_1,104)
yoniḥ | te | indra | ni-sade | akāri | tam | ā | ni | sīda | svānaḥ | na | arvā | vi-mucya | vayaḥ | ava-sāya | aśvān | doṣā | vastoḥ | vahīyasaḥ | pra-pitve // RV_1,104.1 //
o iti | tye | naraḥ | indram | ūtaye | guḥ | nu | cit | tān | sadyaḥ | adhvanaḥ | jagamyāt | devāsaḥ | manyum | dāsasya | ścamnan | te | naḥ | ā | vakṣan | su-vitāya | varṇam // RV_1,104.2 //
ava | tmanā | bharate | keta-vedāḥ | ava | tmanā | bharate | phenam | udan | kṣīreṇa | snātaḥ | kuyavasya | yoṣeiti | hate iti | te iti | syātām | pravaṇe | śiphāyāḥ // RV_1,104.3 //
yuyopa | nābhiḥ | uparasya | āyoḥ | pra | pūrvābhiḥ | tirate | rāṣṭi | śūraḥ | añjasī | kuliśī | vīra-patnī | payaḥ | hinvānāḥ | uda-bhiḥ | bharante // RV_1,104.4 //
prati | yat | syā | nīthā | adarśi | dasyoḥ | okaḥ | na | accha | sadanam | jānatī | gāt | adha | sma | naḥ | magha-van | carkṛtāt | it | mā | naḥ | maghāiva | niṣṣapī | parā | dāḥ // RV_1,104.5 //
//18//.

-RV_1:7/19-
saḥ | tvam | naḥ | indra | sūrye | saḥ | ap-su | anāgāḥ-tve | ā | bhaja | jīva-śaṃse | mā | antarām | bhujam | ā | ririṣaḥ | naḥ | śraddhitam | te | mahate | indriyāya // RV_1,104.6 //
adha | manye | śrat | te | asmai | adhāyi | vṛṣā | codasva | mahate | dhanāya | mā | naḥ | akṛte | puru-hūta | yonau | indra | kṣudhyat-bhyaḥ | vayaḥ | āsutim | dāḥ // RV_1,104.7 //
mā | naḥ | vadhīḥ | indra | mā | parā | dāḥ | mā | naḥ | priyā | bhojanāni | pra | moṣīḥ | āṇḍā | mā | naḥ | magha-van | śakra | niḥ | bhet | mā | naḥ | pātrā | bhet | saha-jānuṣāṇi // RV_1,104.8 //
arvāṅ | ā | ihi | soma-kāmam | tvā | āhuḥ | ayam | sutaḥ | tasya | piba | madāya | uru-vyacāḥ | jaṭhare | ā | vṛṣasva | pitāiva | naḥ | śṛṇuhi | hūyamānaḥ // RV_1,104.9 //
//19//.

-RV_1:7/20-
(RV_1,105)
candramāḥ | ap-su | antaḥ | ā | su-parṇaḥ | dhāvate | divi | na | vaḥ | hiraṇya-nemayaḥ | padam | vindanti | vi-dyutaḥ | vittam | me | asya | rodasī iti // RV_1,105.1 //
artham | it | vai | oṃ iti | arthinaḥ | ā | jāyā | yuvate | patim | tuñjāteiti | vṛṣṇyam | payaḥ | pari-dāya | rasam | duhe | vittam | me | asya | rodasī iti // RV_1,105.2 //
mo iti | su | devāḥ | adaḥ | svaḥ | ava | pādi | divaḥ | pari | mā | somyasya | śam-bhuvaḥ | śūne | bhūma | kadā | cana | vittam | me | asya | rodasī iti // RV_1,105.3 //
yajñam | pṛcchāmi | avamam | saḥ | tat | dūtaḥ | vi | vocati | kva | ṛtam | pūrvyam | gatam | kaḥ | tat | bibharti | nūtanaḥ | vittam | me | asya | rodasī iti // RV_1,105.4 //
amī iti | ye | devaḥ | sthana | triṣu | ā | rocane | divaḥ | kat | vaḥ | ṛtam | kat | anṛtam | kva | pratnā | vaḥ | āhutiḥ | vittam | me | asya | rodasī iti // RV_1,105.5 //
//20//.

-RV_1:7/21-
kat | vaḥ | ṛtasya | dharṇasi | kat | varuṇasya | cakṣaṇam | kat | aryamṇaḥ | mahaḥ | pathā | ati | krāmema | duḥ-ḍhyaḥ | vittam | me | asya | rodasī iti // RV_1,105.6 //
aham | saḥ | asmi | yaḥ | purā | sute | vadāmi | kāni | cit | tam | mā | vyanti | ādhyaḥ | vṛkaḥ | na | tṛṣṇa-jam | mṛgam | vittam | me | asya | rodasī
iti // RV_1,105.7 //
sam | mā | tapanti | abhitaḥ sapatnīḥ-iva | parśavaḥ | mūṣaḥ | na | śiśnā | vi | adanti | mā | ādhyaḥ | stotāram | te | śata-krato itiśata-krato | vittam | me | asya | rodasī
iti // RV_1,105.8 //
amī iti | ye | sapta | raśmayaḥ | tatra | me | nābhiḥ | ātatā | tritaḥ | tat | veda | āptyaḥ | saḥ | jāmi-tvāya | rebhati | vittam | me | asya | rodasī iti // RV_1,105.9 //
amī iti | ye | pañca | ukṣaṇaḥ | madhye | tasthuḥ | mahaḥ | divaḥ | deva-trā | nu | pra-vācyam | sadhrīcīnāḥ | ni | vavṛtuḥ | vittam | me | asya | rodasī iti // RV_1,105.10 //
//21//.

-RV_1:7/22-
su-parṇāḥ | ete | āsate | madhye | ārodhane | divaḥ | te | sedhanti | pathaḥ | vṛkam | tarantam | yahvatīḥ | apaḥ | vittam | me | asya | rodasī iti // RV_1,105.11 //
navyam | tat | ukthyam | hitam | devāsaḥ | su-pravācanam | ṛtam | arṣantisindhavaḥ | satyam | tatāna | sūryaḥ | vittam | me | asya | rodasī iti // RV_1,105.12 //
agne | tava | tyat | ukthyam | deveṣu | asti | āpyam | saḥ | naḥ | sattaḥ | manuṣvat | ā | devān | yakṣi | viduḥ-taraḥ | vittam | me | asya | rodasī iti // RV_1,105.13 //
sattaḥ | hotā | manuṣvat | ā | devān | accha | viduḥ-taraḥ | agniḥ | havyā | susūdati | devaḥ | deveṣu | medhiraḥ | vittam | me | asya | rodasī iti // RV_1,105.14 //
brahmā | kṛṇoti | varuṇaḥ | gātu-vidam | tam | īmahe | vi | ūrṇoti | hṛdā | matim | navyaḥ | jāyatām | ṛtam | vittam | me | asya | rodasī iti // RV_1,105.15 //
//22//.

-RV_1:7/23-
asau | yaḥ | panthāḥ | ādityaḥ | divi | pra-vācyam | kṛtaḥ | na | saḥ | devāḥ | ati-krame | tam | martāsaḥ | na | paśyatha | vittam | me | asya | rodasī iti // RV_1,105.16 //
tritaḥ | kūpe | ava-hitaḥ | devān | havate | ūtaye | tat | śuśrāva | bṛhaspatiḥ | kṛṇvan | aṃhūraṇāt | uru | vittam | me | asya | rodasī iti // RV_1,105.17 //
aruṇaḥ | mā | sakṛt | vṛkaḥ | pathā | yantam | dadarśa | hi | ut | jihīte | ni-cāyya | taṣṭāiva | pṛṣṭi-āmayī | vittam | me | asya | rodasī iti // RV_1,105.18 //
enā | āṅgūṣeṇa | vayam | indra-vantaḥ | abhi | syāma | vṛjane | sarva-vīrāḥ | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,105.19 //
//23//.

-RV_1:7/24-
(RV_1,106)
indram | mitram | varuṇam | agnim | ūtaye | mārutam | śardhaḥ | aditim | havāmahe | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana // RV_1,106.1 //
te | ādityāḥ | ā | gata | sarva-tātaye | bhūta | devāḥ | vṛtra-tūryeṣu | śam-bhuvaḥ | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipatarna // RV_1,106.2 //
avantu | naḥ | pitaraḥ | su-pravācanāḥ | uta | devī iti | devaputreitideva-putre | ṛta-vṛdhā | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana // RV_1,106.3 //
narāśaṃsam | vājinam | vājayan | iha | kṣayat-vīram | pūṣaṇam | sumnaiḥ | īmahe | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana // RV_1,106.4 //
bṛhaspate | sadam | it | naḥ | su-gam | kṛdhi | śam | yoḥ | yat | te | manuḥ-hitam | tat | īmahe | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana // RV_1,106.5 //
indram | kutsaḥ | vṛtra-hanam | śacī-patim | kāṭe | ni-bāḷhaḥ | ṛṣiḥ | ahvat | ūtaye | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | p ipartana // RV_1,106.6 //
devaiḥ | naḥ | devī | aditiḥ | ni | pātu | devaḥ | trātā | trāyatām | apra-yucchan | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,106.7 //
//24//.

-RV_1:7/25-
(RV_1,107)
yajñaḥ | devānām | prati | eti | sumnam | ādityāsaḥ | bhavata | mṛḷayantaḥ | ā | vaḥ | avārcī | su-matiḥ | vavṛtyāt | aṃhoḥ | cit | yā | varivovit-tarā | asat // RV_1,107.1 //
upa | naḥ | devāḥ | avasā | ā | gamantu | aṅgirasām | sāma-bhiḥ | stūyamānāḥ | indraḥ | indri yaiḥ | marutaḥ | marut-bhiḥ | ādityaiḥ | naḥ | aditiḥ | śarma | yaṃsat // RV_1,107.2 //
tat | naḥ | indraḥ | tat | varuṇaḥ | tat | agniḥ | tat | aryamā | tat | savitā | canaḥ | dhāt | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,107.3 //
//25//.

-RV_1:7/26-
(RV_1,108)
yaḥ | indrāgnī iti | citra-tamaḥ | rathaḥ | vām | abhi | viśvāni | bhuvanāni | caṣṭe | tena | ā | yātam | sa-ratham | tasthivāṃsā | atha | somasya | pibatam | sutasya // RV_1,108.1 //
yāvat | idam | bhuvanam | viśvam | asti | uru-vyacā | varimatā | gabhīram | tāvān | ayam | pātave | somaḥ | astu | aram | indrāgnī iti | manase | yuva-bhyām // RV_1,108.2 //
cakrāthe | hi | sadhryak | nāma | bhadram | sadhrīcīnā | vṛtra-haṇau | uta | sthaḥ | tau | indrāgnī iti | sadhryañcā | ni-sadya | vṛṣṇaḥ | somasya | vṛṣaṇā | ā | vṛṣethām // RV_1,108.3 //
sam-iddheṣu | agniṣu | ānajānā | yata-srucā | barhiḥ | oṃ iti | tistirāṇā | tīvraiḥ | somaiḥ | pari-siktebhiḥ | arvāk | ā | indrāgnī iti | saumanasāya | yātam // RV_1,108.4 //
yāni | indrāgnī iti | cakrathuḥ | vīryāṇi | yāni | rūpāṇi | uta | vṛṣṇyāni | yā | vām | pratnāni | sakhyā | śivāni | tebhiḥ | somasya | pibatam | sutasya // RV_1,108.5 //
//26//.

-RV_1:7/27-
yat | abravam | prathamam | vām | vṛṇānaḥ | ayam | somaḥ | asuraiḥ | naḥ | vi-havyaḥ | tām | satyām | śraddhām | abhi | ā | hi | yātam | atha | somasya | pibatam | sutasya // RV_1,108.6 //
yat | indrāgnī iti | madathaḥ | sve | duroṇe | yat | brahmaṇi | rājani | vā | yajatrā | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya // RV_1,108.7 //
yat | indrāgnī iti | yaduṣu | turvaśeṣu | yat | druhyuṣu | anuṣu | pūruṣu | sthaḥ | ataḥ | pari | vṛṣaṇau | ā | h i | yātam | atha | somasya | pibatam | sutasya // RV_1,108.8 //
yat | indrāgnī iti | avamasyām | pṛthivyām | madhyamasyām | paramasyām | uta | sthaḥ | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya // RV_1,108.9 //
yat | indrāgnī iti | paramasyām | pṛthivyām | madhyamasyām | avamasyām | uta | sthaḥ | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya // RV_1,108.10 //
yat | indrāgnī iti | divi | sthaḥ | yat | pṛthivyām | yat | parvateṣu | oṣadhīṣu | ap-su | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya // RV_1,108.11 //
yat | indrāgnī iti | ut-itā | sūryasya | madhye | divaḥ | svadhayā | mādayetheiti | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya // RV_1,108.12 //
eva | indrāgnī iti | papi-vāṃsā | sutasya | viśvā | asmabhyam | sam | jayatam | dhanāni | tat | naḥ | mi traḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,108.13 //
//27//.

-RV_1:7/28-
(RV_1,109)
vi | hi | akhyam | manasā | vasyaḥ | icchan | indrāgnī iti | jñāsaḥ | uta | vā | sa-jātān | na | anyā | yuvat | pra-matiḥ | asti | mahyam | saḥ | vām | dhiyam | vāja-yantīm | atakṣam // RV_1,109.1 //
aśravam | hi | bhūridāvat-tarā | vām | vi-jāmātuḥ | uta | vā | gha | syālāt | atha | somasya | pra-yatī | yuva-bhyām | indrāgnī iti | stomam | janayāmi | navyam // RV_1,109.2 //
mā | chedma | raśmīn | iti | nādhamānāḥ | pitṝṇām | śaktīḥ | anu-yacchamānāḥ | indrāgni-bhyām | kam | vṛṣaṇaḥ | madanti | tā | hi | adrī iti | dhiṣaṇāyāḥ | upa-sthe // RV_1,109.3 //
yuvābhyām | devī | dhiṣaṇā | madāya | indrāgnī iti | somam | uśatī | sunoti | tau | aśvinā | bhadra-hastā | supāṇī itisu-pāṇī | ā | dhāvatam | madhunā | pṛṅktam | ap-su // RV_1,109.4 //
yuvām | indrāgnī iti | vasunaḥ | vi-bhāge | tavaḥ-tamā | śuśrava | vṛtra-hatye | tau | āsadya | barhiṣi | yajñe | asmin | pra | carṣaṇī iti | mādayethām | sutasya // RV_1,109.5 //
//28//.

-RV_1:7/29-
pra | carṣaṇi-bhyaḥ | pṛtanāhaveṣu | pra | pṛthivyāḥ | riricātheiti | divaḥ | ca | pra | sindhu-bhyaḥ | pra | giri-bhyaḥ | mahi-tvā | pra | indrāgnī iti | viśvā | bhuvanā ati | anyā // RV_1,109.6 //
ā | bharatam | śikṣatam | vajrabāhū itivajra-bāhū | asmān | indrāgnī | avatam | śacībhiḥ | ime | nu | te | raśmayaḥ | sūryasya | yebhiḥ | sa-pitvam | pitaraḥ | naḥ | āsan // RV_1,109.7 //
puram-darā | śikṣatam | vajra-hastā | asmān | indrāgnī iti | avatam | bhareṣu | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛth ivī | uta | dyauḥ // RV_1,109.8 //
//29//.

-RV_1:7/30-
(RV_1,110)
tatam | me | apaḥ | tat | oṃ iti | tāyate | punariti | svādiṣṭhā | dhītiḥ | ucathāya | śasyate | ayam | samudraḥ | iha | v iśva-devyaḥ | svāhākṛtasya | sam | oṃ iti | tṛpṇuta | ṛbhavaḥ // RV_1,110.1 //
ābhogayam | pra | yat | icchantaḥ | aitana | apākāḥ | prāñcaḥ | mama | ke | cit | āpayaḥ | saudhanvanāsaḥ | caritasya | bhūmanā | agacchata | savituḥ | dāśuṣaḥ | gṛham // RV_1,110.2 //
tat | savitā | vaḥ | amṛta-tvam | ā | asuvat | agohyam | yat | śravayantaḥ | aitana | tyam | cit | camasam | asurasya | bhakṣaṇam | ekam | santam | akṛṇuta | catuḥ-vayam // RV_1,110.3 //
viṣṭavī | śamī | taraṇi-tvena | vāghataḥ | martāsaḥ | santaḥ | amṛta-tvam | ānaśuḥ | saudhanvanāḥ | ṛbhavaḥ | sūra-cakṣasaḥ | saṃvatsare | sam | apṛcyanta | dhīti-bhiḥ // RV_1,110.4 //
kṣetram-iva | vi | mamuḥ | tejanenam | ekam | pātram | ṛbhavaḥ | jehamānam | upa-stutāḥ | upa-mam | nādhamānāḥ | amartyeṣu | śravaḥ | icchamānāḥ // RV_1,110.5 //
//30//.

-RV_1:7/31-
ā | mānīṣām | antarikṣasya | nṛ-bhyaḥ | srucāiva | ghṛtam | juhavāma | vidmanā | taraṇi-tvā | ye | pituḥ | asya | saścire | ṛbhavaḥ | vājam | aruhan | divaḥ | rajaḥ // RV_1,110.6 //
ṛbhuḥ | naḥ | indraḥ | śavasā | navīyān | ṛbhuḥ | vājebhiḥ | vasu-bhiḥ | vasuḥ | dadiḥ | yuṣmākam | devāḥ | avasā | ahani | priye | abhi | tiṣṭhema | pṛtsutīḥ | asunvatām // RV_1,110.7 //
niḥ | carmaṇaḥ | ṛbhavaḥ | gām | apiṃśata | sam | vatsena | asṛjata | mātaram | punar iti | saudhanvanāsaḥ | su-apasyayā | naraḥ | jivrī
iti | yuvānā | pitarā | akṛṇotana // RV_1,110.8 //
vājebhiḥ | naḥ | vāja-sātau | aviḍḍhi | ṛbhumān | indra | citram | ā | darṣi | rādhaḥ | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,110.9 //
//31//.

-RV_1:7/32-
(RV_1,111)
takṣan | ratham | su-vṛtam | vidmanāapasaḥ | takṣan | harī iti | indra-vāhā | vṛṣaṇvasūitivṛṣaṇ-vasū | takṣan | pitṛ-bhyām | ṛbhavaḥ | yuvat | vayaḥ | takṣan | vatsāya | mātaram | sacābhuvam // RV_1,111.1 //
ā | naḥ | yajñāya | takṣata | ṛbhu-mat | vayaḥ | ṛtve | dakṣāya | su-prajāvatīm | iṣam | yathā | kṣayāma | sarva-vīrayā | viśā | tat | naḥ | śardhāya | dhāsatha | su | indriyam // RV_1,111.2 //
ā | takṣata | sātim | asmabhyam | ṛbhavaḥ | sātim | rathāya | sātim | arvate | naraḥ | sāti m | naḥ | jaitrīm | sam | maheta | viśva-hā | jāmim | ajāmim | pṛtanāsu | sakṣaṇim // RV_1,111.3 //
ṛbhukṣaṇam | indram | ā | huve | ūtaye | ṛbhūn | vājān | marutaḥ | soma-pītaye | ubhā | mitrāvarūṇā | nūnam | aśvinā | te | naḥ | hinvantu | sātaye | dhiye | jiṣe // RV_1,111.4 //
ṛbhuḥ | bharāya | sam | śiśātu | sātim | samarya-jit | vājaḥ | asmān | aviṣṭu | tat | naḥ | mi traḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,111.5 //
//32//.

-RV_1:7/33-
(RV_1,112)
īḷe | dyāvāpṛthivī iti | pūrva-cittaye | agnim | gharmam | su-rucam | yāman | iṣṭaye | yābhiḥ | bhare | kāram | aṃśāya | jinvathaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.1 //
yuvoḥ | dānāya | su-bharāḥ | asaścataḥ | ratham | ā | tasthuḥ | vacasam | na | mantave | yābhiḥ | dhiyaḥ | avathaḥ | karman | iṣṭaye | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.2 //
yuvam | tāsām | divyasya | pra-śāsane | viśām | kṣayathaḥ | amṛtasya | majmanā | yābh iḥ | dhenum | asvam | pinvathaḥ | narā | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.3 //
yābhiḥ | pari-jmā | tanayasya | majmanā | dviimātā | tūrṣu | taraṇiḥ | vi-bhūṣati | yābhiḥ | tri-mantuḥ | abhavat | vi-cakṣaṇaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.4 //
yābhiḥ | rebham | ni-vṛtam | sitam | at-bhyaḥ | ut | vandanam | airayatam | svaḥ | dṛśe | yābhiḥ | kaṇvam | pra | sisāsantam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.5 //
//33//.

-RV_1:7/34-
yābhiḥ | antakam | jasamānam | āaraṇe | bhujyum | yābhiḥ | avyathi-bhiḥ | jijinvathuḥ | yābh iḥ | karkandhum | vayyam | ca | jinvathaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.6 //
yābhiḥ | śucanti | dhanasām | su-saṃsadam | taptam | gharmam | omyāvantam | atraye | yābhiḥ | pṛṣni-gum | puru-kutsam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.7 //
yābhiḥ | śacībhiḥ | vṛṣaṇā | parāvṛjam | pra | andham | śroṇam | cakṣase | etave | kṛthaḥ | yābhiḥ | vartikām | grasitām | amuñcatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.8 //
yābhiḥ | sindhum | madhu-mantam | asaścatam | vasiṣṭham | yābhiḥ | ajarau | ajinvatam | yābhiḥ | kutsam | śrutaryam | naryam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.9 //
yābhiḥ | viśpalām | dhana-sām | atharvyam | sahasra-mīḷhe | ājau | ajinvatam | yābhiḥ | vaśam | aśvyam | preṇim | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.10 //
//34//.

-RV_1:7/35-
yābhiḥ | sudānūitisu-dānū | auśijāya | vaṇije | dīrgha-śravase | madhu | kośaḥ | akṣarat | kakṣī-vantam | stotāram | yābhiḥ | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.11 //
yābhiḥ | rasām | kṣodasā | udgaḥ | pipinvathuḥ | anaśvam | yābhiḥ | ratham | āvatam | jiṣe | yābhiḥ | tri-śokaḥ | usriyāḥ | ut-ājata | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.12 //
yābhiḥ | sūryam | pari-yāthaḥ | parāvati | mandhātāram | kṣaitra-patyeṣu | āvatam | yābhiḥ | vipram | pra | bharat-vājam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.13 //
yābhiḥ | mahām | atithi-gvam | kaśaḥ-juvam | divaḥ-dāsam | śambara-hatye | āvatam | yābhiḥ | pūḥ-bhidye | trasadasyum | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.14 //
yābhiḥ | vamram | vi-pipānam | upa-stutam | kalim | yābhiḥ | vitta-jānim | duvasyathaḥ | yābhiḥ | vi-aśvam | uta | pṛthim | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.15 //
//35//.

-RV_1:7/36-
yābhiḥ | narā | śayave | yābhiḥ | atraye | yābhiḥ | purā | manave | gātum | īṣathuḥ | yābhiḥ | śārīḥ | ājatam | syūma-raśmaye | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.16 //
yābhiḥ | paṭharvā | jaṭharasya | majmanā | agniḥ | na | adīdet | citaḥ | iddhaḥ | ajman | ā | yābhiḥ | śaryātam | avathaḥ | mahādhane | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.17 //
yābhiḥ | aṅgiraḥ | manasā | ni-raṇyathaḥ | agram | gacchathaḥ | vi-vare | go--arṇasaḥ | yābhiḥ | manum | śūram | iṣā | sam-āvatam | tābhiḥ | oṃ
iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.18 //
yābhiḥ | patnīḥ | vi-madāya | ni-ūhathuḥ | ā | gha | vā | yābhiḥ | aruṇīḥ | aśikṣatam | yābhiḥ | su-dāse | ūhathuḥ | su-devyam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.19 //
yābhiḥ | śantātī itiśam-tātī | bhavathaḥ | dadāśuṣe | bhujyum | yābhiḥ | avathaḥ | yābhiḥ | adhri-gum | omyāvatīm | su-bharām | ṛta-stubham | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.20 //
//36//.

-RV_1:7/37-
yābhiḥ | kṛśānum | asane | duvasyathaḥ | jave | yābhiḥ | yūnaḥ | arvantam | āvatam | madhu | priyam | bharathaḥ | yat | saraṭ-bhyaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.21 //
yābhiḥ | naram | goṣu-yudham | nṛ-sahye | kṣetrasya | sātā | tanayasya | jinvathaḥ | yābhiḥ | rathān | avathaḥ | yābhiḥ | arvataḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.22 //
yābhiḥ | kutsam | ārjuneyam | śatakratūitiśata-kratū | pra | turvītim | pra | ca | dabhītim | āvatam | yābhiḥ | dhvasantim | puru-santim | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // RV_1,112.23 //
apnasvatīm | aśvinā | vācam | asme iti | kṛtam | naḥ | dasrā | vṛṣaṇā | manīṣām | adyūtye | avase | ni | hvaye | vām | vṛdhe | ca | naḥ | bhavatam | vāja-sātau // RV_1,112.24 //
dyu-bhiḥ | aktu-bhiḥ | pari | pātam | asmān | ariṣṭebhiḥ | aśvinā | saubhagebhiḥ | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,112.25 //
//37//.




-RV_1:8/1-
(RV_1,113)
idam | śreṣṭham | jyotiṣām | jyotiḥ | ā | agāt | citraḥ | pra-ketaḥ | ajaniṣṭa | vi-bhvā | yathā | pra-sūtā | savituḥ | savāya | eva | rātrī | uṣase | yonim | araik // RV_1,113.1 //
ruśat-vatsā | ruśatī | śvetyā | ā | agāt | araik | oṃ iti | kṛṣṇā | sadanāni | asyāḥ | samānabandhūitisamāna-bandhū | amṛteiti | anūcī iti | dyāvā | varṇam | carataḥ | āmināne ity āmināne // RV_1,113.2 //
samānaḥ | adhvā | svasroḥ | anantaḥ | tam | anyāanyā | carataḥ | devaśiṣṭeitideva-śiṣṭe | na | metheteiti | na | tasthatuḥ | sumeke itisu-meke | naktoṣāsā | sa-manasā | virūpeitivi-rūpe // RV_1,113.3 //
bhāsvatī | netrī | sūnṛtānām | aceti | citrā | vi | duraḥ | naḥ | āvar ity āvaḥ | prar-pya | jagat | vi | oṃ iti | naḥ | rāyaḥ | akhyat | uṣāḥ | ajīgaḥ | bhuvanāni | viśvā // RV_1,113.4 //
jihma-śye | caritave | maghonī | ābhogaye | iṣṭaye | rāye | oṃ iti | tvam | dabhram | paśyat-bhyaḥ | urviyā | vi-cakṣe | uṣāḥ | ajīgaḥ | bhuvanān i | viśvā // RV_1,113.5 //
//1//.

-RV_1:8/2-
kṣatrāya | tvam | śravase | tvam | mahīyai | iṣṭaye | tvam | artham-iva | tvam | ityai | vi-sadṛśā | jīvitā | abhi-pracakṣe | uṣāḥ | ajīgaḥ | bhuvanāni | viśvā // RV_1,113.6 //
eṣā | divaḥ | duhitā prati | adarśi | vi-ucchantī | yuvatiḥ | śukra-vāsāḥ | viśvasya | īśānā | pārthivasya | vasvaḥ | uṣaḥ | adya | iha | su-bhage | vi | uccha // RV_1,113.7 //
parāyatīnām | anu | eti | pāthaḥ | āyatīnām | prathamā | śaśvatīnām | vi-ucchantī | jīvam | ut-īrayantī | uṣāḥ | mṛtam | kam | cana | bodhayantī // RV_1,113.8 //
uṣaḥ | yat | agnim | sam-idhe | cakartha | vi | yat | āvaḥ | cakṣasā | sūryasya | yat | mānuṣān | yakṣyamāṇān | ajīgariti | tat | deveṣu | cakṛṣe | bhadram | apnaḥ // RV_1,113.9 //
kiyati | ā | yat | samayā | bhavāti | yāḥ | vi-ūṣuḥ | yāḥ | ca | nūnam | vi-ucchān | anu | pūrvāḥ | kṛpate | vāvaśānā | pra-dīdhyānā | joṣam | anyābhiḥ | eti // RV_1,113.10 //
//2//.

-RV_1:8/3-
īyuḥ | te | ye | pūrva-tarām | apaśyan | vi-ucchantīm | uṣasam | martyāsaḥ | asmābhiḥ | oṃ iti | nu | prati-cakṣyā | abhūt | o iti | te | yanti | ye | aparīṣu | paśyān // RV_1,113.11 //
yāvayat-dveṣāḥ | ṛta-pāḥ | ṛte--jāḥ | sumna-varī | sūnṛtāḥ | īrayantī | su-maṅgalīḥ | bibhratī | deva-vītim | iha | adya | uṣaḥ | śreṣṭha-tamā | vi | uccha // RV_1,113.12 //
śaśvat | purā | uṣāḥ | vi | uvāsa | devī | atho iti | adya | idam | vi | āvaḥ | maghonī | atho iti | vi | ucchāt | ut-tarān | anu | dyūn | ajarā | amṛtā | carati | svadhābhiḥ // RV_1,113.13 //
vi | añji-bhiḥ | divaḥ | ātāsu | adyaut | apa | kṛṣṇām | niḥ-nijam | devī | āvar ity āvaḥ | pra-bodhayantī | aruṇebhiḥ | aśvaiḥ | ā | uṣāḥ | yāti | su-yujā | rathena // RV_1,113.14 //
āvahantī | poṣyā | vāryāṇi | citram | ketum | kṛṇute | cekitānā | īyuṣīṇām | upa-mā | śaśvatīnām | vi-bhātīnām | prathamā | uṣāḥ | vi | aśvait // RV_1,113.15 //
//3//.

-RV_1:8/4-
ut | īrdhvam | jīvaḥ | asuḥ | naḥ | ā | agāt | apa | pra | agāt | tamaḥ | ā | jyotiḥ | et i | araik | panthām | yātave | sūryāya | aganma | yatra | pra-tirante | āyuḥ // RV_1,113.16 //
syūmanā | vācaḥ | ut | iyarti | vahniḥ | stavānaḥ | rebhaḥ | uṣasaḥ | vi-bhātīḥ | adya | tat | uccha | gṛṇate | maghoni | asme iti | āyuḥ | ni | didīhi | prajāvat // RV_1,113.17 //
yāḥ | go--matīḥ | uṣasaḥ | sarva-vīrāḥ | vi-ucchanti | dāśuṣe | martyāya | vāyoḥ-iva | sūnṛtānām | ut-arke | tāḥ | aśva-dāḥ | aśnavat | soma-sutvā // RV_1,113.18 //
mātā | devānām | aditeḥ | anīkam | yajñasya | ketuḥ | bṛhatī | vi | bhāhi | praśasti-kṛt | brahmaṇe | naḥ | vi | uccha | naḥ | jane | janaya | viśva-vāre // RV_1,113.19 //
yat | citram | apnaḥ | uṣasaḥ | vahanti | ījānāya | śaśamānāya | bhadram | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,113.20 //
//4//.

-RV_1:8/5-
(RV_1,114)
imāḥ | rudrāya | tavase | kapardine | kṣayat-vīrāya | pra | bharāmahe | matīḥ | yathā | śam | asat | dvi-pade | catuḥ-pade | viśvam | puṣṭam | grāme | asmin | anāturam // RV_1,114.1 //
mṛḷa | naḥ | rudra | uta | naḥ | mayaḥ | kṛdhi | kṣayat-vīrāya | namasā | vidhema | te | yat | śam | ca | yoḥ | ca | manuḥ | āyeje | pitā | tat | aśyāma | tava | rudra | pra-nītiṣu // RV_1,114.2 //
aśyāma | te | su-matim | deva-yajyayā | kṣayat-vīrasya | tava | rudra | mīḍhavaḥ | sumna-yan | it | viśaḥ | asmākam | ā | cara | ariṣṭa-vīrāḥ | juhavāma | te | haviḥ // RV_1,114.3 //
tveṣam | vayam | rudram | yajña-sādham | vaṅkum | kavim | avase | ni | hvayāmahe | āre | asmat | daivyam | heḷaḥ | asyatu | su-matim | it | vayam | asya | ā | vṛṇīmahe // RV_1,114.4 //
divaḥ | varāham | aruṣam | kapardinam | tveṣam | rūpam | namasā | ni | hvayāmahe | haste | bibhrat | bheṣajā | vāryāṇi | śarma | varma | chardiḥ | asmabhyam | yaṃsat // RV_1,114.5 //
//5//.

-RV_1:8/6-
idam | pitre | marutām | ucyate | vacaḥ | svādoḥ | svādīyaḥ | rudrāya | vardhanam | rāsva | ca | naḥ | amṛta | marta-bhojanam | tmane | tokāya | tanayāya | mṛḷa // RV_1,114.6 //
mā | naḥ | mahāntam | uta | mā | naḥ | arbhakam | mā | naḥ | ukṣantam | uta | mā | naḥ | ukṣitam | mā | naḥ | vadhīḥ | pitaram | mā | uta | mātaram | mā | naḥ | priyāḥ | tanvaḥ | rudra | ririṣaḥ // RV_1,114.7 //
mā | naḥ | toke | tanaye | mā | naḥ | āyau | mā | naḥ | goṣu | mā | naḥ | aśveṣu | ririṣaḥ | vīrān | mā | naḥ | rudra | bhāmitaḥ | vadhīḥ | haviṣmantaḥ | sadam | it | tvā | havāmahe // RV_1,114.8 //
upa | te | stomān | paśupāḥ-iva | ā | akaram | rāsva | pitaḥ | marutām | sumnam | asme iti | bhadrā | hi | te | su-matiḥ | mṛḷayat-tamā | atha | vayam | ava | it | te | vṛṇīmahe // RV_1,114.9 //
āre | te | go--ghnam | uta | puruṣa-ghnam | kṣayat-vīra | sumnam | asme iti | te | astu | mṛḷa | ca | naḥ | adhi | ca | brūhi | deva | adha | ca | naḥ | śarma | yaccha | dvi-barhāḥ // RV_1,114.10 //
avocāma | namaḥ | asmai | avasyavaḥ | śṛṇotu | naḥ | havam | rudraḥ | marutvān | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,114.11 //
//6//.

-RV_1:8/7-
(RV_1,115)
citram | devānām | ut | agāt | anīkam | cakṣuḥ | mitrasya | varuṇasya | agneḥ | ā | aprāḥ | dyāvāpṛthivī iti | antarikṣam | sūryaḥ | ātmā | jagataḥ | tasthuṣaḥ | ca // RV_1,115.1 //
sūryaḥ | devīm | uṣasam | rocamānām | maryaḥ | na | yoṣām | abhi | eti | paścāt | yatra | naraḥ | deva-yantaḥ | yugāni | vi-tanvate | prati | bhadrāya | bhadram // RV_1,115.2 //
bhadrāḥ | aśvāḥ | haritaḥ | sūryasya | citrāḥ | eta-gvāḥ | anu-mādyāsaḥ | namasyantaḥ | divaḥ | ā | pṛṣṭham | asthuḥ | pari | dyāvāpṛthivī | yanti | sadyaḥ // RV_1,115.3 //
tat | sūryasya | deva-tvam | tat | mahi-tvam | madhyā | kartoḥ | vi-tatam | sam | jabhāra | yadā | it | ayukta | haritaḥ | sadha-sthāy | āt | rātrī | vāsaḥ | tanute | simasmai // RV_1,115.4 //
tat | mitrasya | varuṇasya | abhi-cakṣe | sūryaḥ | rūpam | kṛṇute | dyoḥ | upa-sthe | anantam | anyat | ruśat | asya | pājaḥ | kṛṣṇam | anyat | haritaḥ | sam | bharanti // RV_1,115.5 //
adya | devāḥ | ut-itā | sūryasya | niḥ | aṃhasaḥ | pipṛta | niḥ | avadyāt | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // RV_1,115.6 //
//7//.

-RV_1:8/8-
(RV_1,116)
nāsatyābhyām | barhiḥ-iva | pra | vṛñje | stomān | iyarmi | abhriyāiva | vātaḥ | yau | arbhagāya | vi-madāya | jāyām | senājuvā | ni-ūhatuḥ | rathena // RV_1,116.1 //
vīḷupatma-bhiḥ | āśuhema-bhiḥ | vā | devānām | vā | jūti-bhiḥ | śāśadānā | tat | rāsabhaḥ | nāsatyā | sahasram | ājā | yamasya | pra-dhane | jigāya // RV_1,116.2 //
tugraḥ | ha | bhujyum | aśvinā | uda-meghe | rayim | na | kaḥ | cit | mamṛ-vām | ava | ahāḥ | tam | ūhathuḥ | naubhiḥ | ātman-vatībhiḥ | antarikṣaprut-bhiḥ | apa-udakābh iḥ // RV_1,116.3 //
tisraḥ | kṣapaḥ | triḥ | ahā | ativrajat-bhiḥ | nāsatyā | bhujyum | ūhathuḥ | pataṅgaiḥ | samudrasya | dhanvan | ārdrasya | pāre | tri-bhiḥ | rathaiḥ | śatapat-bhiḥ | ṣaṭ-aśvaiḥ // RV_1,116.4 //
anārambhaṇe | tat | avīrayethām | anāsthāne | agrabhaṇe | samudre | yat | aśvinā | ūhathuḥ | bhujyum | astam | śata-aritrān | nāvam | ātasthivāṃsam // RV_1,116.5 //
//8//.

-RV_1:8/9-
yam | aśvinā | dadathuḥ | śvetam | aśvam | agha-aśvāya | śaśvat | it | svasti | tat | vām | dātram | mahi | kīrtenyam | bhūt | paidvaḥ | vājī | sadam | it | havyaḥ | aryaḥ // RV_1,116.6 //
yuvam | narā | stuvate | pajriyāya | kakṣīvate | aradatam | puram-dhim | kārotarāt | śaphāt | aśvasya | vṛṣṇaḥ | śatam | kumbhān | asiñcatam | surāyāḥ // RV_1,116.7 //
himena | agnim | ghraṃsam | avārayethām | pitu-matīm | ūrjam | asmai | adhattam | ṛbīse | atrim | aśvinā | ava-nītam | ut | ninyathuḥ | sarva-gaṇam | svasti // RV_1,116.8 //
parā | avatam | nāsatyā | anudethām | uccābudhnam | cakrathuḥ | jihma-bāram | kṣaran | āpaḥ | na | pāyanāya | rāye | sahasrāya | tṛṣyate | gotamasya // RV_1,116.9 //
jujuruṣaḥ | nāsatyā | uta | vavrim | pra | amuñcatam | drāpim-iva | cyavānāt | pra | atiratam | jahitasya | āyuḥ | dasrā | āt | it | patim | akṛṇutam | kanīnām // RV_1,116.10 //
//9//.

-RV_1:8/10-
tat | vām | narā | śaṃsyam | rādhyam | ca | abhiṣṭi-mat | nāsatyā | varūtham | yat | v idvāṃsā | nidhim-iva | apa-gūḷham | ut | darśatāt | ūpathuḥ | vandanāya // RV_1,116.11 //
tat | vām | narā | sanaye | daṃsaḥ | ugram | āviḥ | kṛṇomi | tanyatuḥ | na | vṛṣṭim | dadhyaṅ | ha | yat | madhu | ātharvaṇaḥ | vām | aśvasya | sīrṣṇā | pra | yat | īm | uvāca // RV_1,116.12 //
ajohavīt | nāsatyā | karā | vām | mahe | yāman | puru-bhujā | puram-dhiḥ | śrutam | tat | śāsuḥ-iva | vadhri-matyāḥ | hiraṇya-hastam | aśvinau | adattam // RV_1,116.13 //
āsnaḥ | vṛkasya | vartikām | abhīke | yuvam | narā | nāsatyā | amumuktam | uto iti | kavim | puru-bhujā | yuvam | ha | kṛpamāṇam | akṛṇutam | vi-cakṣe // RV_1,116.14 //
caritram | hi | veḥ-iva | acchedi | parṇam | ājā | khelasya | pari-takmyāyām | sadyaḥ | jaṅghām | āyasīm | viśpalāyai | dhane | hite | sartave | prati | adhattam // RV_1,116.15 //
//10//.

-RV_1:8/11-
śatam | meṣān | vṛkye | cakṣadānam | ṛjra-aśvam | tam | pitā | andham | cakāra | tasmai | akṣī iti | nāsatyā | vi-cakṣe | ā | adhattam | dasrā | bhiṣajau | anarvan // RV_1,116.16 //
ā | vām | ratham | duhitā | sūryasya | kārṣma-iva | atiṣṭhat | arvatā | jayantī | viśve | devāḥ | anu | amanyanta | hṛt-bhiḥ | sam | oṃ iti | śriyā | nāsatyā | sacetheiti // RV_1,116.17 //
yat | ayātam | divaḥ-dāsāya | vartiḥ | bharat-vājāya | aśvinā | hayantā | revat | uvāha | sacanaḥ | rathaḥ | vām | vṛṣabhaḥ | ca | śiṃśumāraḥ | ca | yuktā // RV_1,116.18 //
rayim | su-kṣatram | su-apatyam | āyuḥ | su-vīryam | nāsatyā | vahantā | ā | jahnāvīm | sa-manasā | upa | vājaiḥ | triḥ | ahnaḥ | bhāgam | dadhatīm | ayātam // RV_1,116.19 //
pari-viṣṭam | jāhuṣam | viśvataḥ | sīm | su-gebhiḥ | naktam | ūhathuḥ | rajaḥ-bhiḥ | vi-bhindunā | nāsatyā | rathena | vi | parvatān | ajarayū iti | ayātam // RV_1,116.20 //
//11//.

-RV_1:8/12-
ekasyāḥ | vastoḥ | āvatam | raṇāya | vaśam | aśvinā | sanaye | sahasrā | niḥ | ahatam | ducchunāḥ | indra-vantā | pṛthu-śravasaḥ | vṛṣaṇau | arātīḥ // RV_1,116.21 //
śarasya | cit | ārcat-kasya | avatāt | ā | nīcāt | uccā | cakrathuḥ | pātave | vāḥ | śayave | cit | nāsatyā | śacībhiḥ | jasuraye | staryam | pipyathuḥ | gām // RV_1,116.22 //
avasyate | stuvate | kṛṣṇiyāya | ṛju-yate | nāsatyā | śacībhiḥ | paśum | na | naṣṭam-iva | darśanāya | viṣṇāpvam | dadathuḥ | viśvakāya // RV_1,116.23 //
daśa | rātrīḥ | aśivena | nava | dyūn | ava-naddham | śnathitam ap-su | antariti | vi-prutam | rebham | udani | pra-vṛktam | ut | ninyathuḥ | somam-iva sruveṇa // RV_1,116.24 //
pra | vām | daṃsāṃsi | asvinau | avocam | asya | patiḥ | syām | su-gavaḥ | su-vīraḥ | uta | paśyan | aśnuvan | dīrgham | āyuḥ | astam-iva | it | jarimāṇam | jagamyām // RV_1,116.25 //
//12//.

-RV_1:8/13-
(RV_1,117)
madhvaḥ | somasya | aśvinā | madāya | pratnaḥ | hotā | ā | vivāsate | vām | barh iṣmatī | rātiḥ | vi-śritā | gīḥ | iṣā | yātam | nāsatyā | upa | vājaiḥ // RV_1,117.1 //
yaḥ | vām | aśvinā | manasaḥ | javīyān | rathaḥ | su-aśvaḥ | viśaḥ | ājigāti | yena | gacchathaḥ | su-kṛtaḥ | duroṇam | tena | narā | vartiḥ | asmabhyam | yātam // RV_1,117.2 //
ṛṣim | narau | aṃhasaḥ | pāñca-janyam | ṛbīsāt | atrim | muñcathaḥ | gaṇena | minantā | dasyoḥ | aśivasya | māyāḥ | anu-pūrvam | vṛṣaṇā | codayantā // RV_1,117.3 //
aśvam | na | gūḷham | aśvinā | duḥ-evaiḥ | ṛṣim | narā | vṛṣaṇā | rebham | ap-su | sam | tam | riṇīthaḥ | vi-prutam | daṃsaḥ-bhiḥ | na | vām | jūryanti | pūrvyā | kṛtāni // RV_1,117.4 //
suṣupvāṃsam | na | niḥ-ṛteḥ | upa-sthe | sūryam | na | dasrā | tamasi | kṣiyantam | śubhe | rukmam | na | darśatam | ni-khātam | ut | ūpathuḥ | aśvinā | vandanāya // RV_1,117.5 //
//13//.

-RV_1:8/14-
tat | vām | narā | śaṃsyam | pajriyeṇa | kakṣīvatā | nāsatyā | parijman | śaphāt | aśvasya | vājinaḥ | janāya | śatam | kumbhān | asiñcatam | madhūnām // RV_1,117.6 //
yuvam | narā | stuvate | kṛṣṇiyāya | viṣṇāpvam | dadathuḥ | viśvakāya | ghoṣāyai | cit | pitṛ-sade | duroṇe | patim | jūryantyai | aśvinau | adattam // RV_1,117.7 //
yuvam | śyāvāya | ruśatīm | adattam | mahaḥ | kṣoṇasya | aśvinā | kaṇvāya | pra-vācyam | tat | vṛṣaṇā | kṛtam | vām | yat | nārsadāya | śravaḥ | adhi-adhattam // RV_1,117.8 //
puru | varpāṃsi | aśvinā | dadhānā | ni | pedave | ūhathuḥ | āśum | aśvam | sahasra-sām | vājinam | aprati-itam | ahi-hanam | śravasyam | tarutram // RV_1,117.9 //
etāni | vām | śravasyā | sudānūitisu-dānū | brahma | āṅgūṣam | sadanam | rodasyoḥ | yat | vām | pajrāsaḥ | aśvinā | havante | yatam | iṣā | ca | viduṣe | ca | vājam // RV_1,117.10 //
//14//.

-RV_1:8/15-
sūnoḥ | mānena | aśvinā | gṛṇānā | vājam | viprāya | bhuraṇā | radantā | agastye | brahmaṇā | vavṛdhānā | sam | viśpalām | nāsatyā | arṇtm // RV_1,117.11 //
kuha | yāntā | su-stutim | kāvyasya | divaḥ | napātā | vṛṣaṇā | śayu-trā | hiraṇyasya-iva | kalaśam | ni-khātam | ut | ūpathuḥ | daśame | aśvinā | ahan // RV_1,117.12 //
yuvam | cyavānam | aśvinā | jarantam | punaḥ | yuvānam | cakrathuḥ | śacībhiḥ | yuvoḥ | ratham | duhitā | sūryasya | saha | śriyā | nāsatyā | avṛṇīta // RV_1,117.13 //
yuvam | tugrāya | pūrvyebhiḥ | evaiḥ | punaḥ-manyau | abhavatam | yuvānā | yuvam bhujyum | arṇasaḥ | niḥ | samudrāt | vi-bhiḥ | ūhathuḥ | ṛjrebhiḥ | aśvaiḥ // RV_1,117.14 //
ajohavīt | aśvinā | taugryaḥ | vām | pra-ūḷhaḥ | samudram | avyathiḥ | jaganvān | niḥ | tam | ūhathuḥ | su-yujā | rathena | manaḥ-javasā | vṛṣaṇā | svasti // RV_1,117.15 //
//15//.

-RV_1:8/16-
ajohavīt | aśvinā | vartikā | vām | āsnaḥ | yat | sīm | amuñcatam | vṛkasya | vi jayuṣā | yayathuḥ | sānu | adre | jātam | viṣvācaḥ | ahatam | viṣeṇa // RV_1,117.16 //
śatam | meṣān | vṛkye | mamahānam | tamaḥ | pra-ṇītam | aśivena | pitrā | ā | akṣī iti | ṛjra-aśve | aśvinau | adhattam | jyotiḥ | andhāya | cakrathuḥ | vi-cakṣe // RV_1,117.17 //
śunam | andhāya | bharam | ahvayat | sā | vṛkīḥ | aśvinā | vṛṣaṇā | narā | iti | jāraḥ | kanīnaḥ-iva | cakṣadānaḥ | ṛjra-aśvaḥ | śatam | ekam | ca | meṣān // RV_1,117.18 //
mahī | vām | ūtiḥ | aśvinā | mayaḥ-bhūḥ | uta | srāmam | dhiṣṇyā | sam | riṇīthaḥ | atha | yuvām | it | ahvayat | puram-dhiḥ | ā | agacchatam | sīm | vṛṣaṇau | avaḥ-bhiḥ // RV_1,117.19 //
adhenum | dasrā | staryam | vi-saktām | apinvatam | śayave | aśvinā | gām | yuvam | śacībhiḥ | vi-madāya | jāyām | ni | ūhathuḥ | puru-mitrasya | yoṣām // RV_1,117.20 //
//16//.

-RV_1:8/17-
yavam | vṛkeṇa | aśvina | vapantā | iṣam | duhantā | manuṣāya | dasrā | abhi | dasyum | bakureṇa | dhamantā | uru | jyotiḥ | cakrathuḥ | āryāya // RV_1,117.21 //
ātharvaṇāya | aśvinā | dadhīce | aśvyam | śiraḥ | prati | airayatam | saḥ | vām | madhu | pra | vocat | ṛta-yan | tvāṣṭram | yat | dasrau | api-kakṣyam | vām // RV_1,117.22 //
sadā | kavī iti | su-matim | ā | cake | vām | viśvāḥ | dhiyaḥ | aśvinā | pra | avatam | me | asme iti | rayim | nāsatyā bṛhantam | apatya-sācam | śrutyam | rarāthām // RV_1,117.23 //
hiraṇya-hastam | caśvinā | rarāṇā | putram | narā | vadhri-matyāḥ | adattam | tridhā | ha | śyāvam | aśvinā | vi-kastam | ut | jīvase | airayatam | sudānūitisu-dānū // RV_1,117.24 //
etāni | vām | aśvinā | vīryāṇi | pra | pūrvyāṇi | āyavaḥ | avocan | brahma | kṛṇvantaḥ | vṛṣaṇā | yuva-bhyām | su-vīrāsaḥ | vidatham | ā | vadema // RV_1,117.25 //
//17//.

-RV_1:8/18-
(RV_1,118)
ā | vām | rathaḥ | aśvinā | śyena-patvā | su-mṛḷīkaḥ | sva-vān | yātu | arvāṅ | yaḥ | martyasya | manasaḥ | javīyān | tri-vandhuraḥ | vṛṣaṇā | vāta-raṃhāḥ // RV_1,118.1 //
tri-vandhureṇa | tri-vṛta | rathena | tri-cakreṇa | su-vṛtā | ā | yātam | arvāk | pinvatam | gāḥ | jinvatam | arvataḥ | naḥ | vardhayatam | aśvinā | vīram | asme iti // RV_1,118.2 //
pravat-yāmanā | su-vṛtā | rathena | dasrau | imam | śṛṇutam | ślokam | adreḥ | kim | aṅga | vām | prati | avartim | gamiṣṭhā | āhuḥ | viprāsaḥ | aśvinā | purājāḥ // RV_1,118.3 //
ā | vām | śyenāsaḥ | aśvinā | vahantu | rathe | yuktāsaḥ | āśavaḥ | pataṅgāḥ | ye | ap-turaḥ | divyāsaḥ | na | gṛdhrāḥ | abhi | prayaḥ | nāsatyā | vahanti // RV_1,118.4 //
ā | vām | ratham | yuvatiḥ | tiṣṭhat | atra | juṣṭavī | narā | duhitā | sūryasya | pari | vām | aśvāḥ | vapuṣaḥ | pataṅgāḥ | vayaḥ | vahantu | aruṣāḥ | abhīke // RV_1,118.5 //
//18//.

-RV_1:8/19-
ut | vandanam | airatam | daṃsanābhiḥ | ut | rebham | dasrā | vṛṣaṇā | śacībhiḥ | niḥ | taugryam | pārayathaḥ | samudrāt | punariti | cyavānam | cakrathuḥ | yuvānam // RV_1,118.6 //
yuvam | atraye | ava-nītāya | taptam | ūrjam | omānam | aśvinau | adhattam | yuvam | kaṇvāya | api-riptāya | cakṣuḥ | prati | adhattam | su-ṣṭutim | jujuṣāṇā // RV_1,118.7 //
yuvam | dhenum | śayave | nādhitāya | apinvatam | aśvinā | pūrvyāya | amuñcatam | vartikām | aṃhasaḥ | niḥ | prati | jaṅghām | viśpalāyāḥ | adhattam // RV_1,118.8 //
yuvam | śvetam | pedave | indra-jūtam | ahi-hanam | aśvinā | adattam | aśvam | johūtram | aryaḥ | abhi-bhūtim | ugram | sahasra-sām | vṛṣaṇam | vīḷu-aṅgam // RV_1,118.9 //
tā | vām | narā | su | avase | su-jātā | havāmahe | aśvinā | nādhamānāḥ | ā | naḥ | upa | vasu-matā | rathena | giraḥ | juṣāṇā | suvitāya | yātam // RV_1,118.10 //
ā | śyenasya | javasā | nūtanena | asme iti | yatam | nāsatyā | sajoṣāḥ | have | hi | vām | aśvinā | rāta-havyaḥ | śaśvat-tamāyāḥ | uṣasaḥ | vi-uṣṭau // RV_1,118.11 //
//19//.

-RV_1:8/20-
(RV_1,119)
ā | vām | ratham | puru-māyam | manaḥ-juvam | jīra-aśvam | yajñiyam | jīvase | huve | sahasra-ketum | vaninam | śatat-vasum | śruṣṭī-vānam | varivaḥ-dhām | abhi | prayaḥ // RV_1,119.1 //
ūrdhvā | dhītiḥ | prati | asya | pra-yāmani | adhāyi | śasman | sam | ayante | ā | diśaḥ | svadāmi | gharmam | prati | yanti | ūtayaḥ | ā | vām | ūrjānī | ratham | aśvinā | aruhat // RV_1,119.2 //
sam | yat | mithaḥ | paspṛdhānāsaḥ | agmata | śubhe | makhāḥ | amitāḥ | jāyavaḥ | raṇe | yuvoḥ | aha | pravaṇe | cekite | rathaḥ | yat | aśvinā | vahathaḥ | sūrim | ā | varam // RV_1,119.3 //
yuvam | bhujyum | bhuramāṇam | vi-bhiḥ | gatam | svayukti-bhiḥ | ni-vahantā | pitṛ-bhyaḥ | ā | yāsiṣṭam | vartiḥ | vṛṣaṇā | vi-jenyam | divaḥ-dāsāya | mahi | ceti | vām | avaḥ // RV_1,119.4 //
yuvoḥ | aśvinā | vapuṣe | yuvāyujam | ratham | vānī iti | yematuḥ | asya | śardhyam | ā | vām | pati-tvam | sakhyāya | jagmuṣī | yoṣā | avṛṇīta | jenyā | yuvām | patī iti // RV_1,119.5 //
//20//.

-RV_1:8/21-
yuvam | rebham | pari-sūteḥ | uruṣyathaḥ | himena | gharmam | pari-taptam | atraye | yuvam | śayoḥ | avasam | pipyathuḥ | gavi | pra | dīrgheṇa | vandanaḥ | tāri | āyuṣā // RV_1,119.6 //
yuvam | vandanam | niḥ-ṛtam | jaraṇyayā | ratham | na | dasrā | karaṇā | sam | invathaḥ | kṣetrāt | ā | vipram | janathaḥ | vipanyayā | pra | vām | atra | vidhate | daṃsanā | bhuvat // RV_1,119.7 //
agacchatam | kṛpamāṇam | parāvati | pituḥ | svasya | tyajasā | ni-bādhitam | svaḥ-vatīḥ | itaḥ | ūtīḥ | yuvoḥ | aha | citrāḥ | abhīke | abhavan | abhiṣṭayaḥ // RV_1,119.8 //
uta | syā | vām | madhu-mat | makṣikā | arapat | made | somasya | auśijaḥ | huvanyati | yuvam | dadhīcaḥ | manaḥ | ā | vivāsathaḥ | atha | śiraḥ | prati | vām | aśvyam | vadat // RV_1,119.9 //
yuvam | pedave | puru-vāram | aśvinā | spṛdhām | śvetam | tarutāram | duvasyathaḥ | śaryaiḥ | abhi-dyum | pṛtanāsu | dustaram | carkṛtyam | indram-iva | carṣaṇ i-saham // RV_1,119.10 //
//21//.

-RV_1:8/22-
(RV_1,120)
kā | rādhat | hotrā | aśvinā | vām | kaḥ | vām | joṣe | ubhayoḥ | kathā | vidhāti | apra-cetāḥ // RV_1,120.1 //
vidvāṃsau | it | duraḥ | pṛcchet | avidvān | itthā | aparaḥ | acetāḥ | nu | cit | nu | marte | akrau // RV_1,120.2 //
tā | vidvāṃsā | havāmahe | vām | tā | naḥ | vidvāṃsā | manma | vocetam | adya | pra | ārcat | dayamānaḥ | yuvākuḥ // RV_1,120.3 //
vi | pṛcchāmi | pākyā | na | devān | vaṣaṭ-kṛtasya | adbhutasya | dasrā | pātam | ca | sahyasaḥ | yuvam | ca | rabhyasaḥ | naḥ // RV_1,120.4 //
pra | yā | ghoṣe | bhṛgavāṇe | na | śobhe | yayā | vācā | yajati | pajriyaḥ | vām | pra | iṣa-yuḥ | na | vidvān // RV_1,120.5 //
//22//.

-RV_1:8/23-
śrutam | gāyatram | takavānasya | ahan | cit | hi | rirebha | aśvinā | vām | ā | akṣī iti | śubhaḥ | patī iti | dan // RV_1,120.6 //
yuvam | hi | āstam | mahaḥ | ran | yuvam | vā | yat | niḥ-atataṃsatam | tā | naḥ | vasūiti | su-gopā | syātam | pātam | naḥ | vṛkāt | agha-yoḥ // RV_1,120.7 //
mā | kasmai | dhātam | abhi | amitriṇe | naḥ | mā | akutra | naḥ | gṛhebhyaḥ | dhenavaḥ | guḥ | stana-bhujaḥ | aśiśvīḥ // RV_1,120.8 //
duhīyan | mitra-dhitaye | yuvāku | rāye | ca | naḥ | mimītam | vāja-vatyai | iṣe | ca | naḥ | mimītam | dhenu-matyai // RV_1,120.9 //
aśvinoḥ | asanam | ratham | anaśvam | vājinī-vatoḥ | tena | aham | bhūri | cākana // RV_1,120.10 //
ayam | samaha | mā | tanu | ūhyāte | janān | anu | soma-peyam | su-khaḥ | rathaḥ // RV_1,120.11 //
adha | svapnasya | niḥ | vide | abhuñjataḥ | ca | revataḥ | ubhā | tā | basri | naśyataḥ // RV_1,120.12 //
//23//.

-RV_1:8/24-
(RV_1,121)
kat | itthā | nṝn | pātram | deva-yatām | śravat | giraḥ | aṅgirasām | turaṇyan | pra | yat | ānaṭ | viśaḥ | ā | harmyasa | uru | kraṃsate | adhvare | yajatraḥ // RV_1,121.1 //
stambhīt | ha | dyām | saḥ | dharuṇam | pruṣāyat | ṛbhuḥ | vājāya | draviṇan | naraḥ | goḥ | anu | sva-jām | mahiṣaḥ | cakṣata | vrām | menām | aśvasya | pari | mātaram | goḥ // RV_1,121.2 //
nakṣat | havam | aruṇīḥ | pūrvyam | rāṭ | turaḥ | viśām | aṅgirasām | anu | dyūn | takṣat | vajram | ni-yutam | tastambhat | dyām | catuḥ-pade | naryāya | dvi-pāde // RV_1,121.3 //
asya | made | svaryam | dāḥ | ṛtāya | api-vṛtam | usriyāṇām | anīkam | yat | ha | pra-sarge | tri-kakup | ni-vartat | apa | druhaḥ | mānuṣasya | duraḥ | varit i // RV_1,121.4 //
tubhyam | payaḥ | yat | pitarau | anītām | rādhaḥ | su-retaḥ | turaṇe | bhuraṇyū iti | śuci | yat | te | rekṇaḥ | ayajanta | sabaḥ-dughāyāḥ | payaḥ | usriyāyāḥ // RV_1,121.5 //
//24//.

-RV_1:8/25-
adha | pra | jajñe | taraṇiḥ | mamattu | pra | roci | asyāḥ | uṣasaḥ | na | sūraḥ | induḥ | yebhiḥ | āṣṭa | sva-iduhavyaiḥ | sruveṇa | siñcan | jaraṇā | abhi | dhāma // RV_1,121.6 //
su-idhmā | yat | vana-dhitiḥ | apasyāt | sūraḥ | adhvare | pari | rodhanā | goḥ | yat | ha | pra-bhāsi | kṛtvyān | anu | dyūn | anarviśe | paśu-iṣe | turāya // RV_1,121.7 //
aṣṭā | mahaḥ | divaḥ | ādaḥ | harī iti | iha | dyumna-saham | abhi | yodhānaḥ | utsam | harim | yat | te | mandinam | dhukṣan | vṛdhe | go--rabhasam | adri-bhiḥ | vātāpyam // RV_1,121.8 //
tvam | āyasam | prati | vartayaḥ | goḥ | divaḥ | aśmānam | upa-nītam | ṛbhvā | kutsāya | yatra | puru-hūta | vanvan | śuṣṇam | anantaiḥ | pari-yāsi | vadhaiḥ // RV_1,121.9 //
purā | yat | sūraḥ | tamasaḥ | api-iteḥ | tam | adri-vaḥ | phali-gam | hetim | asya | śuṣṇasya | cit | pari-hitam | yat | ojaḥ | divaḥ | pari | su-grathitam | tat | ā | adar ity adaḥ // RV_1,121.10 //
//25//.

-RV_1:8/26-
anu | tvā | mahī iti | pājasī iti | acakre iti | dyāvākṣāmā | madatām | indra | karman | tvam | vṛtram | āśayānam | sirāsu | mahaḥ | vajreṇa | sisvapaḥ | varāhum // RV_1,121.11 //
tvam | indra | naryaḥ | yān | avaḥ | nṝn | tiṣṭha | vātasya | su-yutaḥ | vahiṣṭhān | yam | te | kāvyaḥ | uśanā | mandinam | dāt | vṛtra-hanam | pāryam | tatakṣa | vajram // RV_1,121.12 //
tvam | sūraḥ | haritaḥ | ramayaḥ | nṝn | bharat | cakram | etaśaḥ | na | ayam | indra | pra-asya | pāram | navatim | nāvyānām | api | kartam | / ayajyūn // RV_1,121.13 //
tvam | naḥ | asyāḥ | indra | duḥ-hanāyāḥ | pāhi | vajri-vaḥ | duḥ-itāt | abhīke | pra | naḥ | vājān | rathyaḥ | aśva-budhyān | iṣe | yandhi | śravase | sūnṛtāyai // RV_1,121.14 //
mā | sā | te | asmat | su-matiḥ | vi | dasat | vāja-pramahaḥ | sam | iṣaḥ | varanta | ā | naḥ | bhaja | magha-van | goṣu | aryaḥ | maṃhiṣṭhāḥ | te | sadha-mādaḥ | syāma // RV_1,121.15 //
//26//.





-RV_2:1/1-
(RV_1,122)
pra | vaḥ | pāntam | raghu-manyavaḥ | andhaḥ | yajñam | rudrāya | mīḷhuṣe | bharadhvam | divaḥ | astoṣi | asurasya | vīraiḥ | iṣudhyāiva | marutaḥ | rodasyoḥ // RV_1,122.1 //
patnī-iva | pūrva-hūtim | vavṛdhadhyai | uṣasānaktā | purudhā | vidāneiti | starīḥ | na | atkam | vi-utam | vasānā | sūryasya | śriyā | su-dṛśī | hiraṇyaiḥ // RV_1,122.2 //
mamattu | naḥ | pari-jmā | vasarhā | mamattu | vātaḥ | apām | vṛṣaṇ-vān | śiśītam | indrāparvatā | yuvam | naḥ | tat | naḥ | viśve | varivasyantu | devāḥ // RV_1,122.3 //
uta | tyā | me | yaśasā | śvetanāyai | vyantā | pāntā | auśijaḥ | huvadhyai | pra | vaḥ | napātam | apām | kṛṇudhvam | pra | mātarā | rāspinasya | āyoḥ // RV_1,122.4 //
ā | vaḥ | ruvaṇyum | auśijaḥ | huvadhyai | ghoṣāiva | śaṃsam | arjunasya | naṃśe | pra | vaḥ | pūṣṇe | dāvane | ā | accha | voceya | vasu-tātim | agneḥ // RV_1,122.5 //
//1//.

-RV_2:1/2-
śrutam | me | mitrāvaruṇā | havā | imā | uta | śrutam | sadane | viśvataḥ | sīm | śrotu | naḥ | śrotu-rātiḥ | su-śrotuḥ | su-kṣetrā | sindhuḥ | at-bhiḥ // RV_1,122.6 //
stuṣe | sā | vām | varuṇa | mitra | rātiḥ | gavām | śatā | pṛkṣa-yāmeṣu | pajre | śruta-rathe | priya-rathe | dadhānāḥ | sadyaḥ | puṣṭim | ni-rundhānāsaḥ | agman // RV_1,122.7 //
asya | stuṣe | mahi-maghasya | rādhaḥ | sacā | sanema | nahuṣaḥ | su-vīrāḥ | janaḥ | yaḥ | pajrebhyaḥ | vājinī-vān | aśva-vataḥ | rathinaḥ | mahyam | sūr iḥ // RV_1,122.8 //
janaḥ | yaḥ | mitrāvaruṇau | abhi-dhruk | apaḥ | na | vām | sunoti | akṣṇayādhruk | svayam | saḥ | yakṣmam | hṛdaye | ni | dhatta | āpa | yat | īm | hotrābhiḥ | ṛta-vā // RV_1,122.9 //
saḥ | vrādhataḥ | nahuṣaḥ | dam-sujūtaḥ | śardhaḥ-taraḥ | narām | gūrta-śravāḥ | visṛṣṭa-rātiḥ | yāti | bāḷha-sṛtvā | viśvāsu | pṛt-su | sadam | it | śūraḥ // RV_1,122.10 //
//2//.

-RV_2:1/3-
adha | gmanta | nahuṣaḥ | havam | sūreḥ | śrota | rājānaḥ | amṛtasya | mandrāḥ | nabhaḥ-juvaḥ | yat | niravasya | rādhaḥ | pra-śastaye | mahinā | ratha-vate // RV_1,122.11 //
etam | śardham | dhāma | yasya | sūreḥ | iti | avocan | daśa-tayasya | naṃśe | dyumnāni | yeṣu | vasu-tātiḥ | raran | viśve | sanvantu | pra-bhṛtheṣu | vājam // RV_1,122.12 //
mandāmahe | daśa-tayasya | dhāseḥ | dviḥ | yat | pañca | bibhrataḥ | yanti | annā | kim | iṣṭa-aśvaḥ | iṣṭa-raśmiḥ | ete | īśānāsaḥ | taruṣaḥ | ṛñjate | nṝn // RV_1,122.13 //
hiraṇya-karṇam | maṇi-grīvam | arṇaḥ | tam | naḥ | viśve | varivasyantu | devāḥ | aryaḥ | giraḥ | sadyaḥ | ā | jagmuṣīḥ | ā | usrāḥ | cākantu | ubhayeṣu | asme iti // RV_1,122.14 //
catvāraḥ | mā | maśarśārasya | śiśvaḥ | trayaḥ | rājñaḥ | āyavasasya | jiṣṇoḥ | rathaḥ | vām | mitrāvaruṇā | dīrgha-apsāḥ | syūma-gabhastiḥ | sūraḥ | na | adyaut // RV_1,122.15 //
//3//.

-RV_2:1/4-
(RV_1,123)
pṛthuḥ | rathaḥ | dakṣiṇāyāḥ | ayoji | ā | enam | devāsaḥ | amṛtāsaḥ | asthuḥ | kṛṣṇāt | ut | asthāt | aryā | vi-hāyāḥ | cikitsantī | mānuṣāya | kṣayāya // RV_1,123.1 //
pūrvā | viśvasmāt | bhuvanāt | abodhi | jayantī | vājam | bṛhatī | sanutrī | uccā | vi | akhyat | yuvatiḥ | punaḥ-bhūḥ | ā | uṣāḥ | agan | prathamā | pūrva-hūtau // RV_1,123.2 //
yat | adya | bhāgam | vi-bhajāsi | nṛ-bhyaḥ | uṣaḥ | devi | martya-trā | su-jāte | devaḥ | naḥ | atra | savitā | damūnāḥ | anāgasaḥ | vocati | sūryāya // RV_1,123.3 //
gṛham-gṛham | ahanā | yāti | accha | dive--dive | adhi | nāma | dadhānā | sisāsantī | dyotanā | śaśvat | ā | agāt | agram-agram | it | bhajate | vasūnām // RV_1,123.4 //
bhagasya | svasā | varuṇasya | jāmiḥ | uṣaḥ | sūnṛte | prathamā | jarasva | paścā | saḥ | dadhyāḥ | yaḥ | aghasya | dhātā | jayema | tam | dakṣiṇayā | rathena // RV_1,123.5 //
//4//.

-RV_2:1/5-
ut | īratām | sūnṛtāḥ | ut | puram-dhīḥ | ut | agnayaḥ | śuśucānāsaḥ | asthuḥ | spārhā | vasūni | tamasā | apa-gūḷhā | āviḥ | kṛṇvanti | uṣasaḥ | vi-bhātīḥ // RV_1,123.6 //
apa | anyat | eti | abhi | anyat | eti | viṣurūpeitiviṣu-rūpe | ahanī iti | sam | careteiti | pari-kṣitoḥ | tamaḥ | anyā | guhā | akaḥ | adyaut | uṣāḥ | śośucatā | rathena // RV_1,123.7 //
sa-dṛśīḥ | adya | sa-dṛśīḥ | it | oṃ iti | śvaḥ | dīrgham | sacante | varuṇasya | dhāma | anavadyāḥ | triṃśatam | yojanāni | ekāekā | kratum | pari | yanti | sadyaḥ // RV_1,123.8 //
jānatī | ahnaḥ | prathamasya | nāma | śukrā | kṛṣṇāt | ajaniṣṭa | śvitīcī | ṛtasya | yoṣā | na | mināti | dhāma | ahaḥ-ahaḥ | niḥ-kṛtam | ācarantī // RV_1,123.9 //
kanyāiva | tanvā | śāśadānā | eṣi | devi | devam | iyakṣamāṇam | sam-smayamānā | yuvatiḥ | purastāt | āviḥ | vakṣāṃsi | kṛṇuṣe | vi-bhātī // RV_1,123.10 //
//5//.

-RV_2:1/6-
su-saṅkāśā | mātṛmṛṣṭāiva | yoṣā | āviḥ | tanvam | kṛṇuṣe | dṛśe | kam | bhadrā | tvam | uṣaḥ | vi-taram | vi | uccha | na | tat | te | anyāḥ | uṣasaḥ | naśanta // RV_1,123.11 //
aśva-vatīḥ | go--matīḥ | viśva-vārāḥ | yatamānāḥ | raśmi-bhiḥ | sūryasya | parā | ca | yanti | punaḥ | ā | ca | yanti | bhadrā | nāma | vahamānāḥ | uṣasaḥ // RV_1,123.12 //
ṛtasya | raśmim | anu-yacchamānā | bhadram-bhadram | kratum | asmāsu | dhehi | uṣaḥ | naḥ | adya | su-havā | vi | uccha | asmāsu | rāyaḥ | maghavat-su | ca | syuriti syuḥ // RV_1,123.13 //
//6//.

-RV_2:1/7-
(RV_1,124)
uṣāḥ | ucchantī | sam-idhāne | agnau | ut-yan | sūryaḥ | urviyā | jyotiḥ | aśret | devaḥ | naḥ | atra | savitā | nu | artham | pra | asāvīt | dvi-pat | pra | catuḥ-pat | ityai // RV_1,124.1 //
aminatī | daivyāni | vratāni | pra-minatī | manuṣyā | yugāni | īyuṣīṇām | upa-mā | śaśvatīnām | āyatīnām | prathamā | uṣāḥ | vi | adyaut // RV_1,124.2 //
eṣā | divaḥ | duhitā | prati | adarśi | jyotiḥ | vasānā | samanā | purastāt | ṛtasya | panthām | anu | eti | sādhu | prajānatī-iva | na | diśaḥ | mināti // RV_1,124.3 //
upo iti | adarśi | śundhyuvaḥ | na | vakṣaḥ | nodhāḥ-iva | āviḥ | akṛta | priyāṇi | adma-sat | na | sasataḥ | bodhayantī | śaśvat-tamā | ā | agāt | punaḥ | āīyuṣīṇām // RV_1,124.4 //
pūrve | ardhe | rajasaḥ | aptyasya | gavām | janitrī | akṛta | pra | ketum | vi | oṃ iti | prathate | vi-taram | varīyaḥ | ā | ubhā | pṛṇantī | pitroḥ | upa-sthā // RV_1,124.5 //
//7//.

-RV_2:1/8-
eva | it | eṣā | puru-tamā | dṛśe | kam | na | ajāmim | na | pari | vṛṇakti | jāmim | arepasā | tanvā | śāśadānā | na | arbhāt | īṣate | na | mahaḥ | vi-bhātī // RV_1,124.6 //
abhrātāiva | puṃsaḥ | eti | pratīcī | garta-āruk-iva | sanaye | dhanānām | jāyāiva | patye | uśatī | su-vāsāḥ | uṣāḥ | hasrāiva | ni | riṇīte | apsaḥ // RV_1,124.7 //
khasā | svasre | jyāyasyai | yonim | araik | apa | eti | asyāḥ | prati-cakṣya-iva | vi-ucchantī | raśmi-bhiḥ | sūryasya | añji | aṅkte | samanagāḥ-iva | vrāḥ // RV_1,124.8 //
āsām | pūrvāsām | aha-su | svasṛṝṇām | aparā | pūrvām | abhi | eti | paścāt | tāḥ | pratna-vat | navyasīḥ | nūnam | asme iti | revat | ucchantu | su-dināḥ | uṣasaḥ // RV_1,124.9 //
pra | bodhaya | uṣaḥ | pṛṇataḥ | maghoni | abudhyamānāḥ | paṇayaḥ | sasantu | revat | uccha | maghavat-bhyaḥ | maghoni | revat | stotre | sūnṛte | jārayantī // RV_1,124.10 //
//8//.

-RV_2:1/9-
ava | iyam | aśvait | yuvatiḥ | purastāt | yuṅkte | gavām | aruṇānām | anīkam | vi | nūnam | ucchāt | asati | pra | ketuḥ | gṛham-gṛham | upa | tiṣṭhāte | agniḥ // RV_1,124.11 //
ut | te | vayaḥ | cit | vasateḥ | apaptan | naraḥ | ca | ye | pitu-bhājaḥ | vi-uṣṭau | amā | sate | vahasi | bhūri | vāmam | uṣaḥ | devi | dāśuṣe | martyāya // RV_1,124.12 //
astoḍhavam | stomyāḥ | brahmaṇā | me | avīvṛdhadhvam | uśatīḥ | uṣasaḥ | yuṣmākam | devīḥ | avasā | sanema | sahasriṇam | ca | śatinam | ca | vājam // RV_1,124.13 //
//9//.

-RV_2:1/10-
(RV_1,125)
prātriti | ratnam | prātaḥ-itvā | dadhāti | tam | cikitvān | prati-gṛhya | ni | dhatte | tena | prajām | vardhayamānaḥ | āyuḥ | rāyaḥ | poṣeṇa | sacate | su-vīraḥ // RV_1,125.1 //
su-guḥ | asat | su-hiraṇyaḥ | su-aśvaḥ | bṛhat | asmai | vayaḥ | indraḥ | dadhāti | yaḥ | tvā | āyantam | vasunā | prātaḥ-itvaḥ | mukṣījayāiva | padim | ut-sināti // RV_1,125.2 //
āyam | adya | su-kṛtam | prātaḥ | icchan | iṣṭeḥ | putram | vasumatā | rathena | aṃśoḥ | sutam | pāyaya | matsarasya | kṣayat-vīram | vardhaya | sūnṛtābhiḥ // RV_1,125.3 //
upa | kṣaranti | sindhavaḥ | mayaḥ-bhuvaḥ | ījānam | ca | yakṣyamāṇam | ca | dhenavaḥ | pṛṇantam | ca | papurim | ca | śravasyavaḥ | ghṛtasya | dhārāḥ | upa | yanti | viśvataḥ // RV_1,125.4 //
nākasya | pṛṣṭhe | adhi | tiṣṭhati | śritaḥ | yaḥ | pṛṇāti | saḥ | ha | deveṣu | gacchati | tasmai | āpaḥ | ghṛtam | arṣanti | sindhavaḥ | tasmai | iyam | dakṣiṇā | pinvate | sadā // RV_1,125.5 //
dakṣiṇāvatām | it | imāni | citrā | dakṣiṇāvatām | divi | sūryāsaḥ | dakṣiṇāvantaḥ | amṛtam | bhajante | dakṣiṇāvantaḥ | pra | tirante | āyuḥ // RV_1,125.6 //
mā | pṛṇantaḥ | duḥ-itam | enaḥ | ā | aran | mā | jāriṣuḥ | sūrayaḥ | su-vratāsaḥ | anyaḥ | teṣām | pari-dhiḥ | astu | kaḥ | cit | apṛṇantam | abhi | sam | yantu | śokāḥ // RV_1,125.7 //
//10//.

-RV_2:1/11-
(RV_1,126)
amandān | somān | pra | bhare | manīṣā sindhau | adhi | kṣiyataḥ | bhāvyasya | yaḥ | me | sahasram | amimīta | savān | atūrtaḥ | rājā | śravaḥ | icchamānaḥ // RV_1,126.1 //
śatam | rājñaḥ | nādhamānasya | niṣkān | śatam | aśvān | pra-yatān | sadyaḥ | ādam | śatam | kakṣīvān | asurasya | gonām | divi | śravaḥ | ajaram | ā | tatāna // RV_1,126.2 //
upa | mā | śyāvāḥ | svanayena | dattāḥ | vadhū-mantaḥ | daśa | rathāsaḥ | asthuḥ | ṣaṣṭiḥ | sahasram | anu | gavyam | ā | agāt | sanat | kakṣīvān | abhi-pitve | ahnām // RV_1,126.3 //
catvāriṃśat | daśa-rathasya | śoṇāḥ | sahasrasya | agre | śreṇim | nayanti | mada-cyutaḥ | kṛśana-vataḥ | atyān | kakṣīvantaḥ | ut | amṛkṣanta | pajrāḥ // RV_1,126.4 //
pūrvām | anu | pra-yatim | ā | dade | vaḥ | trīn | yuktān | aṣṭau | ari-dhāyasaḥ | gāḥ | su-bandhavaḥ | ye | viśyāḥ-iva | vrāḥ | anasvantaḥ | śravaḥ | aiṣanta | pajrāḥ // RV_1,126.5 //
āgadhitā | pari-gadhitā | yā | kaśīkāiva | jaṅgahe | dadāti | mahyam | yādurī | yāśūnām | bhojyā | śatā // RV_1,126.6 //
upa-upa | me | parā | mṛśa | mā | me | dabhrāṇi | manyathāḥ | sarvā | aham | asmi | romaśā | gandhārīṇām-iva | avikā // RV_1,126.7 //
//11//.

-RV_2:1/12-
(RV_1,127)
agnim | hotāram | manye | dāsvantam | vasum | sūnum | sahasaḥ | jāta-vedasam | vipram | na | jāta-vedasam | yaḥ | ūrdhvayā | su-adhvaraḥ | devaḥ | devācyā | kṛpā | ghṛtasya | vi-bhrāṣṭim | anu | vaṣṭi | śociṣā | ājuhvānasya | sarpiṣaḥa // RV_1,127.1 //
yajiṣṭham | tvā | yajamānāḥ | huvema | jyeṣṭham | aṅgirasām | vipra | manma-bhiḥ | viprebhiḥ | śukra | manma-bhiḥ | parijmānam-iva | dyām | hotāram | carṣaṇīnām | śociḥ-keśam | vṛṣaṇam | yam | imāḥ | viśaḥ | pra | avantu | jūtaye | viśaḥ // RV_1,127.2 //
saḥ | hi | puru | cit | ojasā | virukmatā | dīdyānaḥ | bhavati | druham-taraḥ | paraśuḥ | na | druhantaraḥ | vīḷu | cit | yasya | sam-ṛtau | śruvat | vanāiva | yat | sthiram | niḥ-sahamāṇaḥ | yamate | na | ayate | dhanva-sahā | na | ayate // RV_1,127.3 //
dṛḷhā | cit | asmai | anu | duḥ | yathā | vide | tejiṣṭhābhiḥ | araṇi-bhiḥ | dāṣṭi | avase | agnaye | dāśṭi | avase | pra | yaḥ | purūṇi | gāhate | takṣat | vanāiva | śociṣā | sthirā | cit | annā | ni | riṇāti | ojasā | ni | sthirāṇi | cit | ojsā // RV_1,127.4 //
tam | asya | pṛkṣam | uparāsu | dhīmahi | naktam | yaḥ | sudarśa-taraḥ | divātarāt | apra-āyuṣe | divātarāt | āt | asya | āyuḥ | grabhaṇa-vat | vīḷu | śarma | na | sūnave | bhaktam | abhaktam | avaḥ | vyantaḥ | ajarāḥ | agnayaḥ | vyantaḥ | ajarāḥ // RV_1,127.5 //
//12//.

-RV_2:1/13-
saḥ | hi | śardhaḥ | na | mārutam | tuvi-svaṇiḥ | apnasvatīṣu | urvarāsu iṣṭaniḥ | ārtanāsu | iṣṭaniḥ | ādat | havyāni | ādadiḥ | yajñasya | ketuḥ | aharṇā | adha | sma | asya | harṣataḥ | hṛṣīvataḥ | viśve | juṣanta | panthām | naraḥ | śubhe | na | panthām // RV_1,127.6 //
dvitā | yat | īm | kīstāsaḥ | abhi-dyavaḥ | namasyantaḥ | upa-vocanta | bhṛgavaḥ | maśnantaḥ | dāśā | bhṛgavaḥ | agniḥ | īśe | vasūnām | śuciḥ | yaḥ | dharṇiḥ | eṣām | priyān | api-dhīn | vaniṣīṣṭa | medhiraḥ | ā | vaniṣīśṭa | medhiraḥ // RV_1,127.7 //
viśvāsām | tvā | viśām | patim | havāmahe | sarvāsām | samānam | dam-patim | bhuje | satya-girvāhasam | bhuje | atithim | mānuṣāṇām | pituḥ | na | yasya | āsayā | amī iti | ca | viśve | amṛtāsaḥ | ā | vayaḥ | havyā | deveṣu | ā | vayaḥ // RV_1,127.8 //
tvam | agne | sahasā | sahan-tamaḥ | śuṣmin-tamaḥ | jāyase | deva-tātaye | rayiḥ | na | deva-tātaye | śuṣmin-tamaḥ | hi | te | madaḥ | dyumnin-tamaḥ | uta | kratuḥ | adha | sma | te | pari | caranti | ajara | śruṣṭīvānaḥ | na | ajara // RV_1,127.9 //
pra | vaḥ | mahe | sahasā | sahasvate | uṣaḥ-budhe | paśu-se | na | agnaye | stomaḥ | babhūtu | agnaye | prati | yat | īm | haviṣmān | viśvāsu | kṣāsu | joguve | agre | rebhaḥ | na | jarate | ṛṣūṇām | jūrṇiḥ | hotā | ṛṣūṇām // RV_1,127.10 //
saḥ | naḥ | nediṣṭham | dadṛśānaḥ | ā | bhara | agne | devebhiḥ | sa-canāḥ | su-cetunā | mahaḥ | rayaḥ | su-cetunā | mahi | śaviṣṭha | naḥ | kṛdhi | sam-cakṣe | bhuje | asyai | mahi | stotṛ-bhyaḥ | magha-van | su-vīryam | mathīḥ | ugraḥ | na | śavasā // RV_1,127.11 //
//13//.

-RV_2:1/14-
(RV_1,128)
ayam | jāyata | manuṣaḥ | dharīmaṇi | hotā | yajiṣṭhaḥ | uśijām | anu | vratam | agniḥ | svam | anu | vratam | viśva-śruṣṭiḥ | sakhi-yate | rayiḥ-iva | śravasyate | adabdhaḥ | hotā | ni | sadat | iḷaḥ | pade | pari-vītaḥ | iḷaḥ | pade // RV_1,128.1 //
tam | yajña-sādham | api | vātayāmasi | ṛtasya | pathā | namasā | haviṣmatā | deva-tātā | haviṣmatā | saḥ | naḥ | ūrjām | upa-ābhṛti | ayā | kṛpā | na | jūryati | yam | mātariśvā | manave | parāvataḥ | devam | bhāritibhāḥ | parāvataḥ // RV_1,128.2 //
evena | sadyaḥ | pari | eti | pārthivam | muhuḥ-gīḥ | retaḥ | vṛṣabhaḥ | kanikradat | dadhat | retaḥ | kanikradat | śatam | cakṣāṇaḥ | akṣa-bhiḥ | devaḥ | vaneṣu | turvaṇiḥ | sadaḥ | dadhānaḥ | upareṣu | sānuṣu | agniḥ | pareṣu | sānuṣu // RV_1,128.3 //
saḥ | su-kratuḥ | puraḥ-hitaḥ | dame--dame | agniḥ | yajñasya | adhvarasya | cetati | kratvā | yajñasya | cetati | kratvā | vedhāḥ | iṣu-yate | viśvā | jātāni | paspaśe | yataḥ | ghṛta-śrīḥ | atithiḥ | ajāyata | vahniḥ | vedhāḥ | ajāyata // RV_1,128.4 //
kratvā | yat | asya | taviṣīṣu | pṛñcate | agneḥ | avena | marutām | na | bhojyā | iṣirāya | na | bhojyā | saḥ | hi | sma | dānam | invati | vasūnām | ca | majmanā | saḥ | naḥ | trāsate | duḥ-itāt | abhi-hnutaḥ | śaṃsāt | aghāt | abhi-hnutaḥ // RV_1,128.5 //
//14//.

-RV_2:1/15-
viśvaḥ | vi-hāyāḥ | aratiḥ | vasuḥ | dadhe | haste | dakṣiṇe | taraṇiḥ | na | śiśrathat | śravasyayā | na | śiśrathat | viśvasmai | it | iṣudhyate | deva-trā | havyam | ā | ūhiṣe | viśvasmai | it | su-kṛte | vāram | ṛṇvati | agniḥ | dvārā | vi | ṛṇvati // RV_1,128.6 //
saḥ | mānuṣe | vṛjane | śam-tamaḥ | hitaḥ | agniḥ | yajñeṣu | jenyaḥ | na | viśpatiḥ | priyaḥ | yajñeṣu | viśpatih | saḥ | havyā | mānuṣāṇām | iḷā | kṛtāni | patyate | saḥ | naḥ | trāsate | varuṇasya | dhūrteḥ | mahaḥ | devasya | dhūrteḥ // RV_1,128.7 //
agnim | hotāram | īḷate | vasu-dhitim | priyam | cetiṣṭham | aratim | ni | erire | havya-vāham | ni | erire | viśva-āyum | viśva-vedasam | hotāram | yajatam | kavi m | devāsaḥ | raṇvam | avase | vasu-yavaḥ | gīḥ-bhiḥ | raṇvam | vasu-yavaḥ // RV_1,128.8 //
//15//.

-RV_2:1/16-
(RV_1,129)
yam | tvam | ratham | indra | medha-sātaye | apakā | santam | iṣira | pra-nayasi | pra | anavadya | nayasi | sadyaḥ | cit | tam | abhiṣṭaye | karaḥ | vaśaḥ | ca | vājinam | saḥ | asmākam | anavadya | tūtujāna | vedhasām | imām | vācam | na | vedhasām // RV_1,129.1 //
saḥ | śrudhi | yaḥ | sma | pṛtanāsu | kāsu | cit | dakṣāyyaḥ | indra | bhara-hūtaye | nṛ-bhiḥ | asi | pra-tāūrtaye | nṛ-bhiḥ | yaḥ | śūraiḥ | [svar iti] svaḥ | sanitā | yaḥ | vipraiḥ | vājam | tarutā | tam | īśānāsaḥ | iradhanta | vājinam | pṛkṣam | atyam | na | vājinam // RV_1,129.2 //
dasmaḥ | hi | ṣma | vṛṣaṇam | pinvasi | tvacam | kam | cit | yāvīḥ | ararum | śūra | martyam | pari-vṛṇakṣi | martyam | indra | uta | tubhyam | tat | dive | tat | rudrāya | sva-yaśase | mitrāya | vocam | varuṇāya | sa-prathaḥ | su-mṛḷīkāya | s-prathaḥ // RV_1,129.3 //
asmākam | vaḥ | indram | uśmasi | iṣṭaye | sakhāya | viśva-āyum | pra-saham | yujam | vājeṣu | pra-saham | yujam | asmākam | brahma | ūtaye | ava | pṛtsuṣu | kāsu | cit | nahi | tvā | śatruḥ | starate | stṛṇoṣi | yam | viśvam | śatrum | stṛṇoṣi | yam // RV_1,129.4 //
ni | su | nama | ati-matim | kayasya | cit | tejiṣṭhābhiḥ | araṇi-bhiḥ | na | ūti-bhiḥ | ugrābhiḥ | ugra | ūti-bhiḥ | neṣi | ṇaḥ | yathā | purā | anenāḥ | śūra | manyase | viśvāni | pūroḥ | apa | parṣi | vahniḥ | āsā | vahniḥ | naḥ | accha // RV_1,129.5 //
//16//.

-RV_2:1/17-
pra | tat | voceyam | bhavyāya | indave | havyaḥ | na | yaḥ | iṣa-vān | manma | rejati | rakṣaḥ-hā | manma | rejati | svayam | saḥ | asmat | ā | nidaḥ | vadhaiḥ | ajeta | duḥ-matim | ava | sravet | agha-śaṃsaḥ | ava-taram | ava | kṣudram-iva | sravet // RV_1,129.6 //
vanema | tat | hotrayā | citantyā | vanema | rayim | rayi-vaḥ | su-vīryam | raṇvam | santam | su-vīryam | duḥ-manmānam | sumantu-bhiḥ | ā | īm | iṣā | pṛcīmahi | ā | satyābhiḥ | indram | dyumnahūti-bhiḥ | yajatram | dyumnahūti-bhiḥ // RV_1,129.7 //
pra-pra | vaḥ | asme iti | svayaśaḥ-bhiḥ | ūtī | pari-varge | indraḥ | duḥ-matīnām | darīman | duḥ-matīnām | svayam | sā | riṣayadhyai | yā | naḥ | upa-īṣe | atraiḥ | hatā | īm | asat | na | vakṣati | kṣiptā | jūrṇiḥ | na | vakṣati // RV_1,129.8 //
tvam | naḥ | indra | rāyā | parīṇasā | yāhi | pathā | anehasā | puraḥ | yāhi | arakṣasā | sacasva | naḥ | parāke | ā | sacasva | astam-īke | ā | pāhi | naḥ | dūrāt | ārāt | abhiṣṭi-bhiḥ | sadā | pāhi | abhiṣṭibhiḥ // RV_1,129.9 //
tvam | naḥ | indra | rāyā | tarūṣasā | ugram | cit | tvā | mahimā | sakṣat | avase | mahe | mitram | na | avase | ojiṣṭha | trātaḥ | avittariti | ratham | kam | cit | amatyar | anyam | asmat | ririṣeḥ | kam | cit | adri-vaḥ | ririkṣantam | cit | adri-vaḥ // RV_1,129.10 //
pāhi | naḥ | indra | su-stuta | sridhaḥ | ava-yātā | sadam | it | duḥ-matīnām | devaḥ | san | duḥ-matīnām | hantā | pāpasya | rakṣasaḥ | trātā | viprasya | māvataḥ | adha | hi | tvā | janitā | jījanat | vaso iti | rakṣaḥ-hanam | tvā | jījanat | vaso iti // RV_1,129.11 //
//17//.

-RV_2:1/18-
(RV_1,130)
ā | indra | / yāhi | upa | naḥ | parāvataḥ | na | ayam | accha | vidathāni-iva | sat-patiḥ | astam | rājāiva | sat-patiḥ | havāmahe | tvā | vayam | prayasvantaḥ | sute | sacā | putrāsaḥ | na | pitaram | vāja-sātaye | maṃhiṣṭham | vāja-sātaye // RV_1,130.1 //
piba | somam | indra | suvānam | adri-bhiḥ | kośena | siktam | avatam | na | vaṃsagaḥ | tatṛṣāṇaḥ | na | vaṃsagaḥ | madāya | haryatāya | te | tuviḥ-tamāya | dhāyase | ā | tvā | yacchantu | haritaḥ | na | sūryam | ahā | viśvāiva | sūryam // RV_1,130.2 //
avindat | divaḥ | ni-hitam | guhā | nidhim | veḥ | na | garbham | pari-vītam | aśmani | anante | antaḥ | aśmani | vrajam | vajrī | gavām-iva | sisāsan | aṅgiraḥ-tamaḥ | apa | avṛṇot | iṣaḥ | indraḥ | pari-vṛtāḥ | dvāraḥ | iṣaḥ | pari-vṛtāḥ // RV_1,130.3 //
dādṛhāṇaḥ | vajram | indraḥ | gabhastyoḥ | kṣadma-iva | tigmam | asanāya | sam | śyat | ahi-hatyāya | sam | śyat | sam-vivyānaḥ | ojasā | śavaḥ-bhiḥ | indra | majmanā | taṣṭāiva | vṛkṣam | vaninaḥ | ni | vṛścasi | paraśvāiva | ni | vṛścasi // RV_1,130.4 //
tvam | vṛthā | nadyaḥ | indra | sartave | accha | samudram | asṛjaḥ | rathān-iva | vājayataḥ | rathān-iva | itaḥ | ūtīḥ | ayuñjata | samānam | artham | akṣitam | dhenūḥ-iva | manave | viśva-dohasaḥ | janāya | viśva-dohasaḥ // RV_1,130.5 //
//18//.

-RV_2:1/19-
imām | te | vācam | vasu-yantaḥ | āyavaḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣ iṣuḥ | sumnāya | tvām | atakṣiṣuḥ | śumbhantaḥ | jenyam | yathā | vājeṣu | vipra | vājinam | atyam-iva | śavase | sātaye | dhanā | viśvā | dhanāni | sātaye // RV_1,130.6 //
bhinat | puraḥ | navatim | indra | pūrave | divaḥ-dāsāya | mahi | dāśuṣe | nṛto
iti | vajreṇa | dāśuṣe | nṛto iti | atithi-gvāya | śambaram | gireḥ | ugraḥ | ava | abharat | mahaḥ | dhanāni | dayamānaḥ | ojasā | viśvā | dhanāni | ojasā // RV_1,130.7 //
indraḥ | samat-su | yajamānam | āryam | pra | āvat | viśveṣu | śatam-ūtiḥ | ājiṣu | svaḥ-mīḷheṣu | ājiṣu | manave | śāsat | avratān | tvacam | kṛṣṇām | arandhayat | dakṣam | na | viśvam | tatṛṣāṇam | oṣati | ni | arśasānam | oṣcati // RV_1,130.8 //
sūraḥ | cakram | pra | vṛhat | jātaḥ | ojasā | pra | pitve | vācam | aruṇaḥ | muṣāyati | īśānaḥ | ā | muṣāyati | uśanā | yat | parāvataḥ | ajagan | ūtaye | kave | sumnāni | viśvā | manuṣāiva | turvaṇiḥ | ahā | viśvāiva | turvaṇiḥ // RV_1,130.9 //
saḥ | naḥ | navyebhiḥ | vṛṣa-karman | ukthaiḥ | purām | dartaritidartaḥ | pāyu-bhiḥ | pāhi | śagmaiḥ | divaḥ-dāsebhiḥ | indra | stavānaḥ | vavṛdhīthāḥ | ahobhiḥ-iva | dyauḥ // RV_1,130.10 //
//19//.

-RV_2:1/20-
(RV_1,131)
indrāya | hi | dyauḥ | asuraḥ | anamnata | indrāya | mahī | pṛthivī | varīma-bhiḥ | dyumna-sātā | varīma-bhiḥ | indram | viśve | sa-joṣasaḥ | devāsaḥ | dadhire | puraḥ | indrāya | viśvā | savanāni | mānuṣā | rātāni | santu | mānuṣā // RV_1,131.1 //
viśveṣu | hi | tvā | savaneṣu | tuñjate | samānam | ekam | vṛṣa-manyavaḥ | pṛthak | svaāṛḥritisvaḥ | saniṣyavaḥ | pṛthak | tam | tvā | nāvam | na | parṣaṇi m | śūṣasya | dhuri | dhīmahi | indram | na | yajñaiḥ | citayantaḥ | āyavaḥ | stomebhiḥ | indram | āyavaḥ // RV_1,131.2 //
vi | tvā | tatasre | mithunāḥ | avasyavaḥ | vrajasya | sātā | gavyasya | niḥ-sṛjaḥ | sakṣantaḥ | indra | niḥ-sṛjaḥ | yat | gavyantā | dvā | janā | svaḥ | yantā | sam-ūhasi | āviḥ | karikrat | vṛṣaṇam | sacābhuvam | vajram | indra | sacābhuvam // RV_1,131.3 //
viduḥ | te | asya | vīryasya | pūravaḥ | puraḥ | yat | indra | śāradīḥ | ava-at iraḥ | sasahānaḥ | ava-atiraḥ | śāsaḥ | tam | indra | martyam | ayajyum | śavasaḥ | pate | mahīm | amuṣṇāḥ | pṛthivīm | imāḥ | apaḥ | mandasānaḥ | imāḥ | apaḥ // RV_1,131.4 //
āt | it | te | asya | vīryasya | carkiran | madeṣu | vṛṣan | uśijaḥ | yat | āvitha | sakhi-yataḥ | yat | āvitha | cakartha | kāram | ebhyaḥ | pṛtanāsu | pra-vantave | te | anyām-anyām | nadyam | saniṣṇata | śravasyantaḥ | saniṣṇata // RV_1,131.5 //
uto iti | naḥ | asyāḥ | uṣasaḥ | juṣeta | hi | arkasya | bodhi | haviṣaḥ | havīma-bh iḥ | svaḥ-sātā | havīma-bhiḥ | yat | indra | hantave | mṛdhaḥ | vṛṣā | vajrin | ciketasi | ā | me | asya | vedhasaḥ | navīyasaḥ | manma | śrudhi | navīyasaḥ // RV_1,131.6 //
tvam | tam | indra | vavṛdhānaḥ | asma-yuḥ | amitra-yantam | tuvi-jāta | martyam | vajreṇa | śūra | martyam | jahi | yaḥ | naḥ | agha-yati | śṛṇuṣva | suśravaḥ-tamaḥ | riṣṭam | na | yāman | apa | bhūtu | duḥ-matiḥ | viśvā | apa | bhūtu | duḥ-matiḥ // RV_1,131.7 //
//20//.

-RV_2:1/21-
(RV_1,132)
tvayā | vayam | magha-van | pūrvye | dhane | indratvāūtāḥ | sasahyāma | pṛtanyataḥ | vanuyāma | vanuṣyataḥ | nediṣṭhe | asmin | ahani | adhi | voca | nu | sunvate | asmin | yajñe | vi | cayema | bhare | kṛtam | vāja-yantaḥ | bhare | kṛtam // RV_1,132.1 //
svaḥ-jeṣe | bhare | āprasya | vakmani | uṣaḥ-budhaḥ | svasmin | añjasi | krāṇasya | svasmin | añjasi | ahan | indraḥ | yathā | vide | śīrṣṇāśīrṣṇā | upa-vācyaḥ | asma-trā | te | sadhryak | santu | rātayaḥ | bhadrāḥ | bhadrasy | rātayaḥ // RV_1,132.2 //
tat | tu | prayaḥ | pratna-thā | te | śuśukvanam | yasmin | yajñe | vāram | akṛṇvata | kṣayam | ṛtasya | vāḥ | asi | kṣayam | vi | tat | voceḥ | adha | dvitā | antariti | paśyanti | raśmi-bhiḥ | saḥ | gha | vide | anu | indraḥ | go--eṣaṇaḥ | bandhukṣit-bhyaḥ | go--eṣaṇaḥ // RV_1,132.3 //
nu | itthā | te | pūrvathā | ca | pra-vācyam | yat | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa | vrajam | indra | śikṣan | apa | vrajam | ebhyaḥ | samānyā | diśā | asmabhyam | jeṣi | yotsi | ca | sunvat-bhyaḥ | randhaya | kam | cit | avratam | hṛṇāyantam | cit | avratam // RV_1,132.4 //
sam | yat | janān | kratu-bhiḥ | śūraḥ | īkṣayat | dhane | hite | taruṣanta | śravasyavaḥ | pra | yakṣanta | śravasyavaḥ | tasmai | āyuḥ | prajāvat | it | bādhe | arcanti | ojasā | indra | okyam | didhiṣanta | dhītayaḥ | devān | accha | na | dhītayaḥ // RV_1,132.5 //
yuvam | tam | indrāparvatā | puraḥ-yudhā | yaḥ | naḥ | pṛtanyāt | apa | tam-tam | it | hatam | vajreṇa | tam-tam | it | hatam | dūre | cattāya | chantsat | gahanam | yat | inakṣat | asmākam | śatrūn | pari | śūra | viśvataḥ | darmā | darṣīṣṭa | vi śvataḥ // RV_1,132.6 //
//21//.

-RV_2:1/22-
(RV_1,133)
ubhe | punāmi | rodasī iti | ṛtena | druhaḥ | dahāmi | sam | mahīḥ | anindrāḥ | abhi-vlagya | yatra | hatāḥ | amitrāḥ | vaila-sthānam | pari | tṛḷhāḥ | aśeran // RV_1,133.1 //
abhivlagya | cit | adri-vaḥ | śīrṣā | yātu-matīnām | chindhi | vaṭūriṇā | padā | mahāvaṭūriṇā | padā // RV_1,133.2 //
ava | āsām | magha-van | jahi | śardhaḥ | yātu-matīnām | vaila-sthānake | arbhake | mahāvailasthe | arbhake // RV_1,133.3 //
yāsām | tisraḥ | pañcāśataḥ | abhi-vlaṅgaiḥ | apa-avapaḥ | tat | su | te | manāyati | takat | su | te | manāyati // RV_1,133.4 //
piśaṅga-bhṛṣṭim | ambhṛṇam | piśācim | indra | sam | mṛṇa | sarvam | rakṣaḥ | ni | barhaya // RV_1,133.5 //
avaḥ | mahaḥ | indra | dadṛhi | śrudhi | naḥ | śuśoca | hi | dyauḥ | kṣāḥ | na | bhīṣā | adri-vaḥ | ghṛṇāt | na | bhīṣā | adri-vaḥ | śuṣmin-tamaḥ | hi | śuṣmi-bhiḥ | vadhaiḥ | ugrebhiḥ | īyase | apuruṣa-ghnaḥ | aprati-ita | śūra | satva-bhiḥ | tri-saptaiḥ | śūra | satva-bhiḥ // RV_1,133.6 //
vanoti | hi | sunvan | kṣayam | parīṇasaḥ | sunvānaḥ | hi | sma | yajati | ava | dviṣaḥ | devānām | ava | dviṣaḥ | sunvānaḥ | it | sisāsati | sahasrā | vājī | avṛtaḥ | sunvānāya | indraḥ | dadāti | ābhuvam | rayim | dadāti | ābhuvam // RV_1,133.7 //
//22//.

-RV_2:1/23-
(RV_1,134)
ā | tvā | juvaḥ | rarahāṇāḥ | abhi | prayaḥ | vāyo iti | vahantu | iha | pūrva-pītaye | somasya | ūrdhvā | te | anu | sūnṛtā | manaḥ | tiṣṭhatu | jānatī | niyutvatā | rathena | ā | yāhi | dāvane | vāyoiti | makhasya | dāvane // RV_1,134.1 //
mandantu | tvā | mandinaḥ | vāyo iti | indavaḥ | asmat | krāṇāsaḥ | su-kṛtāḥ | abhi-dyavaḥ | go--bhiḥ | krāṇāḥ | abhi-dyavaḥ | yat | ha | krāṇāḥ | iradhyai | dakṣam | sacante | ūtayaḥ | sadhrīcīnāḥ | n i-yutaḥ | dāvane | dhiyaḥ | upa | bruvate | īm | dhiyaḥ // RV_1,134.2 //
vāyuḥ | yuṅkte | rohitā | vāyuḥ | aruṇā | vāyuḥ | rathe | ajirā | dhuri | voḷhave | vahiṣṭhā | dhuri | voḷhave | pra | bodhaya | puram-dhim | jāraḥ | ā | sasatīm-iva | pra | cakṣaya | rodasī iti | vāsaya | uṣasaḥ | śravase | vāsaya | uṣasaḥ // RV_1,134.3 //
tubhyam | uṣasaḥ | śucayaḥ | parāvati | bhadrā | vastrā | tanvate | dam-su | raśmi ṣu | citrā | navyeṣu | raśmiṣu | tubhyam | dhenuḥ | sabaḥ-dughā | viśvā | vasūni | dohate | ajanayaḥ | marutaḥ | vakṣaṇābhyaḥ | divaḥ | ā | vakṣaṇābhyaḥ // RV_1,134.4 //
tubhyam | śukrāsa | śucayaḥ | turaṇyavaḥ | madeṣu | ugrāḥ | iṣaṇanta | bhurvaṇi | apām | iṣanta | bhurvaṇi | tvām | tsārī | dasamānaḥ | bhagam | īṭe | takva-vīye | tvam | viśvasmāt | bhuvanāt | pāsi | dharmaṇā | asuryāt | pāsi | dharmaṇā // RV_1,134.5 //
tvam | naḥ | vāyo iti | eṣām | apūrvyaḥ | somānām | prathamaḥ | pītim | arhasi | sutānām | pītim | arhasi | uto iti | vihutmatīnām | viśām | vavarjuṣīṇām | viśvāḥ | it | te | dhenavaḥ | duhre | āśiram | ghṛtam | duhrcate | āśiram // RV_1,134.6 //
//23//.

-RV_2:1/24-
(RV_1,135)
stīrṇam | barhiḥ | upa | naḥ | yāhi | vītaye | sahasreṇa | ni-yutā | niyutvate | śatinībhiḥ | niyutvate | tubhyam | hi | pūrva-pītaye | devāḥ | devāya | yemire | pra | te | sutāsaḥ | madhu-mantaḥ | asthiran | madāya | kratve | asthiran // RV_1,135.1 //
tubhya | ayam | somaḥ | pari-pūtaḥ | adri-bhiḥ | spārhā | vasānaḥ | pari | kośam | arṣati | śukrā | vasānaḥ | arṣati | tava | ayam | bhāgaḥ | āyuṣu | somaḥ | deveṣu | hūyate | vaha | vāyo iti | ni-yutaḥ | yāhi | asma-yuḥ | juṣāṇaḥ | yāhi | asma-yuḥ // RV_1,135.2 //
ā | naḥ | niyut-bhiḥ | śatinībhiḥ | adhvaram | sahasriṇībhiḥ | upa | yāhi | vītaye | vāyo iti | havyāni | vītaye | tava | ayam | bhāgaḥ | ṛtviyaḥ | sa-raśmiḥ | sūrye | sacā | adhvaryu-bhiḥ | bharamāṇāḥ | ayaṃsata | vāyo iti | śukrāḥ | ayaṃsata // RV_1,135.3 //
ā | vām | rathaḥ | niyutvān | vakṣat | avase | abhi | prayāṃsi | su-dhitāni | vītaye | vāyo iti | havyāni | vītaye | pibatam | madhvaḥ | andhasaḥ | pūrva-peyam | hi | vām | hitam | vāyo iti | ā | candreṇa | rādhasā | ā | gatam | indraḥ | ca | rādhasā | ā | gatam // RV_1,135.4 //
ā | vām | dhiyaḥ | vavṛtyuḥ | adhvarān | upa | imam | indum | marmṛjanta | vājinam | āśum | atyam | na | vājinam | teṣām | pibatam | asmayū ity asma-yū | ā | naḥ | gantam | iha | ūtyā | indravāyūiti | sutānām | adri-bhiḥ | yuvam | madāya | vāja-dā | yuvam // RV_1,135.5 //
//24//.

-RV_2:1/25-
ime | vām | somāḥ | ap-su | ā | sutāḥ | iha | adhvaryu-bhiḥ | bharamāṇāḥ | ayaṃsata | vāyo iti | śukrāḥ | ayaṃsata | ete | vām | abhi | asṛkṣata | tiraḥ | pavitram | āśavaḥ | yuvāyavaḥ | ati | romāṇi | avyayā | somāsaḥ | ati | avyayā // RV_1,135.6 //
ati | vāyo iti | sasataḥ | yāhi | śaśvataḥ | yatra | grāvā | vadati | tatra | gacchatam | gṛham | indraḥ | ca | gacchatam | vi | sūnṛtā | dadṛśe | rīyate | ghṛtam | ā | pūrṇayā | ni-yutā | yāthaḥ | adhvaram | indraḥ | ca | yāthaḥ | adhvaram // RV_1,135.7 //
atra | aha | tat | vahetheiti | madhvaḥ | āhutim | yam | aśvattham | upa-tiṣṭhanta | jāyavaḥ | asme iti | te | santu | jāyavaḥ | sākam | gāvaḥ | suvate | pacyate | yavaḥ | na | te | vāyo iti | upa | dasyanti | dhenavaḥ | na | apa | dasyanti | dhenavaḥ // RV_1,135.8 //
ime | ye | te | su | vāyo iti | bāhu-ojasaḥ | antaḥ | nadī iti | te | patayanti | ukṣaṇaḥ | mahi | vrādhantaḥ | ukṣaṇaḥ | dhanvan | cit | ye | anāśavaḥ | jīrāḥ | cit | agirāokasaḥ | sūryasya-iva | raśmayaḥ | duḥ-niyantavaḥ | hastayoḥ | duḥ-niyantavaḥ // RV_1,135.9 //
//25//.

-RV_2:1/26-
(RV_1,136)
pra | su | jyeṣṭham | ni-cirābhyām | bṛhat | namaḥ | havyam | matim | bharata | mṛḷayat-bhyām | svādiṣṭham | mṛḷayat-bhyām | tā | sam-rājā | ghṛtāsutī itighṛta-āsutī | yajñe--yajñe | upa-stutā | atha | enoḥ | kṣatram | na | kutaḥ | cana | ādhṛṣe | deva-tvam | nu | cit | ādhṛṣe // RV_1,136.1 //
adarśi | gātuḥ | urave | varīyasī | panthāḥ | ṛtasya | sam | ayaṃsta | raśmi-bhiḥ | cakṣuḥ | bhagasya | raśmi-bhiḥ | dyukṣam | mitrasya | sādanam | aryamṇaḥ | varuṇasya | ca | atha | dadhāteiti | bṛhat | ukthyam | vayaḥ | upa-stutyam | bṛhat | vayaḥ // RV_1,136.2 //
jyotiṣmatīm | aditim | dhārayat--kṣitim | svaḥ-vatīm | ā | saceteiti | dive--dive | jāgṛ-vāṃsā | dive--dive | jyotiśmat | kṣatram | āśāteiti | ādityā | dānunaḥ | patī | mitraḥ | tayoḥ | varuṇaḥ | yātayat-janaḥ | aryamā | yātayat-janaḥ // RV_1,136.3 //
ayam | mitrāya | varuṇāya | śam-tamaḥ | somaḥ | bhūtu | ava-pāneṣu | ābhagaḥ | devaḥ | deveṣu | ābhagaḥ | tam | devāsaḥ | juṣerata | viśve | adya | sa-joṣasaḥ | tathā | rājānā | karathaḥ | yat | īmahe | ṛta-vānā | yat | īmahe // RV_1,136.4 //
yaḥ | mitrāya | varuṇāya | avidhat | janaḥ | anarvāṇam | tam | pari | pātaḥ | aṃhasaḥ | dāśvāṃsam | martam | aṃhasaḥ | tam | aryamā | abhi | rakṣati | ṛju-yantam | anu | vratam | ukthaiḥ | yaḥ | enoḥ | pari-bhūṣati | vratam | stomaiḥ | ābhūṣati | vrtam // RV_1,136.5 //
namaḥ | dive | bṛhate | rodasībhyām | mitrāya | vocam | varuṇāya | mīḷhuṣe | su-mṛḷīkāya | mīḷhuṣe | indram | agnim | upa | stuhi | dyukṣam | aryamaṇam | bhagam | jyok | jīvantaḥ | pra-jayā | sacemahi | somasya | ūtī | sacemahi // RV_1,136.6 //
ūtī | devānām | viyam | indra-vantaḥ | maṃsīmahi | sva-yaśasaḥ | marut-bhiḥ | agniḥ | mitraḥ | varuṇaḥ | śarma | yaṃsan | tat | aśyāma | magha-vānaḥ | vayam | ca // RV_1,136.7 //
//26//.




-RV_2:2/1-
(RV_1,137)
suṣuma | ā | yātam | adri-bhiḥ | go--śrītāḥ | matsarāḥ | ime | somāsaḥ | matsarāḥ | ime | ā | rājānā | divi-spṛśā | asma-trā | gantam | upa | naḥ | ime | vām | mitrāvaruṇā | go--āśiraḥ | somāḥ | śukrāḥ | go--āśiraḥ // RV_1,137.1 //
ime | ā | yātam | indavaḥ | somāsaḥ | dadhi-āśiraḥ | sutāsaḥ | dadhi-āśiraḥ | uta | vām | uṣasaḥ | budhi | sākam | sūryasya | raśmi-bhiḥ | sutaḥ | mitrāya | varuṇāya | pītaye | cāruḥ | ṛtāya | pītaye // RV_1,137.2 //
tām | vām | dhenum | na | vāsarīm | aṃśum | duhanti | adri-bhiḥ | somam | duhanti | adr i-bhiḥ | asma-trā | gantam | upa | naḥ | arvāncā | soma-pītaye | ayam | vām | mitrāvaruṇā | nṛ-bhiḥ | sutaḥ | somaḥ | ā | pītaye | sutaḥ // RV_1,137.3 //
//1//.

-RV_2:2/2-
(RV_1,138)
pra-pra | pūṣṇaḥ | tuvi-jātasya | śasyate | mahi-tvam | asya | tavasaḥ | na | tandate | stotram | asya | na | tandate | arcāmi | sumna-yan | aham | anti-ūtim | mayaḥ-bhuvam | viśvasya | yaḥ | manaḥ | āyuyuve | makhaḥ | devaḥ | āyuyuve | makhaḥ // RV_1,138.1 //
pra | hi | tvā | pūṣan | ajiram | na | yāmani | stomebhiḥ | kṛṇve | ṛṇavaḥ | yathā | mṛdhaḥ | uṣṭraḥ | na | pīparaḥ | mṛdhaḥ | huve | yat | tvā | mayaḥ-bhuvam | devam | sakhyāya | martyaḥ | asmākam | āṅgūṣām | dyumninaḥ | kṛdhi | vājeṣu | dyumninaḥ | kṛdhi // RV_1,138.2 //
yasya | te | pūṣan | sakhye | vipanyavaḥ | kratvā | cit | santaḥ | avasā | bubhujr ire | iti | kratvā | bubhujrire | tām | anu | tvā | navīyasīm | ni-yutam | rāyaḥ | īmahe | aheḷamānaḥ | uru-śaṃsa | sarī | bhava | vāje--vāje | sarī | bhava // RV_1,138.3 //
asyāḥ | oṃ iti | su | naḥ | upa | sātaye | bhuvaḥ | aheḷamānaḥ | rari-vān | aja-aśva | śravasyatām | aja-aśva | o iti | su | tvā | vavṛtīmahi | stome--bhiḥ | dasma | sādhu-bhiḥ | nahi | tvā | pūṣan | ati-manye | āghṛṇe | na | te | sakhyam | apa-hnute // RV_1,138.4 //
//2//.

-RV_2:2/3-
(RV_1,139)
astu | śrauṣaṭ | puraḥ | agnim | dhiyā | dadhe | ā | nu | tat | śardhaḥ | divyam | vṛṇīmahe | indravāyū iti | vṛṇīmahe | yat | ha | krāṇā | vivasyati | nābhā | sam-dāyi | navyasī | agha | pra | su | naḥ | upa | yantu | dhītayaḥ | devān | accha | na | dhītayaḥ // RV_1,139.1 //
yat | ha | tyat | mitrāvaruṇau | ṛtāt | adhi | ādadātheity ādadāthe | anṛtam | svena | manyunā | dakṣasya | svena | manyunā | yuvoḥ | itthā | adhi | sadma-su | apaśyāma | hiraṇyayam | dhībhiḥ | cana | manasā | svebhiḥ | akṣa-bhiḥ | somasya | svebhiḥ | akṣa-bhiḥ // RV_1,139.2 //
yuvām | somebhiḥ | deva-yantaḥ | aśvinā | āśrāvayantaḥ-iva | ślokam | āyavaḥ | yuvām | havyā | abhi | āyavaḥ | yuvoḥ | viśvāḥ | adhi | śriyaḥ | pṛkṣaḥ | ca | viśva-vedasā | pruṣāyante | vām | pavayaḥ | hiraṇyaye | rathe | dasr | hiraṇyaye // RV_1,139.3 //
aceti | dasrā | vi | oṃ iti | nākam | ṛṇvathaḥ | yuñjate | vām | ratha-yujaḥ | diviṣṭiśu | adhvasmānaḥ | divi ṣṭiṣu | adhi | vām | sthāma | vandhure | rathe | dasrā | hiraṇyaye | pathāiva | yantau | anu-śāsatā | rajaḥ | añjasā | sāsatā | rajaḥ // RV_1,139.4 //
śacībhiḥ | naḥ | śacīvasūitiśacī-vasū | divā | naktam | daśasyatam | mā | vām | rātiḥ | upa | dasat | kadā | cana | asmat | rātiḥ | kadā | cana // RV_1,139.5 //
//3//.

-RV_2:2/4-
vṛṣan | indra | vṛṣa-pānāsaḥ | indavaḥ | ime | sutāḥ | adri-sutāsaḥ | ut-bhi daḥ | tubhyam | sutāsaḥ | ut-bhidaḥ | te | tvā | mandantu | dāvane | mahe | citrāya | rādhase | gīḥ-bhiḥ | girvāhaḥ | stavamānaḥ | ā | gahi | su-mṛḷīkaḥ | naḥ | ā | gahi // RV_1,139.6 //
o iti | su | ṇaḥ | agne | śṛṇuhi | tvam | īḷitaḥ | devebhyaḥ | bravasi | yajñiyebhyaḥ | rāja-bhyaḥ | yajñiyebhyaḥ | yat | ha | tyām | aṅgiras-bhyaḥ | dhenum | devāḥ | adattana | vi | tām | duhre | aryamā | kartari | sacā | eṣaḥ | tām | veda | meca | sacā // RV_1,139.7 //
mo iti | su | vaḥ | asmat | abhi | tāni | paiṃsyā | sanā | bhūvan | dyumnāni | mā | uta | jāri ṣuḥ | asmat | purā | uta | jāriṣuḥ | yat | vaḥ | citram | yuge--yuge | navyam | ghoṣāt | amartyam | asmāsu | tat | marutaḥ | yat | ca | duḥ-taram | dcidhṛta | yat | ca | duḥ-taram // RV_1,139.8 //
dadhyaṅ | ha | me | januṣam | pūrvaḥ | aṅgirāḥ | priya-medhaḥ | kaṇvaḥ | atriḥ | manuḥ | viduḥ | te | me | pūrve | manuḥ | viduḥ | teṣām | deveṣu | āyatiḥ | asmākam | teṣu | nābhayaḥ | teṣām | padena | mahi | ā | name | girā | indrāgnī itgi | ā | name | girā // RV_1,139.9 //
hotā | yakṣat | vaninaḥ | vanta | vāryam | bṛhaspatiḥ | yajati | venaḥ | ukṣa-bhiḥ | puru-vārebhiḥ | ukṣa-bhiḥ | jagṛmbha | dūre--ādiśam | ślokam | adreḥ | adha | tmanā | adhārayat | aririndāni | su-kratuḥ | puru | sadmāni | su-kratuḥ // RV_1,139.10 //
ye | devāsaḥ | divi | ekādaśa | stha | pṛthivyām | adhi | ekādaśa | stha | apsu-kṣitaḥ | mahinā | ekādaśa | stha | te | devāsaḥ | yajñam | imam | juṣadhvam // RV_1,139.11 //
//4//.

-RV_2:2/5-
(RV_1,140)
vedi-sade | priya-dhāmāya | su-dyute | dhāsim-iva | pra | bhara | yonim | agnaye | vastreṇa-iva | vāsaya | manmanā | śucim | jyotiḥ-ratham | śukra-varṇam | tamaḥ-hanam // RV_1,140.1 //
abhi | dvi-janmā | tri-vṛt | annam | ṛjyate | saṃvatsare | vavṛdhe | jagdham | īm iti | punariti | / anyasya | āsā | jihvayā | jenyaḥ | vṛṣā | ni | anyena | vaninaḥ | mṛṣṭa | vāraṇaḥ // RV_1,140.2 //
kṛṣṇa-prutau | vevije iti | asya | sa-kṣitau | ubhā | tarete iti | abhi | mātarā | śiśum | prācājihvam | dhvasayantam | tṛṣu-cyutam | ā | sācyam | kupayam | vardhanam | pituḥ // RV_1,140.3 //
mumukṣvaḥ | manave | mānavasyate | raghu-druvaḥ | kṛṣṇa-sītāsaḥ | oṃ iti | juvaḥ | asamanāḥ | ajirāsaḥ | raghu-syadaḥ | vāta-jūtāḥ | upa | yujyante | āśavaḥ // RV_1,140.4 //
āt | asya | te | dhvasayantaḥ | vṛthā | īrate | kṛṣṇam | abhvam | mahi | varpaḥ | karikrataḥ | yat | sīm | mahīm | avanim | pra | abhi | marmṛśat | abhi-śvasan | stanayan | eti | nānadat // RV_1,140.5 //
//5//.

-RV_2:2/6-
bhūṣan | na | yaḥ | adhi | babhrūṣu | namnate | vṛṣāiva | patnīḥ | abhi | eti | roruvat | ojāyamānaḥ | tanvaḥ | ca | śumbhate | bhīmaḥ | na | śṛṅgā | davidhāva | duḥ-gṝbh iḥ // RV_1,140.6 //
saḥ | sam-stiraḥ | vi-ṣṭiraḥ | sam | gṛbhāyati | jānan | eva | jānatīḥ | nityaḥ | ā | śaye | punaḥ | vardhante | api | yanti | devyam | anyat | varpaḥ | pitroḥ | kṛṇvate | sacā // RV_1,140.7 //
tam | agnuvaḥ | keśinīḥ | sam | hi | rebhire | ūrdhvāḥ | tasthuḥ | mamruṣīḥ | pra | āyave | punariti | tāsām | jarām | pra-muñcan | eti | nānadat | asum | param | janayan | jīvam | astṛtam // RV_1,140.8 //
adhīvāsam | pari | mātuḥ | rihan | aha | tuvi-grebhiḥ | satva-bhiḥ | yāti | vi | jrayaḥ | vayaḥ | dadhat | pat-vate | rerihat | sadā | anu | śyenī | sacate | vartaniḥ | aha // RV_1,140.9 //
asmākam | agne | maghavat-su | dīdihi | adha | śvasīvān | vṛṣabhaḥ | damūnāḥ | ava-asya | śiśu-matīḥ | adīdeḥ | varma-iva | yut-su | pari-jarbhurāṇaḥ // RV_1,140.10 //
//6//.

-RV_2:2/7-
idam | agne | su-dhitam | duḥ-dhitāt | adhi | priyāt | oṃ iti | cit | manmanaḥ | preyaḥ | astu | te | yat | te | śukram | tanvaḥ | rocate | śuci | tena | asmabhyam | vanase | ratnam | ā | tvam // RV_1,140.11 //
rathāya | nāvam | uta | naḥ | gṛhāya | nitya-aritrām | pat-vatīm | rāsi | agne | asmākam | vīrān | uta | naḥ | maghonaḥ | janān | ca | yā | pārayāt | śarma | yā | ca // RV_1,140.12 //
abhi | naḥ | agne | uktham | it | juguryāḥ | dyāvākṣāmā | sindhavaḥ | ca | sva-gūrtāḥ | gavyam | yavyam | yantaḥ | dīrghā | ahā | iṣam | varam | aruṇyaḥ | varanta // RV_1,140.13 //
//7//.

-RV_2:2/8-
(RV_1,141)
baṭ | itthā | tat | vapuṣe | dhāyi | darśatam | devasya | bhargaḥ | sahasaḥ | yataḥ | jani | yat | īm | upa | hvarate | sādhate | matiḥ | ṛtasya | dhenāḥ | anayanta | sa-srutaḥ // RV_1,141.1 //
pṛkṣaḥ | vapuḥ | pitu-mān | nityaḥ | ā | śaye | dvitīyam | ā | sapta-śivāsu | mātṛṣu | tṛtīyam | asya | vṛṣabhasya | dohase | daśa-pramatim | janayanta | yoṣaṇaḥ // RV_1,141.2 //
niḥ | yat | īm | budhnāt | mahiṣasya | varpasaḥ | īśānāsaḥ | śavasā | kranta | sūrayaḥ | yat | īm | anu | pra-divaḥ | madhvaḥ | ādhave | guhā | santam | mātariśvā | mathāyati // RV_1,141.3 //
pra | yat | pituḥ | paramāt | nīyate | pari | ā | pṛkṣudhaḥ | vīrudhaḥ | dam-su | rohati | ubhā | yat | asya | januṣam | yat | invataḥ | āt | it | yaviṣṭhaḥ | abhavat | ghṛṇā | śuciḥ // RV_1,141.4 //
āt | it | mātṝḥ | ā | aviśat | yāsu | ā | śuciḥ | ahiṃsyamānaḥ | urviyā | vi | vavṛdhe | anu | yat | pūrvā | aruhat | sanājuvaḥ | ni | navyasīṣu | avarāsu | dhāvate // RV_1,141.5 //
//8//.

-RV_2:2/9-
āt | it | hotāram | vṛṇate | diviṣṭiṣu | bhagam-iva | papṛcānāsaḥ | ṛñjate | devān | yat | kratvā | majmanā | puru-stutaḥ | martam | śaṃsam | viśvadhā | veti | dhāyase // RV_1,141.6 //
vi | yat | asthāt | yajataḥ | vāta-coditaḥ | hvāraḥ | na | vakvā | jaraṇāḥ | anākṛtaḥ | tasya | patman | dakṣuṣaḥ | kṛṣṇa-jaṃhasaḥ | śuci-janmanaḥ | rajaḥ | ā | vi-adhvanaḥ // RV_1,141.7 //
rathaḥ | na | yātaḥ | śikva-bhiḥ | kṛtaḥ | dyām | aṅgebhiḥ | aruṣebhiḥ | īyate | āt | asya | te | kṛṣṇāsaḥ | dhakṣi | sūrayaḥ | śūrasya-iva | tveṣathāt | īṣate | vayaḥ // RV_1,141.8 //
tvayā | hi | agne | varuṇaḥ | dhṛta-vrataḥ | mitraḥ | śāśadre | aryamā | su-dānavaḥ | yat | sīm | anu | kratunā | viśva-thā | vi-bhuḥ | arān | na | nemiḥ | pari-bhūḥ | ajāyathāḥ // RV_1,141.9 //
tvam | agne | śaśamānāya | sunvate | ratnam | yaviṣṭha | devatātim | invasi | tvam | tvā | nu | navyam | sahasaḥ | yuvan | vayam | bhagam | na | kāre | mahi-ratna | dhīmahi // RV_1,141.10 //
asme iti | rayim | na | su-artham | damūnasam | bhagan | dakṣam | na | papṛcāsi | dhaṇarsim | raśmīn-iva | yaḥ | yamati | janmanī iti | ubhe iti | devānām | śaṃsam | ṛte | ā | ca | su-kratuḥ // RV_1,141.11 //
uta | naḥ | su-dyotmā | jīraaśvaḥ | hotā | mandraḥ | śṛṇavat | candra-rathaḥ | saḥ | naḥ | neṣat | neṣa-tamaiḥ | amūraḥ | agniḥ | vāmam | su-vitam | vasyaḥ | accha // RV_1,141.12 //
astāvi | agniḥ | śimīvat-bhiḥ | arkaiḥ | sāmrājyāya | pra-taram | dadhānaḥ | amī | ca | ye | maghavānaḥ | vayam | ca | miham | na | sūraḥ | ati | niḥ | tanyuḥ // RV_1,141.13 //
//9//.

-RV_2:2/10-
(RV_1,142)
sam-iddhaḥ | agne | ā | vaha | devān | adya | yata-sruce | tantum | tanuṣva | pūrvyam | suta-somāya | dāśuṣe // RV_1,142.1 //
ghṛta-vantam | upa | māsi | madhu-mantam | tanū-napāt | yajñam | viprasya | māvataḥ | śaśamānasya | dāśuṣaḥ // RV_1,142.2 //
śuciḥ | pāvakaḥ | adbhutaḥ | madhvā | yajñam | mimikṣati | narāsaṃsaḥ | triḥ | ā | divaḥ | devaḥ | deveṣu | yajñiyaḥ // RV_1,142.3 //
īḷitaḥ | agne | ā | vaha | indram | citram | iha | priyam | iyam | hi | tvā | matiḥ | mama | accha | su-jihva | vacyate // RV_1,142.4 //
stṛṇānāsaḥ | yata-srucaḥ | barhiḥ | yajñe | su-adhvare | vṛñje | devavyacaḥ-tamam | indrāya | śarma | sa-prathaḥ // RV_1,142.5 //
vi | śrayantām | ṛta-vṛdhaḥ | pra-yai | deve--bhyaḥ | mahīḥ | pāvakāsaḥ | puru-spṛhaḥ | dvāraḥ | devīḥ | asaścataḥ // RV_1,142.6 //
//10//.

-RV_2:2/11-
ā | bhandamāneiti | upāke iti | naktoṣasā | su-peṣasā | yahvī iti | ṛtasya | mātarā | sīdatām | barhiḥ | ā | su-mat // RV_1,142.7 //
mandra-jihvā | jugurvaṇī iti | hotārā | daivyā | kavī | yajñam | naḥ | yakṣatām | imam | sidhram | adya | divi-spṛśam // RV_1,142.8 //
śuciḥ | deveṣu | arpitā | hotrā | marut-su | bhāratī | iḷā | sarasvatī | mahī barhiḥ | sīdantu | yajñiyāḥ // RV_1,142.9 //
tat | naḥ | turīpam | adbhutam | puru | vā | aram | tmanā | tvaṣṭā | poṣāya | vi | syatu | rāye | nābhā | naḥ | asma-yuḥ // RV_1,142.10 //
ava-sṛjan | upa | tmanā | devān | yakṣi | vanaspate | agniḥ | havyā | susūdat i | devaḥ | deveṣu | medhiraḥ // RV_1,142.11 //
pūṣaṇ-vate | marutvate | viśva-devāya | vāyave | svāhā | gāyatra-vepase | havyam | indrāya | kartana // RV_1,142.12 //
svāhākṛtāni | ā | gahi | upa | havyāni | vītaye | indra | ā | gahi | śrudhi | havam | tvām | havante | adhvare // RV_1,142.13 //
//11//.

-RV_2:2/12-
(RV_1,143)
pra | tavyasīm | navyasīm | dhītim | agnaye | vācaḥ | matim | sahasaḥ | sūnave | bhare | apām | napāt | yaḥ | vasu-bhiḥ | saha | priyaḥ | hotā | pṛthivyām | ni | asīdat | ṛtviyaḥ // RV_1,143.1 //
saḥ | jāyamānaḥ | parame | vi-omani | āviḥ | agniḥ | abhavat | mātariśvane | asya | kratvā | sam-idhānasya | majmanā | pra | dyāvā | śociḥ | pṛthivī iti | arocayat // RV_1,143.2 //
asya | tveṣāḥ | ajarāḥ | asya | bhānavaḥ | su-sandṛśaḥ | su-pratīkasya | su-dyutaḥ | bhātvakṣasaḥ | ati | aktuḥ | na | sindhavaḥ | agneḥ | rejante | asasantaḥ | ajarāḥ // RV_1,143.3 //
yam | āīrire | bhṛgavaḥ | viśva-vedasam | nābhā | pṛthivyāḥ | bhuvanasya | majmanā | agnim | tam | gīḥ-bhiḥ | hinuhi | sve | ā | dame | yaḥ | ekaḥ | vasvaḥ | varuṇaḥ | na | rājati // RV_1,143.4 //
na | yaḥ | varāya | marutām-iva | svanaḥ | senāiva | sṛṣṭā | divyā | yathā | aśaniḥ | agniḥ | jambhaiḥ | tigitaiḥ | atti | bharvati | na | śatrūn | saḥ | vanā | ni | ṛñjate // RV_1,143.5 //
kuvit | naḥ | agniḥ | ucathasya | vīḥ | asat | vasuḥ | kuvit | vasu-bhiḥ | kāmam | āvarat | codaḥ | kuvit | tutujyāt | sātaye | dhiyaḥ | śuci-pratīkam | tam | ayā | dhiyā | gṛṇe // RV_1,143.6 //
ghṛta-pratīkam | vaḥ | ṛtasya | dhūḥ-sadam | agnim | mitram | na | sam-idhānaḥ | ṛñjate | indhānaḥ | akraḥ | vidatheṣu | dīdyat | śukra-varṇām | ut | oṃ iti | naḥ | yaṃsate | dhiyam // RV_1,143.7 //
apra-yucchan | aprayucchat-bhiḥ | agne | śivebhiḥ | naḥ | pāyu-bhiḥ | pāhi | śagmaiḥ | adabdhebhiḥ | adṛpitebhiḥ | iṣṭe | animiṣat-bhiḥ | pari | pāhi | naḥ | jāḥ // RV_1,143.8 //
//12//.

-RV_2:2/13-
(RV_1,144)
eti | pra | hotā | vratam | asya | māyayā | ūrdhvām | dadhānaḥ | śuci-peśasam | dhiyam | abhi | srucaḥ | kramate | dakṣiṇāāvṛtaḥ | yāḥ | asya | dhāma | prathamam | ha | niṃsate // RV_1,144.1 //
abhi | īm | ṛtasya | dohanāḥ | anūṣata | yonau | devasya | sadane | pari-vṛtāḥ | apām | upa-sthe | vi-bhṛtaḥ | yat | ā | avasat | adha | svadhāḥ | adhayat | yābhiḥ | īyate // RV_1,144.2 //
yuyūṣataḥ | sa-vayasā | tat | it | vapuḥ | samānam | artham | vi-taritratā | mithaḥ | ādt | īm | bhagaḥ | na | havyaḥ | sam | asmat | ā | voḷhuḥ | na | raśmīn | sam | ayaṃsta | sārathiḥ // RV_1,144.3 //
yam | īm | dvā | sa-vayasā | saparyataḥ | samāne | yonā | mithunā | sam-okasā | divā | na | naktam | palitaḥ | yuvā | ajani | puru | caran | ajaraḥ | mānuṣā | yugā // RV_1,144.4 //
tam | īm | hinvanti | dhītayaḥ | daśa | vriśaḥ | devam | martāsaḥ | ūtaye | havāmahe | dhanoḥ | adhi | pra-vataḥ | ā | saḥ | ṛṇvati | abhivrajat-bhiḥ | vayunā | navā | adhita // RV_1,144.5 //
tvam | hi | agne | divyasya | rājasi | tvam | pārthivasya | paśupāḥ-iva | tmanā | enī iti | te | ete
iti | bṛhatī iti | abhi-śriyā | hiraṇyayī iti | vakvarī iti | barhiḥ | āśāteiti // RV_1,144.6 //
agne | juṣasva | prati | harya | tat | vacaḥ | mandra | svadhāvaḥ | ṛta-jāta | sukrato itisu-krato | yaḥ | viśvataḥ | pratyaṅ | asi | darśataḥ | raṇvaḥ | sam-dṛṣṭau | pitumān-iva | kṣayaḥ // RV_1,144.7 //
//13//.

-RV_2:2/14-
(RV_1,145)
tam | pṛcchata | saḥ | jagāma | saḥ | veda | saḥ | cikitvān | īyate | saḥ | nu | īyate | tasmin | santi | pra-śiṣaḥ | tasmin | iṣṭayaḥ | saḥ | vājasya | śavasaḥ | śuṣmiṇaḥ | patiḥ // RV_1,145.1 //
tam | it | pṛcchanti | na | simaḥ | vi | pṛcchati | svena-va | dhīraḥ | manasā | yat | agrabhīt | na | mṛṣyate | prathamam | na | aparam | vacaḥ | asya | kratvā | sacate | apra-dṛpitaḥ // RV_1,145.2 //
tam | it | gacchanti | juhvaḥ | tam | arvatīḥ | viśvāni | ekaḥ | śṛṇavat | vacāṃsi | me | puru-praiṣaḥ | taturiḥ | yajña-sādhanaḥ | acchidra-ūtiḥ | śiśuḥ | ā | adatta | sam | rabhaḥ // RV_1,145.3 //
upa-sthāyam | carati | yat | sam-ārata | sadyaḥ | jātaḥ | tatsāra | yujyebhiḥ | abh i | śvāntam | mṛśate | nāndye | mude | yat | īm | gacchanti | uśatīḥ | api-sthitam // RV_1,145.4 //
saḥ | īm | mṛgaḥ | apyaḥ | vanarguḥ | upa | tvaci | upa-masyām | ni | dhāyi | vi | abravīt | vayunā | martyebhyaḥ | agniḥ | vidvān | ṛta-cit | hi | satyaḥ // RV_1,145.5 //
//14//.

-RV_2:2/15-
(RV_1,146)
tri-mūrdhānam | sapta-raśmim | gṛṇīṣe | anūnam | agnim | pitroḥ | upa-sthe | ni-sattam | asya | carataḥ | dhruvasya | viśvā | divaḥ | rocanā | āpapri-vāṃsam // RV_1,146.1 //
ukṣā | mahān | abhi | vavakṣe | eneiti | ajaraḥ | tasthau | itaḥ-ūtiḥ | ṛṣvaḥ | urvyāḥ | padaḥ | ni | dadhāti | sānau | rihanti | ūdhaḥ | aruṣāsaḥ | asya // RV_1,146.2 //
samānam | vatsam | abhi | sañcarantī itisam-carantī | viṣvak | dhenū iti | vi | carataḥ | sumeke itisu-meke | anapa-vṛjyān | adhvanaḥ | mimāneiti | viśvān | ketān | adhi | mahaḥ | dadhāneiti // RV_1,146.3 //
dhīrāsaḥ | padam | kavayaḥ | nayanti | nānā | hṛdā | rakṣamāṇāḥ | ajuryam | sisāsantaḥ | pari | apaśyanta | sindhum | āviḥ | ebhyaḥ | abhavat | sūryaḥ | nṝn // RV_1,146.4 //
didṛkṣeṇyaḥ | pari | kāṣṭhāsu | jenyaḥ | īḷenyaḥ | mahaḥ | arbhāya | jīvase | puru-trā | yat | abhavat | sūḥ | aha | ebhyaḥ | garbhebhyaḥ | magha-vā | viśva-darśataḥ // RV_1,146.5 //
//15//.

-RV_2:2/16-
(RV_1,147)
kathā | te | agne | śucayantaḥ | āyoḥ | dadāśuḥ | vājebhiḥ | āśuṣāṇāḥ | ubhe iti | yat | toke iti | tanaye | dadhānāḥ | ṛtasya | sāman | raṇayanta | devāḥ // RV_1,147.1 //
bodha | me | asya | vacasaḥ | yaviṣṭha | maṃhiṣṭhasya | pra-bhṛtasya | svadhāvaḥ | pīyati | tvaḥ | anu | tvaḥ | gṛṇāti | vandāruḥ | te | tanvam | vande | agne // RV_1,147.2 //
ye | pāyavaḥ | māmateyam | te | agne | paśyantaḥ | andham | duḥ-itāt | arakṣan | rarakṣa | tān | su-kṛtaḥ | viśva-vedāḥ | dipsantaḥ | it | ripavaḥ | na | aha | debhuḥ // RV_1,147.3 //
yaḥ | naḥ | agne | arari-vān | agha-yuḥ | arāti-vā | marcayati | dvayena | mantraḥ | guruḥ | punaḥ | astu | saḥ | asmai | anu | mṛkṣīṣṭa | tanvam | duḥ-uktaiḥ // RV_1,147.4 //
uta | vā | yaḥ | sahasya | pra-vidvān | martaḥ | martam | marcayati | dvayena | ataḥ | pāhi | stavamāna | stuvantam | agne | mākiḥ | naḥ | duḥ-itāya | dhāyīḥ // RV_1,147.5 //
//16//.

-RV_2:2/17-
(RV_1,148)
mathīt | yat | īm | viṣṭaḥ | mātariśvā | hotāram | viśva-apsum | viśva-devyam | ni | yam | dadhuḥ | manuṣyāsu | vikṣu | svaḥ | na | citram | vapuṣe | vibhāvam // RV_1,148.1 //
dadānam | it | na | dadabhanta | manma | agniḥ | varūtham | mama | tasyacākan | juṣanta | viśvāni | asya | karma | upa-stutim | bharamāṇasya | kāroḥ // RV_1,148.2 //
nitye | cit | nu | yam | sadane | jagṛbhre | praśasti-bhiḥ | dadhire | yajñiyāsaḥ | pra | su | nayanta | gṛbhayantaḥ | iṣṭau | aśvāsaḥ | na | rathyaḥ | rarahāṇāḥ // RV_1,148.3 //
purūṇi | dasmaḥ | ni | riṇāti | jambhaiḥ | āt | rocate | vane | ā | vibhāvā | āt | asya | vātaḥ | anu | vāti | śociḥ | astuḥ | na | śaryām | asanām | anu | dyūn // RV_1,148.4 //
na | yam | ripavaḥ | na | riṣaṇyavaḥ | garbhe | santam | reṣaṇāḥ | reṣayanti | andhāḥ | apaśyāḥ | na | dabhan | abhi-khyā | nityāsaḥ | īm | pretāraḥ | arakṣan // RV_1,148.5 //
//17//.

-RV_2:2/18-
(RV_1,149)
mahaḥ | saḥ | rāyaḥ | ā | īṣate | patiḥ | dan | inaḥ | inasya | vasunaḥ | pade | ā | upa | dhrajantam | adrayaḥ | vidhan | it // RV_1,149.1 //
saḥ | yaḥ | vṛṣā | narān | na | rodasyoḥ | śravaḥ-bhiḥ | asti | jīvapīta-sagarḥ | pra | yaḥ | sasrāṇaḥ | śiśrīta | yonau // RV_1,149.2 //
ā | yaḥ | puram | nārmiṇīm | adīdet | atyaḥ | kaviḥ | nabhanyaḥ | nārvā | sūraḥ | na | rurukvān | śata-ātmā // RV_1,149.3 //
abhi | dvi-janmā | trī | rocanāni | viśvā | rajāṃsi | śuśucānaḥ | asthāt | hotā | yajiṣṭhaḥ | apām | sadha-sthe // RV_1,149.4 //
ayam | saḥ | hotā | yaḥ | dvi-janmā | viśvā | dadhe | vāryāṇi | śravasyā | martaḥ | yaḥ | asmai | su-tukaḥ | dadāśa // RV_1,149.5 //
//18//.

-RV_2:2/19-
(RV_1,150)
puru | tvā | dāsvān | voce | ariḥ | agne | tava | svit | ā | todasya-iva | śaraṇe | ā | mahasya // RV_1,150.1 //
vi | aninasya | dhaninaḥ | pra-hoṣe | cit | araruṣaḥ | kadā | cana | pra-jigataḥ | adeva-yoḥ // RV_1,150.2 //
saḥ | candraḥ | vipra | martyaḥ | mahaḥ | vrādhan-tamaḥ | divi | pra-pra | it | te | agne | vanuṣaḥ | syāma // RV_1,150.3 //
//19//.

-RV_2:2/20-
(RV_1,151)
mitram | na | yam | śimyā | goṣu | gavyavaḥ | su-ādhyaḥ | vidathe | ap-su | jījanan | arejetām | rodasī iti | pājasā | girā | prati | priyam | yajatam | januṣām | avaḥ // RV_1,151.1 //
yat | ha | tyat | vām | puru-mīḷhasya | sominaḥ | pra | mitrāsaḥ | na | dadhire | su-ābhuvaḥ | adha | kratum | vidatam | gātum | arcate | uta | śrutam | vṛṣaṇā | pastya-vataḥ // RV_1,151.2 //
ā | vām | bhūṣan | kṣitayaḥ | janma | rodasyoḥ | pra-vācyam | vṛṣaṇā | dakṣase | mahe | yat | īm | ṛtāya | bharathaḥ | yat | arvate | pra | hotrayā | śimyā | vīthaḥ | adhvaram // RV_1,151.3 //
pra | sā | kṣitiḥ | asura | yā | mahi | priyā | ṛta-vānau | ṛtam | ā | ghoṣathaḥ | bṛhat | yuvam | divaḥ | bṛhataḥ | dakṣam | ābhuvam | gām | na | dhuri | upa | yuñjātheiti | apaḥ // RV_1,151.4 //
mahī | atra | mahinā | vāram | ṛṇvathaḥ | areṇavaḥ | tujaḥ | ā | sadman | dhenavaḥ | svaranti | tāḥ | upara-tāti | sūryam | ā | ni-mrucaḥ | uṣasaḥ | takvavīḥ-iva // RV_1,151.5 //
//20//.

-RV_2:2/21-
ā | vām | ṛtāya | keśinīḥ | anūṣata | mitra | yatra | varuṇa | gātum | arcathaḥ | ava | tmanā | sṛjatam | pinvatam | dhiyaḥ | yuvam | viprasya | manmanām | irajyathaḥ // RV_1,151.6 //
yaḥ | vām | yajñaiḥ | śaśamānaḥ | ha | dāśati | kaviḥ | hotā | yajati | manma-sādhanaḥ | upa | aha | tam | gacchathaḥ | vīthaḥ | adhvaram accha | giraḥ | su-matim | gantam | asmayū ity asma-yū // RV_1,151.7 //
yuvām | yajñaiḥ | prathamā | gobhiḥ | añjate | ṛta-vānā | manasaḥ | na | pra-yuktiṣu | bharanti | vām | manmanā | sam-yatā | giraḥ | adṛpyatā | manasā | revat | āśātheiti // RV_1,151.8 //
revat | vayaḥ | dadhāthe | revat | āśātheiti | narā | māyābhiḥ | itaḥ-ūti | māhinam | na | vām | dyāvaḥ | aha-bhiḥ | na | uta | sindhavaḥ | na | deva-tvam | paṇayaḥ | na | ānaśuḥ | magham // RV_1,151.9 //
//21//.

-RV_2:2/22-
(RV_1,152)
yuvam | vastrāṇi | pīvasā | vasātheiti | yuvoḥ | acchidrāḥ | mantavaḥ | ha | sargāḥ | ava | atiratam | anṛtāni | viśvā | ṛtena | mitrāvaruṇā | sacetheiti // RV_1,152.1 //
etat | cana | tvaḥ | vi | ciketat | eṣām | satyaḥ | mantraḥ | kavi-śastaḥ | ṛghāvān | triḥ-aśrim | hanti | catuḥ-aśriḥ | ugraḥ | deva-nidaḥ | ha | prathamāḥ | ajūryan // RV_1,152.2 //
apāt | eti | prathamā | pat-vatīnām | kaḥ | tat | vām | mitrāvaruṇā | ā | ciketa | garbhaḥ | bhāram | bharati | ā | cit | asya | ṛtam | piparti | anṛtam | ni | tārīt // RV_1,152.3 //
pra-yantam | it | pari | jāram | kanīnām | paśyāmasi | na | upa-nipadyamānam | anava-pṛgṇā | vi-tatā | vasānam | priyam | mitrasya | varuṇasya | dhāma // RV_1,152.4 //
anaśvaḥ | jataḥ | anabhīśuḥ | arvā | kanikradat | patayat | ūrdhva-sānuḥ | ac ittam | brahma | jujuṣuḥ | yuvānaḥ | pra | mitre | dhāma | varuṇe | gṛṇantaḥ // RV_1,152.5 //
ā | dhenavaḥ | māmateyam | avantīḥ | brahma-priyam | pīpayan | sasmin | ūdhan | pitvaḥ | bhikṣeta | vayunāni | vidvān | āsā | āvivāsan | aditim | uruṣyet // RV_1,152.6 //
ā | vām | mitrāvaruṇā | havya-juṣṭim | namasā | devau | avasā | vavṛtyām | asmākam | brahma | pṛtanāsu | sahyāḥ | asmākam | vṛṣṭiḥ | divyā | su-pārā // RV_1,152.7 //
//22//.

-RV_2:2/23-
(RV_1,153)
yajāmahe | vām | mahaḥ | sa-joṣāḥ | havyebhiḥ | mitrāvaruṇā | namaḥ-bhiḥ | ghṛtaiḥ | ghṛtasnūitighṛta-snū | adha | yat | vām | asme iti | adhvaryavaḥ | na | dhīti-bhiḥ | bharanti // RV_1,153.1 //
pra-stutiḥ | vām | dhāma | na | pra-yuktiḥ | ayāmi | mitrāvaruṇā | su-vṛktiḥ | anakti | yat | vām | vidatheṣu | hotā | sumnam | vām | sūriḥ | vṛṣaṇau | iyakṣan // RV_1,153.2 //
pīpāya | dhenuḥ | aditiḥ | ṛtāya | janāya | mitrāvaruṇā | haviḥ-de | hinoti | yat | vām | vidathe | saparyan | saḥ | rāta-havyaḥ | mānuṣaḥ | na | hotā // RV_1,153.3 //
uta | vām | vikṣu | madyāsu | andhaḥ | gāvaḥ | āpaḥ | ca | pīpayanta | devīḥ | uto iti | naḥ | asya | pūrvyaḥ | patiḥ | dan | vītam | pātam | payasaḥ | usriyāyāḥ // RV_1,153.4 //
//23//.

-RV_2:2/24-
(RV_1,154)
viṣṇoḥ | nu | kam | vīryāṇi | pra | vocam | yaḥ | pārthivāni | vi-mame | rajāṃsi | yaḥ | askabhāyat | ut-taram | sadha-stham | vi-cakramāṇaḥ | tredhā | ūru-gāyaḥ // RV_1,154.1 //
pra | tat | viṣṇuḥ | stavate | vīryeṇa | mṛgaḥ | na | bhīmaḥ | kucaraḥ | giri-sthāḥ | yasya | uruṣu | triṣu | vi-kramaṇeṣu | adhi-kṣiyanti | bhuvanāni | viśvā // RV_1,154.2 //
pra | viṣṇave | śūṣam | etu | manma | giri-kṣite | uru-gāyāya | vṛṣṇe | yaḥ | idam | dīrgham | pra-yatam | sadha-stham | ekaḥ | vi-mame | tri-bhiḥ | it | pade--bhiḥ // RV_1,154.3 //
yasya | trī | pūrṇā | madhunā | padāni | akṣīyamāṇā | svadhayā | madanti | yaḥ | oṃ iti | tri-dhātu | pṛthivīm | uta | dyām | ekaḥ | dādhāra | bhuvanāni | viśvā // RV_1,154.4 //
tat | asya | priyam | abhi | pāthaḥ | aśyām | naraḥ | yatra | devayavaḥ | madanti | uru-kramasya | saḥ | hi | bandhuḥ | itthā | viṣṇoḥ | pade | parame | madhvaḥ | utsaḥ // RV_1,154.5 //
tā | vām | vāstūni | uśmasi | gamadhyai | yatra | gāvaḥ | bhūri-śṛṅgāḥ | ayāsaḥ | atra | aha | tat | uru-gāyasya | vṛṣṇaḥ | paramam | padam | ava | bhāti | bhūri // RV_1,154.6 //
//24//.

-RV_2:2/25-
(RV_1,155)
pra | vaḥ | pāntam | andhasaḥ | dhiyāyate | mahe | śūrāya | viṣṇave | ca | arcata | yā | sānuni | parvatānām | adābhyā | mahaḥ | tasthatuḥ | arvatāiva | sādhunā // RV_1,155.1 //
tveṣam | itthā | sam-araṇam | śimī-vatoḥ | indrāviṣṇūiti | suta-pāḥ | vām | uruṣyati | yā | martyāya | prati-dhīyamānam | it | kṛśānoḥ | astuḥ | asanām | uruṣyathaḥ // RV_1,155.2 //
tāḥ | īm | vardhanti | mahi | asya | paiṃsyam | ni | mātarā | nayati | retase | bhuje | dadhāti | putraḥ | avaram | param | pituḥ | nāma | tṛtīyam | adhi | rocane | divaḥ // RV_1,155.3 //
tat-tat | it | asya | paiṃsyam | gṛṇīmasi | inasya | trātuḥ | avṛkasya | mīḷhuṣaḥ | yaḥ | pārthivāni | tri-bhiḥ | it | vigāma-bhiḥ | uru | kramiṣṭa | uru-gāyāyajīvase // RV_1,155.4 //
dve iti | it | asya | kramaṇeiti | svaḥ-dṛśaḥ | abhi-khyāya | martyaḥ | bhuraṇyati | tṛtīyam | asya | nakiḥ | ā | dadharṣati | vayaḥ | cana | patayantaḥ | patatriṇaḥ // RV_1,155.5 //
catuḥ-bhiḥ | sākam | navatim | ca | nāma-bhiḥ | cakram | na | vṛttam | vyatīn | avīvipat | bṛhat-śarīraḥ | vi-mimānaḥ | ṛkva-bhiḥ | yuvā | akumāraḥ | prati | et i | āhavam // RV_1,155.6 //
//25//.

-RV_2:2/26-
(RV_1,156)
bhava | mitraḥ | na | śevyaḥ | ghṛta-āsutiḥ | vibhūta-dyumnaḥ | eva-yāḥ | ūām iti | sa-prathāḥ | adha | te | viṣṇo iti | viduṣā | cit | ardhyaḥ | stomaḥ | yajñaḥ | ca | rādhyaḥ | haviṣmatā // RV_1,156.1 //
yaḥ | pūrvyāya | vedhase | navīyase | sumat-jānaye | viṣṇave | dadāśati | yaḥ | jātam | asya | mahataḥ | mahi | bravat | saḥ | it | oṃ iti | śravaḥ-bhiḥ | yujyam | cit | abhi | asat // RV_1,156.2 //
tam | oṃ iti | stotāraḥ | pūrvyam | yathā | vida | ṛtasya | garbham | januṣā | pipartana | ā asya | jānantaḥ | nāma | cit | vivaktana | mahaḥ | te | viṣṇo iti | su-matim | bhajāmahe // RV_1,156.3 //
tam | asya | rājā | varuṇaḥ | tam | aśvinā | kratum | sacanta | mārutasya | vedhasaḥ | dādhāra | dakṣam | ut-tamam | ahaḥ-vidam | vrjam | ca | viṣṇuḥ | sakhi-vān | apa-ūrṇute // RV_1,156.4 //
ā | yaḥ | vivāya | sacathāya | daivyaḥ | indrāya | viṣṇuḥ | su-kṛte | sukṛt-taraḥ | vedhāḥ | ajinvat | tri-sadhasthaḥ | āryam | ṛtasya | bhāge | yajamānam | ā | abhajat // RV_1,156.5 //
//26//.

-RV_2:2/27-
(RV_1,157)
abodhi | agniḥ | jmaḥ | ut | eti | sūryaḥ | vi | uṣāḥ | candrā | mahī | āvaḥ | arciṣā | ayukṣātām | aśvinā | yātave | ratham | pra | asāvīt | devaḥ | savitā | jagat | pṛthak // RV_1,157.1 //
yat | yuñjātheiti | vṛṣaṇam | aśvinā | ratham | ghṛtena | naḥ | madhunā | kṣatram | ukṣatam | asmākam | brahma | pṛtanāsu | jinvatam | vayam | dhanā | śūra-sātā | bhajemahi // RV_1,157.2 //
arvāṅ | tri-cakraḥ | madhu-vāhanaḥ | rathaḥ | jīra-aśvaḥ | aśvinoḥ | yātu | su-stutaḥ | tri-vandhuraḥ | magha-vā | viśva-saubhagaḥ | śam | naḥ | ā | vakṣat | dvi-pade | catuḥ-pade // RV_1,157.3 //
ā | naḥ | ūrjam | vahatam | aśvinā | yuvam | madhu-matyā | naḥ | kaśayā | mimikṣatam | pra | āyuḥ | tāriṣṭam | niḥ | rapāṃsi | mṛkṣatam | sedhatam | dveṣaḥ | bhavatam | sacābhuvā // RV_1,157.4 //
yuvam | ha | garbham | jagatīṣu | dhatthaḥ | yuvam | viśveṣu | bhuvaneṣu | antariti | yuvam | agnim | ca | vṛṣaṇau | apaḥ | ca | vanaspatīn | aśvinau | airayethām // RV_1,157.5 //
yuvam | ha | sthaḥ | bhiṣajā | bheṣajebhiḥ | atho iti | ha | sthaḥ | rathyā | rathyebhiritirathyebhiḥ | atho iti | ha | kṣatram | adhi | dhattha | ugrā | yaḥ | vām | haviṣmān | manasā | dadāśa // RV_1,157.6 //
//27//.



-RV_2:3/1-
(RV_1,158)
vasī iti | rudrā | purumantūitipuru-mantū | vṛdhantā | daśasyatam | naḥ | vṛṣaṇau | abhi ṣṭau | dasrā | ha | yat | rekṇaḥ | aucathyaḥ | vām | pra | yat | sasrātheiti | akavābhiḥ | ūtī // RV_1,158.1 //
kaḥ | vām | dāśat | su-mataye | cit | asyai | vasūiti | yat | dhetheiti | namasā | pade | goḥ | jigṛtam | asme iti | revatīḥ | puram-dhīḥ | kāma-preṇa-iva | manasā | carantā // RV_1,158.2 //
yuktaḥ | ha | yat | vām | taugryāya | peruḥ | vi | madhye | arṇasaḥ | dhāyi | pajraḥ | upa | vām | avaḥ | śaraṇam | gameyam | śūraḥ | na | ajma | patayat-bhiḥ | evaiḥ // RV_1,158.3 //
upa-stutiḥ | aucathyam | uruṣyet | mā | mām | ime iti | patatriṇī iti | vi | dugdhām | mā | mām | edhaḥ | daśa-tayaḥ | citaḥ | dhāk | pra | yat | vām | baddhaḥ | tmani | khādati | kṣām // RV_1,158.4 //
na | mā | garan | nadyaḥ | mātṛ-tamāḥ | dāsāḥ | yat | īm | su-samubdham | ava-adhuḥ | śiraḥ | yat | asya | traitanaḥ | vi-takṣat | svayam | dāsaḥ | uraḥ | aṃsau | api | gdhetigdha // RV_1,158.5 //
dīrgha-tamāḥ | māmateyaḥ | jujurvān | daśame | yuge | apām | artham | yatīnām | brahmā | bhavati | sārathiḥ // RV_1,158.6 //
//1//.

-RV_2:3/2-
(RV_1,159)
pra | dyāvā | yajñaiḥ | pṛthivī iti | ṛta-vṛdhā | mahī iti | stuṣe | vidatheṣu | pra-cetasā | devebhiḥ | ye iti | deva-putreitideva-putre | su-daṃsasā | itthā | dhiyā | vāryāṇi | pra-bhūṣataḥ // RV_1,159.1 //
uta | manye | pituḥ | adruhaḥ | manaḥ | mātuḥ | mahi | sva-tavaḥ | tat | havīma-bhiḥ | su-retasā | pitarā | bhūma | cakratuḥ | uru | pra-jāyāḥ | amṛtam | varīma-bhiḥ // RV_1,159.2 //
te | sūnavaḥ | su-apasaḥ | su-daṃsasaḥ | mahī iti | jajñuḥ | mātarā | pūrva-cittaye | sthātuḥ | ca | satyam | jagataḥ | ca | dharmaṇ i | putrasya | pāthaḥ | padam | advayāvinaḥ // RV_1,159.3 //
te | māyinaḥ | mamire | su-pracetasaḥ | jāmī iti | sayonī itisa-yonī | mithunā | sam-okasā | navyam-navyam | tantum | ā | tanvate | divi | samudre | antariti | kavayaḥ | su-dītayaḥ // RV_1,159.4 //
tat | rādhaḥ | adya | savituḥ | vareṇyam | vayam | devasya | pra-save | manāmahe | asmabhyam | dyāvāpṛthivī iti | su-cetunā | rayim | dhattam | vasu-mantam | śata-gvinam // RV_1,159.5 //
//2//.

-RV_2:3/3-
(RV_1,160)
te iti | hi | dyāvāpṛthivī iti | viśva-śambhuvā | ṛta-varī ity ṛta-varī | rajasaḥ | dhārayatkavī itidhārayat-kavī | sujanmanī itisu-janmanī | dhiṣaṇeiti | antaḥ | īyate | devaḥ | devī iti | dharmaṇā | sūryaḥ | śuciḥ // RV_1,160.1 //
uru-vyacasā | mahinī iti | asaścatā | pitā | mātā | ca | bhuvanāni | rakṣataḥ | sudhṛṣṭameitisu-dhṛṣṭame | vapuṣye iti | na | rodasī iti | pitā | yat | sīm | abhi | rūpaiḥ | avāsayat // RV_1,160.2 //
saḥ | vahniḥ | putraḥ | pitroḥ | pavitra-vān | punāti | dhīraḥ | bhuvanāni | māyayā | dhenum | ca | pṛśnim | vṛṣabham | su-retasam | viśvāhā | śukram | payaḥ | asya | dhukṣata // RV_1,160.3 //
ayam | devānām | apasām | apaḥ-tamaḥ | yaḥ | jajāna | rodasī iti | viśva-śambhuvā | vi | yaḥ | mame | rajasī iti | sukratu-yayā | ajarebhiḥ | skambhanebhiḥ | sam | ānṛce // RV_1,160.4 //
te | naḥ | gṛṇāne iti | mahinī iti | mahi | śravaḥ | kṣatram | dyāvāpṛthivī iti | dhāsathaḥ | bṛhat | yena | abhi | kṛṣṭīḥ | tatanāma | viśvahā | panāyyam | ojaḥ | asme iti | sam | invatam // RV_1,160.5 //
//3//.

-RV_2:3/4-
(RV_1,161)
kim | ūām iti | śreṣṭhaḥ | kim | yaviṣṭhaḥ | naḥ | ā | ajagan | kim | īyate | dūtyam | kat | yat | ūc ima | na | nindima | camasam | yaḥ | mahākulaḥ | agne | bhrātaḥ | druṇaḥ | it | bhūtim | ūdima // RV_1,161.1 //
ekam | camasam | caturaḥ | kṛṇotana | tat | vaḥ | devāḥ | abruvan | tat | vaḥ | ā | agamam | saudhanvanāḥ | yadi | eva | kariṣyatha | sākam | devaiḥ | yajñiyāsaḥ | bhavi ṣyatha // RV_1,161.2 //
agnim | dūtam | prati | yat | abravītana | aśvaḥ | kartvaḥ | rathaḥ | uta | iha | kartvaḥ | dhenuḥ | kartvā | yuvaśā | kartvā | dvā | tāni | bhrātaḥ | anu | vaḥ | kṛtvī | ā | imasi // RV_1,161.3 //
cakṛ-vāṃsaḥ | ṛbhavaḥ | tat | apṛcchata | kva | it | abhūt | yaḥ | syaḥ | dūtaḥ | naḥ | ā | ajagan | yadā | ava-akhyat | camasān | caturaḥ | kṛtān | āt | it | tvaṣṭā | gnāsu | antaḥ | ni | ānaje // RV_1,161.4 //
hanāma | enān | iti | tvaṣṭā | yat | abravīt | camasam | ye | deva-pānam | anindiṣuḥ | anyā | nāmāni | kṛṇvate | sute | sacā | anyaiḥ | enān | kanyā | nāma-bhiḥ | sparat // RV_1,161.5 //
//4//.

-RV_2:3/5-
indraḥ | harī | yuyuje | aśvinā | ratham | bṛhaspatiḥ | viśva-rūpām | upa | ājata | ṛbhuḥ | vi-bhvā | vājaḥ | devān | agacchata | su-apasaḥ | yajñiyam | bhāgam | aitana // RV_1,161.6 //
niḥ | carmaṇaḥ | gām | ariṇīta | dhīti-bhiḥ | yā | jarantā | yuvaśā | tā | akṛṇotana | saudhanvanāḥ | aśvāt | aśvam | atakṣata | yuktvā | ratham | upa | devān | ayātana // RV_1,161.7 //
idam | udakam | pibata | iti | abravītana | idam | vā | gha | pibata | muñja-nejanam | saudhanvanāḥ | yadi | tat | na-iva | haryatha | tṛtīye | gha | savane | mādayādhvai // RV_1,161.8 //
āpaḥ | bhūyiṣṭhāḥ | iti | ekaḥ | abravīt | agniḥ | bhūyiṣṭhaḥ | iti | anyaḥ | abravīt | vadhaḥ-yantīm | bahu-bhyaḥ | pra | ekaḥ | abravīt | ṛtā | vadantaḥ | camasān | apiṃśata // RV_1,161.9 //
śroṇām | ekaḥ | udakam | gām | ava | ajati | māṃsam | ekaḥ | piṃśati | sūnayā | ābhṛtam | ā | ni-mrucaḥ | śakṛt | ekaḥ | apa | abharat | kim | svit | putrebhyaḥ | pitarau | upa | āvatuḥ // RV_1,161.10 //
//5//.

-RV_2:3/6-
udvat-su | asmai | akṛṇotana | tṛṇam | nivat-su | apaḥ | su-apasyayā | naraḥ | agohyasya | yat | asastana | gṛhe | tat | adya | idam | ṛbhavaḥ | na | anu | gacchatha // RV_1,161.11 //
sam-mīlya | yat | bhuvanā | pari-asarpata | kva | svit | tātyā | pitarā | vaḥ | āsatuḥ | aśapata | yaḥ | karasnam | vaḥ | ādade | yaḥ | pra | abravīt | pro iti | tasmai | abravītana // RV_1,161.12 //
suṣupvāṃsaḥ | ṛbhavaḥ | tat | apṛcchata | agohya | kaḥ | idam | naḥ | abūbudhat | śvānam | bastaḥ | bodhayitāram | abravīt | saṃvatsare | idam | adya | vi | akhyata // RV_1,161.13 //
divā | yānti | marutaḥ | bhūmyā | agniḥ | ayam | vātaḥ | antarikṣeṇa | yāti | at-bhiḥ | yāti | varuṇaḥ | samudraiḥ | yuṣmān | icchantaḥ | śavasaḥ | napātaḥ // RV_1,161.14 //
//6//.

-RV_2:3/7-
(RV_1,162)
mā | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | pari | khyan | yat | vājinaḥ | deva-jātasya | sapteḥ | pra-vakṣyāmaḥ | vidathe | vīyārṇi // RV_1,162.1 //
yat | niḥ-nijā | rekṇasā | prāvṛtasya | rātim | gṛbhītām | mukhataḥ | nayanti | su-prāṅ | ajaḥ | memyat | viśva-rūpaḥ | indrāpūṣṇoḥ | priyam | api | eti | pāthaḥ // RV_1,162.2 //
eṣaḥ | chāgaḥ | puraḥ | aśvena | vājinā | pūṣṇaḥ | bhagaḥ | nīyate | viśva-devyaḥ | abhi-priyam | yat | puroḷāśam | arvatā | tvaṣṭā | it | enam | sauśravasāya | ji nvati // RV_1,162.3 //
yad | haviṣyam | ṛtu-śaḥ | deva-yānam | triḥ | mānuṣāḥ | pari | aśvam | nayant i | atra | pūṣṇaḥ | prathamaḥ | bhāgaḥ | eti | yajñam | devebhyaḥ | prati-vedayan | ajaḥ // RV_1,162.4 //
hotā | adhvaryuḥ | āvayāḥ | agnim-indhaḥ | grāva-grābhaḥ | uta | śaṃstā | su-vipraḥ | tena | yajñena | su-ararṅketena | su-iṣṭena | vakṣaṇāḥ | ā | pṛṇadhvam // RV_1,162.5 //
//7//.

-RV_2:3/8-
yūpa-vraskāḥ | uta | ye | yūpa-vāhāḥ | caṣālam | ye | aśva-yūpāya | takṣati | ye | ca | arvate | pacanam | sam-bharanti | uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu // RV_1,162.6 //
upa | pra | agāt | su-mat | me | adhāyi | manma | devānām | āśāḥ | upa | vīta-pṛṣṭhaḥ | anu | enam | viprāḥ | ṛṣayaḥ | madanti | devānām | puṣṭe | cakṛma | su-bandhum // RV_1,162.7 //
yat | vājinaḥ | dāma | sam-dānam | arvataḥ | yā | śīrṣaṇyā | raśanā | rajjuḥ | asya | yat | vā | gha | asya | pra-bhṛtam | āsye | tṛṇam | sarvā | tā | te | api | deveṣu | astu // RV_1,162.8 //
yat | aśvasya | kraviṣaḥ | makṣikā | āśa | yat | vā | svarau | sva-dhitau | riptam | asti | yat | hastayoḥ | śamituḥ | yat | nakheṣu | sarvā | tā | te | api | deveṣu | astu // RV_1,162.9 //
yat | ūvadhyam | udarasya | apa-vāti | yaḥ | āmasya | kraviṣaḥ | gandhaḥ | asti | su-kṛtā | tat | śamitāraḥ | kṛṇvantu | uta | medham | śṛta-pākam | pacantu // RV_1,162.10 //
//8//.

-RV_2:3/9-
yat | te | gātrāt | agninā | pacyamānāt | abhi | śūlam | ni-hatasya | ava-dhāvati | mā | tat | bhūmyām | ā | śriṣat | mā | tṛṇeṣu | devebhyaḥ | tat | uśat-bhyaḥ | rātam | astu // RV_1,162.11 //
ye | vājinam | pari-pasyanti | pakvam | ye | īm | āhuḥ | surabhiḥ | niḥ | hara | iti | ye | ca | arvataḥ | māṃsa-bhikṣām | upa-āsate uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu // RV_1,162.12 //
yat | ni-īkṣaṇam | māṃspacanyāḥ | ukhāyāḥ | yā | pātrāṇi | yūṣṇaḥ | āsecanāni | ūṣmaṇyā | api-dhānā | carūṇām | aṅkāḥ | sūnāḥ | pari | bhūṣanti | aśvam // RV_1,162.13 //
ni-kramaṇam | ni-sadanam | vi-vartanam | yat | ca | paḍabaḍhabadabadrahṇīśam | arvataḥ | yat | ca | papau | yat | ca | ghāsim | jaghāsa | sarvā | tā | te | api | deveṣu | astu // RV_1,162.14 //
mā | tvā | agniḥ | dhvanayīt | dhūma-gandhiḥ | mā | ukhā | bhrājantī | abhi | vikta | jaghriḥ | iṣṭam | vītam | abhi-gūrtam | vaṣaṭ-kṛtam | tam | devāsaḥ | prati | gṛbhṇanti | aśvam // RV_1,162.15 //
//9//.

-RV_2:3/10-
yat | aśvāya | vāsaḥ | upa-stṛṇanti | adhī-vāsam | yā | hiraṇyāni | asmai | sam-dānam | arvantam | paḍabaḍhabadabadrahṇīśam | priyā | deveṣu | ā | yamayanti // RV_1,162.16 //
yat | te | sāde | mahasā | śūkṛtasya | pārṣṇyā | vā | kaśayā | vā | tutoda | srucāiva | tā | haviṣaḥ | adhvareṣu | sarvā | tā | te | brahmaṇā | sūdayāmi // RV_1,162.17 //
catuḥ-triṃśat | vājinaḥ | deva-bandhoḥ | vaṅkrīḥ | aśvasya | sva-dhitiḥḥ | sam | eti | acchidrā | gātrā | vayunā | kṛṇota | paruḥ-paruḥ | anu-ghuṣya | vi | śasta // RV_1,162.18 //
ekaḥ | tvaṣṭuḥ | aśvasya | vi-śastā | dvā | yantārā | bhavataḥ | tathā | ṛtuḥ | yā | te | gātrāṇām | ṛtu-thā | kṛṇomi | tātā | piṇḍānm | pra | juhomi | agnau // RV_1,162.19 //
mā | tvā | tapat | priyaḥ | ātmā | api-yantam | mā | sva-dhitiḥ | tanvaḥ | ā | tisthipat | te | mā | te | gṛdhnuḥ | avi-śastā | ati-hāya | chidrā | gātrāṇi | asinā | mithu | kariti kaḥ // RV_1,162.20 //
na | vai | oṃ iti | etat | mriyase | na | riṣyasi | devān | it | eṣi | pathi-bhiḥ | su-gebhiḥ | harīiti | te | yuñjā | pṛṣatī iti | abhūtām | upa | asthāt | vājī | dhuri | rāsabhasya // RV_1,162.21 //
su-gavyam | naḥ | vājī | su-aśvyam | puṃsaḥ | putrān | uta | viśvāpuṣam | rayim | anāgāḥ-tvam | naḥ | aditiḥ | kṛṇotu | kṣatram | naḥ | aśvaḥ | vanatām | haviṣmān // RV_1,162.22 //
//10//.

-RV_2:3/11-
(RV_1,163)
yat | akrandaḥ | prathamam | jāyamānaḥ | ut-yan | samudrāt | uta | vā | purīṣāt | śyenasya | pakṣā | hariṇasya | bāhū iti | upa-stutyam | mahi | jātam | te | arvan // RV_1,163.1 //
yamena | dattam | tritaḥ | enam | ayunak | indraḥ | enam | prathamaḥ | adhi | ati ṣṭhat | gandharvaḥ | asya | raśanām | agṛbhṇāt | sūrāt | aśvam | vasavaḥ | niḥ | ataṣṭa // RV_1,163.2 //
asi | yamaḥ | asi | ādityaḥ | arvan | asi | tritaḥ | guhena | vratena | asi | somena | samayā | vi-pṛktaḥ | āhuḥ | te | trīṇi | divi | bandhanāni // RV_1,163.3 //
trīṇi | te | āhuḥ | divi | bandhanāni | trīṇi | ap-su | trīṇi | antariti | samudre | uta-iva | me | varuṇaḥ | chantsi | arvan | yatra | te | āhuḥ | paramam | janitram // RV_1,163.4 //
imā | te | vājin | ava-mārjanāni | imā | śaphānām | sanituḥ | ni-dhānā | atra | te | bhadrāḥ | raśanāḥ | apaśyam | ṛtasya | yāḥ | abhi-rakṣanti | gopāḥ // RV_1,163.5 //
//11//.

-RV_2:3/12-
ātmānam | te | manasā | ārāt | ajānām | avaḥ | divā | patayantam | pataṅgam | śiraḥ | apaśyam | pathi-bhiḥ | su-gebhiḥ | areṇu-bhiḥ | jehamānam | patatri // RV_1,163.6 //
atra | te | rūpam | ut-tamam | apaśyam | jigīṣamāṇam | iṣaḥ | ā | pade | goḥ | yadā | te | martaḥ | anu | bhogam | ānaṭ | āt | it | grasiṣṭhaḥ | oṣadhīḥ | ajīgariti // RV_1,163.7 //
anu | tvā | rathaḥ | anu | maryaḥ | arvan | anu | gāvaḥ | anu | bhagaḥ | kanīnām | anu | vrātāsaḥ | tava | sakhyam | īyuḥ | anu | devāḥ | mamire | vīryam | te // RV_1,163.8 //
hiraṇya-śṛṅgaḥ | ayaḥ | asya | pādāḥ | manaḥ-javāḥ | avaraḥ | indraḥ | āsīt | devāḥ | it | asya | haviḥ-adyam | āyan | yaḥ | arvantam | prathamaḥ | adhi-atiṣṭhat // RV_1,163.9 //
īrma-antāsaḥ | silika-madhyamāsaḥ | sam | śūraṇāsaḥ | divyāsaḥ | atyāḥ | haṃsāḥ-iva | śreṇi-śaḥ | yatante | yat | ākṣiṣuḥ | divyam | ajmam | aśvāḥ // RV_1,163.10 //
//12//.

-RV_2:3/13-
tava | śarīram | patayiṣṇu | arvan | tava | cittam | vātaḥ-iva | dhrajīmān | tava | śṛṅgāṇi | vi-ṣṭhitā | puru-trā | araṇyeṣu | jarbhurāṇā | caranti // RV_1,163.11 //
upa | pra | agāt | śasanam | vājī | arvā | devadrīcā | manasā | dīdhyānaḥ | ajaḥ | puraḥ | nīyate | nābhiḥ | asya | anu | paścāt | kavayaḥ | yanti | rebhāḥ // RV_1,163.12 //
upa | pra | agāt | paramam | yat | sadha-stham | arvān | accha | pitaram | mātaram | ca | adya | devān | juṣṭa-tamaḥ | hi | gamyāḥ | atha | ā | śāste | dāśuṣe | vāryāṇi // RV_1,163.13 //
//13//.

-RV_2:3/14-
(RV_1,164)
asya | vāmasya | palitasya | hotuḥ | tasya | bhrātā | madhyamaḥ | asti | aśnaḥ | tṛtīyaḥ | bhrātā | ghṛta-pṛṣṭhaḥ | asya | atra | apasyam | viśpatim | sapta-putram // RV_1,164.1 //
sapta | yuñjanti | ratham | eka-cakram | ekaḥ | aśvaḥ | vahati | sapta-nāmā | tr i-nābhi | cakram | ajaram | anarvam | yatra | imā | viśvā | bhuvanā | adhi | tasthuḥ // RV_1,164.2 //
imam | ratham | adhi | ye | sapta | tasthuḥ | sapta-cakram | sapta | vahanti | aśvāḥ | sapta | svasāraḥ | abhi | sam | navante | yatra | gavām | ni-hitā | sapta | nāma // RV_1,164.3 //
kaḥ | dadarśa | prathamam | jāyamānam | asthan-vantam | yat | anasthā | bibharti | bhūmyāḥ | asuḥ | asṛk | ātmā | kva | svit | kaḥ | vidvāṃsam | upa | gāt | praṣṭum | etat // RV_1,164.4 //
pākaḥ | pṛcchāmi | manasā | avi-jānan | devānām | enā | ni-hitā | padāni | vatse | baṣkaye | adhi | sapta | tantūn | vi | tatnire | kavayaḥ | otavai | oṃ iti // RV_1,164.5 //
//14//.

-RV_2:3/15-
acikitvān | cikituṣaḥ | cit | atra | kavīn | pṛcchāmi | vidmane | na | vidvān | vi | yaḥ | tastambha | ṣaṭ | imā | rajāṃsi | ajasya | rūpe | kim | api | svit | ekam // RV_1,164.6 //
iha | bravītu | yaḥ | īm | aṅga | veda | asya | vāmasya | ni-hitam | padam | veri tiveḥ | śīrṣṇaḥ | kṣīram | duhrate | gāvaḥ | asya | vavrim | vasānāḥ | udakam | padā | apuḥ // RV_1,164.7 //
mātā | pitaram | ṛte | ā | babhāja | dhītī | agre | manasā | sam | hi | jagme | sā | bībhatsuḥ | garbha-rasā | ni-viddhā | namasvantaḥ | it | upa-vākam | īyuḥ // RV_1,164.8 //
yuktā | mātā | āsīt | dhuri | dakṣiṇāyāḥ | atiṣṭhat | garbhaḥ | vṛjanīṣu | antariti | amīmet | vatsaḥ | anu | gām | apaśyat | viśva-rūpyam | triṣu | yojaneṣu // RV_1,164.9 //
tisraḥ | mātṝḥ | trīn | pitṝn | bibhrat | ekaḥ | ūrdhvaḥ | tasthau | na | īm | ava | glapayanti | mantrayante | divaḥ | amuṣya | pṛṣṭhe | viśva-vidam | vācam | aviśva-minvām // RV_1,164.10 //
//15//.

-RV_2:3/16-
dvādaśa-aram | nahi | tat | jarāya | varvarti | cakram | pari | dyām | ṛtasya | ā | putrāḥ | agne | mithunāsaḥ | atra | sapta | śatāni | viṃśatiḥ | ca | tasthuḥ // RV_1,164.11 //
pañca-pādam | pitaram | dvādaśa-ākṛtim | divaḥ | āhuḥ | pare | ardhe | purīṣiṇam | atha | ime | anye | upare | vi-cakṣaṇam | sapta-cakre | ṣaṭ-are | āhuḥ | arpitam // RV_1,164.12 //
pañca-are | cakre | pari-vartamāne | tasmin | ā | tasthuḥ | bhuvanāni | viśvā | tasya | na | akṣaḥ | tapyate | bhūri-bhāraḥ | sanāt | eva | na | śīryate | sa-nābhiḥ // RV_1,164.13 //
sa-nemi | cakram | ajaram | vi | vavṛte | uttānāyām | daśa | yuktāḥ | vahanti | sūryasya | cakṣiḥ | rajasā | eti | āvṛtam | tasmin | ārpitā | bhuvanāni | viśvā // RV_1,164.14 //
sākam-jānām | saptatham | āhuḥ | eka-jam | ṣaṭ | it | yamāḥ | ṛṣayaḥ | deva-jāḥ | iti | teṣām | iṣṭāni | vi-hitāni | dhāma-śaḥ sthātre | rejante | vi-kṛtāni | rūpa-śaḥ // RV_1,164.15 //
//16//.

-RV_2:3/17-
striyaḥ | satīḥ | tān | oṃ iti | me | puṃsaḥ | āāhuḥ | paśyat | akṣaṇ-vān | na | vi | cetat | andhaḥ | kaviḥ | yaḥ | putraḥ | saḥ | īm | ā | ciketa | yaḥ | tā | vi-jānāt | saḥ | pituḥ | pitā | asat // RV_1,164.16 //
avaḥ | pareṇa | paraḥ | enā | avareṇa | padā | vatsam | bibhratī | gauḥ | ut | asthāt | sā | kadrīcī | kam | svit | ardham | parā | agāt | kva | svit | sūte | nahi | yūthe | antari ti // RV_1,164.17 //
avaḥ | pareṇa | pitaram | yaḥ | asya | anu-veda | paraḥ | enā | avareṇa | kavi-yamānaḥ | kaḥ | iha | pra | vocat | devam | manaḥ | kutaḥ | adhi | pra-jātam // RV_1,164.18 //
ye | arvāñcaḥ | tān | oṃ iti | parācaḥ | āhuḥ | ye | parāñcaḥ | tān | oṃ iti | arvācaḥ | āhuḥ | indraḥ | ca | yā | cakrathuḥ | soma | tāni | dhurā | na | yuktāḥ | rajasaḥ | vahanti // RV_1,164.19 //
dvā | su-parṇā | sa-yujā | sakhāyā | samanam | vṛkṣam | pari | sasvajāteiti | tayoḥ | anyaḥ | pippalam | svādu | atti | anaśnan | anyaḥ | abhi | cākaśīti // RV_1,164.20 //
//17//.

-RV_2:3/18-
yatra | su-parṇā | amṛtasya | bhāgam | animeṣam | vidathā | abhi-svaranti | inaḥ | viśvasya | bhuvanasya | gopāḥ | saḥ | mā | dhīraḥ | pākam | atra | ā | viveśa // RV_1,164.21 //
yasmin | vṛkṣe | madhu-adaḥ | su-parṇāḥ | ni-viśante | suvate | ca | adhi | viśve | tasya | it | āhuḥ | pippalam | svādu | agre | tat | na | ut | naśat | yaḥ | pitaram | na | veda // RV_1,164.22 //
yat | gāyatre | adhi | gāyatram | āhitam | traistubhāt | vā | traistubham | niḥ-atakṣata | yat | vā | jagat | jagati | āhitam | padam | ye | it | tat | viduḥ | te | amṛta-tvam | ānaśuḥ // RV_1,164.23 //
gāyatreṇa | prati | mimīte | arkam | arkeṇa | sāma | traistubhena | vākam | vākena | vākam | dvi-padā | catuḥ-padā | akṣareṇa | mimate | sapta | vāṇīḥ // RV_1,164.24 //
jagatā | sindhum | divi | astabhāyat | ratham-tare | sūryam | pari | apaśyat | gāyatrasya | sam-idhaḥ | tisraḥ | āhuḥ | tataḥ | mahrā | pra | ririce | mahi-tvā // RV_1,164.25 //
//18//.

-RV_2:3/19-
upa | hvaye | su-dughām | dhenum | etām | su-hastaḥ | go--dhuk | uta | dohat | enām | śreṣṭham | savam | savitā | sāviṣat | naḥ | abhi-iddhaḥ | gharmaḥ | tat | oṃ iti | su | pra | vocam // RV_1,164.26 //
hiṅ-kṛṇvatī | vasu-patnī | vasūnām | vatsam | icchantī | manasā | abhi | ā | agāt | duhām | aśvi-bhyām | payaḥ | aghnyā | iyam | sā | vardhatām | mahate | saubhagāya // RV_1,164.27 //
gauḥ | amīmet | anu | vatsam | miṣantam | mūrdhānam | hiṅ | akṛṇot | mātavai | oṃ iti | sṛkvaaṇam | gharmam | abhi | vāvaśānā | mimāti | māyum | payate | payaḥ-bhiḥ // RV_1,164.28 //
ayam | saḥ | śiṅkte | yena | gauḥ | abhi-vṛṭā | mimāti | māyum | dhvasanau | adhi | śritā | sā | citti-bhiḥ | ni | hi | cakāra | martyam | vi-dyut | bhavantī | prati | vavrim | auhata // RV_1,164.29 //
anat | śaye | tura-gātu | jīvam | ejat | dhruvam | madhye | ā | pastyānām | jīvaḥ | mṛtasya | carati | svadhābhiḥ | amartyaḥ | martyena | sa-yoniḥ // RV_1,164.30 //
//19//.

-RV_2:3/20-
apaśyam | gopām | ani-padyamānam | ā | ca | parā | ca | pathi-bhiḥ | carantam | saḥ | sadhrīcīḥ | saḥ | viṣūcīḥ | vasānaḥ | ā | varīvarti | bhuvaneṣu | antariti // RV_1,164.31 //
yaḥ | īm | cakāra | na | saḥ | asya | veda | yaḥ | īm | dadarśa | hiruk | it | nu | tasmāt | saḥ | mātuḥ | yonā | pari-vītaḥ | antaḥ | bahu-prajāḥ | niḥ-ṛtim | ā | viveśa // RV_1,164.32 //
dyauḥ | me | pitā | janitā | nābhiḥ | atra | bandhuḥ | me | mātā | pṛthivī | mahī | iyam | uttānayoḥ | camvoḥ | yoniḥ | antaḥ | atra | pitā | duhituḥ | garbham | ā | adhāt // RV_1,164.33 //
pṛcchāmi | tvā | param | antam | pṛthivyāḥ | pṛcchāmi | yatra | bhuvanasya | nābhiḥ | pṛcchāmi | tvā | vṛṣṇaḥ | aśvasya | retaḥ | pṛcchāmi | vācaḥ | paramam | vi-oma // RV_1,164.34 //
iyam | vediḥ | paraḥ | antaḥ | pṛthivyāḥ | ayam | yajñaḥ | bhuvanasya | nābhiḥ | ayam | somaḥ | vṛṣṇaḥ | aśvasya | retaḥ | brahmā | ayam | vācaḥ | paramam | v i-oma // RV_1,164.35 //
//20//.

-RV_2:3/21-
sapta | ardha-garbhāḥ | bhuvanasya | retaḥ | viṣṇoḥ | tiṣṭhanti | pra-diśā | vi-dharmaṇi | te | dhīti-bhiḥ | manasā | te | vipaḥ-citaḥ | pari-bhuvaḥ | pari | bhavanti | viśvataḥ // RV_1,164.36 //
na | vi | jānāmi | yat-iva | idam | asmi | niṇyaḥ | sam-naddhaḥ | manasā | carāmi | yadā | mā | ā | agan | prathama-jāḥ | ṛtasya | āt | it | vācaḥ | aśnuve | bhāgam | asyāḥ // RV_1,164.37 //
apāṅ | prāṅ | eti | svadhayā | gṛbhītaḥ | amartyaḥ | martyena | sa-yoniḥ | tā | śaśvantā | viṣūcīnā | vi-yantā | ni | anyam | cikyuḥ | na | ni | cikyuḥ | anyam // RV_1,164.38 //
ṛcaḥ | akṣare | parame | vi-oman | yasmin | devāḥ | adhi | viśve | ni-seduḥ | yaḥ | tat | na | veda | kim | ṛcā | kariṣyati | ye | it | tat | viduḥ | te | ime | sam | āsate // RV_1,164.39 //
suyavasa-at | bhaga-vatī | hi | bhūyāḥ | atho iti | vayam | bhaga-vantaḥ | syāma | addhi | tṛṇam | aghnye | viśva-dānīm | piba | śuddham | udakam | ācarantī // RV_1,164.40 //
//21//.

-RV_2:3/22-
gaurīḥ | mimāya | salilāni | takṣatī | eka-padī | dvi-padī | sā | catuḥ-padī | aṣṭāpadī | nava-padī | babhūvuṣī | sahasra-akṣarā | parame | vi-oman // RV_1,164.41 //
tasyāḥ | samudrāḥ | adhi | vi | kṣaranti | tena | jīvanti | pra-diśaḥ | catasraḥ | tataḥ | kṣarati | akṣaram | tat | viśvam | upa | jīvati // RV_1,164.42 //
śaka-mayam | dhūmam | ārāt | apaśyam | viṣu-vatā | paraḥ | enā | avareṇa | ukṣāṇam | pṛśnim | apacanta | vīrāḥ | tāni | dharmāṇi | prathamāni | āsan // RV_1,164.43 //
trayaḥ | keśinaḥ | ṛtu-thā | vi | cakṣate | saṃvatsare | vapate | ekaḥ | eṣām | viśvam | ekaḥ | abhi | caṣṭe | śacībhiḥ | dhrājiḥ | ekasya | dadṛśe | na | rūpam // RV_1,164.44 //
catvāri | vāk | pari-mitā | padāni | tāni | viduḥ | brāhmaṇāḥ | ye | manīṣiṇaḥ | guhā | trīṇi | ni-hitā | na | iṅgayanti | turīyam | vācaḥ | manuṣyāḥ | vadanti // RV_1,164.45 //
indram | mitram | varuṇam | agnim | āhuḥ | atho iti | divyaḥ | saḥ | su-parṇaḥ | garutmān | ekam | sat | viprāḥ | bahu-dhā | vadanti | agnim | yamam | mātariśvānam | āhuḥ // RV_1,164.46 //
//22//.

-RV_2:3/23-
kṛṣṇam | ni-yānam | harayaḥ | su-parṇāḥ | apaḥ | vasānāḥ | divam | ut | patanti | te | ā | avavṛtran | sadanāt | ṛtasya | āt | it | ghṛtena | pṛthivī | vi | udyate // RV_1,164.47 //
dvādaśa | pra-dhayaḥ | cakram | ekam | trīṇi | nabhyāni | kaḥ | oṃ
iti | tat | ciketa | tasmin | sākam | tri-śatāḥ | na | śaṅkavaḥ | arpitāḥ | ṣaṣṭiḥ | na | calācalāsaḥ // RV_1,164.48 //
yaḥ | te | stanaḥ ḥ śaśayaḥ | yaḥ | mayaḥ-bhūḥ | yena | viśvā | puṣyasi | vāryāṇi | yaḥ | ratna-dhāḥ | vasu-vit | yaḥ | su-datraḥ | sarasvati | tam | iha | dhātave | karitikaḥ // RV_1,164.49 //
yajñena | yajñam | ayajanta | devāḥ | tāni | dharmāṇi | prathamāni | āsan | te | ha | nākam | mahimānaḥ | sacanta | yatra | pūrve | sādhyāḥ | santi | devāḥ // RV_1,164.50 //
samānam | etat | udakam | ut | ca | eti | ava | ca | aha-bhiḥ | bhūmim | parjanyāḥ | j invanti | divam | jinvanti | agnayaḥ // RV_1,164.51 //
divyam | su-parṇam | vāyasam | bṛhantam | apām | garbham | darśatam | oṣadhīnām | abhīpataḥ | vṛṣṭi-bhiḥ | tarpayantam | sarasvantam | avase | johavīm i // RV_1,164.52 //
//23//.

-RV_2:3/24-
(RV_1,165)
kayā | śubhā | sa-vayasaḥ | sa-nīḷāḥ | samānyā | marutaḥ | sam | mimikṣuḥ | kayā | matī | kutaḥ | āitāsaḥ | ete | arcanti | śuṣmam | vṛṣaṇaḥ | vasu-yā // RV_1,165.1 //
kasya | brahmāṇi | jujuṣuḥ | yuvānaḥ | kaḥ | adhvare | marutaḥ | ā | vavarta | śyenān-iva | dhrajataḥ | antarikṣe | kena | mahā | manasā | rīramāma // RV_1,165.2 //
kutaḥ | tvam | indra | māhinaḥ | san | ekaḥ | yāsi | sat-pate | kim | te | itthā | sam | pṛcchase | sam-arāṇaḥ | śubhānaiḥ | voceḥ | tat | naḥ | hari-vaḥ | yat | te | asme iti // RV_1,165.3 //
brahmāṇi | me | matayaḥ | śam | sutāsaḥ | śuṣmaḥ | iyarti | pra-bhṛtaḥ | me | adriḥ | ā | śāsate | prati | haryanti | ukthā | imā | harī iti | vahataḥ | tā | naḥ | accha // RV_1,165.4 //
ataḥ | vayam | antamebhiḥ | yujānāḥ | sva-kṣatrebhiḥ | tanvaḥ | śumbhamānāḥ | mahaḥ-bhiḥ | etān | upa | yujmahe | nu | indra | svadhām | anu | hi | naḥ | babhūtha // RV_1,165.5 //
//24//.

-RV_2:3/25-
kva | syā | vaḥ | marutaḥ | svadhā | āsīt | yat | mām | ekam | sam-adhatta | ahi-hatye | aham | hi | ugraḥ | taviṣaḥ | tuviṣmān | viśvasya | śatroḥ | anamam | vadha-snaiḥ // RV_1,165.6 //
bhūri | cakartha | yujyebhiḥ | asme iti | samānebhiḥ | vṛṣabha | paiṃsyebhiḥ | bhūrīṇi | hi | kṛṇavāma | śaviṣṭha | indra | kratvā | marutaḥ | yat | vaśāma // RV_1,165.7 //
vadhīm | vṛtram | marutaḥ | indriyeṇa | svena | bhāmena | taviṣaḥ | babhūvān | aham | etāḥ | manave | viśva-candrāḥ | su-gāḥ | apaḥ | cakara | vajra-bāhuḥ // RV_1,165.8 //
anuttam | ā | te | maghavan | nakiḥ | nu | na | tvāvān | asti | devatā | vidānaḥ | na | jāyamānaḥ | naśate | na | jātaḥ | yāni | kariṣyā | kṛṇuhi | pra-vṛddhaḥ // RV_1,165.9 //
ekasya | cit | me | vi-bhu | astu | ojaḥ | yā | nu | dadhṛṣvān | kṛṇavai | manīṣā | aham | hi | ugraḥ | marutaḥ | vidānaḥ | yāni | cyavam | indraḥ | it | īśe | eṣām // RV_1,165.10 //
//25//.

-RV_2:3/26-
amandat | mā | marutaḥ | stomaḥ | atra | yat | me | naraḥ | śrutyam | brahma | cakra | indrāya | vṛṣṇe | su-makhāya | mahyam | sakhye | sakhāyaḥ | tanve | tanūbhiḥ // RV_1,165.11 //
eva | it | ete | prati | mā | rocamānāḥ | anedyaḥ | śravaḥ | ā | iṣaḥ | dadhānāḥ | sam-cakṣya | marutaḥ | candra-varṇāḥ | acchānta | me | chadayātha | ca | nūnanm // RV_1,165.12 //
kaḥ | nu | atra | marutaḥ | mamahe | vaḥ | pra | yātana | sakhīn | accha | sakhāyaḥ | manmāni | citrāḥ | api-vātayantaḥ | eṣām | bhūta | navedāḥ | me | ṛtānām // RV_1,165.13 //
ā | yat | duvasyāt | duvase | na | kāruḥ | asmān | cakre | mānyasya | medhā | o iti | su | vartta | marutaḥ | vipram | accha | imā | brahmāṇi | jaritā | vaḥ | arcat // RV_1,165.14 //
eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ | ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,165.15 //
//26//.



-RV_2:4/1-
(RV_1,166)
tat | nu | vocāma | rabhasāya | janmane | pūrvam | mahitvam | vṛṣabhasya | ketave | aidhāiva | yāman | marutaḥ | tuvi-svaṇaḥ | yudhāiva | śakrāḥ | taviṣāṇi | kartana // RV_1,166.1 //
nityam | na | sūnum | madhu | bibhrataḥ | upa | krīḷanti | krīḷāḥ | vidatheṣu | ghṛṣvayaḥ | nakṣanti | rudrāḥ | avasā | namasvinam | na | mardhanti | sva-tavasaḥ | haviḥ-kṛtam // RV_1,166.2 //
yasmai | ūmāsaḥ | amṛtāḥ | arāsata | rāyaḥ | poṣam | ca | haviṣā | dadāśuṣe | ukṣanti | asmai | marutaḥ | hitāḥ-iva | puru | rajāṃsi | payasā | mayaḥ-bhuvaḥ // RV_1,166.3 //
ā | ye | rajāṃsi | taviṣībhiḥ | avyata | pra | vaḥ | evāsaḥ | sva-yatāsaḥ | adhrajan | bhayante | viśvā | bhuvanāni | harmyā | citraḥ | vaḥ | yāmaḥ | pra-yatāsu | ṛṣṭiṣu // RV_1,166.4 //
yat | tveṣa-yāmāḥ | nadayanta | parvatān | divaḥ | vā | pṛṣṭham | naryāḥ | acucyavuḥ | viśvaḥ | vaḥ | ajman | bhayate | vanaspatiḥ | rathiyantī-iva | pra | jihīte | oṣadhiḥ // RV_1,166.5 //
//1//.

-RV_2:4/2-
yūyam | naḥ | ugrāḥ | marutaḥ | su-cetunā | ariṣṭa-grāmāḥ | su-matim | pipartana | yatra | vaḥ | didyut | radati | kriviḥ-datī | riṇāti | paśvaḥ | sudhitāiva | barhaṇā // RV_1,166.6 //
pra | skambha-deṣṇāḥ | anavabhra-rādhasaḥ | alātṛṇāsaḥ | vidatheṣu | su-stutāḥ | arcanti | arkam | madirasya | pītaye | viduḥ | vīrasya | prathamāni | paiṃsyā // RV_1,166.7 //
śatabhuji-bhiḥ | tam | abhi-hruteḥ | aghāt | pūḥ-bhiḥ | rakṣata | marutaḥ | yam | āvata | janam | yam | ugrāḥ | tavasaḥ | vi-rapśinaḥ | pāthana | śaṃsāt | tanayasya | puṣṭiṣu // RV_1,166.8 //
viśvāni | bhadrā | marutaḥ | ratheṣu | vaḥ | mithaspṛdhyāiva | taviṣāṇi | āhitā | aṃseṣu | ā | vaḥ | pra-patheṣu | khādayaḥ | akṣaḥ | vaḥ | cakrā | samayā | vi | vavṛte // RV_1,166.9 //
bhūrīṇi | bhadrā | naryeṣu | bāhuṣu | vakṣaḥ-su | rukmāḥ | rabhasāsaḥ | añjayaḥ | aṃseṣu | etāḥ | paviṣu | kṣurāḥ | adhi | vayaḥ | na | pakṣān | vi | anu | śriyaḥ | dhire // RV_1,166.10 //
//2//.

-RV_2:4/3-
mahāntaḥ | mahnā | vi-bhvaḥ | vi-bhūtayaḥ | dūre--dṛśaḥ | ye | divyāḥ-iva | stṛ-bhiḥ | mandrāḥ | su-jihvāḥ | svaritāraḥ | āsa-bhiḥ | sam-miślāḥ | indre | marutaḥ | pari-stubhaḥ // RV_1,166.11 //
tat | vaḥ | su-jātāḥ | marutaḥ | mahi-tvanam | dīrgham | vaḥ | dātram | aditeḥ-iva | vratam | indraḥ | cana | tyajasā | vi | hruṇāti | tat | janāya | yasmai | su-kṛte | arādhvam // RV_1,166.12 //
tat | vaḥ | jāmi-tvam | marutaḥ | pare | yuge | puru | yat | śaṃsam | amṛtāsaḥ | āvata | ayā | dhiyā | manave | śruṣṭim | āvya | sākam | naraḥ | daṃsanaiḥ | ā | cikitrire // RV_1,166.13 //
yena | dīrgham | marutaḥ | śūśavāma | yuṣmākena | parīṇasā | turāsaḥ | ā | yat | tatanam | vṛjane | janāsaḥ | ebhiḥ | yajñebhiḥ | tat | abhi | iṣṭim | aśyām // RV_1,166.14 //
eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ | ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,166.15 //
//3//.

-RV_2:4/4-
(RV_1,167)
sahasram | te | indra | ūtayaḥ | naḥ | sahasram | iṣaḥ | hari-vaḥ | gūrta-tamāḥ | sahasram | rāyaḥ | mādayadhyai | sahasriṇaḥ | upa | naḥ | yantu | vājāḥ // RV_1,167.1 //
ā | naḥ | avaḥ-bhiḥ | marutaḥ | yāntu | accha | jyeṣṭhebhiḥ | vā | bṛhat-divaiḥ | su-māyāḥ | adha | yat | eṣām | ni-yutaḥ | paramāḥ | samudrasya | cit | dhanayanta | pāre // RV_1,167.2 //
mimyakṣa | yeṣu | su-dhitā | ghṛtācī | hiraṇya-nirnik | uparā | na | ṛṣṭiḥ | guhā | carantī | manuṣaḥ | na | yoṣā | sabhāvatī | vidathyāiva | sam | vāk // RV_1,167.3 //
parā | śubhrāḥ | ayāsaḥ | yavyā | sādhāraṇyāiva | maruto | mimikṣuḥ | na | rodasī iti | apa | nudanta | ghorāḥ | juṣanta | vṛdham | sakhyāya | devāḥ // RV_1,167.4 //
joṣat | yat | īm | asuryā | sacadhyai | visita-stukā | rodasī | nṛ-manāḥ | / ā | sūryāiva | vidhataḥ | ratham | gāt | tveṣa-pratīkā | nabhasaḥ | na | ityā // RV_1,167.5 //
//4//.

-RV_2:4/5-
ā | asthāpayanta | yuvatim | yuvānaḥ | śubhe | ni-miślām | vidatheṣu | pajrām | arkaḥ | yat | vaḥ | marutaḥ | haviṣmān | gāyat | gātham | suta-somaḥ | duvasyan // RV_1,167.6 //
pra | tam | vivakmi | vakmyaḥ | yaḥ | eṣām | marutām | mahimā | satyaḥ | asti | sacā | yat | īm | vṛṣa-manāḥ | aham-yuḥ | sthirā | cit | janīḥ | vahate | su-bhāgāḥ // RV_1,167.7 //
pānti | mitrāvaruṇau | avadyāt | cayate | īm | aryamo iti | apra-śastān | uta | cyavante | acyutā | dhruvāṇi | vavṛdhe | īm | marutaḥ | dāti--vāraḥ // RV_1,167.8 //
nahi | nu | vaḥ | marutaḥ | anti | asme iti | ārāttāt | cit | śavasaḥ | antam | āpuḥ | te | dhṛṣṇunāśavasā | śūśu-vāṃsaḥ | arṇaḥ | na | dveṣaḥ | dhṛṣatā | pari | sthuḥ // RV_1,167.9 //
vayam | adya | indrasya | preṣṭhāḥ | vayam | śvaḥ | vocemahi | sa-marye | vayam | purā | mahi | ca | naḥ | anu | dyūn | tat | naḥ | ṛbhukṣāḥ | narām | anu | syāt // RV_1,167.10 //
eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ | ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,167.11 //
//5//.

-RV_2:4/6-
(RV_1,168)
yajñāyajñā | vaḥ | samanā | tuturvaṇiḥ | dhiyam-dhiyam | vaḥ | deva-yāḥ | oṃ iti | dadhidhve | ā | vaḥ | arvācaḥ | suvitāya | rodasyoḥ | mahe | vavṛtyām | avase | suvṛkti-bhiḥ // RV_1,168.1 //
vavrāsaḥ | na | ye | sva-jāḥ | sva-tavasaḥ | iṣam | svaḥ | abhi-jāyanta | dhūtayaḥ | sahasriyāsaḥ | apām | na | ūrmayaḥ | āsā | gāvaḥ | vandyāsaḥ | na | ukṣaṇaḥ // RV_1,168.2 //
somāsaḥ | na | ye | sutāḥ | tṛpta-aṃśavaḥ | hṛt-su | pītāsaḥ | duvasaḥ | na | āsate | ā | eṣām | aṃseṣu | rambhiṇī-iva | rarabhe | hasteṣu | khādiḥ | ca | kṛtiḥ | ca | sam | dadhe // RV_1,168.3 //
ava | sva-yuktāḥ | divaḥ | ā | vṛthā | yayuḥ | amartyāḥ | kaśayā | codata | tmanā | areṇavaḥ | tuvi-jātāḥ | acucyavuḥ | dṛḷhāni | cit | marutaḥ | bhrājad-ṛṣṭayaḥ // RV_1,168.4 //
kaḥ | vaḥ | antaḥ | marutaḥ | ṛṣṭi-vidyutaḥ | rejati | tmanā | hanvāiva | jihvayā | dhanva-cyutaḥ | iṣām | na | yāmani | puru-praiṣāḥ | ahanyaḥ | na | etaśaḥ // RV_1,168.5 //
//6//.

-RV_2:4/7-
kva | svit | asya | rajasaḥ | mahaḥ | param | kva | avaram | marutaḥ | yasmin | āyaya | yat | cyavayatha | vithurāiva | sam-hitam | vi | adriṇā | patatha | tveṣam | arṇavam // RV_1,168.6 //
sātiḥ | na | vaḥ | ama-vatī | svaḥ-vatī | tveṣā | vi-pākā | marutaḥ | pipiṣvatī | bhadrā | vaḥ | rātiḥ | pṛṇataḥ | na | dakṣiṇā | pṛthu-jrayī | asuryāiva | jañjatī // RV_1,168.7 //
prati | stobhanti | sindhavaḥ | pavi-bhyaḥ | yat | abhriyām | vācam | ut-īrayant i | ava | smayanta | vi-dyutaḥ | pṛthivyām | yadi | ghṛtam | marutaḥ | pruṣṇuvanti // RV_1,168.8 //
asūta | pṛśniḥ | mahate | raṇāya | tveṣam | ayāsām | marutām | anīkam | te | sapsarāsaḥ | ajanayanta | abhvam | āt | it | svadhām | iṣirām | pari | apaśyan // RV_1,168.9 //
eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ | ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,168.10 //
//7//.

-RV_2:4/8-
(RV_1,169)
mahaḥ | cit | tvam | indra | yataḥ | etān | mahaḥ | cit | asi | tyajasaḥ | varūtā | saḥ | naḥ | vedhaḥ | marutām | cikitvān | sumnā | vanuṣva | tava | hi | preṣṭhā // RV_1,169.1 //
ayujran | te | indra | viśva-kṛṣṭīḥ | vidānāsaḥ | niḥ-sidhaḥ | martya-trā | marutām | pṛtsutiḥ | hāsamānā | svaḥ-mīḷhasya | pra-dhanasya | sātau // RV_1,169.2 //
amyak | sā | te | indra | ṛṣṭiḥ | asme iti | sanemi | abhvam | marutaḥ | junanti | agniḥ | cit | hi | sma | atase | śuśukvān āpaḥ | na | dvīpam | dadhati | prayāṃsi // RV_1,169.3 //
tvam | tu | naḥ | indra | tam | rayim | dāḥ | ojiṣṭhayā | dakṣiṇayāiva | rātim | stutaḥ | ca | yāḥ | te | cakananta | vāyoḥ | stanam | na | madhvaḥ | pīpayanta | vājaiḥ // RV_1,169.4 //
tve iti | rāyaḥ | indra | tośa-tamāḥ | pra-netāraḥ | kasya | cit | ṛta-yoḥ | te | su | naḥ | marutaḥ | mṛḷayantu | ye | sma | purā | gātuyanti-iva | devāḥ // RV_1,169.5 //
//8//.

-RV_2:4/9-
prati | pra | yāhi | indra | mīḷhuṣaḥ | nṝn | mahaḥ | pārthive | sadane | yatasva | adha | yat | eṣām | pṛthu-budhnāsaḥ | etāḥ | tīrthe | na | aryaḥ | paiṃsyāni | tasthuḥ // RV_1,169.6 //
prati | ghorāṇām | etānām | ayāsām | marutām | śṛṇve | āyatām | upabdiḥ | ye | martyam | pṛtanāyantam | ūmaiḥ | ṛṇa-vānam | na | patayanta | sargaiḥ // RV_1,169.7 //
tvam | mānebhyaḥ | indra | viśva-janyā | rada | marut-bhiḥ | śurudhaḥ | go--agrāḥ | stavānebhiḥ | stavase | deva | devaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,169.8 //
//9//.

-RV_2:4/10-
(RV_1,170)
na | nūnam | asti | no iti | śvaḥ | kaḥ | tat | veda | yat | adbhutam | anyasya | cittam | abhi | sam-careṇyam | uta | ādhītam | vi | naśyati // RV_1,170.1 //
kim | naḥ | indra | jighāṃsasi | bhrātaraḥ | marutaḥ | tava | tebhiḥ | kalpasva | sādhu-yā | mā | naḥ | sam-araṇe | vadhīḥ // RV_1,170.2 //
kim | na | bhrātaḥ | agastya | sakhā | san | ati | manyase | vidma | hi | te | yathā | manaḥ | asmabhyam | it | na | ditsasi // RV_1,170.3 //
aram | kṛṇvantu | vedim | sam | agnim | indhatām | puraḥ | tatra | amṛtasya | cetanam | yajñam | te | tanavāvahai // RV_1,170.4 //
tvam | īśiṣe | vasu-pate | vasūnām | tvam | mitrāṇām | mitra-pate | dheṣṭhaḥ | indra | tvam | marut-bhiḥ | sam | vadasva | adha | pra | aśāna | ṛtu-thā | havīṃṣi // RV_1,170.5 //
//10//.

-RV_2:4/11-
(RV_1,171)
prati | vaḥ | enā | namasā | aham | emi | su-uktena | bhikṣe | su-matim | turāṇām | rarāṇatā | marutaḥ | vedyābhiḥ | ni | heḷaḥ | dhatta | vi | mucadhvam | aśvān // RV_1,171.1 //
eṣaḥ | vaḥ | stomaḥ | marutaḥ | namasvān | hṛdā | taṣṭaḥ | manasā | dhāyi | devāḥ | upa | īm | ā | yāta | manasā | juṣāṇāḥ | yūyam | hi | stha | namasaḥ | it | vṛdhāsaḥ // RV_1,171.2 //
stutāsaḥ | naḥ | marutaḥ | mṛḷayantu | uta | stutaḥ | magha-vā | śam-bhaviṣṭhaḥ | ūrdhvā | naḥ | santu | komyā | vanāni | ahāni | viśvā | marutaḥ | jigīṣā // RV_1,171.3 //
asmāt | aham | taviṣāt | īṣamāṇaḥ | indrāt | bhiyā | marutaḥ | rejamānaḥ | yuṣmabhyam | havyā | ni-śitāni | āsan | tāni | āre | cakṛma | mṛḷata | naḥ // RV_1,171.4 //
yena | mānāsaḥ | citayante | usrāḥ | vi-uṣṭiṣu | śavasā | śaśvatīnām | saḥ | naḥ | marut-bhiḥ | vṛṣabha | śravaḥ | dhāḥ | ugraḥ | ugrebhiḥ | sthaviraḥ | sahaḥ-dāḥ // RV_1,171.5 //
tvam | pāhi | indra | sahīyasaḥ | nṝn | bhava | marut-bhiḥ | avayāta-heḷāḥ | su-praketebhiḥ | sasahiḥ | dadhānaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,171.6 //
//11//.

-RV_2:4/12-
(RV_1,172)
citraḥ | vaḥ | astu | yāmaḥ | citraḥ | ūtī | su-dānavaḥ | marutaḥ | ahi-bhānavaḥ // RV_1,172.1 //
āre | sā | vaḥ | su-dānavaḥ | marutaḥ | ṛñjatī | śaruḥ | āre | aśmā | yam | asyatha // RV_1,172.2 //
tṛṇa-skandasya | nu | viśaḥ | pari | vṛṅkta | su-dānavaḥ | ūrdhvān | naḥ | katar | jīvase // RV_1,172.3 //
//12//.

-RV_2:4/13-
(RV_1,173)
gāyat | sāma | nabhanyam | yathā | veḥ | arcāma | tat | vavṛdhānam | svaḥ-vat | gāvaḥ | dhenavaḥ | barhiṣi | adabdhāḥ | ā | yat | sadmānam | divyam | vivāsān // RV_1,173.1 //
arcat | vṛṣā | vṛṣa-bhiḥ | sva-iduhavyaiḥ | mṛgaḥ | na | aśnaḥ | ati | yat | juguyārt | pra | mandayuḥ | manām | gūrta | hotā | bharate | maryaḥ | mithunā | yajatraḥ // RV_1,173.2 //
nakṣat | hotā | pari | sadma | mitā | yan | bharat | garbham | ā | śaradaḥ | pṛthivyāḥ | krandat | aśvaḥ | nayamānaḥ | ruvat | gauḥ | antaḥ | dūtaḥ | na | rodasī iti | carat | vāk // RV_1,173.3 //
tā | karma | aṣa-tarā | asmai | pra | cyautnāni | deva-yantaḥ | bharante | jujoṣat | indraḥ | dasma-varcāḥ | nāsatyāiva | sugmyaḥ | rathe--sthāḥ // RV_1,173.4 //
tam | uṃm iti | stuhi | indram | yaḥ | ha | satvā | yaḥ | śūraḥ | maghavā | yaḥ | rathe--sthāḥ | pratīcaḥ | cit | yodhīyān | vṛṣaṇ-vān | vavavruṣaḥ | cit | tamasaḥ | vi-hantā // RV_1,173.5 //
//13//.

-RV_2:4/14-
pra | yat | itthā | mahinā | nṛ-bhyaḥ | asti | aram | rodasī iti | kakṣye iti | na | asmai | sam | vivye | indraḥ | vṛjanam | na | bhūma | bharti | svadhāvān | opaśam-iva | dyām // RV_1,173.6 //
samat-su | tvā | śūra | satām | urāṇam | prapathin-tamam | pari-taṃsayadhyai | sajoṣasaḥ | indram | made | kṣoṇīḥ | sūrim | cit | ye | anu-madanti | vājaiḥ // RV_1,173.7 //
eva | hi | te | śam | savanā | samudre | āpaḥ | yat | te | āsu | madanti | devīḥ | viśvā | te | anu | joṣyā | bhūt | gauḥ | sūrīn | cit | yadi | dhiṣā | veṣi | janān // RV_1,173.8 //
asāma | yathā | su-sakhāyaḥ | ena | su-abhiṣṭayaḥ | narām | na | śaṃsaiḥ | asat | yathā | naḥ | indraḥ | vandane--sthāḥ | turaḥ | na | karma | nayamānaḥ | ukthā // RV_1,173.9 //
vi-spardhasaḥ | narām | na | śaṃsaiḥ | asmāka | asat | indraḥ | vajra-hastaḥ | mitra-yuvaḥ | na | pūḥ-patim | su-śiśṭau | madhya-yuvaḥ | upa | śikṣanti | yajñaiḥ // RV_1,173.10 //
//14//.

-RV_2:4/15-
yajñaḥ | hi | sma | indram | kaḥ | cit | ṛndhan | juhurtāṇaḥ | cit | manasā | pari-yan | tīrthe | na | accha | tatṛṣāṇam | okaḥ | dīrghaḥ | na | sidhram | ā | kṛṇoti | adhvā // RV_1,173.11 //
mo iti | su | ṇaḥ | indra | atra | pṛt-su | devaiḥ | asti | hi | sma | te | śuṣmin | ava-yāḥ | mahaḥ | cit | yasya | mīḷhuṣaḥ | yavyā | haviṣmataḥ | marutaḥ | vandate | gīḥ // RV_1,173.12 //
eṣaḥ | stomaḥ | indra | tubhyam | asme iti | etena | gātum | hari-vaḥ | vidaḥ | naḥ | ā | naḥ | vavṛtyāḥ | suvitāya | deva | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,173.13 //
//15//.

-RV_2:4/16-
(RV_1,174)
tvam | rājā | indra | ye | ca | devāḥ | rakṣa | nṝn | pāhi | asura | tvam | asmān | tvam | sat-patiḥ | magha-vā | naḥ | tarutraḥ | tvam | satyaḥ | vasavānaḥ | sahaḥ-dāḥ // RV_1,174.1 //
danaḥ | viśaḥ | indra | mṛdhra-vācaḥ | sapta | yat | puraḥ | śarma | śāradīḥ | darta | ṛṇoḥ | apaḥ | anavadya | arṇāḥ | yūne | vṛtram | puru-kutsāya | randhīḥ // RV_1,174.2 //
aja | vṛtaḥ | indra | śūra-patnīḥ | dyām | ca | yebhiḥ | puru-hūta | nūnam | rakṣaḥ | agnim | aśuṣam | tūrvayāṇam | siṃhaḥ | na | dame | apāṃsi | vastoḥ // RV_1,174.3 //
śeṣan | nu | te | indra | sasmin | yonau | pra-śastaye | pavīravasya | mahnā | sṛjat | arṇāṃsi | ava | yat | yudhā | gāḥ | tiṣṭhat | harī iti | dhṛṣatā | mṛṣṭa | vājān // RV_1,174.4 //
vaha | kutsam | indra | yasmin | cākan | syūmanyū iti | ṛjrā | vātasya | asvā | pra | sūraḥ | cakram | vṛhatāt | abhīke | abhi | spṛdhaḥ | yāsiṣat | vajra-bāhuḥ // RV_1,174.5 //
//16//.

-RV_2:4/17-
jaghanvān | indra | mitrerūn | coda-pravṛddhaḥ | hari-vaḥ | adāśūn | pra | ye | paśyan | aryamaṇam | sacā | āyoḥ | tvayā | śūrtāḥ | vahamānāḥ | apatyam // RV_1,174.6 //
rapat | kaviḥ | indra | arka-sātau | kṣām | dāsāya | upa-barhaṇīm | karitikaḥ | karat | tisraḥ | magha-vā | dānu-citrāḥ | ni | duryoṇe | kuyavācam | mṛdhi | śret // RV_1,174.7 //
sanā | tā | te | indra | navyāḥ | ā | aguḥ | sahaḥ | nabhaḥ | avi-raṇāya | pūrvīḥ | bhinat | puraḥ | na | bhidaḥ | adevīḥ | nanamaḥ | vadhaḥ | adevasya | pīyoḥ // RV_1,174.8 //
tvam | dhuniḥ | indra | dhuni-matīḥ | ṛṇoḥ | apaḥ | sīrāḥ | na | sravantīḥ | pra | yat | samudram | ati | śūra | parṣi | pāraya | turvaśam | yadum | svasti // RV_1,174.9 //
tvam | asmākam | indra | viśvadha | syāḥ | avṛka-tamaḥ | narān | nṛ-pātā | saḥ | naḥ | viśvāsām | spṛdhām | sahaḥ-dāḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,174.10 //
//17//.

-RV_2:4/18-
(RV_1,175)
matsi | apāyi | te | mahaḥ | pātrasya-iva | hari-vaḥ | matsaraḥ | madaḥ | vṛṣā | te | vṛṣṇe | induḥ | vājī | sahasra-sātamaḥ // RV_1,175.1 //
ā | naḥ | te | gantu | matsaraḥ | vṛṣā | madaḥ | vareṇyaḥ | saha-vān | indra | sānasiḥ | pṛtanāṣāṭ | amartyaḥ // RV_1,175.2 //
tvam | hi | śūraḥ | sanitā | codayaḥ | manuṣaḥ | ratham | saha-vān | dasyum | avratam | oṣaḥ | pātram | na | śociṣā // RV_1,175.3 //
muṣāya | sūrya | kave | cakram | īśānaḥ | ojasā | vaha | śuṣṇāya | vadham | kutsam | vātasya | aśvaiḥ // RV_1,175.4 //
śuṣmin-tamaḥ | hi | te | madaḥ | dyumnin-tamaḥ | uta | kratuḥ | vṛtra-ghnā | var ivaḥ-vidā | maṃsīṣṭhāḥ | aśva-sātamaḥ // RV_1,175.5 //
yathā | pūrvebhyaḥ | jaritṛ-bhyaḥ | indra | mayaḥ-iva | āpaḥ | na | tṛṣyate | babhūtha | tām | anu | tvā | ni-vidam | johavīmi | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,175.6 //
//18//.

-RV_2:4/19-
(RV_1,176)
matsi | naḥ | vasyaḥ-iṣṭaye | indram | indo iti | vṛṣā | ā | viśa | ṛghāyamāṇaḥ | invasi | śatrum | anti | na | vindasi // RV_1,176.1 //
tasmin | ā | veśaya | giraḥ | yaḥ | ekaḥ | carṣaṇīnām | anu | svadhā | yam | upyate | yavam | na | carkṛṣat | vṛṣā // RV_1,176.2 //
yasya | viśvāni | hastayoḥ | pañca | kṣitīnām | vasu | spāśayasva | yaḥ | asma-dhruk | divyāiva | aśaniḥ | jahi // RV_1,176.3 //
asunvantam | samam | jahi | duḥ-nasam | yaḥ | na | te | mayaḥ | asmabhyam | asya | vedanam | daddhi | sūriḥ | cit | ohate // RV_1,176.4 //
āvaḥ | yasya | dvi-barhasaḥ | arkeṣu | sānuṣak | asat | ājau | indrasya | indo iti | pra | āvaḥ | vājeṣu | vājinam // RV_1,176.5 //
yathā | pūrvebhyaḥ | jaritṛ-bhyaḥ | indra | mayaḥ-iva | āpaḥ | na | tṛṣyate | babhūtha | tām | anu | tvā | ni-vidam | johavīmi | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,176.6 //
//19//.

-RV_2:4/20-
(RV_1,177)
ā | carṣaṇi-prāḥ | vṛṣabhaḥ | janānām | rājā | kṛṣṭīnām | puru-hūtaḥ | indraḥ | stutaḥ | śravasyan | avasā | upa | madrik | yuktvā | harī | vṛṣaṇā | yāhi | arvāṅ // RV_1,177.1 //
ye | te | vṛṣaṇaḥ | vṛṣabhāsaḥ | indra | brahma-yujaḥ | vṛṣa-rathāsaḥ | atyāḥ | tān | ā | tiṣṭha | tebhiḥ | ā | yāhi | arvāṅ | havāmahe | tvā | sute | indra | some // RV_1,177.2 //
ā | tiṣṭha | ratham | vṛṣaṇam | vṛṣā | te | sutaḥ | somaḥ | pari-siktā | madhūni | yuktvā | vṛṣa-bhyām | vṛṣabha | kṣitīnām | hari-bhyām | yāhi | pra-vatā | upa | madrik // RV_1,177.3 //
ayam | yajñaḥ | deva-yāḥ | ayam | miyedhaḥ | imā | brahmāṇi | ayam | indra | somaḥ | stīrṇam | barhiḥ | ā | tu | śakra | pra | yāhi | piba | ni-sadya | vi | muca | harī iti | iha // RV_1,177.4 //
o iti | su-stutaḥ | indra | yāhi | arvāṅ | upa | brahmāṇi | mānyasya | kāroḥ | vidyāma | vastoḥ | avasā | gṛṇantaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,177.5 //
//20//.

-RV_2:4/21-
(RV_1,178)
yat | ha | syā | te | indra | śruṣṭiḥ | asti | yayā | babhūtha | jaritṛ-bhyaḥ | ūtī | mā | naḥ | kāmam | mahayantam | ā | dhak | viśvā | te | aśyām | pari | āpaḥ | āyoḥ // RV_1,178.1 //
na | gha | rājā | indraḥ | ā | dabhat | naḥ | yā | nu | svasārā | kṛṇavanta | yonau | āpaḥ | cit | asmai | su-tukāḥ | aveṣan | gamat | naḥ | indraḥ | sakhyā | vayaḥ | ca // RV_1,178.2 //
jetā | nṛ-bhiḥ | indraḥ | pṛt-su | śūraḥ | śrotā | havam | nādhamānasya | kāroḥ | pra-bhartā | ratham | dāśuṣaḥ | upāke | ut-yantā | giraḥ | yadi | ca | tmanā | bhūt // RV_1,178.3 //
eva | nṛ-bhiḥ | indraḥ | su-śravasyā | pra-khādaḥ | pṛkṣaḥ | abhi | mitriṇaḥ | bhūt | sa-marye | iṣaḥ | stavate | vi-vāci | satrākaraḥ | yajamānasya | śaṃsaḥ // RV_1,178.4 //
tvayā | vayam | magha-van | indra | śatrūn | abhi | syāma | mahataḥ | manyamānān | tvam | trātā | tvam | oṃ iti | naḥ | vṛdhe | bhūḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,178.5 //
//21//.

-RV_2:4/22-
(RV_1,179)
pūrvīḥ | aham | śaradaḥ | śaśramāṇā | doṣāḥ | vastoḥ | uṣasaḥ | jarayantīḥ | mināti | śriyam | jarimā | tanūnām | api | oṃ iti | nu | patnīḥ | vṛṣaṇaḥ | jagamyuḥ // RV_1,179.1 //
ye | cit | hi | pūrve | ṛta-sāpaḥ | āsan | sākam | devebhiḥ | avadan | ṛtāni | te | cit | ava | asuḥ | nahi | antam | āpuḥ | sam | oṃ iti | nu | patnīḥ | vṛṣa-bhiḥ | jagamyuḥ // RV_1,179.2 //
na | mṛṣā | śrāntam | yat | avanti | devāḥ | viśvāḥ | it | spṛdhaḥ | abhi | aśnavāva | jayāva | it | atra | śata-nītham | ājim | yat | samyañcā | mithunau | abhi | ajāva // RV_1,179.3 //
nadasya | mā | rudhataḥ | kāmaḥ | ā | agan | itaḥ | ājātaḥ | amutaḥ | kutaḥ | cit | lopāmudrā | vṛṣaṇam | niḥ | riṇāti | dhīram | adhīrā | dhayati | śvasantam // RV_1,179.4 //
imam | nu | somam | antitaḥ | hṛt-su | pītam | upa | bruve | yat | sīm | āgaḥ | cakṛma | tat | su | mṛḷatu | pulu-kāmaḥ | hi | martyaḥ // RV_1,179.5 //
agastyaḥ | khanamānaḥ | khanitraiḥ | pra-jām | apatyam | balam | icchamānaḥ | ubhau | varṇau | ṛṣiḥ | ugraḥ | pupoṣa | satyāḥ | deveṣu | āśiṣaḥ | jagāma // RV_1,179.6 //
//22//.

-RV_2:4/23-
(RV_1,180)
yuvaḥ | rajāṃsi | su-yamāsaḥ | aśvāḥ | rathaḥ | yat | vām | pari | arṇāṃsi | dīyat | hiraṇyayā | vām | pavayaḥ | pruṣāyan | madhvaḥ | pibantau | uṣasaḥ | sacetheiti // RV_1,180.1 //
yuvam | atyasya | ava | nakṣathaḥ | yat | vi-patmanaḥ | naryasya | pra-yajyoḥ | svasā | yat | vām | viśvagūrtī itiviśva-gūrtī | bharāti | vājāya | īṭe | madhu-pau | iṣe | ca // RV_1,180.2 //
yuvam | payaḥ | usriyāyām | adhattam | pakvam | āmāyām | ava | pūrvyam | goḥ | antaḥ | yat | vaninaḥ | vām | ṛtapsūity ṛta-psū | hvāraḥ | na | śuciḥ | yajate | haviṣmān // RV_1,180.3 //
yuvam | ha | gharmam | madhu-mantam | atraye | apaḥ | na | kṣodaḥ | avṛṇītam | eṣe | tat | vām | narau | aśvinā | paśvaḥ-iṣṭiḥ | rathyāiva | cakrā | prati | yanti | madhvaḥ // RV_1,180.4 //
ā | vām | dānāya | vavṛtīya | dasrā | goḥ | ohena | taugryaḥ | na | jivriḥ | apaḥ | kṣoṇī iti | sacate | māhinā | vām | jūrṇaḥ | vām | akṣuḥ | aṃhasaḥ | yajatrā // RV_1,180.5 //
//23//.

-RV_2:4/24-
ni | yat | yuvetheiti | ni-yutaḥ | sudānūitisu-dānū | upa | svadhābhiḥ | sṛjathaḥ | puram-dhim | preṣat | veṣat | vātaḥ | na | sūriḥ | ā | mahe | dade | su-vrataḥ | na | vājam // RV_1,180.6 //
vayam | cit | hi | vām | jaritāraḥ | satyāḥ | vipanyāmahe | vi | paṇiḥ | hita-vān | adha | cit | hi | sma | aśvinau | anindyā | pāthaḥ | hi | sma | vṛṣaṇau | anti-devam // RV_1,180.7 //
yuvām | cit | hi | sma | aśvinau | anu | dyūn | vi-rudrasya | pra-sravaṇasya | sātau | agastyaḥ | narām | nṛṣu | pra-śastaḥ | kārādhunī-iva | citayat | sahasraiḥ // RV_1,180.8 //
pra | yat | vahetheiti | mahinā | rathasya | pra | syandrā | yāthaḥ | manuṣaḥ | na | hotā | dhattam | sūri-bhyaḥ | uta | vā | su-aśvyam | nāsatyā | rayi-sācaḥ | syāma // RV_1,180.9 //
tam | vām | ratham | vayam | adya | huvema | stomaiḥ | aśvinā | suvitāya | navyam | ariṣṭa-nemim | pari | dyām | iyānam | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,180.10 //
//24//.

-RV_2:4/25-
(RV_1,181)
kat | oṃ iti | preṣṭhau | iṣām | rayīṇām | adhvaryantā | yat | ut-ninīthaḥ | apām | ayam | vām | yajñaḥ | akṛta | pra-śaśtim | vasudhitī itivasu-dhitī | avitārā | janānām // RV_1,181.1 //
ā | vām | aśvāsaḥ | śucayaḥ | payaḥ-pāḥ | vāta-raṃhasaḥ | divyāsaḥ | atyāḥ | manaḥ-juvaḥ | vṛṣaṇaḥ | vīta-pṛṣṭhāḥ | ā | iha | sva-rājaḥ | aśvinā | vahantu // RV_1,181.2 //
ā | vām | rathaḥ | avaniḥ | na | pravatvān | sṛpra-vandhuraḥ | suvitāya | gamyāḥ | vṛṣṇaḥ | sthātārā | manasaḥ | javīyān | aham-pūrvaḥ | yajataḥ | dhiṣṇyā | yaḥ // RV_1,181.3 //
iha-iha | jātā | sam | avāvaśītām | arepasā | tanvā | nāma-bhiḥ | svaiḥ | jiṣṇuḥ | vām | anyaḥ | su-makhasya | sūriḥ | divaḥ | anyaḥ | su-bhagaḥ | putraḥ | ūhe // RV_1,181.4 //
pra | vām | ni-ceruḥ | kakuhaḥ | vaśān | anu | piśaṅga-rūpaḥ | sadanāni | gamyāḥ | harī | anyasya | pīpayanta | vājaiḥ | mathnāa | rajāṃsi | aśvinā | vi | ghoṣaiḥ // RV_1,181.5 //
//25//.

-RV_2:4/26-
pra | vām | śarat-vān | vṛṣabhaḥ | na | niṣṣāṭ | pūrvīḥ | iṣaḥ | carati | madhvaḥ | iṣṇan | evaiḥ | anyasya | pīpayanta | vājaiḥ | veṣantīḥ | ūrdhvāḥ | nadyaḥ | naḥ | ā | aguḥ // RV_1,181.6 //
asarji | vām | sthavirā | vedhasā | gīḥ | bāḷhe | aśvinā | tredhā | kṣarantī | upa-stutau | avatam | nādhamānam | yāman | ayāman | śṛṇutam | havam | me // RV_1,181.7 //
uta | syā | vām | ruśataḥ | vapsasaḥ | gīḥ | tri-barhiṣi | sadasi | pinvate | nṝn | vṛṣā | vām | meghaḥ | vṛṣaṇā | pīpāya | goḥ | na | seke | manuṣaḥ | daśasyan // RV_1,181.8 //
yuvām | pūṣāiva | aśvinā | puram-dhiḥ | agnim | uṣām | na | jarate | haviṣmān | huve | yat | vām | varivasyā | gṛṇānaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,181.9 //
//26//.

-RV_2:4/27-
(RV_1,182)
abhāūt | idam | vayunam | o iti | su | bhūṣata | rathaḥ | vṛṣaṇ-vān | madata | manīṣiṇaḥ | dhiyam-jinvā | dhiṣṇyā | viśpalāvasūiti | divaḥ | napātā | su-kṛte | śuci-vratā // RV_1,182.1 //
indra-tamā | hi | dhiṣṇyā | marut-tamā | dasrā | daṃsiṣṭhā | rathyā | rathi-tamā | pūṇarm | ratham | vahetheiti | madhvaḥ | ācitam | tena | dāśvāṃsam | upa | yāthaḥ | aśvinā // RV_1,182.2 //
kim | atra | dasrā | kṛṇuthaḥ | kim | āsāthe | janaḥ | yaḥ | kaḥ | cit | ahaviḥ | mahīyate | ati | kramiṣṭam | juratam | paṇeḥ | asum | jyotiḥ | viprāya | kṛṇutam | vacasyave // RV_1,182.3 //
jambhayatam | abhitaḥ | rāyataḥ | śunaḥ | hatam | mṛdhaḥ | vidathuḥ | tāni | aśvinā | vācam-vācam | jarituḥ | ratninīm | kṛtam | ubhā | saṃsam | nāsatyā | avatam | mama // RV_1,182.4 //
yuvam | etam | cakratuḥ | sindhuṣu | plavam | ātman-vantam | pakṣiṇam | taugryāya | kam | yena | deva-trā | manasā | niḥ-ūhathuḥ | su-paptani | petathuḥ | kṣodasaḥ | mahaḥ // RV_1,182.5 //
//27//.

-RV_2:4/28-
ava-viddham | taugryam | ap-su | antaḥ | anārambhaṇe | tamasi | pra-viddham | catasraḥ | nāvaḥ | jaṭhalasya | juṣṭāḥ | ut | aśvi-bhyām | iṣitāḥ | pārayanti // RV_1,182.6 //
kaḥ | svit | vṛkṣaḥ | niḥ-sthitaḥ | madhye | arṇasaḥ | yam | taugryaḥ | nādhitaḥ | pari-aṣasvajat | parṇā | mṛgasya | pataroḥ-iva | ārabhe | ut | aśvinā | ūhathuḥ | śromatāya | kam // RV_1,182.7 //
tat | vām | narā | nāsatyau | anu | syāt | yat | vām | mānāsaḥ | ucatham | avocan | asmāt | adya | sadasaḥ | somyāt | ā | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,182.8 //
//28//.

-RV_2:4/29-
(RV_1,183)
tam | yuñjāthām | manasaḥ | yaḥ | javīyān | tri-vandhuraḥ | vṛṣaṇā | yaḥ | tri-cakraḥ | yena | upa-yāthaḥ | su-kṛtaḥ | duroṇam | tri-dhātunā | patathaḥ | viḥ | na | parṇaiḥ // RV_1,183.1 //
su-vṛt | rathaḥ | vartate | yan | abhi | kṣām | yat | tiṣṭhathaḥ | kratu-mantā | anu | pṛkṣe | vapuḥ | vapuṣyā | sacatām | iyam | gīḥ | divaḥ | duhitrā | uṣasā | sacetheiti // RV_1,183.2 //
ā | tiṣṭhatam | su-vṛtam | yaḥ | rathaḥ | vām | anu | vratāni | vartate | haviṣmān | yena | narā | nāsatyā | iṣayadhyai | vartiḥ | yāthaḥ | tanayāya | tmane | ca // RV_1,183.3 //
mā | vām | vṛkaḥ | mā | vṛkīḥ | ā | dadharṣīt | mā | pari | varktam | uta | mā | ati | dhaktam | ayam | vām | bhāgaḥ | ni-hitaḥ | iyam | gīḥ | dasrau | ime | vām | ni-dhayaḥ | madhūnām // RV_1,183.4 //
yuvam | gotamaḥ | puru-mīḷhaḥ | atriḥ | dasrā | havate | avase | haviṣmān | diśam | na | diṣṭām | ṛjuyāiva | yantā | ā | me | havam | nāsatyā | upa | yātam // RV_1,183.5 //
atāriṣma | tamasaḥ | pāram | asya | prati | vām | stomaḥ | aśvinau | adhāyi | ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,183.6 //
//29//.




-RV_2:5/1-
(RV_1,184)
tā | vām | adya | tau | aparam | huvema | ucchantyām | uṣasi | vahniḥ | ukthaiḥ | nāsatyā | kuha | cit | santau | aryaḥ | divaḥ | napātā | sudāḥ-tarāya // RV_1,184.1 //
asme iti | oṃ iti | su | vṛṣaṇā | mādayethām | ut paṇīn | hatam | ūrmyā | madantā | śrutam | me | acchokti-bhiḥ | matīnām | eṣṭā | narā | ni-cetārā | ca | karṇaiḥ // RV_1,184.2 //
śriye | pāūṣan | iṣukṛtāiva | devā | nāsatyā | vahatum | sūryāyāḥ | vacyante | vām | kakuhāḥ | ap-su | jātāḥ | yugā | jūrṇāiva | varuṇasya | bhūreḥ // RV_1,184.3 //
asme iti | sā | vām | mādhvī iti | rātiḥ | astu | stomam | hinotam | mānyasya | kāroḥ | anu | yat | vām | śravasyā | sudānūitisu-dānū | su-vīryāya | carṣaṇayaḥ | madanti // RV_1,184.4 //
eṣaḥ | vām | stomaḥ | aśvinau | akāri | mānebhiḥ | magha-vānā | su-vṛkti | yātam | vartiḥ | tanayāya | tmane | ca | agastye | nāsatyā | madantā // RV_1,184.5 //
atāriṣma | tamasaḥ | pāram | asya | prati | vām | stomaḥ | aśvinau | adhāyi | ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,184.6 //
//1//.

-RV_2:5/2-
(RV_1,185)
katarā | pūrvā | katarā | aparā | ayoḥ | kathā | jāte iti | kavayaḥ | kaḥ | vi | veda | viśvam | tmanā | bibhṛtaḥ | yat | ha | nāma | vi | vartete | ahanī iti | cakriyāiva // RV_1,185.1 //
bhūri | dve iti | acarantī iti | carantam | pat-vantam | garbham | apadī iti | dadhāteiti | nityam | na | sūnum | pitroḥ | upa-sthe | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // RV_1,185.2 //
anehaḥ | dātram | aditeḥ | anarvam | huve | svaḥ-vat | avadham | namasvat | tat | rodasī iti | janayatam | jaritre | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // RV_1,185.3 //
atapyamāne | avasā | avantī
iti | anu | syāma | rodasī iti | devaputreitideva-putre | ubhe iti | devānām | ubhayebhiḥ | ahnām | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // RV_1,185.4 //
saṅgacchamāneitisam-gacchamāne | yuvatī
iti | samanteitisam-ante | svasārā | jāmī iti | pitroḥ | upa-sthe | abhijighrantī ity abhi-jighrantī | bhuvanasya | nābhim | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // RV_1,185.5 //
//2//.

-RV_2:5/3-
urvī iti | sadmanī iti | bṛhatī iti | ṛtena | huve | devānām | avasā | janitrī iti | dadhāte | ye | amṛtam | supratīke itisu-pratīke | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // RV_1,185.6 //
urvī iti | pṛthvī iti | bahuleiti | dūreanteitidūre--ante | upa | bruve | namasā | yajñe | asmin | dadhāteiti | ye iti | subhageitisu-bhage | supratūrtī itisu-pratūrtī | dyāvā | rakṣatam | pṛthivī it | niḥ | abhvāt // RV_1,185.7 //
devān | vā | yat | cakṛma | kat | cit | āgaḥ | sakhāyam | vā | sadam | it | jāḥ-patim | vā | iyam | dhīḥ | bhūyāḥ | ava-yānam | eṣām | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // RV_1,185.8 //
ubhā | śaṃsā | naryā | mām | aviṣṭām | ubhe iti | mām | ūtī iti | avasā | sacetām | bhūri | cit | aryaḥ | sudāḥ-tarāya | iṣā | madantaḥ | iṣayema | devāḥ // RV_1,185.9 //
ṛtam | dive | tat | avocam | pṛthivyai | abhi-śrāvāya | prathamam | su-medhāḥ | pātām | avadyāt | duḥ-itāt | abhīke | pitā | mātā | ca | rakṣatām | avaḥ-bhiḥ // RV_1,185.10 //
idam | dyāvāpṛthivī iti | satyam | astu | pitaḥ | mātaḥ | yat | iha | upa-bruve | vām | bhūtam | devānām | avame iti | avaḥ-bhir | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,185.11 //
//3//.

-RV_2:5/4-
(RV_1,186)
ā | naḥ | iḷābhiḥ | vidathe | su-śasti | viśvānaraḥ | savitā | devaḥ | etu | api | yathā | yuvānaḥ | matsatha | naḥ | viśvam | jagat | abhi-pitve | manīṣā // RV_1,186.1 //
ā | naḥ | viśve | āskrāḥ | gamantu | devāḥ | mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ | bhuvan | yathā | naḥ | viśve | vṛdhāsaḥ | karan | su-sahā | vithuram | na | śavaḥ // RV_1,186.2 //
preṣṭham | vaḥ | atithim | gṛṇīṣe | agnim | śasti-bhiḥ | turvaṇiḥ | sa-joṣāḥ | asat | yathā | naḥ | varuṇaḥ | su-kīrtiḥ | iṣaḥ | ca | parṣat | ari-gūrtaḥ | sūriḥ // RV_1,186.3 //
upa | vaḥ | ā | iṣe | namasā | jigīṣā | uṣasānaktā | sudughāiva | dhenuḥ | samāne | ahan | vi-mimānaḥ | arkam | viṣu-rūpe | payasi | sasmin | ūdhan // RV_1,186.4 //
uta | naḥ | ahiḥ | budhnyaḥ | mayaḥ | karitikaḥ | śiśum | na | pipyuṣī-iva | vet i | sindhuḥ | yena | napātam | apām | junāma | manaḥ-juvaḥ | vṛṣaṇaḥ | yam | vahanti // RV_1,186.5 //
//4//.

-RV_2:5/5-
uta | naḥ | īm | tvaṣṭā | ā | gantu | accha | smat | sūri-bhiḥ | abhi-pitve | sa-joṣāḥ | ā | vṛtra-hā | indraḥ | carṣaṇi-prāḥ | tuviḥ-tamaḥ | narām | naḥ | iha | gamyāḥ // RV_1,186.6 //
uta | naḥ | īm | matayaḥ | aśva-yogāḥ | śiśum | na | gāvaḥ | taruṇam | rihanti | tam | īm | giraḥ | janayaḥ | na | patnīḥ | surabhiḥ-tamam | narām | nasanta // RV_1,186.7 //
uta | naḥ | īm | marutaḥ | vṛddha-senāḥ | smat | rodasī iti | sa-manasaḥ | sadantu | pṛṣat-aśvāsaḥ | vanayaḥ | na | rathāḥ | riśādasaḥ | mitra-yujaḥ | na | devāḥ // RV_1,186.8 //
pra | nu | yat | eṣām | mahinā | cikitre | pra | yuñjate | pra-yujaḥ | te | su-vṛkti | adha | yat | eṣām | su-dine | na | śaruḥ | viśvam | ā | iriṇam | pruṣāyanta | senāḥ // RV_1,186.9 //
pro iti | aśvinau | avase | kṛṇudhvam | pra | pūṣaṇam | svatavasaḥ | hi | santi | adveṣaḥ | viṣṇuḥ | vātaḥ | ṛbhukṣāḥ | accha | sumnāya | vavṛtīya | devān // RV_1,186.10 //
iyam | sā | vaḥ | asme iti | dīdhitiḥ | yajatrāḥ | api-prāṇī | ca | sadanī | ca | bhūyāḥ | ni | yā | deveṣu | yatate | vasu-yuḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,186.11 //
//5//.

-RV_2:5/6-
(RV_1,187)
pitum | nu | stoṣam | mahaḥ | dharmāṇam | taviṣīm | yasya | tritaḥ | vi | ojasā | vṛtram | vi-parvam | ardayat // RV_1,187.1 //
svādo iti | pito iti | madho iti | pito iti | vayam | tvā | vavṛmahe | asmākam | avitā | bhava // RV_1,187.2 //
upa | naḥ | pito iti | ā | cara | śivaḥ | śivābhiḥ | ūti-bhiḥ | mayaḥ-bhuḥ | adviṣeṇyaḥ | sakhā | su-śevaḥ | advayāḥ // RV_1,187.3 //
tava | tye | pito iti | rasāḥ | rajāṃsi | anu | vi-sthitāḥ | divi | vātāḥ-iva | śṛitāḥ // RV_1,187.4 //
tava | tye | pito iti | dadataḥ | tava | svādiṣṭha | te | pito iti | pra | svādmānaḥ | rasānām | tuvigrīvāḥ-iva | īrate // RV_1,187.5 //
//6//.

-RV_2:5/7-
tve | pito iti | mahānām | devānām | manaḥ | hitam | akāri | cāru | ketunā | tava | ahim | avasā | avadhīt // RV_1,187.6 //
yat | adaḥ | pito iti | ajagan | vivasva | parvatānām | atra | cit | naḥ | madho iti | pito iti | aram | bhakṣāya | gamyāḥ // RV_1,187.7 //
yat | apām | oṣadhīnām | pariṃśam | āriśāmahe | vātāpe | pīvaḥ | it | bhava // RV_1,187.8 //
yat | te | soma | go--āśiraḥ | yava-āśiraḥ | bhajāmahe | vātāpe | pīvaḥ | it | bhava // RV_1,187.9 //
karambhaḥ | oṣadhe | bhava | pīvaḥ | vṛkkaḥ | udārathiḥ | vātāpe | pīvaḥ | it | bhava // RV_1,187.10 //
tvam | tvā | vayam | pito iti | vacaḥ-bhiḥ | gāvaḥ | na | havyā | susūdima | devebhyaḥ | tvā | sadha-mādam | asmabhyam | tvā | sdha-mādam // RV_1,187.11 //
//7//.

-RV_2:5/8-
(RV_1,188)
sam-iddhaḥ | adya | rājasi | devaḥ | devaiḥ | sahasra-jit | dūtaḥ | havyā | kaviḥ | vaha // RV_1,188.1 //
tanū-napāt | ṛtam | yate | madhvā | yajñaḥ | sam | ajyate | dadhat | sahasriṇīḥ | iṣaḥ // RV_1,188.2 //
ājuhvānaḥ | naḥ | īḍyaḥ | devān | ā | vakṣi | yajñiyān | agne | sahasra-sāḥ | asi // RV_1,188.3 //
prācīnam | barhiḥ | ojasā | sahasra-vīram | astṛṇan | yatra | ādityāḥ | vi-rājatha // RV_1,188.4 //
virāṭ | samrāṭ | vibhvīḥ | pra-bhvīḥ | bahvīḥ | ca | bhūyasīḥ | ca | yāḥ | duraḥ | ghṛtāni | akṣaran // RV_1,188.5 //
//8//.

-RV_2:5/9-
surukmeitisu-rukme | hi | su-peśasā | adhi | śriyā | vi-rājataḥ | uṣasau | ā | iha | sīdatām // RV_1,188.6 //
prathamā | hi | su-vācasā | hotārā | daivyā | kavī iti | yajñam | naḥ | yakṣatām | imam // RV_1,188.7 //
bhārati | iḷe | sarasvati | yāḥ | vaḥ | sarvāḥ | upa-bruve | tāḥ | naḥ | codayata | śriye // RV_1,188.8 //
tvaṣṭā | rūpāṇi | hi | pra-bhuḥ | paśūn | viśvān | sam-ānaje | teṣām | naḥ sphātim | ā | yaja // RV_1,188.9 //
upa | tmanyā | vanaspate | pāthaḥ | devebhyaḥ | sṛja | agniḥ | havyāni | sisvadat // RV_1,188.10 //
puraḥ-gāḥ | agniḥ | devānām | gāyatreṇa | sam | ajyate | svāhākṛtīṣu | rocate // RV_1,188.11 //
//9//.

-RV_2:5/10-
(RV_1,189)
agne | naya | su-pathā | rāye | asmān | viśvāni | deva | vayunāni | vidvān | yuyodhi | asmat | juhurāṇam | enaḥ | bhūyiṣṭhām | te | namaḥ-uktim | vidhema // RV_1,189.1 //
agne | tvam | pāraya | navyaḥ | asmān | svasti-bhiḥ | ati | duḥ-gāṇi | viśvā | pūḥ | ca | pṛthvī | bahulā | naḥ | urvī | bhava | tokāya | tanayāya | śam | yoḥ // RV_1,189.2 //
agne | tvam | asmat | yuyodhi | amīvāḥ | anagni-trāḥ | abhi | amanta | kṛṣṭīḥ | punaḥ | asmabhyam | suvitāya | deva | kṣām | viśvebhiḥ | amṛtebhiḥ | yajatra // RV_1,189.3 //
pāhi | naḥ | agne | pāyu-bhiḥ | ajasraiḥ | uta | priye | sadane | ā | śuśukvaan | mā | te | bhayam | jaritāram | yaviṣṭha | nūnam | vidat | mā | aparam | sahasvaḥ // RV_1,189.4 //
mā | naḥ | agne | ava | sṛjaḥ | aghāya | aviṣyave | ripave | ducchunāyai | mā | datvate | daśate | mā | adate | naḥ | mā | rīṣate | sahasāvan | parā | dāḥ // RV_1,189.5 //
//10//.

-RV_2:5/11-
vi | gha | tvāvān | ṛta-jāta | yaṃsat | gṛṇanaḥ | agne | tanve | varūtham | viśvāt | ri rikṣoḥ | uta | vā | ninitsoḥ | abhi-hrutām | asi | hi | deva | viṣpaṭ // RV_1,189.6 //
tvam | tām | agne | ubhayān | vi | vidvān | veṣi | pra-pitve | manuṣaḥ | yajatra | abhi-pitve | manave | śāsyaḥ | bhūḥ | marmṛjenyaḥ | uśik-bhiḥ | na | akraḥ // RV_1,189.7 //
avocāma | ni-vacanāni | asmin | mānasya | sūnuḥ | sahasāne | agnau | vayam | sahasram | ṛṣi-bhiḥ | sanema | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,189.8 //
//11//.

-RV_2:5/12-
(RV_1,190)
anarvāṇam | vṛṣabham | mandra-jihvam | bṛhaspatim | vardhaya | navyam | arkaiḥ | gāthānyaḥ | su-rucaḥ | yasya | devāḥ | āśṛṇvanti | navamānasya | matārḥ // RV_1,190.1 //
tam | ṛtviyāḥ | upa | vācaḥ | sacante | sargaḥ | na | yaḥ | deva-yatām | asarji | bṛhaspatiḥ | saḥ | hi | añjaḥ | varāṃsi | vi-bhvā | abhavat | sam | ṛte | mātariśvā // RV_1,190.2 //
upa-stutim | namasaḥ | ut-yatim | ca | ślokam | yaṃsat | savitāiva | pra | bāhū iti | asya | kratvā | ahanyaḥ | yaḥ | asti | mṛgaḥ | na | bhīmaḥ | arakṣasaḥ | tuvi ṣmān // RV_1,190.3 //
asya | ślokaḥ | divi | īyate | pṛthivyām | atyaḥ | na | yaṃsat | yakṣa-bhṛt | vi-cetāḥ | mṛgāṇām | na | hetayaḥ | yanti | ca | imāḥ | bṛhaspateḥ | ahi-māyān | abhi | dyūn // RV_1,190.4 //
ye | tvā | deva | usrikam | manyamānāḥ | pāpāḥ | bhadram | upa-jīvanti | pajrāḥ | na | duḥ-dhye | anu | dadāsi | vāmam | bṛhaspate | cayase | it | piyārum // RV_1,190.5 //
//12//.

-RV_2:5/13-
sup-raituḥ | su-yavasaḥ | na | panthā | duḥ-niyantuḥ | pari-prītaḥ | na | mitraḥ | anarvāṇaḥ | abhi | ye | cakṣate | naḥ | api-vṛtāḥ | apaūrṇuvantaḥ | asthuḥ // RV_1,190.6 //
sam | yam | stubhaḥ | avanayaḥ | na | yanti | samudram | na | sravataḥ | rodha-cakrāḥ | saḥ | vidvān | ubhayam | caṣṭe | antaḥ | bṛhaspatiḥ | taraḥ | āpaḥ | ca | gṛdhraḥ // RV_1,190.7 //
eva | mahaḥ | tuvi-jātaḥ | tuviṣmān | bṛhaspatiḥ | vṛṣabhaḥ | dhāya | deviḥ | saḥ | naḥ | stutaḥ | vīra-vat | dhātu | go--mat | vidyāma | iṣam | vṛjanam | jīra-dānum // RV_1,190.8 //
//13//.

-RV_2:5/14-
(RV_1,191)
kaṅkataḥ | na | kaṅkataḥ | atho iti | satīna-kaṅkataḥ | dvau | iti | pluṣī iti | iti | ni | adṛṣṭāḥ | alipsata // RV_1,191.1 //
adṛṣṭān | hanti | āyatī | atho iti | hanti | parāyatī | atho
iti | ava-ghnatī | hanti | atho iti | pinaṣṭi | piṃṣatī // RV_1,191.2 //
śarāsaḥ | kuśarāsaḥ | darbhāsaḥ | sairyāḥ | uta | mauñjāḥ | adṛṣṭāḥ | vairiṇāḥ | sarve | sākam | ni | alipsata // RV_1,191.3 //
ni | gāvaḥ | go--sthe | asadan | ni | mṛgāsaḥ | avikṣata | ni | ketavaḥ | janānām | ni | adṛṣṭāḥ | alipsata // RV_1,191.4 //
ete | oṃ iti | tye | prati | adṛśran | pra-doṣam | taskarāḥ-iva | adṛṣṭāḥ | viśva-dṛśṭāḥ | prati-buddhāḥ | abhūtana // RV_1,191.5 //
//14//.

-RV_2:5/15-
dyauḥ | vaḥ | pitā | pṛthivī | mātā | somaḥ | bhrātā | aditiḥ | svasā | adṛṣṭāḥ | viśva-dṛṣṭāḥ | tiṣṭhata | ilayata | su | kam // RV_1,191.6 //
ye | aṃsyāḥ | ye | aṅgyāḥ | sūcīkāḥ | ye | pra-kaṅkatāḥ | adṛṣṭāḥ | kim | cana | iha | vaḥ | sarve | sākam | ni | jasyata // RV_1,191.7 //
ut | purastāt | sūryaḥ | eti | viśva-dṛṣṭaḥ | adṛṣṭa-hā | adṛṣṭan | savārn | jambhayan | sarvāḥ | ca | yātu-dhānyaḥ // RV_1,191.8 //
ut | apaptat | asau | sūryaḥ | puru | viśvāni | jūrvan | ādityaḥ | parvatebhyaḥ | viśva-dṛṣṭaḥ | adṛṣṭa-hā // RV_1,191.9 //
sūrye | viṣam | ā | sajāmi | dṛtim | surāvataḥ | gṛhe | saḥ | cit | nu | na | marāt i | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra // RV_1,191.10 //
//15//.

-RV_2:5/16-
iyattikā | śakuntikā | sakā | jaghāsa | te | viṣam | so iti | cit | nu | na | marāti | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra // RV_1,191.11 //
triḥ | sapta | viṣpuliṅgakāḥ | viṣasya | puṣyam | akṣan | tāḥ | cit | nu | na | maranti | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra // RV_1,191.12 //
navānām | navatīnām | viṣasya | ropuṣīṇām | sarvāsām | agrabham | nāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra // RV_1,191.13 //
triḥ | sapta | mayūryaḥ | sapta | svasāraḥ | agruvaḥ | tāḥ | te | viṣam | vi | jabhrire | udakam | kumbhinīḥ-iva // RV_1,191.14 //
iyattakaḥ | kuṣumbhakaḥ | takam | bhinadmi | aśmanā | tataḥ | viṣam | pra | vavṛte | parācīḥ | anu | sam-vataḥ // RV_1,191.15 //
kuṣumbhakaḥ | tat | abravīt | gireḥ | pra-vartamānakaḥ | vṛścikasya | arasam | viṣam | arasam | vṛścika | te | viṣam // RV_1,191.16 //
//16//.