The Khila Verses of the Rgveda Based on the edition by J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani) Breslau 1906 (Indische Forschungen ; 1) Input by Muneo Tokunaga, March 1995. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ om.namo.vi«ïave / atha khile«u sÆkta.pratÅka.Ãdy uktam.prayojanam.. Óatarcy.ÃdÅnÃm.adhidaivatÃ.lak«aïÃni ca /.(.Khila I Introd..). k­ti÷.prak­tir.Ãk­tir.vik­tis.saæk­tir.abhik­tir.utk­tir.ity.aÓÅty.ak«ara.ÃdÅni.catur.uttarÃïy.eva.yajÆæ«i.saækhyÃ.anuvartana.Ãdi.tulyam.­«ÅïÃm.ca.tulyÃnÃm.gotram.anÃdeÓe.khilÃny.antaram.mantra.uktÃany.eva.saækhyÃ.ÃdÅni.sambhavet //.(.Khila I Introd..). <.sam.>.t­cam.<.ÓaÓvat.>.«aï.ÆnÃ.tÃrk«yas.suparïa.ÃÓvinam.vai.tat.saptamy.Ãgneyi.parÃ.aindrÅ.ekÃdaÓÅ.vÃ.navamÅ.liÇga.uktÃ.devatÃ.a«Âamy.Ãdi.virì.rÆpÃs.catasro.jagatya.uro.b­hatÅ.<.pra.>.sapta.brÃhmyo.ni«ad.upani«adau.dvitÅyÃ.jagatÅ.«a«ÂhÅ.virÃÂ.sthÃnÃ.<.jyoti«mantam.>.daÓa.bhÃradvÃjo.jyoti«mÃm.«a«Âhy.ÃdyÃ.liÇga.ukta.devatÃm.Ãnu«Âum.navamy.antye.ca.<.k­Óa.>.ekÃdaÓa.ÃÓvina÷.k­Óa.Ãdyë.«a¬.liÇga.ukta.devatÃ.Ãnu«Âubham.<.imÃni.>.sapta.apunar.do«a.aindrÃvaruïam. jÃgatam.<.ayam.>.«a¬.retÃgaÇgyo.<.yadÃ.>.t­cam.yÃmuni÷.praïetà / <.yam.>.yaj¤a.vatso.<.yam.>.catu«kam.gaurÅvÅtir.<.idam.>.a«Âau.cak«u«Å.<.ÃÓvinÃ.>.apado«a«.«a«ÂhÅ.jagaty.atra.anukta.gotrÃs.sauparïÃ÷.//.(.p.53.). RvKh_1,1.1a: samaik«i«ya.Ærdhva.mahasa.Ãdityena.sahiyasÃ./ RvKh_1,1.1b: aham.yaÓasvinÃm.yaÓo.viÓvÃ.rÆpÃïy.Ãdade./ RvKh_1,1.2a: udyann.adya.vi.no.bhaja.pitÃ.putrebhyo.yathÃ./ RvKh_1,1.2b: dÅrgha.Ãyutvasya.heÓi«e.tasya.no.dhehi.sÆrya./ RvKh_1,1.3a: udyantam.tvÃ.mitramaha.Ãrohantam.vicak«aïa./ RvKh_1,1.3b: paÓyema.ÓaradaÓ.Óatam.jÅvema.ÓaradaÓ.Óatam./ RvKh_1,1.4a: abhi.tyam.meÓam.puru.hÆtam.­gmiyam./1 RvKh_1,2.1a: ÓaÓvan.nÃsatyÃ.yuvayor.mahitvam.gÃvo.arcanti.sadam.it.puruk«Æ./ RvKh_1,2.1b: yad.Æhathur.aÓvinÃ.bhujyum.astam.anÃrambhaïe.adhvani.taugryam.astam./ RvKh_1,2.2a: yad.aÓvam.Óvetam.dadhato.abhighnan.nÃsatyÃ.bhujyÆ.sumatÃya.perave./ RvKh_1,2.2b: tam.vyÃm.ratim.vidathe«u.viprÃ.rebhanto.dasrÃv.agaman.manasyum./ RvKh_1,2.3a: Ã.no.vipanyÆ.savanam.ju«ethÃm.Ã.vÃm.haæsÃs.suyujo.vahantu./ RvKh_1,2.3b: yuvÃm.stomÃso.janayo.na.maryÃ.uÓanto.dasrÃ.v­«aïÃ.sacante.|.(.p.54.). RvKh_1,2.4a: Ã.no.yÃtam.t­v­tÃ.(.triv­tÃ.).soma.peyam.rathena.dyuk«Ã.savanam.madÃya./ RvKh_1,2.4b: stÅrïam.vÃm.bahris.su«utÃ.madhÆni.yuktÃ.hotÃro.rathinÃs.suhastÃ÷./ RvKh_1,2.5a: vÃsÃtyau.citrau.jagato.nidhÃnau.dyÃvÃ.bhÆmÅ.Ó­ïutam.rodasÅ.me./ RvKh_1,2.5b: tÃv.aÓvinÃ.rÃsabha.aÓvÃ.havam.me.ÓubhaspatÅ.Ãgatam.sÆryayÃ.saha./2 RvKh_1,2.6a: per«as.santu.madhuno.gh­tasya.tÅvram.somam.hi.vapantu.Óu«miïa÷./ RvKh_1,2.6b: evam.tathÃ.yuvaty.aÓvinau.bÃhÆ.Ærjam.duhatu.madhunÃ.gh­tena./ RvKh_1,2.7a: agne.madantu.yÃtayas.stomÃ÷.pra.ïu.tyam.divam.yÃnti.gharmam./ RvKh_1,2.7b: caturdaÓam.tridivam.yuvÃnam.ojo.mimÃtu.draviïam.sumeke./ RvKh_1,2.8a: harim.hinomi.dayamÃno.aæÓu.puru.mŬha.­«abham.jayÃn./ RvKh_1,2.8b: haryaÓvam.haritas.sapta.aÓvam.yuktÃ.nemim.trinÃbhim.varuïam.pragÃthas.svastaye./ RvKh_1,2.9a: somo.vai«ïavam.mahimÃnam.ojas.sapta.­«ayas.suvÅrÃ.narÃ÷.prÅïayanti./ RvKh_1,2.9b: saudhanvanÃsas.suhastÃs.ÓamÅbhis.tva«Âam.ÃÇgirasam.­bhavam.svastaye./ RvKh_1,2.10a: ihaiha.(.iha.eha.).vo.maghavan.nidadhÃmi.dhruvam.tÅvram.ca.tam.h­diyantam.b­haspatim./ RvKh_1,2.10b: sate.dadhÃmi.draviïam.havi«mate.gharmaÓ.cit.tapta÷.prav­je.vahanti./3 RvKh_1,2.11a: ÓaÓvat.sauparïau.vi«ita.stukam.vÃyasam.viÓva.bhuja÷.pathirak«Å.n­.cak«asau./ RvKh_1,2.11b: iyam.hitvÃ.dayamÃnam.p­cadbhir.mÃm.vÃyaso.do«Ãd.dayamÃno.abubudhat./ RvKh_1,2.12a: tam.eka.nemim.triv­tam.«o¬aÓa.aram.Óata.ÃvÃram.viæÓati.pratyarÃbhi÷./ RvKh_1,2.12b: a«Âakai«.«a¬bhir.viÓva.rÆpa.eka.pÃÓam.trimÃrga.bhedam.dvi.nimitta.eka.moham./ RvKh_1,2.13a: sadam.sadam.ekamakam.tasthu«a÷.pa¤ca.triæÓÃd.daÓa.param./ RvKh_1,2.13b: triæÓatam.Óivam.nava.guhyam.yaj¤am.a«Âa.«a«Âham.vidat./ RvKh_1,2.14a: ati«Âhad.vajram.v­«aïam.suvÅram.dadhanvam.devÃm.harim.indra.keÓam./ RvKh_1,2.14b: Ãyam.indra«.«o¬aÓÅ.Óarma.yacchantu.«a¬.varmiïam.ekam.dhruvan.ti.sÃkam.//4.(.p.55.). RvKh_1,3.1a: pra.dhÃrÃ.yantu.madhuno.gh­tasya.yad.Ãvindatam.sÆrÅ.usriyÃyÃm./ RvKh_1,3.1b: mitrÃ.varuïau.bhuvanasya.kÃrÆ.tÃ.me.aÓvinÃ.ju«atÃm.savanÃ./ RvKh_1,3.2a: sukham.ratham.Óata.yÃvÃnam.ÃÓum.prÃtar.yÃvÃnam.su«adam.hiraïyayam./ RvKh_1,3.2b: Ãti«Âhad.yatra.duhitÃ.vivasvatas.tam.eva.arväcam.avase.karÃmahe./ RvKh_1,3.3a: ye.vÃm.aÓvÃso.rathirÃ.vipaÓcito.vÃta.dhrÃji«as.suyujo.gh­ta.Ócuta÷./ RvKh_1,3.3b: yebhir.yathÃ.upa.sÆryÃm.vareyam.tebhir.no.dasrÃ.vardhatam.samatsu./ RvKh_1,3.4a: yad.vÃm.reto.aÓvinÃ.po«ayitnu.yad.rÃsabho.vadhrimatyais.sudÃnÆ./ RvKh_1,3.4b: yasmÃj.jaj¤e.deva.kÃmas.sudak«as.tad.asyai.dattam.bhi«ajÃv.abhidyu./ RvKh_1,3.5a: yan.nÃsatyÃ.bhe«ajam.citra.bhÃnÆ.yena.avathus.toka.kÃmÃm.u.nu.gho«Ãm./ RvKh_1,3.5b: tad.asyai.dattam.tri«u.puæsu.vadhvai.yena.Ãvindatu.nayam.sÃ.suhastyam./ RvKh_1,3.6a: va«a¬.vÃm.dasrÃv.asmin.sute.nÃsatyÃ.hotÃ.k­ïotu.vedhÃ÷./ RvKh_1,3.6b: sisratÃn.nÃry.­ta.prajÃtÃ.vi.parvÃïi.jihatÃm.sÆtavÃ.u./ RvKh_1,3.7a: evÃ.ni«ac.ca.upani«ac.ca.viprÃ.yuvÃm.rebhatyau.sayujÃ.suparïyau./ RvKh_1,3.7b: brahmÃïya.kratur.vidathe«u.ÓakrÃ.dhattam.tayos.tanayan.tokam.agryam.//5.(.p.57.). RvKh_1,4.1a: jyoti«mantam.ketumantam.tricakram.sukham.ratham.su«adam.bhÆri.mÃyam./ RvKh_1,4.1b: citrÃmaghÃ.yasya.yoge.dhi.jaj¤e.tam.vÃm.huve.atiriktam.(.ati.riktam.).pibadhyai./ RvKh_1,4.2a: yuvam.devÃ.kratunÃ.pÆrvyeïa.yuktÃ.rathena.tavi«am.yajatrÃ./ RvKh_1,4.2b: Ãgacchatam.nÃsatyÃ.ÓacÅbhir.idam.t­tÅyam.Óavanam.pibÃtha÷./ RvKh_1,4.3a: yuvÃm.devÃs.traya.ekÃdaÓÃsas.satyÃ.satyasya.dadhire.purastÃt./ RvKh_1,4.3b: asmÃkam.yaj¤am.savanam.ju«ÃïÃ.pÃtam.somam.aÓvinÃ.dÅdyagnÅ./ RvKh_1,4.4a: panÃyam.tad.aÓvinÃk­tam.vÃm.v­«abho.divo.rajasa÷.p­thvyÃ÷./ RvKh_1,4.4b: sahasram.ÓaæsÃ.uta.ye.gavi«Âhau.sarvÃm.it.tÃm.upa.yÃtam.pibadhyai./ RvKh_1,4.5a: ayam.vÃm.bhÃgo.nihito.yajatremÃ.giro.nÃsatya.upa.yÃtam./ RvKh_1,4.5b: pibantam.somam.madhumantam.aÓvinÃ.pra.dÃÓvÃæsam.avatam.ÓacÅbhih//6 RvKh_1,4.6a: jyoti«mantam.supratÅkam.ajasreïa.bhÃnunÃ.dÅdyagnÅ./ RvKh_1,4.6b: Óivam.prajÃnÃm.k­ïu«va.mÃ.hiæsÅ÷.puru«am.jagat./ RvKh_1,4.7a: dhÃtÃ.rÃtis.savitÃ.idam.ju«antÃm.tva«ÂÃ.yad.dÆto.abhavad.vivasvata÷./ RvKh_1,4.7b: sam.vÃm.aÓvibhyÃm.u«asÃ.sajÆs.tam.Ærvam.gavyam.mahi.g­ïÃna.indra./ RvKh_1,4.8a: bharadvÃjasya.sunvato.yavi«ÂhÃ.yÃhy.agne.madhumattamas.suta÷.|.(.p.58.). RvKh_1,4.8b: somasya.mÃ.tavaso.dÅdhyÃnÃ.acchÃ.koÓam.janayitvÃ.avato.bhuvat./ RvKh_1,4.9a: agni÷.p­thur.brahmaïaspatis.somo.deve«v.Ãyamat./ RvKh_1,4.9b: indrasya.Ãdhipatya.me.b­haspate.havÅæsi.te./ RvKh_1,4.10a: rucam.brÃhmyam.janayanto.devÃ.agre.yad.abruvan./ RvKh_1,4.10b: yas.tvÃ.idam.brÃhmaïo.vidyÃt.tasya.devÃ.asan.vaÓe.//7 RvKh_1,5.1a: k­Óas.tvam.bhuvanas.pate.pÃti.devÃnÃm.adbhuta÷./ RvKh_1,5.1b: aÓvinÃ.pÃtam.asmayÆ.nÃsatyÃ.tiro.ahnyam./ RvKh_1,5.2a: tvam.tam.suparïa.Ã.bhara.divas.putrÃ.ni«edire./ RvKh_1,5.2b: agni÷.prajÃnÃm.abhavaj.jÃtavedo.vicar«aïe./ RvKh_1,5.3a: agnir.hotÃ.vibhÆ.vasur.devÃnÃm.uttamam.yaÓa÷.// RvKh_1,5.3b: punar.agni÷.prajÃpatir.vaiÓvÃnaro.hiraïyaya÷.|.(.p.59.). RvKh_1,5.4a: agnis.trÃtÃ.Óivo.bhavad.varÆthyo.viÓvadevyo÷./ RvKh_1,5.4b: draviïam.pÃhi.viÓvÃtas.somapÃ.abhayam.kara÷./ RvKh_1,5.5a: agne.ni.jahi.marmÃïy.arÃtÅnÃm.ca.marmaïÃm./ RvKh_1,5.5b: dÅrgha.Ãyutvasya.heÓi«e.tasya.no.dhehi.sÆrya./ RvKh_1,5.6a: udyantam.tvÃ.mitramaha.Ãrohantam.vicak«aïa./ RvKh_1,5.6b: paÓyema.ÓaradaÓ.Óatam.jÅvema.ÓaradaÓ.Óatam.//8 RvKh_1,5.7a: k­Óam.cyavÃnam.­«im.andham.aÓvinÃ.jujurvÃæsam.k­ïutha÷.karvarebhi÷./ RvKh_1,5.7b: ak«aïvantam.sthÆla.vapu«kam.ugrÃ.punar.yuvÃnam.patim.it.kanÅnÃm./ RvKh_1,5.8a: yo.vÃm.somair.havi«Ã.yo.gh­tena.vedena.yo.manasÃ.vÃÓa.ÓakrÃ./ RvKh_1,5.8b: sa.dhatte.ratnam.dyumad.indravantam.puru.sp­ham.p­tanÃjyam.suvÅram./ RvKh_1,5.9a: pra.vÃm.narÃ.saptavadhrir.manÅ«Ã.giram.hinvat.prativÃbhyÃm.idÃnÅm./ RvKh_1,5.9b: v­k«Ã.samuddham.uÓanÃ.yuvÃnam.atha.tam.k­ïuta.mÃ.virapsinam./ RvKh_1,5.10a: ajohavÅt.saptavadhris.suhasta.druïi.baddho.arya.samÃna÷.kakudmÃn./ RvKh_1,5.10b: arÆrujatam.yuvam.asya.v­k«am.adrim.na.vajrÅ.suv­«ÃyamÃna÷./ RvKh_1,5.11a: ekÃ.k­ÓaÓ.cakamÃnam.anà --- s suhavÃ.rÃti.sÆra÷./ RvKh_1,5.11b: brahma.cakre.yuvayor.vardhanÃni.dhattam.tasmai.sadam.arÃti.dabdhim.//9.(.p.60.). RvKh_1,6.1a: imÃni.vÃm.bhÃga.dheyÃni.sisrata.indrÃ.varuïÃ.pra.mahe.sute«u.vÃm./ RvKh_1,6.1b: yaj¤e.yaj¤e.hi.savanÃ.bhuraïyatho.yat.sunvate.yajamÃnÃya.Óik«atha÷./ RvKh_1,6.2a: ni««idhvarÅr.o«adhÅr.Ãpa.ÃbhyÃm.indrÃ.varuïÃ.mahimÃnam.ÃÓata./ RvKh_1,6.2b: yÃ.tasthatÆ.rajasas.pÃre.adhvano.yayoÓ.Óatrur.nakir.Ãdeva.ohate./ RvKh_1,6.3a: satyam.tad.indrÃ.varuïÃ.gh­ta.Ócutam.madhva.Ærmim.duhate.sapta.vÃïÅ÷./ RvKh_1,6.3b: tÃbhir.dÃÓvÃæsam.avatam.ÓubhaspatÅ.yo.gÃm.adabdho.abhipÃti.cittibhi÷./ RvKh_1,6.4a: gh­ta.pru«as.saumyÃ.jÅra.dhÃnavas.sapta.svasÃras.sadana.­tasya.|.(.p.61.). RvKh_1,6.4b: yÃ.ha.vÃm.indrÃ.varuïÃ.gh­ta.ÓcutÃ.tÃbhir.dak«am.yajamÃnÃya.Óik«atam./ RvKh_1,6.5a: avocÃma.mahate.saubhagÃya.satyam.tveÓÃbhyÃm.(.tvÃ.iÓÃbhyÃm.).mahimÃnam.indriyam./ RvKh_1,6.5b: asmÃn.sv.indrÃ.varuïÃ.gh­ta.ÓcutÃ.tribhis.saptebhir.avatam.ÓubhaspatÅ./ RvKh_1,6.6a: indrÃ.varuïÃ.yad.­«ibhyo.manÅ«Ã.vÃco.matim.Órutam.adhattam.agre./ RvKh_1,6.6b: tÃni.chandÃæsy.as­janta.dhÅrÃ.yaj¤am.tanvÃnÃs.tapasÃ.Ãbhy.apaÓyan./ RvKh_1,6.7a: indrÃ.varuïÃ.saumanasam.ad­ptam.rÃyas.po«am.yajamÃne«u.dhattam./ RvKh_1,6.7b: prajÃm.pu«Âim.rayim.asmÃsu.dhattam.dÅrgha.ÃyutvÃya.pratiratam.na.Ãyu÷.//10 RvKh_1,7.1a: ayam.somas.suÓamÅ.adri.budhna÷.pari«k­to.matibhir.uktha.Óasta÷./ RvKh_1,7.1b: gobhiÓ.ÓrÅto.matsaras.sÃma.gÅto.mak«Æ.parvÃte.pari.vÃm.suÓiprÃ./ RvKh_1,7.2a: asya.pÃjasa÷.pibatam.sutasya.vÃre«ÂhÃvyÃ÷.paripÆtaya.v­«ïa÷./ RvKh_1,7.2b: tÃv.aÓvinÃ.jaÂharam.Ãp­ïethÃm.athÃ.mano.vasudheyÃya.dhattam.|.(.p.62.). RvKh_1,7.3a: Ã.iha.yÃtam.tanvÃ.ÓÃÓadÃnÃ.madhÆni.naÓ.cakamÃno.nu.medhÃ./ RvKh_1,7.3b: vi.suÃ.(.vi.svÃ.).mandrÃ.puru.rejamÃnÃ.yuvÃyatÅ.havate.vÃm.manÅ«Ã./ RvKh_1,7.4a: sukham.nÃsatyÃ.ratham.aæÓumantam.syonam.suvahnim.adhiti«Âhatam.yuvam./ RvKh_1,7.4b: yam.vÃm.vahanti.harito.vahi«ÂhÃ.Óatam.aÓvÃ.yadi.vÃ.sapta.devÃ./ RvKh_1,7.5a: yam.venan.tÃgacchatam.mÃnavasya.ÓÃryÃtasya.sadanam.ÓasyamÃnÃ./ RvKh_1,7.5b: abÅbhayus.sadhamÃdam.cakÃnaÓ.cyavano.devÃn.yuvayos.sa.e«a÷./ RvKh_1,7.6a: Ã.no.aÓvinÃ.triv­tÃ.rathena.arväcam.rayim.vahatam.suvÅram./ RvKh_1,7.6b: s­ïvantÃ.vÃm.avase.johavÅmi.v­dhe.ca.no.bhavatam.vÃja.sÃtau.//11 RvKh_1,8.1a: yadÃ.yu¤jÃthe.maghavÃnam.ÃÓum.puru.sp­ham.p­tanÃjyam.suvÅram./ RvKh_1,8.1b: svaÓsvam.dasrÃ.ratham.Ã.have«u.tadÃ.yutÅr.yeti.rasan.tanÆnÃm./ RvKh_1,8.2a: bhandi«ÂhÃ.ime.kavayaÓ.caranti.bhare«u.na.grathitÃ.turvaÓÃsa÷./ RvKh_1,8.2b: vÃcam.hinvÃnÃ÷.puru.peÓasam.vÃ.havi«matÅ.savane.mandayadhyai.|.(.p.63.). RvKh_1,8.3a: Órutam.havam.tarpayatam.makhasyum.kÃmam.e«Ãm.Ã.vahatho.havÅæsi./ RvKh_1,8.3b: adha.stotÌn.yajamÃnam.ca.pÃtam.Ætibhir.n­patÅ.yÃ.abhÅke.//12 RvKh_1,9.1a: yam.gacchatas.sutapÃ.devavantam.havi«.k­tam.v­«aïÃ.rÃta.havyam./ RvKh_1,9.1b: sa.pu«yaty.annam.Óatam.Ãvir.ukthya.manÃ.piban.prayatam.Ãdayitnu./ RvKh_1,9.2a: ya.dÃæsÃæsi.jaritÃ.du«ÂarÃ.vÃm.yÃ.Óaæsanti.jaritÃas.sute«u./ RvKh_1,9.2b: yÃni.iha.pu«yantu.vidhÃ.jane«u.yer.aÓnatho.vidathe.soma.peyam./ RvKh_1,9.3a: yad.uÓantÃ.v­«aïÃ.yÃ.dadhÅce.Óiro.bhi«ajÃ.samadhattam.arvÃk./ RvKh_1,9.3b: tad.vÃm.matÅ.madhunÃ.tam.yuvÃnÃ.va«at.k­tam.bhasatho.mandasÃnÃ./ RvKh_1,9.4a: mÃ.voca.Ãtharvaïa.yad.bravÅmi.madhu.te.anyair.vÅratarair.acittam./ RvKh_1,9.4b: yad.anv.aÓÃsan.maghavÃ.dadhÅcam.tad.vÃm.avak«at.ÓirasÃ.hayasya./ RvKh_1,9.5a: yad.ÃgacchÃd.vŬito.vajra.bÃhur.dhatte.pit­bhyÃ.madhu.no.dadhÅcÃ./ RvKh_1,9.5b: Ãtireyam.duÓÓute.mÃ.vadeti.yadÃ.vadat.sÃ.yuvayos.sukÅrti÷./ RvKh_1,9.6a: yÃbhiÓ.ÓacÅbhir.v­«aïÃ.dadhÅcam.yÃbhis.turam.kÃvaÓeyam.makhasya./ RvKh_1,9.6b: yÃbhir.dhiyam.jinvathÃke.nipÃnÃ.tÃbhir.no.avatam.vidathe.gabhÅrÃ.//13.(.p.64.). RvKh_1,10.1a: ayam.somo.devayÃ.vÃm.sumedhÃ.h­disp­g.yÃti.dhi«aïÃm.miyÃna÷./ RvKh_1,10.1b: svÃdhi«Âho.havyÃn.madhuno.gh­tÃd.vÃ.nÆtno.vÃm.stomo.aÓvinÃ.aham.emi./ RvKh_1,10.2a: pra.vÃm.mahÅ.mandate.deva.kÃmÃ.yayair.ayÃso.vayunÃni.viÓvÃ./ RvKh_1,10.2b: tÃv.ÃÓvinÃ.puru.bhujÃ.suÓastÅ.­«i.hitÃ.manhatam.viÓvadhenÃm./ RvKh_1,10.3a: yo.vÃm.gomÃn.aÓvavÃn.sÆn­tÃvÃn.puruÓcandra.spÃrhÃïi.spÃrhayi«ïu÷./ RvKh_1,10.3b: yam.johavÅmi.rathiro.gavi«Âhau.tam.ahve.ratham.Ã.viÓva.rÆpam./ RvKh_1,10.4a: suv­d.ratho.vÃm.v­«aïÃ.suvahni÷.puru.sp­ho.vasuvid.yo.vayodhÃ÷./ RvKh_1,10.4b: yena.vÃjÃn.vahatam.spÃrhavÅrÃn.uru.ÓriyaÓ.ÓurudhoÓvÃæÓ.ca.(.Óurudha.ÆÓvÃæÓ.ca.).mÃdhvÅ.//14.(.p.65.). RvKh_1,11.1a: idam.devÃ.bhÃga.dheyam.purÃïam.yad.ÃÓire.h­«itÃ.yaj¤iyÃsa÷./ RvKh_1,11.1b: e«asya.gharma÷.paripÆta.­gbhis.tam.bapsatho.rathirÃ.vidravantÃ./ RvKh_1,11.2a: v­kïam.Óiro.v­«aïÃ.yan.makhasya.Óiro.bhi«ajÃ.samadhattam.arvÃk./ RvKh_1,11.2b: tad.vÃm.naras.sarÅram.cÃru.citram.sadÃ.g­ïanti.kavayas.sute«u./ RvKh_1,11.3a: yena.devÃ.aghnata.sam.rapÃæsi.yena.asahanta.p­tanÃ.adevÅ÷./ RvKh_1,11.3b: yena.abhavann.am­tÃs.somadhÃnan.tam.arpayatam.ÓirasÃ.hayasya./ RvKh_1,11.4a: purÃ.viÓÅrïÃ.vidathena.devÃ.nÃvaÓi«o.arundhata.na.api.nÃkam./ RvKh_1,11.4b: ÅjÃnÃ.bahvÅr.u.samÃ.yadÃ.asya.Óiro.dattam.samadhÃnvÃruhan.sva÷.//15 RvKh_1,11.5a: yad.vÃm.mÃtÃ.upa.Ãti«Âhad.ugram.suv­drathÃn.avyatheyam.saraïyÆ÷./ RvKh_1,11.5b: tatra.vÃm.mÃdhvÅ.madhvÃ.Ãhitam.sunÅtham.pratnam.aÓvinÃ.mayo.bhu./ RvKh_1,11.6a: yuvam.stribhiÓ.citayatho.api.nÃkam.yuvam.payÃæsi.ÓakvarÅ«u.dhattam./ RvKh_1,11.6b: yuvam.vÅrudbhis.s­jatam.mahÅmam.yuvam.sartave.s­jatam.vi.sindhÆn./ RvKh_1,11.7a: yuvam.mÃdhvÅ.madhubhis.sÃraghebhir.yuvam.bhe«ajÃ.stho.bhi«ajÃ.supÃïÅ./ RvKh_1,11.7b: yuvam.rathebhÅ.rathirai.stha.ugrÃ.sumaÇgalÃv.amÅva.cÃtanebhi÷./ RvKh_1,11.8a: tan.me.dattam.cak«ur.ak«ïor.vicak«e.paÓyÃmo.yena.svar.imÃ.diÓaÓ.ca./ RvKh_1,11.8b: yena.abhikhyÃya.vidhavÃma.Óakram.durhaïÃd.vÃm.aÓvinÃ.ÓÆra.sÃtau.//16.(.p.66.). RvKh_1,12.1a: ÃÓvina.vahatam.pÅvarÅs.svadhÃÓvÃvatÅr.dÃsa.patnÅr.ÅravatÅ÷./ RvKh_1,12.1b: yuvor.dÃnÃso.divi.na.Ãditeyo.yuvo÷.payÃæsi.rurucire.suÓukrÃ./ RvKh_1,12.2a: yad.rebham.dasrÃ.vinigƬham.apsu.yuvÃyantam.vÃjayantam.­bÅ«Ãt./ RvKh_1,12.2b: unninyathur.aÓvinÃ.vadhrim.ÃÓum.tad.vÃm.vratam.mahayanty.uktha.ÓÃsa÷./ RvKh_1,12.3a: yÃ.vÃm.nu.ÓarÅre.yÃ.p­thivyÃm.yÃ.vÅrutsu.grÃvasu.yÃ.antarik«e./ RvKh_1,12.3b: yÃ.vÅre«u.sÆri«u.yÃ.api.nÃke.tÃbhir.naÓ.Óarma.yat.Óatam.yuvÃnÃ./ RvKh_1,12.4a: yo.vÃm.bharitrÃ.stuvato.maghÃni.prayantrÅïi.dvi«ato.barhaïÃni./ RvKh_1,12.4b: trÃtrÅïi.ÓaÓvatÃm.sÃtapanti.tÃbhir.naÓ.Óarma.yat.Óatam.yuvÃnÃ.//17 RvKh_1,12.5a: yo.vÃm.tricakras.supavis.suÓaptis.trivandhura÷.ketumÃn.vÃta.raæhÃ÷./ RvKh_1,12.5b: yoge.yasya.vitanoty.abhÅÓum.vibhÃvarÅs.sadatho.yan.mayo.bhÆ.|.(.p.67.). RvKh_1,12.6a: yuvam.Æhathur.vimadÃya.jÃyÃm.yuvam.vaÓÃm.Óayave.dhenum.akratÃm./ RvKh_1,12.6b: yuvam.Ãyu«Ã.tÃrayatam.pra.bandhanam.atrim.amuktam.yuvam.aæhaso.vi./ RvKh_1,12.7a: havantam.me«Ãn.v­kye.ÓivÃyai.pitÃ.cakÃra.­«im.andham.aÓvinÃ./ RvKh_1,12.7b: tasminn.­jra.aÓve.cak«u«Å.adhattam.Ãvi«.k­ïutam.punar.asya.lokam./ RvKh_1,12.8a: yad.vÃm.cak«ur.divi.yat.suparïo.yena.paÓyatho.bhuvanÃny.amartyÃ÷./ RvKh_1,12.8b: tan.me.dattam.cak«u«Å.deva.bandhÆ.namasyÃm.vindetha.purudhÃ.cakÃnÃm./upaprayanto.adhvaram.//18.(.p.68.). II.AdhyÃya .(.Khila, II Anuk.). om.<.mÃ.>.ekÃ.<.bhadram.>.pa¤ca.anu«Âubho.<.jÃgar«y.>.ekÃ.jÃtavedasyam.<.svastyayanam.>.dve.<.var«antv.>.ekÃ.<.hiraïya.varïÃm.>.eka.ÆnÃ.ÓrÅr.bhÃrgavÅ.ÓrÅr.alak«mÅghnam.Óraiyam.Ãnu«Âubham.vai.Óakvary.antam.hiæsÃ.ÃgneyÅ.caturthÅ.prastÃra.paÇktis.tri«Âubhau.pa¤cadaÓy.upari«ÂÃd.b­hatÅ.ÓrÅ÷.putrÃ÷.pare.«aÂ.<.ciklÅta÷.>.pa¤ca.Ãnanda.kardamau.vaiÓvadevam.<.mayi.Óle«aÓ.>.Óle«o.jÃtavedasyam.b­haty.Ãdi.<.saæsravantv.>.iti.saæsravÃn.vaiÓvadevam.dvitÅyÃ.Ãdi.tri«ÂubhÃv.<. Ã.te.>.sapta.prajÃvÃn.garbha.artha.ÃÓÅ.stuti÷.prajÃpatir.aindravÃyavyau.caturthÅ.b­hatÅ.pa¤camÅ.prastÃra.paÇktir.-- <.agni÷.>.pa¤ca.jÅva.putra.agni.vÃruïam.atijagaty.Ãnu«Âup.tri«Âub.antam.<.cak«ur.>.eka.Ãtma.stutiÓ.<.ÓaævatÅ.>.«aÂ.ÓÃntir.Ãnu«Âubham.pa¤camy.Ãdi.b­hatÅ.jagatyau.<.svapna.>.ekÃ.<.yasya.upa.>.anu«Âub.vÃlakhilyÃ÷.pare«Âau.// RvKh_2,1.1a: mÃ.bibher.na.mari«yasi.pari.tvÃ.pÃmi.sarvata÷./ RvKh_2,1.1b: ghanena.hanmi.v­Ócikam.ahim.daï¬ena.Ãgatam./ RvKh_2,1.1c: tvam.agne.dyubhis.tvam.ÃÓuÓuk«aïi÷.//1.(.p.69.). RvKh_2,1.2a: Ãditya.ratha.vegena.vi«ïor.bÃhu.balena.ca./ RvKh_2,1.2b: garu¬a.pak«a.nipÃtena.bhÆmim.gaccha.mahÃ.yaÓÃ÷./ RvKh_2,1.3a: garu¬asya.jÃta.mÃtreïa.trayo.lokÃ÷.prakampitÃ÷./ RvKh_2,1.3b: prakampitÃ.mahÅ.sarvÃ.saÓaila.vana.kÃnanÃ./ RvKh_2,1.4a: gaganam.na«Âa.candra.arkam.jyoti«am.na.prakÃÓate./ RvKh_2,1.4b: devatÃ.bhaya.bhÅtÃÓ.ca.mÃruto.na.plavÃyati.mÃruto.na.plavÃyaty.om.nama÷./ RvKh_2,1.5a: bho.sarpa.bhadra.bhadram.te.dÆram.gaccha.mahÃ.yaÓÃ÷./ RvKh_2,1.5b: janamejayasya.yaj¤a.ante.ÃstÅka.vacanam.smara./ RvKh_2,1.6a: ÃstÅka.vacanam.ÓrutvÃ.ya÷.sarpo.na.nivartate./ RvKh_2,1.6b: ÓatadhÃ.bhidyate.mÆrdhni.ÓiæÓa.v­k«a.phalam.yathÃ./ RvKh_2,1.7a: agastyo.mÃdhavaÓ.caiva.mucukundo.(.mucukuædo.).mahÃ.muni÷./ RvKh_2,1.7b: kapilo.munir.ÃstÅka÷.pa¤ca.ete.sukha.ÓÃyina÷./ RvKh_2,1.8a: narmadÃyai.nama÷.prÃtar.narmadÃyai.namo.niÓi./ RvKh_2,1.8b: namo.astu.narmade.tubhyam.trÃhi.mÃm.vi«a.sarpata÷./ RvKh_2,1.9a: yo.jaratkÃruïÃ.jÃto.jarat.kanyÃm.mahÃ.yaÓÃ÷./ RvKh_2,1.9b: tasya.sarpo.api.bhadram.te.dÆram.gaccha.mahÃ.yaÓÃ÷./ RvKh_2,1.9c: tasya.sarpasya.sarpatvam.tasmai.sarpa.namo.astu.te.|.(.p.70.). RvKh_2,2.1a: bhadram.vada.dak«iïato.bhadram.uttarato.vada./ RvKh_2,2.1b: bhadram.purastÃn.no.vada.bhadram.paÓcÃt.kapi¤jala./ RvKh_2,2.2a: bhadram.vada.putrair.bhadram.vada.g­he«u.ca./ RvKh_2,2.2b: bhadram.asmÃkam.vada.bhadram.no.abhayam.vada./ RvKh_2,2.3a: bhadram.adhastÃn.no.vada.bhadram.upari«ÂÃn.no.vada./ RvKh_2,2.3b: bhadram.bhadram.na.Ãvada.bhadram.nas.sarvato.vada./ RvKh_2,2.4a: asapatnam.purastÃn.naÓ.Óivam.dak«iïatas.k­dhi./ RvKh_2,2.4b: abhayam.satatam.paÓcÃd.bhadram.uttarato.g­he./ RvKh_2,2.5a: yauvanÃni.mahayasi.jigyu«Ãm.iva.dundubhi÷./ RvKh_2,2.5b: Óakuntaka.prakak«iïam.Óata.patrÃbhi.no.vada./ RvKh_2,2.5c: Ãvadaæs.tvam.Óakune.bhadram.Ã.vada.//2.(.p.71.). RvKh_2,3.1a: jÃgar«i.tvam.bhuvane.jÃtavedo.jÃgar«i.yatra.yajate.havi«mÃn./ RvKh_2,3.1b: idam.haviÓ.ÓraddadhÃno.juhomi.tena.pÃsi.guhyam.nÃma.gonÃm./ RvKh_2,3.1c: vidÃ.divo.vi«yann.adrim.ukthai÷.//3. RvKh_2,4.1a: svastyayanam.tÃrk«yam.ari«Âanemim.mahad.bhÆtam.vÃyasam.devatÃnÃm./ RvKh_2,4.1b: asuraghnam.indra.sakham.samatsu.b­had.yaÓo.nÃvam.iva.Ãruhema./ RvKh_2,4.2a: aæho.mucam.ÃÇgirasam.gayam.ca.svasty.Ãtreyam.manasÃ.ca.tÃrk«yam.|.(.p.71.). RvKh_2,4.2b: prayata.pÃïiÓ.Óaraïam.prapadye.svasti.sambÃdhe«v.abhayan.no.astu./ RvKh_2,4.2c: pra.ÓyÃvÃÓva.dh­«ïuyÃ.// RvKh_2,5.1a: var«antu.te.vibhÃvari.divo.abhrasya.vidyuta÷./ RvKh_2,5.1b: rohantu.sarva.bÅjÃny.ava.brahma.dvi«o.jahi./ RvKh_2,5.1c: pra.saærÃje.b­hadarcÃ.gabhÅram.//5 RvKh_2,6.1a: hiraïya.varïÃm.hariïÅm.suvarïa.rajata.srajÃm./ RvKh_2,6.1b: candrÃm.hiraïmayÅm.lak«mÅm.jÃtavedo.mama.Ãvaha./ RvKh_2,6.2a: tÃm.ma.Ãvaha.jÃtavedo.lak«mÅm.anapagÃminÅm./ RvKh_2,6.2b: yasyÃm.hiraïyam.vindeyam.gÃm.aÓvam.puru«Ãn.aham./ RvKh_2,6.3a: aÓva.pÆrvÃm.ratha.madhyÃm.hasti.nÃda.pramodinÅm./ RvKh_2,6.3b: Óriyam.devÅm.upahvaye.ÓrÅr.mÃ.devÅ.ju«atÃm./ RvKh_2,6.4a: kÃæsy.asmi.tÃm.hiraïya.pravÃrÃm.ardrÃm.jvalantÅm.t­ptÃm.tarpayantÅm./ RvKh_2,6.4b: padmestithÃm.padma.varïÃm.tÃm.iha.upahvaye.Óriyam./ RvKh_2,6.5a: candrÃm.prabhÃsÃm.yaÓasÃ.jvalantÅm.Óriyam.loke.deva.ju«ÂÃm.udÃrÃm./ RvKh_2,6.5b: tam.padma.nemim.Óaraïam.prapadye.alak«mÅr.me.naÓyatÃm.tvÃm.v­ïomi.//6 RvKh_2,6.6a: Ãditya.varïe.tapaso.adhijÃto.vanaspatis.tava.v­k«o.atha.bilva÷./ RvKh_2,6.6b: tasya.phalÃni.tapasÃ.nudantu.mÃyÃ.antarÃ.yÃÓ.ca.bÃhyÃ.alak«mÅ÷.|.(.p.72.). RvKh_2,6.7a: upa.etu.mÃm.deva.sakha÷.kÅrtiÓ.ca.maïinÃ.saha./ RvKh_2,6.7b: prÃdur.bhÆto.asmi.rëÂre.asmin.kÅrtim.v­ddhim.dadÃtu.me./ RvKh_2,6.8a: k«ut.pipÃsÃ.malÃ.jye«ÂhÃm.alak«mÅn.nÃÓayÃmy.aham./ RvKh_2,6.8b: abhÆtim.asam­ddhim.ca.sarvÃn.nirïuda.me.g­hÃt./ RvKh_2,6.9a: gandha.dvÃrÃm.durÃdhar«Ãm.nitya.pu«ÂÃm.karÅ«iïÅm./ RvKh_2,6.9b: ÅÓvarÅm.sarva.bhÆtÃnÃm.tÃm.iha.upahvaye.Óriyam./ RvKh_2,6.10a: manasa÷.kÃmam.ÃkÆtim.vÃcas.satyam.aÓÅmahi./ RvKh_2,6.10b: paÓÆnÃm.rÆpam.annasya.mayi.ÓrÅÓ.ÓrayatÃm.yaÓa÷./ RvKh_2,6.11a: kardamena.prajÃ.bhÆtÃ.mayi.sambhava.kardama./ RvKh_2,6.11b: Óriyam.vÃsaya.me.kule.mÃtaram.padma.mÃlinÅm./ RvKh_2,6.12a: Ãpa.sravantu.snigdhÃni.ciklÅtÃ.vasa.me.g­he./ RvKh_2,6.12b: ni.ca.devÅm.mÃtaram.Óriyam.vÃsaya.me.g­he./ RvKh_2,6.13a: pakvÃm.pu«kariïÅm.pu«ÂÃm.piÇgalÃm.padma.mÃlinÅm./ RvKh_2,6.13b: sÆryÃm.hiraïmayÅm.lak«mÅm.jÃtavedo.mama.Ãvaha./ RvKh_2,6.14a: Ãrdram.pu«kariïÅm.ya«ÂÅm.suvarïÃm.hema.mÃlinÅm./ RvKh_2,6.14b: candrÃm.hiraïmayÅm.lak«mÅm.jÃtavedo.mama.Ãvaha./ RvKh_2,6.15a: tÃm.ma.Ãvaha.jÃtavedo.lak«mÅm.anapagÃminÅm./ RvKh_2,6.15b: yasyÃm.hiraïyam.prabhÆtam.gÃvo.dÃsyo.vindeyam.puru«Ãn.aham.//8 RvKh_2,6.16a: ya.Ãnandam.samÃviÓad.upÃdhÃvan.vibhÃvasum./ RvKh_2,6.16b: Óriyas.sarvÃ.upÃsi«va.ciklÅta.vasa.me.g­he./ RvKh_2,6.17a: kardamena.prajÃ.sra«ÂÃ.sambhÆtim.gamayÃmasi./ RvKh_2,6.17b: adadhÃd.upÃgÃd.ye«Ãm.kÃmÃn.sas­jmahe./ RvKh_2,6.18a: jÃtaveda÷.punÅhi.mÃ.rÃyas.po«am.ca.dhÃraya./ RvKh_2,6.18b: agnir.mÃ.tasmÃd.enaso.viÓvÃn.mu¤catv.aæhasa÷./ RvKh_2,6.19a: acchÃ.no.mitramaho.deva.devÃn.agne.vocas.sumatim.rodasyo÷./ RvKh_2,6.19b: vÅhi.svastim.suk«itim.divo.nÌn.dvi«o.aæhÃæsi.duritÃ.tarema.tÃ.tarema.tava.avasÃ.tarema./9.(.p.73.). RvKh_2,6.%16a: ya÷.Óuci÷.prayato.bhÆtvÃ.juhuyÃd.Ãjyam.anvaham./ RvKh_2,6.%16b: sÆktam.pa¤cadaÓarcam.ca.ÓrÅ.kÃma÷.satatam.japet./ RvKh_2,6.%17a: padma.Ãnane.padma.ÆrÆ.padma.ak«Å.padma.saæhave./ RvKh_2,6.%17b: tan.me.bhajasi.padma.ak«Å.yena.saukhyam.labhÃmy.aham./ RvKh_2,6.%18a: aÓvadÃyai.godÃyai.dhanadÃyai.mahÃ.dhane./ RvKh_2,6.%18b: dhanam.me.ju«atÃm.devi.sarva.kÃmÃæÓ.ca.dehi.me./ RvKh_2,6.%19a: putra.pautram.dhanam.dhÃnyam.hasty.aÓva.Ãdi.gave.ratham./ RvKh_2,6.%19b: prajÃnÃm.bhavasi.mÃtÃ.Ãyu«mantam.karotu.me./ RvKh_2,6.20a: dhanam.agnir.dhanam.vÃyur.dhanam.sÆryo.dhanam.vasu÷./ RvKh_2,6.20b: dhanam.indro.b­haspatir.varuïam.dhanam.uts­je./ RvKh_2,6.21a: vainateya.somam.piba.somam.pibatu.v­trahÃ./ RvKh_2,6.21b: somam.dhanasya.somino.mahyam.dadÃtu.somina÷./ RvKh_2,6.22a: na.krodho.na.ca.mÃtsaryam.na.lobho.na.aÓubhÃ.mati÷./ RvKh_2,6.22b: bhavanti.k­ta.puïyÃnÃm.bhaktÃnÃm.ÓrÅ.sÆktam.japet./ RvKh_2,6.23a: sarasija.nilaye.saroja.haste.dhavalatarÃm.Óubha.gandha.mÃlya.Óobhe./ RvKh_2,6.23b: bhagavati.hari.vallabhe.manoj¤e.tribhuvana.bhÆti.kari.prasÅda.mahyam.|.(.p.77.). RvKh_2,6.24a: ÓrÅ.varcasvam.Ãyu«yam.Ãrogyam.ÃvidhÃt.ÓubhamÃnam.mahÅyate./ RvKh_2,6.24b: dhÃnyam.dhanam.paÓum.bahu.putra.lÃbham.Óata.saævatsaram.dÅrgham.Ãyu÷./ RvKh_2,6.25a: vi«ïu.patnÅm.k«amÃm.devÅm.mÃdhavÅm.mÃdhava.priyÃm./ RvKh_2,6.25b: lak«mÅm.priya.sakhÅm.devÅm.namÃny.acyuta.vallabhÃm./ RvKh_2,6.26a: mahÃ.lak«mÅ.ca.vidmahe.vi«ïu.patnÅ.ca.dhÅmahi./ RvKh_2,6.26c: tan.no.lak«mÅ÷.pracodayÃt./ RvKh_2,6.27a: padma.Ãnane.padmini.padma.patre.padma.priye.padma.dala.Ãyata.ak«i./ RvKh_2,6.27b: viÓva.priye.viÓva.mano.anukÆle.tvat.pÃda.padmam.h­di.samnidhatsva./ RvKh_2,6.28a: Ãnanda÷.kardama÷.ÓrÅtas.ciklÅta.iva.viÓrita÷./ RvKh_2,6.28b: ­«ayaÓ.Óriya÷.putrÃÓ.ca.ÓrÅr.devÅ.deva.devatÃ.|.(.p.78.). RvKh_2,6.29a: ­ïa.roga.Ãdi.dÃridryam.pÃpa.k«ud.apam­tyava÷./ RvKh_2,6.29b: bhaya÷.Óoka.manas.tÃpÃ.naÓyantu.mama.sarvadÃ./ RvKh_2,6.%23a: candra.Ãbham.lak«mÅm.ÅÓÃnÃm.sÆrya.Ãbham.Óriyam.aiÓvarÅm./ RvKh_2,6.%23b: candra.sÆrya.agni.varïa.ÃbhÃm.mahÃ.lak«mÅm.upÃsmahe./ RvKh_2,6.%24a: var«antu.te.vibhÃvari.divo.abhrasya.vidyuta÷./ RvKh_2,6.%24b: rohantu.sarva.bÅjÃny.ava.brahma.dvi«o.jahi./ RvKh_2,6.%25a: padma.priye.padmini.padma.haste.padma.Ãnane./ RvKh_2,6.%25b: viÓva.priye.vi«ïu.mano.anukÆle.tvat.pÃda.padmam.mayi.samnidhatsva./ RvKh_2,6.%26a: yÃ.sÃ.padma.ÃsanasthÃ.vipula.kaÂi.taÂÅ.padma.patra.Ãyata.ak«Å.gambhÅrÃ./ RvKh_2,6.%26b: varta.nÃbhi.stana.bhara.namitÃ.Óubhra.vastra.uttarÅyÃ./ RvKh_2,6.%27a: lak«mÅr.divyair.gaja.indrair.maïi.gaïa.khacitai.snÃpitÃ.hema.kumbhai÷./ RvKh_2,6.%27b: nityam.sÃ.padma.hastÃ.mama.vasatu.g­he.sarva.mÃÇgalya.yuktÃ./ RvKh_2,6.%28a: siddha.lak«mÅr.mok«a.lak«mÅr.jaya.lak«mÅ÷.sarasvatÅ./ RvKh_2,6.%28b: ÓrÅr.lak«mÅr.vara.lak«mÅÓ.ca.prasannÃ.mama.sarvadÃ./ RvKh_2,6.%29a: varÃm.kuÓÃ.pÃÓam.abhÅtim.udrÃm.karair.vahantÅ.kamala.ÃsanasthÃm./ RvKh_2,6.%29b: bÃla.arka.koÂi.pratibhÃm.trinetrÃm.bhaje.aham.ÃdyÃm.jagad.ÅÓvarÅm.tÃm./ RvKh_2,6.%30a: sarva.maÇgala.mÃÇgalye.Óive.sarva.artha.sÃdhike./ RvKh_2,6.%30b: Óaradhaye.tryambake.gaurÅ.nÃrÃyaïi.namo.astu.te.|.(.p.79.). RvKh_2,7.1a: ciklÅto.yasya.nÃma.tad.diva.naktam.ca.sukrato./ RvKh_2,7.1b: asmÃn.dÅdÃsa.yujyÃya.jÅvase.jÃtaveda÷.punantu.mÃm.deva.janÃ÷./ RvKh_2,7.2a: punantu.manasÃ.dhiya÷.punantu.viÓvÃ.bhÆtÃni./ RvKh_2,7.2b: jÃtavedo.yad.astutam./ RvKh_2,7.3a: viÓve.devÃ÷.punÅta.mÃ.jÃtaveda÷.punÅhi.mÃ./ RvKh_2,7.3b: sambhÆtÃ.asmÃkam.vÅrÃ.dhruvÃ.dhruveÓu.ti«Âhati./ RvKh_2,7.4a: dhruvÃ.dyaur.dhruvÃ.p­thivÅ.dhruvÃ.dhruve«u.ti«Âhati./ RvKh_2,7.4b: agne.acchÃ.yad.astutam.rÃyas.po«am.ca.dhÃraya./ RvKh_2,7.5a: acchÃ.no.mitra.maho.deva.devÃn.agne.vocas.sumatim.rodasyo÷./ RvKh_2,7.5b: vÅhi.svastim.suk«itim.divo.nÌn.dvi«o.aæhÃæsi.duritÃ.tarema.tÃ.tarema.tava.avasÃ.tarema.//10 RvKh_2,8.1a: mayi.Óle«o.mÃ.vadhÅ÷.pra.saærÃjam.ca.sukrato./ RvKh_2,8.1b: asmÃn.p­ïÅ«va.yujyÃya.jÅvase.jÃtaveda÷.punÅhi.mÃ./ RvKh_2,8.2a: marto.yo.no.didÃsaty.adhirathÃ.na.nÅnaÓat./ RvKh_2,8.2b: davidhvato.vibhÃvaso.jÃgÃram.uta.te.dhiyam./ RvKh_2,8.3a: anamÅvÃ.bhavantv.aghnyÃ.su.san.garbho.vimocatu./ RvKh_2,8.3b: arÃtÅyanti.ye.kecit.sÆrayaÓ.ca.abhi.majmanÃ./ RvKh_2,8.4a: rÃyas.po«am.vidhÃraya.jÃtaveda÷.punÅhi.mÃ./ RvKh_2,8.4b: usrÃ.bhavantu.no.mayo.bahvÅr.go«Âhe.gh­tÃcya÷./ RvKh_2,8.5a: acchÃ.no.mitramaho.deva.devÃn.agne.vocas.sumatim.rodasyo÷./ RvKh_2,8.5b: vÅhi.svastim.suk«itim.divo.nÌn.dvi«o.aæhÃæsi.duritÃ.tarema.tÃ.tarema.tava.avasÃ.tarema.//11.(.p.80.). RvKh_2,9.1a: saæsravantu.marutas.sam.aÓvÃs.u.pÆru«Ã÷./ RvKh_2,9.1b: sam.dhÃnyasya.yÃ.sphÃtis.saæsrÃvyeïa.havi«Ã.juhomi./ RvKh_2,9.2a: Ã.iha.yanti.paÓavo.ye.pareyur.vÃyur.ye«Ãm.sahacÃrÃm.jujo«a./ RvKh_2,9.2b: tva«ÂÃ.ye«Ãm.rÆpa.dheyÃni.veda.asmiæs.tÃm.loke.savitÃ.abhirak«atu./ RvKh_2,9.3a: imam.go«Âham.paÓavas.saæsravantu.b­haspatir.Ãnayatu.prajÃnan./ RvKh_2,9.3b: sinÅvÃlÅ.nayaty.agra.e«Ãm.Ãjagmu«o.anumate.niyaccha./ RvKh_2,9.4a: saæsi¤cÃmi.gavÃm.k«Åram.sam.Ãjyena.balam.rasam./ RvKh_2,9.4b: saæsiktÃ.asmÃkam.vÅrÃ.dhruvÃ.gÃvas.santu.gopatau./ RvKh_2,9.5a: ÃharÃmi.gavÃm.k«Åram.ÃharÃmi.dhÃnyam.rasam./ RvKh_2,9.5b: Ãh­tÃ.asmÃkam.vÅrÃ.Ã.patnÅr.idam.astakam.//12 RvKh_2,10.1a: Ã.te.garbho.yonim.etu.pumÃn.bÃïa.iva.i«udhim./ RvKh_2,10.1b: Ã.vÅro.atra.jÃyatÃm.putras.te.daÓa.mÃsya÷./ RvKh_2,10.2a: karomi.te.prÃjÃpatyam.Ã.garbho.yonim.etu.te./ RvKh_2,10.2b: anÆna÷.pÆrïo.jÃyatÃm.anandho.aÓroïo.apiÓÃca.dhÅta÷.|.(.p.81.). RvKh_2,10.3a: pumÃæs.te.putro.jÃyatÃm.pumÃn.anujÃyatÃm./ RvKh_2,10.3b: yÃni.bhadrÃïi.bÅjÃny.­«abhÃ.janayanti.na÷./ RvKh_2,10.4a: tÃni.bhadrÃïi.bÅjÃny.­«abhÃ.janayantu.te./ RvKh_2,10.4b: tais.tvam.putram.janayes.sa.jÃyatÃm.vÅratamas.svÃnÃm./ RvKh_2,10.5a: yo.vaÓÃyÃm.garbho.yo.api.vehati.indras.tan.nidadhe.vanaspatau./ RvKh_2,10.5b: tais.tvam.putrÃn.vindasva.sÃ.prasÆr.dhenukÃ.bhava./ RvKh_2,10.6a: sam.vo.manÃæsi.jÃnÃtÃm.sam.nabhis.sam.tato.asat./ RvKh_2,10.6b: sam.tvÃ.kÃmasya.yoktreïa.yu¤jÃny.avimocanÃya./ RvKh_2,10.7a: kÃmas.sam­dhyatÃm.mahyam.aparÃjitam.eva.me./ RvKh_2,10.7b: yam.kÃmam.kÃmaye.deva.tam.me.vÃyo.samardhaya.//13.(.p.82.). RvKh_2,11.1a: agnir.etu.prathamo.devatÃnÃm.so.syÃ÷.prajÃm.mu¤catu.m­tyu.pÃÓÃt./ RvKh_2,11.1b: tad.ayam.rÃjÃ.varuïo.anumanyatÃm.yathÃ.iyam.strÅ.pautram.aghan.na.rodÅt./ RvKh_2,11.2a: imÃm.agnis.trÃyatÃm.gÃrhaspatya÷.prajÃm.asyai.tiratu.dÅrgham.Ãyu÷./ RvKh_2,11.2b: aÓÆnya.upasthÃ.jÅvatÃm.astu.mÃtÃ.pautram.Ãnandam.abhi.vibudhyatÃm.iyam./ RvKh_2,11.3a: mÃ.te.g­he.niÓi.ghora.utthÃd.anyatra.tvad.rudatyas.saæviÓantu./ RvKh_2,11.3b: mÃ.tvam.vikeÓy.ura.Ãvadhi«ÂhÃ.jÅva.putrÃ.pati.loke.virÃja.prajÃm.paÓyantÅ.sumanasyamÃnÃ./ RvKh_2,11.4a: aprajasyam.pautra.martyam.pÃpmÃnam.uta.vÃ.agham./ RvKh_2,11.4b: prajÃm.iva.unmucyasva.dvi«adbhya÷.prati.mu¤cÃmi.pÃÓÃn./ RvKh_2,11.5a: deva.k­tam.brÃhmaïam.kalpamÃnam.tena.hanmi.yoni«ada÷.piÓÃcÃn./ RvKh_2,11.5b: kravyÃdo.m­tyÆn.adharÃn.pÃtayÃmi.dÅrgham.Ãyus.tava.jÅvantu.putrÃ÷./ RvKh_2,11.5c: tvam.hy.agne.prathamo.maotÃ.//14.(.p.83.). RvKh_2,12.1a: cak«uÓ.ca.Órotram.ca.manaÓ.ca.vÃk.ca.prÃïa.apÃïau.deha.idam.ÓarÅram./ RvKh_2,12.1b: dvau.pratya¤cÃv.anulomau.visargÃv.edan.tam.manye.daÓa.yantram.utsam./ RvKh_2,12.1c: ya.Ãnayat.parÃvata÷.//15.(.p.84.). RvKh_2,12.2a: uraÓ.ca.p­«ÂhaÓ.ca.karau.ca.bÃhÆ.jaæghe.ca.ÆrÆ.udaram.ÓiraÓ.ca./ RvKh_2,12.2b: romÃïi.mÃæsam.rudhira.asthi.majjam.etat.ÓarÅram.jala.budbuda.upamam./ RvKh_2,12.3a: bhruvau.lalÃÂe.ca.tathÃ.ca.karïau.hanÆ.kapolau.chubukas.tathÃ.ca./ RvKh_2,12.3b: o«Âhau.ca.dantÃÓ.ca.tathaiva.jihvÃ.me.tat.ÓarÅram.mukha.ratna.koÓam.// RvKh_2,13.1a: ÓaævatÅ÷.pÃrayanty.etedam.p­cchasva.vaco.yathÃ./ RvKh_2,13.1b: abhyÃran.tam.samÃketam.ya.eva.idam.iti.bravat./ RvKh_2,13.2a: jÃyÃ.ketam.parisrutam.bhÃratÅ.brahma.vÃdinÅ./ RvKh_2,13.2b: saæjÃnÃnÃ.mahÅ.jÃtÃ.ya.eva.idam.iti.bravat./ RvKh_2,13.3a: indras.tam.kim.vibhum.prabhum.bhÃnunÃ.yam.juho«ati./ RvKh_2,13.3b: tena.sÆryam.arocayad.yena.ime.rodasÅ.ubhe./ RvKh_2,13.4a: ju«asva.agne.aÇgira÷.kÃïvam.medhyÃtithim./ RvKh_2,13.4b: mÃ.tvÃ.somasya.barb­hat.sutasya.madhuattama÷./ RvKh_2,13.5a: tvÃm.agne.aÇgiraÓ.Óocasva.devavÅtama÷./ RvKh_2,13.5b: Ã.Óaætama.ÓaætamÃbhir.abhi.s.tibhiÓ.ÓÃntim.svastim.akurvata./ RvKh_2,13.6a: sam.na÷.kanikradad.deva÷.parjanyo.abhi.var«atv.o«adhayas.sam.pravardhantam./ RvKh_2,13.6b: sam.no.dyÃvÃ.p­thivÅ.Óam.prajÃbhyas.Óam.no.astu.dvipade.Óam.catu«pade./ RvKh_2,13.6c: Óam.na.indrÃgnÅ.bhavatÃm.avobhi÷.//16.(.p.85.). RvKh_2,14.1a: svapnas.svapna.adhikaraïe.sarvam.ni«vÃpayÃ.janam./ RvKh_2,14.1b: Ã.sÆryam.anyÃn.svÃpaya.avyu«am.jÃg­yÃm.aham./ RvKh_2,14.1c: ka.Åm.vyaktÃ.naras.sanŬhÃ÷.//17 RvKh_2,14.2a: ajagaro.nÃma.sarpa÷.sarpiravi«o.mahÃn./ RvKh_2,14.2b: tasmin.hi.sarpa÷.sudhitas.tena.tvÃ.svÃpayÃmasi./ RvKh_2,14.3a: sarpa÷.sarpo.ajagara÷.sarpiravi«o.mahÃn./ RvKh_2,14.3b: tasya.sarpÃt.siædhavas.tasya.gÃdham.asÅmahi./ RvKh_2,14.4a: kÃliko.nÃma.sarpo.nava.nÃga.sahasra.bala÷.|.(.kÃÊika, baÊa.). RvKh_2,14.4b: yamuna.hrade.ha.so.jÃto.yo.nÃrÃyaïa.vÃhana÷./ RvKh_2,14.5a: yadi.kÃlika.dÆtasya.yadi.kÃhkÃlikÃd.bhayam.|.(.kÃÊika.). RvKh_2,14.5b: janma.bhÆmim.atikrÃnto.nirvi«o.yÃti.kÃlika÷.|.(.kÃÊika.).(.p.86.). RvKh_2,14.6a: ÃyÃhi.indra.pathibhir.i¬itebhir.yaj¤am.imam.no.bhÃga.dheyam.ju«asva./ RvKh_2,14.6b: t­ptÃm.juhur.mÃtulasya.iva.yo«Ã.bhÃgas.te.pait­.svaseyÅ.vapÃm.iva.|.(.mÃtuÊa.). RvKh_2,14.7a: yaÓaskaram.balavantam.prabhutvam.tam.eva.rÃja.adhipatir.babhÆva./ RvKh_2,14.7b: saækÅrïa.nÃga.aÓva.patir.narÃïÃm.sumaÇgalyam.satatam.dÅrgham.Ãyu÷./ RvKh_2,14.8a: karkoÂako.nÃma.sarpo.yo.d­«ÂÅ.vi«a.ucyate./ RvKh_2,14.8b: tasya.sarpasya.sarpatvam.tasmai.sarpa.namo.astu.te./ RvKh_2,14.9.(1)a: ati.kÃlika.raudrasya.vi«ïu÷.saumyena.bhÃminÃ.|.(.kÃÊika.). RvKh_2,14.9.(1)b: yamuna.nadÅ.kÃlikam.te.vi«ïu.stotram.anusmaram.|.(.kÃÊika.). RvKh_2,14.9.(2)a: ye.ado.rocane.divo.ye.vÃ.sÆryasya.raÓmi«u./ RvKh_2,14.9.(2)b: te«Ãm.apsu.sadas.k­tam.tebhya÷.sarpebhyo.nama÷./ RvKh_2,14.10a: namo.astu.sarpebhyo.ye.ke.ca.p­thivÅm.anu./ RvKh_2,14.10b: ye.antarik«e.ye.div.tebhya÷.sarpebhyo.nama÷./ RvKh_2,14.11a: ugra.ÃyudhÃ÷.pramathina÷.pravÅrÃ.mÃyÃvino.balino.micchamÃnÃ÷./ RvKh_2,14.11b: ye.devÃ.asurÃn.parÃbhavan.tÃæs.tvam.vajreïa.maghavan.nivÃraya./(.p.87.). RvKh_2,15: yasya.vratam.upati«Âhanta.Ãpo.yasya.vrate.paÓavo.yÃnti.sarve./ RvKh_2,15: yasya.vrate.pu«Âi.patr.nivi«Âas.tam.sarasvantam.avase.johavÅmi./ RvKh_2,15: yaj¤e.divo.n­«adane.p­thivyÃ÷.//18 RvKh_2,16.1a: upa.pravada.maï¬Æki.var«am.Ãvada.tÃduri./ RvKh_2,16.1b: madhye.hradasya.plavasva.nig­hya.catura÷.pada÷./ indrÃsomÃ.tapatam.rak«a.ubjatam.//19.(.p.88.). Khila III, AnukramaïÅ <.abhi.>.daÓa.praskaïva÷.pragÃtham.tu.<.pra.>.pu«Âigur.<.yathÃ.>.Óru«Âigur.<.yathÃ.Ãyur.upamam.>.a«Âau.medhya.<.etat.te.>.mÃtariÓvÃ.dvitÅya÷.prÃgÃtho.vaiÓvadevo.<.bhÆri.>.pa¤ca.k­Óa÷.p­«adhrasya.dÃna.stutis.tu.gÃyatram.tu.t­tÅya.pa¤camyÃv.anu«Âubhau.<.prati.>.p­«adhra÷.pÃÇkty.antam.saliÇga.uktÃ.devatÃ.<.tvam.ekÃ.pÃvamÃnÅ«.>.«a¬.vaiÓvadevam.antyÃ.Ãdye.ca.pÃvamÃnÅ.stuti÷.pa¤camÅ.tri«Âub.<.i¬aiva.>.dve.b­haddivo.<.yatra.>.tisras.<.sasru«År.ekaihi.mama.>.dvÃtriæÓat.prÃj Ãpatyo.h­dyo.vaiÓvadevam.tu.vivÃha.artha.ÃÓÅs.tv.Ãnu«Âubham.tv.ÃdyÃ.tri«Âup.t­tÅya.viæÓÅ.pa¤caviæÓya÷.paÇktayo.daÓamÅ.pra.u«ïig.(.puro«ïig.).dvÃdaÓa.Ãdye.ÃstÃra.paÇkti÷.prastÃra.paÇktir.ekona.viæÓÅ.b­haty.ekona.triæÓÅ.tri«Âub.jagatÅ.iva.-- <.ud.>.a«Âau.parÃga.dÃso.<.dhruva.>.ekÃ.<.eko.>.dve.<.ud.>.ekÃ.<.yac.ca.asau.>.dve.<.brahma.>.daÓa.vÃmadevyo.nakulas.saurÅ.gharma.stutir.bÃrhaspatyÃ.sÃvitry.a«Âir.gharma.parÃ.etÃs.sauryaÓ.cÃndramasyaÓ.ca.Óe«Ã.jagatya÷.// RvKh_3,1.1a: abhi.pra.vas.surÃdhasam.indram.arca.yathÃ.vide./ RvKh_3,1.1b: yo.jarit­bhyo.maghavÃ.purÆvasus.sahasreïa.iva.Óik«ati./ RvKh_3,1.2a: Óata.anÅkÃ.iva.prajigÃti.dh­«ïuyÃ.hanti.v­trÃïi.dÃÓu«e./ RvKh_3,1.2b: girer.iva.pra.rasÃ.asya.pinvire.datrÃïi.puru.bhojasa÷./ RvKh_3,1.3a: Ã.tvÃ.sutÃsa.indavo.madÃ.ya.indra.girvaïa÷./ RvKh_3,1.3b: Ãpo.na.vajrinn.anv.okyam.sara÷.p­ïanti.ÓÆra.rÃdhase./ RvKh_3,1.4a: anehasam.prataraïam.vivak«aïam.mahvas.svÃdi«Âham.Åm.piba./ RvKh_3,1.4b: yÃ.yathÃ.manda.sÃna÷.kirÃsi.na÷.pra.k«udrÃ.iva.tmanÃ.dh­«at./ RvKh_3,1.5a: Ã.nas.stomam.upa.dravad.dhiyÃno.aÓvo.na.sot­bhi÷./ RvKh_3,1.5b: yan.te.svadhÃvan.svadayanti.dhenava.indra.kaïve«u.rÃtaya÷.//1 RvKh_3,1.6a: ugram.na.vÅran.namasÃ.upa.sdima.vibhÆtim.ak«itÃvasum./ RvKh_3,1.6b: udrÅva.vajrinn.avato.na.si¤cate.k«aranti.indra.dhÅtaya÷./ RvKh_3,1.7a: yad.dha.nÆnam.yad.vÃ.yaj¤e.yad.vÃ.p­thivyÃm.adhi./ RvKh_3,1.7b: ato.no.yaj¤am.ÃÓubhir.mahemata.ugra.­«vebhir.Ã.gahi./ RvKh_3,1.8a: ajirÃso.harayo.ye.ta.ÃÓavo.vÃtÃ.iva.prasak«iïa÷./ RvKh_3,1.8b: yebhir.apatyam.manu«a÷.parÅyase.yebhir.viÓvam.svar.d­Óe.|.(.p.89.). RvKh_3,1.9a: (.etÃvatas.ta.imaha.indra.).sumnasya.gomata÷./ RvKh_3,1.9b: yathÃ.prÃva.etaÓam.k­tvye.dhane.yathÃ.vaÓan.daÓa.vraje./ RvKh_3,1.10a: yathÃ.kaïve.maghavann.trasadasyavi.y.(.athÃ.pakthe.da.).Óa.vraje.|.(.daÓa.vraje.). RvKh_3,1.10b: yathÃ.goÓarye.asanor.­jiÓvani.indra.gomadd.hiraïyavat.// RvKh_3,2.1a: pra.su.Órutam.surÃdhasam.arcÃ.Óakram.(.abhi«Âa.).ye(.abhi«Âaye.). RvKh_3,2.1b: yas.sunvate.stuvate.kÃmyam.vasu.sahasreïa.iva.manhate./ RvKh_3,2.2a: Óata.anÅkÃ.hetayo.asya.du«ÂÃrÃ.indrasya.sami«o.mahÅ÷./ RvKh_3,2.2b: Óinir.na.bhujmÃ.maghavatsu.pinvate.yad.Åm.sutÃ.amandi«u÷./ RvKh_3,2.3a: yad.Åm.sutÃsa.indavobhi.priyam.amandi«u÷./ RvKh_3,2.3b: Ãpo.na.dhÃyi.savanam.ma.Ã.vaso.dughÃ.iva.upa.dÃÓu«e./ RvKh_3,2.4a: anehasam.vo.havamÃnam.Ætaye.madhva÷.k«aranti.dhÅtaya÷./ RvKh_3,2.4b: Ã.tvÃ.vaso.havamÃnÃsa.indava.upa.stotre«u.dadhire./ RvKh_3,2.5a: Ã.nas.some.svadhvara.iyÃno.atyo.na.toÓate./ RvKh_3,2.5b: yan.te.svadhÃvan.svadhayanti.gÆrtaya÷.paure.chandayase.havam.//3 RvKh_3,2.6a: pra.vÅram.ugram.vivicin.dhanasp­tam.vibhÆtim.rÃdhaso.maha÷./ RvKh_3,2.6b: udrÅva.vajrinn.avato.vasutvanÃ.sadÃ.pÅpetha.dÃÓu«e./ RvKh_3,2.7a: yad.dha.nÆnam.parÃvati.yad.vÃ.p­thivyÃn.divi./ RvKh_3,2.7b: yujÃna.indra.haribhir.mahemata.ugra.­«vebhir.Ã.gahi./ RvKh_3,2.8a: rathirÃso.harayo.ye.te.asridha.ojo.vÃtasya.piprati./ RvKh_3,2.8b: yebhir.ni.dÃsyum.manu«o.nigho«ayo.yebhis.sva÷.parÅyase./ RvKh_3,2.9a: etÃvatas.te.vaso.vidyÃma.ÓÆra.navyasa÷./ RvKh_3,2.9b: yathÃ.prÃvo.maghavan.medhyÃtithim.yathÃ.nipÃtithin.dhane./ RvKh_3,2.10a: yathÃ.kaïve.maghavan.medhe.adhvare.dÅrgha.nÅthe.damÆnasi./ RvKh_3,2.10b: yathÃ.goÓarye.asi«Ãso.adrivo.mayi.gotram.hari.Óriyam.//4.(.p.90.). RvKh_3,3.1a: yathÃ.manau.sÃævaraïam.somam.indra.apibas.sutam./ RvKh_3,3.1b: nipÃtithau.maghavan.medhyÃtithau.pu«Âigau.Óru«Âigau.sacÃ./ RvKh_3,3.2a: pÃr«advÃna÷.praskaïvam.sam.asÃdayat.ÓayÃnam.jivrim.uddhitam./ RvKh_3,3.2b: sahasrÃïy.Ãsi«Ãsad.gavÃm.­«is.tvÃ.uto.dasyave.v­ka÷./ RvKh_3,3.3a: ya.ukthebhir.na.vindhate.cikid.ya.­«i.codana÷./ RvKh_3,3.3b: indram.tam.acchÃ.vada.navyasyÃ.maty.Ãvi«yantam.na.bhojase./ RvKh_3,3.4a: yasmÃ.arkam.sapta.ÓÅr«Ãïam.Ãn­cus.tridhÃtum.uttame.pade./ RvKh_3,3.4b: sa.tv.imÃ.viÓvÃ.bhuvanÃni.cikradad.Ãd.ij.jani«Âa.pauæsyam./ RvKh_3,3.5a: yo.no.dÃtÃ.vasÆnÃm.indram.tam.hÆmahe.vayam./ RvKh_3,3.5b: vidmÃ.hy.asya.sumatim.navÅyasÅm.gamema.gomati.vraje.//5 RvKh_3,3.6a: yasmai.tvam.vaso.dÃnÃya.Óik«asi.sa.rÃyas.po«am.aÓnute./ RvKh_3,3.6b: tan.tvÃ.vayam.maghavann.indra.gÅrvaïas.sutÃvanto.havÃmahe./ RvKh_3,3.7a: kadÃ.cana.starÅr.asi.na.indra.saÓcasi.dÃÓu«e./ RvKh_3,3.7b: upa.upa.in.nu.maghavan.bhÆya.in.nu.t.dÃnan.devasya.p­cyate./ RvKh_3,3.8a: pra.yo.nanak«e.abhy.ojasÃ.krivim.vadhaiÓ.Óu«ïam.nigho«ayan./ RvKh_3,3.8b: yadÃ.id.astambhÅt.prathayann.amÆn.divam.Ãd.ij.jani«Âa.pÃrthiva÷./ RvKh_3,3.9a: yasya.ayam.viÓva.Ãryo.dÃsaÓ.ÓevadhipÃ.ari÷./ RvKh_3,3.9b: tiraÓ.cid.arye.ruÓame.pavÅravi.tubhyet.so.ajyate.rayi÷./ RvKh_3,3.10a: turaïyavo.madhumanto.gh­ta.Ócuto.viprÃso.arkam.Ãn­cu÷./ RvKh_3,3.10b: asme.rayi÷.paprathe.v­«ïyam.Óavo.asme.suvÃnÃsa.indava÷.//6.(.p.91.). RvKh_3,4.1a: yathÃ.manau.vivasvati.somam.Óakra.apibas.sutam./ RvKh_3,4.1b: yathÃ.trite.chanda.indra.jujo«asy.Ãyau.mÃdayase.sacÃ./ RvKh_3,4.2a: p­«adhre.ædhye.mÃtariÓvani.indra.suvÃne.amandatha÷./ RvKh_3,4.2b: yathÃ.somam.daÓa.sipre.daÓoïye.(.daÓa.uïye.).syÆma.raÓmÃv.­jÅnasi./ RvKh_3,4.3a: ya.ukthÃ.kevalÃ.dadhe.yas.somam.dh­«ata.apibat./ RvKh_3,4.3b: yasmai.vi«ïus.trÅïi.padÃ.vicakrama.upa.mitrasya.dharmabhi÷./ RvKh_3,4.4a: yasya.tvam.indra.stome«u.cÃkano.vÃje.vÃjin.Óata.krato./ RvKh_3,4.4b: tan.tvÃ.vayam.sudughÃm.iva.goduhe.juhÆmasi.Óravassu.ca./ RvKh_3,4.5a: yo.no.dÃtÃ.sa.na÷.pitÃ.mahÃn.ugra.ÅÓÃna.k­t./ RvKh_3,4.5b: ayÃmann.ugro.maghavÃ.purÆvasur.gor.aÓvasya.pra.dÃti.na÷.//7 RvKh_3,4.6a: yasmai.tvam.vaso.dÃnÃya.manhase.sa.rÃyas.po«am.invati./ RvKh_3,4.6b: vasÆyavo.vasu.patim.Óata.kratum.stomair.indram.havÃmahe./ RvKh_3,4.7a: kadÃ.cana.pra.yucchasy.ub÷.ni.pÃsi.janmanÅ./ RvKh_3,4.7b: turÅya.Ãditya.savanam.ta.indriyam.Ã.tasthÃv.am­tam.divi./ RvKh_3,4.8a: yasmai.tvam.maghavann.indra.girvaïas.Óik«o.Óik«ati.dÃÓu«e./ RvKh_3,4.8b: asmÃkam.gira.uta.su«Âutim.vaso.kaïvavat.Ó­ïudhÅ.havam./ RvKh_3,4.9a: astÃvi.manma.pÆrvyam.brahma.indrÃya.vocata./ RvKh_3,4.9b: pÆrvÅr.­tasya.b­hatir.anÆ«ata.stotur.medhÃ.as­k«ata./ RvKh_3,4.10a: sam.indro.rÃyo.b­hatÅr.adhÆnuta.sam.k«oïÅ.sam.u.sÆryam./ RvKh_3,4.10b: sam.ÓukrÃsaÓ.Óucayas.sam.gavÃÓiras.somÃ.indram.amandi«u÷.//8.(.p.92.). RvKh_3,5.1a: upaman.tvÃ.maghonÃm.jye«Âham.ca.v­«abhÃïÃm./ RvKh_3,5.1b: pÆrbhittamam.maghavann.indra.govidam.ÅÓÃnam.rÃya.Åmahe./ RvKh_3,5.2a: ya.Ãyan.kutsam.atithigvam.ardayo.vÃv­dhÃno.dive.dive./ RvKh_3,5.2b: tan.tvÃ.vayam.haryaÓvam.Óatakratum.vÃjayanto.havÃmahe./ RvKh_3,5.3a: Ã.no.viÓve«Ãm.rasam.madhvas.si¤canty.adraya÷./ RvKh_3,5.3b: ye.parÃvati.sunvire.jane«v.Ã.ye.arvÃvatÅ.indava÷./ RvKh_3,5.4a: viÓvÃ.dve«Ãæsi.jahi.ca.ava.cÃ.k­dhi.viÓve.sunvantv.Ã.vasu./ RvKh_3,5.4b: ÓÅr«Âe«u.cit.te.madirÃso.aæÓavo.yatrÃ.somasya.t­mpasi./ RvKh_3,5.5a: indra.nedÅya.Ã.id.ihi.mita.medhÃbhir.Ætibhi÷./ RvKh_3,5.5b: Ã.Óantama.ÓaætamÃbhir.abhi«Âibhir.Ã.svÃpe.svÃpibhi÷./ RvKh_3,5.6a: Ãji.turam.satpatim.viÓva.car«aïim.k­dhi.prajÃsv.Ãbhagam./ RvKh_3,5.6b: pra.sÆ.tirÃ.ÓacÅbhir.ye.ta.ukthina÷.kratum.punata.Ãnu«ak./ RvKh_3,5.7a: yas.te.sÃdhi«Âho.avase.te.syÃma.bhare«u.te./ RvKh_3,5.7b: vÅtihotrÃbhir.uta.deva.hÆtibhis.sasavÃæso.viÓ­ïvire./ RvKh_3,5.8a: aham.hi.te.harivo.brahma.vÃjayur.Ãjim.yÃmi.sadotibhi÷./ RvKh_3,5.8b: tvÃm.id.eva.tam.ame.sam.aÓvayur.gavyur.agre.matÅnÃm.//10 RvKh_3,6.1a: etat.ta.inra.vÅryam.gÅrbhir.g­ïanti.kÃrava÷./ RvKh_3,6.1b: te.stobhanta.Ærjam.Ãvan.gh­ta.Ócutam.paprÃso.nak«an.dhÅtibhi÷./ RvKh_3,6.2a: nak«anta.indram.avase.«uk­tyayÃ.ye«Ãm.sute«u.mandase./ RvKh_3,6.2b: yathÃ.saævarte.amado.yathÃ.k­Óa.eva.asme.indra.matsva./ RvKh_3,6.3a: Ã.no.viÓve.sajo«aso.devÃso.gantana.upa.na÷./ RvKh_3,6.3b: vasavo.rudrÃ.avase.na.Ã.gamam.Ó­ïvantu.maruto.havam./ RvKh_3,6.4a: pÆ«Ã.vi«ïur.havanam.me.arasvaty.avantu.sapta.sindhava÷./ RvKh_3,6.4b: Ãpo.vÃta÷.parvatÃso.vanaspatiÓ.Ó­ïotu.p­thivÅ.havam.//11 RvKh_3,6.5a: yad.indra.rÃdho.asti.te.maghonam.maghavattama./ RvKh_3,6.5b: tena.no.bodhi.sadhamÃdyo.v­dhe.bhago.dÃnÃya.v­trahan.|.(.p.94.). RvKh_3,6.6a: Ãjipate.n­pate.tvam.id.dhi.no.vÃja.Ãbhak«i.sukrato./ RvKh_3,6.6b: vayam.hotrÃbhir.uta.deva.hÆtibhis.sasavÃæso.manÃmahe./ RvKh_3,6.7a: santi.hy.arya.ÃÓi«a.indra.Ãyur.janÃnÃm./ RvKh_3,6.7b: asmÃn.nak«asva.maghavann.upa.avase.dhuk«asva.pipyu«Åm.i«am./ RvKh_3,6.8a: vayam.ta.indra.stomebhir.vidhema.tvam.asmÃkam.Óatakrato./ RvKh_3,6.8b: mahi.sthÆram.ÓaÓayam.rÃdho.ahrayam.praskaïvÃya.intosaya.//12 RvKh_3,7.1a: bhÆri.id.indrasya.vÅryam.vy.akhyam.abhyÃjati./ RvKh_3,7.1b: rÃdhas.te.dasyave.v­ka./ RvKh_3,7.2a: Óatam.ÓvetÃsa.uk«aïo.divi.tÃro.na.rocante./ RvKh_3,7.2b: mahnÃ.ivan.na.tastabhu÷./ RvKh_3,7.3a: Óatam.veïum.Óatam.Óunas.Óatam.carmaïÅ.ælÃtÃni./ RvKh_3,7.3b: Óatam.me.balbaja.stukÃ.aru«ÅïÃm.catuÓÓatam./ RvKh_3,7.4a: sudevÃs.stha.kaïvÃyanÃ.vayo.vayo.vicaranta÷./ RvKh_3,7.4b: aÓvÃso.na.caÇk«amata./ RvKh_3,7.5a: Ãd.it.saptasya.carkirann.ÃnÆnam.ca.mahi.Órava÷./ RvKh_3,7.5b: ÓyÃvÅr.atidhvasan.pathas.cak«u«Ã.cana.samnaÓe.//13 RvKh_3,8.1a: prati.te.dasyave.v­ka.rÃdho.adarÓy.ahrayam./ RvKh_3,8.1b: dyaur.na.prathinÃ.Óava÷./ RvKh_3,8.2a: daÓa.mahyam.pÆta.kratus.sahasrÃ.dasyave.v­ka÷./ RvKh_3,8.2b: nityÃd.rÃyo.amanhata./ RvKh_3,8.3a: Óatam.me.gardabhÃnÃm.Óatam.ÆrïÃvatÅnÃm./ RvKh_3,8.3b: Óatam.dÃÓam.adhi.sraja÷.|.(.p.94.). RvKh_3,8.4a: tatro.api.prÃïÅyata.pÆta.kratÃyÅ.vyaktÃ./ RvKh_3,8.4b: aÓvÃnÃm.in.na.yÆthyam./ RvKh_3,8.5a: acety.agniÓ.cikitir.havyavÃÂ.sa.sumadratha÷./ RvKh_3,8.5b: agniÓ.Óukreïa.Óoci«Ã.b­hat.sÆryo.arocata.divi.sÆryo.arocata./ RvKh_3,8.5c: agna.ÃyÃhy.agnibhi÷.//14 RvKh_3,9.1a: tvam.drapsam.dhanu«Ã.yudhyamÃnam.upÃti«Âho.maghavann.aæÓumatyÃ÷./ RvKh_3,9.1b: pra.ÓÆra.Ãpas.sanitÃ.dhanÃni.indra.tÃni.te.puruk­t.sahÃæsi./ RvKh_3,9.1c: tvam.ha.tyat.saptabhyo.jÃyamÃna÷.//15 RvKh_3,10.1a: pÃvamÃnÅs.svastyayanÅs.sudughÃ.hi.gh­ta.Ócuta÷./ RvKh_3,10.1b: ­«ibhis.sambh­to.raso.brÃhmaïe«v.am­tam.hitam./ RvKh_3,10.2a: pÃvamÃnÅr.diÓantu.na.imam.lokam.atho.amum./ RvKh_3,10.2b: kÃmÃn.samardhayantu.no.devair.devÅs.samÃh­tÃ÷./ RvKh_3,10.3a: yena.devÃ÷.pavitreïa.ÃtmÃnam.punate.sadÃ./ RvKh_3,10.3b: (.tena.sahasra.dhÃreïa.pÃvamÃnya÷.punantu.mÃ.)./ RvKh_3,10.4a: prÃjÃpatyam.pavitram.Óata.udyÃmam.(.ÓatodyÃmam.).ïhiraïmayam./ RvKh_3,10.4b: tena.brahmavido.vayam.pÆtam.brahma.punÅmahe./ RvKh_3,10.5a: indras.sunÅtÅ.saha.mÃ.punÃtu.somas.svastyÃ.varuïas.samÅcyÃ./ RvKh_3,10.5b: yamo.rÃjÃ.pram­ïÃbhi÷.punÃtu.mÃm.jÃtavedÃ.morjayantyÃ.(.mÃ.ÆrjayantyÃ.).punÃtu./ RvKh_3,10.6a: pÃvamÃnÅs.svastyayanÅr.yÃbhir.gacchati.nÃndanam./ RvKh_3,10.6b: puïyÃæÓ.ca.bhak«Ãn.bhak«ayaty.).am­tatvam.ca.gacchati./ RvKh_3,10.6c: pra.devam.acchÃ.madhumanta.//16.(.p.95.). RvKh_3,10.%1a: yan.me.garbhe.vasata÷.pÃpam.ugram.yaj.jÃyamÃnasya.ca.kiæcid.anyat./ RvKh_3,10.%1b: jÃtasya.ca.yac.ca.api.ca.vardhato.me.tat.pÃvamÃnÅbhir.aham.punÃmi.|.(.p.96.). RvKh_3,10.2a: mÃtÃ.pitror.yan.na.k­tam.vaco.me.yat.sthÃvaram.jaÇgamam.ÃbabhÆva./ RvKh_3,10.2b: viÓvasya.yat.prah­«itam.vaco.me.tat.pÃvamÃnÅbhir.aham.punÃmi./ RvKh_3,10.3a: kraya.vikrayÃd.yoni.do«Ãd.bhak«Ãd.bhojyÃt.pratigrahÃt./ RvKh_3,10.3b: asambhojanÃc.ca.api.n­Óaæsam.tat.pÃvamÃnÅbhir.aham.punÃmi./ RvKh_3,10.4a: goghnÃt.taskaratvÃt.strÅ.vadhÃd.yac.ca.kilbi«am./ RvKh_3,10.4b: pÃpakam.ca.caraïebhyas.tat.pÃpavÃnÅbhir.aham.punÃmi./ RvKh_3,10.5a: brahma.vadhÃt.surÃ.pÃnÃt.suvarïa.steyÃd.v­«ali.mithuna.saægamÃt./ RvKh_3,10.5b: guror.dÃrÃ.abhigamanÃc.ca.tat.pÃpavÃnÅbhir.aham.punÃmi./ RvKh_3,10.6a: bÃlaghnÃn.mÃt­.pit­.vadhÃd.bhÆmi.taskarÃt.sarva.varïa.gamana.mithuna.saægamÃt./ RvKh_3,10.6b: pÃpebhyaÓ.ca.pratigrahÃt.sadya÷.praharanti.sarva.du«k­tam.tat.pÃvamÃnÅbhir.aham.punÃmi./ RvKh_3,10.7a: amantram.annam.yat.kiæcidd.hÆyate.ca.huta.aÓane./ RvKh_3,10.7b: saævatsara.k­tam.pÃpam.tat.pÃvamÃnÅbhir.aham.punÃmi./ RvKh_3,10.8a: durya«Âam.duradhÅtam.pÃpam.yac.ca.aj¤Ãnato.k­tam./ RvKh_3,10.8b: ayÃjitÃÓ.ca.asamyÃjyÃs.tat.pÃvamÃnÅbhir.aham.punÃmi./ RvKh_3,10.9a: ­tasya.yonayo.am­tasya.dhÃma.sarvÃ.devebhya÷.puïya.gandhÃ./ RvKh_3,10.9b: tÃ.na.Ãpa÷.pravahantu.pÃpam.ÓrddhÃ.gacchÃmi.suk­tÃm.u.lokam.tat.pÃvamÃnÅbhir.aham.punÃmi./ RvKh_3,10.10a-10b: = vs. 5 des Ms. RvKh_3,10.11-14: = vss. 1-4 des Ms; 15=obigem vs. 6 des Ms. RvKh_3,10.16a: pÃvamÃnÅm.pitÌn.devÃn.dhyÃyed.yaÓ.ca.sarasvatÅm./ RvKh_3,10.16b: pitÌæs.tasya.upati«Âheta.k«Åram.sarpir.madhu.udakam./ RvKh_3,10.17a: ­«ayas.tu.tapas.tepu÷.sarve.svarga.jigÅ«ava÷./ RvKh_3,10.17b: tapasas.tapaso.agryam.tu.pÃvamÃnÅr.­co.japet./ RvKh_3,10.18a: pÃvamÃnam.param.brahma.ye.paÂhanti.manÅ«iïa÷./ RvKh_3,10.18b: sapta.janma.bhaved.vipro.dhana.ìhyo.veda.pÃraga÷./ RvKh_3,10.19a: daÓa.uttarÃïy.­cÃm.ca.etat.pÃvamÃnÅ÷.ÓatÃni.«aÂ./ RvKh_3,10.19b: etaj.juhvam.japaæÓ.caiva.ghoram.m­tyu.bhayam.jayet./ RvKh_3,10.20a: pÃvamÃnam.param.brahma.Óukra.jyoti÷.sanÃtanam./ RvKh_3,10.20b: ­«Åæs.tasya.upati«Âheta.k«Åram.sarpir.madhu.udakam./ (.p.97.). RvKh_3,11.1a: i¬Ã.eva.(.vÃm.anuvastÃm.gh­tena.yasyÃ÷.pade.puna.).te.(.punate.).devayanta÷./ RvKh_3,11.1b: gh­ta.padÅ.ÓakvarÅ.soma.p­«Âha.upa.yaj¤am.asthita.vaiÓvadevÅ./ RvKh_3,11.2a: vaiÓvadevÅ.punatÅ.devy.Ã.(.gÃad.(.ÃgÃd.).yasyÃm.imÃ.bahvyas.ta.).nvo.(.tanvo.).vÅta.p­«ÂhÃ÷./ RvKh_3,11.2b: tayÃ.madantas.sadha.mÃdhye«u.vayam.syÃma.patayo.rayiïÃm./ RvKh_3,11.2c: pra.tu.drava.pari.koÓan.ni«Åda.//17 RvKh_3,12.1a: yatra.lokyÃs.tanu.tyajÃÓ.ÓraddhayÃ.tapasÃ.jitÃ÷./ RvKh_3,12.1b: tejaÓ.ca.yatra.brahma.ca.tatra.mÃm.am­tam.k­dhi.indrÃya.indo.parisrava.|.(.p.98.). RvKh_3,12.2a: yatra.devÃ.mahÃtmÃnas.sa.indras.(.sendras.).samarud.gaïÃ÷./ RvKh_3,12.2b: brahmÃ.ca.yatra.vi«ïuÓ.ca.tatra.mÃm.am­tam.k­dhi.indrÃya.indo.parisrava./ RvKh_3,12.3a: yatra.tat.paramam.padam.vi«ïor.loke.mahÅyate./ RvKh_3,12.3b: devais.suk­ta.karmabhis.tatra.mÃm.am­tam.k­dhi.indrÃya.indo.parisrava./ yatra.ÃnandÃÓ.ca.modÃÓ.ca.//18 RvKh_3,13.1a: sasru«Ås.tad.apaso.divÃ.naktam.ca.sasru«Å÷./ RvKh_3,13.1b: vareïya.kratur.aham.Ã.devÅr.avasÃ.huve./ RvKh_3,13.1c: o.cit.sakhÃyam.sakhyÃ.vav­tyÃm.//19.(.p.99.). RvKh_3,14.1a: ehi.indra.vasumatÃ.rathena.sÃkam.somam.apiban.madÃya./ RvKh_3,14.1b: h­tsu.pÅtvÃ.mandasÃno.marudbhis.stÅrïam.yÃhi.v­tra.hatyÃya.vajrÅ./ RvKh_3,14.1c: indra.somam.imam.piba.//20.(.p.100.). RvKh_3,15.1a: mama.vrate.h­dayam.te.dadhÃmi.mama.cittam.anu.cittam.te.astu./ RvKh_3,15.1b: mama.vÃcam.eka.vratÃ.ju«asva.b­haspatis.tvÃ.niyunaktu.mahyam./ RvKh_3,15.2a: dhÃtÃ.tvÃ.mahyam.adadan.mahyam.dhÃtÃ.dadhÃtu.tvÃ./ RvKh_3,15.2b: pra.dhÃtÃ.tvÃ.mahyam.prÃyacchan.mahyam.tvÃ.anumatir.dadau./ RvKh_3,15.3a: anumatenu.manyasva.svÃnumatenu.manyasva./ RvKh_3,15.3b: mahyam.enam.sam.Ãkuru.vÃcÃ.cak«u«Ã.manasÃ.mayi.samyatam./ RvKh_3,15.4a: Ãharayat.te.h­dayam.tad.astu.h­dayam.mama./ RvKh_3,15.4b: atho.yan.mama.h­dayam.tad.astu.h­dayam.tava./ RvKh_3,15.5a: h­dayena.h­dayam.prÃïena.prÃïam.ag­bham./ RvKh_3,15.5b: g­bhïÃmi.cak«u«Ã.cak«ur.g­bhïÃmi.manasÃ.mana÷./ RvKh_3,15.6a: ÃkÆtam.cittam.cak«uÓ.Órotram.atho.balam./ RvKh_3,15.6b: Óriyam.yÃm.devÃ.jagmus.tayÃ.badhnÃmi.te.mana÷./ RvKh_3,15.7a: annamayena.maïinÃ.prÃïa.sÆtreïa.p­ÓninÃ./ RvKh_3,15.7b: badhnÃmi.satya.grathinÃ.h­dayam.ca.manaÓ.ca.te./ RvKh_3,15.8a: Ãvartanam.nivartanam.mayÃ.saævananam.tava./ RvKh_3,15.8b: indrÃgnÅ.aÓvinÃ.ubhÃ.tva«ÂÃ.dhÃtÃ.ca.cakratu÷./ RvKh_3,15.9a: yena.cittena.vadasi.yena.tvÃ.anyo.abhidÃsati./ RvKh_3,15.9b: sarvam.tad.agna.Ãbhara.mahyam.dÃsÃya.rÃdhya÷./ RvKh_3,15.10a: anuvanam.suvanam.udvanam.vanam./ RvKh_3,15.10b: gharmasya.paÓya.rÆpÃïi.tena.badhnÃmi.te.mana÷.//22.(.p.100.). RvKh_3,15.11a: sam.mÃ.viÓantu.paÓavas.sam.mÃ.viÓantv.o«adhÅ÷./ RvKh_3,15.11b: sam.mÃ.viÓantu.rÃjÃno.yathÃ.aham.kÃmaye.tathÃ./ RvKh_3,15.12a: ananta.roham.tubhyam.bhÆyÃsam.h­dayam.me.bhÆyÃsam.anantaram./ RvKh_3,15.13a: sabhÃ.sam.ÃsÃv.ituÓ.ca.avatÃm.ubhe.prajÃpater.duhitÃrau.sacetasau./ RvKh_3,15.13b: saægathe«u.pade.cÃru.namo.vaiÓvÃnarÃya.adhi./ RvKh_3,15.14a: (...).ya.padena.ta.Ã.te.prÃïÃn.samÃdade./ RvKh_3,15.14b: atho.etat.samÃdade.yad.anye«u.jane«u.ca./ RvKh_3,15.15a: aham.te.cak«u«Ã.cak«ur.aham.te.manasÃ.mana÷./ RvKh_3,15.15b: aham.gandharva.rÆpeïa.sana.ÃvartayÃmi.te./23 RvKh_3,15.16a: hata.citto.hata.mano.hato.anye«u.te.mana÷./ RvKh_3,15.16b: sarve«u.k­«ïa.keÓe«u.hato.anye«u.te.mana÷./ RvKh_3,15.17a: mÃm.ca.eva.paÓya.sÆryam.ca.mÃ.t­tÅyam.kadÃcana./ RvKh_3,15.18a: sm­tir.asi.kÃma.saæjananÅ.mayi.te.kÃmo.astu./ RvKh_3,15.18b: yat.te.mano.vareïyam.loke«u.bahudhÃ.k­tam./ RvKh_3,15.19a: samudram.iva.saritas.sarvam.tvÃ.anuvartayÃmasi./ RvKh_3,15.19b: ÃdÅpayÃmi.te.h­dayam.agnÃ.me.va.pradÅpayÃmasi./ RvKh_3,15.20a: e«a.te.h­daya.iÇgÃro.dÅptas.te.asmi.dahyase./ RvKh_3,15.20b: mayÃ.te.dahyamÃnasya.agnir.dÃæsena.na.t­pyatu.bhÆmir.dÃæsena.t­pyatu.//24 RvKh_3,15.21a: cittam.ca.te.manaÓ.ca.te.mayi.dhÃtÃ.niyacchatu./ RvKh_3,15.21b: mayi.te.cittam.Ãyattam.manas.te.mayi.samaÓnute./ RvKh_3,15.22a: Ãv­tÃs.te.mayÃ.prÃ.(.. RvKh_3,15.22b-25: blank. RvKh_3,15.26a: na«Âam.te.k­pam.anyasmin.mayi.te.ramatÃm.mana÷./ RvKh_3,15.26b: anu.(...).mana÷./ RvKh_3,15.27a: cak«uÓ.Órotram.ca.adhÅtam.ca.sarvam.te.aham.Ãdade./ RvKh_3,15.27b: h­dya.­«ir.ajÃyata.de.(...).|.(.p.101.). RvKh_3,15.28a: tad.eva.e«v.adadhur.h­daye«v.artha.darÓinam./ RvKh_3,15.28b: sarvaj¤am.sarva.darÓinam.sa.na÷.karmÃïi.sÃdhaya./ RvKh_3,15.29a: ye.(...).stava.jÃtaveda÷.pravi«ÂÃ.agnir.durh­dayasya.karma./ RvKh_3,15.29b: te«Ãm.aham.bhÃgadheyam.juhomi.tam.mÃ.devÃs.sarvai÷.kÃmais.tarpayantÃm./ RvKh_3,15.30a: bh­gÆïÃm.aÇgirasÃm.tapaso.g­ïa.samyatam./ RvKh_3,15.30b: kuÓika.abhyavarÃïÃm.ca.mana.ÃvartayÃmi.te./ RvKh_3,15.31a: yat.te.mano.vareïyam.loke«u.bahudhÃ.k­tam./ RvKh_3,15.31b: tat.ta.ÃvartayÃmasy.adhriÓ.ca.ahaÓ.ca.brÃhmaïa÷./ RvKh_3,15.32a: yat.kak«ÅvÃn.saævananam.putro.aÇgirasÃm.avet./ RvKh_3,15.32b: tena.no.adya.viÓve.devÃs.sam.priyÃm.sam.avÅvanan.//26.(.p.102.). RvKh_3,16.1a: uttuda.enam.g­hapate.j¤ÃtebhyaÓ.ÓayanÃd.adhi./ RvKh_3,16.1b: grÅvÃ.g­hÅtvÃ.utti«Âha.pÃdato.na.viveÓaya./ RvKh_3,16.2a: ut.khÃd.udantu.maruta.ut.samudrÃm.ato.dadhi./ RvKh_3,16.2b: kratvÃyam.agnir.dahatu.kratvÃ.tapatu.sÆrya÷./ RvKh_3,16.3a: kÃma.ÓayyÃ.arthe.abhitaptÃm.yathÃ.striyam.Óo«ayasi./ RvKh_3,16.3b: evam.Óo«aya.no.rÃtÅr.divÃ.naktam.daÓasyatam./ RvKh_3,16.4a: imÃm.me.mitrÃvaruïau.k­dhi.cittena.vyasyatÃm./ RvKh_3,16.4b: dattvÃ.pÅtvÃ.agrata÷.k­tvÃ.yathÃ.asyÃm.devaÓo.vaÓe./ RvKh_3,16.5a: parÃn.k­ïu«va.dÃsÃn.devÅ.vaÓÃn.anvavÃyina÷.// RvKh_3,16.5b: adhi«ÂhÃya.padÃ.mÆrdhni.sÃnvayam.ÓÃÓvatÅs.samÃ.//27 RvKh_3,16.6a: ­tubhis.tvÃ.Ãrtavebhir.Ãyu«Ã.saha.varcasÃ./ RvKh_3,16.6b: saævatsarasya.tejasÃ.tena.mÃ.saha.Óundhata./ RvKh_3,16.7a: anena.brahmaïÃ.agne.tvam.ayam.ca.indro.na.Ŭita÷./ RvKh_3,16.7b: saærÃjam.ca.Ãdhipatyam.ca.svÃnÃm.k­ïu.tam.uttamam./ RvKh_3,16.8a: agne.nijahi.saæhitÃn.i«Æn.marmaïi.marmaïi./ RvKh_3,16.8b: khÃdiram.h­di.ÓaÇkum.no.dvi«ato.na.viveÓaya./ RvKh_3,16.9: satyena.uttabhitÃ.bhÆmi÷.//28.(.p.103.). RvKh_3,17: dhruvaidhi.po«yÃ.mayi.mahyan.tvÃdÃd.b­haspati÷./ RvKh_3,17: mayÃ.patyÃ.prajÃvatÅ.saæjÅva.ÓaradaÓ.Óatam./ RvKh_3,17: vi.hi.sotor.as­k«ata.//29 RvKh_3,17.1a: avidhavÃ.bhava.var«Ãïi.Óatam.sÃgram.tu.suvratÃ./ RvKh_3,17.1b: tejasvÅ.ca.yaÓasvÅ.ca.dharma.patnÅ.pati.vratÃ./ RvKh_3,17.2a: janayad.bahu.putrÃïi.mÃ.ca.duhkham.labhet.kvacit./ RvKh_3,17.2b: bhartÃ.te.somapÃ.nityam.bhaved.dharma.parÃyaïa÷./ RvKh_3,17.3a: a«Âa.putrÃ.bhava.tvam.ca.subhagÃ.ca.pati.vratÃ./ RvKh_3,17.3b: bhartuÓ.caiva.pitur.bhrÃtur.h­daya.ÃnandinÅ.sadÃ./ RvKh_3,17.4a: indrasya.tu.yathÃ.indrÃïÅ.ÓrÅdharasya.yathÃ.ÓriyÃ./ RvKh_3,17.4b: Óaækarasya.yathÃ.gaurÅ.tad.bhartur.api.bhartari./ RvKh_3,17.5a: atrer.yathÃ.anusÆyÃ.syÃd.vasi«Âhasya.apy.arundhatÅ./ RvKh_3,17.5b: kauÓikasya.yathÃ.satÅ.tathÃ.tvam.api.bhartari.// RvKh_3,18.1a: eka.eva.agnir.bahudhÃ.samiddha.ekas.sÆryo.viÓvam.anu.prabhÆtam./ RvKh_3,18.1b: ekÃ.eva.u«Ãs.sarvam.idam.vibhÃty.ekÃ.eva.i¬am.vibabhÆva.sarvam.|.(.p.104.). RvKh_3,18.2a: yam.­tvijo.bahudhÃ.kalpayantas.sacetaso.yaj¤am.imam.vahanti./ RvKh_3,18.2b: yo.anÆcÃno.brÃhmaïo.yukta.Ãste.kÃ.svit.tatra.yajamÃnasya.saævit./ RvKh_3,18.2c: yÃvan.mÃtram.u«aso.na.pratÅkam.//30 RvKh_3,19.1a: ud.apaptama.vasater.vayo.yathÃ.riïantv.Ã.bh­gavo.manyamÃnÃ÷./ RvKh_3,19.1b: purÆrava÷.punar.astam.parehi.yÃme.mano.deva.janÃ.ayÃt.sva÷.|.pra.te.mahe.vidathe.Óaæsi«am.harÅ.//31.(.p.105.). RvKh_3,20: yad.(...).yad.ak­tam.yad.enas.cak­mÃ.vayam./ RvKh_3,20: o«adhayas.tasmÃt.pÃntu.duritÃd.enasas.pari./ RvKh_3,20: b­haspate.prati.me.devatÃm.ihi.//32.(.p.105.). RvKh_3,21.1a: asau.yÃ.senÃ.maruta÷.pare«Ãm.abhyaiti.na.ojasÃ.spardhamÃnÃ./ RvKh_3,21.1b: tÃm.gÆhata.tamasÃ.apavratena.yathÃ.amÅ«Ãm.anyo.anyan.nÃ.jÃnÃt./ RvKh_3,21.2a: andhÃ.amitrÃ.bhavatÃ.aÓÅr«Ãïo.ahaya.iva./ RvKh_3,21.2b: te«Ãm.vo.agni.dagdhÃnÃm.indro.hantu.varam.varam.//33 RvKh_3,22.1a: brahma.jaj¤Ãnam.prathamam.purastÃt.vi.sÅmatas.suruco.vena.Ãva÷./ RvKh_3,22.1b: sa.budhnyÃ.upamÃ.asya.vi«ÂhÃs.sataÓ.ca.yonim.asataÓ.ca.viva÷./ RvKh_3,22.2a: iyam.pitre.rëÂry.ety.agre.prathamÃya.janu«e.bhÆmane«ÂhÃ÷./ RvKh_3,22.2b: tasmÃ.etam.surucam.hvÃramahyam.gharmam.ÓrÅïanti.prathamÃya.dhÃse÷./ RvKh_3,22.3a: mahÃn.mahÅ.astabhayad.vijÃto.dyÃm.pitÃ.sadma.pÃrthivam.ca.raja÷./ RvKh_3,22.3b: sa.budhnyÃd.ëÂa.janu«Ã.abhy.ugram.b­haspatir.devatÃ.tasya.saærÃÂ./ RvKh_3,22.4a: {.abhi.tyam.devam.savitÃram.oïyo÷.kavi.kratum. RvKh_3,22.4a: {.arcÃmi.satya.savam.ratnadhÃm.abhi.priyam.matim.kavim.|.(.p.106.). RvKh_3,22.4b: {.Ærdhva.yasya.amatir.bhÃ.adidyutat.savÅmani. RvKh_3,22.4b: {.hiraïya.pÃïir.amimÅta.sukratu÷.k­pÃ.sva÷.//34 RvKh_3,22.5a: tÃ.sÆryÃ.candramasÃ.gÃtuvittamÃ.mahat.tejo.vasumad.bhrÃjato.divi./ RvKh_3,22.5b: sÃma.ÃtmanÃ.caratas.sÃma.cÃriïÃ.yayor.vratam.na.vase.jÃtu.devayo÷./ RvKh_3,22.6a: (.ubhÃv.antau.pariyÃta.armyÃ.divo.na.raÓmÅæs.tanuto.vy.arïave./ RvKh_3,22.6b: ubhÃ.bhuvantÅ.bhuvanÃ.kavi.kratÆ.sÆryÃ.na.candrÃ.carato.hatÃmatÅ./ RvKh_3,22.7a: patÅ.dyumad.viÓvavidÃ.ubhÃ.divas.sÆryÃ.ubhÃ.candramasÃ.vicak«aïÃ./ RvKh_3,22.7b: viÓva.vÃrÃ.varivÃ.ubhÃ.vareïyÃ.tÃ.).no.avatam.matimantÃ.mahi.vratÃ./ RvKh_3,22.8a: viÓva.vaparÅ.prata.(.raïÃ.(.prataraïÃ.).tarantÃ.suvarvidÃ.d­Óaye.bhÆri.raÓmÅ./ RvKh_3,22.8b: sÆryÃ.hi.candrÃ.vasu.tve.).«adarÓatÃ.(.tve«a.darÓatÃ.).manasvinÃ.ubhÃ.anucarato.nu.san.divam.//35 RvKh_3,22.9a: asya.Óravo.nadyas.sapta.bibhrati.dyÃvÃ.k«ÃmÃ.p­thivÅ.darÓatam.vapu÷./ RvKh_3,22.9b: asme.sÆryÃ.candramasÃ.abhicak«e.Óraddhe.kam.indra.carato.vitarturam./ RvKh_3,22.10a: pÆrva.aparam.carato.mÃyayÃ.etau.ÓiÓÆ.krŬantau.pari.yÃto.adhvaram./ RvKh_3,22.10b: viÓvÃny.anyo.bhuvanÃ.abhica«Âa.­tÆær.anyo.vidadhaj.jÃyate.puna÷./ RvKh_3,22.10c: asÃvi.soma÷.puru.hÆta.tubhyam.//36.(.p.107.). IV. AdhyÃya .(.AnukramaïÅ.). om.<.Ã.yasminn.>.ekÃ.Ãnu«Âubham.tu.<.tad.Ã.rÃtri.>.catu«kam.ÃdyÃ.b­haty.<.arväcam.>.ekÃ.tri«Âum.<.namas.te.>.catu«kam.aÓmÃkhÃno.vaidyutam.antye.tri«Âubhau.<.yÃm.>.catvÃriæÓat.pratyan.k­tyÃ.nÃÓanam.ÃÓÅ÷.pÃÇky.antam.<.Ãyu«yam.>.daÓa.dÃk«ÃyaïÃya.ekarcÃs.sanakas.sanakÃs.sanÃtanas.sanandanas.sahasaæj¤Ãs.sumas.(p.109).suÓrÅs.suvÃk.sarvo.hiraïya.Ãtma.stuti÷.pa¤camy.a«ÂamÅ.navamyau.tri«Âubhas.saptamÅ.ÓakvarÅ.<.bhÆmis.>.sapta.prÃjÃpatyÃ.lÃk«Ã.lÃk«Ã.stavo.-- <.medhÃ.>.nava.medhÃ.mÃnavÅ.mÃdhÃvÅ.caturthy.Ãdir.mahÃ.b­hatÅ.paÇktir.virì.jagatÅ.gÃyatrÅ.tri«Âub.<.Ã.sÆs.>.sapta.Ãtharvaïas.subhe«aja.Ãgneya÷.prak­tÅ÷.k­tir.Ãk­tir.vik­tis.saæk­tir.abhik­tir.utk­tir.<.venas.>.t­cam.veno.bhÃva.v­ttam.tu.<.yena.>.sapta.ÆnÃ.mÃnavaÓ.Óiva.saækalpo.mÃnasam.<.yÃsÃm>.dve.anu«Âup.paÇktÅ.<.nejame«a.>.t­cam.prÃjÃpatyo.nejame«o.<.anÅkavantam.>.ekÃ.// RvKh_4,1.1a: Ã.yasmin.deva.vÅtaye.putrÃso.yantu.samyata÷./ RvKh_4,1.1b: anÃdh­«Âam.vipanyayÃ.ÓrutÃya.vo.dh­«at./ RvKh_4,1.1c: aham.rudrebhir.vasubhiÓ.carÃmi.//1 RvKh_4,2.1a: Ã.rÃtri.pÃrthivam.raja÷.pitur.aprÃyi.dhÃmabhi÷./ RvKh_4,2.1b: divas.sadÃæsi.b­hatÅ.viti«Âhasa.Ã.tve«am.vartate.tama÷./ RvKh_4,2.2a: ye.te.rÃtri.n­cak«aso.yuktÃso.navatÅr.nava./ RvKh_4,2.2b: aÓÅtis.santv.a«ÂÃ.uto.sapta.saptati÷./ RvKh_4,2.3a: rÃtrim.prapadye.jananÅm.sarva.bhÆta.niveÓanÅm./ RvKh_4,2.3b: bhadrÃm.bhagavatÅm.k­«ïÃm.viÓvasya.jagato.niÓÃm./ RvKh_4,2.4a: saæveÓanÅm.samyamanÅm.graha.nak«atra.mÃlinÅm./ RvKh_4,2.4b: prapanno.aham.ÓivÃm.rÃtrÅm.bhadre.pÃram.aÓÅmahi./ RvKh_4,2.4c: mama.agne.varco.vihave«v.astu.//2(p.110) RvKh_4,2.5a: sto«yÃmi.prayato.devÅm.ÓaraïyÃm.bahv­ca.priyam./ RvKh_4,2.5b: sahasra.sammitÃm.durgÃm.jÃtavedase.sunavÃma.somam./ RvKh_4,2.6a: ÓÃnty.artham.tad.dvijÃtÅnÃm.­«ibhi÷.samupaÓritÃ÷./ RvKh_4,2.6b: ­gvede.tvam.samutpanna.arÃtÅyato.nidahÃti.veda÷./ RvKh_4,2.7a: ye.tvÃm.devi.prapadyanti.brÃhmaïÃ.havya.vÃhanÅm./ RvKh_4,2.7b: avidyÃ.bahu.vidyÃ.vÃ.sa.na÷.par«ad.ati.durgÃïi.viÓvÃ./ RvKh_4,2.8a: ye.agni.varïÃm.ÓubhÃm.saumyÃm.kÅrtayi«yanti.ye.dvijÃ÷./ RvKh_4,2.8b: tÃm.tÃrayati.durgÃïi.nava.iva.sindhum.duritÃty.agni÷./ RvKh_4,2.9a: durge«u.vi«ame.ghore.saægrÃme.ripu.saækaÂe./ RvKh_4,2.9b: agni.cora.nipÃte«u.du«Âa.graha.nivÃraïe.du«Âa.graha.nivÃraïy.om.nama÷./ RvKh_4,2.10a: durge«u.vi«ame«u.tvam.saægrÃme«u.vane«u.ca./ RvKh_4,2.10b: mohayitvÃ.prapadyante.te«Ãm.me.abhayam.kuru.te«Ãm.me.abhayam.kurv.om.nama÷./ RvKh_4,2.11a: keÓinÅm.sarva.bhÆtÃnÃm.pa¤camÅ.iti.ca.nÃma.ca./ RvKh_4,2.11b: sÃ.mÃm.samÃm.diÓÃm.devÅ.sarvata÷.parirak«atu.sarvata÷.parirak«atu.om.nama÷./ RvKh_4,2.12a: tÃm.agni.varïÃm.tapasÃ.jvalantÅm.vairocanÅm.karma.phale«u.ju«ÂÃm./(p.111) RvKh_4,2.12b: durgÃm.devÅm.Óaraïam.aham.prapadye.sutarasi.tarase.nama÷.sutarasi.tarase.nama÷./ RvKh_4,2.13a: durgÃ.durge«u.sthÃne«u.Óam.no.devÅr.abhi«Âaye./ RvKh_4,2.13b: ya.imam.durgÃ.stavam.puïyam.rÃtrau.rÃtrau.sadÃ.paÂhet./ RvKh_4,2.14a: rÃtri÷.kuÓika÷.saubharo.rÃtrir.vÃ.bhÃradvÃjÅ.rÃtri.stavam.gÃyatram./ RvKh_4,2.14b: rÃtrÅ.sÆktam.japen.nityam.tat.kÃla.upapadyate.// RvKh_4,3.1a: arväcam.indram.amuto.havÃmahe.yo.gojid.dhanajid.aÓvajid.ya÷./ RvKh_4,3.1b: imam.no.yaj¤am.vihave.ju«asva.iha.kurmo.harivo.vedinau.tvÃ.//3(p.112) RvKh_4,4.1a: namas.te.astu.vidyute.namas.te.stanayitnave./ RvKh_4,4.1b: namas.te.astv.aÓmane.yo.mÃ.dÆïÃÓo.asyasi./ RvKh_4,4.2a: namas.te.pravato.napÃd.yattas.tapas.samÆhasi./ RvKh_4,4.2b: m­¬ayÃ.nas.tanubhyo.abhayam.na÷.paÓubhya÷./ RvKh_4,4.3a: pravato.napÃn.nama.eva.astu.tubhyam.namas.te.hetaye.tapu«e.ca.k­ïma÷./ RvKh_4,4.3b: vidmÃ.te.nÃma.paramam.guhÃ.yat.samudre.antar.nihitÃ.api.na.asi./ RvKh_4,4.4a: yÃm.tvÃ.devÃ.ajani«Âa.dhi«va.dhiyam.k­ïvÃnÃ.asanÃya.vÃjam./ RvKh_4,4.4b: sÃ.no.m­¬a.vidathe.g­ïÃnÃ.tasyai.te.namo.astu.devi.//4 RvKh_4,5.1a: yÃm.kalpayanti.no.araya÷.krÆrÃm.k­tyÃm.vadhÆm.iva./ RvKh_4,5.1b: tÃm.brahmaïÃ.pari.nijma÷.pratyak.kartÃram.­cchatu./ RvKh_4,5.2a: ÓÅr«aïvatÅm.karïavatÅm.viÓva.rÆpÃm.bhayam.karÅm./ RvKh_4,5.2b: ya÷.prÃhiïomi.hÃdya.tvÃ.vi.tat.tvam.yojaya.aÓubhi./ RvKh_4,5.3a: yna.cittena.vadasi.pratikÆlam.aghÃyÆni./ RvKh_4,5.3b: tam.evam.te.ni.k­tye.ha.mÃ.asmÃn.­«yo.anÃgasa÷./(p.113) RvKh_4,5.4a: abhivartasva.kartÃram.nirastÃ.asmÃbhir.ojasÃ./ RvKh_4,5.4b: Ãyur.asya.nivartasva.prajÃm.ca.puru«Ãdini./ RvKh_4,5.5a: yas.tvÃ.k­tye.cakÃra.iha.tan.tvam.gaccha.punarnave./ RvKh_4,5.5b: arÃtÅ÷.k­tyÃn.nÃÓaya.sarvÃÓ.ca.yÃtu.dhÃnya÷.//5 RvKh_4,5.6a: k«ipram.k­tye.nivartasva.kartur.eva.g­hÃn.prati./ RvKh_4,5.6b: paÓÆæÓ.ca.avÃsya.nÃÓaya.vÅrÃæÓ.ca.asya.nibÃrhaya./ RvKh_4,5.7a: yas.tvÃ.k­tye.pra.jigÃti... RvKh_4,5.7b-9b: ... RvKh_4,5.10a: yas.te.parÆæ«i.saædadhau.rathasya.iva.­bhur.dhiyÃ./ RvKh_4,5.10b: tam.g­ccha.tatra.te.janam.aj¤Ãtas.te.yam.jana÷.//6 RvKh_4,5.11a: ..kaÓcid.vÃ.nyabhihiæsati./ RvKh_4,5.11b: tasya.tvam.dror.iva.iddho.agnis.tanu÷.p­cchasva.he¬ita÷./ RvKh_4,5.12a: b÷....sya.te.pÃpa.k­tvane./ RvKh_4,5.12b: harasvatÅs.tvam.ca.k­tye.na.ut.Óiras.tasya.kiæcana./ RvKh_4,5.13a: ye.no.ÓivÃsa÷.panthÃna÷.parÃyÃnti.parÃvatam./ RvKh_4,5.13b: tair.devy.arÃtÅ÷.k­tyÃ.no.gamayasvÃ.nivartaya./ RvKh_4,5.14a: yo.na÷.kaÓcid.druho.arÃtir.manasÃ.apy.abhidÃsati./ RvKh_4,5.14b: dÆrastho.vÃ.antikastho.vÃ.tasya.h­dyam.as­k.piba./ RvKh_4,5.15a: yena.asi.k­tye.prahitÃ.dƬhyena.asmaj.jighÃæsayÃ./ RvKh_4,5.15b: tasya.vyanac.ca.avyanac.ca.hinastu.ÓaradÃ.aÓani÷.//7 RvKh_4,5.16a: yady.u.vai«i.dvipady.asmÃn.yadi.vai«i.catu«padÅ./ RvKh_4,5.16b: nirastÃto.avratÃ.asmÃbhi÷.kartu÷.a«ÂÃpadÅ.g­ham./ RvKh_4,5.17a: yo.nas.ÓapÃd.aÓapato.yaÓ.ca.naÓ.ÓapataÓ.ÓapÃt./ RvKh_4,5.17b: v­k«a.iva.vidyutÃ.hata.Ã.mÆlÃd.anuÓi«yatu./ RvKh_4,5.18a: yam.dvi«mo.yaÓ.ca.no.dve«Ây.aghÃyur.yaÓ.ca.naÓ.ÓapÃt./ RvKh_4,5.18b: Óune.pe«Âram.iva.avak«Ãmam.tam.praty.asyÃmi.m­tyave./ RvKh_4,5.19a: yaÓ.ca.sÃpatnaÓ.Óapatho.yaÓ.ca.jÃmyÃÓ.Óapatha÷./ RvKh_4,5.19b: brahmÃ.ca.yat.kruddhaÓ.ÓapÃt.sarvam.tat.k­dhy.adhaspadam./ RvKh_4,5.20a: sabandhuÓ.ca.asabandhuÓ.ca.yo.asmÃn.abhidÃsati./ RvKh_4,5.20b: tasya.tvam.bhindhy.adhi«ÂhÃya.padÃ.vi«pÆryate.Óira÷.//8 RvKh_4,5.21a: abhi.prehi.sahasra.ak«am.yuktvÃ.ÃÓum.Óapatha.ratham./ RvKh_4,5.21b: ÓatrÆær.anvicchatÅ.k­ty.v­kÅ.iva.aviv­to.g­hÃn./ RvKh_4,5.22a: pari.ïo.v­ndhi.ÓapathÃn.dahann.agnir.iva.vrajam./ RvKh_4,5.22b: ÓatrÆær.eva.Ã.vinojahi.divyÃ.v­k«am.iva.aÓani÷./ RvKh_4,5.23a: ÓatrÆn.me.pro«Âa.ÓapathÃn.k­tyÃÓ.ca.suh­do.h­dyÃ÷./ RvKh_4,5.23b: jihmÃÓ.Ólak«ïÃÓ.ca.durh­das.samiddham.jÃtavedasam./ RvKh_4,5.24a: asapatnam.purastÃn.naÓ.Óivam.dak«iïatas.k­dhi./ RvKh_4,5.24b: abhayam.satatam.paÓcÃd.bhadram.uttarato.g­he./(p.114) RvKh_4,5.25a: parehi.k­tye.mÃ.ti«Âha.v­ddhasya.iva.padam.naya./ RvKh_4,5.25b: m­gasya.hi.m­gÃris.tvam.tan.tvam.nikartum.arhasi.//9 RvKh_4,5.26a: aghnyÃsye.ghora.rÆpe.vara.rÆpe.vinÃÓani./ RvKh_4,5.26b: jambhitÃ÷.pratyÃ.g­bhïÅ«va.svayam.ÃdÃya.adbhutam./ RvKh_4,5.27a: tvam.indro.yamo.varuïas.tvam.Ãpo.agnir.atha.anila÷./ RvKh_4,5.27b: brahmÃ.caiva.rudraÓ.ca.tva«ÂÃ.caiva.prajÃpati÷./ RvKh_4,5.28a: Ãvartadhvam.nivartadhvam.­tava÷.parivatsarÃ÷./ RvKh_4,5.28b: ahorÃtrÃÓ.ca.abdÃÓ.ca.tvam.diÓa÷.pradiÓaÓ.ca.me./ RvKh_4,5.29a: tvam.indro.yamo.varuïas.tvam.Ãpo.agnir.atha.anila÷./ RvKh_4,5.29b: atyÃh­tya.paÓÆn.devÃn.utpÃtayasva.adbhutam.//10 RvKh_4,5.30a: abhyaktÃs.tÃs.svalaæk­tÃs.sarvÃn.no.duritam.jahi./ RvKh_4,5.30b: jÃnÅthÃÓ.caiva.k­tyÃnÃm.kartÌn.nÌn.pÃpa.cetasa÷./ RvKh_4,5.31a: yathÃ.hanti.pÆrva.asinam.tayÃ.eva.i«vÃ.asak­j.jana÷./ RvKh_4,5.31b: tathÃ.tvayÃ.yujÃ.vayam.tasya.nik­ïma.sthÃs.tu.jaÇgamam./ RvKh_4,5.32a: utti«ÂhÃ.eva.parehi.ito.aghnyÃsye.kim.iha.icchasi./ RvKh_4,5.32b: grÅvÃs.te.k­tye.padÃ.ca.api.kartsyÃmi.nirdrava./ RvKh_4,5.33a: svÃyasÃ.santi.no.asayo.vidmaÓ.caiva.parÆæ«i.te./ RvKh_4,5.33b: tai.stha.nik­ïma.sthÃny.ugre.yadi.no.jÅvayasva.Åm./ RvKh_4,5.34a: mÃ.asya.ut.Ói«o.dvipadam.moca.kiæcic.catu«padam./ RvKh_4,5.34b: mÃ.j¤ÃtÅr.anujÃsvanvÃ.mÃ.veÓam.prativeÓinÃ.//11 RvKh_4,5.35a: ÓatrÆyatÃ.prahitÃm.imÃm.yena.abhi.yathÃ.yathÃ./ RvKh_4,5.35b: tatas.tathÃ.tvÃ.Ãnudatu.yo.ayam.antar.mayi.Órita÷./ RvKh_4,5.36a: evam.tvam.nik­tÃ.asmÃbhir.brahmaïÃ.devi.sarvaÓa÷./ RvKh_4,5.36b: yathÃ.tam.ÃÓritam.kartvÃ.pÃpahÅr.eva.no.jahi./ RvKh_4,5.37b: devÃs.tam.sarve.dhÆrvantu.brahma.varma.mama.antaram./ RvKh_4,5.38a: yathÃ.vidyudd.hato.v­k«a.Ã.mÆlÃd.anuÓu«yati./ RvKh_4,5.38b: evam.sa.prati.Óu«yatu.no.me.pÃpam.cikÅr«ati./ RvKh_4,5.39a: yathÃ.pratihitÃ.bhÆtvÃ.tÃm.eva.pratidhÃvati./ RvKh_4,5.39b: pÃpam.tam.eva.dhÃvatu.yo.me.pÃpam.cikÅr«ati./ RvKh_4,5.40a: kuvÅram.te.sukham.rudram.nandÅmÃnam.vimatha.ha./ RvKh_4,5.40b: brahma.varma.mama.antaram.Óarma.varma.mama.antaram.gharma.varma.mama.antaram.//12(p.115) RvKh_4,6.1a: Ãyu«yam.varcasyam.rÃyas.po«am.audbhidam./ RvKh_4,6.1b: ida.hiraïyam.varcasvaj.jaitrÃyÃ.viÓatÃd.u.mÃm./ RvKh_4,6.2a: uccair.vÃji.p­tanëaÂ.sabhÃsÃham.dhanaæjayam./ RvKh_4,6.2b: sarvÃs.samagrÃ.­ddhayo.hiraïye.asmin.samÃh­tÃ÷./ RvKh_4,6.3a: Óunam.aham.hiraïya.svapitur.nÃma.iva.jagrabha./ RvKh_4,6.3b: tena.mÃm.sÆrya.tvacam.akaram.puru«a.priyam./ RvKh_4,6.4a: saærÃjam.ca.virÃjam.ca.abhi«Âir.yÃ.ca.me.dhruvÃ./ RvKh_4,6.4b: lak«mÅ.rëÂrasya.yÃ.mukhe.tayÃ.mÃm.indra.saæs­ja./ RvKh_4,6.5a: agne.÷.prajÃtam.pari.yadd.hiraïyam.am­tam.jaj¤e.adhi.martye«u./ RvKh_4,6.5b: ya.enad.veda.sa.id.enad.arhati.jarÃ.m­tyur.bhavati.yo.bibharti.//13 RvKh_4,6.6a: yad.veda.rÃjÃ.varuïo.yad.u.devÅ.sarasvatÅ./ RvKh_4,6.6b: indro.yad.v­trahÃ.veda.tan.me.varcasa.Ãyu«e./ RvKh_4,6.7a: na.tad.rak«Ãæsi.na.piÓÃcÃs.taranti.devÃnÃm.oja÷.prathamajÃm.hy.etat./ RvKh_4,6.7b: yo.bibharti.dÃk«ÃyaïÃ.hiraïyam.sa.deve«u.k­ïute.dÅrgham.Ãyus.sa.manu«ye«u.k­ïute.dÅrgham.Ãyu÷./ RvKh_4,6.8a: yad.abadhnan.dÃk«ÃyaïÃ.hiraïyam.Óata.anÅkÃya.sumanasyamÃnÃ÷./(p.117) RvKh_4,6.8b: tan.mÃ.ÃbadhnÃmi.Óata.ÓÃradÃya.Ãyu«mÃn.jarada«Âir.yathÃ.Ãsat./ RvKh_4,6.9a: gh­tÃd.ulluptam.madhumat.suvarïam.dhanaæjayam.dharuïam.dhÃrayi«ïu./ RvKh_4,6.9b: ­ïak.sapatnÃn.adharÃæÓ.ca.k­ïvad.Ãroha.mÃm.mahate.saubhagÃya./ RvKh_4,6.10a: priyam.mÃ.kuru.deve«u.priyam.rÃjasu.mÃ.kuru./ RvKh_4,6.10b: priyam.viÓve«u.goptre«u.mayi.dhehi.rucÃ.rucam./ RvKh_4,6.10c: na.asad.ÃsÅn.no.sad.ÃsÅt.//14(p.118) RvKh_4,7.1a: bhÆmir.mÃtÃ.nabha÷.pitÃ.aryamÃ.te.pitÃmaha÷./ RvKh_4,7.1b: gh­tÃcÅ.nÃma.vÃ.asi.sÃ.devÃnÃm.asi.svasÃ./ RvKh_4,7.2a: ya.tvÃ.pibati.jÅvati.trÃyase.puru«am.tvam./ RvKh_4,7.2b: trÃtriïÅ.ÓaÓvatÃm.asi.ÓaÓvatÃm.samya¤canÅ./ RvKh_4,7.3a: yad.daï¬ena.yad.i«uïÃ.yad.vÃrur.harasÃ.k­tam./ RvKh_4,7.3b: tasya.tvam.asi.ni«k­tis.sÃnau.ni«k­tya.o«adhÅ÷./ RvKh_4,7.4a: v­k«am.v­k«am.sampatasi.v­k«Ãyanti.iva.kanyanÃ./ RvKh_4,7.4b: jayantÅ.pratyÃti«ÂhantÅ.saæjeyÃ.nÃma.vÃ.asi./ RvKh_4,7.5a: bhadrÃt.plak«e.nisti«Âha.aÓvatthe.khadire.dhave./ RvKh_4,7.5b: bhadrÃt.parïe.nyagrodhe.sÃ.mÃm.rautsÅd.arundhatÅ./ RvKh_4,7.6a: aÓvasya.as­k.sampatasi.tat.parïam.abhitiÂhasi./ RvKh_4,7.6b: sarat.pataty.aruïasi.sÃ.mÃm.rautsÅd.arundhatÅ./(p.119) RvKh_4,7.7a: hiraïya.parïe.subhage.so.ak«me.(.sok«me.).lomaÓavak«aïe./ RvKh_4,7.7b: apÃm.asi.svasÃ.lÃk«e.vÃto.ha.ÃtmÃ.babhÆva.te./ RvKh_4,7.7c: tava.tya.indra.sakhye«u.vahnaya÷.//15 RvKh_4,7.1a: rÃtrÅ.mÃtÃ.nabha÷.pitÃ.aryamÃ.te.pitÃmaha÷./ RvKh_4,7.1b: ÓilÃdÅ.nÃma.vÃ.asi.sÃ.devÃnÃm.asi.svasÃ./ RvKh_4,7.2a: yas.tvÃ.pibati.jÅvati.trÃyase.puru«am.tvam./ RvKh_4,7.2b: dharatrÅ.ca.ÓaÓvatÃm.asi.ÓaÓvatÃm.nyanva¤canÅm./ RvKh_4,7.3a: yad.aï¬ena.yad.u«ÂÃ.yad.adur.harasÃ.k­tam./(p.121) RvKh_4,7.3b: tasya.tvam.asi.bhÅ«ajÅm.ni«k­tir.nÃma.vÃsÅ./ RvKh_4,7.4a: bhadrÃ.prak«eïa.ti«Âhasy.aÓvatthe.khadire.dhave./ RvKh_4,7.4b: bhadrÃ.nyagrodhe.parïe.mÃ.nehy.arundhatÅ./ RvKh_4,7.5a: v­k«am.v­k«am.Ãrohasi.v­«aïyanti.iva.kanyalÃ./ RvKh_4,7.5b: jayantÅ.pratyÃti«ÂhantÅ.saæjayÃ.nÃma.vÃsÅ./ RvKh_4,7.6a: hiraïya.varïe.yuvate.Óu«me.loma.samak«aïe./ RvKh_4,7.6b: apÃm.asi.svasÃ.lÃk«e.vÃto.yat.sÃ.babhÆvyathe./ RvKh_4,7.7a: hiraïya.bÃhÆ.subhage.sÆrya.varïe.vapu«Âame./ RvKh_4,7.7b: ­tam.gacchasi.ni«k­dhi.sÃ.imam.ni«k­dhi.pauru«am./ RvKh_4,7.8a: gh­tÃcÅ.nÃma.kÃnÅno.na.babhru.pitÃ.bhava./ RvKh_4,7.8b: aÓvo.yamasye.ÓrÃvas.tÃ.asya.ha.astnÃ.asy.uk«ata./ RvKh_4,7.9a: aÓvasya.astnas.sampatitÃ.sÃ.parïam.abhiÓu«yata./ RvKh_4,7.9b: sadÃ.patatinn.asi.mÃ.nehy.arundhatÅ./ RvKh_4,7.10a: gh­tÃcake.vÃma.rate.vidyut.parïe.arundhatÅ./ RvKh_4,7.10b: yÃ.turaÇga.mi«ÂÃ.asi.tvam.aÇga.ni«karÅ.yasÅ./ RvKh_4,7.11a: yat.te.jagradham.piÓÃcais.tat.tarhÃ.apy.ÃyatÃm.puna÷./ RvKh_4,7.11b: lÃk«Ã.yadvÃ.viÓva.bhe«ajÅr.devebhis.trÃyatÃm.saha.// RvKh_4,8.1a: medhÃm.mahyam.aÇgiraso.medhÃm.saptar«ayo.dadu÷./ RvKh_4,8.1b: medhÃm.indraÓ.ca.agniÓ.ca.medhÃm.dhÃtÃ.dadhÃtu.me./ RvKh_4,8.2a: medhÃm.me.varuïo.rÃjÃ.medhÃm.devÅ.sarasvatÅ./ RvKh_4,8.2b: medhÃm.me.aÓvinau.devÃv.Ãdhattam.pu«kara.srajÃ./ RvKh_4,8.3a: yÃ.medhÃ.apsarassu.gandharve«u.ca.yan.mana÷./ RvKh_4,8.3b: daivÅ.yÃ.mÃnu«Å.medhÃ.sÃ.mÃm.ÃviÓatÃd.iha./ RvKh_4,8.4a: yan.menu.uktam.tad.ramatÃm.Óakeyam.yad.anubruve./ RvKh_4,8.4b: niÓÃmitam.niÓÃmaye.mayi.Órutam./ saha.vratena.bhÆyÃsam.brahmaïÃ.saægamemahi./ RvKh_4,8.5a: ÓarÅram.me.vicak«aïa.vÃn.me.madhumad.duhe./ RvKh_4,8.5b: av­dham.aham.asau.sÆryo.brahmaïa.ÃïÅs.stha./ Órutam.me.mÃ.prahÃsÅ÷.//16 RvKh_4,8.6a: medhÃm.devÅm.manasÃ.rejamÃnÃm.gandharva.ju«ÂÃm.prati.no.ju«asva./ RvKh_4,8.6b: mahyam.medhÃm.vada.mahyam.Óriyam.vada.medhÃvÅ.bhÆyÃsam.ajirÃcari«ïu÷./ RvKh_4,8.7a: sadasas.patim.adbhutam.priyam.indrasya.kÃmyam./ RvKh_4,8.7b: sanim.medhÃm.ayÃsi«am./(p.121) RvKh_4,8.8a: medhÃvy.aham.sumanÃs.supratÅkaÓ.ÓraddhÃ.manÃs.satya.matis.suÓeva÷./ RvKh_4,8.8b: mahÃ.yaÓÃ.dhÃrayi«ïu÷.pravaktÃ.bhÆyÃsam.asya.ÅÓvarayÃ.prayoge./ RvKh_4,8.9a: yÃm.medhÃm.deva.gaïÃ÷.pitaraÓ.ca.upÃsate./ RvKh_4,8.9b: tayÃ.mÃm.adya.medhayÃ.agne.medhÃvinam.kuru.//17(p.122) RvKh_4,9.1: Ã.sÆr.etu.parÃvato.agnir.g­hapatis.supratÅko.vibhÃvasur./ agnir.jyotir.nicÃyya÷.p­thivyÃm.adhyÃbhara./ yam.Ãgatya.vÃjy.adhvÃnam.sarvÃ.m­dho.vidhÆnute./ Ãkramya.vÃjin.p­thivÅm.agnim.iccha.rucÃ.tvam./ senÃm.jigÃti.su«Âutim.sudÅdhitir.vibhÃvasum.//(p.123) RvKh_4,9.2: dhruvam.agnir.no.dÆto.rodasÅ.havyavì.devÃm.Ãvak«ad.adhvare./ vipro.dÆta÷.pari«k­to.yak«aÓ.ca.yaj¤iya÷.kavi÷./ apnavÃnavad.aurvavad.bh­guvaj.jamadagnivad.../ RvKh_4,9.4: mahi«Å.vo.agnir.dhÆma.ketur.u«arbudho.vaiÓvÃnara.u«asÃm.agram.akhyad.aty.akramÅd.draviïodÃ.vÃjy.arvÃkas.su.lokam.suk­ta÷.p­thivyÃm.tata÷.khanema.supratÅkam.agnim.vaiÓvÃnaram.svo.ruhÃïÃ.adhi.nÃke.asminn.adhÃ.po«asva.po«eïa.punar.no.na«Âam.Ãk­dhi.punar.no.rayim.Ãk­dhi.// RvKh_4,9.5: na.vai.devÃn.pÅvaro.samyata.ÃtmÃ.rorÆyamÃïa÷.kakubhÃm.acodatte.agne.u.manya.tvam.agne.vratabh­t.Óucir.agne.devÃn.iha.Ãvaha.upa.yaj¤am.haviÓ.ca.na÷./ vratÃni.bibhrad.vratapÃ.adabdho.yajÃ.no.devÃn.ajaras.suvÅra÷./ dadhad.ratnÃni.sum­¬Åko.agne.gopÃya.no.jÅvase.jÃtaveda÷.// RvKh_4,9.6: devo.agnis.svi«Âak­t.sudraviïÃ.mandra÷.kavis.satya.manma.ÃyajÅ.hotÃ.hotur.hotur.ÃÃyajÅvÃn.agne.yÃn.devÃn.ayì.yÃn.apiprer.ye.te.hotre.amatsata.tÃn.sasanu«Åm.hotrÃn.devaægamÃn.divi.deve«u.yaj¤am.eraya.imam.svi«Âak­c.ca.agnir.hotÃ.abhÆd.vasuvane.vasudheyasya.namovÃke.vÅhi./ RvKh_4,9.7: sarvam.vahantu.du«k­tam.agnim.gÅrbhir.havÃmahe./ agniÓ.Óukreïa.Óoci«Ã.b­hat.sÆryo.arocata.divi.sÆryo.arocata./ gh­tair.havyebhir.Ãhutam.dyumat.sÆryo.na.rocan.te.agnau.havyÃni.dhattana.agnau.brahmÃïi.kevala.agne.b­hantam.adhvare./ saÓcato.dÃÓu«o.gh­tam.evÃ.tvÃm.agne.sahobhir.gÅrbhir.vatso.avÅv­dhat./ ÓÃsa.itthÃ.mahÃæsi.//18(p.124) RvKh_4,10.1a: venas.tat.paÓyad.bhuvanasya.vidvÃn.yatra.viÓvam.bhuvaty.eka.nŬam./ RvKh_4,10.1b: idam.dhenur.aduhaj.jÃyamÃnÃ.svarvidam.abhyanÆ«ata.vrÃ.h/ RvKh_4,10.2a: pra.tad.voced.am­tam.nu.vidvÃn.gandharvo.nÃma.nihitam.guhÃ.yat./ RvKh_4,10.2b: trÅïi.padÃni.nihitÃ.guhÃ.asya.yas.tÃni.veda.sa.pitu«.pitÃ.Ãsat./ RvKh_4,10.3a: sato.bandhur.janitÃ.sa.vidhÃtÃ.dhÃmÃni.veda.bhuvanÃni.viÓvÃ./ RvKh_4,10.3b: yatra.devÃ.am­tam.anÃÓÃnÃs.t­tÅye.dhÃmann.abhy.airayanta./ RvKh_4,10.3c: ak«ÅbhyÃm.te.nÃsikÃbhyÃm.//19(p.126) RvKh_4,10.1a: venas.tat.paÓyanta.paramam.padam.yatra.viÓvam.bhavaty.ekana¬am./ RvKh_4,10.1b: idam.dhenur.aduhaj.jÃyamÃnÃs.svarvido.abhyanukti.virÃÂ./ RvKh_4,10.2a: p­thag.voced.am­tam.na.vidvÃn.gandharvo.dhÃma.paramam.guhÃ.yat./ RvKh_4,10.2b: trÅïi.padÃni.hatÃ.guhÃsu.vas.tÃni.veda.sa.pitu«.pitÃ.Ãsat./ RvKh_4,10.3a: sa.no.bandhur.janitÃ.sa.vidhantÃ.dhÃmÃni.veda.bhuvanÃni.viÓvÃ./ RvKh_4,10.3b: yatra.devÃ.am­tÃm.ÃnaÓÃnÃ.samÃne.dhÃmann.addhÅrayanta./ RvKh_4,10.4a: pari.viÓvÃ.bhuvanÃny.Ãyam.upÃca«Âe.prathamajÃ.­tasya./ RvKh_4,10.4b: vÃcasi.vÃktri.bhuvane«ÂhÃ.dhÃsram.ne«aïatve«o.agni÷./ RvKh_4,10.5a: pari.dyÃvÃ.p­thi.sadyÃyam.­tasya.tantum.vitaram.d­keÓam./ RvKh_4,10.5b: devo.devatvam.abhirak«amÃïas.samÃnam.bandhum.viparicchade.ka÷.// RvKh_4,11.1a: yena.idam.bhÆtam.bhuvanam.bhavi«yat.parig­hÅtam.am­tena.sarvam./ RvKh_4,11.1b: yena.yaj¤as.tÃyate.sapta.hotÃ.tan.me.manaÓ.Óiva.saækalpam.astu./ RvKh_4,11.2a: yena.karmÃïy.apaso.manÅ«iïo.yaj¤e.k­ïvanti.vidathe«u.dhÅrÃ÷./ RvKh_4,11.2b: yad.apÆrvam.yak«am.anta÷.prajÃnÃn.tan.me.manaÓ.Óiva.saækalpam.astu./ RvKh_4,11.3a: yat.praj¤Ãnam.uta.ceto.dh­tiÓ.ca.yaj.jyotir.antar.am­tam.prajÃsu./ RvKh_4,11.3b: yasmÃn.na.­te.kiæcana.karma.kriyate.tan.me.manaÓ.Óiva.saækalpam.astu./(p.127) RvKh_4,11.4a: yaj.jÃgrato.dÆram.udaiti.daivam.tad.u.suptasya.tatha.eva.eti./ RvKh_4,11.4b: dÆraægamam.jyoti«Ãm.jyotir.ekam.tan.me.manaÓ.Óiva.saækalpam.astu./ RvKh_4,11.5a: yasmin.­cas.sÃma.yajÆæ«i.yasmin.prati«ÂhitÃ.ratha.nÃbhÃ.vivarÃ÷./ RvKh_4,11.5b: yasmiæÓ.cittam.sarvam.otam.prajÃnÃn.tan.me.manaÓ.Óiva.saækalpam.astu./ RvKh_4,11.6a: su«Ãrathir.aÓvÃn.iva.yan.manu«yÃn.nenÅyate.abhÅÓubhir.vÃjina.iva./ RvKh_4,11.6b: h­t.prthi«Âham.yad.ajiram.javi«Âham.tan.me.manaÓ.Óiva.saækalpam.astu.//20 RvKh_4,11.7a: yad.atra.«a«Âham.triÓatam.ÓarÅram.yaj¤asya.(...).hyan.nava.nÃbham.Ãdyam./ RvKh_4,11.7b: daÓa.pa¤ca.triæÓatam.yat.param.ca.tan.me.manaÓ.Óiva.saækalpam.astu./ RvKh_4,11.8a: ye.pa¤ca.pa¤cÃ.daÓatam.Óatam.ca.sahasram.ca.niyutam.nyarbudam.ca./ RvKh_4,11.8b: te.yaj¤a.citta.i«ÂakÃt.tam.ÓarÅram.tan.me.manaÓ.Óiva.saækalpam.astu./ RvKh_4,11.9a: veda.aham.etam.puru«am.mahÃntam.Ãditya.varïam.tamasa÷.parastÃt./ RvKh_4,11.9b: (..).u.(..).nt.(..).dhÅrÃs.tan.me.manaÓ.Óiva.saækalpam.astu./ RvKh_4,11.10a: yena.karmÃïi.pracaranti.dhÅrÃ.viprÃ.vÃcÃ.manasÃ.karmaïÃ.ca./ RvKh_4,11.10b: saævidam.anu.samyanti.prÃïinas.tan.me.manaÓ.Óiva.saækalpam.astu./ RvKh_4,11.11a: ye.mano.h­dayam.ye.ca.devÃ.ye.antarik«e.bahudhÃ.caranti./ RvKh_4,11.11b: ye.srotram.cak«u«Å.saæcaranti.tan.me.manaÓ.Óiva.saækalpam.astu./ RvKh_4,11.12a: yena.dyaur.ugrÃ.p­thivÅ.ca.antarik«am.ye.parvatÃ÷.pradiÓo.diÓaÓ.ca./ RvKh_4,11.12b: yena.idam.jagaty.Ãptam.prajÃnÃn.tan.me.manaÓ.Óiva.saækalpam.astu./ RvKh_4,11.13a: yena.idam.sarvam.jagato.babhÆvur.ye.devÃ.api.mahato.jÃtavedÃ÷./ RvKh_4,11.13b: tad.iva.agnis.tapaso.jyotir.ekam.tan.me.manaÓ.Óiva.saækalpmam.astu./ RvKh_4,11.13c: tubhya.idam.(tubhyeyam).indra.pari.«icyate.madhu.//21(p.128) RvKh_4,12.1a: yÃsÃm.ÆdhaÓ.caturbilam.madho÷.pÆrïam.gh­tasya.ca./ RvKh_4,12.1b: tÃ.nas.santu.payasvatÅr.bahvÅr.go«Âhe.gh­tÃcya÷./ RvKh_4,12.2a: upamaitu.mayobhuvam.Ærjam.ca.ojaÓ.ca.pipratÅ÷./ RvKh_4,12.2b: duhÃnÃ.ak«itim.payo.mama.gotre.niviÓadhvam.yathÃ.bhavÃmy.uttama÷./ RvKh_4,12.2c: vibhrì.b­hat.pibatu.somyam.madhu.//22(p.129) RvKh_4,13.1a: nejame«a.parÃ.pata.suputra÷.punar.Ãpata./ RvKh_4,13.1b: asyai.me.putra.kÃmÃyai.garbham.Ãdhehi.ya÷.pumÃn./ RvKh_4,13.2a: yathÃ.iyam.p­thivÅ.mahyy.uttÃnÃ.garbham.Ãdadhe./ RvKh_4,13.2b: evam.tam.garbham.Ãdhehi.daÓame.mÃsi.sÆtave./ RvKh_4,13.3a: vi«ïoÓ.Órai«Âhyena.rÆpeïa.asyÃm.nÃryÃm.gavÅnyÃm./ RvKh_4,13.3b: pumÃæsam.putram.Ãdhehi.daÓame.mÃsi.sÆtave./ RvKh_4,13.3c: mahi.trÅïÃm.avo.astu.//23(p.130) RvKh_4,14.1a: anÅkavantam.Ætaye.agnim.gÅrbhir.havÃmahe./ RvKh_4,14.1b: sa.na÷.par«ad.atidvi«a÷./ RvKh_4,14.2c: pra.nÆnam.jÃtavedasam.//24(p.130) (V. AdhyÃya, AnukramaïÅ). om.<.saæj¤Ãnam.>.pa¤ca.kaÓyapas.saæj¤ÃnaÓ.Óamyur.uttamÃ.sÃ.ÃÓÅÓ.ÓakvarÅ.sarvatra.<.nairhastyam.>.t­cam.nirhastya.sapatnaghnam.senÃ.daraïam.Ãnu«Âubham.b­hatÅ.madhyam.<.pra.>.sapta.kaÓyapo.jamadagnir.uttamÃ.Óamyur.ÃdyÃ.ÃgneyÅ.gÃyatrÅ.dvitÅyÃ.upottamÃ.ÃÓÅ÷.pÃÇktyam.t­tÅyÃ.ak«ara.stutis.sÃ.anu«Âup.caturthÅ.saumÅ.pa¤camÅ.saurÅ.<.vidÃ.>.daÓa.pÃdÃÓ.ca..pa¤ca..viÓvÃmitra.indro.vÃ.prajÃpatir.aindram.pÃvanam.Ãnu«Âubham.purÅ«a.padÃny.Ãgneya.vai«nava.aindra.pau«ïa.d aivÃni.vairÃjÃni.dvitÅyÃ.pa¤camyÃv.u«ïihau.caturthÅ.nyaÇkusÃriïÅ.saptamÅ.purastÃd.b­hatÅ.navamy.antye.paÇktÅ.<.agnir.>.ekÃdaÓa.liÇga.ukta.devatam.yajÆæ«i.-- <.vÃyus.>.sapta.praugeïa.ukta.daivatam.gÃyatram.«a«ÂhÅ.ÓakvarÅ.yÃju«Ãïi.pa¤ca.<.hotÃ.>.dvÃdaÓa.vasi«Âho.vÃ.prai«a.sÆktÃny.Ãdyam.Ãpriyam.param.liÇga.ukta.devatam.aniruktam.svayaj¤a.ukta.devatam.anyat.proktam.<.ajaid.>.ekÃdaÓa.saptamÅ.navamyau.tri«Âubhau.<.devam.hotÃ.>.a«ÂÃdaÓa.<.hotÃ.>.dvÃdaÓa.<.idam.>.t­cam.vasi«Âha.vÃmadevau.kuntÃpau.dvib­hatyÃv.anu«Âub.<.vacyasvar.>.Ãnu«Âub.antam.rÃj¤aÓ.catu«kam.<.indra÷.>.paÇkty.antam.<.ya÷.>.pa¤ca.<.ya«.«a¬.yat.>.pa¤ca .etÃ.dvyÆnÃ.aitaÓo.muni«.«a«Ây.a«ÂamyÃv.u«ïuhÃv.antyÃ.dvipadÃ.yajÆæ«i.vÃ.catvÃri.-- <.vitatau.>.«a¬.Ãnu«Âubham.<.ihettha.>.catu«kam.dvipadam.<.bhug.>.ekapÃdÃ.nic­d.<.vi.>.ime.anu«Âub.<.ÃdityÃ÷.>.pa¤ca.jagatÅ.tri«Âub.upari«ÂÃd.b­hatÅ.purastÃd.b­hatÅ.dvipadÃ.yajur.vÃ.<.tvam.>.t­cam.Ãnu«Âubham.tu.<.yad.>.daÓa.hot­.pratigaritros.saævÃdo.nÃka.p­tsu.jagaty.ÃdyÃ.jagaty.ÃdyÃ.// RvKh_5,1.1a: saæj¤Ãnam.uÓanÃ.avadat.saæj¤Ãnam.varuïo.vadat./ RvKh_5,1.1b: saæj¤Ãmam.indraÓ.ca.agniÓ.ca.saæj¤Ãnam.savitÃ.vadat./ RvKh_5,1.2a: saæj¤Ãnam.nas.svebhyas.saæj¤Ãnam.araïebhya÷./ RvKh_5,1.2b: saæj¤Ãnam.ÃÓvina.yuvam.iha.asmÃsu.niyacchatÃm./ RvKh_5,1.3a: yat.kak«ÅvÃn.saævananam.putro.aÇgirasÃm.avet./ RvKh_5,1.3b: tena.no.adya.viÓve.devÃs.sam.priyÃm.sam.avÅvanam./ RvKh_5,1.4a: sam.vo.manÃæsi.jÃnatÃm.sam.ÃkÆtim.manÃmasi./ RvKh_5,1.4b: asau.yo.vimanÃ.janas.tam.samÃvartayÃmasi./ RvKh_5,1.5a: tat.Óamyor.Ãv­ïÅmahe.gÃtum.yaj¤Ãya.gÃtum.yaj¤a.pataye.daivÅ.svastir.astu.nas.svastir.mÃnu«ebhya÷./ RvKh_5,1.5b: Ærdhvam.jigÃtu.bhe«ajam.Óam.no.astu.dvipade.Óam.catu«pade.//(p.132) RvKh_5,2.1a: nairhastyam.senÃ.daraïam.pari.vartmÃ.iva.yadd.havi÷./ RvKh_5,2.1b: tena.amitrÃïÃm.bÃhÆn.havi«Ã.Óo«ayÃmasi./ RvKh_5,2.2a: pari.vartmÃny.e«Ãm.indra÷.pÆ«Ã.ca.cakratu÷./ RvKh_5,2.2b: te«Ãm.vo.agni.dagdhÃnÃm.agni.gƬhÃnÃm.indro.hantu.varam.varam./ RvKh_5,2.3a: ai«u.nahya.vi«Ãdanam.hariïasya.dhiyam.yathÃ./ RvKh_5,2.3b: parÃn.amitrÃn.ai«atv.arvÃcÅ.gaur.upejatu.//2 RvKh_5,3.1a: pra.adhvarÃïÃm.pate.vaso.hotar.vareïya.krato./ RvKh_5,3.1b: tubhyam.gÃyatram.­cyate./ RvKh_5,3.2a: go.kÃmo.anna.kÃma÷.prajÃ.kÃmÃ.uta.kaÓyapa÷./ RvKh_5,3.2b: bhÆtam.bhavi«yat.prastauti.mahad.brahma.ekam.ak«aram.bahu.brahma.ekam.ak«aram./ RvKh_5,3.3a: yad.ak«aram.bhÆtak­to.viÓve.devÃ.upÃsate./ RvKh_5,3.3b: mahar«im.asya.goptÃram.jamadagnim.akurvata./ RvKh_5,3.4a: jamadagnir.ÃpyÃyate.chandobhiÓ.catur.uttarai÷./(p.133) RvKh_5,3.4b: rÃj¤as.somasya.bhak«eïa.brahmaïÃ.vÅryavatÃm.ÓivÃ.na÷.pradiÓo.diÓa÷./ RvKh_5,3.5a: ajo.yat.tejo.dad­Óe.Óukram.jyoti÷.paro.guhÃ./ RvKh_5,3.5b: tad.­«i÷.kaÓyapa.stauti.satyam.brahma.cara.acaram.dhruvam.brahma.cara.acaram./ RvKh_5,3.6a: tryÃyu«am.jamadagne÷.kaÓyapasya.tryÃyu«am./ RvKh_5,3.6b: agastyasya.tryÃyu«am.yad.devÃnÃm.tryÃyu«am.tan.no.astu.tryÃyu«am./ RvKh_5,3.7a: tat.Óamyor.Ãv­ïÅmahe.gÃtum.yaj¤Ãya.gÃtum.yaj¤a.pataye.daivÅ.svastir.astu.nas.svastir.mÃnu«ebhya÷./ RvKh_5,3.7b: Ærdhvam.jigÃtu.bhe«ajam.Óam.no.astu.dvipade.Óam.catu«pade.//3 RvKh_5,4.1a: vidÃ.maghavan.vidÃ.gÃtum.anu.Óaæsi«o.diÓa÷./ RvKh_5,4.1b: Óik«Ã.ÓacÅnÃm.pate.pÆrvÅïÃm.purÆvaso./(p.134) RvKh_5,4.2a: Ãbhi«.Âvam.abhi«Âibhi÷.pracetana.pracetaya./ RvKh_5,4.2b: indra.dyumnÃya.na.i«a.evÃ.hi.Óakra÷./ RvKh_5,4.3a: rÃye.vÃjÃya.vajrivaÓ.Óavi«Âha.vajrin.­¤jase./ RvKh_5,4.3b: manhi«Âha.vajrin.­¤jasa.ÃyÃhi.piba.matsva./ RvKh_5,4.4a: vidÃ.rÃye.suvÅryam.bhuvo.vÃjÃnÃm.patir.vaÓÃm.anu./ RvKh_5,4.4b: manhi«Âha.vajrin.­¤jase.yaÓ.Óavi«Âhas.ÓÆrÃïÃm./ RvKh_5,4.5a: yo.manhi«Âho.maghonÃm.cikitvo.abhi.no.naya./ RvKh_5,4.5b: indro.vide.tam.u.stu«e.vaÓÅ.hi.Óakra÷.//4 RvKh_5,4.6a: tam.Ætaye.havÃmahe.jetÃram.aparÃjitam./ RvKh_5,4.6b: sa.na÷.par«ad.atidvi«as.kratuÓ.chanda.­tam.b­hat./ RvKh_5,4.7a: indram.dhanasya.sÃtaye.havÃmahe.jetÃram.aparÃjitam./ RvKh_5,4.7b: sa.na÷.par«ad.atidvi«as.sa.na÷.par«ad.atisridha÷./ RvKh_5,4.8a: pÆrvasya.yat.te.adrivas.sumna.Ãdhehi.no.vaso./ RvKh_5,4.8b: pÆrtiÓ.Óavi«Âha.ÓaÓvata.ÅÓe.hi.Óakra÷./ RvKh_5,4.9a: nÆnam.tam.navyam.manyase.prabho.janasya.v­trahan./ RvKh_5,4.9b: sam.anye«u.bravÃvahai.ÓÆro.yo.go«u.gacchati.sakhÃ.suÓevo.advayÃ÷.//5 RvKh_5,4.10a: evÃ.hy.eva.evÃ.hy.agne./ evÃ.hy.eva.evÃ.hi.vi«ïo./ RvKh_5,4.10b: evÃ.hy.eva.evÃ.hi.indra./ evÃ.hy.eva.evÃ.hi.pÆ«an./ RvKh_5,4.10c: evÃ.hy.eva.evÃ.hi.devÃ÷./ RvKh_5,4.11a: evÃ.hi.Óakro.vaÓÅ.hi.Óakro.vaÓÃm.anu./ RvKh_5,4.11b: Ãyo.manyÃya.manyava.upo.manyÃya.manyava.upehi.viÓvatha.//6(p.135) RvKh_5,5.1: agnir.deva.iddha÷../ agnir.manv.iddha../ agnis.su«amit../ hotÃ.deva.v­ta÷../ hotÃ.manu.v­ta÷../ praïÅr.yaj¤ÃnÃm../ rathÅr.adhvarÃïÃm../ atÆrto.hotÃ../ tÆrïir.havyavÃÂ../ Ã.devo.devÃn.vak«at../ yak«ad.agnir.devo.devÃn../ so.adhvarÃ.karati.jÃtavedÃ÷.//7 RvKh_5,5.2: indro.marutvÃn.somasya.pibatu./ marut.stotro.marud.gaïa÷./ marut.sakhÃ.marud.v­dha÷./ ghnan.v­trÃ.s­jad.apa÷./ marutÃm.ojasÃ.saha./ ya.Åm.enam.devÃ.anvamadan./ ap.tÆrye.v­tra.tÆrye./ Óambara.hatye.gavi«Âhau./ arcantam.guhyÃ.padÃ./ paramasyÃm.parÃvati./ Ãd.Åm.brahmÃïi.vardhayan./ anÃdh­«ÂÃny.ojasÃ./ k­ïvan.devebhyo.duva÷./ marudbhis.sakhibhis.saha./ indro.marutvÃn.iha.Óravad.iha.somasya.pibatu./ premÃn.devo.deva.hÆtim.avatu.devyÃ.dhiyÃ./ pra.idam.brahma./ pra.idam.k«atram./ pra.imam.sunvantam.yajamÃnam.avatu./ citraÓ.citrÃbhir.Ætibhi÷./ Óravad.brahmÃïy.ÃvasÃ.gamat.//8 RvKh_5,5.3: indro.devas.somam.pibatu./ ekajÃnÃm.vÅratama÷./ bhÆrijÃnÃm.tavastama÷./ haryos.sthÃtÃ./ p­Óne÷.pretÃ./ vajrasya.bhartÃ./ purÃm.bhettÃ./ purÃm.darmÃ./ apÃm.s­«ÂÃ./ apÃm.netÃ./ satvÃnÃm.netÃ./ nijaghnir.dÆreÓravÃ÷./ upamÃjik­d.daæsanÃvÃn./ iha.uÓan.devo.bahÆvÃn./ indro.deva.iha.Óravad.iha.somam.pibatu./ pra.imÃn.devo.deva.hÆtim.avatu.devyÃ.dhiyÃ./ pra.idam.brahma./ pra.idam.k«atram./ pra.imam.sunvantam.yajamÃnam.avatu./ citraÓ.citrÃbhir.Ætibhi÷./ Óravad.brahmÃïy.ÃvasÃ.gamat.//9(p.136) RvKh_5,5.4: savitÃ.devas.somasya.pibatu.hiraïya.pÃïis.sujihva÷./ subÃhus.svaÇguri÷./ trir.ahan.satya.savana÷./ yat.prÃsuvad.vasudhitÅ.ubhe.jo«ÂrÅ.savÅmani./ Óre«Âham.sÃvitram.Ãsuvan./ dogdhrÅn.dhenum./ vo¬hÃram.anaÂvÃham./ ÃÓum.saptim./ ji«ïum.rathe«ÂhÃm./ purandhim.yo«Ãm./ sabheyam.yuvÃnÃm./ parÃmÅvÃm.sÃvi«at.parÃghaÓaæsam./ savitÃ.deva.iha.Óravad.iha.somasya.matsat./ pra.imÃm.devo.deva.hÆtim.avatu.devyÃ.dhiyÃ./ pra.idam.brahma./ pra.idam.k«atram./ pra.imam.sunvantam.yajamÃnam.avatu./ citraÓ.citrÃbhir.Ætibhi÷./ Óravad.brahmÃïy.ÃvasÃ.gamat.//10 RvKh_5,5.5: dyÃvÃ.p­thivÅ.somasya.matsatÃm./ pitÃ.ca.mÃtÃ.ca./ putraÓ.ca.prajananam.ca./ dhenuÓ.ca.­«abhaÓ.ca./ dhanyÃ.ca.dhi«aïÃ.ca./ suretÃÓ.ca.sudugdhÃ.ca./ ÓambhÆÓ.ca.mayobhÆÓ.ca./ ÆrjasvatÅ.ca.payasvatÅ.ca./ retodhÃÓ.ca.retobho­c.ca./ dyÃvÃ.p­thivÅ.iha.ÓrutÃm.iha.somasya.matsatÃm./ pra.imÃm.devÅ.deva.hÆtim.avatÃm.devyÃ.dhiyÃ./ pra.idam.brahma./ pra.idam.k«atram./ pra.imam.snvantam.yajamÃnam.avatÃm./ citre.citrÃbhir.Ætibhi÷./ ÓrutÃm.brahmÃïy.ÃvasÃ.gamatÃm.//11 RvKh_5,5.6: ­bhavo.devÃs.somasya.matsan./ vi«ÂvÅ.svapasa÷./ karmaïÃ.suhastÃ÷./ dhanyÃ.dhani«ÂhÃ÷./ ÓamyÃ.Óami«ÂhÃ÷./ ÓacyÃ.Óaci«ÂhÃ÷./ ye.dhenum.viÓvajuvam.viÓva.rÆpÃm.arak«an./ arak«an.dhenur.abhavad.viÓva.rÆpÅ./ ayu¤jata.harÅ./ ayur.devÃn.upa./ abudhran.sam.kanÅnÃ.madanta÷./ saævatsare.svapaso.yaj¤iyam.bhÃgam.Ãyan./ ­bhavo.devÃ.iha.Óravann.iha.somasya.matsan./ pra.imÃm.devÃ.deva.hÆtim.avantu.devyÃ.dhiyÃ./ pra.idam.brahma./ pra.idam.k«atram./ pra.imam.sunvantam.yajamÃnam.avantu./ citrÃÓ.citrÃbhir.Ætibhi÷./ Óravan.brahmÃïy.ÃvasÃ.gaman.//12 RvKh_5,5.7: viÓve.devÃs.somasya.matsan./ viÓve.vaiÓvÃnarÃ÷./ viÓve.viÓva.mahasa÷./ mahi.mahanata÷./ takva.annÃ.nemadhitÅvÃna÷./ ÃskrÃ÷.pacata.vÃhasa÷./ vÃta.ÃtmÃno.agni.jÆtÃ÷./ ye.dyÃm.ca.p­thivÅm.ca.Ãtasthu÷./apaÓ.ca.svaÓ.ca./ brahma.ca.k«atram.ca./ barhiÓ.ca.vedim.ca./ yaj¤am.ca.uru.ca.antarik«am./ ye.stha.traya.ekÃdaÓÃ÷./ trayaÓ.ca.triæÓac.ca./ trayaÓ.ca.trÅ.ca.ÓatÃ./ trayaÓ.ca.trÅ.ca.sahasrÃ./ tÃvanto.abhi«Ãca÷./tÃvanto.rÃti.«acÃ÷./ tÃvatÅ÷.patnÅ÷./ tÃvatÅr.gnÃ÷./ tÃvanta.udaraïe./ tÃvanto.niveÓane./ ato.vÃ.devÃ.bhÆyÃæsas.stha--(p.137)./ mÃ.vo.devÃ.atiÓa«Ã.mÃ.pariÓasÃ.vik«i./ viÓve.devÃ.iha.Óravann.iha.somasya.matsan./ pra.imÃm.devÃ.deva.hÆtim.avantu.devyÃ.dhiyÃ./ pra.idam.brahma./ pra.idam.k«atram./ pra.imam.sunvantam.yajamÃnam.avantu./ citrÃÓ.citÃbhir.Ætibhi÷./ Óravan.brahmÃïy.ÃvasÃ.gaman.//13 RvKh_5,5.8: agnir.vaiÓvÃnaras.somasya.matsat./ viÓve«Ãm.devÃnÃm.samit./ ajasram.daivyam.jyoti÷./ yo.vi¬bhyo.mÃnu«Åbhyo.dÅdet./ dyu«u.pÆrvÃsu.didyutÃna÷./ ajara.u«asÃm.anÅke./ Ã.yo.dyÃm.bhÃty.Ã.p­thivÅm./ urv.antarik«am./ jyoti«Ã.yaj¤Ãya.Óarma.yaæsat./ agnir.vaiÓvÃnara.iha.Óravad.iha.somasya.matsat./ pra.imÃn.devo.deha.hÆtim.avatu.devyÃ.dhiyÃ./ pra.idam.brahma./ pra.idam.k«atram./ pra.imam.sunvantam.yajamÃnam.avatu./ citraÓ.citrÃbhir.Ætibhi÷./ Óravad.brahmÃïy.ÃvasÃ.gamat.//14 RvKh_5,5.9: maruto.devÃs.somasya.matsan./ su«Âubhas.svarkÃ÷./ arka.stubho.b­had.vayasa÷./ ÓÆrÃ.anÃdh­«Âa.rathÃ÷./ tve«Ãsa÷.p­Óni.mÃtara÷./ ÓubhrÃ.hiraïya.khÃdaya÷./ tavaso.bhandadi«Âaya÷./ nabhasyÃ.varïa.nirïija÷./ maruto.devÃ.iha.Óravann.iha.somasya.matsan./ pra.imÃn.devÃ.deva.hÆtim.avantu.devyÃ.dhiyÃ./ pra.idam.brahma./ pra.idam.k«atram./ pra.imam.sunvantam.yajamÃnam.avantu./ citrÃÓ.citrÃbhir.Ætibhi÷./ Óravan.brahmÃïy.ÃvasÃ.gaman.//15 RvKh_5,5.10: agnir.jÃtavedÃs.somasya.matsat./ svanÅkaÓ.ca.citra.bhÃnu÷./ apro«ivÃn.g­hapatis.tiras.tamÃæsi.darÓata÷./ gh­ta.Ãhavana.Ŭya÷./ bahula.vartma.Ãst­ta.yajvÃ./ pratÅtyÃ.ÓatrÆn.jetÃ.aparÃjita÷./ agne.jÃtavedo.abhi.dyumnam.abhi.saha.Ãyacchasva./ tuÓo.aptuÓa÷./ samiddhÃram.stotÃram.aæhasas.pÃhi./ agnir.jÃtavedÃ.iha.Óravad.iha.somasya.matsat./ pra.imÃm.devo.deva.hÆtim.avatu./ devyÃ.dhiyÃ./ pra.idam.brahma./ pra.idam.k«atrma./ pra.imam.sunvantam.yajamÃnam.avatu./ citraÓ.citrÃbhir.Ætibhi÷./ Óravad.brahmÃïy.ÃvasÃ.gamat.//16 RvKh_5,5.11: asya.made.jaritar.indras.somasya.matsat./ asya.made.jaritar.indro.ahim.aham./ asya.made.jaritar.indro.v­tram.ahan./ asya.made.jaritar.indro.apÃm.vegam.airayat./ asya.made.jaritar.indro.jinvad.ajuvo.pinvad.ajita÷./ asya.made.jaritar.indra.ud.Ãryam.varïam.atirad.avadÃsÅd.viÓo.astabhnÃt./ asya.made.jaritar.indra.ud.dyÃm.astabhnÃd.aprathayat.p­thivÅm./ asya.made.jaritar.indro.divi.sÆryÃm.airaya(p.138)./ vy.antarik«am.atirat./ asya.made.jaritar.indras.samudrÃn.prakupitÃm.aramïÃt./ asya.made.jaritar.indra.­ÓyÃm.iva.pamphaïata÷.parvatÃn.prakupitÃn.aramïÃt./ asya.made.jaritar.indra.iha.Óravad.iha.somasya.matsat./ pra.imÃn.devo.deva.hÆtim.avatu.devyÃ.dhiyÃ./ pra.idam.brahma./ pra.idam.k«atram./ pra.imam.sunvantam.yajamÃnam.avatu./ citraÓ.citrÃbhir.Ætibhi÷./ Óravad.brahmÃïy.ÃvasÃ.gamat.//17(p.139) RvKh_5,6.1a: vÃyur.agregÃ.yaj¤aprÅs.sÃkam.gan.manasÃ.yaj¤am./ RvKh_5,6.1b: Óivo.niyudbhiÓ.ÓivÃbhi÷./ RvKh_5,6.2a: hiraïya.vartanÅ.narÃ.devÃ.patÅ.abhi«Âaye./ RvKh_5,6.2b: vÃyuÓ.ca.indraÓ.ca.sumakhÃ./ RvKh_5,6.3a: kÃvyÃ.rÃjÃnÃ.kratvÃ.dak«asya.duroïe./ RvKh_5,6.3b: riÓÃdasÃ.sadhastha.Ã./ RvKh_5,6.4a: daivyÃ.adhvaryÆ.Ãgatam.rathena.sÆrya.tvacÃ./ RvKh_5,6.4b: madhvÃ.yaj¤am.sama¤jÃthe./ RvKh_5,6.5a: indra.ukthebhir.bhandi«Âho.vÃjÃnÃm.ca.vÃja.pati÷./ RvKh_5,6.5b: harivÃn.sutÃnÃm.sakhÃ./ RvKh_5,6.6a: viÓvÃn.devÃn.havÃmahe.asmin.yaj¤e.supeÓasa÷./ RvKh_5,6.6b: ta.imam.yaj¤am.Ãgaman.devÃso.devyÃ.dhiyÃ./ RvKh_5,6.6c: ju«ÃïÃ.adhvare.sado.ye.yaj¤asya.tanÆk­ta÷./ viÓva.Ã.soma.pÅtaye./ RvKh_5,6.7a: vÃcÃ.mahÅm.devÅm.vÃcam.asmin.yaj¤e.supeÓasam./ RvKh_5,6.7b: sarasvatÅm.havÃmahe.//18(p.141) (Prai«a.adhyÃya) RvKh_5,7.1a: hotÃ.yak«ad.agnim.samidhÃ.su«amidhÃ.samiddham.nÃbhÃ.p­thivyÃs.saægathe.vÃmasya./ var«mam.diva.i¬as.pade.vetv.Ãjyasya.hotar.yaja./ RvKh_5,7.1b: hotÃ.yak«at.tanÆnapÃtam.aditer.garbham.bhuvanasya.gopÃm./ RvKh_5,7.1a: madhvÃ.adya.devo.devebhyo.deva.yÃnÃn.patho.anaktu.vetv.Ãjyasya.hotar.yaja./ RvKh_5,7.1c: hotÃ.yak«an.narÃÓaæsam.n­Óastam.nÌm÷.praïetram./ gobhir.vapÃvÃn.syÃd.vÅraiÓ.ÓaktÅvÃn.rathai÷.prathamayÃvÃ.hiraïyaiÓ.candrÅ.vetv.Ãjyasya.hotar.yaja./ RvKh_5,7.1d: hotÃ.yak«ad.agnim.i¬a.Ŭito.devo.devam.Ãvak«ad.dÆto.havyavì.amÆra÷./ upa.imam.yaj¤am.upa.imÃm.devo.deva.hÆtim.avatu.vetv.Ãjyasya.hotar.yaja./ RvKh_5,7.1e: hotÃ.yakad.barhis.su«ÂarÅma.Ærïa.æradÃ.asmin.yaj¤e.vi.ca.pra.ca.prathÃm.svÃsastham.devebhya÷./ Ã.Åm.enad.adya.vasavo.rudrÃ.ÃdityÃs.sadantu.priyam.indrasya.astu.vetv.Ãjyasya.hotar.yaja./ RvKh_5,7.1f: hotÃ.yak«ad.dura.­«vÃ÷.kava«yo.ko«a.dhÃvanÅr.ud.ÃtÃbhir.jihatÃm.viprak«obhiÓ.ÓrayantÃm./ suprÃyaïÃ.asmin.yaj¤e.viÓrayantÃm.­tÃ.v­dho.vyantv.Ãjyasya.hotar.yaja./19 RvKh_5,7.1g: hotÃ.yak«ad.u«ÃsÃ.naktÃ.b­hatÅ.spueÓasÃ.nÌm÷.patibhyo.yonim.k­ïvÃne./ saæsmayamÃne.indreïa.devair.Ã.idam.barhis.sÅdatÃm.vÅtÃm.Ãjyasya.hotar.yaja./ RvKh_5,7.1h: hotÃ.yak«ad.daivyÃ.hotÃrÃ.mandrÃ.potÃrÃ.kavÅ.pracetasÃ./ svi«Âam.adya.anyÃ÷.karad.i«Ã.svabhigÆrtam.anya.ÆrjÃ.svatavasÃ.imam.yaj¤am.divi.deve«u.dhattÃm.vÅtÃm.Ãjyasya.hotar.yaja./ RvKh_5,7.1i: hotÃ.yak«at.tisro.devÅr.apasÃm.apastamÃ.achidram.adya.idam.apas.tanvatÃm./ RvKh_5,7.1k: hotÃ.yak«at.tva«ÂÃram.aci«Âam.apÃkam.retodhÃm.viÓva.vasam.yaÓodhÃm./ puru.rÆpam.akÃma.karÓanam.supo«a÷.po«ais.syÃt.suvÅro.vÅrair.vetv.Ãjyasya.hotar.yaja./(p.142) RvKh_5,7.1l: hotÃ.yak«ad.vanaspatim.upa.avasrak«ad.dhiyo.jo«ÂÃram.ÓaÓaman.nara÷./ svadÃt.svadhitir.­tuthÃ.adya.devo.devebhyo.havyÃvì.vetv.Ãjyasya.hotar.yaja./ RvKh_5,7.1m: hotÃ.yak«ad.agnim.svÃjÃ.Ãjyasya.svÃhÃ.medasas.svÃhÃ.stokÃnÃm.svÃhÃ.svÃhÃ.k­tÅnÃm.svÃhÃ.havya.sÆktÅnÃm./ svÃhÃ.devÃ.ÃjyapÃ.ju«ÃïÃ.agna.Ãjyasya.vyantu.hotar.yaja.//20 RvKh_5,7.2a: ajaid.agnir.asanad.vÃjan.ni.devo.devebhyo.havyavÃÂ./ präjobhir.hinvÃno.dhenÃbhi÷.kalpamÃno.yaj¤asya.Ãyu÷./ pratirann.upapre«a.hotar.havyÃ.devebhya÷./ RvKh_5,7.2b: hotÃ.yak«ad.agnim.Ãjyasya.ju«atÃm.havir.hotar.yaja./ RvKh_5,7.2c: hotÃ.yak«at.somam.Ãjyasya.ju«atÃm.havir.hotar.yaja./ RvKh_5,7.2d: hotÃ.yak«ad.agnÅ.«omau.chÃgasya.vapÃyÃ.medaso.ju«etÃm.havir.hotar.yaja./ RvKh_5,7.2e: hotÃ.yak«ad.agnÅ.«omau.puro¬ÃÓasya.ju«etÃm.havir.hotar.yaja./ RvKh_5,7.2f: hotÃ.yak«ad.agnÅ.«omau.chÃgasya.havi«a.ÃttÃm.adya.madhyato.meda.udbh­tam.purÃ.deve«obhya÷.purÃ.pauru«eyyÃ.g­bho.ghastÃm.nÆnam.ghÃe.ajrÃïÃm.yavasa.prathamÃnÃm.sumatk«arÃïÃm.Óata.rudriyÃnÃm.agni«vÃttÃnÃm.pÅva.upavasanÃnÃm.pÃrÓvataÓ.ÓroïitaÓ.ÓitÃmata.utsÃdato.aÇgÃd.aÇgÃd.avattÃnÃm.karata.eva.agnÅ.«omau.ju«etÃm.ahvir.hotar.yaja.//21 RvKh_5,7.2g: devebhyo.vanapate.havÅæ«i.hiraïya.parïa.pradivas.te.artham./ pradak«iïid.raÓanayÃ.niyÆya.­tasya.vak«i.pathibhÅ.raji«Âhai÷./ RvKh_5,7.2h: hotÃ.yak«ad.vanaspatim.abhi.hi.pi«ÂatamayÃ.rabhi«ÂayÃ.raÓanayÃ.adhita./ yatra.agner.Ãjyasya.havi«a÷.priyÃ.dhÃmÃni.yatra.somasya.Ãjyasya.havi«a÷.priyÃ.dhÃmÃni.yatra.agnÅ«.omayoÓ.chÃgasya.havi«a÷.priyÃ.dhÃmÃni.yatrÃ.vanaspate÷.priyÃ.pÃthÃæsi.yatra.devÃnÃm.ÃjyapÃnÃm.priyÃ.dhÃmÃni.yatra.agner.hotu÷.priyÃ.dhÃmÃni.tatra.etam.prastuty.eva.upastuty.eva.upÃvasrak«ad.rabhÅyÃm.sam.iva.k­tvÅ.karad.evam.devo.vanaspatir.ju«atÃm.havir.hotar.yaja./(p.143) RvKh_5,7.2i: vanaspate.raÓanayÃ.niyÆya.pi«ÂatamayÃ.vayunÃni.vidvÃn./ vahÃ.devatrÃ.dadhi«o.havÅæ«i.pra.ca.dÃtÃram.am­te«u.voca÷./ RvKh_5,7.2k: hotÃ.yak«ad.agnim.svi«Âak­tam.ayÃd.agnir.agner.Ãjyasya.havi«a÷.priyÃ.dhÃmÃny.ayÃÂ.somasya.Ãjyasya.havi«a÷.priyÃ.dhÃmÃny.ayì.agnÅ.«omayoÓ.chÃgasya.havi«a÷.priyÃ.dhÃmÃny.ayì.vanaspate÷.priyÃ.pÃthÃæsy.ayì.devÃnÃm.ÃjyapÃnÃm.priyÃ.dhÃmÃni.yak«ad.agner.hotu÷.priyÃ.dhÃmÃni.yak«at.svam.mahimÃnam.ÃyajatÃm.ejyÃ.i«a÷.k­ïotu.so.adhvarÃ.jÃtavedÃ.ju«atÃm.havir.hotar.yaja./ RvKh_5,7.2l: agnim.adya.hotÃram.av­ïÅtÃyam.yajamÃna÷.pacan.paktÅ÷.pacan.puro¬ÃÓam.g­hïann.agnaya.Ãjyam.g­hïan.somÃyÃjyam.badhnann.agnÅ.«omÃbhyÃm.chÃgam.sÆpasthÃdya.devo.nanaspatir.abhavad.agnaya.Ãjyena.somÃyÃjyena.agnÅ.«omÃbhyÃm.chÃgena.ÃghattÃm.tam.medasta÷.prati.pacata.agrabhÅ«ÂÃm.avÅv­dhetÃm.puro¬ÃÓena.tvÃm.adya.­«a.Ãr«eya.­«ÅïÃm.napÃd.av­ïÅtÃyÃm.yajamÃno.bahubhya.Ã.saægatebhya÷./ e«a.me.deve«u.vasu.vÃry.Ãyak«yata.iti.tÃ.yÃ.devÃ.deva.dÃnÃny.adus.tÃny.asmÃ.Ã.ca.ÓÃssvÃ.ca.gurasva.i«itaÓ.ca.hotar.asi.bhadra.vÃcyÃya.pre«ito.mÃnu«as.sÆkta.vÃkÃya.sÆktÃ.brÆhi.//22 RvKh_5,7.3a: devam.barhis.sudevam.devais.syÃt.suvÅram.vÅrair.vastor.v­jyeta.akto÷.prabhriyeta.aty.anyÃn.rÃyÃ.barhi«mato.madema.vasuvane.vasudheyasya.vetu.yaja./ RvKh_5,7.3b: devÅr.dvÃras.saæghÃte.vŬvÅr.yÃman.ÓithirÃ.dhruvÃ.deva.hÆtau.vatsa.Åm.enÃs.taruïÃ.ÃmimÅyÃt.kumÃro.vÃ.nava.jÃto.mÃ.enÃ.arvÃ.reïuka.kÃÂa÷.praïag.vasuvane.vasudheyasya.vyantu.yaja./ RvKh_5,7.3c: devÅ.u«ÃsÃ.naktÃ.vy.asmin.yaj¤e.prayaty.ahvetÃm.api.nÆnam.daivÅr.viÓa÷.prÃyÃsi«ÂhÃm.suprÅte.sudhite.vasuvane.vasudheyasya.vÅtÃm.yaja./ RvKh_5,7.3d: devÅ.jo«ÂrÅ.vasudhitÅ.yayor.anya.aghÃ.dve«Ãæsi.yÆyavad.ÃnyÃvak«ad.vasu.vÃryÃïi.yajamÃnÃya.vasuvane.vasudheyasya.vÅtÃm.yaja./ RvKh_5,7.3e: devÅ.Ærja.ÃhutÅ.i«am.Ærjam.anyÃvak«at.sagdhim.sapÅtim.anyÃ.mavena.pÆrvam.dayamÃnÃ.syÃma.purÃïena.navam.tÃm.Ærjam.Ærja.ÃhutÅ.ÆrjayamÃne.adhÃtÃm.vasuvane.vasudheyasya.vÅtÃm.yaja.//23(p.144) RvKh_5,7.3f: devÃ.daivyÃ.hotÃrÃ.potÃrÃ.ne«ÂÃrÃ.hata.agha.ÓaæsÃv.Ãbharad.vasÆ.vasuvane.vasudheyasya.vÅtÃm.yaja./ RvKh_5,7.3g: devÅs.tisras.tisro.devÅr.i¬Ã.sarasvatÅ.bhÃratÅ.dyÃm.bhÃraty.Ãdityair.asp­k«at.sarasvatÅ.imam.rudrair.yaj¤am.ÃvÅd.iha.eva.i¬ayÃ.vasumatyÃ.sadhamÃdam.madema.vasuvane.vasudheyasya.vyantu.yaja./ RvKh_5,7.3h: devo.narÃÓaæsas.triÓÅr«Ã.«a¬ak«aÓ.Óatam.id.enam.Óiti.p­«ÂhÃ.Ãdadhati.sahasram.Åm.pravahanti.mitrÃ.varuïa.id.asya.hotram.arhato.b­haspati.stotram.aÓvinÃ.Ãdhvaryavam.vasuvane.vasudheyasya.vetu.yaja./ RvKh_5,7.3i: devo.vanaspatir.var«a.prÃvÃ.gh­ta.nirïig.dyÃm.agreïa.asp­k«ad.Ãntarik«am.madhyena.aprÃ÷.p­thivÅm.upareïa.ad­æhÅd.vasuvane.vasudheyasya.vetu.yaja./ RvKh_5,7.3k: devam.barhir.vÃritÅnÃm.nidhedhÃsi.pracyutÅnÃm.apracyutam.nikÃma.dharaïam.puru.spÃrham.yaÓasvad.enÃ.barhi«ÃïyÃ.barhÅæ«y.abhi«yÃma.vasuvane.vasudheyasya.vetu.yaja./ RvKh_5,7.3l: devo.agnis.svi«Âak­t.sudraviïÃ.mandra÷.kavis.satya.manma.ÃyÃjÅ.hotÃ.hotur.hotur.ÃyajÅvÃn.agne.yÃn.devÃn.ayì.yÃm.apiprer.ye.te.hotre.amatsata./ tÃm.sasanu«Åm.hotrÃn.devaægamÃm.divi.deve«u.yaj¤am.eraya.imam.svi«Âak­c.ca.agne.hotÃ.abhÆr.vasuvane.vasudheyasya.namovÃke.vÅhi.yaja.// RvKh_5,7.4a: hotÃ.yak«ad.indram.harivÃm.indro.dhÃnÃ.attu.pÆ«aïvÃn.karambham.sarasvatÅvÃn.bhÃratÅvÃn.parivÃpa.indrasya.apÆpo.mitrÃ.varuïayo÷.payasyÃ.prÃtas.sÃvasya.puro¬ÃÓÃm.indra÷.prasthitÃm.ju«Ãïo.vetu.hotar.yaja.//24 RvKh_5,7.4b: hotÃ.yak«ad.indram.harivÃn.indro.dhÃnÃ.attu.pÆ«aïvÃn.karambham.sarasvatÅvÃn.bhÃratÅvÃn.parivÃpa.indrasya.apÆpo.mÃdhyaædinasya.savanasya.puro¬ÃÓÃm.indra÷.prasthitÃm.ju«Ãïo.vetu.hotar.yaja./ RvKh_5,7.4c: hotÃ.yak«ad.indram.harivÃn.indro.dhÃnÃ.attu.pÆ«aïvÃn.karambham.sarasvatÅvÃn.bhÃratÅvÃn.parivÃpa.indrasya.apÆpas.t­tÅyasya.savanasya.puro¬ÃÓÃm.indra÷.prasthitam.ju«Ãïo.vetu.hotar.yaja./ RvKh_5,7.4d: hotÃ.yak«ad.agni÷.puro¬ÃÓÃnÃm.ju«atÃm.havir.hotar.yaja./(p.145) RvKh_5,7.4e: hotÃ.yak«ad.vÃyum.agregÃm.agreyÃvÃnam.agre.somasya.pÃtÃram.karad.evam.vÃyur.ÃvasÃ.gamaj.ju«atÃm.vetu.pibatu.somam.hotar.yaja.//25 RvKh_5,7.4f: hotÃ.yak«ad.indra.vÃyÆ.arhantÃ.rihÃïÃ.gavyÃbhir.gomantÃ.bhriyantÃm.vÅrasyÃ.ÓukrayÃ.enayor.niyuto.go.agrayÃïÃm.vÅrau.kaÓÃ.aÓva.purastÃt.tÃsÃm.iha.prayÃïam.Ãstika.vimocanam.karata.eva.indra.vÃyÆ.ju«etÃm.vÅtÃm.pibatÃm.somam.hotar.yaja./ RvKh_5,7.4g: hotÃ.yak«an.mitrÃ.varuïÃ.suk«attrÃ.riÓÃdasÃ.ni.cin.mi«antÃ.nicirÃ.nicayyÃæsÃk«ïaÓ.cid.gÃtu.vittara.anulbaïena.cak«asÃ.­tam.­tam.iti.dÅdhyÃnÃ.karata.evam.mitrÃ.varuïÃ.ju«etÃm.vÅtÃm.pibetÃm.somam.hotar.yaja./ RvKh_5,7.4h: hotÃ.yak«ad.aÓvinÃ.nÃsatyÃ.dÅdyagnÅ.rudra.vartanÅ.ny.antareïa.cakreïa.ca.vÃmÅr.i«a.Ærja.Ãvahatam.suvÅrÃs.sanutareïa.anaru«o.bÃdhetÃm.madhukaÓayÃ.imam.yaj¤am.yuvÃnÃ.mimik«atÃm.karata.eva.aÓvinÃ.ju«etÃm.vÅtÃm.pibetÃm.soma.hotar.yaja./ RvKh_5,7.4i: hotÃ.yak«ad.indram.prÃta÷.prÃtas.sÃvasy.arvÃvato.gamad.Ã.parÃvata.Ã.uror.antarik«Ãd.Ã.svÃt.sadhasthÃd.ime.asmai.ÓukrÃ.madhu.Ócuta÷.prashitÃ.indrÃya.somÃs.tÃm.ju«atÃm.vetu.pibatu.somam.hotar.yaja. RvKh_5,7.4k: hotÃ.yak«ad.indram.mÃdhyaædinasya.savanasya.ni«kevalyasya.bhÃgasya.attÃram.pÃtÃram.ÓrotÃram.havam.ÃgantÃram.asyÃ.dhiyo.vitÃram.sunvato.yajamÃnasya.v­dham.obhÃ.kuk«i.p­ïatÃm.vÃrtraghnam.ca.mÃhgonam.ca.ime.asmai.ÓukrÃ.manthina÷.prasthitÃ.indrÃya.somÃs.tÃm.ju«aÂÃm.vetu.pibatu.somam.hotar.yaja.//26 RvKh_5,7.4l: hotÃ.yak«ad.indram.t­tÅyasya.savanasya.­bhumato.vibhumato.vÃjavato.b­haspativato.viÓvadevyÃvatas.sam.asya.madÃ÷.prÃtastanÃgmata.sam.mÃdhyaædinÃs.samidÃtanÃs.te«Ãm.samuk«itÃnÃm.gaura.iva.pragÃhyÃ.v­«ÃyasvÃyÆyÃ.bÃhubhyÃm.upayÃhi.haribhyÃm.prapruthyÃ.Óipre.ni«p­thya.­jÅ«inn.ime.asmai.tÅvrÃ.ÃÓÅrvanta÷.prasthitÃ.indrÃya.somÃs.tÃm.ju«atÃm.vetu.pibatu.somam.hotar.yaja./ RvKh_5,7.4m: hotÃ.yak«ad.indram.marutvantam.indro.marutvÃn.ju«atÃm.vetu.pibatu.somam.hotar.yaja./ RvKh_5,7.4n: hotÃ.yak«ad.ÃdityÃn.priyÃn.priya.dhÃmna÷.priya.vratÃn.mahas.svasarasya.patÅn.uror.antarik«asya.adhyak«Ãn.svÃdityam.(p.146)|.avocat.tad.asmai.sunvate.yajamÃnÃya.karann.evam.ÃdityÃ.ju«antÃm.mandantÃm.vyantu.pibantu.mandantu.somam.hotar.yaja./ RvKh_5,7.4o: hotÃ.yak«ad.devam.savitÃram.parÃmÅvÃn.sÃvi«at.parÃgha.Óaæsam.susÃvitram.asÃvi«at.tad.asmai.sunvate.yajamÃnÃya.karad.evam.devas.savitÃ.ju«atÃm.mandatÃm.vetu.pibatu.somam.hotar.yaja./ RvKh_5,7.4p: agnim.adya.hotÃram.av­ïÅtÃyam.sunvan.yajamÃna÷.pacan.paktÅ÷.pacan.puro¬ÃÓÃn.g­hïann.agnaya.Ãjyam.g­hïan.somÃ.yÃjyam.badhnann.aÇgaye.chÃgam.sunvann.indrÃya.soma.bh­jja.haribhyÃm.dhÃnÃs.sÆpasthÃ.adya.devo.vanaspatir.abhavad.agnaye.Ãjyena.somÃyÃjyena.agnaye.chÃgena.indrÃya.somena.haribhyÃm.dhÃnÃbhir.aghattam./ medasta÷.prati.pacata.agrabhÅd.avÅv­dhata.puro¬ÃÓair.apÃd.indras.somam.gavÃÓiram.yavÃÓiram.tÅvra.antam.bahula.madhyam.upa.utthÃ.madÃ.vyaÓrod.vimadÃm.Ãna¬.avÅv­dhata.aÇgÆ«ais.tvÃm.adya.­«a.Ãr«eya.­«ÅïÃm.napÃd.av­ïÅta.Ãyan.sunvan.yajamÃno.bahubhya.Ãsaægatebhya÷./ e«a.me.deve«u.vasu.vÃry.Ãyak«yata.iti.tÃ.yÃ.devÃ.deva.dÃnÃny.adus.tÃny.asmÃ.Ã.ca.ÓÃssvÃ.ca.gurasva.i«itaÓ.ca.hotar.asi.bhadra.vÃcyÃya.pre«ito.mÃnu«as.sÆkta.vÃkÃya.sÆktÃ.brÆhi.//27 RvKh_5,7.4q: dhÃnÃ.somÃnÃm.indrÃdd.hi.ca.piba.ca.babdhÃn.te.harÅ.dhÃnÃ.upa.­jÅ«am.jighratÃm.Ã.ratha.car«aïe.si¤casva.yat.tvÃ.p­cchÃd.vi«am.patnÅ÷.kva.amÅmadathÃ.ity.asmin.sunvati.yajamÃne.tasmai.kim.arÃsthÃ÷./ su«Âhu.suvÅryam.yaj¤asya.agura.ud­cam.yad.yad.acÅkamata.ut.tat.tathÃ.abhÆdd.hotar.yaja./ RvKh_5,7.4r: iha.mada.eva.maghavann.indra.te.Óvo.vasumato.rudravato.Ãdityavata.­bhumato.vibhumato.vÃjavato.b­haspativato.viÓvadevyÃvataÓ.ÓvassutyÃm.agnim.indrÃya.indra.agnibhyÃm.prabrÆhi./ mitra.varuïÃbhyÃm.vasubhyo.rudrebhyo.Ãdityebhyo.viÓvebhyo.devebhyo.brahmaïebhyas.somyebhyas.somapebhyo.brahman.vÃcam.yaccha./ RvKh_5,7.4s: hotÃ.yak«ad.aÓvinÃ.somÃnÃm.tiro.ahnyÃnÃm.trir.Ã.vartir.yÃtÃm.trir.aha.mÃnayethÃm.uto.turÅyam.nÃsatyÃ.vÃjinÃya.devÃ÷./ sajÆr.agni.rohid.aÓvo.gh­tasnu÷./ sajÆr.u«Ã.arÆ«ebhi÷./sajÆs.sÆrya.etaÓebhi÷./sajo«asÃv.aÓvinÃ.daæsobhi÷.karata.eva.aÓvinÃ.ju«etÃm.mandetÃm.vÅtÃm.pibetÃm.somam.hotar.yaja.//28(p.147) RvKh_5,7.5a: hotÃ.yak«ad.indram.hotrÃt.sajÆr.divÃ.p­thivyÃ.­tunÃ.somam.pibatu.hotar.yaja./ RvKh_5,7.5b: hotÃ.yak«an.maruta÷.potrÃt.su«Âubhas.svarkÃ.­tunÃ.somam.pibantu.potar.yaja./ RvKh_5,7.5c: hotÃ.yak«ad.grÃvo.ne«ÂrÃt.tva«ÂÃ.sujanimÃ.sajÆr.devÃnÃm.patnÅbhir.­tunÃ.somam.pibatu.ne«Âar.yaja./ RvKh_5,7.5d: hotÃ.yak«ad.agnim.ÃgnÅdhrÃd.­tunÃ.somam.pibatv.agnÅd.yaja./ RvKh_5,7.5e: hotÃ.yak«ad.indram.brahmÃïam.brahmaïÃd.­tunÃ.somam.pibatu.brahman.yaja./ RvKh_5,7.5f: hotÃ.yak«an.mitrÃ.varuïÃ.praÓÃstÃrau.praÓÃstrÃd.­tunÃ.somam.pibatÃm.praÓÃstar.yaja./29 RvKh_5,7.5g: hotÃ.yak«ad.devam.draviïodÃm.hotrÃd.­tubhis.somam.pibatu.hotar.yaja./ RvKh_5,7.5h: hotÃ.yak«ad.devam.draviïodÃm.potrÃd.­tubhis.somam.pibatu.potar.yaja./ RvKh_5,7.5i: hotÃ.yak«ad.devam.draviïodÃm.ne«ÂrÃd.­tubhis.somam.pibatu.ne«Âar.yaja./ RvKh_5,7.5k: hotÃ.yak«ad.devam.draviïodÃm.apÃd.hotrÃd.apÃt.potrÃd.apÃn.ne«ÂrÃt.turÅyam.pÃtram.am­ktam.amartyam.indra.pÃnam.devo.draviïodÃ÷.pibatu.drÃviïodasa÷./ svayam.ÃyÆyÃs.svayam.abhigÆryÃ÷./ svayam.abhigÆrtayÃ.hotrÃya.­tubhis.somasya.pibatv.acchÃvÃka.yaja./ RvKh_5,7.5l: hotÃ.yak«ad.aÓvinÃ.adhvaryÆ.ÃdhvaryavÃd.­tunÃ.somam.pibetÃm.adhvaryÆ.yajatÃm./ RvKh_5,7.5m: hotÃ.yak«ad.agnim.g­hapatim.gÃrhapatyÃt.sug­hapatis.tv.adha.agne.yÃm.sunvan.yajamÃnas.syÃt.sug­hapatis.tvam.anena.sunvatÃ.yajamÃnas.syÃs.sug­hapatis.tvam.anena.sunvatÃ.yajamÃnena.agnir.g­hapatir.gÃrhapatyÃd.­tunÃ.somam.pibatu.g­hapate.yaja.//30//(p.148)RvKh_(KuntÃpa.adhyÃya)VIII-XXII : RvKh_5,8.1a: idam.janÃ.upaÓrutam.narÃÓaæsa.stavi«yate./ RvKh_5,8.1b: «a«Âim.sahasrÃ.navatim.ca.kaurava.Ã.ruÓame«u.dadmahe./ RvKh_5,8.2a: u«ÂrÃ.yasya.pravÃhiïo.vadhÆmanto.dvir.daÓa./ RvKh_5,8.2b: var«mÃ.rathasya.nijihŬate.diva.Å«amÃïÃ.upasp­Óa÷./ RvKh_5,8.3a: e«a.i«Ãya.mÃmahe.Óatam.ni«kÃn.daÓa.sraja÷./ RvKh_5,8.3b: trÅïi.ÓatÃny.arvatÃm.sahasrÃ.daÓa.gonÃm.//31 RvKh_5,9.1a: vacyasva.rebha.vacyasva.v­k«e.na.pakve.Óakuna÷./ RvKh_5,9.1b: ni«.Âe.jihvÃ.carcarÅti.k«uro.na.bhurijor.iva./(p.155) RvKh_5,9.2a: pra.rebhÃso.mÃnÅ«ayÃ.v­thÃ.gÃva.iva.Årate./ RvKh_5,9.2b: amota.putrakÃ.e«Ãm.u.modakÃ.upÃsate./ RvKh_5,9.3a: pra.rebha.dhiyam.bharasva.govidam.vasuvidam./ RvKh_5,9.3b: devatra.imÃm.vÃcam.Ó­ïÅhi.i«ur.nÃ.vÅra.ÃstÃram.//32 RvKh_5,10.1a: rÃj¤o.viÓva.janÅnasya.yo.devo.matyÃn.ati./ RvKh_5,10.1b: vaiÓvÃnarasya.su«Âutim.ÃsunotÃ.parik«ita÷./ RvKh_5,10.2a: parik«in.na÷.k«emam.akarat.tama.Ãsanam.Ã.saram./ RvKh_5,10.2b: arÃyyan.kurvan.kauravya÷.patir.vadati.jÃyayÃ./ RvKh_5,10.3a: katarat.ta.ÃharÃïi.dadhi.manthÃm.parisrutam./ RvKh_5,10.3b: jÃyÃ.patim.vip­cchati.rëÂtre.rÃj¤a÷.parik«ita÷./ RvKh_5,10.4a: (.abhÅva.sva÷.prajihÅte.yava÷.pakva÷.patho.bilam./ RvKh_5,10.4b: janas.sa.bhadram.edhate.rëÂre.rÃj¤a÷.parik«ita÷.).//33(p.156) RvKh_5,11.1a: indra÷.kÃrum.abÆbudhad.utti«Âha.vi.carÃ.caran./ RvKh_5,11.1b: mama.id.ugrasya.cark­tis.sarva.it.te.p­ïÃd.ari÷./ RvKh_5,11.2a: iha.gÃva÷.prajÃyadhvam.iha.aÓvÃ.iha.pÆr«Ã÷./ RvKh_5,11.2b: iho.sahasra.dak«iïo.vÅras.trÃtÃ.ni«Ådatu./ RvKh_5,11.3a: na.imÃ.indra.gÃvo.ri«an.mo.asÃn.gopatÅ.ri«at./ RvKh_5,11.3b: mÃsÃm.amitrayur.jana.indra.mÃ.stena.ÅÓata./ RvKh_5,11.4a: upa.vo.nara.emasi.sÆktena.vacasÃ.vayam.bhadreïa.vacasÃ.vayam./ RvKh_5,11.4b: cano.dadhi«va.no.gira.na.ri«yema.kadÃcana.//34 RvKh_5,12.1a: yas.sabheyo.vidathyas.sutvÃ.yajvÃ.ca.pÆru«a÷./ RvKh_5,12.1b: sÆryam.camÆ.riÓÃdasam.tad.devÃ÷.prÃg.akalpayan./ RvKh_5,12.2a: yo.jÃmyÃ÷.praty.amadad.yas.sakhÃyan.ninitsati./ RvKh_5,12.2b: jye«Âho.yad.apracetÃs.tad.Ãhur.adharÃg.iti./ RvKh_5,12.3a: yad.bhadrasya.puru«asya.putro.bhavati.dÃdh­«i÷./ RvKh_5,12.3b: tad.vipro.abravÅd.udag.gandharva÷.kÃmyam.vaca÷./ RvKh_5,12.4a: yaÓ.ca.païis.abhuji«yo.yaÓ.ca.revÃn.adÃÓuri÷./ RvKh_5,12.4b: dhÅrÃïÃm.ÓaÓvatÃm.aham.tad.apÃg.iti.ÓuÓrava./ RvKh_5,12.5a: ye.ca.deva.ayajanta.atho.ye.ca.parÃdadu÷./ RvKh_5,12.5b: sÆryo.divam.iva.gatvÃya.maghÃvÃno.virapsate.//35(p.157) RvKh_5,13.1a: yo.anÃkta.ak«yo.anabhyakto.maïivo.ahiraïyavata÷./ RvKh_5,13.1b: abrahma.abrahmaïas.putras.to.ta.kalpe«u.sammitÃ./ RvKh_5,13.2a: ya.Ãkta.ak«yas.svabhyaktas.sumaïis.suhiraïyavata÷./ RvKh_5,13.2b: subrahmÃ.brahmaïas.putras.to.tÃ.kalpe«u.sammitÃ./ RvKh_5,13.3a: aprapÃïÃ.ca.veÓantÃ.revÃm.apracatiÓ.caya÷./ RvKh_5,13.3b: ayabhyÃ.kanyÃ.kalyÃïi.tvo.tÃ.kalpe«u.sammitÃ./ RvKh_5,13.4a: suprapÃïa.ca.veÓantÃ.revÃm.supracatiÓ.caya÷./ RvKh_5,13.4b: suyabhyÃ.kanyÃ.kalyÃïi.tvo.tÃ.kalpe«u.sammitÃ./ RvKh_5,13.5a: pariv­ktÃ.ca.mahi«Å.svastyÃ.ca.yudhim.gama÷./ RvKh_5,13.5b: ÓvÃÓur.aÓva.ÃyÃmÅ.tvo.tÃ.kalpe«u.sammitÃ./ RvKh_5,13.6a: vÃvÃtÃ.ca.mahi«vaïisthÃ.ca.yudhim.gama÷./ RvKh_5,13.6b: anÃÓur.aÓva.ÃyÃmÅ.tvo.tÃ.kalpe«u.sammitÃ.//36(p.158) RvKh_5,14.1a: yad.indrÃdo.daÓa.rÃj¤e.mÃnu«am.vigÃhathÃ÷./ RvKh_5,14.1b: virÆpas.sarvasmÃ.ÃsÅt.sad­g.ak«Ãya.va¤cate./ RvKh_5,14.2a: tvam.vi«a.ak«am.maghavan.naæram.paryÃkaror.abhi./ RvKh_5,14.2b: tvam.rauhiïam.vyÃsyam.tvam.v­trasya.abhinat.Óira÷./ RvKh_5,14.3a: ya÷.parvatÃn.vyadadhÃd.yo.apo.vyagÃhathÃ÷./ RvKh_5,14.3b: yo.v­tram.v­trahann.ahan.tasmÃ.indra.namo.astu.te./ RvKh_5,14.4a: pra«Âim.dhÃvantam.haryor.auccaiÓÓravasam.abravam./ RvKh_5,14.4b: svasty.aÓva.jaitrÃya.indram.Ãvahato.ratham./ RvKh_5,14.5a: yatvÃ.ÓvetÃ.uccaiÓÓravasam.haryor.yu¤janti.dak«iïam./ RvKh_5,14.5b: mÆrdhÃnam.aÓvam.devÃnÃm.bibhrad.indram.mahÅyate.//37 RvKh_5,15.1a: etÃ.aÓvÃ.Ãplavante./ pratÅpam.prÃtisatvanam./ RvKh_5,15.1b: tÃsÃm.ekÃ.hariklikÃ./ hariklike.kim.icchasi./(p.159) RvKh_5,15.2a: sÃdhum.putram.hiraïyayam./ kva.aha.tam.parÃsya÷./ RvKh_5,15.2b: yatra.amÆs.tisraÓ.ÓiæÓapÃ÷./ pari.traya÷.p­dÃkava÷./ RvKh_5,15.3a: Ó­Çgam.dhamanta.Ãsate./ ayam.vahÃte.avahi./ RvKh_5,15.3b: sa.ittha.kam.sa.eva.kam./ saghÃ.gha.te.saghÃ.gha.me./ RvKh_5,15.4a: gomÅ.gha.giminÅr.abhi./ pumÃn.bhÆmne.ninitsasi./ RvKh_5,15.4b: balbab.atho.iti./ balbabo.atho.iti./ RvKh_5,15.5a: ajakorakovikÃ./ aÓvasya.vÃro.goÓ.Óapha÷./ RvKh_5,15.5b: keÓinÅ.ÓyenÅ.enÅva./ anÃmayÃ.upajihvikÃ.//38 RvKh_5,15.6a: ko.amba.hulam.ayuni./ ko.arjunyÃ÷.paya÷./ RvKh_5,15.6b: ko.asiknyÃ÷.paya÷./ etam.p­ccha.kuham.p­ccha./ RvKh_5,15.7a: kuhÃ.kam.pakvakam.p­ccha./ ya.Ãyanti.Óvabhi«.kubhi÷./ RvKh_5,15.7b: abjanta÷.kubhÃyava÷./ Ãmanako.manasthaka÷./ RvKh_5,15.8a: devatta÷.prati.jÆrya÷./ pina«Âi.partikÃ.havi÷./ RvKh_5,15.8b: pra.budbudo.mathÃyati./ ÓuÇga.utpata./ RvKh_5,15.9a: irÃ.ca.indram.amandata./ iyann.iyann.iti./ RvKh_5,15.10a: atho.iyann.iti./ atho.jyÃyastaro.bhuvat./ RvKh_5,15.10b: iyam.yakÃ.salÃkakÃ./ Ãminoti.nibhajyate.//39 RvKh_5,15.11a: tasyÃ.anunibha¤janam./ varuïo.yÃti.babhrubhi÷./ RvKh_5,15.11b: Óatam.babhror.abhÅÓubhi÷./ Óatam.kaÓÃ.hiraïyayÅ÷./ RvKh_5,15.12a: Óatam.rathÃ.hiraïyayÃ÷./ ÃhakaluÓ.Óavartaka÷./ RvKh_5,15.12b: Ãyavanena.tejanÅ./ Óaphena.pÅva.ohate./ RvKh_5,15.13a: vani«ÂhunÃ.upan­tyati./ imam.mahyam.adur.iti./ RvKh_5,15.13b: te.v­«kÃs.saha.ti«Âhanti./ pÃkavaliÓ.Óakavali÷./ RvKh_5,15.14a: aÓvatta÷.khadiro.dhava÷./ aradu÷.paramaÓ.Óaye./ RvKh_5,15.14b: hata.iva.pÃpa.pÆru«a÷./ adoham.it.piyÆ«akam./ RvKh_5,15.15a: dvam.ca.hastino.d­tÅ./ adhyardham.ca.parasvata÷./ RvKh_5,15.15b: Ãd.alÃbukam.ekakam./ alÃbukam.nikhÃtakam.//40 RvKh_5,15.16a: karkariko.nikhÃtaka÷./ tad.vÃta.unmathÃyati./ RvKh_5,15.16b: kulÃyam.karavÃn.iti./ ugram.val«ad.Ãtatam./ RvKh_5,15.17a: na.val«ad.anÃtatam./ ka.e«Ãm.karkarim.likhat./ RvKh_5,15.17b: ka.e«Ãm.dundubhim.hanat./ yad.Åm.hanat.katham.hanat./ RvKh_5,15.18a: dailÅm.hanat.katham.hanat./ pary.Ãkaram.puna÷.puna÷.//41(p.160) RvKh_5,16.1a: vitatau.kiraïau.dvau.tÃv.Ãpina«Âi.pÆru«a÷./ RvKh_5,16.1b: na.vai.kumÃri.tat.tathÃ.yathÃ.kumÃri.manyase./ RvKh_5,16.2a: mÃtu«.Âe.kiraïau.dvau.nÅvÅta÷.puru«Ãd.­te./ RvKh_5,16.2b: na.vai.kumÃri.tad.tathÃ.yathÃ.kumÃri.manyase./ RvKh_5,16.3a: nig­hya.karïakau.dvau.nirÃyacchasi.madhyamam./ RvKh_5,16.3b: na.vai.kumÃri.tat.tathÃ.yathÃ.kumÃri.manyase./ RvKh_5,16.4a: uttÃnÃyai.ÓayanÃyai.ti«Âhann.eva.avagÆhasi./ RvKh_5,16.4b: na.vai.kumÃri.tat.tathÃ.yathÃ.kumÃri.manyase./ RvKh_5,16.5a: Ólak«ïÃvÃm.Ólak«ïikÃyÃm.Ólak«ïam.eva.avagÆhasi./ RvKh_5,16.5b: na.vai.kumÃri.tat.tathÃ.yathÃ.kumÃri.manyase./ RvKh_5,16.6a: ava.Ólak«ïam.avabhraÓad.antar.lomavatÅ.hrade./ RvKh_5,16.6b: na.vai.kumÃri.tat.tathÃ.yathÃ.kumÃri.manyase.//42(p.162) RvKh_5,17.1: iha.ittha.prÃg.apÃg.udag.adharÃg.arÃlÃ.udabhartsata./ RvKh_5,17.2: iha.ittha.prÃg.apÃg.udag.adharÃg.vatsÃ÷.pru«anta.Ãsate./ RvKh_5,17.3: iha.ittha.prÃg.apÃg.udag.adharÃk.sthÃlÅpÃo.vilÅyate./ RvKh_5,17.4: iha.ittha.prÃg.apÃg.udag.adharÃk.silÅ.puccho.vilÅyate.// RvKh_5,18.1a: bhug.ity.abhigata÷./ Óar.ity.abhi«Âhita÷./ RvKh_5,18.1b: phal.ity.apakrÃnta÷./ RvKh_5,19.1a: vi.ime.devÃ.akransata.adhvaryo÷.k«ipram.pracara./ RvKh_5,19.1b: suÓastir.id.gavÃm.asy.ati.prakhidaso.mahat.//43(p.163) RvKh_5,20.1a: ÃdityÃ.ha.jaritar.aÇgirobhyo.dak«iïÃm.anayan./ RvKh_5,20.1b: tÃm.ha.jaritar.na.praty.Ãyan.tÃm.u.ha.jarita÷.pratyÃyan./ RvKh_5,20.2a: tÃm.ha.jaritar.na.praty.ag­bhïan.tÃm.u.ha.jarita÷.pratyag­bhïan./ RvKh_5,20.2b: ahÃ.neta.sann.avicetanÃni.jaj¤Ã.neta.sann.apurogavÃsa÷./ RvKh_5,20.3a: uta.Óveta.ÃÓupatvÃ.uto.padyÃbhir.javi«Âha÷./ RvKh_5,20.3b: uta.Åm.ÃÓu.mÃnam.piparti./ RvKh_5,20.4a: ÃdityÃ.rudrÃ.vasavas.tv.e¬ate.idam.rÃdha÷.prati.g­bhïÅhy.aÇgira÷./ RvKh_5,20.4b: idam.rÃdho.b­hat.p­thu.devÃ.dadÃtv.Ã.varam./ RvKh_5,20.5a: tad.vo.astu.sucetanam.yu«me.astu.dive.dive./ RvKh_5,20.5b: praty.eva.g­bhÃyata.//44 RvKh_5,21.1a: tvam.indra.Óarmann.ariïÃ.havyam.parÃvatebhya÷./ RvKh_5,21.1b: viprÃya.stuvate.vasu.­jur.it.Óravase.vaha÷./ RvKh_5,21.2a: tvam.indra.kapotÃya.chinna.pak«Ãya.va¤cate./ RvKh_5,21.2b: ÓyÃmÃkam.pakvam.viruja.vÃr.asmÃ.ak­ïor.bahu./ RvKh_5,21.3a: ÃraÇgaro.vÃvadÅti.tredhÃ.baddho.varaty.ayÃ÷./ RvKh_5,21.3b: irÃm.u.ha.praÓaæsaty.anirÃm.apasedhata.//45(p.164) RvKh_5,22.1a: yad.asyÃ.aæhu.bhedyÃ÷.p­thu.sthÆram.upÃtasat./ RvKh_5,22.1b: mu«kÃ.id.asyÃ.ejato.goÓaphe.ÓakulÃv.iva./ RvKh_5,22.2a: yadÃ.sthÆreïa.pasasÃ.aïÆ.mu«kÃ.upÃvadhÅt./ RvKh_5,22.2b: vi«va¤cÃv.asya.ardatassikatÃsv.iva.gardabhau./ RvKh_5,22.3a: yad.alpikÃ.svalpikÃ.karkandhukÃ.iva.pacyate./ RvKh_5,22.3b: vÃsantikam.iva.tejanam.yabhyamÃnÃ.vinamyate./ RvKh_5,22.4a: yad.devÃso.lalÃbukam.pravi«ÂÅminam.Ãvi«u÷./ RvKh_5,22.4b: sakthnÃ.te.d­Óyate.nÃrÅ.satyasya.ak«Å.bhÃgo.yathÃ.//46 RvKh_5,22.5a: mahÃnagny.upabrÆte.ÓvasyÃ.veÓitam.pasa÷./ RvKh_5,22.5b: Åd­k.phalasya.v­k«asya.ÓÆrpam.ÓÆrpam.bhajemahi./ RvKh_5,22.6a: mahÃnagny.ad­ptam.hi.so.krandad.astam.Ãsadat./ RvKh_5,22.6b: saknu.kÃmanÃ.bhuva.maÓakam.sakthy.udyatam./ RvKh_5,22.7a: mahÃnagny.ulÆkhalam.atikrÃmanty.abravÅt./ RvKh_5,22.7b: yathÃ.eva.te.vanaspate.pighnanti.tathÃ.eva.me./ RvKh_5,22.8a: mahÃnagnÅ.k­kavÃkum.ÓamyayÃ.paridhÃvati./ RvKh_5,22.8b: idam.na.vidma.tejanam.ÓÅr«ïÃ.bhavati.dhÃnikÃ./ RvKh_5,22.9a: mahÃnagnÅ.mahÃgaÇgan.dhÃvantam.anudhÃvati./ RvKh_5,22.9b: imÃs.tad.asya.gÃ.rak«a.yabha.mÃm.addhy.odanam./ RvKh_5,22.10a: mahÃn.vai.bhadro.bilvo.mahÃn.pakva.udumbara÷./ RvKh_5,22.10b: mahÃn.abhij¤u.bÃdhate.mahatas.sÃdhu.khodanam./ RvKh_5,22.11a: kap­n.nara÷.kap­tham.uddadhÃtana.codayata.khudata.vÃja.sÃtaye./ RvKh_5,22.11b: ni«Âigrya÷.putram.ÃcyÃvaya.Ætaya.indram.sabÃdha.iha.soma.pÅtaye./ RvKh_5,22.12a: yad.dha.prÃcÅr.ajaganta.uro.maï¬Æra.dhÃïikÅ÷./ RvKh_5,22.12b: hatÃ.indrasya.Óatravas.sarve.budbudayÃÓava÷./ RvKh_5,22.13a: dadhikrÃvïo.akÃri«an.ji«ïor.aÓvasya.vÃjina÷./ RvKh_5,22.13b: surabhi.no.mukhÃ.karat.pra.ïa.ÃyÆæ«i.tÃri«at.//47(p.165) ------- («aæhitÃ.araïyam) [3.1]: uditas.Óukriyan.dadhe.tad.aham.Ãtmani.dadhe./ anu.mÃm.aitv.indriyam.mayi.ÓrÅr.mayi.yaÓa÷./ [3.2]: sarvasya.prÃïas.sabala.utti«ÂhÃmy.anu.mÃ.ÃÓÅr.utti«Âhatv.anu.mÃ.yantu.devatÃ÷./ adabdham.cak«ur.i«iram.manas.sÆryo.jyoti«Ãm.Óre«Âho.dÅk«e.mÃ.mÃ.hiæsÅ÷.. [3.3]: tac.cak«ur.deva.hitam.Óukram.uccarat./ paÓyema.Óaradas.Óatam.jÅvema.Óaradas.Óatam.// [3.4]: agne.i¬Ã.nama.i¬Ã.nama.­«ibhyo.mantrak­dbhyo.mantra.pÃtibhyo.namo.vo.asu.devebhya÷./ ÓivÃ.naÓ.ÓaætamÃ.bhava.sum­¬ÅkÃ.sarasvatÅ./ mÃ.te.vyoma.saæd­Ói./ bhadram.karïe.(p.167)bhi÷.|.­k./ Óam.na.indrÃgnÅ.­k./ stu«e.janam./ ­k.kayÃ.naÓ.citra÷./ kas.tvÃ.satyo.madÃnÃm./ abhÅ.«u.na÷./ syonÃ.p­thivÅ.bhava./ sapratha.iti.ÓÃntiÓ.ÓÃntiÓ.ÓÃnti÷.// ity.­gvede.saæhitÃ.araïye.t­tÅyo.adhyÃya÷./ iti.ÓrÅ.­gvede.ÓÃkalake.ÓÃkhÃyÃm.daÓama.maï¬ale.­gveda.khila.sahitas.saæhitÃ.araïya.sahitaÓ.ca.sampÆrïam.samÃptam./ om.namo.brahmaïe.namo.astv.agnaye.nama÷.p­thivyai.nama.o«adhÅbhya÷./ namo.vÃce.namo.vÃcaspataye.namo.vi«ïave.b­hate.k­ïomi.ity.etÃsÃm.eva.devatÃnÃm.sÃr«ÂikÃm.sÃyujyam.salokatÃm.Ãpnoti.ya.evam.vidvÃn.svÃdhyÃyam.adhÅte.// om.ananta.ÓÃkhÃ.kalpÃya.bhogya.mok«a.phalÃya.ca./ brahmaïÃ.ÃsevimÃnÃya.veda.v­k«Ãya.vai.nama÷.// sam51bhÃ.Óu.ti.13.likhitam.// bhaÂÂa.bhÅma.svÃmino.rÃmisvÃmina÷.putraÓ.ÓavalasvÃmina÷.pautras.sampÃdyatam.samÃptam./ Óubham.astu.//(p.168) ------- Khila-Khila KhKh_1.1a: sÆkta.ante.k­ïÃny.agnÃv.araïye.vÃ.udake.apivÃ./ KhKh_1.1b: yat.st­ïair.adhyayanam.tad.adhÅtam.st­ïÃni.bhava.te.bhava.// KhKh_1.2: vÃpÅ.kÆpa.ta¬ÃgÃnÃm.samudram.gaccha.svÃhÃ.agnim.gaccha.svÃhÃ.//(p.169) KhKh_2.1a: viÓva.ÅÓvara.virÆpa.ak«a.viÓva.rÆpa.sadÃÓiva./ KhKh_2.1b: Óaraïam.bhava.bhÆta.ÅÓa.karuïÃ.kara.Óaækara./ KhKh_2.2a: hara.Óambho.mahÃ.deva.viÓva.ÅÓa.amara.vallabha./ KhKh_2.2b: Óiva.Óaækara.sarva.Ãtman.nÅla.kantha.namo.astu.te./ KhKh_2.3a: m­tyum.jayÃya.rudrÃya.nÅla.kanthÃya.Óambhave./ KhKh_2.3b: am­ta.ÅÓÃya.ÓarvÃya.ÓrÅ.mahÃdevÃya.te.nama÷./ KhKh_2.4a: etÃni.Óiva.nÃmÃni.ya÷.paÂhen.niyata÷.sak­t./ KhKh_2.4b: na.asti.m­tyu.bhayam.tasya.pÃpa.roga.Ãdi.kiæcana./ KhKh_3.1a: yaj¤a.ÅÓa.acyuta.govinda.mÃdhava.ananta.keÓava./ KhKh_3.1b: k­«ïa.vi«ïo.h­«ÅkeÓa.vÃsudeva.namo.astu.te./ KhKh_3.2a: k­«ïÃya.gopinÃthÃya.cakriïe.suravairiïe./ KhKh_3.2b: am­ta.ÅÓÃya.gopÃya.govindÃya.namo.nama÷./ KhKh_3.3: etÃny.anantanÃmÃni.maï¬ala.ante.sadÃ.paÂhet./(p.170) KhKh_4.1a: yat.st­ïair.adhyayanam.tad.adhÅtam.st­ïÃni.bhava.te.bhava./ KhKh_4.1b: vÃpÅ.kÆpa.ta¬ÃgÃnÃm.samudram.gaccha.svÃhÃ./ KhKh_4.2: sÆkta.ante.t­ïÃny.agnau./ KhKh_5.1a: sita.asite.sarite.yatra.saægate.tatra.ÃplutÃso.divam.utpatanti./ KhKh_5.1b: ye.vai.tanvÃn.vis­janti.dhirÃs.te.janÃso.am­tatvam.bhajante.// KhKh_6.1a: havirhir.eke.svar.ita÷.sacante.sunvanta.eke.savane«u.somÃn./ KhKh_6.1b: ÓacÅr.madanta.uta.dak«iïÃbhir.nej.jihmÃyantyo.narakam.patÃma.// KhKh_7.1a: himasya.tvÃ.jarÃyuïÃ.ÓÃle.pari.vyayÃmasi./ KhKh_7.1b: uta.hrado.hi.no.bhuvo.agnir.dadÃtu.bhe«ajam./ KhKh_7.1c: ÓÅta.hrado.hi.no.bhuvo.agnir.dadÃtu.bhe«ajam./ KhKh_7.2a: antikÃm.agnim.ajanayad.durvÃra÷.ÓiÓur.Ãgamat./ KhKh_7.2b: ajÃta.putra.pak«ÃyÃ.h­dayam.mama.dÆyate./ KhKh_7.3a: vipulam.vanam.bahv.ÃkÃÓam.cara.jÃtaveda÷.kÃmÃya./ KhKh_7.3b: mÃm.ca.rak«a.putrÃæÓ.ca.Óaraïam.abhÆt.tava./ KhKh_7.4a: piÇga.ak«a.lohita.grÅva.k­«ïa.varïa.namo.astu.te./ KhKh_7.4b: asmÃn.nibarha.rasyonam.sÃgarasya.Ærmayo.yathÃ./ KhKh_7.5a: indra÷.k«atram.dadÃtu.varuïam.abhi«i¤catu./ KhKh_7.5b: Óatravo.nidhanam.yÃntu.jayas.tvam.brahma.tejasÃ./ KhKh_7.6a: kalpa.jaÂÅm.sarva.bhak«am.ca.agnim.pratyak«a.daivatam./ KhKh_7.6b: varuïam.ca.vaÓÃmy.agre.mama.putrÃæÓ.ca.rak«atu.mama.putrÃæÓ.ca.rak«atv.om.nama÷./ KhKh_7.7a: sÃgram.var«a.Óatam.jÅva.piba.khÃda.ca.moda.ca./ KhKh_7.7b: duhkhitÃæÓ.ca.dvijÃæÓ.caiva.prajÃm.ca.paÓu.pÃlaya./ KhKh_7.8a: yÃvad.Ãdityas.tapati.yÃvad.bhrÃjati.candramÃ÷./ KhKh_7.8b: yÃvad.vÃyu÷.plavÃyati.tÃvaj.jÅva.jayÃ.jaya./ KhKh_7.9a: yena.kena.prakÃreïa.ko.vÅnÃm.anujÅvati./ KhKh_7.9b: pare«Ãm.upakÃra.artham.yaj.jÅvati.sa.jÅvati./ KhKh_7.9c: etÃm.vaiÓvÃnarÅm.sarva.deva.namo.astu.te./ KhKh_7.10a: na.cora.bhayam.na.ca.sarpa.bhayam.na.ca.vyÃghra.bhayam.na.ca.m­tyu.bhayam./ KhKh_7.10b: yasya.apam­tyur.na.ca.m­tyu÷.sa.sarvam.labhate.sa.sarvam.jayate.//