Rgveda
Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877,
digitized by Barend A. Van Nooten and Gary B. Holland.


Revised and converted by Detlef Eichler.
(http://www.detlef108.de/Rigveda.htm)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Ṛgveda 1


RV_1,001.01a agnim īḷe purohitaṃ yajñasya devam ṛtvijam |
RV_1,001.01c hotāraṃ ratnadhātamam ||
RV_1,001.02a agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta |
RV_1,001.02c sa devāṃ eha vakṣati ||
RV_1,001.03a agninā rayim aśnavat poṣam eva dive-dive |
RV_1,001.03c yaśasaṃ vīravattamam ||
RV_1,001.04a agne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi |
RV_1,001.04c sa id deveṣu gacchati ||
RV_1,001.05a agnir hotā kavikratuḥ satyaś citraśravastamaḥ |
RV_1,001.05c devo devebhir ā gamat ||
RV_1,001.06a yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi |
RV_1,001.06c tavet tat satyam aṅgiraḥ ||
RV_1,001.07a upa tvāgne dive-dive doṣāvastar dhiyā vayam |
RV_1,001.07c namo bharanta emasi ||
RV_1,001.08a rājantam adhvarāṇāṃ gopām ṛtasya dīdivim |
RV_1,001.08c vardhamānaṃ sve dame ||
RV_1,001.09a sa naḥ piteva sūnave 'gne sūpāyano bhava |
RV_1,001.09c sacasvā naḥ svastaye ||

RV_1,002.01a vāyav ā yāhi darśateme somā araṅkṛtāḥ |
RV_1,002.01c teṣām pāhi śrudhī havam ||
RV_1,002.02a vāya ukthebhir jarante tvām acchā jaritāraḥ |
RV_1,002.02c sutasomā aharvidaḥ ||
RV_1,002.03a vāyo tava prapṛñcatī dhenā jigāti dāśuṣe |
RV_1,002.03c urūcī somapītaye ||
RV_1,002.04a indravāyū ime sutā upa prayobhir ā gatam |
RV_1,002.04c indavo vām uśanti hi ||
RV_1,002.05a vāyav indraś ca cetathaḥ sutānāṃ vājinīvasū |
RV_1,002.05c tāv ā yātam upa dravat ||
RV_1,002.06a vāyav indraś ca sunvata ā yātam upa niṣkṛtam |
RV_1,002.06c makṣv itthā dhiyā narā ||
RV_1,002.07a mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam |
RV_1,002.07c dhiyaṃ ghṛtācīṃ sādhantā ||
RV_1,002.08a ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā |
RV_1,002.08c kratum bṛhantam āśāthe ||
RV_1,002.09a kavī no mitrāvaruṇā tuvijātā urukṣayā |
RV_1,002.09c dakṣaṃ dadhāte apasam ||

RV_1,003.01a aśvinā yajvarīr iṣo dravatpāṇī śubhas patī |
RV_1,003.01c purubhujā canasyatam ||
RV_1,003.02a aśvinā purudaṃsasā narā śavīrayā dhiyā |
RV_1,003.02c dhiṣṇyā vanataṃ giraḥ ||
RV_1,003.03a dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ |
RV_1,003.03c ā yātaṃ rudravartanī ||
RV_1,003.04a indrā yāhi citrabhāno sutā ime tvāyavaḥ |
RV_1,003.04c aṇvībhis tanā pūtāsaḥ ||
RV_1,003.05a indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ |
RV_1,003.05c upa brahmāṇi vāghataḥ ||
RV_1,003.06a indrā yāhi tūtujāna upa brahmāṇi harivaḥ |
RV_1,003.06c sute dadhiṣva naś canaḥ ||
RV_1,003.07a omāsaś carṣaṇīdhṛto viśve devāsa ā gata |
RV_1,003.07c dāśvāṃso dāśuṣaḥ sutam ||
RV_1,003.08a viśve devāso apturaḥ sutam ā ganta tūrṇayaḥ |
RV_1,003.08c usrā iva svasarāṇi ||
RV_1,003.09a viśve devāso asridha ehimāyāso adruhaḥ |
RV_1,003.09c medhaṃ juṣanta vahnayaḥ ||
RV_1,003.10a pāvakā naḥ sarasvatī vājebhir vājinīvatī |
RV_1,003.10c yajñaṃ vaṣṭu dhiyāvasuḥ ||
RV_1,003.11a codayitrī sūnṛtānāṃ cetantī sumatīnām |
RV_1,003.11c yajñaṃ dadhe sarasvatī ||
RV_1,003.12a maho arṇaḥ sarasvatī pra cetayati ketunā |
RV_1,003.12c dhiyo viśvā vi rājati ||

RV_1,004.01a surūpakṛtnum ūtaye sudughām iva goduhe |
RV_1,004.01c juhūmasi dyavi-dyavi ||
RV_1,004.02a upa naḥ savanā gahi somasya somapāḥ piba |
RV_1,004.02c godā id revato madaḥ ||
RV_1,004.03a athā te antamānāṃ vidyāma sumatīnām |
RV_1,004.03c mā no ati khya ā gahi ||
RV_1,004.04a parehi vigram astṛtam indram pṛcchā vipaścitam |
RV_1,004.04c yas te sakhibhya ā varam ||
RV_1,004.05a uta bruvantu no nido nir anyataś cid ārata |
RV_1,004.05c dadhānā indra id duvaḥ ||
RV_1,004.06a uta naḥ subhagāṃ arir voceyur dasma kṛṣṭayaḥ |
RV_1,004.06c syāmed indrasya śarmaṇi ||
RV_1,004.07a em āśum āśave bhara yajñaśriyaṃ nṛmādanam |
RV_1,004.07c patayan mandayatsakham ||
RV_1,004.08a asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ |
RV_1,004.08c prāvo vājeṣu vājinam ||
RV_1,004.09a taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato |
RV_1,004.09c dhanānām indra sātaye ||
RV_1,004.10a yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā |
RV_1,004.10c tasmā indrāya gāyata ||

RV_1,005.01a ā tv etā ni ṣīdatendram abhi pra gāyata |
RV_1,005.01c sakhāya stomavāhasaḥ ||
RV_1,005.02a purūtamam purūṇām īśānaṃ vāryāṇām |
RV_1,005.02c indraṃ some sacā sute ||
RV_1,005.03a sa ghā no yoga ā bhuvat sa rāye sa purandhyām |
RV_1,005.03c gamad vājebhir ā sa naḥ ||
RV_1,005.04a yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ |
RV_1,005.04c tasmā indrāya gāyata ||
RV_1,005.05a sutapāvne sutā ime śucayo yanti vītaye |
RV_1,005.05c somāso dadhyāśiraḥ ||
RV_1,005.06a tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ |
RV_1,005.06c indra jyaiṣṭhyāya sukrato ||
RV_1,005.07a ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ |
RV_1,005.07c śaṃ te santu pracetase ||
RV_1,005.08a tvāṃ stomā avīvṛdhan tvām ukthā śatakrato |
RV_1,005.08c tvāṃ vardhantu no giraḥ ||
RV_1,005.09a akṣitotiḥ saned imaṃ vājam indraḥ sahasriṇam |
RV_1,005.09c yasmin viśvāni pauṃsyā ||
RV_1,005.10a mā no martā abhi druhan tanūnām indra girvaṇaḥ |
RV_1,005.10c īśāno yavayā vadham ||

RV_1,006.01a yuñjanti bradhnam aruṣaṃ carantam pari tasthuṣaḥ |
RV_1,006.01c rocante rocanā divi ||
RV_1,006.02a yuñjanty asya kāmyā harī vipakṣasā rathe |
RV_1,006.02c śoṇā dhṛṣṇū nṛvāhasā ||
RV_1,006.03a ketuṃ kṛṇvann aketave peśo maryā apeśase |
RV_1,006.03c sam uṣadbhir ajāyathāḥ ||
RV_1,006.04a ād aha svadhām anu punar garbhatvam erire |
RV_1,006.04c dadhānā nāma yajñiyam ||
RV_1,006.05a vīḷu cid ārujatnubhir guhā cid indra vahnibhiḥ |
RV_1,006.05c avinda usriyā anu ||
RV_1,006.06a devayanto yathā matim acchā vidadvasuṃ giraḥ |
RV_1,006.06c mahām anūṣata śrutam ||
RV_1,006.07a indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā |
RV_1,006.07c mandū samānavarcasā ||
RV_1,006.08a anavadyair abhidyubhir makhaḥ sahasvad arcati |
RV_1,006.08c gaṇair indrasya kāmyaiḥ ||
RV_1,006.09a ataḥ parijmann ā gahi divo vā rocanād adhi |
RV_1,006.09c sam asminn ṛñjate giraḥ ||
RV_1,006.10a ito vā sātim īmahe divo vā pārthivād adhi |
RV_1,006.10c indram maho vā rajasaḥ ||

RV_1,007.01a indram id gāthino bṛhad indram arkebhir arkiṇaḥ |
RV_1,007.01c indraṃ vāṇīr anūṣata ||
RV_1,007.02a indra id dharyoḥ sacā sammiśla ā vacoyujā |
RV_1,007.02c indro vajrī hiraṇyayaḥ ||
RV_1,007.03a indro dīrghāya cakṣasa ā sūryaṃ rohayad divi |
RV_1,007.03c vi gobhir adrim airayat ||
RV_1,007.04a indra vājeṣu no 'va sahasrapradhaneṣu ca |
RV_1,007.04c ugra ugrābhir ūtibhiḥ ||
RV_1,007.05a indraṃ vayam mahādhana indram arbhe havāmahe |
RV_1,007.05c yujaṃ vṛtreṣu vajriṇam ||
RV_1,007.06a sa no vṛṣann amuṃ caruṃ satrādāvann apā vṛdhi |
RV_1,007.06c asmabhyam apratiṣkutaḥ ||
RV_1,007.07a tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ |
RV_1,007.07c na vindhe asya suṣṭutim ||
RV_1,007.08a vṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā |
RV_1,007.08c īśāno apratiṣkutaḥ ||
RV_1,007.09a ya ekaś carṣaṇīnāṃ vasūnām irajyati |
RV_1,007.09c indraḥ pañca kṣitīnām ||
RV_1,007.10a indraṃ vo viśvatas pari havāmahe janebhyaḥ |
RV_1,007.10c asmākam astu kevalaḥ ||

RV_1,008.01a endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham |
RV_1,008.01c varṣiṣṭham ūtaye bhara ||
RV_1,008.02a ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai |
RV_1,008.02c tvotāso ny arvatā ||
RV_1,008.03a indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi |
RV_1,008.03c jayema saṃ yudhi spṛdhaḥ ||
RV_1,008.04a vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam |
RV_1,008.04c sāsahyāma pṛtanyataḥ ||
RV_1,008.05a mahāṃ indraḥ paraś ca nu mahitvam astu vajriṇe |
RV_1,008.05c dyaur na prathinā śavaḥ ||
RV_1,008.06a samohe vā ya āśata naras tokasya sanitau |
RV_1,008.06c viprāso vā dhiyāyavaḥ ||
RV_1,008.07a yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate |
RV_1,008.07c urvīr āpo na kākudaḥ ||
RV_1,008.08a evā hy asya sūnṛtā virapśī gomatī mahī |
RV_1,008.08c pakvā śākhā na dāśuṣe ||
RV_1,008.09a evā hi te vibhūtaya ūtaya indra māvate |
RV_1,008.09c sadyaś cit santi dāśuṣe ||
RV_1,008.10a evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā |
RV_1,008.10c indrāya somapītaye ||

RV_1,009.01a indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ |
RV_1,009.01c mahāṃ abhiṣṭir ojasā ||
RV_1,009.02a em enaṃ sṛjatā sute mandim indrāya mandine |
RV_1,009.02c cakriṃ viśvāni cakraye ||
RV_1,009.03a matsvā suśipra mandibhi stomebhir viśvacarṣaṇe |
RV_1,009.03c sacaiṣu savaneṣv ā ||
RV_1,009.04a asṛgram indra te giraḥ prati tvām ud ahāsata |
RV_1,009.04c ajoṣā vṛṣabham patim ||
RV_1,009.05a saṃ codaya citram arvāg rādha indra vareṇyam |
RV_1,009.05c asad it te vibhu prabhu ||
RV_1,009.06a asmān su tatra codayendra rāye rabhasvataḥ |
RV_1,009.06c tuvidyumna yaśasvataḥ ||
RV_1,009.07a saṃ gomad indra vājavad asme pṛthu śravo bṛhat |
RV_1,009.07c viśvāyur dhehy akṣitam ||
RV_1,009.08a asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam |
RV_1,009.08c indra tā rathinīr iṣaḥ ||
RV_1,009.09a vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam |
RV_1,009.09c homa gantāram ūtaye ||
RV_1,009.10a sute-sute nyokase bṛhad bṛhata ed ariḥ |
RV_1,009.10c indrāya śūṣam arcati ||

RV_1,010.01a gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ |
RV_1,010.01c brahmāṇas tvā śatakrata ud vaṃśam iva yemire ||
RV_1,010.02a yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam |
RV_1,010.02c tad indro arthaṃ cetati yūthena vṛṣṇir ejati ||
RV_1,010.03a yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā |
RV_1,010.03c athā na indra somapā girām upaśrutiṃ cara ||
RV_1,010.04a ehi stomāṃ abhi svarābhi gṛṇīhy ā ruva |
RV_1,010.04c brahma ca no vaso sacendra yajñaṃ ca vardhaya ||
RV_1,010.05a uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe |
RV_1,010.05c śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca ||
RV_1,010.06a tam it sakhitva īmahe taṃ rāye taṃ suvīrye |
RV_1,010.06c sa śakra uta naḥ śakad indro vasu dayamānaḥ ||
RV_1,010.07a suvivṛtaṃ sunirajam indra tvādātam id yaśaḥ |
RV_1,010.07c gavām apa vrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ ||
RV_1,010.08a nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ |
RV_1,010.08c jeṣaḥ svarvatīr apaḥ saṃ gā asmabhyaṃ dhūnuhi ||
RV_1,010.09a āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me giraḥ |
RV_1,010.09c indra stomam imam mama kṛṣvā yujaś cid antaram ||
RV_1,010.10a vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam |
RV_1,010.10c vṛṣantamasya hūmaha ūtiṃ sahasrasātamām ||
RV_1,010.11a ā tū na indra kauśika mandasānaḥ sutam piba |
RV_1,010.11c navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim ||
RV_1,010.12a pari tvā girvaṇo gira imā bhavantu viśvataḥ |
RV_1,010.12c vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ ||

RV_1,011.01a indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ |
RV_1,011.01c rathītamaṃ rathīnāṃ vājānāṃ satpatim patim ||
RV_1,011.02a sakhye ta indra vājino mā bhema śavasas pate |
RV_1,011.02c tvām abhi pra ṇonumo jetāram aparājitam ||
RV_1,011.03a pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ |
RV_1,011.03c yadī vājasya gomata stotṛbhyo maṃhate magham ||
RV_1,011.04a purām bhindur yuvā kavir amitaujā ajāyata |
RV_1,011.04c indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ ||
RV_1,011.05a tvaṃ valasya gomato 'pāvar adrivo bilam |
RV_1,011.05c tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ ||
RV_1,011.06a tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan |
RV_1,011.06c upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ ||
RV_1,011.07a māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ |
RV_1,011.07c viduṣ ṭe tasya medhirās teṣāṃ śravāṃsy ut tira ||
RV_1,011.08a indram īśānam ojasābhi stomā anūṣata |
RV_1,011.08c sahasraṃ yasya rātaya uta vā santi bhūyasīḥ ||

RV_1,012.01a agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam |
RV_1,012.01c asya yajñasya sukratum ||
RV_1,012.02a agnim-agniṃ havīmabhiḥ sadā havanta viśpatim |
RV_1,012.02c havyavāham purupriyam ||
RV_1,012.03a agne devāṃ ihā vaha jajñāno vṛktabarhiṣe |
RV_1,012.03c asi hotā na īḍyaḥ ||
RV_1,012.04a tāṃ uśato vi bodhaya yad agne yāsi dūtyam |
RV_1,012.04c devair ā satsi barhiṣi ||
RV_1,012.05a ghṛtāhavana dīdivaḥ prati ṣma riṣato daha |
RV_1,012.05c agne tvaṃ rakṣasvinaḥ ||
RV_1,012.06a agnināgniḥ sam idhyate kavir gṛhapatir yuvā |
RV_1,012.06c havyavāḍ juhvāsyaḥ ||
RV_1,012.07a kavim agnim upa stuhi satyadharmāṇam adhvare |
RV_1,012.07c devam amīvacātanam ||
RV_1,012.08a yas tvām agne haviṣpatir dūtaṃ deva saparyati |
RV_1,012.08c tasya sma prāvitā bhava ||
RV_1,012.09a yo agniṃ devavītaye haviṣmāṃ āvivāsati |
RV_1,012.09c tasmai pāvaka mṛḷaya ||
RV_1,012.10a sa naḥ pāvaka dīdivo 'gne devāṃ ihā vaha |
RV_1,012.10c upa yajñaṃ haviś ca naḥ ||
RV_1,012.11a sa na stavāna ā bhara gāyatreṇa navīyasā |
RV_1,012.11c rayiṃ vīravatīm iṣam ||
RV_1,012.12a agne śukreṇa śociṣā viśvābhir devahūtibhiḥ |
RV_1,012.12c imaṃ stomaṃ juṣasva naḥ ||

RV_1,013.01a susamiddho na ā vaha devāṃ agne haviṣmate |
RV_1,013.01c hotaḥ pāvaka yakṣi ca ||
RV_1,013.02a madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave |
RV_1,013.02c adyā kṛṇuhi vītaye ||
RV_1,013.03a narāśaṃsam iha priyam asmin yajña upa hvaye |
RV_1,013.03c madhujihvaṃ haviṣkṛtam ||
RV_1,013.04a agne sukhatame rathe devāṃ īḷita ā vaha |
RV_1,013.04c asi hotā manurhitaḥ ||
RV_1,013.05a stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ |
RV_1,013.05c yatrāmṛtasya cakṣaṇam ||
RV_1,013.06a vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ |
RV_1,013.06c adyā nūnaṃ ca yaṣṭave ||
RV_1,013.07a naktoṣāsā supeśasāsmin yajña upa hvaye |
RV_1,013.07c idaṃ no barhir āsade ||
RV_1,013.08a tā sujihvā upa hvaye hotārā daivyā kavī |
RV_1,013.08c yajñaṃ no yakṣatām imam ||
RV_1,013.09a iḷā sarasvatī mahī tisro devīr mayobhuvaḥ |
RV_1,013.09c barhiḥ sīdantv asridhaḥ ||
RV_1,013.10a iha tvaṣṭāram agriyaṃ viśvarūpam upa hvaye |
RV_1,013.10c asmākam astu kevalaḥ ||
RV_1,013.11a ava sṛjā vanaspate deva devebhyo haviḥ |
RV_1,013.11c pra dātur astu cetanam ||
RV_1,013.12a svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe |
RV_1,013.12c tatra devāṃ upa hvaye ||

RV_1,014.01a aibhir agne duvo giro viśvebhiḥ somapītaye |
RV_1,014.01c devebhir yāhi yakṣi ca ||
RV_1,014.02a ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ |
RV_1,014.02c devebhir agna ā gahi ||
RV_1,014.03a indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam |
RV_1,014.03c ādityān mārutaṃ gaṇam ||
RV_1,014.04a pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ |
RV_1,014.04c drapsā madhvaś camūṣadaḥ ||
RV_1,014.05a īḷate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ |
RV_1,014.05c haviṣmanto araṅkṛtaḥ ||
RV_1,014.06a ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ |
RV_1,014.06c ā devān somapītaye ||
RV_1,014.07a tān yajatrāṃ ṛtāvṛdho 'gne patnīvatas kṛdhi |
RV_1,014.07c madhvaḥ sujihva pāyaya ||
RV_1,014.08a ye yajatrā ya īḍyās te te pibantu jihvayā |
RV_1,014.08c madhor agne vaṣaṭkṛti ||
RV_1,014.09a ākīṃ sūryasya rocanād viśvān devāṃ uṣarbudhaḥ |
RV_1,014.09c vipro hoteha vakṣati ||
RV_1,014.10a viśvebhiḥ somyam madhv agna indreṇa vāyunā |
RV_1,014.10c pibā mitrasya dhāmabhiḥ ||
RV_1,014.11a tvaṃ hotā manurhito 'gne yajñeṣu sīdasi |
RV_1,014.11c semaṃ no adhvaraṃ yaja ||
RV_1,014.12a yukṣvā hy aruṣī rathe harito deva rohitaḥ |
RV_1,014.12c tābhir devāṃ ihā vaha ||

RV_1,015.01a indra somam piba ṛtunā tvā viśantv indavaḥ |
RV_1,015.01c matsarāsas tadokasaḥ ||
RV_1,015.02a marutaḥ pibata ṛtunā potrād yajñam punītana |
RV_1,015.02c yūyaṃ hi ṣṭhā sudānavaḥ ||
RV_1,015.03a abhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā |
RV_1,015.03c tvaṃ hi ratnadhā asi ||
RV_1,015.04a agne devāṃ ihā vaha sādayā yoniṣu triṣu |
RV_1,015.04c pari bhūṣa piba ṛtunā ||
RV_1,015.05a brāhmaṇād indra rādhasaḥ pibā somam ṛtūṃr anu |
RV_1,015.05c taved dhi sakhyam astṛtam ||
RV_1,015.06a yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḷabham |
RV_1,015.06c ṛtunā yajñam āśāthe ||
RV_1,015.07a draviṇodā draviṇaso grāvahastāso adhvare |
RV_1,015.07c yajñeṣu devam īḷate ||
RV_1,015.08a draviṇodā dadātu no vasūni yāni śṛṇvire |
RV_1,015.08c deveṣu tā vanāmahe ||
RV_1,015.09a draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata |
RV_1,015.09c neṣṭrād ṛtubhir iṣyata ||
RV_1,015.10a yat tvā turīyam ṛtubhir draviṇodo yajāmahe |
RV_1,015.10c adha smā no dadir bhava ||
RV_1,015.11a aśvinā pibatam madhu dīdyagnī śucivratā |
RV_1,015.11c ṛtunā yajñavāhasā ||
RV_1,015.12a gārhapatyena santya ṛtunā yajñanīr asi |
RV_1,015.12c devān devayate yaja ||

RV_1,016.01a ā tvā vahantu harayo vṛṣaṇaṃ somapītaye |
RV_1,016.01c indra tvā sūracakṣasaḥ ||
RV_1,016.02a imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ |
RV_1,016.02c indraṃ sukhatame rathe ||
RV_1,016.03a indram prātar havāmaha indram prayaty adhvare |
RV_1,016.03c indraṃ somasya pītaye ||
RV_1,016.04a upa naḥ sutam ā gahi haribhir indra keśibhiḥ |
RV_1,016.04c sute hi tvā havāmahe ||
RV_1,016.05a semaṃ na stomam ā gahy upedaṃ savanaṃ sutam |
RV_1,016.05c gauro na tṛṣitaḥ piba ||
RV_1,016.06a ime somāsa indavaḥ sutāso adhi barhiṣi |
RV_1,016.06c tāṃ indra sahase piba ||
RV_1,016.07a ayaṃ te stomo agriyo hṛdispṛg astu śantamaḥ |
RV_1,016.07c athā somaṃ sutam piba ||
RV_1,016.08a viśvam it savanaṃ sutam indro madāya gacchati |
RV_1,016.08c vṛtrahā somapītaye ||
RV_1,016.09a semaṃ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato |
RV_1,016.09c stavāma tvā svādhyaḥ ||

RV_1,017.01a indrāvaruṇayor ahaṃ samrājor ava ā vṛṇe |
RV_1,017.01c tā no mṛḷāta īdṛśe ||
RV_1,017.02a gantārā hi stho 'vase havaṃ viprasya māvataḥ |
RV_1,017.02c dhartārā carṣaṇīnām ||
RV_1,017.03a anukāmaṃ tarpayethām indrāvaruṇa rāya ā |
RV_1,017.03c tā vāṃ nediṣṭham īmahe ||
RV_1,017.04a yuvāku hi śacīnāṃ yuvāku sumatīnām |
RV_1,017.04c bhūyāma vājadāvnām ||
RV_1,017.05a indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām |
RV_1,017.05c kratur bhavaty ukthyaḥ ||
RV_1,017.06a tayor id avasā vayaṃ sanema ni ca dhīmahi |
RV_1,017.06c syād uta prarecanam ||
RV_1,017.07a indrāvaruṇa vām ahaṃ huve citrāya rādhase |
RV_1,017.07c asmān su jigyuṣas kṛtam ||
RV_1,017.08a indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣv ā |
RV_1,017.08c asmabhyaṃ śarma yacchatam ||
RV_1,017.09a pra vām aśnotu suṣṭutir indrāvaruṇa yāṃ huve |
RV_1,017.09c yām ṛdhāthe sadhastutim ||

RV_1,018.01a somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate |
RV_1,018.01c kakṣīvantaṃ ya auśijaḥ ||
RV_1,018.02a yo revān yo amīvahā vasuvit puṣṭivardhanaḥ |
RV_1,018.02c sa naḥ siṣaktu yas turaḥ ||
RV_1,018.03a mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya |
RV_1,018.03c rakṣā ṇo brahmaṇas pate ||
RV_1,018.04a sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ |
RV_1,018.04c somo hinoti martyam ||
RV_1,018.05a tvaṃ tam brahmaṇas pate soma indraś ca martyam |
RV_1,018.05c dakṣiṇā pātv aṃhasaḥ ||
RV_1,018.06a sadasas patim adbhutam priyam indrasya kāmyam |
RV_1,018.06c sanim medhām ayāsiṣam ||
RV_1,018.07a yasmād ṛte na sidhyati yajño vipaścitaś cana |
RV_1,018.07c sa dhīnāṃ yogam invati ||
RV_1,018.08a ād ṛdhnoti haviṣkṛtim prāñcaṃ kṛṇoty adhvaram |
RV_1,018.08c hotrā deveṣu gacchati ||
RV_1,018.09a narāśaṃsaṃ sudhṛṣṭamam apaśyaṃ saprathastamam |
RV_1,018.09c divo na sadmamakhasam ||

RV_1,019.01a prati tyaṃ cārum adhvaraṃ gopīthāya pra hūyase |
RV_1,019.01c marudbhir agna ā gahi ||
RV_1,019.02a nahi devo na martyo mahas tava kratum paraḥ |
RV_1,019.02c marudbhir agna ā gahi ||
RV_1,019.03a ye maho rajaso vidur viśve devāso adruhaḥ |
RV_1,019.03c marudbhir agna ā gahi ||
RV_1,019.04a ya ugrā arkam ānṛcur anādhṛṣṭāsa ojasā |
RV_1,019.04c marudbhir agna ā gahi ||
RV_1,019.05a ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ |
RV_1,019.05c marudbhir agna ā gahi ||
RV_1,019.06a ye nākasyādhi rocane divi devāsa āsate |
RV_1,019.06c marudbhir agna ā gahi ||
RV_1,019.07a ya īṅkhayanti parvatān tiraḥ samudram arṇavam |
RV_1,019.07c marudbhir agna ā gahi ||
RV_1,019.08a ā ye tanvanti raśmibhis tiraḥ samudram ojasā |
RV_1,019.08c marudbhir agna ā gahi ||
RV_1,019.09a abhi tvā pūrvapītaye sṛjāmi somyam madhu |
RV_1,019.09c marudbhir agna ā gahi ||

RV_1,020.01a ayaṃ devāya janmane stomo viprebhir āsayā |
RV_1,020.01c akāri ratnadhātamaḥ ||
RV_1,020.02a ya indrāya vacoyujā tatakṣur manasā harī |
RV_1,020.02c śamībhir yajñam āśata ||
RV_1,020.03a takṣan nāsatyābhyām parijmānaṃ sukhaṃ ratham |
RV_1,020.03c takṣan dhenuṃ sabardughām ||
RV_1,020.04a yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ |
RV_1,020.04c ṛbhavo viṣṭy akrata ||
RV_1,020.05a saṃ vo madāso agmatendreṇa ca marutvatā |
RV_1,020.05c ādityebhiś ca rājabhiḥ ||
RV_1,020.06a uta tyaṃ camasaṃ navaṃ tvaṣṭur devasya niṣkṛtam |
RV_1,020.06c akarta caturaḥ punaḥ ||
RV_1,020.07a te no ratnāni dhattana trir ā sāptāni sunvate |
RV_1,020.07c ekam-ekaṃ suśastibhiḥ ||
RV_1,020.08a adhārayanta vahnayo 'bhajanta sukṛtyayā |
RV_1,020.08c bhāgaṃ deveṣu yajñiyam ||

RV_1,021.01a ihendrāgnī upa hvaye tayor it stomam uśmasi |
RV_1,021.01c tā somaṃ somapātamā ||
RV_1,021.02a tā yajñeṣu pra śaṃsatendrāgnī śumbhatā naraḥ |
RV_1,021.02c tā gāyatreṣu gāyata ||
RV_1,021.03a tā mitrasya praśastaya indrāgnī tā havāmahe |
RV_1,021.03c somapā somapītaye ||
RV_1,021.04a ugrā santā havāmaha upedaṃ savanaṃ sutam |
RV_1,021.04c indrāgnī eha gacchatām ||
RV_1,021.05a tā mahāntā sadaspatī indrāgnī rakṣa ubjatam |
RV_1,021.05c aprajāḥ santv atriṇaḥ ||
RV_1,021.06a tena satyena jāgṛtam adhi pracetune pade |
RV_1,021.06c indrāgnī śarma yacchatam ||

RV_1,022.01a prātaryujā vi bodhayāśvināv eha gacchatām |
RV_1,022.01c asya somasya pītaye ||
RV_1,022.02a yā surathā rathītamobhā devā divispṛśā |
RV_1,022.02c aśvinā tā havāmahe ||
RV_1,022.03a yā vāṃ kaśā madhumaty aśvinā sūnṛtāvatī |
RV_1,022.03c tayā yajñam mimikṣatam ||
RV_1,022.04a nahi vām asti dūrake yatrā rathena gacchathaḥ |
RV_1,022.04c aśvinā somino gṛham ||
RV_1,022.05a hiraṇyapāṇim ūtaye savitāram upa hvaye |
RV_1,022.05c sa cettā devatā padam ||
RV_1,022.06a apāṃ napātam avase savitāram upa stuhi |
RV_1,022.06c tasya vratāny uśmasi ||
RV_1,022.07a vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ |
RV_1,022.07c savitāraṃ nṛcakṣasam ||
RV_1,022.08a sakhāya ā ni ṣīdata savitā stomyo nu naḥ |
RV_1,022.08c dātā rādhāṃsi śumbhati ||
RV_1,022.09a agne patnīr ihā vaha devānām uśatīr upa |
RV_1,022.09c tvaṣṭāraṃ somapītaye ||
RV_1,022.10a ā gnā agna ihāvase hotrāṃ yaviṣṭha bhāratīm |
RV_1,022.10c varūtrīṃ dhiṣaṇāṃ vaha ||
RV_1,022.11a abhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ |
RV_1,022.11c acchinnapatrāḥ sacantām ||
RV_1,022.12a ihendrāṇīm upa hvaye varuṇānīṃ svastaye |
RV_1,022.12c agnāyīṃ somapītaye ||
RV_1,022.13a mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām |
RV_1,022.13c pipṛtāṃ no bharīmabhiḥ ||
RV_1,022.14a tayor id ghṛtavat payo viprā rihanti dhītibhiḥ |
RV_1,022.14c gandharvasya dhruve pade ||
RV_1,022.15a syonā pṛthivi bhavānṛkṣarā niveśanī |
RV_1,022.15c yacchā naḥ śarma saprathaḥ ||
RV_1,022.16a ato devā avantu no yato viṣṇur vicakrame |
RV_1,022.16c pṛthivyāḥ sapta dhāmabhiḥ ||
RV_1,022.17a idaṃ viṣṇur vi cakrame tredhā ni dadhe padam |
RV_1,022.17c samūḷham asya pāṃsure ||
RV_1,022.18a trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ |
RV_1,022.18c ato dharmāṇi dhārayan ||
RV_1,022.19a viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe |
RV_1,022.19c indrasya yujyaḥ sakhā ||
RV_1,022.20a tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ |
RV_1,022.20c divīva cakṣur ātatam ||
RV_1,022.21a tad viprāso vipanyavo jāgṛvāṃsaḥ sam indhate |
RV_1,022.21c viṣṇor yat paramam padam ||

RV_1,023.01a tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime |
RV_1,023.01c vāyo tān prasthitān piba ||
RV_1,023.02a ubhā devā divispṛśendravāyū havāmahe |
RV_1,023.02c asya somasya pītaye ||
RV_1,023.03a indravāyū manojuvā viprā havanta ūtaye |
RV_1,023.03c sahasrākṣā dhiyas patī ||
RV_1,023.04a mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye |
RV_1,023.04c jajñānā pūtadakṣasā ||
RV_1,023.05a ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī |
RV_1,023.05c tā mitrāvaruṇā huve ||
RV_1,023.06a varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ |
RV_1,023.06c karatāṃ naḥ surādhasaḥ ||
RV_1,023.07a marutvantaṃ havāmaha indram ā somapītaye |
RV_1,023.07c sajūr gaṇena tṛmpatu ||
RV_1,023.08a indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ |
RV_1,023.08c viśve mama śrutā havam ||
RV_1,023.09a hata vṛtraṃ sudānava indreṇa sahasā yujā |
RV_1,023.09c mā no duḥśaṃsa īśata ||
RV_1,023.10a viśvān devān havāmahe marutaḥ somapītaye |
RV_1,023.10c ugrā hi pṛśnimātaraḥ ||
RV_1,023.11a jayatām iva tanyatur marutām eti dhṛṣṇuyā |
RV_1,023.11c yac chubhaṃ yāthanā naraḥ ||
RV_1,023.12a haskārād vidyutas pary ato jātā avantu naḥ |
RV_1,023.12c maruto mṛḷayantu naḥ ||
RV_1,023.13a ā pūṣañ citrabarhiṣam āghṛṇe dharuṇaṃ divaḥ |
RV_1,023.13c ājā naṣṭaṃ yathā paśum ||
RV_1,023.14a pūṣā rājānam āghṛṇir apagūḷhaṃ guhā hitam |
RV_1,023.14c avindac citrabarhiṣam ||
RV_1,023.15a uto sa mahyam indubhiḥ ṣaḍ yuktāṃ anuseṣidhat |
RV_1,023.15c gobhir yavaṃ na carkṛṣat ||
RV_1,023.16a ambayo yanty adhvabhir jāmayo adhvarīyatām |
RV_1,023.16c pṛñcatīr madhunā payaḥ ||
RV_1,023.17a amūr yā upa sūrye yābhir vā sūryaḥ saha |
RV_1,023.17c tā no hinvantv adhvaram ||
RV_1,023.18a apo devīr upa hvaye yatra gāvaḥ pibanti naḥ |
RV_1,023.18c sindhubhyaḥ kartvaṃ haviḥ ||
RV_1,023.19a apsv antar amṛtam apsu bheṣajam apām uta praśastaye |
RV_1,023.19c devā bhavata vājinaḥ ||
RV_1,023.20a apsu me somo abravīd antar viśvāni bheṣajā |
RV_1,023.20c agniṃ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ ||
RV_1,023.21a āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama |
RV_1,023.21c jyok ca sūryaṃ dṛśe ||
RV_1,023.22a idam āpaḥ pra vahata yat kiṃ ca duritam mayi |
RV_1,023.22c yad vāham abhidudroha yad vā śepa utānṛtam ||
RV_1,023.23a āpo adyānv acāriṣaṃ rasena sam agasmahi |
RV_1,023.23c payasvān agna ā gahi tam mā saṃ sṛja varcasā ||
RV_1,023.24a sam māgne varcasā sṛja sam prajayā sam āyuṣā |
RV_1,023.24c vidyur me asya devā indro vidyāt saha ṛṣibhiḥ ||

RV_1,024.01a kasya nūnaṃ katamasyāmṛtānām manāmahe cāru devasya nāma |
RV_1,024.01c ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca ||
RV_1,024.02a agner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma |
RV_1,024.02c sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca ||
RV_1,024.03a abhi tvā deva savitar īśānaṃ vāryāṇām |
RV_1,024.03c sadāvan bhāgam īmahe ||
RV_1,024.04a yaś cid dhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ |
RV_1,024.04c adveṣo hastayor dadhe ||
RV_1,024.05a bhagabhaktasya te vayam ud aśema tavāvasā |
RV_1,024.05c mūrdhānaṃ rāya ārabhe ||
RV_1,024.06a nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ |
RV_1,024.06c nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam ||
RV_1,024.07a abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ |
RV_1,024.07c nīcīnā sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ ||
RV_1,024.08a uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u |
RV_1,024.08c apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit ||
RV_1,024.09a śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu |
RV_1,024.09c bādhasva dūre nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumugdhy asmat ||
RV_1,024.10a amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ |
RV_1,024.10c adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti ||
RV_1,024.11a tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ |
RV_1,024.11c aheḷamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ ||
RV_1,024.12a tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe |
RV_1,024.12c śunaḥśepo yam ahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu ||
RV_1,024.13a śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṃ drupadeṣu baddhaḥ |
RV_1,024.13c avainaṃ rājā varuṇaḥ sasṛjyād vidvāṃ adabdho vi mumoktu pāśān ||
RV_1,024.14a ava te heḷo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ |
RV_1,024.14c kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni ||
RV_1,024.15a ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya |
RV_1,024.15c athā vayam āditya vrate tavānāgaso aditaye syāma ||

RV_1,025.01a yac cid dhi te viśo yathā pra deva varuṇa vratam |
RV_1,025.01c minīmasi dyavi-dyavi ||
RV_1,025.02a mā no vadhāya hatnave jihīḷānasya rīradhaḥ |
RV_1,025.02c mā hṛṇānasya manyave ||
RV_1,025.03a vi mṛḷīkāya te mano rathīr aśvaṃ na saṃditam |
RV_1,025.03c gīrbhir varuṇa sīmahi ||
RV_1,025.04a parā hi me vimanyavaḥ patanti vasyaiṣṭaye |
RV_1,025.04c vayo na vasatīr upa ||
RV_1,025.05a kadā kṣatraśriyaṃ naram ā varuṇaṃ karāmahe |
RV_1,025.05c mṛḷīkāyorucakṣasam ||
RV_1,025.06a tad it samānam āśāte venantā na pra yucchataḥ |
RV_1,025.06c dhṛtavratāya dāśuṣe ||
RV_1,025.07a vedā yo vīnām padam antarikṣeṇa patatām |
RV_1,025.07c veda nāvaḥ samudriyaḥ ||
RV_1,025.08a veda māso dhṛtavrato dvādaśa prajāvataḥ |
RV_1,025.08c vedā ya upajāyate ||
RV_1,025.09a veda vātasya vartanim uror ṛṣvasya bṛhataḥ |
RV_1,025.09c vedā ye adhyāsate ||
RV_1,025.10a ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā |
RV_1,025.10c sāmrājyāya sukratuḥ ||
RV_1,025.11a ato viśvāny adbhutā cikitvāṃ abhi paśyati |
RV_1,025.11c kṛtāni yā ca kartvā ||
RV_1,025.12a sa no viśvāhā sukratur ādityaḥ supathā karat |
RV_1,025.12c pra ṇa āyūṃṣi tāriṣat ||
RV_1,025.13a bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam |
RV_1,025.13c pari spaśo ni ṣedire ||
RV_1,025.14a na yaṃ dipsanti dipsavo na druhvāṇo janānām |
RV_1,025.14c na devam abhimātayaḥ ||
RV_1,025.15a uta yo mānuṣeṣv ā yaśaś cakre asāmy ā |
RV_1,025.15c asmākam udareṣv ā ||
RV_1,025.16a parā me yanti dhītayo gāvo na gavyūtīr anu |
RV_1,025.16c icchantīr urucakṣasam ||
RV_1,025.17a saṃ nu vocāvahai punar yato me madhv ābhṛtam |
RV_1,025.17c hoteva kṣadase priyam ||
RV_1,025.18a darśaṃ nu viśvadarśataṃ darśaṃ ratham adhi kṣami |
RV_1,025.18c etā juṣata me giraḥ ||
RV_1,025.19a imam me varuṇa śrudhī havam adyā ca mṛḷaya |
RV_1,025.19c tvām avasyur ā cake ||
RV_1,025.20a tvaṃ viśvasya medhira divaś ca gmaś ca rājasi |
RV_1,025.20c sa yāmani prati śrudhi ||
RV_1,025.21a ud uttamam mumugdhi no vi pāśam madhyamaṃ cṛta |
RV_1,025.21c avādhamāni jīvase ||

RV_1,026.01a vasiṣvā hi miyedhya vastrāṇy ūrjām pate |
RV_1,026.01c semaṃ no adhvaraṃ yaja ||
RV_1,026.02a ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ |
RV_1,026.02c agne divitmatā vacaḥ ||
RV_1,026.03a ā hi ṣmā sūnave pitāpir yajaty āpaye |
RV_1,026.03c sakhā sakhye vareṇyaḥ ||
RV_1,026.04a ā no barhī riśādaso varuṇo mitro aryamā |
RV_1,026.04c sīdantu manuṣo yathā ||
RV_1,026.05a pūrvya hotar asya no mandasva sakhyasya ca |
RV_1,026.05c imā u ṣu śrudhī giraḥ ||
RV_1,026.06a yac cid dhi śaśvatā tanā devaṃ-devaṃ yajāmahe |
RV_1,026.06c tve id dhūyate haviḥ ||
RV_1,026.07a priyo no astu viśpatir hotā mandro vareṇyaḥ |
RV_1,026.07c priyāḥ svagnayo vayam ||
RV_1,026.08a svagnayo hi vāryaṃ devāso dadhire ca naḥ |
RV_1,026.08c svagnayo manāmahe ||
RV_1,026.09a athā na ubhayeṣām amṛta martyānām |
RV_1,026.09c mithaḥ santu praśastayaḥ ||
RV_1,026.10a viśvebhir agne agnibhir imaṃ yajñam idaṃ vacaḥ |
RV_1,026.10c cano dhāḥ sahaso yaho ||

RV_1,027.01a aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ |
RV_1,027.01c samrājantam adhvarāṇām ||
RV_1,027.02a sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ |
RV_1,027.02c mīḍhvāṃ asmākam babhūyāt ||
RV_1,027.03a sa no dūrāc cāsāc ca ni martyād aghāyoḥ |
RV_1,027.03c pāhi sadam id viśvāyuḥ ||
RV_1,027.04a imam ū ṣu tvam asmākaṃ saniṃ gāyatraṃ navyāṃsam |
RV_1,027.04c agne deveṣu pra vocaḥ ||
RV_1,027.05a ā no bhaja parameṣv ā vājeṣu madhyameṣu |
RV_1,027.05c śikṣā vasvo antamasya ||
RV_1,027.06a vibhaktāsi citrabhāno sindhor ūrmā upāka ā |
RV_1,027.06c sadyo dāśuṣe kṣarasi ||
RV_1,027.07a yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ |
RV_1,027.07c sa yantā śaśvatīr iṣaḥ ||
RV_1,027.08a nakir asya sahantya paryetā kayasya cit |
RV_1,027.08c vājo asti śravāyyaḥ ||
RV_1,027.09a sa vājaṃ viśvacarṣaṇir arvadbhir astu tarutā |
RV_1,027.09c viprebhir astu sanitā ||
RV_1,027.10a jarābodha tad viviḍḍhi viśe-viśe yajñiyāya |
RV_1,027.10c stomaṃ rudrāya dṛśīkam ||
RV_1,027.11a sa no mahāṃ animāno dhūmaketuḥ puruścandraḥ |
RV_1,027.11c dhiye vājāya hinvatu ||
RV_1,027.12a sa revāṃ iva viśpatir daivyaḥ ketuḥ śṛṇotu naḥ |
RV_1,027.12c ukthair agnir bṛhadbhānuḥ ||
RV_1,027.13a namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ |
RV_1,027.13c yajāma devān yadi śaknavāma mā jyāyasaḥ śaṃsam ā vṛkṣi devāḥ ||

RV_1,028.01a yatra grāvā pṛthubudhna ūrdhvo bhavati sotave |
RV_1,028.01c ulūkhalasutānām aved v indra jalgulaḥ ||
RV_1,028.02a yatra dvāv iva jaghanādhiṣavaṇyā kṛtā |
RV_1,028.02c ulūkhalasutānām aved v indra jalgulaḥ ||
RV_1,028.03a yatra nāry apacyavam upacyavaṃ ca śikṣate |
RV_1,028.03c ulūkhalasutānām aved v indra jalgulaḥ ||
RV_1,028.04a yatra manthāṃ vibadhnate raśmīn yamitavā iva |
RV_1,028.04c ulūkhalasutānām aved v indra jalgulaḥ ||
RV_1,028.05a yac cid dhi tvaṃ gṛhe-gṛha ulūkhalaka yujyase |
RV_1,028.05c iha dyumattamaṃ vada jayatām iva dundubhiḥ ||
RV_1,028.06a uta sma te vanaspate vāto vi vāty agram it |
RV_1,028.06c atho indrāya pātave sunu somam ulūkhala ||
RV_1,028.07a āyajī vājasātamā tā hy uccā vijarbhṛtaḥ |
RV_1,028.07c harī ivāndhāṃsi bapsatā ||
RV_1,028.08a tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ |
RV_1,028.08c indrāya madhumat sutam ||
RV_1,028.09a uc chiṣṭaṃ camvor bhara somam pavitra ā sṛja |
RV_1,028.09c ni dhehi gor adhi tvaci ||

RV_1,029.01a yac cid dhi satya somapā anāśastā iva smasi |
RV_1,029.01c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.02a śiprin vājānām pate śacīvas tava daṃsanā |
RV_1,029.02c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.03a ni ṣvāpayā mithūdṛśā sastām abudhyamāne |
RV_1,029.03c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.04a sasantu tyā arātayo bodhantu śūra rātayaḥ |
RV_1,029.04c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.05a sam indra gardabham mṛṇa nuvantam pāpayāmuyā |
RV_1,029.05c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.06a patāti kuṇḍṛṇācyā dūraṃ vāto vanād adhi |
RV_1,029.06c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
RV_1,029.07a sarvam parikrośaṃ jahi jambhayā kṛkadāśvam |
RV_1,029.07c ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||

RV_1,030.01a ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum |
RV_1,030.01c maṃhiṣṭhaṃ siñca indubhiḥ ||
RV_1,030.02a śataṃ vā yaḥ śucīnāṃ sahasraṃ vā samāśirām |
RV_1,030.02c ed u nimnaṃ na rīyate ||
RV_1,030.03a saṃ yan madāya śuṣmiṇa enā hy asyodare |
RV_1,030.03c samudro na vyaco dadhe ||
RV_1,030.04a ayam u te sam atasi kapota iva garbhadhim |
RV_1,030.04c vacas tac cin na ohase ||
RV_1,030.05a stotraṃ rādhānām pate girvāho vīra yasya te |
RV_1,030.05c vibhūtir astu sūnṛtā ||
RV_1,030.06a ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato |
RV_1,030.06c sam anyeṣu bravāvahai ||
RV_1,030.07a yoge-yoge tavastaraṃ vāje-vāje havāmahe |
RV_1,030.07c sakhāya indram ūtaye ||
RV_1,030.08a ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ |
RV_1,030.08c vājebhir upa no havam ||
RV_1,030.09a anu pratnasyaukaso huve tuvipratiṃ naram |
RV_1,030.09c yaṃ te pūrvam pitā huve ||
RV_1,030.10a taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta |
RV_1,030.10c sakhe vaso jaritṛbhyaḥ ||
RV_1,030.11a asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām |
RV_1,030.11c sakhe vajrin sakhīnām ||
RV_1,030.12a tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu |
RV_1,030.12c yathā ta uśmasīṣṭaye ||
RV_1,030.13a revatīr naḥ sadhamāda indre santu tuvivājāḥ |
RV_1,030.13c kṣumanto yābhir madema ||
RV_1,030.14a ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ |
RV_1,030.14c ṛṇor akṣaṃ na cakryoḥ ||
RV_1,030.15a ā yad duvaḥ śatakratav ā kāmaṃ jaritṝṇām |
RV_1,030.15c ṛṇor akṣaṃ na śacībhiḥ ||
RV_1,030.16a śaśvad indraḥ popruthadbhir jigāya nānadadbhiḥ śāśvasadbhir dhanāni |
RV_1,030.16c sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no 'dāt ||
RV_1,030.17a āśvināv aśvāvatyeṣā yātaṃ śavīrayā |
RV_1,030.17c gomad dasrā hiraṇyavat ||
RV_1,030.18a samānayojano hi vāṃ ratho dasrāv amartyaḥ |
RV_1,030.18c samudre aśvineyate ||
RV_1,030.19a ny aghnyasya mūrdhani cakraṃ rathasya yemathuḥ |
RV_1,030.19c pari dyām anyad īyate ||
RV_1,030.20a kas ta uṣaḥ kadhapriye bhuje marto amartye |
RV_1,030.20c kaṃ nakṣase vibhāvari ||
RV_1,030.21a vayaṃ hi te amanmahy āntād ā parākāt |
RV_1,030.21c aśve na citre aruṣi ||
RV_1,030.22a tvaṃ tyebhir ā gahi vājebhir duhitar divaḥ |
RV_1,030.22c asme rayiṃ ni dhāraya ||

RV_1,031.01a tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā |
RV_1,031.01c tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ ||
RV_1,031.02a tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam |
RV_1,031.02c vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave ||
RV_1,031.03a tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate |
RV_1,031.03c arejetāṃ rodasī hotṛvūrye 'saghnor bhāram ayajo maho vaso ||
RV_1,031.04a tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ |
RV_1,031.04c śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ ||
RV_1,031.05a tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ |
RV_1,031.05c ya āhutim pari vedā vaṣaṭkṛtim ekāyur agre viśa āvivāsasi ||
RV_1,031.06a tvam agne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe |
RV_1,031.06c yaḥ śūrasātā paritakmye dhane dabhrebhiś cit samṛtā haṃsi bhūyasaḥ ||
RV_1,031.07a tvaṃ tam agne amṛtatva uttame martaṃ dadhāsi śravase dive-dive |
RV_1,031.07c yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye ||
RV_1,031.08a tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ |
RV_1,031.08c ṛdhyāma karmāpasā navena devair dyāvāpṛthivī prāvataṃ naḥ ||
RV_1,031.09a tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ |
RV_1,031.09c tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe ||
RV_1,031.10a tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam |
RV_1,031.10c saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya ||
RV_1,031.11a tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim |
RV_1,031.11c iḷām akṛṇvan manuṣasya śāsanīm pitur yat putro mamakasya jāyate ||
RV_1,031.12a tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya |
RV_1,031.12c trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate ||
RV_1,031.13a tvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase |
RV_1,031.13c yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam ||
RV_1,031.14a tvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat |
RV_1,031.14c ādhrasya cit pramatir ucyase pitā pra pākaṃ śāssi pra diśo viduṣṭaraḥ ||
RV_1,031.15a tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ |
RV_1,031.15c svādukṣadmā yo vasatau syonakṛj jīvayājaṃ yajate sopamā divaḥ ||
RV_1,031.16a imām agne śaraṇim mīmṛṣo na imam adhvānaṃ yam agāma dūrāt |
RV_1,031.16c āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām ||
RV_1,031.17a manuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavac chuce |
RV_1,031.17c accha yāhy ā vahā daivyaṃ janam ā sādaya barhiṣi yakṣi ca priyam ||
RV_1,031.18a etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā |
RV_1,031.18c uta pra ṇeṣy abhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā ||

RV_1,032.01a indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī |
RV_1,032.01c ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām ||
RV_1,032.02a ahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa |
RV_1,032.02c vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ ||
RV_1,032.03a vṛṣāyamāṇo 'vṛṇīta somaṃ trikadrukeṣv apibat sutasya |
RV_1,032.03c ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām ||
RV_1,032.04a yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ |
RV_1,032.04c āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse ||
RV_1,032.05a ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena |
RV_1,032.05c skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ ||
RV_1,032.06a ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam |
RV_1,032.06c nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ ||
RV_1,032.07a apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna |
RV_1,032.07c vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ ||
RV_1,032.08a nadaṃ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ |
RV_1,032.08c yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva ||
RV_1,032.09a nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra |
RV_1,032.09c uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ ||
RV_1,032.10a atiṣṭhantīnām aniveśanānāṃ kāṣṭhānām madhye nihitaṃ śarīram |
RV_1,032.10c vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ ||
RV_1,032.11a dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ |
RV_1,032.11c apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṃ apa tad vavāra ||
RV_1,032.12a aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ |
RV_1,032.12c ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn ||
RV_1,032.13a nāsmai vidyun na tanyatuḥ siṣedha na yām miham akirad dhrāduniṃ ca |
RV_1,032.13c indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye ||
RV_1,032.14a aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat |
RV_1,032.14c nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi ||
RV_1,032.15a indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ |
RV_1,032.15c sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva ||

RV_1,033.01a etāyāmopa gavyanta indram asmākaṃ su pramatiṃ vāvṛdhāti |
RV_1,033.01c anāmṛṇaḥ kuvid ād asya rāyo gavāṃ ketam param āvarjate naḥ ||
RV_1,033.02a uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi |
RV_1,033.02c indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman ||
RV_1,033.03a ni sarvasena iṣudhīṃr asakta sam aryo gā ajati yasya vaṣṭi |
RV_1,033.03c coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha ||
RV_1,033.04a vadhīr hi dasyuṃ dhaninaṃ ghanenaṃ ekaś carann upaśākebhir indra |
RV_1,033.04c dhanor adhi viṣuṇak te vy āyann ayajvānaḥ sanakāḥ pretim īyuḥ ||
RV_1,033.05a parā cic chīrṣā vavṛjus ta indrāyajvāno yajvabhi spardhamānāḥ |
RV_1,033.05c pra yad divo hariva sthātar ugra nir avratāṃ adhamo rodasyoḥ ||
RV_1,033.06a ayuyutsann anavadyasya senām ayātayanta kṣitayo navagvāḥ |
RV_1,033.06c vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan ||
RV_1,033.07a tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre |
RV_1,033.07c avādaho diva ā dasyum uccā pra sunvata stuvataḥ śaṃsam āvaḥ ||
RV_1,033.08a cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ |
RV_1,033.08c na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa ||
RV_1,033.09a pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm |
RV_1,033.09c amanyamānāṃ abhi manyamānair nir brahmabhir adhamo dasyum indra ||
RV_1,033.10a na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan |
RV_1,033.10c yujaṃ vajraṃ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat ||
RV_1,033.11a anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām |
RV_1,033.11c sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn ||
RV_1,033.12a ny āvidhyad ilībiśasya dṛḷhā vi śṛṅgiṇam abhinac chuṣṇam indraḥ |
RV_1,033.12c yāvat taro maghavan yāvad ojo vajreṇa śatrum avadhīḥ pṛtanyum ||
RV_1,033.13a abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet |
RV_1,033.13c saṃ vajreṇāsṛjad vṛtram indraḥ pra svām matim atirac chāśadānaḥ ||
RV_1,033.14a āvaḥ kutsam indra yasmiñ cākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum |
RV_1,033.14c śaphacyuto reṇur nakṣata dyām uc chvaitreyo nṛṣāhyāya tasthau ||
RV_1,033.15a āvaḥ śamaṃ vṛṣabhaṃ tugryāsu kṣetrajeṣe maghavañ chvitryaṃ gām |
RV_1,033.15c jyok cid atra tasthivāṃso akrañ chatrūyatām adharā vedanākaḥ ||

RV_1,034.01a triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā |
RV_1,034.01c yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ ||
RV_1,034.02a trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ |
RV_1,034.02c traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā ||
RV_1,034.03a samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam |
RV_1,034.03c trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam ||
RV_1,034.04a trir vartir yātaṃ trir anuvrate jane triḥ suprāvye tredheva śikṣatam |
RV_1,034.04c trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam ||
RV_1,034.05a trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ |
RV_1,034.05c triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham ||
RV_1,034.06a trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ |
RV_1,034.06c omānaṃ śaṃyor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī ||
RV_1,034.07a trir no aśvinā yajatā dive-dive pari tridhātu pṛthivīm aśāyatam |
RV_1,034.07c tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam ||
RV_1,034.08a trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam |
RV_1,034.08c tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam ||
RV_1,034.09a kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḷāḥ |
RV_1,034.09c kadā yogo vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ ||
RV_1,034.10a ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ |
RV_1,034.10c yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati ||
RV_1,034.11a ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā |
RV_1,034.11c prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā ||
RV_1,034.12a ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram |
RV_1,034.12c śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau ||

RV_1,035.01a hvayāmy agnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase |
RV_1,035.01c hvayāmi rātrīṃ jagato niveśanīṃ hvayāmi devaṃ savitāram ūtaye ||
RV_1,035.02a ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca |
RV_1,035.02c hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan ||
RV_1,035.03a yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām |
RV_1,035.03c ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ ||
RV_1,035.04a abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam |
RV_1,035.04c āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ ||
RV_1,035.05a vi janāñ chyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ |
RV_1,035.05c śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ ||
RV_1,035.06a tisro dyāvaḥ savitur dvā upasthāṃ ekā yamasya bhuvane virāṣāṭ |
RV_1,035.06c āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat ||
RV_1,035.07a vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ |
RV_1,035.07c kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna ||
RV_1,035.08a aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn |
RV_1,035.08c hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi ||
RV_1,035.09a hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate |
RV_1,035.09c apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti ||
RV_1,035.10a hiraṇyahasto asuraḥ sunīthaḥ sumṛḷīkaḥ svavāṃ yātv arvāṅ |
RV_1,035.10c apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṃ gṛṇānaḥ ||
RV_1,035.11a ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe |
RV_1,035.11c tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva ||

RV_1,036.01a pra vo yahvam purūṇāṃ viśāṃ devayatīnām |
RV_1,036.01c agniṃ sūktebhir vacobhir īmahe yaṃ sīm id anya īḷate ||
RV_1,036.02a janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te |
RV_1,036.02c sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya ||
RV_1,036.03a pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam |
RV_1,036.03c mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ ||
RV_1,036.04a devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate |
RV_1,036.04c viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ ||
RV_1,036.05a mandro hotā gṛhapatir agne dūto viśām asi |
RV_1,036.05c tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata ||
RV_1,036.06a tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ |
RV_1,036.06c sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā ||
RV_1,036.07a taṃ ghem itthā namasvina upa svarājam āsate |
RV_1,036.07c hotrābhir agnim manuṣaḥ sam indhate titirvāṃso ati sridhaḥ ||
RV_1,036.08a ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire |
RV_1,036.08c bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu ||
RV_1,036.09a saṃ sīdasva mahāṃ asi śocasva devavītamaḥ |
RV_1,036.09c vi dhūmam agne aruṣam miyedhya sṛja praśasta darśatam ||
RV_1,036.10a yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana |
RV_1,036.10c yaṃ kaṇvo medhyātithir dhanaspṛtaṃ yaṃ vṛṣā yam upastutaḥ ||
RV_1,036.11a yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi |
RV_1,036.11c tasya preṣo dīdiyus tam imā ṛcas tam agniṃ vardhayāmasi ||
RV_1,036.12a rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam |
RV_1,036.12c tvaṃ vājasya śrutyasya rājasi sa no mṛḷa mahāṃ asi ||
RV_1,036.13a ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā |
RV_1,036.13c ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe ||
RV_1,036.14a ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daha |
RV_1,036.14c kṛdhī na ūrdhvāñ carathāya jīvase vidā deveṣu no duvaḥ ||
RV_1,036.15a pāhi no agne rakṣasaḥ pāhi dhūrter arāvṇaḥ |
RV_1,036.15c pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya ||
RV_1,036.16a ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk |
RV_1,036.16c yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata ||
RV_1,036.17a agnir vavne suvīryam agniḥ kaṇvāya saubhagam |
RV_1,036.17c agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam ||
RV_1,036.18a agninā turvaśaṃ yadum parāvata ugrādevaṃ havāmahe |
RV_1,036.18c agnir nayan navavāstvam bṛhadrathaṃ turvītiṃ dasyave sahaḥ ||
RV_1,036.19a ni tvām agne manur dadhe jyotir janāya śaśvate |
RV_1,036.19c dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ ||
RV_1,036.20a tveṣāso agner amavanto arcayo bhīmāso na pratītaye |
RV_1,036.20c rakṣasvinaḥ sadam id yātumāvato viśvaṃ sam atriṇaṃ daha ||

RV_1,037.01a krīḷaṃ vaḥ śardho mārutam anarvāṇaṃ ratheśubham |
RV_1,037.01c kaṇvā abhi pra gāyata ||
RV_1,037.02a ye pṛṣatībhir ṛṣṭibhiḥ sākaṃ vāśībhir añjibhiḥ |
RV_1,037.02c ajāyanta svabhānavaḥ ||
RV_1,037.03a iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān |
RV_1,037.03c ni yāmañ citram ṛñjate ||
RV_1,037.04a pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe |
RV_1,037.04c devattam brahma gāyata ||
RV_1,037.05a pra śaṃsā goṣv aghnyaṃ krīḷaṃ yac chardho mārutam |
RV_1,037.05c jambhe rasasya vāvṛdhe ||
RV_1,037.06a ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ |
RV_1,037.06c yat sīm antaṃ na dhūnutha ||
RV_1,037.07a ni vo yāmāya mānuṣo dadhra ugrāya manyave |
RV_1,037.07c jihīta parvato giriḥ ||
RV_1,037.08a yeṣām ajmeṣu pṛthivī jujurvāṃ iva viśpatiḥ |
RV_1,037.08c bhiyā yāmeṣu rejate ||
RV_1,037.09a sthiraṃ hi jānam eṣāṃ vayo mātur niretave |
RV_1,037.09c yat sīm anu dvitā śavaḥ ||
RV_1,037.10a ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata |
RV_1,037.10c vāśrā abhijñu yātave ||
RV_1,037.11a tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram |
RV_1,037.11c pra cyāvayanti yāmabhiḥ ||
RV_1,037.12a maruto yad dha vo balaṃ janāṃ acucyavītana |
RV_1,037.12c girīṃr acucyavītana ||
RV_1,037.13a yad dha yānti marutaḥ saṃ ha bruvate 'dhvann ā |
RV_1,037.13c śṛṇoti kaś cid eṣām ||
RV_1,037.14a pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ |
RV_1,037.14c tatro ṣu mādayādhvai ||
RV_1,037.15a asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām |
RV_1,037.15c viśvaṃ cid āyur jīvase ||

RV_1,038.01a kad dha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ |
RV_1,038.01c dadhidhve vṛktabarhiṣaḥ ||
RV_1,038.02a kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ |
RV_1,038.02c kva vo gāvo na raṇyanti ||
RV_1,038.03a kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā |
RV_1,038.03c kvo viśvāni saubhagā ||
RV_1,038.04a yad yūyam pṛśnimātaro martāsaḥ syātana |
RV_1,038.04c stotā vo amṛtaḥ syāt ||
RV_1,038.05a mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ |
RV_1,038.05c pathā yamasya gād upa ||
RV_1,038.06a mo ṣu ṇaḥ parā-parā nirṛtir durhaṇā vadhīt |
RV_1,038.06c padīṣṭa tṛṣṇayā saha ||
RV_1,038.07a satyaṃ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ |
RV_1,038.07c mihaṃ kṛṇvanty avātām ||
RV_1,038.08a vāśreva vidyun mimāti vatsaṃ na mātā siṣakti |
RV_1,038.08c yad eṣāṃ vṛṣṭir asarji ||
RV_1,038.09a divā cit tamaḥ kṛṇvanti parjanyenodavāhena |
RV_1,038.09c yat pṛthivīṃ vyundanti ||
RV_1,038.10a adha svanān marutāṃ viśvam ā sadma pārthivam |
RV_1,038.10c arejanta pra mānuṣāḥ ||
RV_1,038.11a maruto vīḷupāṇibhiś citrā rodhasvatīr anu |
RV_1,038.11c yātem akhidrayāmabhiḥ ||
RV_1,038.12a sthirā vaḥ santu nemayo rathā aśvāsa eṣām |
RV_1,038.12c susaṃskṛtā abhīśavaḥ ||
RV_1,038.13a acchā vadā tanā girā jarāyai brahmaṇas patim |
RV_1,038.13c agnim mitraṃ na darśatam ||
RV_1,038.14a mimīhi ślokam āsye parjanya iva tatanaḥ |
RV_1,038.14c gāya gāyatram ukthyam ||
RV_1,038.15a vandasva mārutaṃ gaṇaṃ tveṣam panasyum arkiṇam |
RV_1,038.15c asme vṛddhā asann iha ||

RV_1,039.01a pra yad itthā parāvataḥ śocir na mānam asyatha |
RV_1,039.01c kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ ||
RV_1,039.02a sthirā vaḥ santv āyudhā parāṇude vīḷū uta pratiṣkabhe |
RV_1,039.02c yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ ||
RV_1,039.03a parā ha yat sthiraṃ hatha naro vartayathā guru |
RV_1,039.03c vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām ||
RV_1,039.04a nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ |
RV_1,039.04c yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe ||
RV_1,039.05a pra vepayanti parvatān vi viñcanti vanaspatīn |
RV_1,039.05c pro ārata maruto durmadā iva devāsaḥ sarvayā viśā ||
RV_1,039.06a upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ |
RV_1,039.06c ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ ||
RV_1,039.07a ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe |
RV_1,039.07c gantā nūnaṃ no 'vasā yathā puretthā kaṇvāya bibhyuṣe ||
RV_1,039.08a yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate |
RV_1,039.08c vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ ||
RV_1,039.09a asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ |
RV_1,039.09c asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṃ na vidyutaḥ ||
RV_1,039.10a asāmy ojo bibhṛthā sudānavo 'sāmi dhūtayaḥ śavaḥ |
RV_1,039.10c ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam ||

RV_1,040.01a ut tiṣṭha brahmaṇas pate devayantas tvemahe |
RV_1,040.01c upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā ||
RV_1,040.02a tvām id dhi sahasas putra martya upabrūte dhane hite |
RV_1,040.02c suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake ||
RV_1,040.03a praitu brahmaṇas patiḥ pra devy etu sūnṛtā |
RV_1,040.03c acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ ||
RV_1,040.04a yo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ |
RV_1,040.04c tasmā iḷāṃ suvīrām ā yajāmahe supratūrtim anehasam ||
RV_1,040.05a pra nūnam brahmaṇas patir mantraṃ vadaty ukthyam |
RV_1,040.05c yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire ||
RV_1,040.06a tam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam |
RV_1,040.06c imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat ||
RV_1,040.07a ko devayantam aśnavaj janaṃ ko vṛktabarhiṣam |
RV_1,040.07c pra-pra dāśvān pastyābhir asthitāntarvāvat kṣayaṃ dadhe ||
RV_1,040.08a upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe |
RV_1,040.08c nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ ||

RV_1,041.01a yaṃ rakṣanti pracetaso varuṇo mitro aryamā |
RV_1,041.01c nū cit sa dabhyate janaḥ ||
RV_1,041.02a yam bāhuteva piprati pānti martyaṃ riṣaḥ |
RV_1,041.02c ariṣṭaḥ sarva edhate ||
RV_1,041.03a vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām |
RV_1,041.03c nayanti duritā tiraḥ ||
RV_1,041.04a sugaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate |
RV_1,041.04c nātrāvakhādo asti vaḥ ||
RV_1,041.05a yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā |
RV_1,041.05c pra vaḥ sa dhītaye naśat ||
RV_1,041.06a sa ratnam martyo vasu viśvaṃ tokam uta tmanā |
RV_1,041.06c acchā gacchaty astṛtaḥ ||
RV_1,041.07a kathā rādhāma sakhāya stomam mitrasyāryamṇaḥ |
RV_1,041.07c mahi psaro varuṇasya ||
RV_1,041.08a mā vo ghnantam mā śapantam prati voce devayantam |
RV_1,041.08c sumnair id va ā vivāse ||
RV_1,041.09a caturaś cid dadamānād bibhīyād ā nidhātoḥ |
RV_1,041.09c na duruktāya spṛhayet ||

RV_1,042.01a sam pūṣann adhvanas tira vy aṃho vimuco napāt |
RV_1,042.01c sakṣvā deva pra ṇas puraḥ ||
RV_1,042.02a yo naḥ pūṣann agho vṛko duḥśeva ādideśati |
RV_1,042.02c apa sma tam patho jahi ||
RV_1,042.03a apa tyam paripanthinam muṣīvāṇaṃ huraścitam |
RV_1,042.03c dūram adhi sruter aja ||
RV_1,042.04a tvaṃ tasya dvayāvino 'ghaśaṃsasya kasya cit |
RV_1,042.04c padābhi tiṣṭha tapuṣim ||
RV_1,042.05a ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe |
RV_1,042.05c yena pitṝn acodayaḥ ||
RV_1,042.06a adhā no viśvasaubhaga hiraṇyavāśīmattama |
RV_1,042.06c dhanāni suṣaṇā kṛdhi ||
RV_1,042.07a ati naḥ saścato naya sugā naḥ supathā kṛṇu |
RV_1,042.07c pūṣann iha kratuṃ vidaḥ ||
RV_1,042.08a abhi sūyavasaṃ naya na navajvāro adhvane |
RV_1,042.08c pūṣann iha kratuṃ vidaḥ ||
RV_1,042.09a śagdhi pūrdhi pra yaṃsi ca śiśīhi prāsy udaram |
RV_1,042.09c pūṣann iha kratuṃ vidaḥ ||
RV_1,042.10a na pūṣaṇam methāmasi sūktair abhi gṛṇīmasi |
RV_1,042.10c vasūni dasmam īmahe ||

RV_1,043.01a kad rudrāya pracetase mīḷhuṣṭamāya tavyase |
RV_1,043.01c vocema śantamaṃ hṛde ||
RV_1,043.02a yathā no aditiḥ karat paśve nṛbhyo yathā gave |
RV_1,043.02c yathā tokāya rudriyam ||
RV_1,043.03a yathā no mitro varuṇo yathā rudraś ciketati |
RV_1,043.03c yathā viśve sajoṣasaḥ ||
RV_1,043.04a gāthapatim medhapatiṃ rudraṃ jalāṣabheṣajam |
RV_1,043.04c tac chaṃyoḥ sumnam īmahe ||
RV_1,043.05a yaḥ śukra iva sūryo hiraṇyam iva rocate |
RV_1,043.05c śreṣṭho devānāṃ vasuḥ ||
RV_1,043.06a śaṃ naḥ karaty arvate sugam meṣāya meṣye |
RV_1,043.06c nṛbhyo nāribhyo gave ||
RV_1,043.07a asme soma śriyam adhi ni dhehi śatasya nṛṇām |
RV_1,043.07c mahi śravas tuvinṛmṇam ||
RV_1,043.08a mā naḥ somaparibādho mārātayo juhuranta |
RV_1,043.08c ā na indo vāje bhaja ||
RV_1,043.09a yās te prajā amṛtasya parasmin dhāmann ṛtasya |
RV_1,043.09c mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ ||

RV_1,044.01a agne vivasvad uṣasaś citraṃ rādho amartya |
RV_1,044.01c ā dāśuṣe jātavedo vahā tvam adyā devāṃ uṣarbudhaḥ ||
RV_1,044.02a juṣṭo hi dūto asi havyavāhano 'gne rathīr adhvarāṇām |
RV_1,044.02c sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat ||
RV_1,044.03a adyā dūtaṃ vṛṇīmahe vasum agnim purupriyam |
RV_1,044.03c dhūmaketum bhāṛjīkaṃ vyuṣṭiṣu yajñānām adhvaraśriyam ||
RV_1,044.04a śreṣṭhaṃ yaviṣṭham atithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe |
RV_1,044.04c devāṃ acchā yātave jātavedasam agnim īḷe vyuṣṭiṣu ||
RV_1,044.05a staviṣyāmi tvām ahaṃ viśvasyāmṛta bhojana |
RV_1,044.05c agne trātāram amṛtam miyedhya yajiṣṭhaṃ havyavāhana ||
RV_1,044.06a suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ |
RV_1,044.06c praskaṇvasya pratirann āyur jīvase namasyā daivyaṃ janam ||
RV_1,044.07a hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate |
RV_1,044.07c sa ā vaha puruhūta pracetaso 'gne devāṃ iha dravat ||
RV_1,044.08a savitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ |
RV_1,044.08c kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara ||
RV_1,044.09a patir hy adhvarāṇām agne dūto viśām asi |
RV_1,044.09c uṣarbudha ā vaha somapītaye devāṃ adya svardṛśaḥ ||
RV_1,044.10a agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ |
RV_1,044.10c asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ ||
RV_1,044.11a ni tvā yajñasya sādhanam agne hotāram ṛtvijam |
RV_1,044.11c manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtam amartyam ||
RV_1,044.12a yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam |
RV_1,044.12c sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ ||
RV_1,044.13a śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ |
RV_1,044.13c ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram ||
RV_1,044.14a śṛṇvantu stomam marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ |
RV_1,044.14c pibatu somaṃ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ ||

RV_1,045.01a tvam agne vasūṃr iha rudrāṃ ādityāṃ uta |
RV_1,045.01c yajā svadhvaraṃ janam manujātaṃ ghṛtapruṣam ||
RV_1,045.02a śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ |
RV_1,045.02c tān rohidaśva girvaṇas trayastriṃśatam ā vaha ||
RV_1,045.03a priyamedhavad atrivaj jātavedo virūpavat |
RV_1,045.03c aṅgirasvan mahivrata praskaṇvasya śrudhī havam ||
RV_1,045.04a mahikerava ūtaye priyamedhā ahūṣata |
RV_1,045.04c rājantam adhvarāṇām agniṃ śukreṇa śociṣā ||
RV_1,045.05a ghṛtāhavana santyemā u ṣu śrudhī giraḥ |
RV_1,045.05c yābhiḥ kaṇvasya sūnavo havante 'vase tvā ||
RV_1,045.06a tvāṃ citraśravastama havante vikṣu jantavaḥ |
RV_1,045.06c śociṣkeśam purupriyāgne havyāya voḷhave ||
RV_1,045.07a ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam |
RV_1,045.07c śrutkarṇaṃ saprathastamaṃ viprā agne diviṣṭiṣu ||
RV_1,045.08a ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ |
RV_1,045.08c bṛhad bhā bibhrato havir agne martāya dāśuṣe ||
RV_1,045.09a prātaryāvṇaḥ sahaskṛta somapeyāya santya |
RV_1,045.09c ihādya daivyaṃ janam barhir ā sādayā vaso ||
RV_1,045.10a arvāñcaṃ daivyaṃ janam agne yakṣva sahūtibhiḥ |
RV_1,045.10c ayaṃ somaḥ sudānavas tam pāta tiroahnyam ||

RV_1,046.01a eṣo uṣā apūrvyā vy ucchati priyā divaḥ |
RV_1,046.01c stuṣe vām aśvinā bṛhat ||
RV_1,046.02a yā dasrā sindhumātarā manotarā rayīṇām |
RV_1,046.02c dhiyā devā vasuvidā ||
RV_1,046.03a vacyante vāṃ kakuhāso jūrṇāyām adhi viṣṭapi |
RV_1,046.03c yad vāṃ ratho vibhiṣ patāt ||
RV_1,046.04a haviṣā jāro apām piparti papurir narā |
RV_1,046.04c pitā kuṭasya carṣaṇiḥ ||
RV_1,046.05a ādāro vām matīnāṃ nāsatyā matavacasā |
RV_1,046.05c pātaṃ somasya dhṛṣṇuyā ||
RV_1,046.06a yā naḥ pīparad aśvinā jyotiṣmatī tamas tiraḥ |
RV_1,046.06c tām asme rāsāthām iṣam ||
RV_1,046.07a ā no nāvā matīnāṃ yātam pārāya gantave |
RV_1,046.07c yuñjāthām aśvinā ratham ||
RV_1,046.08a aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ |
RV_1,046.08c dhiyā yuyujra indavaḥ ||
RV_1,046.09a divas kaṇvāsa indavo vasu sindhūnām pade |
RV_1,046.09c svaṃ vavriṃ kuha dhitsathaḥ ||
RV_1,046.10a abhūd u bhā u aṃśave hiraṇyam prati sūryaḥ |
RV_1,046.10c vy akhyaj jihvayāsitaḥ ||
RV_1,046.11a abhūd u pāram etave panthā ṛtasya sādhuyā |
RV_1,046.11c adarśi vi srutir divaḥ ||
RV_1,046.12a tat-tad id aśvinor avo jaritā prati bhūṣati |
RV_1,046.12c made somasya pipratoḥ ||
RV_1,046.13a vāvasānā vivasvati somasya pītyā girā |
RV_1,046.13c manuṣvac chambhū ā gatam ||
RV_1,046.14a yuvor uṣā anu śriyam parijmanor upācarat |
RV_1,046.14c ṛtā vanatho aktubhiḥ ||
RV_1,046.15a ubhā pibatam aśvinobhā naḥ śarma yacchatam |
RV_1,046.15c avidriyābhir ūtibhiḥ ||

RV_1,047.01a ayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā |
RV_1,047.01c tam aśvinā pibataṃ tiroahnyaṃ dhattaṃ ratnāni dāśuṣe ||
RV_1,047.02a trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā |
RV_1,047.02c kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam ||
RV_1,047.03a aśvinā madhumattamam pātaṃ somam ṛtāvṛdhā |
RV_1,047.03c athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam ||
RV_1,047.04a triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam |
RV_1,047.04c kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā ||
RV_1,047.05a yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṃ yuvam aśvinā |
RV_1,047.05c tābhiḥ ṣv asmāṃ avataṃ śubhas patī pātaṃ somam ṛtāvṛdhā ||
RV_1,047.06a sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā |
RV_1,047.06c rayiṃ samudrād uta vā divas pary asme dhattam puruspṛham ||
RV_1,047.07a yan nāsatyā parāvati yad vā stho adhi turvaśe |
RV_1,047.07c ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ ||
RV_1,047.08a arvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savaned upa |
RV_1,047.08c iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā ||
RV_1,047.09a tena nāsatyā gataṃ rathena sūryatvacā |
RV_1,047.09c yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye ||
RV_1,047.10a ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe |
RV_1,047.10c śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā ||

RV_1,048.01a saha vāmena na uṣo vy ucchā duhitar divaḥ |
RV_1,048.01c saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī ||
RV_1,048.02a aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave |
RV_1,048.02c ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām ||
RV_1,048.03a uvāsoṣā ucchāc ca nu devī jīrā rathānām |
RV_1,048.03c ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ ||
RV_1,048.04a uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ |
RV_1,048.04c atrāha tat kaṇva eṣāṃ kaṇvatamo nāma gṛṇāti nṛṇām ||
RV_1,048.05a ā ghā yoṣeva sūnary uṣā yāti prabhuñjatī |
RV_1,048.05c jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ ||
RV_1,048.06a vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī |
RV_1,048.06c vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati ||
RV_1,048.07a eṣāyukta parāvataḥ sūryasyodayanād adhi |
RV_1,048.07c śataṃ rathebhiḥ subhagoṣā iyaṃ vi yāty abhi mānuṣān ||
RV_1,048.08a viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī |
RV_1,048.08c apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ ||
RV_1,048.09a uṣa ā bhāhi bhānunā candreṇa duhitar divaḥ |
RV_1,048.09c āvahantī bhūry asmabhyaṃ saubhagaṃ vyucchantī diviṣṭiṣu ||
RV_1,048.10a viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari |
RV_1,048.10c sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam ||
RV_1,048.11a uṣo vājaṃ hi vaṃsva yaś citro mānuṣe jane |
RV_1,048.11c tenā vaha sukṛto adhvarāṃ upa ye tvā gṛṇanti vahnayaḥ ||
RV_1,048.12a viśvān devāṃ ā vaha somapītaye 'ntarikṣād uṣas tvam |
RV_1,048.12c sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam ||
RV_1,048.13a yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata |
RV_1,048.13c sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam ||
RV_1,048.14a ye cid dhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi |
RV_1,048.14c sā na stomāṃ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā ||
RV_1,048.15a uṣo yad adya bhānunā vi dvārāv ṛṇavo divaḥ |
RV_1,048.15c pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ ||
RV_1,048.16a saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḷābhir ā |
RV_1,048.16c saṃ dyumnena viśvaturoṣo mahi saṃ vājair vājinīvati ||

RV_1,049.01a uṣo bhadrebhir ā gahi divaś cid rocanād adhi |
RV_1,049.01c vahantv aruṇapsava upa tvā somino gṛham ||
RV_1,049.02a supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam |
RV_1,049.02c tenā suśravasaṃ janam prāvādya duhitar divaḥ ||
RV_1,049.03a vayaś cit te patatriṇo dvipac catuṣpad arjuni |
RV_1,049.03c uṣaḥ prārann ṛtūṃr anu divo antebhyas pari ||
RV_1,049.04a vyucchantī hi raśmibhir viśvam ābhāsi rocanam |
RV_1,049.04c tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata ||

RV_1,050.01a ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ |
RV_1,050.01c dṛśe viśvāya sūryam ||
RV_1,050.02a apa tye tāyavo yathā nakṣatrā yanty aktubhiḥ |
RV_1,050.02c sūrāya viśvacakṣase ||
RV_1,050.03a adṛśram asya ketavo vi raśmayo janāṃ anu |
RV_1,050.03c bhrājanto agnayo yathā ||
RV_1,050.04a taraṇir viśvadarśato jyotiṣkṛd asi sūrya |
RV_1,050.04c viśvam ā bhāsi rocanam ||
RV_1,050.05a pratyaṅ devānāṃ viśaḥ pratyaṅṅ ud eṣi mānuṣān |
RV_1,050.05c pratyaṅ viśvaṃ svar dṛśe ||
RV_1,050.06a yenā pāvaka cakṣasā bhuraṇyantaṃ janāṃ anu |
RV_1,050.06c tvaṃ varuṇa paśyasi ||
RV_1,050.07a vi dyām eṣi rajas pṛthv ahā mimāno aktubhiḥ |
RV_1,050.07c paśyañ janmāni sūrya ||
RV_1,050.08a sapta tvā harito rathe vahanti deva sūrya |
RV_1,050.08c śociṣkeśaṃ vicakṣaṇa ||
RV_1,050.09a ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ |
RV_1,050.09c tābhir yāti svayuktibhiḥ ||
RV_1,050.10a ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram |
RV_1,050.10c devaṃ devatrā sūryam aganma jyotir uttamam ||
RV_1,050.11a udyann adya mitramaha ārohann uttarāṃ divam |
RV_1,050.11c hṛdrogam mama sūrya harimāṇaṃ ca nāśaya ||
RV_1,050.12a śukeṣu me harimāṇaṃ ropaṇākāsu dadhmasi |
RV_1,050.12c atho hāridraveṣu me harimāṇaṃ ni dadhmasi ||
RV_1,050.13a ud agād ayam ādityo viśvena sahasā saha |
RV_1,050.13c dviṣantam mahyaṃ randhayan mo ahaṃ dviṣate radham ||

RV_1,051.01a abhi tyam meṣam puruhūtam ṛgmiyam indraṃ gīrbhir madatā vasvo arṇavam |
RV_1,051.01c yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata ||
RV_1,051.02a abhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṃ taviṣībhir āvṛtam |
RV_1,051.02c indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat ||
RV_1,051.03a tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit |
RV_1,051.03c sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan ||
RV_1,051.04a tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu |
RV_1,051.04c vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe ||
RV_1,051.05a tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata |
RV_1,051.05c tvam pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣv āvitha ||
RV_1,051.06a tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram |
RV_1,051.06c mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe ||
RV_1,051.07a tve viśvā taviṣī sadhryag ghitā tava rādhaḥ somapīthāya harṣate |
RV_1,051.07c tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā ||
RV_1,051.08a vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān |
RV_1,051.08c śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana ||
RV_1,051.09a anuvratāya randhayann apavratān ābhūbhir indraḥ śnathayann anābhuvaḥ |
RV_1,051.09c vṛddhasya cid vardhato dyām inakṣata stavāno vamro vi jaghāna saṃdihaḥ ||
RV_1,051.10a takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ |
RV_1,051.10c ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ ||
RV_1,051.11a mandiṣṭa yad uśane kāvye sacāṃ indro vaṅkū vaṅkutarādhi tiṣṭhati |
RV_1,051.11c ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ ||
RV_1,051.12a ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase |
RV_1,051.12c indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi ||
RV_1,051.13a adadā arbhām mahate vacasyave kakṣīvate vṛcayām indra sunvate |
RV_1,051.13c menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā ||
RV_1,051.14a indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ |
RV_1,051.14c aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā ||
RV_1,051.15a idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci |
RV_1,051.15c asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma ||

RV_1,052.01a tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate |
RV_1,052.01c atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ ||
RV_1,052.02a sa parvato na dharuṇeṣv acyutaḥ sahasramūtis taviṣīṣu vāvṛdhe |
RV_1,052.02c indro yad vṛtram avadhīn nadīvṛtam ubjann arṇāṃsi jarhṛṣāṇo andhasā ||
RV_1,052.03a sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ |
RV_1,052.03c indraṃ tam ahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprir andhasaḥ ||
RV_1,052.04a ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ |
RV_1,052.04c taṃ vṛtrahatye anu tasthur ūtayaḥ śuṣmā indram avātā ahrutapsavaḥ ||
RV_1,052.05a abhi svavṛṣṭim made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ |
RV_1,052.05c indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ ||
RV_1,052.06a parīṃ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnam āśayat |
RV_1,052.06c vṛtrasya yat pravaṇe durgṛbhiśvano nijaghantha hanvor indra tanyatum ||
RV_1,052.07a hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā |
RV_1,052.07c tvaṣṭā cit te yujyaṃ vāvṛdhe śavas tatakṣa vajram abhibhūtyojasam ||
RV_1,052.08a jaghanvāṃ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ |
RV_1,052.08c ayacchathā bāhvor vajram āyasam adhārayo divy ā sūryaṃ dṛśe ||
RV_1,052.09a bṛhat svaścandram amavad yad ukthyam akṛṇvata bhiyasā rohaṇaṃ divaḥ |
RV_1,052.09c yan mānuṣapradhanā indram ūtayaḥ svar nṛṣāco maruto 'madann anu ||
RV_1,052.10a dyauś cid asyāmavāṃ aheḥ svanād ayoyavīd bhiyasā vajra indra te |
RV_1,052.10c vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinac chiraḥ ||
RV_1,052.11a yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ |
RV_1,052.11c atrāha te maghavan viśrutaṃ saho dyām anu śavasā barhaṇā bhuvat ||
RV_1,052.12a tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ |
RV_1,052.12c cakṛṣe bhūmim pratimānam ojaso 'paḥ svaḥ paribhūr eṣy ā divam ||
RV_1,052.13a tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ |
RV_1,052.13c viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān ||
RV_1,052.14a na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ |
RV_1,052.14c nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak ||
RV_1,052.15a ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā |
RV_1,052.15c vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha ||

RV_1,053.01a ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ |
RV_1,053.01c nū cid dhi ratnaṃ sasatām ivāvidan na duṣṭutir draviṇodeṣu śasyate ||
RV_1,053.02a duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ |
RV_1,053.02c śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṃ gṛṇīmasi ||
RV_1,053.03a śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu |
RV_1,053.03c ataḥ saṃgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmam ūnayīḥ ||
RV_1,053.04a ebhir dyubhiḥ sumanā ebhir indubhir nirundhāno amatiṃ gobhir aśvinā |
RV_1,053.04c indreṇa dasyuṃ darayanta indubhir yutadveṣasaḥ sam iṣā rabhemahi ||
RV_1,053.05a sam indra rāyā sam iṣā rabhemahi saṃ vājebhiḥ puruścandrair abhidyubhiḥ |
RV_1,053.05c saṃ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi ||
RV_1,053.06a te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate |
RV_1,053.06c yat kārave daśa vṛtrāṇy aprati barhiṣmate ni sahasrāṇi barhayaḥ ||
RV_1,053.07a yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā |
RV_1,053.07c namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam ||
RV_1,053.08a tvaṃ karañjam uta parṇayaṃ vadhīs tejiṣṭhayātithigvasya vartanī |
RV_1,053.08c tvaṃ śatā vaṅgṛdasyābhinat puro 'nānudaḥ pariṣūtā ṛjiśvanā ||
RV_1,053.09a tvam etāñ janarājño dvir daśābandhunā suśravasopajagmuṣaḥ |
RV_1,053.09c ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak ||
RV_1,053.10a tvam āvitha suśravasaṃ tavotibhis tava trāmabhir indra tūrvayāṇam |
RV_1,053.10c tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ ||
RV_1,053.11a ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma |
RV_1,053.11c tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ ||

RV_1,054.01a mā no asmin maghavan pṛtsv aṃhasi nahi te antaḥ śavasaḥ parīṇaśe |
RV_1,054.01c akrandayo nadyo roruvad vanā kathā na kṣoṇīr bhiyasā sam ārata ||
RV_1,054.02a arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi |
RV_1,054.02c yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate ||
RV_1,054.03a arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ |
RV_1,054.03c bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ ||
RV_1,054.04a tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat |
RV_1,054.04c yan māyino vrandino mandinā dhṛṣac chitāṃ gabhastim aśanim pṛtanyasi ||
RV_1,054.05a ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā |
RV_1,054.05c prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari ||
RV_1,054.06a tvam āvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃ śatakrato |
RV_1,054.06c tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava ||
RV_1,054.07a sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati |
RV_1,054.07c ukthā vā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ ||
RV_1,054.08a asamaṃ kṣatram asamā manīṣā pra somapā apasā santu neme |
RV_1,054.08c ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca ||
RV_1,054.09a tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ |
RV_1,054.09c vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva ||
RV_1,054.10a apām atiṣṭhad dharuṇahvaraṃ tamo 'ntar vṛtrasya jaṭhareṣu parvataḥ |
RV_1,054.10c abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate ||
RV_1,054.11a sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṃ janāṣāḷ indra tavyam |
RV_1,054.11c rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ ||

RV_1,055.01a divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati |
RV_1,055.01c bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsagaḥ ||
RV_1,055.02a so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ |
RV_1,055.02c indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate ||
RV_1,055.03a tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi |
RV_1,055.03c pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ ||
RV_1,055.04a sa id vane namasyubhir vacasyate cāru janeṣu prabruvāṇa indriyam |
RV_1,055.04c vṛṣā chandur bhavati haryato vṛṣā kṣemeṇa dhenām maghavā yad invati ||
RV_1,055.05a sa in mahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ |
RV_1,055.05c adhā cana śrad dadhati tviṣīmata indrāya vajraṃ nighanighnate vadham ||
RV_1,055.06a sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan |
RV_1,055.06c jyotīṃṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat ||
RV_1,055.07a dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi |
RV_1,055.07c yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ ||
RV_1,055.08a aprakṣitaṃ vasu bibharṣi hastayor aṣāḷhaṃ sahas tanvi śruto dadhe |
RV_1,055.08c āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ ||

RV_1,056.01a eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṃsta bhurvaṇiḥ |
RV_1,056.01c dakṣam mahe pāyayate hiraṇyayaṃ ratham āvṛtyā hariyogam ṛbhvasam ||
RV_1,056.02a taṃ gūrtayo nemanniṣaḥ parīṇasaḥ samudraṃ na saṃcaraṇe saniṣyavaḥ |
RV_1,056.02c patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā ||
RV_1,056.03a sa turvaṇir mahāṃ areṇu pauṃsye girer bhṛṣṭir na bhrājate tujā śavaḥ |
RV_1,056.03c yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani ||
RV_1,056.04a devī yadi taviṣī tvāvṛdhotaya indraṃ siṣakty uṣasaṃ na sūryaḥ |
RV_1,056.04c yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ ||
RV_1,056.05a vi yat tiro dharuṇam acyutaṃ rajo 'tiṣṭhipo diva ātāsu barhaṇā |
RV_1,056.05c svarmīḷhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam ||
RV_1,056.06a tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ |
RV_1,056.06c tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ ||

RV_1,057.01a pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare |
RV_1,057.01c apām iva pravaṇe yasya durdharaṃ rādho viśvāyu śavase apāvṛtam ||
RV_1,057.02a adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ |
RV_1,057.02c yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ ||
RV_1,057.03a asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase |
RV_1,057.03c yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase ||
RV_1,057.04a ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso |
RV_1,057.04c nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ ||
RV_1,057.05a bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa |
RV_1,057.05c anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase ||
RV_1,057.06a tvaṃ tam indra parvatam mahām uruṃ vajreṇa vajrin parvaśaś cakartitha |
RV_1,057.06c avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ ||

RV_1,058.01a nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ |
RV_1,058.01c vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati ||
RV_1,058.02a ā svam adma yuvamāno ajaras tṛṣv aviṣyann ataseṣu tiṣṭhati |
RV_1,058.02c atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat ||
RV_1,058.03a krāṇā rudrebhir vasubhiḥ purohito hotā niṣatto rayiṣāḷ amartyaḥ |
RV_1,058.03c ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati ||
RV_1,058.04a vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ |
RV_1,058.04c tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara ||
RV_1,058.05a tapurjambho vana ā vātacodito yūthe na sāhvāṃ ava vāti vaṃsagaḥ |
RV_1,058.05c abhivrajann akṣitam pājasā raja sthātuś caratham bhayate patatriṇaḥ ||
RV_1,058.06a dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ |
RV_1,058.06c hotāram agne atithiṃ vareṇyam mitraṃ na śevaṃ divyāya janmane ||
RV_1,058.07a hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu |
RV_1,058.07c agniṃ viśveṣām aratiṃ vasūnāṃ saparyāmi prayasā yāmi ratnam ||
RV_1,058.08a acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha |
RV_1,058.08c agne gṛṇantam aṃhasa uruṣyorjo napāt pūrbhir āyasībhiḥ ||
RV_1,058.09a bhavā varūthaṃ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma |
RV_1,058.09c uruṣyāgne aṃhaso gṛṇantam prātar makṣū dhiyāvasur jagamyāt ||

RV_1,059.01a vayā id agne agnayas te anye tve viśve amṛtā mādayante |
RV_1,059.01c vaiśvānara nābhir asi kṣitīnāṃ sthūṇeva janāṃ upamid yayantha ||
RV_1,059.02a mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ |
RV_1,059.02c taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya ||
RV_1,059.03a ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni |
RV_1,059.03c yā parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā ||
RV_1,059.04a bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ |
RV_1,059.04c svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ ||
RV_1,059.05a divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam |
RV_1,059.05c rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha ||
RV_1,059.06a pra nū mahitvaṃ vṛṣabhasya vocaṃ yam pūravo vṛtrahaṇaṃ sacante |
RV_1,059.06c vaiśvānaro dasyum agnir jaghanvāṃ adhūnot kāṣṭhā ava śambaram bhet ||
RV_1,059.07a vaiśvānaro mahimnā viśvakṛṣṭir bharadvājeṣu yajato vibhāvā |
RV_1,059.07c śātavaneye śatinībhir agniḥ puruṇīthe jarate sūnṛtāvān ||

RV_1,060.01a vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham |
RV_1,060.01c dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā ||
RV_1,060.02a asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ |
RV_1,060.02c divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ ||
RV_1,060.03a taṃ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ |
RV_1,060.03c yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta ||
RV_1,060.04a uśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu |
RV_1,060.04c damūnā gṛhapatir dama āṃ agnir bhuvad rayipatī rayīṇām ||
RV_1,060.05a taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ |
RV_1,060.05c āśuṃ na vājambharam marjayantaḥ prātar makṣū dhiyāvasur jagamyāt ||

RV_1,061.01a asmā id u pra tavase turāya prayo na harmi stomam māhināya |
RV_1,061.01c ṛcīṣamāyādhrigava oham indrāya brahmāṇi rātatamā ||
RV_1,061.02a asmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti |
RV_1,061.02c indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta ||
RV_1,061.03a asmā id u tyam upamaṃ svarṣām bharāmy āṅgūṣam āsyena |
RV_1,061.03c maṃhiṣṭham acchoktibhir matīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai ||
RV_1,061.04a asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya |
RV_1,061.04c giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya ||
RV_1,061.05a asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje |
RV_1,061.05c vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam ||
RV_1,061.06a asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya |
RV_1,061.06c vṛtrasya cid vidad yena marma tujann īśānas tujatā kiyedhāḥ ||
RV_1,061.07a asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā |
RV_1,061.07c muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhaṃ tiro adrim astā ||
RV_1,061.08a asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ |
RV_1,061.08c pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ ||
RV_1,061.09a asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt |
RV_1,061.09c svarāḷ indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya ||
RV_1,061.10a asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ |
RV_1,061.10c gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ ||
RV_1,061.11a asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat |
RV_1,061.11c īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ ||
RV_1,061.12a asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ |
RV_1,061.12c gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai ||
RV_1,061.13a asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ |
RV_1,061.13c yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn ||
RV_1,061.14a asyed u bhiyā girayaś ca dṛḷhā dyāvā ca bhūmā januṣas tujete |
RV_1,061.14c upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ ||
RV_1,061.15a asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ |
RV_1,061.15c praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvim āvad indraḥ ||
RV_1,061.16a evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran |
RV_1,061.16c aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt ||

RV_1,062.01a pra manmahe śavasānāya śūṣam āṅgūṣaṃ girvaṇase aṅgirasvat |
RV_1,062.01c suvṛktibhi stuvata ṛgmiyāyārcāmārkaṃ nare viśrutāya ||
RV_1,062.02a pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma |
RV_1,062.02c yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan ||
RV_1,062.03a indrasyāṅgirasāṃ ceṣṭau vidat saramā tanayāya dhāsim |
RV_1,062.03c bṛhaspatir bhinad adriṃ vidad gāḥ sam usriyābhir vāvaśanta naraḥ ||
RV_1,062.04a sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navagvaiḥ |
RV_1,062.04c saraṇyubhiḥ phaligam indra śakra valaṃ raveṇa darayo daśagvaiḥ ||
RV_1,062.05a gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ |
RV_1,062.05c vi bhūmyā aprathaya indra sānu divo raja uparam astabhāyaḥ ||
RV_1,062.06a tad u prayakṣatamam asya karma dasmasya cārutamam asti daṃsaḥ |
RV_1,062.06c upahvare yad uparā apinvan madhvarṇaso nadyaś catasraḥ ||
RV_1,062.07a dvitā vi vavre sanajā sanīḷe ayāsya stavamānebhir arkaiḥ |
RV_1,062.07c bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ ||
RV_1,062.08a sanād divam pari bhūmā virūpe punarbhuvā yuvatī svebhir evaiḥ |
RV_1,062.08c kṛṣṇebhir aktoṣā ruśadbhir vapurbhir ā carato anyānyā ||
RV_1,062.09a sanemi sakhyaṃ svapasyamānaḥ sūnur dādhāra śavasā sudaṃsāḥ |
RV_1,062.09c āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu ||
RV_1,062.10a sanāt sanīḷā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ |
RV_1,062.10c purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam ||
RV_1,062.11a sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ |
RV_1,062.11c patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ ||
RV_1,062.12a sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma |
RV_1,062.12c dyumāṃ asi kratumāṃ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ ||
RV_1,062.13a sanāyate gotama indra navyam atakṣad brahma hariyojanāya |
RV_1,062.13c sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jagamyāt ||

RV_1,063.01a tvam mahāṃ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ |
RV_1,063.01c yad dha te viśvā girayaś cid abhvā bhiyā dṛḷhāsaḥ kiraṇā naijan ||
RV_1,063.02a ā yad dharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt |
RV_1,063.02c yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ ||
RV_1,063.03a tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ |
RV_1,063.03c tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan ||
RV_1,063.04a tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ |
RV_1,063.04c yad dha śūra vṛṣamaṇaḥ parācair vi dasyūṃr yonāv akṛto vṛthāṣāṭ ||
RV_1,063.05a tvaṃ ha tyad indrāriṣaṇyan dṛḷhasya cin martānām ajuṣṭau |
RV_1,063.05c vy asmad ā kāṣṭhā arvate var ghaneva vajriñ chnathihy amitrān ||
RV_1,063.06a tvāṃ ha tyad indrārṇasātau svarmīḷhe nara ājā havante |
RV_1,063.06c tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt ||
RV_1,063.07a tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ |
RV_1,063.07c barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ ||
RV_1,063.08a tvaṃ tyāṃ na indra deva citrām iṣam āpo na pīpayaḥ parijman |
RV_1,063.08c yayā śūra praty asmabhyaṃ yaṃsi tmanam ūrjaṃ na viśvadha kṣaradhyai ||
RV_1,063.09a akāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām |
RV_1,063.09c supeśasaṃ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt ||

RV_1,064.01a vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ |
RV_1,064.01c apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ ||
RV_1,064.02a te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ |
RV_1,064.02c pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ ||
RV_1,064.03a yuvāno rudrā ajarā abhogghano vavakṣur adhrigāvaḥ parvatā iva |
RV_1,064.03c dṛḷhā cid viśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā ||
RV_1,064.04a citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṃ adhi yetire śubhe |
RV_1,064.04c aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ ||
RV_1,064.05a īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata |
RV_1,064.05c duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ ||
RV_1,064.06a pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ |
RV_1,064.06c atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam ||
RV_1,064.07a mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ |
RV_1,064.07c mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam ||
RV_1,064.08a siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ |
RV_1,064.08c kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ sam it sabādhaḥ śavasāhimanyavaḥ ||
RV_1,064.09a rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ |
RV_1,064.09c ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ ||
RV_1,064.10a viśvavedaso rayibhiḥ samokasaḥ sammiślāsas taviṣībhir virapśinaḥ |
RV_1,064.10c astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ ||
RV_1,064.11a hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān |
RV_1,064.11c makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ ||
RV_1,064.12a ghṛṣum pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi |
RV_1,064.12c rajasturaṃ tavasam mārutaṃ gaṇam ṛjīṣiṇaṃ vṛṣaṇaṃ saścata śriye ||
RV_1,064.13a pra nū sa martaḥ śavasā janāṃ ati tasthau va ūtī maruto yam āvata |
RV_1,064.13c arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati ||
RV_1,064.14a carkṛtyam marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmam maghavatsu dhattana |
RV_1,064.14c dhanaspṛtam ukthyaṃ viśvacarṣaṇiṃ tokam puṣyema tanayaṃ śataṃ himāḥ ||
RV_1,064.15a nū ṣṭhiram maruto vīravantam ṛtīṣāhaṃ rayim asmāsu dhatta |
RV_1,064.15c sahasriṇaṃ śatinaṃ śūśuvāṃsam prātar makṣū dhiyāvasur jagamyāt ||

RV_1,065.01 paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam ||
RV_1,065.02 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ ||
RV_1,065.03 ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma ||
RV_1,065.04 vardhantīm āpaḥ panvā suśiśvim ṛtasya yonā garbhe sujātam ||
RV_1,065.05 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu ||
RV_1,065.06 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte ||
RV_1,065.07 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti ||
RV_1,065.08 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ ||
RV_1,065.09 śvasity apsu haṃso na sīdan kratvā cetiṣṭho viśām uṣarbhut ||
RV_1,065.10 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ ||

RV_1,066.01 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ ||
RV_1,066.02 takvā na bhūrṇir vanā siṣakti payo na dhenuḥ śucir vibhāvā ||
RV_1,066.03 dādhāra kṣemam oko na raṇvo yavo na pakvo jetā janānām ||
RV_1,066.04 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti ||
RV_1,066.05 durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai ||
RV_1,066.06 citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu ||
RV_1,066.07 seneva sṛṣṭāmaṃ dadhāty astur na didyut tveṣapratīkā ||
RV_1,066.08 yamo ha jāto yamo janitvaṃ jāraḥ kanīnām patir janīnām ||
RV_1,066.09 taṃ vaś carāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham ||
RV_1,066.10 sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke ||

RV_1,067.01 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam ||
RV_1,067.02 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ ||
RV_1,067.03 haste dadhāno nṛmṇā viśvāny ame devān dhād guhā niṣīdan ||
RV_1,067.04 vidantīm atra naro dhiyandhā hṛdā yat taṣṭān mantrāṃ aśaṃsan ||
RV_1,067.05 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ ||
RV_1,067.06 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ ||
RV_1,067.07 ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya ||
RV_1,067.08 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai ||
RV_1,067.09 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ ||
RV_1,067.10 cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ sammāya cakruḥ ||

RV_1,068.01 śrīṇann upa sthād divam bhuraṇyu sthātuś caratham aktūn vy ūrṇot ||
RV_1,068.02 pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā ||
RV_1,068.03 ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ ||
RV_1,068.04 bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtam evaiḥ ||
RV_1,068.05 ṛtasya preṣā ṛtasya dhītir viśvāyur viśve apāṃsi cakruḥ ||
RV_1,068.06 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva ||
RV_1,068.07 hotā niṣatto manor apatye sa cin nv āsām patī rayīṇām ||
RV_1,068.08 icchanta reto mithas tanūṣu saṃ jānata svair dakṣair amūrāḥ ||
RV_1,068.09 pitur na putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ ||
RV_1,068.10 vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhir damūnāḥ ||

RV_1,069.01 śukraḥ śuśukvāṃ uṣo na jāraḥ paprā samīcī divo na jyotiḥ ||
RV_1,069.02 pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san ||
RV_1,069.03 vedhā adṛpto agnir vijānann ūdhar na gonāṃ svādmā pitūnām ||
RV_1,069.04 jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe ||
RV_1,069.05 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt ||
RV_1,069.06 viśo yad ahve nṛbhiḥ sanīḷā agnir devatvā viśvāny aśyāḥ ||
RV_1,069.07 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha ||
RV_1,069.08 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi ||
RV_1,069.09 uṣo na jāro vibhāvosraḥ saṃjñātarūpaś ciketad asmai ||
RV_1,069.10 tmanā vahanto duro vy ṛṇvan navanta viśve svar dṛśīke ||

RV_1,070.01 vanema pūrvīr aryo manīṣā agniḥ suśoko viśvāny aśyāḥ ||
RV_1,070.02 ā daivyāni vratā cikitvān ā mānuṣasya janasya janma ||
RV_1,070.03 garbho yo apāṃ garbho vanānāṃ garbhaś ca sthātāṃ garbhaś carathām ||
RV_1,070.04 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ ||
RV_1,070.05 sa hi kṣapāvāṃ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ ||
RV_1,070.06 etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān ||
RV_1,070.07 vardhān yam pūrvīḥ kṣapo virūpā sthātuś ca ratham ṛtapravītam ||
RV_1,070.08 arādhi hotā svar niṣattaḥ kṛṇvan viśvāny apāṃsi satyā ||
RV_1,070.09 goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ ||
RV_1,070.10 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta ||
RV_1,070.11 sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu ||

RV_1,071.01a upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḷāḥ |
RV_1,071.01c svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ ||
RV_1,071.02a vīḷu cid dṛḷhā pitaro na ukthair adriṃ rujann aṅgiraso raveṇa |
RV_1,071.02c cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ ||
RV_1,071.03a dadhann ṛtaṃ dhanayann asya dhītim ād id aryo didhiṣvo vibhṛtrāḥ |
RV_1,071.03c atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ ||
RV_1,071.04a mathīd yad īṃ vibhṛto mātariśvā gṛhe-gṛhe śyeto jenyo bhūt |
RV_1,071.04c ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya ||
RV_1,071.05a mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān |
RV_1,071.05c sṛjad astā dhṛṣatā didyum asmai svāyāṃ devo duhitari tviṣiṃ dhāt ||
RV_1,071.06a sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn |
RV_1,071.06c vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi ||
RV_1,071.07a agniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ |
RV_1,071.07c na jāmibhir vi cikite vayo no vidā deveṣu pramatiṃ cikitvān ||
RV_1,071.08a ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke |
RV_1,071.08c agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca ||
RV_1,071.09a mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe |
RV_1,071.09c rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā ||
RV_1,071.10a mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san |
RV_1,071.10c nabho na rūpaṃ jarimā mināti purā tasyā abhiśaster adhīhi ||

RV_1,072.01a ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi |
RV_1,072.01c agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā ||
RV_1,072.02a asme vatsam pari ṣantaṃ na vindann icchanto viśve amṛtā amūrāḥ |
RV_1,072.02c śramayuvaḥ padavyo dhiyandhās tasthuḥ pade parame cārv agneḥ ||
RV_1,072.03a tisro yad agne śaradas tvām ic chuciṃ ghṛtena śucayaḥ saparyān |
RV_1,072.03c nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ ||
RV_1,072.04a ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ |
RV_1,072.04c vidan marto nemadhitā cikitvān agnim pade parame tasthivāṃsam ||
RV_1,072.05a saṃjānānā upa sīdann abhijñu patnīvanto namasyaṃ namasyan |
RV_1,072.05c ririkvāṃsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ ||
RV_1,072.06a triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ |
RV_1,072.06c tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi ||
RV_1,072.07a vidvāṃ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ |
RV_1,072.07c antarvidvāṃ adhvano devayānān atandro dūto abhavo havirvāṭ ||
RV_1,072.08a svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan |
RV_1,072.08c vidad gavyaṃ saramā dṛḷham ūrvaṃ yenā nu kam mānuṣī bhojate viṭ ||
RV_1,072.09a ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum |
RV_1,072.09c mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ ||
RV_1,072.10a adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan |
RV_1,072.10c adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan ||

RV_1,073.01a rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ |
RV_1,073.01c syonaśīr atithir na prīṇāno hoteva sadma vidhato vi tārīt ||
RV_1,073.02a devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā |
RV_1,073.02c purupraśasto amatir na satya ātmeva śevo didhiṣāyyo bhūt ||
RV_1,073.03a devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā |
RV_1,073.03c puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī ||
RV_1,073.04a taṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu |
RV_1,073.04c adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām ||
RV_1,073.05a vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ |
RV_1,073.05c sanema vājaṃ samitheṣv aryo bhāgaṃ deveṣu śravase dadhānāḥ ||
RV_1,073.06a ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ |
RV_1,073.06c parāvataḥ sumatim bhikṣamāṇā vi sindhavaḥ samayā sasrur adrim ||
RV_1,073.07a tve agne sumatim bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ |
RV_1,073.07c naktā ca cakrur uṣasā virūpe kṛṣṇaṃ ca varṇam aruṇaṃ ca saṃ dhuḥ ||
RV_1,073.08a yān rāye martān suṣūdo agne te syāma maghavāno vayaṃ ca |
RV_1,073.08c chāyeva viśvam bhuvanaṃ sisakṣy āpaprivān rodasī antarikṣam ||
RV_1,073.09a arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ |
RV_1,073.09c īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ ||
RV_1,073.10a etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca |
RV_1,073.10c śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ ||

RV_1,074.01a upaprayanto adhvaram mantraṃ vocemāgnaye |
RV_1,074.01c āre asme ca śṛṇvate ||
RV_1,074.02a yaḥ snīhitīṣu pūrvyaḥ saṃjagmānāsu kṛṣṭiṣu |
RV_1,074.02c arakṣad dāśuṣe gayam ||
RV_1,074.03a uta bruvantu jantava ud agnir vṛtrahājani |
RV_1,074.03c dhanañjayo raṇe-raṇe ||
RV_1,074.04a yasya dūto asi kṣaye veṣi havyāni vītaye |
RV_1,074.04c dasmat kṛṇoṣy adhvaram ||
RV_1,074.05a tam it suhavyam aṅgiraḥ sudevaṃ sahaso yaho |
RV_1,074.05c janā āhuḥ subarhiṣam ||
RV_1,074.06a ā ca vahāsi tāṃ iha devāṃ upa praśastaye |
RV_1,074.06c havyā suścandra vītaye ||
RV_1,074.07a na yor upabdir aśvyaḥ śṛṇve rathasya kac cana |
RV_1,074.07c yad agne yāsi dūtyam ||
RV_1,074.08a tvoto vājy ahrayo 'bhi pūrvasmād aparaḥ |
RV_1,074.08c pra dāśvāṃ agne asthāt ||
RV_1,074.09a uta dyumat suvīryam bṛhad agne vivāsasi |
RV_1,074.09c devebhyo deva dāśuṣe ||

RV_1,075.01a juṣasva saprathastamaṃ vaco devapsarastamam |
RV_1,075.01c havyā juhvāna āsani ||
RV_1,075.02a athā te aṅgirastamāgne vedhastama priyam |
RV_1,075.02c vocema brahma sānasi ||
RV_1,075.03a kas te jāmir janānām agne ko dāśvadhvaraḥ |
RV_1,075.03c ko ha kasminn asi śritaḥ ||
RV_1,075.04a tvaṃ jāmir janānām agne mitro asi priyaḥ |
RV_1,075.04c sakhā sakhibhya īḍyaḥ ||
RV_1,075.05a yajā no mitrāvaruṇā yajā devāṃ ṛtam bṛhat |
RV_1,075.05c agne yakṣi svaṃ damam ||

RV_1,076.01a kā ta upetir manaso varāya bhuvad agne śantamā kā manīṣā |
RV_1,076.01c ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema ||
RV_1,076.02a ehy agna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ |
RV_1,076.02c avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān ||
RV_1,076.03a pra su viśvān rakṣaso dhakṣy agne bhavā yajñānām abhiśastipāvā |
RV_1,076.03c athā vaha somapatiṃ haribhyām ātithyam asmai cakṛmā sudāvne ||
RV_1,076.04a prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ |
RV_1,076.04c veṣi hotram uta potraṃ yajatra bodhi prayantar janitar vasūnām ||
RV_1,076.05a yathā viprasya manuṣo havirbhir devāṃ ayajaḥ kavibhiḥ kaviḥ san |
RV_1,076.05c evā hotaḥ satyatara tvam adyāgne mandrayā juhvā yajasva ||

RV_1,077.01a kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ |
RV_1,077.01c yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān ||
RV_1,077.02a yo adhvareṣu śantama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam |
RV_1,077.02c agnir yad ver martāya devān sa cā bodhāti manasā yajāti ||
RV_1,077.03a sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ |
RV_1,077.03c tam medheṣu prathamaṃ devayantīr viśa upa bruvate dasmam ārīḥ ||
RV_1,077.04a sa no nṛṇāṃ nṛtamo riśādā agnir giro 'vasā vetu dhītim |
RV_1,077.04c tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma ||
RV_1,077.05a evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ |
RV_1,077.05c sa eṣu dyumnam pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣam ā cikitvān ||

RV_1,078.01a abhi tvā gotamā girā jātavedo vicarṣaṇe |
RV_1,078.01c dyumnair abhi pra ṇonumaḥ ||
RV_1,078.02a tam u tvā gotamo girā rāyaskāmo duvasyati |
RV_1,078.02c dyumnair abhi pra ṇonumaḥ ||
RV_1,078.03a tam u tvā vājasātamam aṅgirasvad dhavāmahe |
RV_1,078.03c dyumnair abhi pra ṇonumaḥ ||
RV_1,078.04a tam u tvā vṛtrahantamaṃ yo dasyūṃr avadhūnuṣe |
RV_1,078.04c dyumnair abhi pra ṇonumaḥ ||
RV_1,078.05a avocāma rahūgaṇā agnaye madhumad vacaḥ |
RV_1,078.05c dyumnair abhi pra ṇonumaḥ ||

RV_1,079.01a hiraṇyakeśo rajaso visāre 'hir dhunir vāta iva dhrajīmān |
RV_1,079.01c śucibhrājā uṣaso navedā yaśasvatīr apasyuvo na satyāḥ ||
RV_1,079.02a ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam |
RV_1,079.02c śivābhir na smayamānābhir āgāt patanti miha stanayanty abhrā ||
RV_1,079.03a yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ |
RV_1,079.03c aryamā mitro varuṇaḥ parijmā tvacam pṛñcanty uparasya yonau ||
RV_1,079.04a agne vājasya gomata īśānaḥ sahaso yaho |
RV_1,079.04c asme dhehi jātavedo mahi śravaḥ ||
RV_1,079.05a sa idhāno vasuṣ kavir agnir īḷenyo girā |
RV_1,079.05c revad asmabhyam purvaṇīka dīdihi ||
RV_1,079.06a kṣapo rājann uta tmanāgne vastor utoṣasaḥ |
RV_1,079.06c sa tigmajambha rakṣaso daha prati ||
RV_1,079.07a avā no agna ūtibhir gāyatrasya prabharmaṇi |
RV_1,079.07c viśvāsu dhīṣu vandya ||
RV_1,079.08a ā no agne rayim bhara satrāsāhaṃ vareṇyam |
RV_1,079.08c viśvāsu pṛtsu duṣṭaram ||
RV_1,079.09a ā no agne sucetunā rayiṃ viśvāyupoṣasam |
RV_1,079.09c mārḍīkaṃ dhehi jīvase ||
RV_1,079.10a pra pūtās tigmaśociṣe vāco gotamāgnaye |
RV_1,079.10c bharasva sumnayur giraḥ ||
RV_1,079.11a yo no agne 'bhidāsaty anti dūre padīṣṭa saḥ |
RV_1,079.11c asmākam id vṛdhe bhava ||
RV_1,079.12a sahasrākṣo vicarṣaṇir agnī rakṣāṃsi sedhati |
RV_1,079.12c hotā gṛṇīta ukthyaḥ ||

RV_1,080.01a itthā hi soma in made brahmā cakāra vardhanam |
RV_1,080.01c śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam ||
RV_1,080.02a sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ |
RV_1,080.02c yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam ||
RV_1,080.03a prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate |
RV_1,080.03c indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam ||
RV_1,080.04a nir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ |
RV_1,080.04c sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam ||
RV_1,080.05a indro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḷitaḥ |
RV_1,080.05c abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam ||
RV_1,080.06a adhi sānau ni jighnate vajreṇa śataparvaṇā |
RV_1,080.06c mandāna indro andhasaḥ sakhibhyo gātum icchaty arcann anu svarājyam ||
RV_1,080.07a indra tubhyam id adrivo 'nuttaṃ vajrin vīryam |
RV_1,080.07c yad dha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam ||
RV_1,080.08a vi te vajrāso asthiran navatiṃ nāvyā anu |
RV_1,080.08c mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam ||
RV_1,080.09a sahasraṃ sākam arcata pari ṣṭobhata viṃśatiḥ |
RV_1,080.09c śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam ||
RV_1,080.10a indro vṛtrasya taviṣīṃ nir ahan sahasā sahaḥ |
RV_1,080.10c mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṃ asṛjad arcann anu svarājyam ||
RV_1,080.11a ime cit tava manyave vepete bhiyasā mahī |
RV_1,080.11c yad indra vajrinn ojasā vṛtram marutvāṃ avadhīr arcann anu svarājyam ||
RV_1,080.12a na vepasā na tanyatendraṃ vṛtro vi bībhayat |
RV_1,080.12c abhy enaṃ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam ||
RV_1,080.13a yad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ |
RV_1,080.13c ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam ||
RV_1,080.14a abhiṣṭane te adrivo yat sthā jagac ca rejate |
RV_1,080.14c tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam ||
RV_1,080.15a nahi nu yād adhīmasīndraṃ ko vīryā paraḥ |
RV_1,080.15c tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhur arcann anu svarājyam ||
RV_1,080.16a yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata |
RV_1,080.16c tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam ||

RV_1,081.01a indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ |
RV_1,081.01c tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat ||
RV_1,081.02a asi hi vīra senyo 'si bhūri parādadiḥ |
RV_1,081.02c asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu ||
RV_1,081.03a yad udīrata ājayo dhṛṣṇave dhīyate dhanā |
RV_1,081.03c yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṃ indra vasau dadhaḥ ||
RV_1,081.04a kratvā mahāṃ anuṣvadham bhīma ā vāvṛdhe śavaḥ |
RV_1,081.04c śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam ||
RV_1,081.05a ā paprau pārthivaṃ rajo badbadhe rocanā divi |
RV_1,081.05c na tvāvāṃ indra kaś cana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha ||
RV_1,081.06a yo aryo martabhojanam parādadāti dāśuṣe |
RV_1,081.06c indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ ||
RV_1,081.07a made-made hi no dadir yūthā gavām ṛjukratuḥ |
RV_1,081.07c saṃ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara ||
RV_1,081.08a mādayasva sute sacā śavase śūra rādhase |
RV_1,081.08c vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava ||
RV_1,081.09a ete ta indra jantavo viśvam puṣyanti vāryam |
RV_1,081.09c antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara ||

RV_1,082.01a upo ṣu śṛṇuhī giro maghavan mātathā iva |
RV_1,082.01c yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī ||
RV_1,082.02a akṣann amīmadanta hy ava priyā adhūṣata |
RV_1,082.02c astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī ||
RV_1,082.03a susaṃdṛśaṃ tvā vayam maghavan vandiṣīmahi |
RV_1,082.03c pra nūnam pūrṇavandhura stuto yāhi vaśāṃ anu yojā nv indra te harī ||
RV_1,082.04a sa ghā taṃ vṛṣaṇaṃ ratham adhi tiṣṭhāti govidam |
RV_1,082.04c yaḥ pātraṃ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī ||
RV_1,082.05a yuktas te astu dakṣiṇa uta savyaḥ śatakrato |
RV_1,082.05c tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī ||
RV_1,082.06a yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ |
RV_1,082.06c ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ ||

RV_1,083.01a aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ |
RV_1,083.01c tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ ||
RV_1,083.02a āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ |
RV_1,083.02c prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva ||
RV_1,083.03a adhi dvayor adadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ |
RV_1,083.03c asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate ||
RV_1,083.04a ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā |
RV_1,083.04c sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṃ gomantam ā paśuṃ naraḥ ||
RV_1,083.05a yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani |
RV_1,083.05c ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe ||
RV_1,083.06a barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi |
RV_1,083.06c grāvā yatra vadati kārur ukthyas tasyed indro abhipitveṣu raṇyati ||

RV_1,084.01a asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi |
RV_1,084.01c ā tvā pṛṇaktv indriyaṃ rajaḥ sūryo na raśmibhiḥ ||
RV_1,084.02a indram id dharī vahato 'pratidhṛṣṭaśavasam |
RV_1,084.02c ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām ||
RV_1,084.03a ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī |
RV_1,084.03c arvācīnaṃ su te mano grāvā kṛṇotu vagnunā ||
RV_1,084.04a imam indra sutam piba jyeṣṭham amartyam madam |
RV_1,084.04c śukrasya tvābhy akṣaran dhārā ṛtasya sādane ||
RV_1,084.05a indrāya nūnam arcatokthāni ca bravītana |
RV_1,084.05c sutā amatsur indavo jyeṣṭhaṃ namasyatā sahaḥ ||
RV_1,084.06a nakiṣ ṭvad rathītaro harī yad indra yacchase |
RV_1,084.06c nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe ||
RV_1,084.07a ya eka id vidayate vasu martāya dāśuṣe |
RV_1,084.07c īśāno apratiṣkuta indro aṅga ||
RV_1,084.08a kadā martam arādhasam padā kṣumpam iva sphurat |
RV_1,084.08c kadā naḥ śuśravad gira indro aṅga ||
RV_1,084.09a yaś cid dhi tvā bahubhya ā sutāvāṃ āvivāsati |
RV_1,084.09c ugraṃ tat patyate śava indro aṅga ||
RV_1,084.10a svādor itthā viṣūvato madhvaḥ pibanti gauryaḥ |
RV_1,084.10c yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam ||
RV_1,084.11a tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ |
RV_1,084.11c priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam ||
RV_1,084.12a tā asya namasā sahaḥ saparyanti pracetasaḥ |
RV_1,084.12c vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam ||
RV_1,084.13a indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ |
RV_1,084.13c jaghāna navatīr nava ||
RV_1,084.14a icchann aśvasya yac chiraḥ parvateṣv apaśritam |
RV_1,084.14c tad vidac charyaṇāvati ||
RV_1,084.15a atrāha gor amanvata nāma tvaṣṭur apīcyam |
RV_1,084.15c itthā candramaso gṛhe ||
RV_1,084.16a ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn |
RV_1,084.16c āsanniṣūn hṛtsvaso mayobhūn ya eṣām bhṛtyām ṛṇadhat sa jīvāt ||
RV_1,084.17a ka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti |
RV_1,084.17c kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya ||
RV_1,084.18a ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ |
RV_1,084.18c kasmai devā ā vahān āśu homa ko maṃsate vītihotraḥ sudevaḥ ||
RV_1,084.19a tvam aṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam |
RV_1,084.19c na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ ||
RV_1,084.20a mā te rādhāṃsi mā ta ūtayo vaso 'smān kadā canā dabhan |
RV_1,084.20c viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā ||

RV_1,085.01a pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ |
RV_1,085.01c rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ ||
RV_1,085.02a ta ukṣitāso mahimānam āśata divi rudrāso adhi cakrire sadaḥ |
RV_1,085.02c arcanto arkaṃ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ ||
RV_1,085.03a gomātaro yac chubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ |
RV_1,085.03c bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam ||
RV_1,085.04a vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā |
RV_1,085.04c manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam ||
RV_1,085.05a pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ |
RV_1,085.05c utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma ||
RV_1,085.06a ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ |
RV_1,085.06c sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ ||
RV_1,085.07a te 'vardhanta svatavaso mahitvanā nākaṃ tasthur uru cakrire sadaḥ |
RV_1,085.07c viṣṇur yad dhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye ||
RV_1,085.08a śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire |
RV_1,085.08c bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ ||
RV_1,085.09a tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat |
RV_1,085.09c dhatta indro nary apāṃsi kartave 'han vṛtraṃ nir apām aubjad arṇavam ||
RV_1,085.10a ūrdhvaṃ nunudre 'vataṃ ta ojasā dādṛhāṇaṃ cid bibhidur vi parvatam |
RV_1,085.10c dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire ||
RV_1,085.11a jihmaṃ nunudre 'vataṃ tayā diśāsiñcann utsaṃ gotamāya tṛṣṇaje |
RV_1,085.11c ā gacchantīm avasā citrabhānavaḥ kāmaṃ viprasya tarpayanta dhāmabhiḥ ||
RV_1,085.12a yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi |
RV_1,085.12c asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram ||

RV_1,086.01a maruto yasya hi kṣaye pāthā divo vimahasaḥ |
RV_1,086.01c sa sugopātamo janaḥ ||
RV_1,086.02a yajñair vā yajñavāhaso viprasya vā matīnām |
RV_1,086.02c marutaḥ śṛṇutā havam ||
RV_1,086.03a uta vā yasya vājino 'nu vipram atakṣata |
RV_1,086.03c sa gantā gomati vraje ||
RV_1,086.04a asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu |
RV_1,086.04c uktham madaś ca śasyate ||
RV_1,086.05a asya śroṣantv ā bhuvo viśvā yaś carṣaṇīr abhi |
RV_1,086.05c sūraṃ cit sasruṣīr iṣaḥ ||
RV_1,086.06a pūrvībhir hi dadāśima śaradbhir maruto vayam |
RV_1,086.06c avobhiś carṣaṇīnām ||
RV_1,086.07a subhagaḥ sa prayajyavo maruto astu martyaḥ |
RV_1,086.07c yasya prayāṃsi parṣatha ||
RV_1,086.08a śaśamānasya vā naraḥ svedasya satyaśavasaḥ |
RV_1,086.08c vidā kāmasya venataḥ ||
RV_1,086.09a yūyaṃ tat satyaśavasa āviṣ karta mahitvanā |
RV_1,086.09c vidhyatā vidyutā rakṣaḥ ||
RV_1,086.10a gūhatā guhyaṃ tamo vi yāta viśvam atriṇam |
RV_1,086.10c jyotiṣ kartā yad uśmasi ||

RV_1,087.01a pratvakṣasaḥ pratavaso virapśino 'nānatā avithurā ṛjīṣiṇaḥ |
RV_1,087.01c juṣṭatamāso nṛtamāso añjibhir vy ānajre ke cid usrā iva stṛbhiḥ ||
RV_1,087.02a upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kena cit pathā |
RV_1,087.02c ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate ||
RV_1,087.03a praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yad dha yuñjate śubhe |
RV_1,087.03c te krīḷayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ ||
RV_1,087.04a sa hi svasṛt pṛṣadaśvo yuvā gaṇo 'yā īśānas taviṣībhir āvṛtaḥ |
RV_1,087.04c asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ ||
RV_1,087.05a pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā |
RV_1,087.05c yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire ||
RV_1,087.06a śriyase kam bhānubhiḥ sam mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ |
RV_1,087.06c te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ ||

RV_1,088.01a ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ |
RV_1,088.01c ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ ||
RV_1,088.02a te 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhir aśvaiḥ |
RV_1,088.02c rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma ||
RV_1,088.03a śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā |
RV_1,088.03c yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim ||
RV_1,088.04a ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm |
RV_1,088.04c brahma kṛṇvanto gotamāso arkair ūrdhvaṃ nunudra utsadhim pibadhyai ||
RV_1,088.05a etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ |
RV_1,088.05c paśyan hiraṇyacakrān ayodaṃṣṭrān vidhāvato varāhūn ||
RV_1,088.06a eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī |
RV_1,088.06c astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ ||

RV_1,089.01a ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ |
RV_1,089.01c devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive-dive ||
RV_1,089.02a devānām bhadrā sumatir ṛjūyatāṃ devānāṃ rātir abhi no ni vartatām |
RV_1,089.02c devānāṃ sakhyam upa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase ||
RV_1,089.03a tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṃ dakṣam asridham |
RV_1,089.03c aryamaṇaṃ varuṇaṃ somam aśvinā sarasvatī naḥ subhagā mayas karat ||
RV_1,089.04a tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ |
RV_1,089.04c tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam ||
RV_1,089.05a tam īśānaṃ jagatas tasthuṣas patiṃ dhiyañjinvam avase hūmahe vayam |
RV_1,089.05c pūṣā no yathā vedasām asad vṛdhe rakṣitā pāyur adabdhaḥ svastaye ||
RV_1,089.06a svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
RV_1,089.06c svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu ||
RV_1,089.07a pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ |
RV_1,089.07c agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha ||
RV_1,089.08a bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhir yajatrāḥ |
RV_1,089.08c sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyuḥ ||
RV_1,089.09a śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām |
RV_1,089.09c putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ ||
RV_1,089.10a aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ |
RV_1,089.10c viśve devā aditiḥ pañca janā aditir jātam aditir janitvam ||

RV_1,090.01a ṛjunītī no varuṇo mitro nayatu vidvān |
RV_1,090.01c aryamā devaiḥ sajoṣāḥ ||
RV_1,090.02a te hi vasvo vasavānās te apramūrā mahobhiḥ |
RV_1,090.02c vratā rakṣante viśvāhā ||
RV_1,090.03a te asmabhyaṃ śarma yaṃsann amṛtā martyebhyaḥ |
RV_1,090.03c bādhamānā apa dviṣaḥ ||
RV_1,090.04a vi naḥ pathaḥ suvitāya ciyantv indro marutaḥ |
RV_1,090.04c pūṣā bhago vandyāsaḥ ||
RV_1,090.05a uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ |
RV_1,090.05c kartā naḥ svastimataḥ ||
RV_1,090.06a madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ |
RV_1,090.06c mādhvīr naḥ santv oṣadhīḥ ||
RV_1,090.07a madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ |
RV_1,090.07c madhu dyaur astu naḥ pitā ||
RV_1,090.08a madhumān no vanaspatir madhumāṃ astu sūryaḥ |
RV_1,090.08c mādhvīr gāvo bhavantu naḥ ||
RV_1,090.09a śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā |
RV_1,090.09c śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ ||

RV_1,091.01a tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām |
RV_1,091.01c tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ ||
RV_1,091.02a tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ |
RV_1,091.02c tvaṃ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ ||
RV_1,091.03a rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma |
RV_1,091.03c śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma ||
RV_1,091.04a yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu |
RV_1,091.04c tebhir no viśvaiḥ sumanā aheḷan rājan soma prati havyā gṛbhāya ||
RV_1,091.05a tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā |
RV_1,091.05c tvam bhadro asi kratuḥ ||
RV_1,091.06a tvaṃ ca soma no vaśo jīvātuṃ na marāmahe |
RV_1,091.06c priyastotro vanaspatiḥ ||
RV_1,091.07a tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate |
RV_1,091.07c dakṣaṃ dadhāsi jīvase ||
RV_1,091.08a tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ |
RV_1,091.08c na riṣyet tvāvataḥ sakhā ||
RV_1,091.09a soma yās te mayobhuva ūtayaḥ santi dāśuṣe |
RV_1,091.09c tābhir no 'vitā bhava ||
RV_1,091.10a imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi |
RV_1,091.10c soma tvaṃ no vṛdhe bhava ||
RV_1,091.11a soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ |
RV_1,091.11c sumṛḷīko na ā viśa ||
RV_1,091.12a gayasphāno amīvahā vasuvit puṣṭivardhanaḥ |
RV_1,091.12c sumitraḥ soma no bhava ||
RV_1,091.13a soma rārandhi no hṛdi gāvo na yavaseṣv ā |
RV_1,091.13c marya iva sva okye ||
RV_1,091.14a yaḥ soma sakhye tava rāraṇad deva martyaḥ |
RV_1,091.14c taṃ dakṣaḥ sacate kaviḥ ||
RV_1,091.15a uruṣyā ṇo abhiśasteḥ soma ni pāhy aṃhasaḥ |
RV_1,091.15c sakhā suśeva edhi naḥ ||
RV_1,091.16a ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam |
RV_1,091.16c bhavā vājasya saṃgathe ||
RV_1,091.17a ā pyāyasva madintama soma viśvebhir aṃśubhiḥ |
RV_1,091.17c bhavā naḥ suśravastamaḥ sakhā vṛdhe ||
RV_1,091.18a saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ |
RV_1,091.18c āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva ||
RV_1,091.19a yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam |
RV_1,091.19c gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān ||
RV_1,091.20a somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti |
RV_1,091.20c sādanyaṃ vidathyaṃ sabheyam pitṛśravaṇaṃ yo dadāśad asmai ||
RV_1,091.21a aṣāḷhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām |
RV_1,091.21c bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anu madema soma ||
RV_1,091.22a tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ |
RV_1,091.22c tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha ||
RV_1,091.23a devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya |
RV_1,091.23c mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau ||

RV_1,092.01a etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate |
RV_1,092.01c niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ ||
RV_1,092.02a ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata |
RV_1,092.02c akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ ||
RV_1,092.03a arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ |
RV_1,092.03c iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate ||
RV_1,092.04a adhi peśāṃsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham |
RV_1,092.04c jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ ||
RV_1,092.05a praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam |
RV_1,092.05c svaruṃ na peśo vidatheṣv añjañ citraṃ divo duhitā bhānum aśret ||
RV_1,092.06a atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti |
RV_1,092.06c śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ ||
RV_1,092.07a bhāsvatī netrī sūnṛtānāṃ diva stave duhitā gotamebhiḥ |
RV_1,092.07c prajāvato nṛvato aśvabudhyān uṣo goagrāṃ upa māsi vājān ||
RV_1,092.08a uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam |
RV_1,092.08c sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam ||
RV_1,092.09a viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti |
RV_1,092.09c viśvaṃ jīvaṃ carase bodhayantī viśvasya vācam avidan manāyoḥ ||
RV_1,092.10a punaḥ-punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā |
RV_1,092.10c śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ ||
RV_1,092.11a vyūrṇvatī divo antāṃ abodhy apa svasāraṃ sanutar yuyoti |
RV_1,092.11c praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti ||
RV_1,092.12a paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait |
RV_1,092.12c aminatī daivyāni vratāni sūryasya ceti raśmibhir dṛśānā ||
RV_1,092.13a uṣas tac citram ā bharāsmabhyaṃ vājinīvati |
RV_1,092.13c yena tokaṃ ca tanayaṃ ca dhāmahe ||
RV_1,092.14a uṣo adyeha gomaty aśvāvati vibhāvari |
RV_1,092.14c revad asme vy uccha sūnṛtāvati ||
RV_1,092.15a yukṣvā hi vājinīvaty aśvāṃ adyāruṇāṃ uṣaḥ |
RV_1,092.15c athā no viśvā saubhagāny ā vaha ||
RV_1,092.16a aśvinā vartir asmad ā gomad dasrā hiraṇyavat |
RV_1,092.16c arvāg rathaṃ samanasā ni yacchatam ||
RV_1,092.17a yāv itthā ślokam ā divo jyotir janāya cakrathuḥ |
RV_1,092.17c ā na ūrjaṃ vahatam aśvinā yuvam ||
RV_1,092.18a eha devā mayobhuvā dasrā hiraṇyavartanī |
RV_1,092.18c uṣarbudho vahantu somapītaye ||

RV_1,093.01a agnīṣomāv imaṃ su me śṛṇutaṃ vṛṣaṇā havam |
RV_1,093.01c prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ ||
RV_1,093.02a agnīṣomā yo adya vām idaṃ vacaḥ saparyati |
RV_1,093.02c tasmai dhattaṃ suvīryaṃ gavām poṣaṃ svaśvyam ||
RV_1,093.03a agnīṣomā ya āhutiṃ yo vāṃ dāśād dhaviṣkṛtim |
RV_1,093.03c sa prajayā suvīryaṃ viśvam āyur vy aśnavat ||
RV_1,093.04a agnīṣomā ceti tad vīryaṃ vāṃ yad amuṣṇītam avasam paṇiṃ gāḥ |
RV_1,093.04c avātiratam bṛsayasya śeṣo 'vindataṃ jyotir ekam bahubhyaḥ ||
RV_1,093.05a yuvam etāni divi rocanāny agniś ca soma sakratū adhattam |
RV_1,093.05c yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān ||
RV_1,093.06a ānyaṃ divo mātariśvā jabhārāmathnād anyam pari śyeno adreḥ |
RV_1,093.06c agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam ||
RV_1,093.07a agnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām |
RV_1,093.07c suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ ||
RV_1,093.08a yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena |
RV_1,093.08c tasya vrataṃ rakṣatam pātam aṃhaso viśe janāya mahi śarma yacchatam ||
RV_1,093.09a agnīṣomā savedasā sahūtī vanataṃ giraḥ |
RV_1,093.09c saṃ devatrā babhūvathuḥ ||
RV_1,093.10a agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati |
RV_1,093.10c tasmai dīdayatam bṛhat ||
RV_1,093.11a agnīṣomāv imāni no yuvaṃ havyā jujoṣatam |
RV_1,093.11c ā yātam upa naḥ sacā ||
RV_1,093.12a agnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ |
RV_1,093.12c asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam ||

RV_1,094.01a imaṃ stomam arhate jātavedase ratham iva sam mahemā manīṣayā |
RV_1,094.01c bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.02a yasmai tvam āyajase sa sādhaty anarvā kṣeti dadhate suvīryam |
RV_1,094.02c sa tūtāva nainam aśnoty aṃhatir agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.03a śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam |
RV_1,094.03c tvam ādityāṃ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.04a bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā-parvaṇā vayam |
RV_1,094.04c jīvātave prataraṃ sādhayā dhiyo 'gne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.05a viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ |
RV_1,094.05c citraḥ praketa uṣaso mahāṃ asy agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.06a tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ |
RV_1,094.06c viśvā vidvāṃ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.07a yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḷid ivāti rocase |
RV_1,094.07c rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.08a pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ |
RV_1,094.08c tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.09a vadhair duḥśaṃsāṃ apa dūḍhyo jahi dūre vā ye anti vā ke cid atriṇaḥ |
RV_1,094.09c athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.10a yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ |
RV_1,094.10c ād invasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.11a adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran |
RV_1,094.11c sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.12a ayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḷo adbhutaḥ |
RV_1,094.12c mṛḷā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.13a devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare |
RV_1,094.13c śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.14a tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḷayattamaḥ |
RV_1,094.14c dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava ||
RV_1,094.15a yasmai tvaṃ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā |
RV_1,094.15c yam bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma ||
RV_1,094.16a sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva |
RV_1,094.16c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,095.01a dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete |
RV_1,095.01c harir anyasyām bhavati svadhāvāñ chukro anyasyāṃ dadṛśe suvarcāḥ ||
RV_1,095.02a daśemaṃ tvaṣṭur janayanta garbham atandrāso yuvatayo vibhṛtram |
RV_1,095.02c tigmānīkaṃ svayaśasaṃ janeṣu virocamānam pari ṣīṃ nayanti ||
RV_1,095.03a trīṇi jānā pari bhūṣanty asya samudra ekaṃ divy ekam apsu |
RV_1,095.03c pūrvām anu pra diśam pārthivānām ṛtūn praśāsad vi dadhāv anuṣṭhu ||
RV_1,095.04a ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ |
RV_1,095.04c bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān ||
RV_1,095.05a āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe |
RV_1,095.05c ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṃham prati joṣayete ||
RV_1,095.06a ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ |
RV_1,095.06c sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ ||
RV_1,095.07a ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan |
RV_1,095.07c uc chukram atkam ajate simasmān navā mātṛbhyo vasanā jahāti ||
RV_1,095.08a tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat sampṛñcānaḥ sadane gobhir adbhiḥ |
RV_1,095.08c kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva ||
RV_1,095.09a uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma |
RV_1,095.09c viśvebhir agne svayaśobhir iddho 'dabdhebhiḥ pāyubhiḥ pāhy asmān ||
RV_1,095.10a dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām |
RV_1,095.10c viśvā sanāni jaṭhareṣu dhatte 'ntar navāsu carati prasūṣu ||
RV_1,095.11a evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi |
RV_1,095.11c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,096.01a sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḷ adhatta viśvā |
RV_1,096.01c āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām ||
RV_1,096.02a sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām |
RV_1,096.02c vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām ||
RV_1,096.03a tam īḷata prathamaṃ yajñasādhaṃ viśa ārīr āhutam ṛñjasānam |
RV_1,096.03c ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām ||
RV_1,096.04a sa mātariśvā puruvārapuṣṭir vidad gātuṃ tanayāya svarvit |
RV_1,096.04c viśāṃ gopā janitā rodasyor devā agniṃ dhārayan draviṇodām ||
RV_1,096.05a naktoṣāsā varṇam āmemyāne dhāpayete śiśum ekaṃ samīcī |
RV_1,096.05c dyāvākṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodām ||
RV_1,096.06a rāyo budhnaḥ saṃgamano vasūnāṃ yajñasya ketur manmasādhano veḥ |
RV_1,096.06c amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām ||
RV_1,096.07a nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām |
RV_1,096.07c sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām ||
RV_1,096.08a draviṇodā draviṇasas turasya draviṇodāḥ sanarasya pra yaṃsat |
RV_1,096.08c draviṇodā vīravatīm iṣaṃ no draviṇodā rāsate dīrgham āyuḥ ||
RV_1,096.09a evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi |
RV_1,096.09c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,097.01a apa naḥ śośucad agham agne śuśugdhy ā rayim |
RV_1,097.01c apa naḥ śośucad agham ||
RV_1,097.02a sukṣetriyā sugātuyā vasūyā ca yajāmahe |
RV_1,097.02c apa naḥ śośucad agham ||
RV_1,097.03a pra yad bhandiṣṭha eṣām prāsmākāsaś ca sūrayaḥ |
RV_1,097.03c apa naḥ śośucad agham ||
RV_1,097.04a pra yat te agne sūrayo jāyemahi pra te vayam |
RV_1,097.04c apa naḥ śośucad agham ||
RV_1,097.05a pra yad agneḥ sahasvato viśvato yanti bhānavaḥ |
RV_1,097.05c apa naḥ śośucad agham ||
RV_1,097.06a tvaṃ hi viśvatomukha viśvataḥ paribhūr asi |
RV_1,097.06c apa naḥ śośucad agham ||
RV_1,097.07a dviṣo no viśvatomukhāti nāveva pāraya |
RV_1,097.07c apa naḥ śośucad agham ||
RV_1,097.08a sa naḥ sindhum iva nāvayāti parṣā svastaye |
RV_1,097.08c apa naḥ śośucad agham ||

RV_1,098.01a vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ |
RV_1,098.01c ito jāto viśvam idaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa ||
RV_1,098.02a pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām pṛṣṭo viśvā oṣadhīr ā viveśa |
RV_1,098.02c vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam ||
RV_1,098.03a vaiśvānara tava tat satyam astv asmān rāyo maghavānaḥ sacantām |
RV_1,098.03c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,099.01a jātavedase sunavāma somam arātīyato ni dahāti vedaḥ |
RV_1,099.01c sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agniḥ ||

RV_1,100.01a sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ |
RV_1,100.01c satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī ||
RV_1,100.02a yasyānāptaḥ sūryasyeva yāmo bhare-bhare vṛtrahā śuṣmo asti |
RV_1,100.02c vṛṣantamaḥ sakhibhiḥ svebhir evair marutvān no bhavatv indra ūtī ||
RV_1,100.03a divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ |
RV_1,100.03c taraddveṣāḥ sāsahiḥ pauṃsyebhir marutvān no bhavatv indra ūtī ||
RV_1,100.04a so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san |
RV_1,100.04c ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī ||
RV_1,100.05a sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvāṃ amitrān |
RV_1,100.05c sanīḷebhiḥ śravasyāni tūrvan marutvān no bhavatv indra ūtī ||
RV_1,100.06a sa manyumīḥ samadanasya kartāsmākebhir nṛbhiḥ sūryaṃ sanat |
RV_1,100.06c asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī ||
RV_1,100.07a tam ūtayo raṇayañ chūrasātau taṃ kṣemasya kṣitayaḥ kṛṇvata trām |
RV_1,100.07c sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī ||
RV_1,100.08a tam apsanta śavasa utsaveṣu naro naram avase taṃ dhanāya |
RV_1,100.08c so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī ||
RV_1,100.09a sa savyena yamati vrādhataś cit sa dakṣiṇe saṃgṛbhītā kṛtāni |
RV_1,100.09c sa kīriṇā cit sanitā dhanāni marutvān no bhavatv indra ūtī ||
RV_1,100.10a sa grāmebhiḥ sanitā sa rathebhir vide viśvābhiḥ kṛṣṭibhir nv adya |
RV_1,100.10c sa pauṃsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī ||
RV_1,100.11a sa jāmibhir yat samajāti mīḷhe 'jāmibhir vā puruhūta evaiḥ |
RV_1,100.11c apāṃ tokasya tanayasya jeṣe marutvān no bhavatv indra ūtī ||
RV_1,100.12a sa vajrabhṛd dasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā |
RV_1,100.12c camrīṣo na śavasā pāñcajanyo marutvān no bhavatv indra ūtī ||
RV_1,100.13a tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān |
RV_1,100.13c taṃ sacante sanayas taṃ dhanāni marutvān no bhavatv indra ūtī ||
RV_1,100.14a yasyājasraṃ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm |
RV_1,100.14c sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī ||
RV_1,100.15a na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ |
RV_1,100.15c sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī ||
RV_1,100.16a rohic chyāvā sumadaṃśur lalāmīr dyukṣā rāya ṛjrāśvasya |
RV_1,100.16c vṛṣaṇvantam bibhratī dhūrṣu ratham mandrā ciketa nāhuṣīṣu vikṣu ||
RV_1,100.17a etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ |
RV_1,100.17c ṛjrāśvaḥ praṣṭibhir ambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ ||
RV_1,100.18a dasyūñ chimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt |
RV_1,100.18c sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanat sūryaṃ sanad apaḥ suvajraḥ ||
RV_1,100.19a viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam |
RV_1,100.19c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,101.01a pra mandine pitumad arcatā vaco yaḥ kṛṣṇagarbhā nirahann ṛjiśvanā |
RV_1,101.01c avasyavo vṛṣaṇaṃ vajradakṣiṇam marutvantaṃ sakhyāya havāmahe ||
RV_1,101.02a yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam |
RV_1,101.02c indro yaḥ śuṣṇam aśuṣaṃ ny āvṛṇaṅ marutvantaṃ sakhyāya havāmahe ||
RV_1,101.03a yasya dyāvāpṛthivī pauṃsyam mahad yasya vrate varuṇo yasya sūryaḥ |
RV_1,101.03c yasyendrasya sindhavaḥ saścati vratam marutvantaṃ sakhyāya havāmahe ||
RV_1,101.04a yo aśvānāṃ yo gavāṃ gopatir vaśī ya āritaḥ karmaṇi-karmaṇi sthiraḥ |
RV_1,101.04c vīḷoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe ||
RV_1,101.05a yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat |
RV_1,101.05c indro yo dasyūṃr adharāṃ avātiran marutvantaṃ sakhyāya havāmahe ||
RV_1,101.06a yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ |
RV_1,101.06c indraṃ yaṃ viśvā bhuvanābhi saṃdadhur marutvantaṃ sakhyāya havāmahe ||
RV_1,101.07a rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ |
RV_1,101.07c indram manīṣā abhy arcati śrutam marutvantaṃ sakhyāya havāmahe ||
RV_1,101.08a yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse |
RV_1,101.08c ata ā yāhy adhvaraṃ no acchā tvāyā haviś cakṛmā satyarādhaḥ ||
RV_1,101.09a tvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ |
RV_1,101.09c adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva ||
RV_1,101.10a mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene |
RV_1,101.10c ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva ||
RV_1,101.11a marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam |
RV_1,101.11c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,102.01a imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje |
RV_1,102.01c tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu ||
RV_1,102.02a asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ |
RV_1,102.02c asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam ||
RV_1,102.03a taṃ smā ratham maghavan prāva sātaye jaitraṃ yaṃ te anumadāma saṃgame |
RV_1,102.03c ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañ charma yaccha naḥ ||
RV_1,102.04a vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare-bhare |
RV_1,102.04c asmabhyam indra varivaḥ sugaṃ kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja ||
RV_1,102.05a nānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ |
RV_1,102.05c asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava ||
RV_1,102.06a gojitā bāhū amitakratuḥ simaḥ karman-karmañ chatamūtiḥ khajaṅkaraḥ |
RV_1,102.06c akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ ||
RV_1,102.07a ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ |
RV_1,102.07c amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara ||
RV_1,102.08a triviṣṭidhātu pratimānam ojasas tisro bhūmīr nṛpate trīṇi rocanā |
RV_1,102.08c atīdaṃ viśvam bhuvanaṃ vavakṣithāśatrur indra januṣā sanād asi ||
RV_1,102.09a tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ |
RV_1,102.09c semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ ||
RV_1,102.10a tvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca |
RV_1,102.10c tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya ||
RV_1,102.11a viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam |
RV_1,102.11c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,103.01a tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam |
RV_1,103.01c kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ ||
RV_1,103.02a sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja |
RV_1,103.02c ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ ||
RV_1,103.03a sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ |
RV_1,103.03c vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra ||
RV_1,103.04a tad ūcuṣe mānuṣemā yugāni kīrtenyam maghavā nāma bibhrat |
RV_1,103.04c upaprayan dasyuhatyāya vajrī yad dha sūnuḥ śravase nāma dadhe ||
RV_1,103.05a tad asyedam paśyatā bhūri puṣṭaṃ śrad indrasya dhattana vīryāya |
RV_1,103.05c sa gā avindat so avindad aśvān sa oṣadhīḥ so apaḥ sa vanāni ||
RV_1,103.06a bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam |
RV_1,103.06c ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ ||
RV_1,103.07a tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him |
RV_1,103.07c anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā ||
RV_1,103.08a śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya |
RV_1,103.08c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,104.01a yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā |
RV_1,104.01c vimucyā vayo 'vasāyāśvān doṣā vastor vahīyasaḥ prapitve ||
RV_1,104.02a o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt |
RV_1,104.02c devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam ||
RV_1,104.03a ava tmanā bharate ketavedā ava tmanā bharate phenam udan |
RV_1,104.03c kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātām pravaṇe śiphāyāḥ ||
RV_1,104.04a yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ |
RV_1,104.04c añjasī kuliśī vīrapatnī payo hinvānā udabhir bharante ||
RV_1,104.05a prati yat syā nīthādarśi dasyor oko nācchā sadanaṃ jānatī gāt |
RV_1,104.05c adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ ||
RV_1,104.06a sa tvaṃ na indra sūrye so apsv anāgāstva ā bhaja jīvaśaṃse |
RV_1,104.06c māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya ||
RV_1,104.07a adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya |
RV_1,104.07c mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ ||
RV_1,104.08a mā no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ |
RV_1,104.08c āṇḍā mā no maghavañ chakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi ||
RV_1,104.09a arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya |
RV_1,104.09c uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ ||

RV_1,105.01a candramā apsv antar ā suparṇo dhāvate divi |
RV_1,105.01c na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittam me asya rodasī ||
RV_1,105.02a artham id vā u arthina ā jāyā yuvate patim |
RV_1,105.02c tuñjāte vṛṣṇyam payaḥ paridāya rasaṃ duhe vittam me asya rodasī ||
RV_1,105.03a mo ṣu devā adaḥ svar ava pādi divas pari |
RV_1,105.03c mā somyasya śambhuvaḥ śūne bhūma kadā cana vittam me asya rodasī ||
RV_1,105.04a yajñam pṛcchāmy avamaṃ sa tad dūto vi vocati |
RV_1,105.04c kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī ||
RV_1,105.05a amī ye devā sthana triṣv ā rocane divaḥ |
RV_1,105.05c kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī ||
RV_1,105.06a kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam |
RV_1,105.06c kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī ||
RV_1,105.07a ahaṃ so asmi yaḥ purā sute vadāmi kāni cit |
RV_1,105.07c tam mā vyanty ādhyo vṛko na tṛṣṇajam mṛgaṃ vittam me asya rodasī ||
RV_1,105.08a sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ |
RV_1,105.08c mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī ||
RV_1,105.09a amī ye sapta raśmayas tatrā me nābhir ātatā |
RV_1,105.09c tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī ||
RV_1,105.10a amī ye pañcokṣaṇo madhye tasthur maho divaḥ |
RV_1,105.10c devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛtur vittam me asya rodasī ||
RV_1,105.11a suparṇā eta āsate madhya ārodhane divaḥ |
RV_1,105.11c te sedhanti patho vṛkaṃ tarantaṃ yahvatīr apo vittam me asya rodasī ||
RV_1,105.12a navyaṃ tad ukthyaṃ hitaṃ devāsaḥ supravācanam |
RV_1,105.12c ṛtam arṣanti sindhavaḥ satyaṃ tātāna sūryo vittam me asya rodasī ||
RV_1,105.13a agne tava tyad ukthyaṃ deveṣv asty āpyam |
RV_1,105.13c sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī ||
RV_1,105.14a satto hotā manuṣvad ā devāṃ acchā viduṣṭaraḥ |
RV_1,105.14c agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī ||
RV_1,105.15a brahmā kṛṇoti varuṇo gātuvidaṃ tam īmahe |
RV_1,105.15c vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī ||
RV_1,105.16a asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ |
RV_1,105.16c na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī ||
RV_1,105.17a tritaḥ kūpe 'vahito devān havata ūtaye |
RV_1,105.17c tac chuśrāva bṛhaspatiḥ kṛṇvann aṃhūraṇād uru vittam me asya rodasī ||
RV_1,105.18a aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi |
RV_1,105.18c uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī ||
RV_1,105.19a enāṅgūṣeṇa vayam indravanto 'bhi ṣyāma vṛjane sarvavīrāḥ |
RV_1,105.19c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,106.01a indram mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe |
RV_1,106.01c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.02a ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ |
RV_1,106.02c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.03a avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā |
RV_1,106.03c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.04a narāśaṃsaṃ vājinaṃ vājayann iha kṣayadvīram pūṣaṇaṃ sumnair īmahe |
RV_1,106.04c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.05a bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe |
RV_1,106.05c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.06a indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḷha ṛṣir ahvad ūtaye |
RV_1,106.06c rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||
RV_1,106.07a devair no devy aditir ni pātu devas trātā trāyatām aprayucchan |
RV_1,106.07c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,107.01a yajño devānām praty eti sumnam ādityāso bhavatā mṛḷayantaḥ |
RV_1,107.01c ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat ||
RV_1,107.02a upa no devā avasā gamantv aṅgirasāṃ sāmabhi stūyamānāḥ |
RV_1,107.02c indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṃsat ||
RV_1,107.03a tan na indras tad varuṇas tad agnis tad aryamā tat savitā cano dhāt |
RV_1,107.03c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,108.01a ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe |
RV_1,108.01c tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya ||
RV_1,108.02a yāvad idam bhuvanaṃ viśvam asty uruvyacā varimatā gabhīram |
RV_1,108.02c tāvāṃ ayam pātave somo astv aram indrāgnī manase yuvabhyām ||
RV_1,108.03a cakrāthe hi sadhryaṅ nāma bhadraṃ sadhrīcīnā vṛtrahaṇā uta sthaḥ |
RV_1,108.03c tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām ||
RV_1,108.04a samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā |
RV_1,108.04c tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam ||
RV_1,108.05a yānīndrāgnī cakrathur vīryāṇi yāni rūpāṇy uta vṛṣṇyāni |
RV_1,108.05c yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya ||
RV_1,108.06a yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ |
RV_1,108.06c tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.07a yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā |
RV_1,108.07c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.08a yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ |
RV_1,108.08c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.09a yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ |
RV_1,108.09c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.10a yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ |
RV_1,108.10c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.11a yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu |
RV_1,108.11c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.12a yad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe |
RV_1,108.12c ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
RV_1,108.13a evendrāgnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayataṃ dhanāni |
RV_1,108.13c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,109.01a vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān |
RV_1,109.01c nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam ||
RV_1,109.02a aśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta vā ghā syālāt |
RV_1,109.02c athā somasya prayatī yuvabhyām indrāgnī stomaṃ janayāmi navyam ||
RV_1,109.03a mā cchedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ |
RV_1,109.03c indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe ||
RV_1,109.04a yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti |
RV_1,109.04c tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu ||
RV_1,109.05a yuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye |
RV_1,109.05c tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya ||
RV_1,109.06a pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca |
RV_1,109.06c pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā ||
RV_1,109.07a ā bharataṃ śikṣataṃ vajrabāhū asmāṃ indrāgnī avataṃ śacībhiḥ |
RV_1,109.07c ime nu te raśmayaḥ sūryasya yebhiḥ sapitvam pitaro na āsan ||
RV_1,109.08a purandarā śikṣataṃ vajrahastāsmāṃ indrāgnī avatam bhareṣu |
RV_1,109.08c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,110.01a tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate |
RV_1,110.01c ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ ||
RV_1,110.02a ābhogayam pra yad icchanta aitanāpākāḥ prāñco mama ke cid āpayaḥ |
RV_1,110.02c saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham ||
RV_1,110.03a tat savitā vo 'mṛtatvam āsuvad agohyaṃ yac chravayanta aitana |
RV_1,110.03c tyaṃ cic camasam asurasya bhakṣaṇam ekaṃ santam akṛṇutā caturvayam ||
RV_1,110.04a viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ |
RV_1,110.04c saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare sam apṛcyanta dhītibhiḥ ||
RV_1,110.05a kṣetram iva vi mamus tejanenaṃ ekam pātram ṛbhavo jehamānam |
RV_1,110.05c upastutā upamaṃ nādhamānā amartyeṣu śrava icchamānāḥ ||
RV_1,110.06a ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā |
RV_1,110.06c taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ ||
RV_1,110.07a ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ |
RV_1,110.07c yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām ||
RV_1,110.08a niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ |
RV_1,110.08c saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana ||
RV_1,110.09a vājebhir no vājasātāv aviḍḍhy ṛbhumāṃ indra citram ā darṣi rādhaḥ |
RV_1,110.09c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,111.01a takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū |
RV_1,111.01c takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṃ sacābhuvam ||
RV_1,111.02a ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam |
RV_1,111.02c yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam ||
RV_1,111.03a ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ |
RV_1,111.03c sātiṃ no jaitrīṃ sam maheta viśvahā jāmim ajāmim pṛtanāsu sakṣaṇim ||
RV_1,111.04a ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye |
RV_1,111.04c ubhā mitrāvaruṇā nūnam aśvinā te no hinvantu sātaye dhiye jiṣe ||
RV_1,111.05a ṛbhur bharāya saṃ śiśātu sātiṃ samaryajid vājo asmāṃ aviṣṭu |
RV_1,111.05c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,112.01a īḷe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmann iṣṭaye |
RV_1,112.01c yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.02a yuvor dānāya subharā asaścato ratham ā tasthur vacasaṃ na mantave |
RV_1,112.02c yābhir dhiyo 'vathaḥ karmann iṣṭaye tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.03a yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasya majmanā |
RV_1,112.03c yābhir dhenum asvam pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.04a yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇir vibhūṣati |
RV_1,112.04c yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.05a yābhī rebhaṃ nivṛtaṃ sitam adbhya ud vandanam airayataṃ svar dṛśe |
RV_1,112.05c yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.06a yābhir antakaṃ jasamānam āraṇe bhujyuṃ yābhir avyathibhir jijinvathuḥ |
RV_1,112.06c yābhiḥ karkandhuṃ vayyaṃ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.07a yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmam omyāvantam atraye |
RV_1,112.07c yābhiḥ pṛśnigum purukutsam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.08a yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ |
RV_1,112.08c yābhir vartikāṃ grasitām amuñcataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.09a yābhiḥ sindhum madhumantam asaścataṃ vasiṣṭhaṃ yābhir ajarāv ajinvatam |
RV_1,112.09c yābhiḥ kutsaṃ śrutaryaṃ naryam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.10a yābhir viśpalāṃ dhanasām atharvyaṃ sahasramīḷha ājāv ajinvatam |
RV_1,112.10c yābhir vaśam aśvyam preṇim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.11a yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat |
RV_1,112.11c kakṣīvantaṃ stotāraṃ yābhir āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.12a yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe |
RV_1,112.12c yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.13a yābhiḥ sūryam pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣv āvatam |
RV_1,112.13c yābhir vipram pra bharadvājam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.14a yābhir mahām atithigvaṃ kaśojuvaṃ divodāsaṃ śambarahatya āvatam |
RV_1,112.14c yābhiḥ pūrbhidye trasadasyum āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.15a yābhir vamraṃ vipipānam upastutaṃ kaliṃ yābhir vittajāniṃ duvasyathaḥ |
RV_1,112.15c yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.16a yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ |
RV_1,112.16c yābhiḥ śārīr ājataṃ syūmaraśmaye tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.17a yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā |
RV_1,112.17c yābhiḥ śaryātam avatho mahādhane tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.18a yābhir aṅgiro manasā niraṇyatho 'graṃ gacchatho vivare goarṇasaḥ |
RV_1,112.18c yābhir manuṃ śūram iṣā samāvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.19a yābhiḥ patnīr vimadāya nyūhathur ā gha vā yābhir aruṇīr aśikṣatam |
RV_1,112.19c yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.20a yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhir avatho yābhir adhrigum |
RV_1,112.20c omyāvatīṃ subharām ṛtastubhaṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.21a yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam |
RV_1,112.21c madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.22a yābhir naraṃ goṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ |
RV_1,112.22c yābhī rathāṃ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.23a yābhiḥ kutsam ārjuneyaṃ śatakratū pra turvītim pra ca dabhītim āvatam |
RV_1,112.23c yābhir dhvasantim puruṣantim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
RV_1,112.24a apnasvatīm aśvinā vācam asme kṛtaṃ no dasrā vṛṣaṇā manīṣām |
RV_1,112.24c adyūtye 'vase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau ||
RV_1,112.25a dyubhir aktubhiḥ pari pātam asmān ariṣṭebhir aśvinā saubhagebhiḥ |
RV_1,112.25c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,113.01a idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir āgāc citraḥ praketo ajaniṣṭa vibhvā |
RV_1,113.01c yathā prasūtā savituḥ savāyaṃ evā rātry uṣase yonim āraik ||
RV_1,113.02a ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ |
RV_1,113.02c samānabandhū amṛte anūcī dyāvā varṇaṃ carata āmināne ||
RV_1,113.03a samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe |
RV_1,113.03c na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe ||
RV_1,113.04a bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ |
RV_1,113.04c prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā ||
RV_1,113.05a jihmaśye caritave maghony ābhogaya iṣṭaye rāya u tvam |
RV_1,113.05c dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā ||
RV_1,113.06a kṣatrāya tvaṃ śravase tvam mahīyā iṣṭaye tvam artham iva tvam ityai |
RV_1,113.06c visadṛśā jīvitābhipracakṣa uṣā ajīgar bhuvanāni viśvā ||
RV_1,113.07a eṣā divo duhitā praty adarśi vyucchantī yuvatiḥ śukravāsāḥ |
RV_1,113.07c viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha ||
RV_1,113.08a parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām |
RV_1,113.08c vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī ||
RV_1,113.09a uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya |
RV_1,113.09c yan mānuṣān yakṣyamāṇāṃ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ ||
RV_1,113.10a kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān |
RV_1,113.10c anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti ||
RV_1,113.11a īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ |
RV_1,113.11c asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān ||
RV_1,113.12a yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī |
RV_1,113.12c sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha ||
RV_1,113.13a śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī |
RV_1,113.13c atho vy ucchād uttarāṃ anu dyūn ajarāmṛtā carati svadhābhiḥ ||
RV_1,113.14a vy añjibhir diva ātāsv adyaud apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ |
RV_1,113.14c prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena ||
RV_1,113.15a āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā |
RV_1,113.15c īyuṣīṇām upamā śaśvatīnāṃ vibhātīnām prathamoṣā vy aśvait ||
RV_1,113.16a ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti |
RV_1,113.16c āraik panthāṃ yātave sūryāyāganma yatra pratiranta āyuḥ ||
RV_1,113.17a syūmanā vāca ud iyarti vahni stavāno rebha uṣaso vibhātīḥ |
RV_1,113.17c adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat ||
RV_1,113.18a yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya |
RV_1,113.18c vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā ||
RV_1,113.19a mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi |
RV_1,113.19c praśastikṛd brahmaṇe no vy ucchā no jane janaya viśvavāre ||
RV_1,113.20a yac citram apna uṣaso vahantījānāya śaśamānāya bhadram |
RV_1,113.20c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,114.01a imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ |
RV_1,114.01c yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam ||
RV_1,114.02a mṛḷā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te |
RV_1,114.02c yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu ||
RV_1,114.03a aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ |
RV_1,114.03c sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ ||
RV_1,114.04a tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavim avase ni hvayāmahe |
RV_1,114.04c āre asmad daivyaṃ heḷo asyatu sumatim id vayam asyā vṛṇīmahe ||
RV_1,114.05a divo varāham aruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā ni hvayāmahe |
RV_1,114.05c haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṃ yaṃsat ||
RV_1,114.06a idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam |
RV_1,114.06c rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛḷa ||
RV_1,114.07a mā no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam |
RV_1,114.07c mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ ||
RV_1,114.08a mā nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ |
RV_1,114.08c vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe ||
RV_1,114.09a upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme |
RV_1,114.09c bhadrā hi te sumatir mṛḷayattamāthā vayam ava it te vṛṇīmahe ||
RV_1,114.10a āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu |
RV_1,114.10c mṛḷā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ ||
RV_1,114.11a avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān |
RV_1,114.11c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,115.01a citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ |
RV_1,115.01c āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca ||
RV_1,115.02a sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt |
RV_1,115.02c yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram ||
RV_1,115.03a bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ |
RV_1,115.03c namasyanto diva ā pṛṣṭham asthuḥ pari dyāvāpṛthivī yanti sadyaḥ ||
RV_1,115.04a tat sūryasya devatvaṃ tan mahitvam madhyā kartor vitataṃ saṃ jabhāra |
RV_1,115.04c yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai ||
RV_1,115.05a tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe |
RV_1,115.05c anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti ||
RV_1,115.06a adyā devā uditā sūryasya nir aṃhasaḥ pipṛtā nir avadyāt |
RV_1,115.06c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_1,116.01a nāsatyābhyām barhir iva pra vṛñje stomāṃ iyarmy abhriyeva vātaḥ |
RV_1,116.01c yāv arbhagāya vimadāya jāyāṃ senājuvā nyūhatū rathena ||
RV_1,116.02a vīḷupatmabhir āśuhemabhir vā devānāṃ vā jūtibhiḥ śāśadānā |
RV_1,116.02c tad rāsabho nāsatyā sahasram ājā yamasya pradhane jigāya ||
RV_1,116.03a tugro ha bhujyum aśvinodameghe rayiṃ na kaś cin mamṛvāṃ avāhāḥ |
RV_1,116.03c tam ūhathur naubhir ātmanvatībhir antarikṣaprudbhir apodakābhiḥ ||
RV_1,116.04a tisraḥ kṣapas trir ahātivrajadbhir nāsatyā bhujyum ūhathuḥ pataṅgaiḥ |
RV_1,116.04c samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḷaśvaiḥ ||
RV_1,116.05a anārambhaṇe tad avīrayethām anāsthāne agrabhaṇe samudre |
RV_1,116.05c yad aśvinā ūhathur bhujyum astaṃ śatāritrāṃ nāvam ātasthivāṃsam ||
RV_1,116.06a yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti |
RV_1,116.06c tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ ||
RV_1,116.07a yuvaṃ narā stuvate pajriyāya kakṣīvate aradatam purandhim |
RV_1,116.07c kārotarāc chaphād aśvasya vṛṣṇaḥ śataṃ kumbhāṃ asiñcataṃ surāyāḥ ||
RV_1,116.08a himenāgniṃ ghraṃsam avārayethām pitumatīm ūrjam asmā adhattam |
RV_1,116.08c ṛbīse atrim aśvināvanītam un ninyathuḥ sarvagaṇaṃ svasti ||
RV_1,116.09a parāvataṃ nāsatyānudethām uccābudhnaṃ cakrathur jihmabāram |
RV_1,116.09c kṣarann āpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya ||
RV_1,116.10a jujuruṣo nāsatyota vavrim prāmuñcataṃ drāpim iva cyavānāt |
RV_1,116.10c prātirataṃ jahitasyāyur dasrād it patim akṛṇutaṃ kanīnām ||
RV_1,116.11a tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham |
RV_1,116.11c yad vidvāṃsā nidhim ivāpagūḷham ud darśatād ūpathur vandanāya ||
RV_1,116.12a tad vāṃ narā sanaye daṃsa ugram āviṣ kṛṇomi tanyatur na vṛṣṭim |
RV_1,116.12c dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca ||
RV_1,116.13a ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ |
RV_1,116.13c śrutaṃ tac chāsur iva vadhrimatyā hiraṇyahastam aśvināv adattam ||
RV_1,116.14a āsno vṛkasya vartikām abhīke yuvaṃ narā nāsatyāmumuktam |
RV_1,116.14c uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe ||
RV_1,116.15a caritraṃ hi ver ivācchedi parṇam ājā khelasya paritakmyāyām |
RV_1,116.15c sadyo jaṅghām āyasīṃ viśpalāyai dhane hite sartave praty adhattam ||
RV_1,116.16a śatam meṣān vṛkye cakṣadānam ṛjrāśvaṃ tam pitāndhaṃ cakāra |
RV_1,116.16c tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāv anarvan ||
RV_1,116.17a ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī |
RV_1,116.17c viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe ||
RV_1,116.18a yad ayātaṃ divodāsāya vartir bharadvājāyāśvinā hayantā |
RV_1,116.18c revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā ||
RV_1,116.19a rayiṃ sukṣatraṃ svapatyam āyuḥ suvīryaṃ nāsatyā vahantā |
RV_1,116.19c ā jahnāvīṃ samanasopa vājais trir ahno bhāgaṃ dadhatīm ayātam ||
RV_1,116.20a pariviṣṭaṃ jāhuṣaṃ viśvataḥ sīṃ sugebhir naktam ūhathū rajobhiḥ |
RV_1,116.20c vibhindunā nāsatyā rathena vi parvatāṃ ajarayū ayātam ||
RV_1,116.21a ekasyā vastor āvataṃ raṇāya vaśam aśvinā sanaye sahasrā |
RV_1,116.21c nir ahataṃ ducchunā indravantā pṛthuśravaso vṛṣaṇāv arātīḥ ||
RV_1,116.22a śarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ |
RV_1,116.22c śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām ||
RV_1,116.23a avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ |
RV_1,116.23c paśuṃ na naṣṭam iva darśanāya viṣṇāpvaṃ dadathur viśvakāya ||
RV_1,116.24a daśa rātrīr aśivenā nava dyūn avanaddhaṃ śnathitam apsv antaḥ |
RV_1,116.24c viprutaṃ rebham udani pravṛktam un ninyathuḥ somam iva sruveṇa ||
RV_1,116.25a pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ |
RV_1,116.25c uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām ||

RV_1,117.01a madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām |
RV_1,117.01c barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ ||
RV_1,117.02a yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti |
RV_1,117.02c yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātam ||
RV_1,117.03a ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīsād atrim muñcatho gaṇena |
RV_1,117.03c minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā ||
RV_1,117.04a aśvaṃ na gūḷham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu |
RV_1,117.04c saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtāni ||
RV_1,117.05a suṣupvāṃsaṃ na nirṛter upasthe sūryaṃ na dasrā tamasi kṣiyantam |
RV_1,117.05c śubhe rukmaṃ na darśataṃ nikhātam ud ūpathur aśvinā vandanāya ||
RV_1,117.06a tad vāṃ narā śaṃsyam pajriyeṇa kakṣīvatā nāsatyā parijman |
RV_1,117.06c śaphād aśvasya vājino janāya śataṃ kumbhāṃ asiñcatam madhūnām ||
RV_1,117.07a yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathur viśvakāya |
RV_1,117.07c ghoṣāyai cit pitṛṣade duroṇe patiṃ jūryantyā aśvināv adattam ||
RV_1,117.08a yuvaṃ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya |
RV_1,117.08c pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāya śravo adhyadhattam ||
RV_1,117.09a purū varpāṃsy aśvinā dadhānā ni pedava ūhathur āśum aśvam |
RV_1,117.09c sahasrasāṃ vājinam apratītam ahihanaṃ śravasyaṃ tarutram ||
RV_1,117.10a etāni vāṃ śravasyā sudānū brahmāṅgūṣaṃ sadanaṃ rodasyoḥ |
RV_1,117.10c yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam ||
RV_1,117.11a sūnor mānenāśvinā gṛṇānā vājaṃ viprāya bhuraṇā radantā |
RV_1,117.11c agastye brahmaṇā vāvṛdhānā saṃ viśpalāṃ nāsatyāriṇītam ||
RV_1,117.12a kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā |
RV_1,117.12c hiraṇyasyeva kalaśaṃ nikhātam ud ūpathur daśame aśvināhan ||
RV_1,117.13a yuvaṃ cyavānam aśvinā jarantam punar yuvānaṃ cakrathuḥ śacībhiḥ |
RV_1,117.13c yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta ||
RV_1,117.14a yuvaṃ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṃ yuvānā |
RV_1,117.14c yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ ||
RV_1,117.15a ajohavīd aśvinā taugryo vām proḷhaḥ samudram avyathir jaganvān |
RV_1,117.15c niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti ||
RV_1,117.16a ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṃ vṛkasya |
RV_1,117.16c vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa ||
RV_1,117.17a śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā |
RV_1,117.17c ākṣī ṛjrāśve aśvināv adhattaṃ jyotir andhāya cakrathur vicakṣe ||
RV_1,117.18a śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti |
RV_1,117.18c jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatam ekaṃ ca meṣān ||
RV_1,117.19a mahī vām ūtir aśvinā mayobhūr uta srāmaṃ dhiṣṇyā saṃ riṇīthaḥ |
RV_1,117.19c athā yuvām id ahvayat purandhir āgacchataṃ sīṃ vṛṣaṇāv avobhiḥ ||
RV_1,117.20a adhenuṃ dasrā staryaṃ viṣaktām apinvataṃ śayave aśvinā gām |
RV_1,117.20c yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām ||
RV_1,117.21a yavaṃ vṛkeṇāśvinā vapanteṣaṃ duhantā manuṣāya dasrā |
RV_1,117.21c abhi dasyum bakureṇā dhamantoru jyotiś cakrathur āryāya ||
RV_1,117.22a ātharvaṇāyāśvinā dadhīce 'śvyaṃ śiraḥ praty airayatam |
RV_1,117.22c sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām ||
RV_1,117.23a sadā kavī sumatim ā cake vāṃ viśvā dhiyo aśvinā prāvatam me |
RV_1,117.23c asme rayiṃ nāsatyā bṛhantam apatyasācaṃ śrutyaṃ rarāthām ||
RV_1,117.24a hiraṇyahastam aśvinā rarāṇā putraṃ narā vadhrimatyā adattam |
RV_1,117.24c tridhā ha śyāvam aśvinā vikastam uj jīvasa airayataṃ sudānū ||
RV_1,117.25a etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan |
RV_1,117.25c brahma kṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidatham ā vadema ||

RV_1,118.01a ā vāṃ ratho aśvinā śyenapatvā sumṛḷīkaḥ svavāṃ yātv arvāṅ |
RV_1,118.01c yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ ||
RV_1,118.02a trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk |
RV_1,118.02c pinvataṃ gā jinvatam arvato no vardhayatam aśvinā vīram asme ||
RV_1,118.03a pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ |
RV_1,118.03c kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ ||
RV_1,118.04a ā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṅgāḥ |
RV_1,118.04c ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti ||
RV_1,118.05a ā vāṃ rathaṃ yuvatis tiṣṭhad atra juṣṭvī narā duhitā sūryasya |
RV_1,118.05c pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke ||
RV_1,118.06a ud vandanam airataṃ daṃsanābhir ud rebhaṃ dasrā vṛṣaṇā śacībhiḥ |
RV_1,118.06c niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṃ cakrathur yuvānam ||
RV_1,118.07a yuvam atraye 'vanītāya taptam ūrjam omānam aśvināv adhattam |
RV_1,118.07c yuvaṃ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṃ suṣṭutiṃ jujuṣāṇā ||
RV_1,118.08a yuvaṃ dhenuṃ śayave nādhitāyāpinvatam aśvinā pūrvyāya |
RV_1,118.08c amuñcataṃ vartikām aṃhaso niḥ prati jaṅghāṃ viśpalāyā adhattam ||
RV_1,118.09a yuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam |
RV_1,118.09c johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam ||
RV_1,118.10a tā vāṃ narā sv avase sujātā havāmahe aśvinā nādhamānāḥ |
RV_1,118.10c ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam ||
RV_1,118.11a ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ |
RV_1,118.11c have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau ||

RV_1,119.01a ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve |
RV_1,119.01c sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhām abhi prayaḥ ||
RV_1,119.02a ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ |
RV_1,119.02c svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat ||
RV_1,119.03a saṃ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe |
RV_1,119.03c yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam ||
RV_1,119.04a yuvam bhujyum bhuramāṇaṃ vibhir gataṃ svayuktibhir nivahantā pitṛbhya ā |
RV_1,119.04c yāsiṣṭaṃ vartir vṛṣaṇā vijenyaṃ divodāsāya mahi ceti vām avaḥ ||
RV_1,119.05a yuvor aśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematur asya śardhyam |
RV_1,119.05c ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī ||
RV_1,119.06a yuvaṃ rebham pariṣūter uruṣyatho himena gharmam paritaptam atraye |
RV_1,119.06c yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā ||
RV_1,119.07a yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā sam invathaḥ |
RV_1,119.07c kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat ||
RV_1,119.08a agacchataṃ kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam |
RV_1,119.08c svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ ||
RV_1,119.09a uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati |
RV_1,119.09c yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat ||
RV_1,119.10a yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ |
RV_1,119.10c śaryair abhidyum pṛtanāsu duṣṭaraṃ carkṛtyam indram iva carṣaṇīsaham ||

RV_1,120.01a kā rādhad dhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ |
RV_1,120.01c kathā vidhāty apracetāḥ ||
RV_1,120.02a vidvāṃsāv id duraḥ pṛcched avidvān itthāparo acetāḥ |
RV_1,120.02c nū cin nu marte akrau ||
RV_1,120.03a tā vidvāṃsā havāmahe vāṃ tā no vidvāṃsā manma vocetam adya |
RV_1,120.03c prārcad dayamāno yuvākuḥ ||
RV_1,120.04a vi pṛcchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā |
RV_1,120.04c pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ ||
RV_1,120.05a pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām |
RV_1,120.05c praiṣayur na vidvān ||
RV_1,120.06a śrutaṃ gāyatraṃ takavānasyāhaṃ cid dhi rirebhāśvinā vām |
RV_1,120.06c ākṣī śubhas patī dan ||
RV_1,120.07a yuvaṃ hy āstam maho ran yuvaṃ vā yan niratataṃsatam |
RV_1,120.07c tā no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ ||
RV_1,120.08a mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ |
RV_1,120.08c stanābhujo aśiśvīḥ ||
RV_1,120.09a duhīyan mitradhitaye yuvāku rāye ca no mimītaṃ vājavatyai |
RV_1,120.09c iṣe ca no mimītaṃ dhenumatyai ||
RV_1,120.10a aśvinor asanaṃ ratham anaśvaṃ vājinīvatoḥ |
RV_1,120.10c tenāham bhūri cākana ||
RV_1,120.11a ayaṃ samaha mā tanūhyāte janāṃ anu |
RV_1,120.11c somapeyaṃ sukho rathaḥ ||
RV_1,120.12a adha svapnasya nir vide 'bhuñjataś ca revataḥ |
RV_1,120.12c ubhā tā basri naśyataḥ ||

RV_1,121.01a kad itthā nṝṃḥ pātraṃ devayatāṃ śravad giro aṅgirasāṃ turaṇyan |
RV_1,121.01c pra yad ānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ ||
RV_1,121.02a stambhīd dha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ |
RV_1,121.02c anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ ||
RV_1,121.03a nakṣad dhavam aruṇīḥ pūrvyaṃ rāṭ turo viśām aṅgirasām anu dyūn |
RV_1,121.03c takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde ||
RV_1,121.04a asya made svaryaṃ dā ṛtāyāpīvṛtam usriyāṇām anīkam |
RV_1,121.04c yad dha prasarge trikakum nivartad apa druho mānuṣasya duro vaḥ ||
RV_1,121.05a tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū |
RV_1,121.05c śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ||
RV_1,121.06a adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ |
RV_1,121.06c indur yebhir āṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma ||
RV_1,121.07a svidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ |
RV_1,121.07c yad dha prabhāsi kṛtvyāṃ anu dyūn anarviśe paśviṣe turāya ||
RV_1,121.08a aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam |
RV_1,121.08c hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasam adribhir vātāpyam ||
RV_1,121.09a tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā |
RV_1,121.09c kutsāya yatra puruhūta vanvañ chuṣṇam anantaiḥ pariyāsi vadhaiḥ ||
RV_1,121.10a purā yat sūras tamaso apītes tam adrivaḥ phaligaṃ hetim asya |
RV_1,121.10c śuṣṇasya cit parihitaṃ yad ojo divas pari sugrathitaṃ tad ādaḥ ||
RV_1,121.11a anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman |
RV_1,121.11c tvaṃ vṛtram āśayānaṃ sirāsu maho vajreṇa siṣvapo varāhum ||
RV_1,121.12a tvam indra naryo yāṃ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān |
RV_1,121.12c yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇam pāryaṃ tatakṣa vajram ||
RV_1,121.13a tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra |
RV_1,121.13c prāsya pāraṃ navatiṃ nāvyānām api kartam avartayo 'yajyūn ||
RV_1,121.14a tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke |
RV_1,121.14c pra no vājān rathyo aśvabudhyān iṣe yandhi śravase sūnṛtāyai ||
RV_1,121.15a mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta |
RV_1,121.15c ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma ||

RV_1,122.01a pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīḷhuṣe bharadhvam |
RV_1,122.01c divo astoṣy asurasya vīrair iṣudhyeva maruto rodasyoḥ ||
RV_1,122.02a patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne |
RV_1,122.02c starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ ||
RV_1,122.03a mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān |
RV_1,122.03c śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ ||
RV_1,122.04a uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai |
RV_1,122.04c pra vo napātam apāṃ kṛṇudhvam pra mātarā rāspinasyāyoḥ ||
RV_1,122.05a ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṃsam arjunasya naṃśe |
RV_1,122.05c pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ ||
RV_1,122.06a śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm |
RV_1,122.06c śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ ||
RV_1,122.07a stuṣe sā vāṃ varuṇa mitra rātir gavāṃ śatā pṛkṣayāmeṣu pajre |
RV_1,122.07c śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃ nirundhānāso agman ||
RV_1,122.08a asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ |
RV_1,122.08c jano yaḥ pajrebhyo vājinīvān aśvāvato rathino mahyaṃ sūriḥ ||
RV_1,122.09a jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk |
RV_1,122.09c svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā ||
RV_1,122.10a sa vrādhato nahuṣo daṃsujūtaḥ śardhastaro narāṃ gūrtaśravāḥ |
RV_1,122.10c visṛṣṭarātir yāti bāḷhasṛtvā viśvāsu pṛtsu sadam ic chūraḥ ||
RV_1,122.11a adha gmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ |
RV_1,122.11c nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate ||
RV_1,122.12a etaṃ śardhaṃ dhāma yasya sūrer ity avocan daśatayasya naṃśe |
RV_1,122.12c dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam ||
RV_1,122.13a mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā |
RV_1,122.13c kim iṣṭāśva iṣṭaraśmir eta īśānāsas taruṣa ṛñjate nṝn ||
RV_1,122.14a hiraṇyakarṇam maṇigrīvam arṇas tan no viśve varivasyantu devāḥ |
RV_1,122.14c aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme ||
RV_1,122.15a catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ |
RV_1,122.15c ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut ||

RV_1,123.01a pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ |
RV_1,123.01c kṛṣṇād ud asthād aryā vihāyāś cikitsantī mānuṣāya kṣayāya ||
RV_1,123.02a pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī |
RV_1,123.02c uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau ||
RV_1,123.03a yad adya bhāgaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte |
RV_1,123.03c devo no atra savitā damūnā anāgaso vocati sūryāya ||
RV_1,123.04a gṛhaṃ-gṛham ahanā yāty acchā dive-dive adhi nāmā dadhānā |
RV_1,123.04c siṣāsantī dyotanā śaśvad āgād agram-agram id bhajate vasūnām ||
RV_1,123.05a bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva |
RV_1,123.05c paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena ||
RV_1,123.06a ud īratāṃ sūnṛtā ut purandhīr ud agnayaḥ śuśucānāso asthuḥ |
RV_1,123.06c spārhā vasūni tamasāpagūḷhāviṣ kṛṇvanty uṣaso vibhātīḥ ||
RV_1,123.07a apānyad ety abhy anyad eti viṣurūpe ahanī saṃ carete |
RV_1,123.07c parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena ||
RV_1,123.08a sadṛśīr adya sadṛśīr id u śvo dīrghaṃ sacante varuṇasya dhāma |
RV_1,123.08c anavadyās triṃśataṃ yojanāny ekaikā kratum pari yanti sadyaḥ ||
RV_1,123.09a jānaty ahnaḥ prathamasya nāma śukrā kṛṣṇād ajaniṣṭa śvitīcī |
RV_1,123.09c ṛtasya yoṣā na mināti dhāmāhar-ahar niṣkṛtam ācarantī ||
RV_1,123.10a kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam |
RV_1,123.10c saṃsmayamānā yuvatiḥ purastād āvir vakṣāṃsi kṛṇuṣe vibhātī ||
RV_1,123.11a susaṃkāśā mātṛmṛṣṭeva yoṣāvis tanvaṃ kṛṇuṣe dṛśe kam |
RV_1,123.11c bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta ||
RV_1,123.12a aśvāvatīr gomatīr viśvavārā yatamānā raśmibhiḥ sūryasya |
RV_1,123.12c parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ ||
RV_1,123.13a ṛtasya raśmim anuyacchamānā bhadram-bhadraṃ kratum asmāsu dhehi |
RV_1,123.13c uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ ||

RV_1,124.01a uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret |
RV_1,124.01c devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai ||
RV_1,124.02a aminatī daivyāni vratāni praminatī manuṣyā yugāni |
RV_1,124.02c īyuṣīṇām upamā śaśvatīnām āyatīnām prathamoṣā vy adyaut ||
RV_1,124.03a eṣā divo duhitā praty adarśi jyotir vasānā samanā purastāt |
RV_1,124.03c ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti ||
RV_1,124.04a upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi |
RV_1,124.04c admasan na sasato bodhayantī śaśvattamāgāt punar eyuṣīṇām ||
RV_1,124.05a pūrve ardhe rajaso aptyasya gavāṃ janitry akṛta pra ketum |
RV_1,124.05c vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā ||
RV_1,124.06a eved eṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim |
RV_1,124.06c arepasā tanvā śāśadānā nārbhād īṣate na maho vibhātī ||
RV_1,124.07a abhrāteva puṃsa eti pratīcī gartārug iva sanaye dhanānām |
RV_1,124.07c jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ ||
RV_1,124.08a svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva |
RV_1,124.08c vyucchantī raśmibhiḥ sūryasyāñjy aṅkte samanagā iva vrāḥ ||
RV_1,124.09a āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt |
RV_1,124.09c tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ ||
RV_1,124.10a pra bodhayoṣaḥ pṛṇato maghony abudhyamānāḥ paṇayaḥ sasantu |
RV_1,124.10c revad uccha maghavadbhyo maghoni revat stotre sūnṛte jārayantī ||
RV_1,124.11a aveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam |
RV_1,124.11c vi nūnam ucchād asati pra ketur gṛhaṃ-gṛham upa tiṣṭhāte agniḥ ||
RV_1,124.12a ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau |
RV_1,124.12c amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya ||
RV_1,124.13a astoḍhvaṃ stomyā brahmaṇā me 'vīvṛdhadhvam uśatīr uṣāsaḥ |
RV_1,124.13c yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam ||

RV_1,125.01a prātā ratnam prātaritvā dadhāti taṃ cikitvān pratigṛhyā ni dhatte |
RV_1,125.01c tena prajāṃ vardhayamāna āyū rāyas poṣeṇa sacate suvīraḥ ||
RV_1,125.02a sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti |
RV_1,125.02c yas tvāyantaṃ vasunā prātaritvo mukṣījayeva padim utsināti ||
RV_1,125.03a āyam adya sukṛtam prātar icchann iṣṭeḥ putraṃ vasumatā rathena |
RV_1,125.03c aṃśoḥ sutam pāyaya matsarasya kṣayadvīraṃ vardhaya sūnṛtābhiḥ ||
RV_1,125.04a upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ |
RV_1,125.04c pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ ||
RV_1,125.05a nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati |
RV_1,125.05c tasmā āpo ghṛtam arṣanti sindhavas tasmā iyaṃ dakṣiṇā pinvate sadā ||
RV_1,125.06a dakṣiṇāvatām id imāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ |
RV_1,125.06c dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ ||
RV_1,125.07a mā pṛṇanto duritam ena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ |
RV_1,125.07c anyas teṣām paridhir astu kaś cid apṛṇantam abhi saṃ yantu śokāḥ ||

RV_1,126.01a amandān stomān pra bhare manīṣā sindhāv adhi kṣiyato bhāvyasya |
RV_1,126.01c yo me sahasram amimīta savān atūrto rājā śrava icchamānaḥ ||
RV_1,126.02a śataṃ rājño nādhamānasya niṣkāñ chatam aśvān prayatān sadya ādam |
RV_1,126.02c śataṃ kakṣīvāṃ asurasya gonāṃ divi śravo 'jaram ā tatāna ||
RV_1,126.03a upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ |
RV_1,126.03c ṣaṣṭiḥ sahasram anu gavyam āgāt sanat kakṣīvāṃ abhipitve ahnām ||
RV_1,126.04a catvāriṃśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṃ nayanti |
RV_1,126.04c madacyutaḥ kṛśanāvato atyān kakṣīvanta ud amṛkṣanta pajrāḥ ||
RV_1,126.05a pūrvām anu prayatim ā dade vas trīn yuktāṃ aṣṭāv aridhāyaso gāḥ |
RV_1,126.05c subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ ||
RV_1,126.06a āgadhitā parigadhitā yā kaśīkeva jaṅgahe |
RV_1,126.06c dadāti mahyaṃ yādurī yāśūnām bhojyā śatā ||
RV_1,126.07a upopa me parā mṛśa mā me dabhrāṇi manyathāḥ |
RV_1,126.07c sarvāham asmi romaśā gandhārīṇām ivāvikā ||

RV_1,127.01a agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam |
RV_1,127.01d ya ūrdhvayā svadhvaro devo devācyā kṛpā |
RV_1,127.01f ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ ||
RV_1,127.02a yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ |
RV_1,127.02d parijmānam iva dyāṃ hotāraṃ carṣaṇīnām |
RV_1,127.02f śociṣkeśaṃ vṛṣaṇaṃ yam imā viśaḥ prāvantu jūtaye viśaḥ ||
RV_1,127.03a sa hi purū cid ojasā virukmatā dīdyāno bhavati druhantaraḥ paraśur na druhantaraḥ |
RV_1,127.03d vīḷu cid yasya samṛtau śruvad vaneva yat sthiram |
RV_1,127.03f niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate ||
RV_1,127.04a dṛḷhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase |
RV_1,127.04d pra yaḥ purūṇi gāhate takṣad vaneva śociṣā |
RV_1,127.04f sthirā cid annā ni riṇāty ojasā ni sthirāṇi cid ojasā ||
RV_1,127.05a tam asya pṛkṣam uparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarād aprāyuṣe divātarāt |
RV_1,127.05d ād asyāyur grabhaṇavad vīḷu śarma na sūnave |
RV_1,127.05f bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ ||
RV_1,127.06a sa hi śardho na mārutaṃ tuviṣvaṇir apnasvatīṣūrvarāsv iṣṭanir ārtanāsv iṣṭaniḥ |
RV_1,127.06d ādad dhavyāny ādadir yajñasya ketur arhaṇā |
RV_1,127.06f adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām ||
RV_1,127.07a dvitā yad īṃ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ |
RV_1,127.07d agnir īśe vasūnāṃ śucir yo dharṇir eṣām |
RV_1,127.07f priyāṃ apidhīṃr vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ ||
RV_1,127.08a viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje |
RV_1,127.08d atithim mānuṣāṇām pitur na yasyāsayā |
RV_1,127.08f amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ ||
RV_1,127.09a tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye |
RV_1,127.09d śuṣmintamo hi te mado dyumnintama uta kratuḥ |
RV_1,127.09f adha smā te pari caranty ajara śruṣṭīvāno nājara ||
RV_1,127.10a pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye |
RV_1,127.10d prati yad īṃ haviṣmān viśvāsu kṣāsu joguve |
RV_1,127.10f agre rebho na jarata ṛṣūṇāṃ jūrṇir hota ṛṣūṇām ||
RV_1,127.11a sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā |
RV_1,127.11d mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai |
RV_1,127.11f mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā ||

RV_1,128.01a ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam |
RV_1,128.01d viśvaśruṣṭiḥ sakhīyate rayir iva śravasyate |
RV_1,128.01f adabdho hotā ni ṣadad iḷas pade parivīta iḷas pade ||
RV_1,128.02a taṃ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā |
RV_1,128.02d sa na ūrjām upābhṛty ayā kṛpā na jūryati |
RV_1,128.02f yam mātariśvā manave parāvato devam bhāḥ parāvataḥ ||
RV_1,128.03a evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat |
RV_1,128.03d śataṃ cakṣāṇo akṣabhir devo vaneṣu turvaṇiḥ |
RV_1,128.03f sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu ||
RV_1,128.04a sa sukratuḥ purohito dame-dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati |
RV_1,128.04d kratvā vedhā iṣūyate viśvā jātāni paspaśe |
RV_1,128.04f yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata ||
RV_1,128.05a kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā |
RV_1,128.05d sa hi ṣmā dānam invati vasūnāṃ ca majmanā |
RV_1,128.05f sa nas trāsate duritād abhihrutaḥ śaṃsād aghād abhihrutaḥ ||
RV_1,128.06a viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathac chravasyayā na śiśrathat |
RV_1,128.06d viśvasmā id iṣudhyate devatrā havyam ohiṣe |
RV_1,128.06f viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati ||
RV_1,128.07a sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ |
RV_1,128.07d sa havyā mānuṣāṇām iḷā kṛtāni patyate |
RV_1,128.07f sa nas trāsate varuṇasya dhūrter maho devasya dhūrteḥ ||
RV_1,128.08a agniṃ hotāram īḷate vasudhitim priyaṃ cetiṣṭham aratiṃ ny erire havyavāhaṃ ny erire |
RV_1,128.08d viśvāyuṃ viśvavedasaṃ hotāraṃ yajataṃ kavim |
RV_1,128.08f devāso raṇvam avase vasūyavo gīrbhī raṇvaṃ vasūyavaḥ ||

RV_1,129.01a yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi |
RV_1,129.01d sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam |
RV_1,129.01f sāsmākam anavadya tūtujāna vedhasām imāṃ vācaṃ na vedhasām ||
RV_1,129.02a sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ |
RV_1,129.02d yaḥ śūraiḥ svaḥ sanitā yo viprair vājaṃ tarutā |
RV_1,129.02f tam īśānāsa iradhanta vājinam pṛkṣam atyaṃ na vājinam ||
RV_1,129.03a dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam |
RV_1,129.03d indrota tubhyaṃ tad dive tad rudrāya svayaśase |
RV_1,129.03f mitrāya vocaṃ varuṇāya saprathaḥ sumṛḷīkāya saprathaḥ ||
RV_1,129.04a asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam |
RV_1,129.04d asmākam brahmotaye 'vā pṛtsuṣu kāsu cit |
RV_1,129.04f nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam ||
RV_1,129.05a ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ |
RV_1,129.05d neṣi ṇo yathā purānenāḥ śūra manyase |
RV_1,129.05f viśvāni pūror apa parṣi vahnir āsā vahnir no accha ||
RV_1,129.06a pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati |
RV_1,129.06d svayaṃ so asmad ā nido vadhair ajeta durmatim |
RV_1,129.06f ava sraved aghaśaṃso 'vataram ava kṣudram iva sravet ||
RV_1,129.07a vanema tad dhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam |
RV_1,129.07d durmanmānaṃ sumantubhir em iṣā pṛcīmahi |
RV_1,129.07f ā satyābhir indraṃ dyumnahūtibhir yajatraṃ dyumnahūtibhiḥ ||
RV_1,129.08a pra-prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām |
RV_1,129.08d svayaṃ sā riṣayadhyai yā na upeṣe atraiḥ |
RV_1,129.08f hatem asan na vakṣati kṣiptā jūrṇir na vakṣati ||
RV_1,129.09a tvaṃ na indra rāyā parīṇasā yāhi pathāṃ anehasā puro yāhy arakṣasā |
RV_1,129.09d sacasva naḥ parāka ā sacasvāstamīka ā |
RV_1,129.09f pāhi no dūrād ārād abhiṣṭibhiḥ sadā pāhy abhiṣṭibhiḥ ||
RV_1,129.10a tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase |
RV_1,129.10d ojiṣṭha trātar avitā rathaṃ kaṃ cid amartya |
RV_1,129.10f anyam asmad ririṣeḥ kaṃ cid adrivo ririkṣantaṃ cid adrivaḥ ||
RV_1,129.11a pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām |
RV_1,129.11d hantā pāpasya rakṣasas trātā viprasya māvataḥ |
RV_1,129.11f adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso ||

RV_1,130.01a endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ |
RV_1,130.01d havāmahe tvā vayam prayasvantaḥ sute sacā |
RV_1,130.01f putrāso na pitaraṃ vājasātaye maṃhiṣṭhaṃ vājasātaye ||
RV_1,130.02a pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ |
RV_1,130.02d madāya haryatāya te tuviṣṭamāya dhāyase |
RV_1,130.02f ā tvā yacchantu harito na sūryam ahā viśveva sūryam ||
RV_1,130.03a avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani |
RV_1,130.03d vrajaṃ vajrī gavām iva siṣāsann aṅgirastamaḥ |
RV_1,130.03f apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ ||
RV_1,130.04a dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat |
RV_1,130.04d saṃvivyāna ojasā śavobhir indra majmanā |
RV_1,130.04f taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi ||
RV_1,130.05a tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṃ iva vājayato rathāṃ iva |
RV_1,130.05d ita ūtīr ayuñjata samānam artham akṣitam |
RV_1,130.05f dhenūr iva manave viśvadohaso janāya viśvadohasaḥ ||
RV_1,130.06a imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ |
RV_1,130.06d śumbhanto jenyaṃ yathā vājeṣu vipra vājinam |
RV_1,130.06f atyam iva śavase sātaye dhanā viśvā dhanāni sātaye ||
RV_1,130.07a bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto |
RV_1,130.07d atithigvāya śambaraṃ girer ugro avābharat |
RV_1,130.07f maho dhanāni dayamāna ojasā viśvā dhanāny ojasā ||
RV_1,130.08a indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīḷheṣv ājiṣu |
RV_1,130.08d manave śāsad avratān tvacaṃ kṛṣṇām arandhayat |
RV_1,130.08f dakṣan na viśvaṃ tatṛṣāṇam oṣati ny arśasānam oṣati ||
RV_1,130.09a sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati |
RV_1,130.09d uśanā yat parāvato 'jagann ūtaye kave |
RV_1,130.09f sumnāni viśvā manuṣeva turvaṇir ahā viśveva turvaṇiḥ ||
RV_1,130.10a sa no navyebhir vṛṣakarmann ukthaiḥ purāṃ dartaḥ pāyubhiḥ pāhi śagmaiḥ |
RV_1,130.10b divodāsebhir indra stavāno vāvṛdhīthā ahobhir iva dyauḥ ||

RV_1,131.01a indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ |
RV_1,131.01d indraṃ viśve sajoṣaso devāso dadhire puraḥ |
RV_1,131.01f indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā ||
RV_1,131.02a viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak |
RV_1,131.02d taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi |
RV_1,131.02f indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ ||
RV_1,131.03a vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ |
RV_1,131.03d yad gavyantā dvā janā svar yantā samūhasi |
RV_1,131.03f āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajram indra sacābhuvam ||
RV_1,131.04a viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ |
RV_1,131.04d śāsas tam indra martyam ayajyuṃ śavasas pate |
RV_1,131.04f mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ ||
RV_1,131.05a ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha |
RV_1,131.05d cakartha kāram ebhyaḥ pṛtanāsu pravantave |
RV_1,131.05f te anyām-anyāṃ nadyaṃ saniṣṇata śravasyantaḥ saniṣṇata ||
RV_1,131.06a uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ |
RV_1,131.06d yad indra hantave mṛdho vṛṣā vajriñ ciketasi |
RV_1,131.06f ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ ||
RV_1,131.07a tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam |
RV_1,131.07d jahi yo no aghāyati śṛṇuṣva suśravastamaḥ |
RV_1,131.07f riṣṭaṃ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ ||

RV_1,132.01a tvayā vayam maghavan pūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ |
RV_1,132.01d nediṣṭhe asminn ahany adhi vocā nu sunvate |
RV_1,132.01f asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam ||
RV_1,132.02a svarjeṣe bhara āprasya vakmany uṣarbudhaḥ svasminn añjasi krāṇasya svasminn añjasi |
RV_1,132.02d ahann indro yathā vide śīrṣṇā-śīrṣṇopavācyaḥ |
RV_1,132.02f asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ ||
RV_1,132.03a tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam |
RV_1,132.03d vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ |
RV_1,132.03f sa ghā vide anv indro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ ||
RV_1,132.04a nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam |
RV_1,132.04d aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca |
RV_1,132.04f sunvadbhyo randhayā kaṃ cid avrataṃ hṛṇāyantaṃ cid avratam ||
RV_1,132.05a saṃ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ |
RV_1,132.05d tasmā āyuḥ prajāvad id bādhe arcanty ojasā |
RV_1,132.05f indra okyaṃ didhiṣanta dhītayo devāṃ acchā na dhītayaḥ ||
RV_1,132.06a yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ-tam id dhataṃ vajreṇa taṃ-tam id dhatam |
RV_1,132.06d dūre cattāya cchantsad gahanaṃ yad inakṣat |
RV_1,132.06f asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ ||

RV_1,133.01a ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ |
RV_1,133.01c abhivlagya yatra hatā amitrā vailasthānam pari tṛḷhā aśeran ||
RV_1,133.02a abhivlagyā cid adrivaḥ śīrṣā yātumatīnām |
RV_1,133.02c chindhi vaṭūriṇā padā mahāvaṭūriṇā padā ||
RV_1,133.03a avāsām maghavañ jahi śardho yātumatīnām |
RV_1,133.03c vailasthānake armake mahāvailasthe armake ||
RV_1,133.04a yāsāṃ tisraḥ pañcāśato 'bhivlaṅgair apāvapaḥ |
RV_1,133.04c tat su te manāyati takat su te manāyati ||
RV_1,133.05a piśaṅgabhṛṣṭim ambhṛṇam piśācim indra sam mṛṇa |
RV_1,133.05c sarvaṃ rakṣo ni barhaya ||
RV_1,133.06a avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṃ adrivo ghṛṇān na bhīṣāṃ adrivaḥ |
RV_1,133.06d śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase |
RV_1,133.06f apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ ||
RV_1,133.07a vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ |
RV_1,133.07d sunvāna it siṣāsati sahasrā vājy avṛtaḥ |
RV_1,133.07f sunvānāyendro dadāty ābhuvaṃ rayiṃ dadāty ābhuvam ||

RV_1,134.01a ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye |
RV_1,134.01d ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī |
RV_1,134.01f niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane ||
RV_1,134.02a mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ |
RV_1,134.02d yad dha krāṇā iradhyai dakṣaṃ sacanta ūtayaḥ |
RV_1,134.02f sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ ||
RV_1,134.03a vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voḷhave vahiṣṭhā dhuri voḷhave |
RV_1,134.03d pra bodhayā purandhiṃ jāra ā sasatīm iva |
RV_1,134.03f pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ ||
RV_1,134.04a tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu |
RV_1,134.04d tubhyaṃ dhenuḥ sabardughā viśvā vasūni dohate |
RV_1,134.04f ajanayo maruto vakṣaṇābhyo diva ā vakṣaṇābhyaḥ ||
RV_1,134.05a tubhyaṃ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi |
RV_1,134.05d tvāṃ tsārī dasamāno bhagam īṭṭe takvavīye |
RV_1,134.05f tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā ||
RV_1,134.06a tvaṃ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi |
RV_1,134.06d uto vihutmatīnāṃ viśāṃ vavarjuṣīṇām |
RV_1,134.06f viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram ||

RV_1,135.01a stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate |
RV_1,135.01d tubhyaṃ hi pūrvapītaye devā devāya yemire |
RV_1,135.01f pra te sutāso madhumanto asthiran madāya kratve asthiran ||
RV_1,135.02a tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati |
RV_1,135.02d tavāyam bhāga āyuṣu somo deveṣu hūyate |
RV_1,135.02f vaha vāyo niyuto yāhy asmayur juṣāṇo yāhy asmayuḥ ||
RV_1,135.03a ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye |
RV_1,135.03d tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā |
RV_1,135.03f adhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata ||
RV_1,135.04a ā vāṃ ratho niyutvān vakṣad avase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye |
RV_1,135.04d pibatam madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam |
RV_1,135.04f vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam ||
RV_1,135.05a ā vāṃ dhiyo vavṛtyur adhvarāṃ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam |
RV_1,135.05d teṣām pibatam asmayū ā no gantam ihotyā |
RV_1,135.05f indravāyū sutānām adribhir yuvam madāya vājadā yuvam ||
RV_1,135.06a ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata |
RV_1,135.06d ete vām abhy asṛkṣata tiraḥ pavitram āśavaḥ |
RV_1,135.06f yuvāyavo 'ti romāṇy avyayā somāso aty avyayā ||
RV_1,135.07a ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam |
RV_1,135.07d vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram ||
RV_1,135.08a atrāha tad vahethe madhva āhutiṃ yam aśvattham upatiṣṭhanta jāyavo 'sme te santu jāyavaḥ |
RV_1,135.08d sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ ||
RV_1,135.09a ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ |
RV_1,135.09d dhanvañ cid ye anāśavo jīrāś cid agiraukasaḥ |
RV_1,135.09f sūryasyeva raśmayo durniyantavo hastayor durniyantavaḥ ||

RV_1,136.01a pra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛḷayadbhyāṃ svādiṣṭham mṛḷayadbhyām |
RV_1,136.01d tā samrājā ghṛtāsutī yajñe-yajña upastutā |
RV_1,136.01f athainoḥ kṣatraṃ na kutaś canādhṛṣe devatvaṃ nū cid ādhṛṣe ||
RV_1,136.02a adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ |
RV_1,136.02d dyukṣam mitrasya sādanam aryamṇo varuṇasya ca |
RV_1,136.02f athā dadhāte bṛhad ukthyaṃ vaya upastutyam bṛhad vayaḥ ||
RV_1,136.03a jyotiṣmatīm aditiṃ dhārayatkṣitiṃ svarvatīm ā sacete dive-dive jāgṛvāṃsā dive-dive |
RV_1,136.03d jyotiṣmat kṣatram āśāte ādityā dānunas patī |
RV_1,136.03f mitras tayor varuṇo yātayajjano 'ryamā yātayajjanaḥ ||
RV_1,136.04a ayam mitrāya varuṇāya śantamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ |
RV_1,136.04d taṃ devāso juṣerata viśve adya sajoṣasaḥ |
RV_1,136.04f tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe ||
RV_1,136.05a yo mitrāya varuṇāyāvidhaj jano 'narvāṇaṃ tam pari pāto aṃhaso dāśvāṃsam martam aṃhasaḥ |
RV_1,136.05d tam aryamābhi rakṣaty ṛjūyantam anu vratam |
RV_1,136.05f ukthair ya enoḥ paribhūṣati vrataṃ stomair ābhūṣati vratam ||
RV_1,136.06a namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīḷhuṣe sumṛḷīkāya mīḷhuṣe |
RV_1,136.06d indram agnim upa stuhi dyukṣam aryamaṇam bhagam |
RV_1,136.06f jyog jīvantaḥ prajayā sacemahi somasyotī sacemahi ||
RV_1,136.07a ūtī devānāṃ vayam indravanto maṃsīmahi svayaśaso marudbhiḥ |
RV_1,136.07c agnir mitro varuṇaḥ śarma yaṃsan tad aśyāma maghavāno vayaṃ ca ||

RV_1,137.01a suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime |
RV_1,137.01d ā rājānā divispṛśāsmatrā gantam upa naḥ |
RV_1,137.01f ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ ||
RV_1,137.02a ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ |
RV_1,137.02d uta vām uṣaso budhi sākaṃ sūryasya raśmibhiḥ |
RV_1,137.02f suto mitrāya varuṇāya pītaye cārur ṛtāya pītaye ||
RV_1,137.03a tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ |
RV_1,137.03d asmatrā gantam upa no 'rvāñcā somapītaye |
RV_1,137.03f ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ ||

RV_1,138.01a pra-pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate |
RV_1,138.01d arcāmi sumnayann aham antyūtim mayobhuvam |
RV_1,138.01f viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ ||
RV_1,138.02a pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ |
RV_1,138.02d huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ |
RV_1,138.02f asmākam āṅgūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi ||
RV_1,138.03a yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire |
RV_1,138.03d tām anu tvā navīyasīṃ niyutaṃ rāya īmahe |
RV_1,138.03f aheḷamāna uruśaṃsa sarī bhava vāje-vāje sarī bhava ||
RV_1,138.04a asyā ū ṣu ṇa upa sātaye bhuvo 'heḷamāno rarivāṃ ajāśva śravasyatām ajāśva |
RV_1,138.04d o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ |
RV_1,138.04f nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve ||

RV_1,139.01a astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tac chardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe |
RV_1,139.01d yad dha krāṇā vivasvati nābhā saṃdāyi navyasī |
RV_1,139.01f adha pra sū na upa yantu dhītayo devāṃ acchā na dhītayaḥ ||
RV_1,139.02a yad dha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā |
RV_1,139.02d yuvor itthādhi sadmasv apaśyāma hiraṇyayam |
RV_1,139.02f dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ ||
RV_1,139.03a yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ |
RV_1,139.03d yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā |
RV_1,139.03f pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye ||
RV_1,139.04a aceti dasrā vy u nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu |
RV_1,139.04d adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye |
RV_1,139.04f patheva yantāv anuśāsatā rajo 'ñjasā śāsatā rajaḥ ||
RV_1,139.05a śacībhir naḥ śacīvasū divā naktaṃ daśasyatam |
RV_1,139.05c mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana ||
RV_1,139.06a vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ |
RV_1,139.06d te tvā mandantu dāvane mahe citrāya rādhase |
RV_1,139.06f gīrbhir girvāha stavamāna ā gahi sumṛḷīko na ā gahi ||
RV_1,139.07a o ṣū ṇo agne śṛṇuhi tvam īḷito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ |
RV_1,139.07d yad dha tyām aṅgirobhyo dhenuṃ devā adattana |
RV_1,139.07f vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā ||
RV_1,139.08a mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ |
RV_1,139.08d yad vaś citraṃ yuge-yuge navyaṃ ghoṣād amartyam |
RV_1,139.08f asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram ||
RV_1,139.09a dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ |
RV_1,139.09d teṣāṃ deveṣv āyatir asmākaṃ teṣu nābhayaḥ |
RV_1,139.09f teṣām padena mahy ā name girendrāgnī ā name girā ||
RV_1,139.10a hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ |
RV_1,139.10d jagṛbhmā dūraādiśaṃ ślokam adrer adha tmanā |
RV_1,139.10f adhārayad ararindāni sukratuḥ purū sadmāni sukratuḥ ||
RV_1,139.11a ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha |
RV_1,139.11c apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam ||

RV_1,140.01a vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye |
RV_1,140.01c vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam ||
RV_1,140.02a abhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ |
RV_1,140.02c anyasyāsā jihvayā jenyo vṛṣā ny anyena vanino mṛṣṭa vāraṇaḥ ||
RV_1,140.03a kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum |
RV_1,140.03c prācājihvaṃ dhvasayantaṃ tṛṣucyutam ā sācyaṃ kupayaṃ vardhanam pituḥ ||
RV_1,140.04a mumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ |
RV_1,140.04c asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ ||
RV_1,140.05a ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ |
RV_1,140.05c yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat ||
RV_1,140.06a bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat |
RV_1,140.06c ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ ||
RV_1,140.07a sa saṃstiro viṣṭiraḥ saṃ gṛbhāyati jānann eva jānatīr nitya ā śaye |
RV_1,140.07c punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā ||
RV_1,140.08a tam agruvaḥ keśinīḥ saṃ hi rebhira ūrdhvās tasthur mamruṣīḥ prāyave punaḥ |
RV_1,140.08c tāsāṃ jarām pramuñcann eti nānadad asum paraṃ janayañ jīvam astṛtam ||
RV_1,140.09a adhīvāsam pari mātū rihann aha tuvigrebhiḥ satvabhir yāti vi jrayaḥ |
RV_1,140.09c vayo dadhat padvate rerihat sadānu śyenī sacate vartanīr aha ||
RV_1,140.10a asmākam agne maghavatsu dīdihy adha śvasīvān vṛṣabho damūnāḥ |
RV_1,140.10c avāsyā śiśumatīr adīder varmeva yutsu parijarbhurāṇaḥ ||
RV_1,140.11a idam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te |
RV_1,140.11c yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam ||
RV_1,140.12a rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne |
RV_1,140.12c asmākaṃ vīrāṃ uta no maghono janāṃś ca yā pārayāc charma yā ca ||
RV_1,140.13a abhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ |
RV_1,140.13c gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta ||

RV_1,141.01a baḷ itthā tad vapuṣe dhāyi darśataṃ devasya bhargaḥ sahaso yato jani |
RV_1,141.01c yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ ||
RV_1,141.02a pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu |
RV_1,141.02c tṛtīyam asya vṛṣabhasya dohase daśapramatiṃ janayanta yoṣaṇaḥ ||
RV_1,141.03a nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ |
RV_1,141.03c yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati ||
RV_1,141.04a pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati |
RV_1,141.04c ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ ||
RV_1,141.05a ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe |
RV_1,141.05c anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate ||
RV_1,141.06a ād id dhotāraṃ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate |
RV_1,141.06c devān yat kratvā majmanā puruṣṭuto martaṃ śaṃsaṃ viśvadhā veti dhāyase ||
RV_1,141.07a vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ |
RV_1,141.07c tasya patman dakṣuṣaḥ kṛṣṇajaṃhasaḥ śucijanmano raja ā vyadhvanaḥ ||
RV_1,141.08a ratho na yātaḥ śikvabhiḥ kṛto dyām aṅgebhir aruṣebhir īyate |
RV_1,141.08c ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ ||
RV_1,141.09a tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ |
RV_1,141.09c yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ ||
RV_1,141.10a tvam agne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātim invasi |
RV_1,141.10c taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi ||
RV_1,141.11a asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim |
RV_1,141.11c raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ ||
RV_1,141.12a uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ |
RV_1,141.12c sa no neṣan neṣatamair amūro 'gnir vāmaṃ suvitaṃ vasyo accha ||
RV_1,141.13a astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṃ dadhānaḥ |
RV_1,141.13c amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ ||

RV_1,142.01a samiddho agna ā vaha devāṃ adya yatasruce |
RV_1,142.01c tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe ||
RV_1,142.02a ghṛtavantam upa māsi madhumantaṃ tanūnapāt |
RV_1,142.02c yajñaṃ viprasya māvataḥ śaśamānasya dāśuṣaḥ ||
RV_1,142.03a śuciḥ pāvako adbhuto madhvā yajñam mimikṣati |
RV_1,142.03c narāśaṃsas trir ā divo devo deveṣu yajñiyaḥ ||
RV_1,142.04a īḷito agna ā vahendraṃ citram iha priyam |
RV_1,142.04c iyaṃ hi tvā matir mamācchā sujihva vacyate ||
RV_1,142.05a stṛṇānāso yatasruco barhir yajñe svadhvare |
RV_1,142.05c vṛñje devavyacastamam indrāya śarma saprathaḥ ||
RV_1,142.06a vi śrayantām ṛtāvṛdhaḥ prayai devebhyo mahīḥ |
RV_1,142.06c pāvakāsaḥ puruspṛho dvāro devīr asaścataḥ ||
RV_1,142.07a ā bhandamāne upāke naktoṣāsā supeśasā |
RV_1,142.07c yahvī ṛtasya mātarā sīdatām barhir ā sumat ||
RV_1,142.08a mandrajihvā jugurvaṇī hotārā daivyā kavī |
RV_1,142.08c yajñaṃ no yakṣatām imaṃ sidhram adya divispṛśam ||
RV_1,142.09a śucir deveṣv arpitā hotrā marutsu bhāratī |
RV_1,142.09c iḷā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ ||
RV_1,142.10a tan nas turīpam adbhutam puru vāram puru tmanā |
RV_1,142.10c tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ ||
RV_1,142.11a avasṛjann upa tmanā devān yakṣi vanaspate |
RV_1,142.11c agnir havyā suṣūdati devo deveṣu medhiraḥ ||
RV_1,142.12a pūṣaṇvate marutvate viśvadevāya vāyave |
RV_1,142.12c svāhā gāyatravepase havyam indrāya kartana ||
RV_1,142.13a svāhākṛtāny ā gahy upa havyāni vītaye |
RV_1,142.13c indrā gahi śrudhī havaṃ tvāṃ havante adhvare ||

RV_1,143.01a pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare |
RV_1,143.01c apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ ||
RV_1,143.02a sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane |
RV_1,143.02c asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat ||
RV_1,143.03a asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ |
RV_1,143.03c bhātvakṣaso aty aktur na sindhavo 'gne rejante asasanto ajarāḥ ||
RV_1,143.04a yam erire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā |
RV_1,143.04c agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati ||
RV_1,143.05a na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ |
RV_1,143.05c agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate ||
RV_1,143.06a kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat |
RV_1,143.06c codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṃ tam ayā dhiyā gṛṇe ||
RV_1,143.07a ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate |
RV_1,143.07c indhāno akro vidatheṣu dīdyac chukravarṇām ud u no yaṃsate dhiyam ||
RV_1,143.08a aprayucchann aprayucchadbhir agne śivebhir naḥ pāyubhiḥ pāhi śagmaiḥ |
RV_1,143.08c adabdhebhir adṛpitebhir iṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ ||

RV_1,144.01a eti pra hotā vratam asya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam |
RV_1,144.01c abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate ||
RV_1,144.02a abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ |
RV_1,144.02c apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate ||
RV_1,144.03a yuyūṣataḥ savayasā tad id vapuḥ samānam arthaṃ vitaritratā mithaḥ |
RV_1,144.03c ād īm bhago na havyaḥ sam asmad ā voḷhur na raśmīn sam ayaṃsta sārathiḥ ||
RV_1,144.04a yam īṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā |
RV_1,144.04c divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā ||
RV_1,144.05a tam īṃ hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe |
RV_1,144.05c dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita ||
RV_1,144.06a tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā |
RV_1,144.06c enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhir āśāte ||
RV_1,144.07a agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato |
RV_1,144.07c yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṃdṛṣṭau pitumāṃ iva kṣayaḥ ||

RV_1,145.01a tam pṛcchatā sa jagāmā sa veda sa cikitvāṃ īyate sā nv īyate |
RV_1,145.01c tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ ||
RV_1,145.02a tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt |
RV_1,145.02c na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ ||
RV_1,145.03a tam id gacchanti juhvas tam arvatīr viśvāny ekaḥ śṛṇavad vacāṃsi me |
RV_1,145.03c purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṃ rabhaḥ ||
RV_1,145.04a upasthāyaṃ carati yat samārata sadyo jātas tatsāra yujyebhiḥ |
RV_1,145.04c abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam ||
RV_1,145.05a sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi |
RV_1,145.05c vy abravīd vayunā martyebhyo 'gnir vidvāṃ ṛtacid dhi satyaḥ ||

RV_1,146.01a trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe |
RV_1,146.01c niṣattam asya carato dhruvasya viśvā divo rocanāpaprivāṃsam ||
RV_1,146.02a ukṣā mahāṃ abhi vavakṣa ene ajaras tasthāv itaūtir ṛṣvaḥ |
RV_1,146.02c urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya ||
RV_1,146.03a samānaṃ vatsam abhi saṃcarantī viṣvag dhenū vi carataḥ sumeke |
RV_1,146.03c anapavṛjyāṃ adhvano mimāne viśvān ketāṃ adhi maho dadhāne ||
RV_1,146.04a dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam |
RV_1,146.04c siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn ||
RV_1,146.05a didṛkṣeṇyaḥ pari kāṣṭhāsu jenya īḷenyo maho arbhāya jīvase |
RV_1,146.05c purutrā yad abhavat sūr ahaibhyo garbhebhyo maghavā viśvadarśataḥ ||

RV_1,147.01a kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ |
RV_1,147.01c ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ ||
RV_1,147.02a bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ |
RV_1,147.02c pīyati tvo anu tvo gṛṇāti vandārus te tanvaṃ vande agne ||
RV_1,147.03a ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan |
RV_1,147.03c rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ ||
RV_1,147.04a yo no agne ararivāṃ aghāyur arātīvā marcayati dvayena |
RV_1,147.04c mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ ||
RV_1,147.05a uta vā yaḥ sahasya pravidvān marto martam marcayati dvayena |
RV_1,147.05c ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ ||

RV_1,148.01a mathīd yad īṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam |
RV_1,148.01c ni yaṃ dadhur manuṣyāsu vikṣu svar ṇa citraṃ vapuṣe vibhāvam ||
RV_1,148.02a dadānam in na dadabhanta manmāgnir varūtham mama tasya cākan |
RV_1,148.02c juṣanta viśvāny asya karmopastutim bharamāṇasya kāroḥ ||
RV_1,148.03a nitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ |
RV_1,148.03c pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ ||
RV_1,148.04a purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā |
RV_1,148.04c ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn ||
RV_1,148.05a na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti |
RV_1,148.05c andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan ||

RV_1,149.01a mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā |
RV_1,149.01c upa dhrajantam adrayo vidhann it ||
RV_1,149.02a sa yo vṛṣā narāṃ na rodasyoḥ śravobhir asti jīvapītasargaḥ |
RV_1,149.02c pra yaḥ sasrāṇaḥ śiśrīta yonau ||
RV_1,149.03a ā yaḥ puraṃ nārmiṇīm adīded atyaḥ kavir nabhanyo nārvā |
RV_1,149.03c sūro na rurukvāñ chatātmā ||
RV_1,149.04a abhi dvijanmā trī rocanāni viśvā rajāṃsi śuśucāno asthāt |
RV_1,149.04c hotā yajiṣṭho apāṃ sadhasthe ||
RV_1,149.05a ayaṃ sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā |
RV_1,149.05c marto yo asmai sutuko dadāśa ||

RV_1,150.01a puru tvā dāśvān voce 'rir agne tava svid ā |
RV_1,150.01c todasyeva śaraṇa ā mahasya ||
RV_1,150.02a vy aninasya dhaninaḥ prahoṣe cid araruṣaḥ |
RV_1,150.02c kadā cana prajigato adevayoḥ ||
RV_1,150.03a sa candro vipra martyo maho vrādhantamo divi |
RV_1,150.03c pra-pret te agne vanuṣaḥ syāma ||

RV_1,151.01a mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan |
RV_1,151.01c arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣām avaḥ ||
RV_1,151.02a yad dha tyad vām purumīḷhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ |
RV_1,151.02c adha kratuṃ vidataṃ gātum arcata uta śrutaṃ vṛṣaṇā pastyāvataḥ ||
RV_1,151.03a ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe |
RV_1,151.03c yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram ||
RV_1,151.04a pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat |
RV_1,151.04c yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ ||
RV_1,151.05a mahī atra mahinā vāram ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ |
RV_1,151.05c svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva ||
RV_1,151.06a ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ |
RV_1,151.06c ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ ||
RV_1,151.07a yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ |
RV_1,151.07c upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū ||
RV_1,151.08a yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu |
RV_1,151.08c bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe ||
RV_1,151.09a revad vayo dadhāthe revad āśāthe narā māyābhir itaūti māhinam |
RV_1,151.09c na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham ||

RV_1,152.01a yuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ |
RV_1,152.01c avātiratam anṛtāni viśva ṛtena mitrāvaruṇā sacethe ||
RV_1,152.02a etac cana tvo vi ciketad eṣāṃ satyo mantraḥ kaviśasta ṛghāvān |
RV_1,152.02c triraśriṃ hanti caturaśrir ugro devanido ha prathamā ajūryan ||
RV_1,152.03a apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa |
RV_1,152.03c garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt ||
RV_1,152.04a prayantam it pari jāraṃ kanīnām paśyāmasi nopanipadyamānam |
RV_1,152.04c anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma ||
RV_1,152.05a anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ |
RV_1,152.05c acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ ||
RV_1,152.06a ā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan |
RV_1,152.06c pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet ||
RV_1,152.07a ā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām |
RV_1,152.07c asmākam brahma pṛtanāsu sahyā asmākaṃ vṛṣṭir divyā supārā ||

RV_1,153.01a yajāmahe vām mahaḥ sajoṣā havyebhir mitrāvaruṇā namobhiḥ |
RV_1,153.01c ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti ||
RV_1,153.02a prastutir vāṃ dhāma na prayuktir ayāmi mitrāvaruṇā suvṛktiḥ |
RV_1,153.02c anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan ||
RV_1,153.03a pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde |
RV_1,153.03c hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā ||
RV_1,153.04a uta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ |
RV_1,153.04c uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ ||

RV_1,154.01a viṣṇor nu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi |
RV_1,154.01c yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ ||
RV_1,154.02a pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ |
RV_1,154.02c yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā ||
RV_1,154.03a pra viṣṇave śūṣam etu manma girikṣita urugāyāya vṛṣṇe |
RV_1,154.03c ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ ||
RV_1,154.04a yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti |
RV_1,154.04c ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā ||
RV_1,154.05a tad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti |
RV_1,154.05c urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva utsaḥ ||
RV_1,154.06a tā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ |
RV_1,154.06c atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri ||

RV_1,155.01a pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata |
RV_1,155.01c yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā ||
RV_1,155.02a tveṣam itthā samaraṇaṃ śimīvator indrāviṣṇū sutapā vām uruṣyati |
RV_1,155.02c yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ ||
RV_1,155.03a tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje |
RV_1,155.03c dadhāti putro 'varam param pitur nāma tṛtīyam adhi rocane divaḥ ||
RV_1,155.04a tat-tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīḷhuṣaḥ |
RV_1,155.04c yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase ||
RV_1,155.05a dve id asya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati |
RV_1,155.05c tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ ||
RV_1,155.06a caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat |
RV_1,155.06c bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam ||

RV_1,156.01a bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ |
RV_1,156.01c adhā te viṣṇo viduṣā cid ardhya stomo yajñaś ca rādhyo haviṣmatā ||
RV_1,156.02a yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati |
RV_1,156.02c yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat ||
RV_1,156.03a tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana |
RV_1,156.03c āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe ||
RV_1,156.04a tam asya rājā varuṇas tam aśvinā kratuṃ sacanta mārutasya vedhasaḥ |
RV_1,156.04c dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṃ aporṇute ||
RV_1,156.05a ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ |
RV_1,156.05c vedhā ajinvat triṣadhastha āryam ṛtasya bhāge yajamānam ābhajat ||

RV_1,157.01a abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā |
RV_1,157.01c āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak ||
RV_1,157.02a yad yuñjāthe vṛṣaṇam aśvinā rathaṃ ghṛtena no madhunā kṣatram ukṣatam |
RV_1,157.02c asmākam brahma pṛtanāsu jinvataṃ vayaṃ dhanā śūrasātā bhajemahi ||
RV_1,157.03a arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ |
RV_1,157.03c trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade ||
RV_1,157.04a ā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam |
RV_1,157.04c prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā ||
RV_1,157.05a yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ |
RV_1,157.05c yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām ||
RV_1,157.06a yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ |
RV_1,157.06c atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa ||

RV_1,158.01a vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāv abhiṣṭau |
RV_1,158.01c dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī ||
RV_1,158.02a ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ |
RV_1,158.02c jigṛtam asme revatīḥ purandhīḥ kāmapreṇeva manasā carantā ||
RV_1,158.03a yukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ |
RV_1,158.03c upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ ||
RV_1,158.04a upastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām |
RV_1,158.04c mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām ||
RV_1,158.05a na mā garan nadyo mātṛtamā dāsā yad īṃ susamubdham avādhuḥ |
RV_1,158.05c śiro yad asya traitano vitakṣat svayaṃ dāsa uro aṃsāv api gdha ||
RV_1,158.06a dīrghatamā māmateyo jujurvān daśame yuge |
RV_1,158.06c apām arthaṃ yatīnām brahmā bhavati sārathiḥ ||

RV_1,159.01a pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā |
RV_1,159.01c devebhir ye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ ||
RV_1,159.02a uta manye pitur adruho mano mātur mahi svatavas tad dhavīmabhiḥ |
RV_1,159.02c suretasā pitarā bhūma cakratur uru prajāyā amṛtaṃ varīmabhiḥ ||
RV_1,159.03a te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye |
RV_1,159.03c sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ ||
RV_1,159.04a te māyino mamire supracetaso jāmī sayonī mithunā samokasā |
RV_1,159.04c navyaṃ-navyaṃ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ ||
RV_1,159.05a tad rādho adya savitur vareṇyaṃ vayaṃ devasya prasave manāmahe |
RV_1,159.05c asmabhyaṃ dyāvāpṛthivī sucetunā rayiṃ dhattaṃ vasumantaṃ śatagvinam ||

RV_1,160.01a te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī |
RV_1,160.01c sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ ||
RV_1,160.02a uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ |
RV_1,160.02c sudhṛṣṭame vapuṣye na rodasī pitā yat sīm abhi rūpair avāsayat ||
RV_1,160.03a sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā |
RV_1,160.03c dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata ||
RV_1,160.04a ayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā |
RV_1,160.04c vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥ sam ānṛce ||
RV_1,160.05a te no gṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat |
RV_1,160.05c yenābhi kṛṣṭīs tatanāma viśvahā panāyyam ojo asme sam invatam ||

RV_1,161.01a kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima |
RV_1,161.01c na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima ||
RV_1,161.02a ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam |
RV_1,161.02c saudhanvanā yady evā kariṣyatha sākaṃ devair yajñiyāso bhaviṣyatha ||
RV_1,161.03a agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ |
RV_1,161.03c dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi ||
RV_1,161.04a cakṛvāṃsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan |
RV_1,161.04c yadāvākhyac camasāñ caturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje ||
RV_1,161.05a hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ |
RV_1,161.05c anyā nāmāni kṛṇvate sute sacāṃ anyair enān kanyā nāmabhi sparat ||
RV_1,161.06a indro harī yuyuje aśvinā ratham bṛhaspatir viśvarūpām upājata |
RV_1,161.06c ṛbhur vibhvā vājo devāṃ agacchata svapaso yajñiyam bhāgam aitana ||
RV_1,161.07a niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana |
RV_1,161.07c saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṃ ayātana ||
RV_1,161.08a idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam |
RV_1,161.08c saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai ||
RV_1,161.09a āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt |
RV_1,161.09c vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasāṃ apiṃśata ||
RV_1,161.10a śroṇām eka udakaṃ gām avājati māṃsam ekaḥ piṃśati sūnayābhṛtam |
RV_1,161.10c ā nimrucaḥ śakṛd eko apābharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ ||
RV_1,161.11a udvatsv asmā akṛṇotanā tṛṇaṃ nivatsv apaḥ svapasyayā naraḥ |
RV_1,161.11c agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha ||
RV_1,161.12a sammīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ |
RV_1,161.12c aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana ||
RV_1,161.13a suṣupvāṃsa ṛbhavas tad apṛcchatāgohya ka idaṃ no abūbudhat |
RV_1,161.13c śvānam basto bodhayitāram abravīt saṃvatsara idam adyā vy akhyata ||
RV_1,161.14a divā yānti maruto bhūmyāgnir ayaṃ vāto antarikṣeṇa yāti |
RV_1,161.14c adbhir yāti varuṇaḥ samudrair yuṣmāṃ icchantaḥ śavaso napātaḥ ||

RV_1,162.01a mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan |
RV_1,162.01c yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi ||
RV_1,162.02a yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītām mukhato nayanti |
RV_1,162.02c suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ ||
RV_1,162.03a eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ |
RV_1,162.03c abhipriyaṃ yat puroḷāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati ||
RV_1,162.04a yad dhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti |
RV_1,162.04c atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ ||
RV_1,162.05a hotādhvaryur āvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ |
RV_1,162.05c tena yajñena svaraṅkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam ||
RV_1,162.06a yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati |
RV_1,162.06c ye cārvate pacanaṃ sambharanty uto teṣām abhigūrtir na invatu ||
RV_1,162.07a upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ |
RV_1,162.07c anv enaṃ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum ||
RV_1,162.08a yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya |
RV_1,162.08c yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu ||
RV_1,162.09a yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptam asti |
RV_1,162.09c yad dhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu ||
RV_1,162.10a yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti |
RV_1,162.10c sukṛtā tac chamitāraḥ kṛṇvantūta medhaṃ śṛtapākam pacantu ||
RV_1,162.11a yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati |
RV_1,162.11c mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu ||
RV_1,162.12a ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti |
RV_1,162.12c ye cārvato māṃsabhikṣām upāsata uto teṣām abhigūrtir na invatu ||
RV_1,162.13a yan nīkṣaṇam māṃspacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni |
RV_1,162.13c ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ pari bhūṣanty aśvam ||
RV_1,162.14a nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍbīśam arvataḥ |
RV_1,162.14c yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu ||
RV_1,162.15a mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ |
RV_1,162.15c iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ prati gṛbhṇanty aśvam ||
RV_1,162.16a yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmai |
RV_1,162.16c saṃdānam arvantam paḍbīśam priyā deveṣv ā yāmayanti ||
RV_1,162.17a yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda |
RV_1,162.17c sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi ||
RV_1,162.18a catustriṃśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti |
RV_1,162.18c acchidrā gātrā vayunā kṛṇota paruṣ-parur anughuṣyā vi śasta ||
RV_1,162.19a ekas tvaṣṭur aśvasyā viśastā dvā yantārā bhavatas tatha ṛtuḥ |
RV_1,162.19c yā te gātrāṇām ṛtuthā kṛṇomi tā-tā piṇḍānām pra juhomy agnau ||
RV_1,162.20a mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te |
RV_1,162.20c mā te gṛdhnur aviśastātihāya chidrā gātrāṇy asinā mithū kaḥ ||
RV_1,162.21a na vā u etan mriyase na riṣyasi devāṃ id eṣi pathibhiḥ sugebhiḥ |
RV_1,162.21c harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya ||
RV_1,162.22a sugavyaṃ no vājī svaśvyam puṃsaḥ putrāṃ uta viśvāpuṣaṃ rayim |
RV_1,162.22c anāgāstvaṃ no aditiḥ kṛṇotu kṣatraṃ no aśvo vanatāṃ haviṣmān ||

RV_1,163.01a yad akrandaḥ prathamaṃ jāyamāna udyan samudrād uta vā purīṣāt |
RV_1,163.01c śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan ||
RV_1,163.02a yamena dattaṃ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat |
RV_1,163.02c gandharvo asya raśanām agṛbhṇāt sūrād aśvaṃ vasavo nir ataṣṭa ||
RV_1,163.03a asi yamo asy ādityo arvann asi trito guhyena vratena |
RV_1,163.03c asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni ||
RV_1,163.04a trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre |
RV_1,163.04c uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram ||
RV_1,163.05a imā te vājinn avamārjanānīmā śaphānāṃ sanitur nidhānā |
RV_1,163.05c atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ ||
RV_1,163.06a ātmānaṃ te manasārād ajānām avo divā patayantam pataṅgam |
RV_1,163.06c śiro apaśyam pathibhiḥ sugebhir areṇubhir jehamānam patatri ||
RV_1,163.07a atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ |
RV_1,163.07c yadā te marto anu bhogam ānaḷ ād id grasiṣṭha oṣadhīr ajīgaḥ ||
RV_1,163.08a anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām |
RV_1,163.08c anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te ||
RV_1,163.09a hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt |
RV_1,163.09c devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat ||
RV_1,163.10a īrmāntāsaḥ silikamadhyamāsaḥ saṃ śūraṇāso divyāso atyāḥ |
RV_1,163.10c haṃsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ ||
RV_1,163.11a tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān |
RV_1,163.11c tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti ||
RV_1,163.12a upa prāgāc chasanaṃ vājy arvā devadrīcā manasā dīdhyānaḥ |
RV_1,163.12c ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ ||
RV_1,163.13a upa prāgāt paramaṃ yat sadhastham arvāṃ acchā pitaram mātaraṃ ca |
RV_1,163.13c adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi ||

RV_1,164.01a asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ |
RV_1,164.01c tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram ||
RV_1,164.02a sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā |
RV_1,164.02c trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ ||
RV_1,164.03a imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ |
RV_1,164.03c sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma ||
RV_1,164.04a ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti |
RV_1,164.04c bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat ||
RV_1,164.05a pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni |
RV_1,164.05c vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u ||
RV_1,164.06a acikitvāñ cikituṣaś cid atra kavīn pṛcchāmi vidmane na vidvān |
RV_1,164.06c vi yas tastambha ṣaḷ imā rajāṃsy ajasya rūpe kim api svid ekam ||
RV_1,164.07a iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ |
RV_1,164.07c śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ ||
RV_1,164.08a mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme |
RV_1,164.08c sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ ||
RV_1,164.09a yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ |
RV_1,164.09c amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu ||
RV_1,164.10a tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti |
RV_1,164.10c mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācam aviśvaminvām ||
RV_1,164.11a dvādaśāraṃ nahi taj jarāya varvarti cakram pari dyām ṛtasya |
RV_1,164.11c ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ ||
RV_1,164.12a pañcapādam pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam |
RV_1,164.12c atheme anya upare vicakṣaṇaṃ saptacakre ṣaḷara āhur arpitam ||
RV_1,164.13a pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā |
RV_1,164.13c tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ ||
RV_1,164.14a sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti |
RV_1,164.14c sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā ||
RV_1,164.15a sākañjānāṃ saptatham āhur ekajaṃ ṣaḷ id yamā ṛṣayo devajā iti |
RV_1,164.15c teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ ||
RV_1,164.16a striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ |
RV_1,164.16c kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat ||
RV_1,164.17a avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt |
RV_1,164.17c sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ ||
RV_1,164.18a avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa |
RV_1,164.18c kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam ||
RV_1,164.19a ye arvāñcas tāṃ u parāca āhur ye parāñcas tāṃ u arvāca āhuḥ |
RV_1,164.19c indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti ||
RV_1,164.20a dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣam pari ṣasvajāte |
RV_1,164.20c tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti ||
RV_1,164.21a yatrā suparṇā amṛtasya bhāgam animeṣaṃ vidathābhisvaranti |
RV_1,164.21c ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa ||
RV_1,164.22a yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve |
RV_1,164.22c tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda ||
RV_1,164.23a yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata |
RV_1,164.23c yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ ||
RV_1,164.24a gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam |
RV_1,164.24c vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ ||
RV_1,164.25a jagatā sindhuṃ divy astabhāyad rathantare sūryam pary apaśyat |
RV_1,164.25c gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā ||
RV_1,164.26a upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām |
RV_1,164.26c śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam ||
RV_1,164.27a hiṅkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasābhy āgāt |
RV_1,164.27c duhām aśvibhyām payo aghnyeyaṃ sā vardhatām mahate saubhagāya ||
RV_1,164.28a gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u |
RV_1,164.28c sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ ||
RV_1,164.29a ayaṃ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṃ dhvasanāv adhi śritā |
RV_1,164.29c sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata ||
RV_1,164.30a anac chaye turagātu jīvam ejad dhruvam madhya ā pastyānām |
RV_1,164.30c jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ ||
RV_1,164.31a apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam |
RV_1,164.31c sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ ||
RV_1,164.32a ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt |
RV_1,164.32c sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa ||
RV_1,164.33a dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam |
RV_1,164.33c uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt ||
RV_1,164.34a pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ |
RV_1,164.34c pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma ||
RV_1,164.35a iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ |
RV_1,164.35c ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma ||
RV_1,164.36a saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi |
RV_1,164.36c te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ ||
RV_1,164.37a na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi |
RV_1,164.37c yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ ||
RV_1,164.38a apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ |
RV_1,164.38c tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam ||
RV_1,164.39a ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ |
RV_1,164.39c yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate ||
RV_1,164.40a sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma |
RV_1,164.40c addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī ||
RV_1,164.41a gaurīr mimāya salilāni takṣaty ekapadī dvipadī sā catuṣpadī |
RV_1,164.41c aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman ||
RV_1,164.42a tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ |
RV_1,164.42c tataḥ kṣaraty akṣaraṃ tad viśvam upa jīvati ||
RV_1,164.43a śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa |
RV_1,164.43c ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan ||
RV_1,164.44a trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām |
RV_1,164.44c viśvam eko abhi caṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam ||
RV_1,164.45a catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ |
RV_1,164.45c guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti ||
RV_1,164.46a indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān |
RV_1,164.46c ekaṃ sad viprā bahudhā vadanty agniṃ yamam mātariśvānam āhuḥ ||
RV_1,164.47a kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti |
RV_1,164.47c ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate ||
RV_1,164.48a dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa |
RV_1,164.48c tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ ||
RV_1,164.49a yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi |
RV_1,164.49c yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ ||
RV_1,164.50a yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan |
RV_1,164.50c te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||
RV_1,164.51a samānam etad udakam uc caity ava cāhabhiḥ |
RV_1,164.51c bhūmim parjanyā jinvanti divaṃ jinvanty agnayaḥ ||
RV_1,164.52a divyaṃ suparṇaṃ vāyasam bṛhantam apāṃ garbhaṃ darśatam oṣadhīnām |
RV_1,164.52c abhīpato vṛṣṭibhis tarpayantaṃ sarasvantam avase johavīmi ||

RV_1,165.01a kayā śubhā savayasaḥ sanīḷāḥ samānyā marutaḥ sam mimikṣuḥ |
RV_1,165.01c kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā ||
RV_1,165.02a kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta |
RV_1,165.02c śyenāṃ iva dhrajato antarikṣe kena mahā manasā rīramāma ||
RV_1,165.03a kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā |
RV_1,165.03c sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme ||
RV_1,165.04a brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ |
RV_1,165.04c ā śāsate prati haryanty ukthemā harī vahatas tā no accha ||
RV_1,165.05a ato vayam antamebhir yujānāḥ svakṣatrebhis tanvaḥ śumbhamānāḥ |
RV_1,165.05c mahobhir etāṃ upa yujmahe nv indra svadhām anu hi no babhūtha ||
RV_1,165.06a kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye |
RV_1,165.06c ahaṃ hy ugras taviṣas tuviṣmān viśvasya śatror anamaṃ vadhasnaiḥ ||
RV_1,165.07a bhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṃsyebhiḥ |
RV_1,165.07c bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma ||
RV_1,165.08a vadhīṃ vṛtram maruta indriyeṇa svena bhāmena taviṣo babhūvān |
RV_1,165.08c aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ ||
RV_1,165.09a anuttam ā te maghavan nakir nu na tvāvāṃ asti devatā vidānaḥ |
RV_1,165.09c na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha ||
RV_1,165.10a ekasya cin me vibhv astv ojo yā nu dadhṛṣvān kṛṇavai manīṣā |
RV_1,165.10c ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām ||
RV_1,165.11a amandan mā maruta stomo atra yan me naraḥ śrutyam brahma cakra |
RV_1,165.11c indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyas tanve tanūbhiḥ ||
RV_1,165.12a eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ |
RV_1,165.12c saṃcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam ||
RV_1,165.13a ko nv atra maruto māmahe vaḥ pra yātana sakhīṃr acchā sakhāyaḥ |
RV_1,165.13c manmāni citrā apivātayanta eṣām bhūta navedā ma ṛtānām ||
RV_1,165.14a ā yad duvasyād duvase na kārur asmāñ cakre mānyasya medhā |
RV_1,165.14c o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat ||
RV_1,165.15a eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
RV_1,165.15c eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,166.01a tan nu vocāma rabhasāya janmane pūrvam mahitvaṃ vṛṣabhasya ketave |
RV_1,166.01c aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana ||
RV_1,166.02a nityaṃ na sūnum madhu bibhrata upa krīḷanti krīḷā vidatheṣu ghṛṣvayaḥ |
RV_1,166.02c nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam ||
RV_1,166.03a yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe |
RV_1,166.03c ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ ||
RV_1,166.04a ā ye rajāṃsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan |
RV_1,166.04c bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu ||
RV_1,166.05a yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryā acucyavuḥ |
RV_1,166.05c viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ ||
RV_1,166.06a yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana |
RV_1,166.06c yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā ||
RV_1,166.07a pra skambhadeṣṇā anavabhrarādhaso 'lātṛṇāso vidatheṣu suṣṭutāḥ |
RV_1,166.07c arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā ||
RV_1,166.08a śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata |
RV_1,166.08c janaṃ yam ugrās tavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu ||
RV_1,166.09a viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā |
RV_1,166.09c aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte ||
RV_1,166.10a bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ |
RV_1,166.10c aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire ||
RV_1,166.11a mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ |
RV_1,166.11c mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ ||
RV_1,166.12a tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam |
RV_1,166.12c indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam ||
RV_1,166.13a tad vo jāmitvam marutaḥ pare yuge purū yac chaṃsam amṛtāsa āvata |
RV_1,166.13c ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire ||
RV_1,166.14a yena dīrgham marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ |
RV_1,166.14c ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām ||
RV_1,166.15a eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
RV_1,166.15c eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,167.01a sahasraṃ ta indrotayo naḥ sahasram iṣo harivo gūrtatamāḥ |
RV_1,167.01c sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ ||
RV_1,167.02a ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir vā bṛhaddivaiḥ sumāyāḥ |
RV_1,167.02c adha yad eṣāṃ niyutaḥ paramāḥ samudrasya cid dhanayanta pāre ||
RV_1,167.03a mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ |
RV_1,167.03c guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk ||
RV_1,167.04a parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ |
RV_1,167.04c na rodasī apa nudanta ghorā juṣanta vṛdhaṃ sakhyāya devāḥ ||
RV_1,167.05a joṣad yad īm asuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ |
RV_1,167.05c ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā ||
RV_1,167.06a āsthāpayanta yuvatiṃ yuvānaḥ śubhe nimiślāṃ vidatheṣu pajrām |
RV_1,167.06c arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan ||
RV_1,167.07a pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti |
RV_1,167.07c sacā yad īṃ vṛṣamaṇā ahaṃyu sthirā cij janīr vahate subhāgāḥ ||
RV_1,167.08a pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān |
RV_1,167.08c uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ ||
RV_1,167.09a nahī nu vo maruto anty asme ārāttāc cic chavaso antam āpuḥ |
RV_1,167.09c te dhṛṣṇunā śavasā śūśuvāṃso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ ||
RV_1,167.10a vayam adyendrasya preṣṭhā vayaṃ śvo vocemahi samarye |
RV_1,167.10c vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt ||
RV_1,167.11a eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
RV_1,167.11c eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,168.01a yajñā-yajñā vaḥ samanā tuturvaṇir dhiyaṃ-dhiyaṃ vo devayā u dadhidhve |
RV_1,168.01c ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ ||
RV_1,168.02a vavrāso na ye svajāḥ svatavasa iṣaṃ svar abhijāyanta dhūtayaḥ |
RV_1,168.02c sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ ||
RV_1,168.03a somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate |
RV_1,168.03c aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe ||
RV_1,168.04a ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā |
RV_1,168.04c areṇavas tuvijātā acucyavur dṛḷhāni cin maruto bhrājadṛṣṭayaḥ ||
RV_1,168.05a ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā |
RV_1,168.05c dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ ||
RV_1,168.06a kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya |
RV_1,168.06c yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam ||
RV_1,168.07a sātir na vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī |
RV_1,168.07c bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī ||
RV_1,168.08a prati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṃ vācam udīrayanti |
RV_1,168.08c ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtam marutaḥ pruṣṇuvanti ||
RV_1,168.09a asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam |
RV_1,168.09c te sapsarāso 'janayantābhvam ād it svadhām iṣirām pary apaśyan ||
RV_1,168.10a eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
RV_1,168.10c eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,169.01a mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā |
RV_1,169.01c sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā ||
RV_1,169.02a ayujran ta indra viśvakṛṣṭīr vidānāso niṣṣidho martyatrā |
RV_1,169.02c marutām pṛtsutir hāsamānā svarmīḷhasya pradhanasya sātau ||
RV_1,169.03a amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti |
RV_1,169.03c agniś cid dhi ṣmātase śuśukvān āpo na dvīpaṃ dadhati prayāṃsi ||
RV_1,169.04a tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim |
RV_1,169.04c stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ ||
RV_1,169.05a tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ |
RV_1,169.05c te ṣu ṇo maruto mṛḷayantu ye smā purā gātūyantīva devāḥ ||
RV_1,169.06a prati pra yāhīndra mīḷhuṣo nṝn mahaḥ pārthive sadane yatasva |
RV_1,169.06c adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ ||
RV_1,169.07a prati ghorāṇām etānām ayāsām marutāṃ śṛṇva āyatām upabdiḥ |
RV_1,169.07c ye martyam pṛtanāyantam ūmair ṛṇāvānaṃ na patayanta sargaiḥ ||
RV_1,169.08a tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ |
RV_1,169.08c stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,170.01a na nūnam asti no śvaḥ kas tad veda yad adbhutam |
RV_1,170.01c anyasya cittam abhi saṃcareṇyam utādhītaṃ vi naśyati ||
RV_1,170.02a kiṃ na indra jighāṃsasi bhrātaro marutas tava |
RV_1,170.02c tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ ||
RV_1,170.03a kiṃ no bhrātar agastya sakhā sann ati manyase |
RV_1,170.03c vidmā hi te yathā mano 'smabhyam in na ditsasi ||
RV_1,170.04a araṃ kṛṇvantu vediṃ sam agnim indhatām puraḥ |
RV_1,170.04c tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai ||
RV_1,170.05a tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ |
RV_1,170.05c indra tvam marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi ||

RV_1,171.01a prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām |
RV_1,171.01c rarāṇatā maruto vedyābhir ni heḷo dhatta vi mucadhvam aśvān ||
RV_1,171.02a eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ |
RV_1,171.02c upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ ||
RV_1,171.03a stutāso no maruto mṛḷayantūta stuto maghavā śambhaviṣṭhaḥ |
RV_1,171.03c ūrdhvā naḥ santu komyā vanāny ahāni viśvā maruto jigīṣā ||
RV_1,171.04a asmād ahaṃ taviṣād īṣamāṇa indrād bhiyā maruto rejamānaḥ |
RV_1,171.04c yuṣmabhyaṃ havyā niśitāny āsan tāny āre cakṛmā mṛḷatā naḥ ||
RV_1,171.05a yena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām |
RV_1,171.05c sa no marudbhir vṛṣabha śravo dhā ugra ugrebhi sthaviraḥ sahodāḥ ||
RV_1,171.06a tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheḷāḥ |
RV_1,171.06c supraketebhiḥ sāsahir dadhāno vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,172.01a citro vo 'stu yāmaś citra ūtī sudānavaḥ |
RV_1,172.01c maruto ahibhānavaḥ ||
RV_1,172.02a āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ |
RV_1,172.02c āre aśmā yam asyatha ||
RV_1,172.03a tṛṇaskandasya nu viśaḥ pari vṛṅkta sudānavaḥ |
RV_1,172.03c ūrdhvān naḥ karta jīvase ||

RV_1,173.01a gāyat sāma nabhanyaṃ yathā ver arcāma tad vāvṛdhānaṃ svarvat |
RV_1,173.01c gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān ||
RV_1,173.02a arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt |
RV_1,173.02c pra mandayur manāṃ gūrta hotā bharate maryo mithunā yajatraḥ ||
RV_1,173.03a nakṣad dhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ |
RV_1,173.03c krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk ||
RV_1,173.04a tā karmāṣatarāsmai pra cyautnāni devayanto bharante |
RV_1,173.04c jujoṣad indro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ ||
RV_1,173.05a tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ |
RV_1,173.05c pratīcaś cid yodhīyān vṛṣaṇvān vavavruṣaś cit tamaso vihantā ||
RV_1,173.06a pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai |
RV_1,173.06c saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṃ opaśam iva dyām ||
RV_1,173.07a samatsu tvā śūra satām urāṇam prapathintamam paritaṃsayadhyai |
RV_1,173.07c sajoṣasa indram made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ ||
RV_1,173.08a evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ |
RV_1,173.08c viśvā te anu joṣyā bhūd gauḥ sūrīṃś cid yadi dhiṣā veṣi janān ||
RV_1,173.09a asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ |
RV_1,173.09c asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā ||
RV_1,173.10a viṣpardhaso narāṃ na śaṃsair asmākāsad indro vajrahastaḥ |
RV_1,173.10c mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ ||
RV_1,173.11a yajño hi ṣmendraṃ kaś cid ṛndhañ juhurāṇaś cin manasā pariyan |
RV_1,173.11c tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā ||
RV_1,173.12a mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ |
RV_1,173.12c mahaś cid yasya mīḷhuṣo yavyā haviṣmato maruto vandate gīḥ ||
RV_1,173.13a eṣa stoma indra tubhyam asme etena gātuṃ harivo vido naḥ |
RV_1,173.13c ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,174.01a tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān |
RV_1,174.01c tvaṃ satpatir maghavā nas tarutras tvaṃ satyo vasavānaḥ sahodāḥ ||
RV_1,174.02a dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart |
RV_1,174.02c ṛṇor apo anavadyārṇā yūne vṛtram purukutsāya randhīḥ ||
RV_1,174.03a ajā vṛta indra śūrapatnīr dyāṃ ca yebhiḥ puruhūta nūnam |
RV_1,174.03c rakṣo agnim aśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ ||
RV_1,174.04a śeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā |
RV_1,174.04c sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhad dharī dhṛṣatā mṛṣṭa vājān ||
RV_1,174.05a vaha kutsam indra yasmiñ cākan syūmanyū ṛjrā vātasyāśvā |
RV_1,174.05c pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ ||
RV_1,174.06a jaghanvāṃ indra mitrerūñ codapravṛddho harivo adāśūn |
RV_1,174.06c pra ye paśyann aryamaṇaṃ sacāyos tvayā śūrtā vahamānā apatyam ||
RV_1,174.07a rapat kavir indrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ |
RV_1,174.07c karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret ||
RV_1,174.08a sanā tā ta indra navyā āguḥ saho nabho 'viraṇāya pūrvīḥ |
RV_1,174.08c bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ ||
RV_1,174.09a tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ |
RV_1,174.09c pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti ||
RV_1,174.10a tvam asmākam indra viśvadha syā avṛkatamo narāṃ nṛpātā |
RV_1,174.10c sa no viśvāsāṃ spṛdhāṃ sahodā vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,175.01a matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ |
RV_1,175.01c vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ ||
RV_1,175.02a ā nas te gantu matsaro vṛṣā mado vareṇyaḥ |
RV_1,175.02c sahāvāṃ indra sānasiḥ pṛtanāṣāḷ amartyaḥ ||
RV_1,175.03a tvaṃ hi śūraḥ sanitā codayo manuṣo ratham |
RV_1,175.03c sahāvān dasyum avratam oṣaḥ pātraṃ na śociṣā ||
RV_1,175.04a muṣāya sūryaṃ kave cakram īśāna ojasā |
RV_1,175.04c vaha śuṣṇāya vadhaṃ kutsaṃ vātasyāśvaiḥ ||
RV_1,175.05a śuṣmintamo hi te mado dyumnintama uta kratuḥ |
RV_1,175.05c vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ ||
RV_1,175.06a yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha |
RV_1,175.06c tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,176.01a matsi no vasyaiṣṭaya indram indo vṛṣā viśa |
RV_1,176.01c ṛghāyamāṇa invasi śatrum anti na vindasi ||
RV_1,176.02a tasminn ā veśayā giro ya ekaś carṣaṇīnām |
RV_1,176.02c anu svadhā yam upyate yavaṃ na carkṛṣad vṛṣā ||
RV_1,176.03a yasya viśvāni hastayoḥ pañca kṣitīnāṃ vasu |
RV_1,176.03c spāśayasva yo asmadhrug divyevāśanir jahi ||
RV_1,176.04a asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ |
RV_1,176.04c asmabhyam asya vedanaṃ daddhi sūriś cid ohate ||
RV_1,176.05a āvo yasya dvibarhaso 'rkeṣu sānuṣag asat |
RV_1,176.05c ājāv indrasyendo prāvo vājeṣu vājinam ||
RV_1,176.06a yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha |
RV_1,176.06c tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,177.01a ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ |
RV_1,177.01c stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ ||
RV_1,177.02a ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ |
RV_1,177.02c tāṃ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some ||
RV_1,177.03a ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni |
RV_1,177.03c yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik ||
RV_1,177.04a ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ |
RV_1,177.04c stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha ||
RV_1,177.05a o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ |
RV_1,177.05c vidyāma vastor avasā gṛṇanto vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,178.01a yad dha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī |
RV_1,178.01c mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ ||
RV_1,178.02a na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau |
RV_1,178.02c āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca ||
RV_1,178.03a jetā nṛbhir indraḥ pṛtsu śūraḥ śrotā havaṃ nādhamānasya kāroḥ |
RV_1,178.03c prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt ||
RV_1,178.04a evā nṛbhir indraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt |
RV_1,178.04c samarya iṣa stavate vivāci satrākaro yajamānasya śaṃsaḥ ||
RV_1,178.05a tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān |
RV_1,178.05c tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,179.01a pūrvīr ahaṃ śaradaḥ śaśramāṇā doṣā vastor uṣaso jarayantīḥ |
RV_1,179.01c mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ ||
RV_1,179.02a ye cid dhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni |
RV_1,179.02c te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ ||
RV_1,179.03a na mṛṣā śrāntaṃ yad avanti devā viśvā it spṛdho abhy aśnavāva |
RV_1,179.03c jayāved atra śatanītham ājiṃ yat samyañcā mithunāv abhy ajāva ||
RV_1,179.04a nadasya mā rudhataḥ kāma āgann ita ājāto amutaḥ kutaś cit |
RV_1,179.04c lopāmudrā vṛṣaṇaṃ nī riṇāti dhīram adhīrā dhayati śvasantam ||
RV_1,179.05a imaṃ nu somam antito hṛtsu pītam upa bruve |
RV_1,179.05c yat sīm āgaś cakṛmā tat su mṛḷatu pulukāmo hi martyaḥ ||
RV_1,179.06a agastyaḥ khanamānaḥ khanitraiḥ prajām apatyam balam icchamānaḥ |
RV_1,179.06c ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma ||

RV_1,180.01a yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat |
RV_1,180.01c hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe ||
RV_1,180.02a yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ |
RV_1,180.02c svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca ||
RV_1,180.03a yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ |
RV_1,180.03c antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān ||
RV_1,180.04a yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe |
RV_1,180.04c tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ ||
RV_1,180.05a ā vāṃ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ |
RV_1,180.05c apaḥ kṣoṇī sacate māhinā vāṃ jūrṇo vām akṣur aṃhaso yajatrā ||
RV_1,180.06a ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim |
RV_1,180.06c preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam ||
RV_1,180.07a vayaṃ cid dhi vāṃ jaritāraḥ satyā vipanyāmahe vi paṇir hitāvān |
RV_1,180.07c adhā cid dhi ṣmāśvināv anindyā pātho hi ṣmā vṛṣaṇāv antidevam ||
RV_1,180.08a yuvāṃ cid dhi ṣmāśvināv anu dyūn virudrasya prasravaṇasya sātau |
RV_1,180.08c agastyo narāṃ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ ||
RV_1,180.09a pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā |
RV_1,180.09c dhattaṃ sūribhya uta vā svaśvyaṃ nāsatyā rayiṣācaḥ syāma ||
RV_1,180.10a taṃ vāṃ rathaṃ vayam adyā huvema stomair aśvinā suvitāya navyam |
RV_1,180.10c ariṣṭanemim pari dyām iyānaṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,181.01a kad u preṣṭāv iṣāṃ rayīṇām adhvaryantā yad unninītho apām |
RV_1,181.01c ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām ||
RV_1,181.02a ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ |
RV_1,181.02c manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu ||
RV_1,181.03a ā vāṃ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ |
RV_1,181.03c vṛṣṇa sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ ||
RV_1,181.04a iheha jātā sam avāvaśītām arepasā tanvā nāmabhiḥ svaiḥ |
RV_1,181.04c jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe ||
RV_1,181.05a pra vāṃ niceruḥ kakuho vaśāṃ anu piśaṅgarūpaḥ sadanāni gamyāḥ |
RV_1,181.05c harī anyasya pīpayanta vājair mathrā rajāṃsy aśvinā vi ghoṣaiḥ ||
RV_1,181.06a pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan |
RV_1,181.06c evair anyasya pīpayanta vājair veṣantīr ūrdhvā nadyo na āguḥ ||
RV_1,181.07a asarji vāṃ sthavirā vedhasā gīr bāḷhe aśvinā tredhā kṣarantī |
RV_1,181.07c upastutāv avataṃ nādhamānaṃ yāmann ayāmañ chṛṇutaṃ havam me ||
RV_1,181.08a uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn |
RV_1,181.08c vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan ||
RV_1,181.09a yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān |
RV_1,181.09c huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,182.01a abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ |
RV_1,182.01c dhiyañjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā ||
RV_1,182.02a indratamā hi dhiṣṇyā maruttamā dasrā daṃsiṣṭhā rathyā rathītamā |
RV_1,182.02c pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsam upa yātho aśvinā ||
RV_1,182.03a kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate |
RV_1,182.03c ati kramiṣṭaṃ juratam paṇer asuṃ jyotir viprāya kṛṇutaṃ vacasyave ||
RV_1,182.04a jambhayatam abhito rāyataḥ śuno hatam mṛdho vidathus tāny aśvinā |
RV_1,182.04c vācaṃ-vācaṃ jaritū ratninīṃ kṛtam ubhā śaṃsaṃ nāsatyāvatam mama ||
RV_1,182.05a yuvam etaṃ cakrathuḥ sindhuṣu plavam ātmanvantam pakṣiṇaṃ taugryāya kam |
RV_1,182.05c yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ ||
RV_1,182.06a avaviddhaṃ taugryam apsv antar anārambhaṇe tamasi praviddham |
RV_1,182.06c catasro nāvo jaṭhalasya juṣṭā ud aśvibhyām iṣitāḥ pārayanti ||
RV_1,182.07a kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat |
RV_1,182.07c parṇā mṛgasya pataror ivārabha ud aśvinā ūhathuḥ śromatāya kam ||
RV_1,182.08a tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan |
RV_1,182.08c asmād adya sadasaḥ somyād ā vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,183.01a taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ |
RV_1,183.01c yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ ||
RV_1,183.02a suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe |
RV_1,183.02c vapur vapuṣyā sacatām iyaṃ gīr divo duhitroṣasā sacethe ||
RV_1,183.03a ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān |
RV_1,183.03c yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca ||
RV_1,183.04a mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam |
RV_1,183.04c ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām ||
RV_1,183.05a yuvāṃ gotamaḥ purumīḷho atrir dasrā havate 'vase haviṣmān |
RV_1,183.05c diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam ||
RV_1,183.06a atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi |
RV_1,183.06c eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,184.01a tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ |
RV_1,184.01c nāsatyā kuha cit santāv aryo divo napātā sudāstarāya ||
RV_1,184.02a asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā |
RV_1,184.02c śrutam me acchoktibhir matīnām eṣṭā narā nicetārā ca karṇaiḥ ||
RV_1,184.03a śriye pūṣann iṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ |
RV_1,184.03c vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ ||
RV_1,184.04a asme sā vām mādhvī rātir astu stomaṃ hinotam mānyasya kāroḥ |
RV_1,184.04c anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti ||
RV_1,184.05a eṣa vāṃ stomo aśvināv akāri mānebhir maghavānā suvṛkti |
RV_1,184.05c yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā ||
RV_1,184.06a atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi |
RV_1,184.06c eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,185.01a katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda |
RV_1,185.01c viśvaṃ tmanā bibhṛto yad dha nāma vi vartete ahanī cakriyeva ||
RV_1,185.02a bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte |
RV_1,185.02c nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.03a aneho dātram aditer anarvaṃ huve svarvad avadhaṃ namasvat |
RV_1,185.03c tad rodasī janayataṃ jaritre dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.04a atapyamāne avasāvantī anu ṣyāma rodasī devaputre |
RV_1,185.04c ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.05a saṃgacchamāne yuvatī samante svasārā jāmī pitror upasthe |
RV_1,185.05c abhijighrantī bhuvanasya nābhiṃ dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.06a urvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī |
RV_1,185.06c dadhāte ye amṛtaṃ supratīke dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.07a urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin |
RV_1,185.07c dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.08a devān vā yac cakṛmā kac cid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā |
RV_1,185.08c iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt ||
RV_1,185.09a ubhā śaṃsā naryā mām aviṣṭām ubhe mām ūtī avasā sacetām |
RV_1,185.09c bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ ||
RV_1,185.10a ṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ |
RV_1,185.10c pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ ||
RV_1,185.11a idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām |
RV_1,185.11c bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,186.01a ā na iḷābhir vidathe suśasti viśvānaraḥ savitā deva etu |
RV_1,186.01c api yathā yuvāno matsathā no viśvaṃ jagad abhipitve manīṣā ||
RV_1,186.02a ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ |
RV_1,186.02c bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ ||
RV_1,186.03a preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ |
RV_1,186.03c asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ ||
RV_1,186.04a upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ |
RV_1,186.04c samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminn ūdhan ||
RV_1,186.05a uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ |
RV_1,186.05c yena napātam apāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti ||
RV_1,186.06a uta na īṃ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ |
RV_1,186.06c ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ ||
RV_1,186.07a uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti |
RV_1,186.07c tam īṃ giro janayo na patnīḥ surabhiṣṭamaṃ narāṃ nasanta ||
RV_1,186.08a uta na īm maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu |
RV_1,186.08c pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ ||
RV_1,186.09a pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti |
RV_1,186.09c adha yad eṣāṃ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ ||
RV_1,186.10a pro aśvināv avase kṛṇudhvam pra pūṣaṇaṃ svatavaso hi santi |
RV_1,186.10c adveṣo viṣṇur vāta ṛbhukṣā acchā sumnāya vavṛtīya devān ||
RV_1,186.11a iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ |
RV_1,186.11c ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,187.01a pituṃ nu stoṣam maho dharmāṇaṃ taviṣīm |
RV_1,187.01c yasya trito vy ojasā vṛtraṃ viparvam ardayat ||
RV_1,187.02a svādo pito madho pito vayaṃ tvā vavṛmahe |
RV_1,187.02c asmākam avitā bhava ||
RV_1,187.03a upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ |
RV_1,187.03c mayobhur adviṣeṇyaḥ sakhā suśevo advayāḥ ||
RV_1,187.04a tava tye pito rasā rajāṃsy anu viṣṭhitāḥ |
RV_1,187.04c divi vātā iva śritāḥ ||
RV_1,187.05a tava tye pito dadatas tava svādiṣṭha te pito |
RV_1,187.05c pra svādmāno rasānāṃ tuvigrīvā iverate ||
RV_1,187.06a tve pito mahānāṃ devānām mano hitam |
RV_1,187.06c akāri cāru ketunā tavāhim avasāvadhīt ||
RV_1,187.07a yad ado pito ajagan vivasva parvatānām |
RV_1,187.07c atrā cin no madho pito 'ram bhakṣāya gamyāḥ ||
RV_1,187.08a yad apām oṣadhīnām pariṃśam āriśāmahe |
RV_1,187.08c vātāpe pīva id bhava ||
RV_1,187.09a yat te soma gavāśiro yavāśiro bhajāmahe |
RV_1,187.09c vātāpe pīva id bhava ||
RV_1,187.10a karambha oṣadhe bhava pīvo vṛkka udārathiḥ |
RV_1,187.10c vātāpe pīva id bhava ||
RV_1,187.11a taṃ tvā vayam pito vacobhir gāvo na havyā suṣūdima |
RV_1,187.11c devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam ||

RV_1,188.01a samiddho adya rājasi devo devaiḥ sahasrajit |
RV_1,188.01c dūto havyā kavir vaha ||
RV_1,188.02a tanūnapād ṛtaṃ yate madhvā yajñaḥ sam ajyate |
RV_1,188.02c dadhat sahasriṇīr iṣaḥ ||
RV_1,188.03a ājuhvāno na īḍyo devāṃ ā vakṣi yajñiyān |
RV_1,188.03c agne sahasrasā asi ||
RV_1,188.04a prācīnam barhir ojasā sahasravīram astṛṇan |
RV_1,188.04c yatrādityā virājatha ||
RV_1,188.05a virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ |
RV_1,188.05c duro ghṛtāny akṣaran ||
RV_1,188.06a surukme hi supeśasādhi śriyā virājataḥ |
RV_1,188.06c uṣāsāv eha sīdatām ||
RV_1,188.07a prathamā hi suvācasā hotārā daivyā kavī |
RV_1,188.07c yajñaṃ no yakṣatām imam ||
RV_1,188.08a bhāratīḷe sarasvati yā vaḥ sarvā upabruve |
RV_1,188.08c tā naś codayata śriye ||
RV_1,188.09a tvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje |
RV_1,188.09c teṣāṃ na sphātim ā yaja ||
RV_1,188.10a upa tmanyā vanaspate pātho devebhyaḥ sṛja |
RV_1,188.10c agnir havyāni siṣvadat ||
RV_1,188.11a purogā agnir devānāṃ gāyatreṇa sam ajyate |
RV_1,188.11c svāhākṛtīṣu rocate ||

RV_1,189.01a agne naya supathā rāye asmān viśvāni deva vayunāni vidvān |
RV_1,189.01c yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema ||
RV_1,189.02a agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā |
RV_1,189.02c pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ ||
RV_1,189.03a agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ |
RV_1,189.03c punar asmabhyaṃ suvitāya deva kṣāṃ viśvebhir amṛtebhir yajatra ||
RV_1,189.04a pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān |
RV_1,189.04c mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ ||
RV_1,189.05a mā no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai |
RV_1,189.05c mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ ||
RV_1,189.06a vi gha tvāvāṃ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham |
RV_1,189.06c viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ ||
RV_1,189.07a tvaṃ tāṃ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra |
RV_1,189.07c abhipitve manave śāsyo bhūr marmṛjenya uśigbhir nākraḥ ||
RV_1,189.08a avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau |
RV_1,189.08c vayaṃ sahasram ṛṣibhiḥ sanema vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,190.01a anarvāṇaṃ vṛṣabham mandrajihvam bṛhaspatiṃ vardhayā navyam arkaiḥ |
RV_1,190.01c gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ ||
RV_1,190.02a tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji |
RV_1,190.02c bṛhaspatiḥ sa hy añjo varāṃsi vibhvābhavat sam ṛte mātariśvā ||
RV_1,190.03a upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū |
RV_1,190.03c asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān ||
RV_1,190.04a asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ |
RV_1,190.04c mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṃ abhi dyūn ||
RV_1,190.05a ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ |
RV_1,190.05c na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum ||
RV_1,190.06a supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ |
RV_1,190.06c anarvāṇo abhi ye cakṣate no 'pīvṛtā aporṇuvanto asthuḥ ||
RV_1,190.07a saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ |
RV_1,190.07c sa vidvāṃ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ ||
RV_1,190.08a evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ |
RV_1,190.08c sa na stuto vīravad dhātu gomad vidyāmeṣaṃ vṛjanaṃ jīradānum ||

RV_1,191.01a kaṅkato na kaṅkato 'tho satīnakaṅkataḥ |
RV_1,191.01c dvāv iti pluṣī iti ny adṛṣṭā alipsata ||
RV_1,191.02a adṛṣṭān hanty āyaty atho hanti parāyatī |
RV_1,191.02c atho avaghnatī hanty atho pinaṣṭi piṃṣatī ||
RV_1,191.03a śarāsaḥ kuśarāso darbhāsaḥ sairyā uta |
RV_1,191.03c mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ ny alipsata ||
RV_1,191.04a ni gāvo goṣṭhe asadan ni mṛgāso avikṣata |
RV_1,191.04c ni ketavo janānāṃ ny adṛṣṭā alipsata ||
RV_1,191.05a eta u tye praty adṛśran pradoṣaṃ taskarā iva |
RV_1,191.05c adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana ||
RV_1,191.06a dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā |
RV_1,191.06c adṛṣṭā viśvadṛṣṭās tiṣṭhatelayatā su kam ||
RV_1,191.07a ye aṃsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ |
RV_1,191.07c adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata ||
RV_1,191.08a ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā |
RV_1,191.08c adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ ||
RV_1,191.09a ud apaptad asau sūryaḥ puru viśvāni jūrvan |
RV_1,191.09c ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā ||
RV_1,191.10a sūrye viṣam ā sajāmi dṛtiṃ surāvato gṛhe |
RV_1,191.10c so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||
RV_1,191.11a iyattikā śakuntikā sakā jaghāsa te viṣam |
RV_1,191.11c so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||
RV_1,191.12a triḥ sapta viṣpuliṅgakā viṣasya puṣyam akṣan |
RV_1,191.12c tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||
RV_1,191.13a navānāṃ navatīnāṃ viṣasya ropuṣīṇām |
RV_1,191.13c sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||
RV_1,191.14a triḥ sapta mayūryaḥ sapta svasāro agruvaḥ |
RV_1,191.14c tās te viṣaṃ vi jabhrira udakaṃ kumbhinīr iva ||
RV_1,191.15a iyattakaḥ kuṣumbhakas takam bhinadmy aśmanā |
RV_1,191.15c tato viṣam pra vāvṛte parācīr anu saṃvataḥ ||
RV_1,191.16a kuṣumbhakas tad abravīd gireḥ pravartamānakaḥ |
RV_1,191.16c vṛścikasyārasaṃ viṣam arasaṃ vṛścika te viṣam ||



_____________________________________________________________




Ṛgveda 2



RV_2,001.01a tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari |
RV_2,001.01c tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ ||
RV_2,001.02a tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ |
RV_2,001.02c tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame ||
RV_2,001.03a tvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ |
RV_2,001.03c tvam brahmā rayivid brahmaṇas pate tvaṃ vidhartaḥ sacase purandhyā ||
RV_2,001.04a tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ |
RV_2,001.04c tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ ||
RV_2,001.05a tvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam |
RV_2,001.05c tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ ||
RV_2,001.06a tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe |
RV_2,001.06c tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā ||
RV_2,001.07a tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi |
RV_2,001.07c tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat ||
RV_2,001.08a tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate |
RV_2,001.08c tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati ||
RV_2,001.09a tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam |
RV_2,001.09c tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ ||
RV_2,001.10a tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe |
RV_2,001.10c tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ ||
RV_2,001.11a tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā |
RV_2,001.11c tvam iḷā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī ||
RV_2,001.12a tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ |
RV_2,001.12c tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ ||
RV_2,001.13a tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave |
RV_2,001.13c tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam ||
RV_2,001.14a tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam |
RV_2,001.14c tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ ||
RV_2,001.15a tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase |
RV_2,001.15c pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe ||
RV_2,001.16a ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ |
RV_2,001.16c asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ ||

RV_2,002.01a yajñena vardhata jātavedasam agniṃ yajadhvaṃ haviṣā tanā girā |
RV_2,002.01c samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃ vṛjaneṣu dhūrṣadam ||
RV_2,002.02a abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ |
RV_2,002.02c diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ ||
RV_2,002.03a taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyor aratiṃ ny erire |
RV_2,002.03c ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam ||
RV_2,002.04a tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ |
RV_2,002.04c pṛśnyāḥ pataraṃ citayantam akṣabhiḥ pātho na pāyuṃ janasī ubhe anu ||
RV_2,002.05a sa hotā viśvam pari bhūtv adhvaraṃ tam u havyair manuṣa ṛñjate girā |
RV_2,002.05c hiriśipro vṛdhasānāsu jarbhurad dyaur na stṛbhiś citayad rodasī anu ||
RV_2,002.06a sa no revat samidhānaḥ svastaye saṃdadasvān rayim asmāsu dīdihi |
RV_2,002.06c ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye ||
RV_2,002.07a dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi |
RV_2,002.07c prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ ||
RV_2,002.08a sa idhāna uṣaso rāmyā anu svar ṇa dīded aruṣeṇa bhānunā |
RV_2,002.08c hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave ||
RV_2,002.09a evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā |
RV_2,002.09c duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi ||
RV_2,002.10a vayam agne arvatā vā suvīryam brahmaṇā vā citayemā janāṃ ati |
RV_2,002.10c asmākaṃ dyumnam adhi pañca kṛṣṭiṣūccā svar ṇa śuśucīta duṣṭaram ||
RV_2,002.11a sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ |
RV_2,002.11c yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame ||
RV_2,002.12a ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi |
RV_2,002.12c vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ ||
RV_2,002.13a ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ |
RV_2,002.13c asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ ||

RV_2,003.01a samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt |
RV_2,003.01c hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan ||
RV_2,003.02a narāśaṃsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ |
RV_2,003.02c ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān ||
RV_2,003.03a īḷito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya |
RV_2,003.03c sa ā vaha marutāṃ śardho acyutam indraṃ naro barhiṣadaṃ yajadhvam ||
RV_2,003.04a deva barhir vardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedy asyām |
RV_2,003.04c ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ ||
RV_2,003.05a vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ |
RV_2,003.05c vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṃ suvīram ||
RV_2,003.06a sādhv apāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite |
RV_2,003.06c tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī ||
RV_2,003.07a daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ sam ṛcā vapuṣṭarā |
RV_2,003.07c devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu ||
RV_2,003.08a sarasvatī sādhayantī dhiyaṃ na iḷā devī bhāratī viśvatūrtiḥ |
RV_2,003.08c tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya ||
RV_2,003.09a piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ |
RV_2,003.09c prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ ||
RV_2,003.10a vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ |
RV_2,003.10c tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam ||
RV_2,003.11a ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma |
RV_2,003.11c anuṣvadham ā vaha mādayasva svāhākṛtaṃ vṛṣabha vakṣi havyam ||

RV_2,004.01a huve vaḥ sudyotmānaṃ suvṛktiṃ viśām agnim atithiṃ suprayasam |
RV_2,004.01c mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ ||
RV_2,004.02a imaṃ vidhanto apāṃ sadhasthe dvitādadhur bhṛgavo vikṣv āyoḥ |
RV_2,004.02c eṣa viśvāny abhy astu bhūmā devānām agnir aratir jīrāśvaḥ ||
RV_2,004.03a agniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto na mitram |
RV_2,004.03c sa dīdayad uśatīr ūrmyā ā dakṣāyyo yo dāsvate dama ā ||
RV_2,004.04a asya raṇvā svasyeva puṣṭiḥ saṃdṛṣṭir asya hiyānasya dakṣoḥ |
RV_2,004.04c vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān ||
RV_2,004.05a ā yan me abhvaṃ vanadaḥ panantośigbhyo nāmimīta varṇam |
RV_2,004.05c sa citreṇa cikite raṃsu bhāsā jujurvāṃ yo muhur ā yuvā bhūt ||
RV_2,004.06a ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt |
RV_2,004.06c kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ ||
RV_2,004.07a sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ |
RV_2,004.07c agniḥ śociṣmāṃ atasāny uṣṇan kṛṣṇavyathir asvadayan na bhūma ||
RV_2,004.08a nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi |
RV_2,004.08c asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ ||
RV_2,004.09a tvayā yathā gṛtsamadāso agne guhā vanvanta uparāṃ abhi ṣyuḥ |
RV_2,004.09c suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ ||

RV_2,005.01a hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye |
RV_2,005.01c prayakṣañ jenyaṃ vasu śakema vājino yamam ||
RV_2,005.02a ā yasmin sapta raśmayas tatā yajñasya netari |
RV_2,005.02c manuṣvad daivyam aṣṭamam potā viśvaṃ tad invati ||
RV_2,005.03a dadhanve vā yad īm anu vocad brahmāṇi ver u tat |
RV_2,005.03c pari viśvāni kāvyā nemiś cakram ivābhavat ||
RV_2,005.04a sākaṃ hi śucinā śuciḥ praśāstā kratunājani |
RV_2,005.04c vidvāṃ asya vratā dhruvā vayā ivānu rohate ||
RV_2,005.05a tā asya varṇam āyuvo neṣṭuḥ sacanta dhenavaḥ |
RV_2,005.05c kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ ||
RV_2,005.06a yadī mātur upa svasā ghṛtam bharanty asthita |
RV_2,005.06c tāsām adhvaryur āgatau yavo vṛṣṭīva modate ||
RV_2,005.07a svaḥ svāya dhāyase kṛṇutām ṛtvig ṛtvijam |
RV_2,005.07c stomaṃ yajñaṃ cād araṃ vanemā rarimā vayam ||
RV_2,005.08a yathā vidvāṃ araṃ karad viśvebhyo yajatebhyaḥ |
RV_2,005.08c ayam agne tve api yaṃ yajñaṃ cakṛmā vayam ||

RV_2,006.01a imām me agne samidham imām upasadaṃ vaneḥ |
RV_2,006.01c imā u ṣu śrudhī giraḥ ||
RV_2,006.02a ayā te agne vidhemorjo napād aśvamiṣṭe |
RV_2,006.02c enā sūktena sujāta ||
RV_2,006.03a taṃ tvā gīrbhir girvaṇasaṃ draviṇasyuṃ draviṇodaḥ |
RV_2,006.03c saparyema saparyavaḥ ||
RV_2,006.04a sa bodhi sūrir maghavā vasupate vasudāvan |
RV_2,006.04c yuyodhy asmad dveṣāṃsi ||
RV_2,006.05a sa no vṛṣṭiṃ divas pari sa no vājam anarvāṇam |
RV_2,006.05c sa naḥ sahasriṇīr iṣaḥ ||
RV_2,006.06a īḷānāyāvasyave yaviṣṭha dūta no girā |
RV_2,006.06c yajiṣṭha hotar ā gahi ||
RV_2,006.07a antar hy agna īyase vidvāñ janmobhayā kave |
RV_2,006.07c dūto janyeva mitryaḥ ||
RV_2,006.08a sa vidvāṃ ā ca piprayo yakṣi cikitva ānuṣak |
RV_2,006.08c ā cāsmin satsi barhiṣi ||

RV_2,007.01a śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ā bhara |
RV_2,007.01c vaso puruspṛhaṃ rayim ||
RV_2,007.02a mā no arātir īśata devasya martyasya ca |
RV_2,007.02c parṣi tasyā uta dviṣaḥ ||
RV_2,007.03a viśvā uta tvayā vayaṃ dhārā udanyā iva |
RV_2,007.03c ati gāhemahi dviṣaḥ ||
RV_2,007.04a śuciḥ pāvaka vandyo 'gne bṛhad vi rocase |
RV_2,007.04c tvaṃ ghṛtebhir āhutaḥ ||
RV_2,007.05a tvaṃ no asi bhāratāgne vaśābhir ukṣabhiḥ |
RV_2,007.05c aṣṭāpadībhir āhutaḥ ||
RV_2,007.06a drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ |
RV_2,007.06c sahasas putro adbhutaḥ ||

RV_2,008.01a vājayann iva nū rathān yogāṃ agner upa stuhi |
RV_2,008.01c yaśastamasya mīḷhuṣaḥ ||
RV_2,008.02a yaḥ sunītho dadāśuṣe 'juryo jarayann arim |
RV_2,008.02c cārupratīka āhutaḥ ||
RV_2,008.03a ya u śriyā dameṣv ā doṣoṣasi praśasyate |
RV_2,008.03c yasya vrataṃ na mīyate ||
RV_2,008.04a ā yaḥ svar ṇa bhānunā citro vibhāty arciṣā |
RV_2,008.04c añjāno ajarair abhi ||
RV_2,008.05a atrim anu svarājyam agnim ukthāni vāvṛdhuḥ |
RV_2,008.05c viśvā adhi śriyo dadhe ||
RV_2,008.06a agner indrasya somasya devānām ūtibhir vayam |
RV_2,008.06c ariṣyantaḥ sacemahy abhi ṣyāma pṛtanyataḥ ||

RV_2,009.01a ni hotā hotṛṣadane vidānas tveṣo dīdivāṃ asadat sudakṣaḥ |
RV_2,009.01c adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ ||
RV_2,009.02a tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā |
RV_2,009.02c agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopāḥ ||
RV_2,009.03a vidhema te parame janmann agne vidhema stomair avare sadhasthe |
RV_2,009.03c yasmād yoner udārithā yaje tam pra tve havīṃṣi juhure samiddhe ||
RV_2,009.04a agne yajasva haviṣā yajīyāñ chruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ |
RV_2,009.04c tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā ||
RV_2,009.05a ubhayaṃ te na kṣīyate vasavyaṃ dive-dive jāyamānasya dasma |
RV_2,009.05c kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ ||
RV_2,009.06a sainānīkena suvidatro asme yaṣṭā devāṃ āyajiṣṭhaḥ svasti |
RV_2,009.06c adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi ||

RV_2,010.01a johūtro agniḥ prathamaḥ piteveḷas pade manuṣā yat samiddhaḥ |
RV_2,010.01c śriyaṃ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥ sa vājī ||
RV_2,010.02a śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ |
RV_2,010.02c śyāvā rathaṃ vahato rohitā votāruṣāha cakre vibhṛtraḥ ||
RV_2,010.03a uttānāyām ajanayan suṣūtam bhuvad agniḥ purupeśāsu garbhaḥ |
RV_2,010.03c śiriṇāyāṃ cid aktunā mahobhir aparīvṛto vasati pracetāḥ ||
RV_2,010.04a jigharmy agniṃ haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā |
RV_2,010.04c pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam ||
RV_2,010.05a ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta |
RV_2,010.05c maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ ||
RV_2,010.06a jñeyā bhāgaṃ sahasāno vareṇa tvādūtāso manuvad vadema |
RV_2,010.06c anūnam agniṃ juhvā vacasyā madhupṛcaṃ dhanasā johavīmi ||

RV_2,011.01a śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām |
RV_2,011.01c imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ ||
RV_2,011.02a sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ |
RV_2,011.02c amartyaṃ cid dāsam manyamānam avābhinad ukthair vāvṛdhānaḥ ||
RV_2,011.03a uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca |
RV_2,011.03c tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ ||
RV_2,011.04a śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ |
RV_2,011.04c śubhras tvam indra vāvṛdhāno asme dāsīr viśaḥ sūryeṇa sahyāḥ ||
RV_2,011.05a guhā hitaṃ guhyaṃ gūḷham apsv apīvṛtam māyinaṃ kṣiyantam |
RV_2,011.05c uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa ||
RV_2,011.06a stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni |
RV_2,011.06c stavā vajram bāhvor uśantaṃ stavā harī sūryasya ketū ||
RV_2,011.07a harī nu ta indra vājayantā ghṛtaścutaṃ svāram asvārṣṭām |
RV_2,011.07c vi samanā bhūmir aprathiṣṭāraṃsta parvataś cit sariṣyan ||
RV_2,011.08a ni parvataḥ sādy aprayucchan sam mātṛbhir vāvaśāno akrān |
RV_2,011.08c dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamanim paprathan ni ||
RV_2,011.09a indro mahāṃ sindhum āśayānam māyāvinaṃ vṛtram asphuran niḥ |
RV_2,011.09c arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt ||
RV_2,011.10a aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt |
RV_2,011.10c ni māyino dānavasya māyā apādayat papivān sutasya ||
RV_2,011.11a pibā-pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ |
RV_2,011.11c pṛṇantas te kukṣī vardhayantv itthā sutaḥ paura indram āva ||
RV_2,011.12a tve indrāpy abhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ |
RV_2,011.12c avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma ||
RV_2,011.13a syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ |
RV_2,011.13c śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam ||
RV_2,011.14a rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ |
RV_2,011.14c sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim ||
RV_2,011.15a vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra |
RV_2,011.15c asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ ||
RV_2,011.16a bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān |
RV_2,011.16c stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman ||
RV_2,011.17a ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra |
RV_2,011.17c pradodhuvac chmaśruṣu prīṇāno yāhi haribhyāṃ sutasya pītim ||
RV_2,011.18a dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham |
RV_2,011.18c apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra ||
RV_2,011.19a sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn |
RV_2,011.19c asmabhyaṃ tat tvāṣṭraṃ viśvarūpam arandhayaḥ sākhyasya tritāya ||
RV_2,011.20a asya suvānasya mandinas tritasya ny arbudaṃ vāvṛdhāno astaḥ |
RV_2,011.20c avartayat sūryo na cakram bhinad valam indro aṅgirasvān ||
RV_2,011.21a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,011.21c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,012.01a yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat |
RV_2,012.01c yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ ||
RV_2,012.02a yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṃ aramṇāt |
RV_2,012.02c yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ ||
RV_2,012.03a yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya |
RV_2,012.03c yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ ||
RV_2,012.04a yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ |
RV_2,012.04c śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ ||
RV_2,012.05a yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam |
RV_2,012.05c so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ ||
RV_2,012.06a yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ |
RV_2,012.06c yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ ||
RV_2,012.07a yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ |
RV_2,012.07c yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ ||
RV_2,012.08a yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ |
RV_2,012.08c samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ ||
RV_2,012.09a yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante |
RV_2,012.09c yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ ||
RV_2,012.10a yaḥ śaśvato mahy eno dadhānān amanyamānāñ charvā jaghāna |
RV_2,012.10c yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ ||
RV_2,012.11a yaḥ śambaram parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat |
RV_2,012.11c ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ ||
RV_2,012.12a yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn |
RV_2,012.12c yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ ||
RV_2,012.13a dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante |
RV_2,012.13c yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ ||
RV_2,012.14a yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī |
RV_2,012.14c yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ ||
RV_2,012.15a yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ |
RV_2,012.15c vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema ||

RV_2,013.01a ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate |
RV_2,013.01c tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam ||
RV_2,013.02a sadhrīm ā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam |
RV_2,013.02c samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ ||
RV_2,013.03a anv eko vadati yad dadāti tad rūpā minan tadapā eka īyate |
RV_2,013.03c viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ ||
RV_2,013.04a prajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate |
RV_2,013.04c asinvan daṃṣṭraiḥ pitur atti bhojanaṃ yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ ||
RV_2,013.05a adhākṛṇoḥ pṛthivīṃ saṃdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ |
RV_2,013.05c taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ ||
RV_2,013.06a yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha |
RV_2,013.06c sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ ||
RV_2,013.07a yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ |
RV_2,013.07c yaś cāsamā ajano didyuto diva urur ūrvāṃ abhitaḥ sāsy ukthyaḥ ||
RV_2,013.08a yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ |
RV_2,013.08c ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ ||
RV_2,013.09a śataṃ vā yasya daśa sākam ādya ekasya śruṣṭau yad dha codam āvitha |
RV_2,013.09c arajjau dasyūn sam unab dabhītaye suprāvyo abhavaḥ sāsy ukthyaḥ ||
RV_2,013.10a viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam |
RV_2,013.10c ṣaḷ astabhnā viṣṭiraḥ pañca saṃdṛśaḥ pari paro abhavaḥ sāsy ukthyaḥ ||
RV_2,013.11a supravācanaṃ tava vīra vīryaṃ yad ekena kratunā vindase vasu |
RV_2,013.11c jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsy ukthyaḥ ||
RV_2,013.12a aramayaḥ sarapasas tarāya kaṃ turvītaye ca vayyāya ca srutim |
RV_2,013.12c nīcā santam ud anayaḥ parāvṛjam prāndhaṃ śroṇaṃ śravayan sāsy ukthyaḥ ||
RV_2,013.13a asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam |
RV_2,013.13c indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ ||

RV_2,014.01a adhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ |
RV_2,014.01c kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi ||
RV_2,014.02a adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam |
RV_2,014.02c tasmā etam bharata tadvaśāyaṃ eṣa indro arhati pītim asya ||
RV_2,014.03a adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ |
RV_2,014.03c tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ ||
RV_2,014.04a adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ ca bāhūn |
RV_2,014.04c yo arbudam ava nīcā babādhe tam indraṃ somasya bhṛthe hinota ||
RV_2,014.05a adhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam |
RV_2,014.05c yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota ||
RV_2,014.06a adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ |
RV_2,014.06c yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai ||
RV_2,014.07a adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān |
RV_2,014.07c kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai ||
RV_2,014.08a adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre |
RV_2,014.08c gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota ||
RV_2,014.09a adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam |
RV_2,014.09c juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota ||
RV_2,014.10a adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram |
RV_2,014.10c vedāham asya nibhṛtam ma etad ditsantam bhūyo yajataś ciketa ||
RV_2,014.11a adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā |
RV_2,014.11c tam ūrdaraṃ na pṛṇatā yavenendraṃ somebhis tad apo vo astu ||
RV_2,014.12a asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam |
RV_2,014.12c indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ ||

RV_2,015.01a pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam |
RV_2,015.01c trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna ||
RV_2,015.02a avaṃśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam |
RV_2,015.02c sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra ||
RV_2,015.03a sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām |
RV_2,015.03c vṛthāsṛjat pathibhir dīrghayāthaiḥ somasya tā mada indraś cakāra ||
RV_2,015.04a sa pravoḷhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau |
RV_2,015.04c saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra ||
RV_2,015.05a sa īm mahīṃ dhunim etor aramṇāt so asnātṝn apārayat svasti |
RV_2,015.05c ta utsnāya rayim abhi pra tasthuḥ somasya tā mada indraś cakāra ||
RV_2,015.06a sodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa |
RV_2,015.06c ajavaso javinībhir vivṛścan somasya tā mada indraś cakāra ||
RV_2,015.07a sa vidvāṃ apagohaṃ kanīnām āvir bhavann ud atiṣṭhat parāvṛk |
RV_2,015.07c prati śroṇa sthād vy anag acaṣṭa somasya tā mada indraś cakāra ||
RV_2,015.08a bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat |
RV_2,015.08c riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra ||
RV_2,015.09a svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyum pra dabhītim āvaḥ |
RV_2,015.09c rambhī cid atra vivide hiraṇyaṃ somasya tā mada indraś cakāra ||
RV_2,015.10a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,015.10c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,016.01a pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare |
RV_2,016.01c indram ajuryaṃ jarayantam ukṣitaṃ sanād yuvānam avase havāmahe ||
RV_2,016.02a yasmād indrād bṛhataḥ kiṃ canem ṛte viśvāny asmin sambhṛtādhi vīryā |
RV_2,016.02c jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum ||
RV_2,016.03a na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ |
RV_2,016.03c na te vajram anv aśnoti kaś cana yad āśubhiḥ patasi yojanā puru ||
RV_2,016.04a viśve hy asmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate |
RV_2,016.04c vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā ||
RV_2,016.05a vṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave |
RV_2,016.05c vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṃ somaṃ vṛṣabhāya suṣvati ||
RV_2,016.06a vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā |
RV_2,016.06c vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi ||
RV_2,016.07a pra te nāvaṃ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ |
RV_2,016.07c kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe ||
RV_2,016.08a purā sambādhād abhy ā vavṛtsva no dhenur na vatsaṃ yavasasya pipyuṣī |
RV_2,016.08c sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi ||
RV_2,016.09a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,016.09c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,017.01a tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate |
RV_2,017.01c viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat ||
RV_2,017.02a sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānam ātirat |
RV_2,017.02c śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata ||
RV_2,017.03a adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ |
RV_2,017.03c ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryak pṛthak ||
RV_2,017.04a adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhy avardhata |
RV_2,017.04c ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṃsi dudhitā sam avyayat ||
RV_2,017.05a sa prācīnān parvatān dṛṃhad ojasādharācīnam akṛṇod apām apaḥ |
RV_2,017.05c adhārayat pṛthivīṃ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ ||
RV_2,017.06a sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari |
RV_2,017.06c yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ ||
RV_2,017.07a amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam |
RV_2,017.07c kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ ||
RV_2,017.08a bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān |
RV_2,017.08c aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣann indra vasyaso naḥ ||
RV_2,017.09a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,017.09c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,018.01a prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ |
RV_2,018.01c daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṃhyo bhūt ||
RV_2,018.02a sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā |
RV_2,018.02c anyasyā garbham anya ū jananta so anyebhiḥ sacate jenyo vṛṣā ||
RV_2,018.03a harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena |
RV_2,018.03c mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye ||
RV_2,018.04a ā dvābhyāṃ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ |
RV_2,018.04c āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mā mṛdhas kaḥ ||
RV_2,018.05a ā viṃśatyā triṃśatā yāhy arvāṅ ā catvāriṃśatā haribhir yujānaḥ |
RV_2,018.05c ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam ||
RV_2,018.06a āśītyā navatyā yāhy arvāṅ ā śatena haribhir uhyamānaḥ |
RV_2,018.06c ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya ||
RV_2,018.07a mama brahmendra yāhy acchā viśvā harī dhuri dhiṣvā rathasya |
RV_2,018.07c purutrā hi vihavyo babhūthāsmiñ chūra savane mādayasva ||
RV_2,018.08a na ma indreṇa sakhyaṃ vi yoṣad asmabhyam asya dakṣiṇā duhīta |
RV_2,018.08c upa jyeṣṭhe varūthe gabhastau prāye-prāye jigīvāṃsaḥ syāma ||
RV_2,018.09a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,018.09c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,019.01a apāyy asyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ |
RV_2,019.01c yasminn indraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaś ca naraḥ ||
RV_2,019.02a asya mandāno madhvo vajrahasto 'him indro arṇovṛtaṃ vi vṛścat |
RV_2,019.02c pra yad vayo na svasarāṇy acchā prayāṃsi ca nadīnāṃ cakramanta ||
RV_2,019.03a sa māhina indro arṇo apām prairayad ahihācchā samudram |
RV_2,019.03c ajanayat sūryaṃ vidad gā aktunāhnāṃ vayunāni sādhat ||
RV_2,019.04a so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram |
RV_2,019.04c sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau ||
RV_2,019.05a sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān |
RV_2,019.05c ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan ||
RV_2,019.06a sa randhayat sadivaḥ sārathaye śuṣṇam aśuṣaṃ kuyavaṃ kutsāya |
RV_2,019.06c divodāsāya navatiṃ ca navendraḥ puro vy airac chambarasya ||
RV_2,019.07a evā ta indrocatham ahema śravasyā na tmanā vājayantaḥ |
RV_2,019.07c aśyāma tat sāptam āśuṣāṇā nanamo vadhar adevasya pīyoḥ ||
RV_2,019.08a evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ |
RV_2,019.08c brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ ||
RV_2,019.09a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,019.09c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,020.01a vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham |
RV_2,020.01c vipanyavo dīdhyato manīṣā sumnam iyakṣantas tvāvato nṝn ||
RV_2,020.02a tvaṃ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān |
RV_2,020.02c tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā ||
RV_2,020.03a sa no yuvendro johūtraḥ sakhā śivo narām astu pātā |
RV_2,020.03c yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat ||
RV_2,020.04a tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca |
RV_2,020.04c sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ ||
RV_2,020.05a so aṅgirasām ucathā jujuṣvān brahmā tūtod indro gātum iṣṇan |
RV_2,020.05c muṣṇann uṣasaḥ sūryeṇa stavān aśnasya cic chiśnathat pūrvyāṇi ||
RV_2,020.06a sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ |
RV_2,020.06c ava priyam arśasānasya sāhvāñ chiro bharad dāsasya svadhāvān ||
RV_2,020.07a sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīr airayad vi |
RV_2,020.07c ajanayan manave kṣām apaś ca satrā śaṃsaṃ yajamānasya tūtot ||
RV_2,020.08a tasmai tavasyam anu dāyi satrendrāya devebhir arṇasātau |
RV_2,020.08c prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt ||
RV_2,020.09a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,020.09c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,021.01a viśvajite dhanajite svarjite satrājite nṛjita urvarājite |
RV_2,021.01c aśvajite gojite abjite bharendrāya somaṃ yajatāya haryatam ||
RV_2,021.02a abhibhuve 'bhibhaṅgāya vanvate 'ṣāḷhāya sahamānāya vedhase |
RV_2,021.02c tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata ||
RV_2,021.03a satrāsāho janabhakṣo janaṃsahaś cyavano yudhmo anu joṣam ukṣitaḥ |
RV_2,021.03c vṛtañcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā ||
RV_2,021.04a anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ |
RV_2,021.04c radhracodaḥ śnathano vīḷitas pṛthur indraḥ suyajña uṣasaḥ svar janat ||
RV_2,021.05a yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ |
RV_2,021.05c abhisvarā niṣadā gā avasyava indre hinvānā draviṇāny āśata ||
RV_2,021.06a indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme |
RV_2,021.06c poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnām ||

RV_2,022.01a trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat |
RV_2,022.01e sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ ||
RV_2,022.02a adha tviṣīmāṃ abhy ojasā kriviṃ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe |
RV_2,022.02e adhattānyaṃ jaṭhare prem aricyata sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ ||
RV_2,022.03a sākaṃ jātaḥ kratunā sākam ojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahir mṛdho vicarṣaṇiḥ |
RV_2,022.03e dātā rādha stuvate kāmyaṃ vasu sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ ||
RV_2,022.04a tava tyan naryaṃ nṛto 'pa indra prathamam pūrvyaṃ divi pravācyaṃ kṛtam |
RV_2,022.04c yad devasya śavasā prāriṇā asuṃ riṇann apaḥ |
RV_2,022.04e bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śatakratur vidād iṣam ||

RV_2,023.01a gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam |
RV_2,023.01c jyeṣṭharājam brahmaṇām brahmaṇas pata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam ||
RV_2,023.02a devāś cit te asurya pracetaso bṛhaspate yajñiyam bhāgam ānaśuḥ |
RV_2,023.02c usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi ||
RV_2,023.03a ā vibādhyā parirāpas tamāṃsi ca jyotiṣmantaṃ ratham ṛtasya tiṣṭhasi |
RV_2,023.03c bṛhaspate bhīmam amitradambhanaṃ rakṣohaṇaṃ gotrabhidaṃ svarvidam ||
RV_2,023.04a sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat |
RV_2,023.04c brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam ||
RV_2,023.05a na tam aṃho na duritaṃ kutaś cana nārātayas titirur na dvayāvinaḥ |
RV_2,023.05c viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇas pate ||
RV_2,023.06a tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe |
RV_2,023.06c bṛhaspate yo no abhi hvaro dadhe svā tam marmartu ducchunā harasvatī ||
RV_2,023.07a uta vā yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ |
RV_2,023.07c bṛhaspate apa taṃ vartayā pathaḥ sugaṃ no asyai devavītaye kṛdhi ||
RV_2,023.08a trātāraṃ tvā tanūnāṃ havāmahe 'vaspartar adhivaktāram asmayum |
RV_2,023.08c bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnam un naśan ||
RV_2,023.09a tvayā vayaṃ suvṛdhā brahmaṇas pate spārhā vasu manuṣyā dadīmahi |
RV_2,023.09c yā no dūre taḷito yā arātayo 'bhi santi jambhayā tā anapnasaḥ ||
RV_2,023.10a tvayā vayam uttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā |
RV_2,023.10c mā no duḥśaṃso abhidipsur īśata pra suśaṃsā matibhis tāriṣīmahi ||
RV_2,023.11a anānudo vṛṣabho jagmir āhavaṃ niṣṭaptā śatrum pṛtanāsu sāsahiḥ |
RV_2,023.11c asi satya ṛṇayā brahmaṇas pata ugrasya cid damitā vīḷuharṣiṇaḥ ||
RV_2,023.12a adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati |
RV_2,023.12c bṛhaspate mā praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ ||
RV_2,023.13a bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ-dhanam |
RV_2,023.13c viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṃ iva ||
RV_2,023.14a tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam |
RV_2,023.14c āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya ||
RV_2,023.15a bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu |
RV_2,023.15c yad dīdayac chavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram ||
RV_2,023.16a mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ |
RV_2,023.16c ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ ||
RV_2,023.17a viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ-sāmnaḥ kaviḥ |
RV_2,023.17c sa ṛṇacid ṛṇayā brahmaṇas patir druho hantā maha ṛtasya dhartari ||
RV_2,023.18a tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ |
RV_2,023.18c indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam ||
RV_2,023.19a brahmaṇas pate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva |
RV_2,023.19c viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ ||

RV_2,024.01a semām aviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā |
RV_2,024.01c yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim ||
RV_2,024.02a yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi |
RV_2,024.02c prācyāvayad acyutā brahmaṇas patir ā cāviśad vasumantaṃ vi parvatam ||
RV_2,024.03a tad devānāṃ devatamāya kartvam aśrathnan dṛḷhāvradanta vīḷitā |
RV_2,024.03c ud gā ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ ||
RV_2,024.04a aśmāsyam avatam brahmaṇas patir madhudhāram abhi yam ojasātṛṇat |
RV_2,024.04c tam eva viśve papire svardṛśo bahu sākaṃ sisicur utsam udriṇam ||
RV_2,024.05a sanā tā kā cid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ |
RV_2,024.05c ayatantā carato anyad-anyad id yā cakāra vayunā brahmaṇas patiḥ ||
RV_2,024.06a abhinakṣanto abhi ye tam ānaśur nidhim paṇīnām paramaṃ guhā hitam |
RV_2,024.06c te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam ||
RV_2,024.07a ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ |
RV_2,024.07c te bāhubhyāṃ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam ||
RV_2,024.08a ṛtajyena kṣipreṇa brahmaṇas patir yatra vaṣṭi pra tad aśnoti dhanvanā |
RV_2,024.08c tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ ||
RV_2,024.09a sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇas patiḥ |
RV_2,024.09c cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā ||
RV_2,024.10a vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā |
RV_2,024.10c imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ ||
RV_2,024.11a yo 'vare vṛjane viśvathā vibhur mahām u raṇvaḥ śavasā vavakṣitha |
RV_2,024.11c sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇas patiḥ ||
RV_2,024.12a viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām |
RV_2,024.12c acchendrābrahmaṇaspatī havir no 'nnaṃ yujeva vājinā jigātam ||
RV_2,024.13a utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā |
RV_2,024.13c vīḷudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇas patiḥ ||
RV_2,024.14a brahmaṇas pater abhavad yathāvaśaṃ satyo manyur mahi karmā kariṣyataḥ |
RV_2,024.14c yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak ||
RV_2,024.15a brahmaṇas pate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ |
RV_2,024.15c vīreṣu vīrāṃ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam ||
RV_2,024.16a brahmaṇas pate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva |
RV_2,024.16c viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ ||

RV_2,025.01a indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it |
RV_2,025.01c jātena jātam ati sa pra sarsṛte yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||
RV_2,025.02a vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā |
RV_2,025.02c tokaṃ ca tasya tanayaṃ ca vardhate yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||
RV_2,025.03a sindhur na kṣodaḥ śimīvāṃ ṛghāyato vṛṣeva vadhrīṃr abhi vaṣṭy ojasā |
RV_2,025.03c agner iva prasitir nāha vartave yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||
RV_2,025.04a tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati |
RV_2,025.04c anibhṛṣṭataviṣir hanty ojasā yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||
RV_2,025.05a tasmā id viśve dhunayanta sindhavo 'cchidrā śarma dadhire purūṇi |
RV_2,025.05c devānāṃ sumne subhagaḥ sa edhate yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||

RV_2,026.01a ṛjur ic chaṃso vanavad vanuṣyato devayann id adevayantam abhy asat |
RV_2,026.01c suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam ||
RV_2,026.02a yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye |
RV_2,026.02c haviṣ kṛṇuṣva subhago yathāsasi brahmaṇas pater ava ā vṛṇīmahe ||
RV_2,026.03a sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ |
RV_2,026.03c devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇas patim ||
RV_2,026.04a yo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇas patiḥ |
RV_2,026.04c uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ ||

RV_2,027.01a imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi |
RV_2,027.01c śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ ||
RV_2,027.02a imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta |
RV_2,027.02c ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ ||
RV_2,027.03a ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ |
RV_2,027.03c antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti ||
RV_2,027.04a dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ |
RV_2,027.04c dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni ||
RV_2,027.05a vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu |
RV_2,027.05c yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām ||
RV_2,027.06a sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti |
RV_2,027.06c tenādityā adhi vocatā no yacchatā no duṣparihantu śarma ||
RV_2,027.07a pipartu no aditī rājaputrāti dveṣāṃsy aryamā sugebhiḥ |
RV_2,027.07c bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ ||
RV_2,027.08a tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām |
RV_2,027.08c ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru ||
RV_2,027.09a trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ |
RV_2,027.09c asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya ||
RV_2,027.10a tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ |
RV_2,027.10c śataṃ no rāsva śarado vicakṣe 'śyāmāyūṃṣi sudhitāni pūrvā ||
RV_2,027.11a na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā |
RV_2,027.11c pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃ jyotir aśyām ||
RV_2,027.12a yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ |
RV_2,027.12c sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ ||
RV_2,027.13a śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ |
RV_2,027.13c nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau ||
RV_2,027.14a adite mitra varuṇota mṛḷa yad vo vayaṃ cakṛmā kac cid āgaḥ |
RV_2,027.14c urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ ||
RV_2,027.15a ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan |
RV_2,027.15c ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai ||
RV_2,027.16a yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ |
RV_2,027.16c aśvīva tāṃ ati yeṣaṃ rathenāriṣṭā urāv ā śarman syāma ||
RV_2,027.17a māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ |
RV_2,027.17c mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ ||

RV_2,028.01a idaṃ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā |
RV_2,028.01c ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ ||
RV_2,028.02a tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ |
RV_2,028.02c upāyana uṣasāṃ gomatīnām agnayo na jaramāṇā anu dyūn ||
RV_2,028.03a tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ |
RV_2,028.03c yūyaṃ naḥ putrā aditer adabdhā abhi kṣamadhvaṃ yujyāya devāḥ ||
RV_2,028.04a pra sīm ādityo asṛjad vidhartāṃ ṛtaṃ sindhavo varuṇasya yanti |
RV_2,028.04c na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman ||
RV_2,028.05a vi mac chrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya |
RV_2,028.05c mā tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ ||
RV_2,028.06a apo su myakṣa varuṇa bhiyasam mat samrāḷ ṛtāvo 'nu mā gṛbhāya |
RV_2,028.06c dāmeva vatsād vi mumugdhy aṃho nahi tvad āre nimiṣaś caneśe ||
RV_2,028.07a mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti |
RV_2,028.07c mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ ||
RV_2,028.08a namaḥ purā te varuṇota nūnam utāparaṃ tuvijāta bravāma |
RV_2,028.08c tve hi kam parvate na śritāny apracyutāni dūḷabha vratāni ||
RV_2,028.09a para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam |
RV_2,028.09c avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi ||
RV_2,028.10a yo me rājan yujyo vā sakhā vā svapne bhayam bhīrave mahyam āha |
RV_2,028.10c steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān ||
RV_2,028.11a māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ |
RV_2,028.11c mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ ||

RV_2,029.01a dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ |
RV_2,029.01c śṛṇvato vo varuṇa mitra devā bhadrasya vidvāṃ avase huve vaḥ ||
RV_2,029.02a yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota |
RV_2,029.02c abhikṣattāro abhi ca kṣamadhvam adyā ca no mṛḷayatāparaṃ ca ||
RV_2,029.03a kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena |
RV_2,029.03c yūyaṃ no mitrāvaruṇādite ca svastim indrāmaruto dadhāta ||
RV_2,029.04a haye devā yūyam id āpaya stha te mṛḷata nādhamānāya mahyam |
RV_2,029.04c mā vo ratho madhyamavāḷ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma ||
RV_2,029.05a pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa |
RV_2,029.05c āre pāśā āre aghāni devā mā mādhi putre vim iva grabhīṣṭa ||
RV_2,029.06a arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam |
RV_2,029.06c trādhvaṃ no devā nijuro vṛkasya trādhvaṃ kartād avapado yajatrāḥ ||
RV_2,029.07a māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ |
RV_2,029.07c mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ ||

RV_2,030.01a ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ |
RV_2,030.01c ahar-ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām ||
RV_2,030.02a yo vṛtrāya sinam atrābhariṣyat pra taṃ janitrī viduṣa uvāca |
RV_2,030.02c patho radantīr anu joṣam asmai dive-dive dhunayo yanty artham ||
RV_2,030.03a ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṃ jabhāra |
RV_2,030.03c mihaṃ vasāna upa hīm adudrot tigmāyudho ajayac chatrum indraḥ ||
RV_2,030.04a bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān |
RV_2,030.04c yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra ||
RV_2,030.05a ava kṣipa divo aśmānam uccā yena śatrum mandasāno nijūrvāḥ |
RV_2,030.05c tokasya sātau tanayasya bhūrer asmāṃ ardhaṃ kṛṇutād indra gonām ||
RV_2,030.06a pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau |
RV_2,030.06c indrāsomā yuvam asmāṃ aviṣṭam asmin bhayasthe kṛṇutam u lokam ||
RV_2,030.07a na mā taman na śraman nota tandran na vocāma mā sunoteti somam |
RV_2,030.07c yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat ||
RV_2,030.08a sarasvati tvam asmāṃ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn |
RV_2,030.08c tyaṃ cic chardhantaṃ taviṣīyamāṇam indro hanti vṛṣabhaṃ śaṇḍikānām ||
RV_2,030.09a yo naḥ sanutya uta vā jighatnur abhikhyāya taṃ tigitena vidhya |
RV_2,030.09c bṛhaspata āyudhair jeṣi śatrūn druhe rīṣantam pari dhehi rājan ||
RV_2,030.10a asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni |
RV_2,030.10c jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni ||
RV_2,030.11a taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam |
RV_2,030.11c yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive-dive ||

RV_2,031.01a asmākam mitrāvaruṇāvataṃ ratham ādityai rudrair vasubhiḥ sacābhuvā |
RV_2,031.01c pra yad vayo na paptan vasmanas pari śravasyavo hṛṣīvanto vanarṣadaḥ ||
RV_2,031.02a adha smā na ud avatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum |
RV_2,031.02c yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ ||
RV_2,031.03a uta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ |
RV_2,031.03c anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye ||
RV_2,031.04a uta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham |
RV_2,031.04c iḷā bhago bṛhaddivota rodasī pūṣā purandhir aśvināv adhā patī ||
RV_2,031.05a uta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā |
RV_2,031.05c stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire ||
RV_2,031.06a uta vaḥ śaṃsam uśijām iva śmasy ahir budhnyo 'ja ekapād uta |
RV_2,031.06c trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napād āśuhemā dhiyā śami ||
RV_2,031.07a etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam |
RV_2,031.07c śravasyavo vājaṃ cakānāḥ saptir na rathyo aha dhītim aśyāḥ ||

RV_2,032.01a asya me dyāvāpṛthivī ṛtāyato bhūtam avitrī vacasaḥ siṣāsataḥ |
RV_2,032.01c yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe ||
RV_2,032.02a mā no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ |
RV_2,032.02c mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe ||
RV_2,032.03a aheḷatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam |
RV_2,032.03c padyābhir āśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā ||
RV_2,032.04a rākām ahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā |
RV_2,032.04c sīvyatv apaḥ sūcyācchidyamānayā dadātu vīraṃ śatadāyam ukthyam ||
RV_2,032.05a yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni |
RV_2,032.05c tābhir no adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā ||
RV_2,032.06a sinīvāli pṛthuṣṭuke yā devānām asi svasā |
RV_2,032.06c juṣasva havyam āhutam prajāṃ devi didiḍḍhi naḥ ||
RV_2,032.07a yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī |
RV_2,032.07c tasyai viśpatnyai haviḥ sinīvālyai juhotana ||
RV_2,032.08a yā guṅgūr yā sinīvālī yā rākā yā sarasvatī |
RV_2,032.08c indrāṇīm ahva ūtaye varuṇānīṃ svastaye ||

RV_2,033.01a ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ |
RV_2,033.01c abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ ||
RV_2,033.02a tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ |
RV_2,033.02c vy asmad dveṣo vitaraṃ vy aṃho vy amīvāś cātayasvā viṣūcīḥ ||
RV_2,033.03a śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho |
RV_2,033.03c parṣi ṇaḥ pāram aṃhasaḥ svasti viśvā abhītī rapaso yuyodhi ||
RV_2,033.04a mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī |
RV_2,033.04c un no vīrāṃ arpaya bheṣajebhir bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi ||
RV_2,033.05a havīmabhir havate yo havirbhir ava stomebhī rudraṃ diṣīya |
RV_2,033.05c ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai ||
RV_2,033.06a un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam |
RV_2,033.06c ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam ||
RV_2,033.07a kva sya te rudra mṛḷayākur hasto yo asti bheṣajo jalāṣaḥ |
RV_2,033.07c apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ ||
RV_2,033.08a pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutim īrayāmi |
RV_2,033.08c namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma ||
RV_2,033.09a sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ |
RV_2,033.09c īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam ||
RV_2,033.10a arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam |
RV_2,033.10c arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti ||
RV_2,033.11a stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram |
RV_2,033.11c mṛḷā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ ||
RV_2,033.12a kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam |
RV_2,033.12c bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme ||
RV_2,033.13a yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu |
RV_2,033.13c yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi ||
RV_2,033.14a pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt |
RV_2,033.14c ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḷa ||
RV_2,033.15a evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi |
RV_2,033.15c havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ ||

RV_2,034.01a dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ |
RV_2,034.01c agnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamanto apa gā avṛṇvata ||
RV_2,034.02a dyāvo na stṛbhiś citayanta khādino vy abhriyā na dyutayanta vṛṣṭayaḥ |
RV_2,034.02c rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani ||
RV_2,034.03a ukṣante aśvāṃ atyāṃ ivājiṣu nadasya karṇais turayanta āśubhiḥ |
RV_2,034.03c hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyavaḥ ||
RV_2,034.04a pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadam ā jīradānavaḥ |
RV_2,034.04c pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ ||
RV_2,034.05a indhanvabhir dhenubhī rapśadūdhabhir adhvasmabhiḥ pathibhir bhrājadṛṣṭayaḥ |
RV_2,034.05c ā haṃsāso na svasarāṇi gantana madhor madāya marutaḥ samanyavaḥ ||
RV_2,034.06a ā no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni gantana |
RV_2,034.06c aśvām iva pipyata dhenum ūdhani kartā dhiyaṃ jaritre vājapeśasam ||
RV_2,034.07a taṃ no dāta maruto vājinaṃ ratha āpānam brahma citayad dive-dive |
RV_2,034.07c iṣaṃ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṃ duṣṭaraṃ sahaḥ ||
RV_2,034.08a yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ |
RV_2,034.08c dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam ||
RV_2,034.09a yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ |
RV_2,034.09c vartayata tapuṣā cakriyābhi tam ava rudrā aśaso hantanā vadhaḥ ||
RV_2,034.10a citraṃ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ |
RV_2,034.10c yad vā nide navamānasya rudriyās tritaṃ jarāya juratām adābhyāḥ ||
RV_2,034.11a tān vo maho maruta evayāvno viṣṇor eṣasya prabhṛthe havāmahe |
RV_2,034.11c hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe ||
RV_2,034.12a te daśagvāḥ prathamā yajñam ūhire te no hinvantūṣaso vyuṣṭiṣu |
RV_2,034.12c uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā ||
RV_2,034.13a te kṣoṇībhir aruṇebhir nāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ |
RV_2,034.13c nimeghamānā atyena pājasā suścandraṃ varṇaṃ dadhire supeśasam ||
RV_2,034.14a tāṃ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi |
RV_2,034.14c trito na yān pañca hotṝn abhiṣṭaya āvavartad avarāñ cakriyāvase ||
RV_2,034.15a yayā radhram pārayathāty aṃho yayā nido muñcatha vanditāram |
RV_2,034.15c arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu ||

RV_2,035.01a upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me |
RV_2,035.01c apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣad dhi ||
RV_2,035.02a imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat |
RV_2,035.02c apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna ||
RV_2,035.03a sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti |
RV_2,035.03c tam ū śuciṃ śucayo dīdivāṃsam apāṃ napātam pari tasthur āpaḥ ||
RV_2,035.04a tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ |
RV_2,035.04c sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu ||
RV_2,035.05a asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam |
RV_2,035.05c kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām ||
RV_2,035.06a aśvasyātra janimāsya ca svar druho riṣaḥ sampṛcaḥ pāhi sūrīn |
RV_2,035.06c āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni ||
RV_2,035.07a sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti |
RV_2,035.07c so apāṃ napād ūrjayann apsv antar vasudeyāya vidhate vi bhāti ||
RV_2,035.08a yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti |
RV_2,035.08c vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ ||
RV_2,035.09a apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ |
RV_2,035.09c tasya jyeṣṭham mahimānaṃ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ ||
RV_2,035.10a hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ |
RV_2,035.10c hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai ||
RV_2,035.11a tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām |
RV_2,035.11c yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya ||
RV_2,035.12a asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ |
RV_2,035.12c saṃ sānu mārjmi didhiṣāmi bilmair dadhāmy annaiḥ pari vanda ṛgbhiḥ ||
RV_2,035.13a sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti |
RV_2,035.13c so apāṃ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa ||
RV_2,035.14a asmin pade parame tasthivāṃsam adhvasmabhir viśvahā dīdivāṃsam |
RV_2,035.14c āpo naptre ghṛtam annaṃ vahantīḥ svayam atkaiḥ pari dīyanti yahvīḥ ||
RV_2,035.15a ayāṃsam agne sukṣitiṃ janāyāyāṃsam u maghavadbhyaḥ suvṛktim |
RV_2,035.15c viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ ||

RV_2,036.01a tubhyaṃ hinvāno vasiṣṭa gā apo 'dhukṣan sīm avibhir adribhir naraḥ |
RV_2,036.01c pibendra svāhā prahutaṃ vaṣaṭkṛtaṃ hotrād ā somam prathamo ya īśiṣe ||
RV_2,036.02a yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañ chubhrāso añjiṣu priyā uta |
RV_2,036.02c āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ ||
RV_2,036.03a ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana |
RV_2,036.03c athā mandasva jujuṣāṇo andhasas tvaṣṭar devebhir janibhiḥ sumadgaṇaḥ ||
RV_2,036.04a ā vakṣi devāṃ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu |
RV_2,036.04c prati vīhi prasthitaṃ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi ||
RV_2,036.05a eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ |
RV_2,036.05c tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba ||
RV_2,036.06a juṣethāṃ yajñam bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu |
RV_2,036.06c acchā rājānā nama ety āvṛtam praśāstrād ā pibataṃ somyam madhu ||

RV_2,037.01a mandasva hotrād anu joṣam andhaso 'dhvaryavaḥ sa pūrṇāṃ vaṣṭy āsicam |
RV_2,037.01c tasmā etam bharata tadvaśo dadir hotrāt somaṃ draviṇodaḥ piba ṛtubhiḥ ||
RV_2,037.02a yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate |
RV_2,037.02c adhvaryubhiḥ prasthitaṃ somyam madhu potrāt somaṃ draviṇodaḥ piba ṛtubhiḥ ||
RV_2,037.03a medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḷayasvā vanaspate |
RV_2,037.03c āyūyā dhṛṣṇo abhigūryā tvaṃ neṣṭrāt somaṃ draviṇodaḥ piba ṛtubhiḥ ||
RV_2,037.04a apād dhotrād uta potrād amattota neṣṭrād ajuṣata prayo hitam |
RV_2,037.04c turīyam pātram amṛktam amartyaṃ draviṇodāḥ pibatu drāviṇodasaḥ ||
RV_2,037.05a arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam |
RV_2,037.05c pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū ||
RV_2,037.06a joṣy agne samidhaṃ joṣy āhutiṃ joṣi brahma janyaṃ joṣi suṣṭutim |
RV_2,037.06c viśvebhir viśvāṃ ṛtunā vaso maha uśan devāṃ uśataḥ pāyayā haviḥ ||

RV_2,038.01a ud u ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnir asthāt |
RV_2,038.01c nūnaṃ devebhyo vi hi dhāti ratnam athābhajad vītihotraṃ svastau ||
RV_2,038.02a viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti |
RV_2,038.02c āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman ||
RV_2,038.03a āśubhiś cid yān vi mucāti nūnam arīramad atamānaṃ cid etoḥ |
RV_2,038.03c ahyarṣūṇāṃ cin ny ayāṃ aviṣyām anu vrataṃ savitur moky āgāt ||
RV_2,038.04a punaḥ sam avyad vitataṃ vayantī madhyā kartor ny adhāc chakma dhīraḥ |
RV_2,038.04c ut saṃhāyāsthād vy ṛtūṃr adardhar aramatiḥ savitā deva āgāt ||
RV_2,038.05a nānaukāṃsi duryo viśvam āyur vi tiṣṭhate prabhavaḥ śoko agneḥ |
RV_2,038.05c jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā ||
RV_2,038.06a samāvavarti viṣṭhito jigīṣur viśveṣāṃ kāmaś caratām amābhūt |
RV_2,038.06c śaśvāṃ apo vikṛtaṃ hitvy āgād anu vrataṃ savitur daivyasya ||
RV_2,038.07a tvayā hitam apyam apsu bhāgaṃ dhanvānv ā mṛgayaso vi tasthuḥ |
RV_2,038.07c vanāni vibhyo nakir asya tāni vratā devasya savitur minanti ||
RV_2,038.08a yādrādhyaṃ varuṇo yonim apyam aniśitaṃ nimiṣi jarbhurāṇaḥ |
RV_2,038.08c viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ ||
RV_2,038.09a na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ |
RV_2,038.09c nārātayas tam idaṃ svasti huve devaṃ savitāraṃ namobhiḥ ||
RV_2,038.10a bhagaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso gnāspatir no avyāḥ |
RV_2,038.10c āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma ||
RV_2,038.11a asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt |
RV_2,038.11c śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre ||

RV_2,039.01a grāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha |
RV_2,039.01c brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā ||
RV_2,039.02a prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe |
RV_2,039.02c mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu ||
RV_2,039.03a śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ |
RV_2,039.03c cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā ||
RV_2,039.04a nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva |
RV_2,039.04c śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātam asmān ||
RV_2,039.05a vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk |
RV_2,039.05c hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha ||
RV_2,039.06a oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṃ jīvase naḥ |
RV_2,039.06c nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme ||
RV_2,039.07a hasteva śaktim abhi saṃdadī naḥ kṣāmeva naḥ sam ajataṃ rajāṃsi |
RV_2,039.07c imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam ||
RV_2,039.08a etāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran |
RV_2,039.08c tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ ||

RV_2,040.01a somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ |
RV_2,040.01c jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim ||
RV_2,040.02a imau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā |
RV_2,040.02c ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu ||
RV_2,040.03a somāpūṣaṇā rajaso vimānaṃ saptacakraṃ ratham aviśvaminvam |
RV_2,040.03c viṣūvṛtam manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim ||
RV_2,040.04a divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe |
RV_2,040.04c tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme ||
RV_2,040.05a viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti |
RV_2,040.05c somāpūṣaṇāv avataṃ dhiyam me yuvābhyāṃ viśvāḥ pṛtanā jayema ||
RV_2,040.06a dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu |
RV_2,040.06c avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ ||

RV_2,041.01a vāyo ye te sahasriṇo rathāsas tebhir ā gahi |
RV_2,041.01c niyutvān somapītaye ||
RV_2,041.02a niyutvān vāyav ā gahy ayaṃ śukro ayāmi te |
RV_2,041.02c gantāsi sunvato gṛham ||
RV_2,041.03a śukrasyādya gavāśira indravāyū niyutvataḥ |
RV_2,041.03c ā yātam pibataṃ narā ||
RV_2,041.04a ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā |
RV_2,041.04c mamed iha śrutaṃ havam ||
RV_2,041.05a rājānāv anabhidruhā dhruve sadasy uttame |
RV_2,041.05c sahasrasthūṇa āsāte ||
RV_2,041.06a tā samrājā ghṛtāsutī ādityā dānunas patī |
RV_2,041.06c sacete anavahvaram ||
RV_2,041.07a gomad ū ṣu nāsatyāśvāvad yātam aśvinā |
RV_2,041.07c vartī rudrā nṛpāyyam ||
RV_2,041.08a na yat paro nāntara ādadharṣad vṛṣaṇvasū |
RV_2,041.08c duḥśaṃso martyo ripuḥ ||
RV_2,041.09a tā na ā voḷham aśvinā rayim piśaṅgasaṃdṛśam |
RV_2,041.09c dhiṣṇyā varivovidam ||
RV_2,041.10a indro aṅga mahad bhayam abhī ṣad apa cucyavat |
RV_2,041.10c sa hi sthiro vicarṣaṇiḥ ||
RV_2,041.11a indraś ca mṛḷayāti no na naḥ paścād aghaṃ naśat |
RV_2,041.11c bhadram bhavāti naḥ puraḥ ||
RV_2,041.12a indra āśābhyas pari sarvābhyo abhayaṃ karat |
RV_2,041.12c jetā śatrūn vicarṣaṇiḥ ||
RV_2,041.13a viśve devāsa ā gata śṛṇutā ma imaṃ havam |
RV_2,041.13c edam barhir ni ṣīdata ||
RV_2,041.14a tīvro vo madhumāṃ ayaṃ śunahotreṣu matsaraḥ |
RV_2,041.14c etam pibata kāmyam ||
RV_2,041.15a indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ |
RV_2,041.15c viśve mama śrutā havam ||
RV_2,041.16a ambitame nadītame devitame sarasvati |
RV_2,041.16c apraśastā iva smasi praśastim amba nas kṛdhi ||
RV_2,041.17a tve viśvā sarasvati śritāyūṃṣi devyām |
RV_2,041.17c śunahotreṣu matsva prajāṃ devi didiḍḍhi naḥ ||
RV_2,041.18a imā brahma sarasvati juṣasva vājinīvati |
RV_2,041.18c yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati ||
RV_2,041.19a pretāṃ yajñasya śambhuvā yuvām id ā vṛṇīmahe |
RV_2,041.19c agniṃ ca havyavāhanam ||
RV_2,041.20a dyāvā naḥ pṛthivī imaṃ sidhram adya divispṛśam |
RV_2,041.20c yajñaṃ deveṣu yacchatām ||
RV_2,041.21a ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ |
RV_2,041.21c ihādya somapītaye ||

RV_2,042.01a kanikradaj januṣam prabruvāṇa iyarti vācam ariteva nāvam |
RV_2,042.01c sumaṅgalaś ca śakune bhavāsi mā tvā kā cid abhibhā viśvyā vidat ||
RV_2,042.02a mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā |
RV_2,042.02c pitryām anu pradiśaṃ kanikradat sumaṅgalo bhadravādī vadeha ||
RV_2,042.03a ava kranda dakṣiṇato gṛhāṇāṃ sumaṅgalo bhadravādī śakunte |
RV_2,042.03c mā na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ ||

RV_2,043.01a pradakṣiṇid abhi gṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ |
RV_2,043.01c ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati ||
RV_2,043.02a udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi |
RV_2,043.02c vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada ||
RV_2,043.03a āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ |
RV_2,043.03c yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ ||



_____________________________________________________________




Ṛgveda 3




RV_3,001.01a somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai |
RV_3,001.01c devāṃ acchā dīdyad yuñje adriṃ śamāye agne tanvaṃ juṣasva ||
RV_3,001.02a prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan |
RV_3,001.02c divaḥ śaśāsur vidathā kavīnāṃ gṛtsāya cit tavase gātum īṣuḥ ||
RV_3,001.03a mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ |
RV_3,001.03c avindann u darśatam apsv antar devāso agnim apasi svasṝṇām ||
RV_3,001.04a avardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānam aruṣam mahitvā |
RV_3,001.04c śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan ||
RV_3,001.05a śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ |
RV_3,001.05c śocir vasānaḥ pary āyur apāṃ śriyo mimīte bṛhatīr anūnāḥ ||
RV_3,001.06a vavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ |
RV_3,001.06c sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ ||
RV_3,001.07a stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām |
RV_3,001.07c asthur atra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī ||
RV_3,001.08a babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi |
RV_3,001.08c ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena ||
RV_3,001.09a pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ |
RV_3,001.09c guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva ||
RV_3,001.10a pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ |
RV_3,001.10c vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi ||
RV_3,001.11a urau mahāṃ anibādhe vavardhāpo agniṃ yaśasaḥ saṃ hi pūrvīḥ |
RV_3,001.11c ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām ||
RV_3,001.12a akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ |
RV_3,001.12c ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ ||
RV_3,001.13a apāṃ garbhaṃ darśatam oṣadhīnāṃ vanā jajāna subhagā virūpam |
RV_3,001.13c devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan ||
RV_3,001.14a bṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ |
RV_3,001.14c guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ ||
RV_3,001.15a īḷe ca tvā yajamāno havirbhir īḷe sakhitvaṃ sumatiṃ nikāmaḥ |
RV_3,001.15c devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ ||
RV_3,001.16a upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ |
RV_3,001.16c suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūṃr adevān ||
RV_3,001.17a ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān |
RV_3,001.17c prati martāṃ avāsayo damūnā anu devān rathiro yāsi sādhan ||
RV_3,001.18a ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan |
RV_3,001.18c ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān ||
RV_3,001.19a ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan |
RV_3,001.19c asme rayim bahulaṃ saṃtarutraṃ suvācam bhāgaṃ yaśasaṃ kṛdhī naḥ ||
RV_3,001.20a etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam |
RV_3,001.20c mahānti vṛṣṇe savanā kṛtemā janmañ-janman nihito jātavedāḥ ||
RV_3,001.21a janmañ-janman nihito jātavedā viśvāmitrebhir idhyate ajasraḥ |
RV_3,001.21c tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma ||
RV_3,001.22a imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ |
RV_3,001.22c pra yaṃsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva ||
RV_3,001.23a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,001.23c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,002.01a vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtam agnaye janāmasi |
RV_3,002.01c dvitā hotāram manuṣaś ca vāghato dhiyā rathaṃ na kuliśaḥ sam ṛṇvati ||
RV_3,002.02a sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ |
RV_3,002.02c havyavāḷ agnir ajaraś canohito dūḷabho viśām atithir vibhāvasuḥ ||
RV_3,002.03a kratvā dakṣasya taruṣo vidharmaṇi devāso agniṃ janayanta cittibhiḥ |
RV_3,002.03c rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve ||
RV_3,002.04a ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājam ṛgmiyam |
RV_3,002.04c rātim bhṛgūṇām uśijaṃ kavikratum agniṃ rājantaṃ divyena śociṣā ||
RV_3,002.05a agniṃ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ |
RV_3,002.05c yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃ sādhadiṣṭim apasām ||
RV_3,002.06a pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ |
RV_3,002.06c agne duva icchamānāsa āpyam upāsate draviṇaṃ dhehi tebhyaḥ ||
RV_3,002.07a ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan |
RV_3,002.07c so adhvarāya pari ṇīyate kavir atyo na vājasātaye canohitaḥ ||
RV_3,002.08a namasyata havyadātiṃ svadhvaraṃ duvasyata damyaṃ jātavedasam |
RV_3,002.08c rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ ||
RV_3,002.09a tisro yahvasya samidhaḥ parijmano 'gner apunann uśijo amṛtyavaḥ |
RV_3,002.09c tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ ||
RV_3,002.10a viśāṃ kaviṃ viśpatim mānuṣīr iṣaḥ saṃ sīm akṛṇvan svadhitiṃ na tejase |
RV_3,002.10c sa udvato nivato yāti veviṣat sa garbham eṣu bhuvaneṣu dīdharat ||
RV_3,002.11a sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ |
RV_3,002.11c vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe ||
RV_3,002.12a vaiśvānaraḥ pratnathā nākam āruhad divas pṛṣṭham bhandamānaḥ sumanmabhiḥ |
RV_3,002.12c sa pūrvavaj janayañ jantave dhanaṃ samānam ajmam pary eti jāgṛviḥ ||
RV_3,002.13a ṛtāvānaṃ yajñiyaṃ vipram ukthyam ā yaṃ dadhe mātariśvā divi kṣayam |
RV_3,002.13c taṃ citrayāmaṃ harikeśam īmahe sudītim agniṃ suvitāya navyase ||
RV_3,002.14a śuciṃ na yāmann iṣiraṃ svardṛśaṃ ketuṃ divo rocanasthām uṣarbudham |
RV_3,002.14c agnim mūrdhānaṃ divo apratiṣkutaṃ tam īmahe namasā vājinam bṛhat ||
RV_3,002.15a mandraṃ hotāraṃ śucim advayāvinaṃ damūnasam ukthyaṃ viśvacarṣaṇim |
RV_3,002.15c rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe ||

RV_3,003.01a vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave |
RV_3,003.01c agnir hi devāṃ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat ||
RV_3,003.02a antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ |
RV_3,003.02c kṣayam bṛhantam pari bhūṣati dyubhir devebhir agnir iṣito dhiyāvasuḥ ||
RV_3,003.03a ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ |
RV_3,003.03c apāṃsi yasminn adhi saṃdadhur giras tasmin sumnāni yajamāna ā cake ||
RV_3,003.04a pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām |
RV_3,003.04c ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ ||
RV_3,003.05a candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam |
RV_3,003.05c vigāhaṃ tūrṇiṃ taviṣībhir āvṛtam bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ ||
RV_3,003.06a agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā |
RV_3,003.06c rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ ||
RV_3,003.07a agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ |
RV_3,003.07c vayāṃsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām ||
RV_3,003.08a viśpatiṃ yahvam atithiṃ naraḥ sadā yantāraṃ dhīnām uśijaṃ ca vāghatām |
RV_3,003.08c adhvarāṇāṃ cetanaṃ jātavedasam pra śaṃsanti namasā jūtibhir vṛdhe ||
RV_3,003.09a vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ |
RV_3,003.09c tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ ||
RV_3,003.10a vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa |
RV_3,003.10c jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā ||
RV_3,003.11a vaiśvānarasya daṃsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ |
RV_3,003.11c ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā ||

RV_3,004.01a samit-samit sumanā bodhy asme śucā-śucā sumatiṃ rāsi vasvaḥ |
RV_3,004.01c ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne ||
RV_3,004.02a yaṃ devāsas trir ahann āyajante dive-dive varuṇo mitro agniḥ |
RV_3,004.02c semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam ||
RV_3,004.03a pra dīdhitir viśvavārā jigāti hotāram iḷaḥ prathamaṃ yajadhyai |
RV_3,004.03c acchā namobhir vṛṣabhaṃ vandadhyai sa devān yakṣad iṣito yajīyān ||
RV_3,004.04a ūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi |
RV_3,004.04c divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ ||
RV_3,004.05a sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena |
RV_3,004.05c nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ ||
RV_3,004.06a ā bhandamāne uṣasā upāke uta smayete tanvā virūpe |
RV_3,004.06c yathā no mitro varuṇo jujoṣad indro marutvāṃ uta vā mahobhiḥ ||
RV_3,004.07a daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti |
RV_3,004.07c ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ ||
RV_3,004.08a ā bhāratī bhāratībhiḥ sajoṣā iḷā devair manuṣyebhir agniḥ |
RV_3,004.08c sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu ||
RV_3,004.09a tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva |
RV_3,004.09c yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ ||
RV_3,004.10a vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti |
RV_3,004.10c sed u hotā satyataro yajāti yathā devānāṃ janimāni veda ||
RV_3,004.11a ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ |
RV_3,004.11c barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām ||

RV_3,005.01a praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām |
RV_3,005.01c pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnir āvaḥ ||
RV_3,005.02a pred v agnir vāvṛdhe stomebhir gīrbhi stotṝṇāṃ namasya ukthaiḥ |
RV_3,005.02c pūrvīr ṛtasya saṃdṛśaś cakānaḥ saṃ dūto adyaud uṣaso viroke ||
RV_3,005.03a adhāyy agnir mānuṣīṣu vikṣv apāṃ garbho mitra ṛtena sādhan |
RV_3,005.03c ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām ||
RV_3,005.04a mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ |
RV_3,005.04c mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām ||
RV_3,005.05a pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya |
RV_3,005.05c pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ ||
RV_3,005.06a ṛbhuś cakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān |
RV_3,005.06c sasasya carma ghṛtavat padaṃ ves tad id agnī rakṣaty aprayucchan ||
RV_3,005.07a ā yonim agnir ghṛtavantam asthāt pṛthupragāṇam uśantam uśānaḥ |
RV_3,005.07c dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ-punar mātarā navyasī kaḥ ||
RV_3,005.08a sadyo jāta oṣadhībhir vavakṣe yadī vardhanti prasvo ghṛtena |
RV_3,005.08c āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe ||
RV_3,005.09a ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ |
RV_3,005.09c mitro agnir īḍyo mātariśvā dūto vakṣad yajathāya devān ||
RV_3,005.10a ud astambhīt samidhā nākam ṛṣvo 'gnir bhavann uttamo rocanānām |
RV_3,005.10c yadī bhṛgubhyaḥ pari mātariśvā guhā santaṃ havyavāhaṃ samīdhe ||
RV_3,005.11a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,005.11c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,006.01a pra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ |
RV_3,006.01c dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī ||
RV_3,006.02a ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo |
RV_3,006.02c divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ ||
RV_3,006.03a dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya |
RV_3,006.03c yadī viśo mānuṣīr devayantīḥ prayasvatīr īḷate śukram arciḥ ||
RV_3,006.04a mahān sadhasthe dhruva ā niṣatto 'ntar dyāvā māhine haryamāṇaḥ |
RV_3,006.04c āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū ||
RV_3,006.05a vratā te agne mahato mahāni tava kratvā rodasī ā tatantha |
RV_3,006.05c tvaṃ dūto abhavo jāyamānas tvaṃ netā vṛṣabha carṣaṇīnām ||
RV_3,006.06a ṛtasya vā keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva |
RV_3,006.06c athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ ||
RV_3,006.07a divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ |
RV_3,006.07c apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ ||
RV_3,006.08a urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ |
RV_3,006.08c ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ ||
RV_3,006.09a aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ |
RV_3,006.09c patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva ||
RV_3,006.10a sa hotā yasya rodasī cid urvī yajñaṃ-yajñam abhi vṛdhe gṛṇītaḥ |
RV_3,006.10c prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye ||
RV_3,006.11a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,006.11c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,007.01a pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ |
RV_3,007.01c parikṣitā pitarā saṃ carete pra sarsrāte dīrgham āyuḥ prayakṣe ||
RV_3,007.02a divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ |
RV_3,007.02c ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ ||
RV_3,007.03a ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām |
RV_3,007.03c pra nīlapṛṣṭho atasasya dhāses tā avāsayat purudhapratīkaḥ ||
RV_3,007.04a mahi tvāṣṭram ūrjayantīr ajuryaṃ stabhūyamānaṃ vahato vahanti |
RV_3,007.04c vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa ||
RV_3,007.05a jānanti vṛṣṇo aruṣasya śevam uta bradhnasya śāsane raṇanti |
RV_3,007.05c divorucaḥ suruco rocamānā iḷā yeṣāṃ gaṇyā māhinā gīḥ ||
RV_3,007.06a uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam |
RV_3,007.06c ukṣā ha yatra pari dhānam aktor anu svaṃ dhāma jaritur vavakṣa ||
RV_3,007.07a adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitam padaṃ veḥ |
RV_3,007.07c prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ ||
RV_3,007.08a daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti |
RV_3,007.08c ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ ||
RV_3,007.09a vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ |
RV_3,007.09c deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi ||
RV_3,007.10a pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ |
RV_3,007.10c uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya ||
RV_3,007.11a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,007.11c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,008.01a añjanti tvām adhvare devayanto vanaspate madhunā daivyena |
RV_3,008.01c yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe ||
RV_3,008.02a samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram |
RV_3,008.02c āre asmad amatim bādhamāna uc chrayasva mahate saubhagāya ||
RV_3,008.03a uc chrayasva vanaspate varṣman pṛthivyā adhi |
RV_3,008.03c sumitī mīyamāno varco dhā yajñavāhase ||
RV_3,008.04a yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ |
RV_3,008.04c taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ ||
RV_3,008.05a jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ |
RV_3,008.05c punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam ||
RV_3,008.06a yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa |
RV_3,008.06c te devāsaḥ svaravas tasthivāṃsaḥ prajāvad asme didhiṣantu ratnam ||
RV_3,008.07a ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ |
RV_3,008.07c te no vyantu vāryaṃ devatrā kṣetrasādhasaḥ ||
RV_3,008.08a ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam |
RV_3,008.08c sajoṣaso yajñam avantu devā ūrdhvaṃ kṛṇvantv adhvarasya ketum ||
RV_3,008.09a haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ |
RV_3,008.09c unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ ||
RV_3,008.10a śṛṅgāṇīvec chṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām |
RV_3,008.10c vāghadbhir vā vihave śroṣamāṇā asmāṃ avantu pṛtanājyeṣu ||
RV_3,008.11a vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema |
RV_3,008.11c yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya ||

RV_3,009.01a sakhāyas tvā vavṛmahe devam martāsa ūtaye |
RV_3,009.01c apāṃ napātaṃ subhagaṃ sudīditiṃ supratūrtim anehasam ||
RV_3,009.02a kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ |
RV_3,009.02c na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ ||
RV_3,009.03a ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi |
RV_3,009.03c pra-prānye yanti pary anya āsate yeṣāṃ sakhye asi śritaḥ ||
RV_3,009.04a īyivāṃsam ati sridhaḥ śaśvatīr ati saścataḥ |
RV_3,009.04c anv īm avindan nicirāso adruho 'psu siṃham iva śritam ||
RV_3,009.05a sasṛvāṃsam iva tmanāgnim itthā tirohitam |
RV_3,009.05c ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari ||
RV_3,009.06a taṃ tvā martā agṛbhṇata devebhyo havyavāhana |
RV_3,009.06c viśvān yad yajñāṃ abhipāsi mānuṣa tava kratvā yaviṣṭhya ||
RV_3,009.07a tad bhadraṃ tava daṃsanā pākāya cic chadayati |
RV_3,009.07c tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare ||
RV_3,009.08a ā juhotā svadhvaraṃ śīram pāvakaśociṣam |
RV_3,009.08c āśuṃ dūtam ajiram pratnam īḍyaṃ śruṣṭī devaṃ saparyata ||
RV_3,009.09a trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan |
RV_3,009.09c aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta ||

RV_3,010.01a tvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām |
RV_3,010.01c devam martāsa indhate sam adhvare ||
RV_3,010.02a tvāṃ yajñeṣv ṛtvijam agne hotāram īḷate |
RV_3,010.02c gopā ṛtasya dīdihi sve dame ||
RV_3,010.03a sa ghā yas te dadāśati samidhā jātavedase |
RV_3,010.03c so agne dhatte suvīryaṃ sa puṣyati ||
RV_3,010.04a sa ketur adhvarāṇām agnir devebhir ā gamat |
RV_3,010.04c añjānaḥ sapta hotṛbhir haviṣmate ||
RV_3,010.05a pra hotre pūrvyaṃ vaco 'gnaye bharatā bṛhat |
RV_3,010.05c vipāṃ jyotīṃṣi bibhrate na vedhase ||
RV_3,010.06a agniṃ vardhantu no giro yato jāyata ukthyaḥ |
RV_3,010.06c mahe vājāya draviṇāya darśataḥ ||
RV_3,010.07a agne yajiṣṭho adhvare devān devayate yaja |
RV_3,010.07c hotā mandro vi rājasy ati sridhaḥ ||
RV_3,010.08a sa naḥ pāvaka dīdihi dyumad asme suvīryam |
RV_3,010.08c bhavā stotṛbhyo antamaḥ svastaye ||
RV_3,010.09a taṃ tvā viprā vipanyavo jāgṛvāṃsaḥ sam indhate |
RV_3,010.09c havyavāham amartyaṃ sahovṛdham ||

RV_3,011.01a agnir hotā purohito 'dhvarasya vicarṣaṇiḥ |
RV_3,011.01c sa veda yajñam ānuṣak ||
RV_3,011.02a sa havyavāḷ amartya uśig dūtaś canohitaḥ |
RV_3,011.02c agnir dhiyā sam ṛṇvati ||
RV_3,011.03a agnir dhiyā sa cetati ketur yajñasya pūrvyaḥ |
RV_3,011.03c arthaṃ hy asya taraṇi ||
RV_3,011.04a agniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam |
RV_3,011.04c vahniṃ devā akṛṇvata ||
RV_3,011.05a adābhyaḥ puraetā viśām agnir mānuṣīṇām |
RV_3,011.05c tūrṇī rathaḥ sadā navaḥ ||
RV_3,011.06a sāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ |
RV_3,011.06c agnis tuviśravastamaḥ ||
RV_3,011.07a abhi prayāṃsi vāhasā dāśvāṃ aśnoti martyaḥ |
RV_3,011.07c kṣayam pāvakaśociṣaḥ ||
RV_3,011.08a pari viśvāni sudhitāgner aśyāma manmabhiḥ |
RV_3,011.08c viprāso jātavedasaḥ ||
RV_3,011.09a agne viśvāni vāryā vājeṣu saniṣāmahe |
RV_3,011.09c tve devāsa erire ||

RV_3,012.01a indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam |
RV_3,012.01c asya pātaṃ dhiyeṣitā ||
RV_3,012.02a indrāgnī jarituḥ sacā yajño jigāti cetanaḥ |
RV_3,012.02c ayā pātam imaṃ sutam ||
RV_3,012.03a indram agniṃ kavicchadā yajñasya jūtyā vṛṇe |
RV_3,012.03c tā somasyeha tṛmpatām ||
RV_3,012.04a tośā vṛtrahaṇā huve sajitvānāparājitā |
RV_3,012.04c indrāgnī vājasātamā ||
RV_3,012.05a pra vām arcanty ukthino nīthāvido jaritāraḥ |
RV_3,012.05c indrāgnī iṣa ā vṛṇe ||
RV_3,012.06a indrāgnī navatim puro dāsapatnīr adhūnutam |
RV_3,012.06c sākam ekena karmaṇā ||
RV_3,012.07a indrāgnī apasas pary upa pra yanti dhītayaḥ |
RV_3,012.07c ṛtasya pathyā anu ||
RV_3,012.08a indrāgnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca |
RV_3,012.08c yuvor aptūryaṃ hitam ||
RV_3,012.09a indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ |
RV_3,012.09c tad vāṃ ceti pra vīryam ||

RV_3,013.01a pra vo devāyāgnaye barhiṣṭham arcāsmai |
RV_3,013.01c gamad devebhir ā sa no yajiṣṭho barhir ā sadat ||
RV_3,013.02a ṛtāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ |
RV_3,013.02c haviṣmantas tam īḷate taṃ saniṣyanto 'vase ||
RV_3,013.03a sa yantā vipra eṣāṃ sa yajñānām athā hi ṣaḥ |
RV_3,013.03c agniṃ taṃ vo duvasyata dātā yo vanitā magham ||
RV_3,013.04a sa naḥ śarmāṇi vītaye 'gnir yacchatu śantamā |
RV_3,013.04c yato naḥ pruṣṇavad vasu divi kṣitibhyo apsv ā ||
RV_3,013.05a dīdivāṃsam apūrvyaṃ vasvībhir asya dhītibhiḥ |
RV_3,013.05c ṛkvāṇo agnim indhate hotāraṃ viśpatiṃ viśām ||
RV_3,013.06a uta no brahmann aviṣa uktheṣu devahūtamaḥ |
RV_3,013.06c śaṃ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ ||
RV_3,013.07a nū no rāsva sahasravat tokavat puṣṭimad vasu |
RV_3,013.07c dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam ||

RV_3,014.01a ā hotā mandro vidathāny asthāt satyo yajvā kavitamaḥ sa vedhāḥ |
RV_3,014.01c vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret ||
RV_3,014.02a ayāmi te namauktiṃ juṣasva ṛtāvas tubhyaṃ cetate sahasvaḥ |
RV_3,014.02c vidvāṃ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra ||
RV_3,014.03a dravatāṃ ta uṣasā vājayantī agne vātasya pathyābhir accha |
RV_3,014.03c yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe ||
RV_3,014.04a mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan |
RV_3,014.04c yac chociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn ||
RV_3,014.05a vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya |
RV_3,014.05c yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne ||
RV_3,014.06a tvad dhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ |
RV_3,014.06c tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyam agne ||
RV_3,014.07a tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma |
RV_3,014.07c tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha ||

RV_3,015.01a vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ |
RV_3,015.01c suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau ||
RV_3,015.02a tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ |
RV_3,015.02c janmeva nityaṃ tanayaṃ juṣasva stomam me agne tanvā sujāta ||
RV_3,015.03a tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi |
RV_3,015.03c vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha ||
RV_3,015.04a aṣāḷho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṃjigīvān |
RV_3,015.04c yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte ||
RV_3,015.05a acchidrā śarma jaritaḥ purūṇi devāṃ acchā dīdyānaḥ sumedhāḥ |
RV_3,015.05c ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke ||
RV_3,015.06a pra pīpaya vṛṣabha jinva vājān agne tvaṃ rodasī naḥ sudoghe |
RV_3,015.06c devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt ||
RV_3,015.07a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,015.07c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,016.01a ayam agniḥ suvīryasyeśe mahaḥ saubhagasya |
RV_3,016.01c rāya īśe svapatyasya gomata īśe vṛtrahathānām ||
RV_3,016.02a imaṃ naro marutaḥ saścatā vṛdhaṃ yasmin rāyaḥ śevṛdhāsaḥ |
RV_3,016.02c abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrum ādabhuḥ ||
RV_3,016.03a sa tvaṃ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya |
RV_3,016.03c tuvidyumna varṣiṣṭhasya prajāvato 'namīvasya śuṣmiṇaḥ ||
RV_3,016.04a cakrir yo viśvā bhuvanābhi sāsahiś cakrir deveṣv ā duvaḥ |
RV_3,016.04c ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām ||
RV_3,016.05a mā no agne 'mataye māvīratāyai rīradhaḥ |
RV_3,016.05c māgotāyai sahasas putra mā nide 'pa dveṣāṃsy ā kṛdhi ||
RV_3,016.06a śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare |
RV_3,016.06c saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā ||

RV_3,017.01a samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ |
RV_3,017.01c śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān ||
RV_3,017.02a yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān |
RV_3,017.02c evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya ||
RV_3,017.03a trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne |
RV_3,017.03c tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṃ yoḥ ||
RV_3,017.04a agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ |
RV_3,017.04c tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim ||
RV_3,017.05a yas tvad dhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ |
RV_3,017.05c tasyānu dharma pra yajā cikitvo 'tha no dhā adhvaraṃ devavītau ||

RV_3,018.01a bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ |
RV_3,018.01c purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ ||
RV_3,018.02a tapo ṣv agne antarāṃ amitrān tapā śaṃsam araruṣaḥ parasya |
RV_3,018.02c tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ ||
RV_3,018.03a idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya |
RV_3,018.03c yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm ||
RV_3,018.04a uc chociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi |
RV_3,018.04c revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ ||
RV_3,018.05a kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ |
RV_3,018.05c stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṃṣi ||

RV_3,019.01a agniṃ hotāram pra vṛṇe miyedhe gṛtsaṃ kaviṃ viśvavidam amūram |
RV_3,019.01c sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni ||
RV_3,019.02a pra te agne haviṣmatīm iyarmy acchā sudyumnāṃ rātinīṃ ghṛtācīm |
RV_3,019.02c pradakṣiṇid devatātim urāṇaḥ saṃ rātibhir vasubhir yajñam aśret ||
RV_3,019.03a sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ |
RV_3,019.03c agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ ||
RV_3,019.04a bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ |
RV_3,019.04c sa ā vaha devatātiṃ yaviṣṭha śardho yad adya divyaṃ yajāsi ||
RV_3,019.05a yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ |
RV_3,019.05c sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu ||

RV_3,020.01a agnim uṣasam aśvinā dadhikrāṃ vyuṣṭiṣu havate vahnir ukthaiḥ |
RV_3,020.01c sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ ||
RV_3,020.02a agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ |
RV_3,020.02c tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan ||
RV_3,020.03a agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma |
RV_3,020.03c yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho ||
RV_3,020.04a agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā |
RV_3,020.04c sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā gṛṇantam ||
RV_3,020.05a dadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam |
RV_3,020.05c aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrāṃ ādityāṃ iha huve ||

RV_3,021.01a imaṃ no yajñam amṛteṣu dhehīmā havyā jātavedo juṣasva |
RV_3,021.01c stokānām agne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya ||
RV_3,021.02a ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ |
RV_3,021.02c svadharman devavītaye śreṣṭhaṃ no dhehi vāryam ||
RV_3,021.03a tubhyaṃ stokā ghṛtaścuto 'gne viprāya santya |
RV_3,021.03c ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhava ||
RV_3,021.04a tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasya |
RV_3,021.04c kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira ||
RV_3,021.05a ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe |
RV_3,021.05c ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi ||

RV_3,022.01a ayaṃ so agnir yasmin somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ |
RV_3,022.01c sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ ||
RV_3,022.02a agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra |
RV_3,022.02c yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ ||
RV_3,022.03a agne divo arṇam acchā jigāsy acchā devāṃ ūciṣe dhiṣṇyā ye |
RV_3,022.03c yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ ||
RV_3,022.04a purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ |
RV_3,022.04c juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ ||
RV_3,022.05a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,022.05c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,023.01a nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā |
RV_3,023.01c jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṃ jātavedāḥ ||
RV_3,023.02a amanthiṣṭām bhāratā revad agniṃ devaśravā devavātaḥ sudakṣam |
RV_3,023.02c agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn ||
RV_3,023.03a daśa kṣipaḥ pūrvyaṃ sīm ajījanan sujātam mātṛṣu priyam |
RV_3,023.03c agniṃ stuhi daivavātaṃ devaśravo yo janānām asad vaśī ||
RV_3,023.04a ni tvā dadhe vara ā pṛthivyā iḷāyās pade sudinatve ahnām |
RV_3,023.04c dṛṣadvatyām mānuṣa āpayāyāṃ sarasvatyāṃ revad agne didīhi ||
RV_3,023.05a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,023.05c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,024.01a agne sahasva pṛtanā abhimātīr apāsya |
RV_3,024.01c duṣṭaras tarann arātīr varco dhā yajñavāhase ||
RV_3,024.02a agna iḷā sam idhyase vītihotro amartyaḥ |
RV_3,024.02c juṣasva sū no adhvaram ||
RV_3,024.03a agne dyumnena jāgṛve sahasaḥ sūnav āhuta |
RV_3,024.03c edam barhiḥ sado mama ||
RV_3,024.04a agne viśvebhir agnibhir devebhir mahayā giraḥ |
RV_3,024.04c yajñeṣu ya u cāyavaḥ ||
RV_3,024.05a agne dā dāśuṣe rayiṃ vīravantam parīṇasam |
RV_3,024.05c śiśīhi naḥ sūnumataḥ ||

RV_3,025.01a agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ |
RV_3,025.01c ṛdhag devāṃ iha yajā cikitvaḥ ||
RV_3,025.02a agniḥ sanoti vīryāṇi vidvān sanoti vājam amṛtāya bhūṣan |
RV_3,025.02c sa no devāṃ eha vahā purukṣo ||
RV_3,025.03a agnir dyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ |
RV_3,025.03c kṣayan vājaiḥ puruścandro namobhiḥ ||
RV_3,025.04a agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam |
RV_3,025.04c amardhantā somapeyāya devā ||
RV_3,025.05a agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ |
RV_3,025.05c sadhasthāni mahayamāna ūtī ||

RV_3,026.01a vaiśvānaram manasāgniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam |
RV_3,026.01c sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃ kuśikāso havāmahe ||
RV_3,026.02a taṃ śubhram agnim avase havāmahe vaiśvānaram mātariśvānam ukthyam |
RV_3,026.02c bṛhaspatim manuṣo devatātaye vipraṃ śrotāram atithiṃ raghuṣyadam ||
RV_3,026.03a aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge-yuge |
RV_3,026.03c sa no agniḥ suvīryaṃ svaśvyaṃ dadhātu ratnam amṛteṣu jāgṛviḥ ||
RV_3,026.04a pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata |
RV_3,026.04c bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatāṃ adābhyāḥ ||
RV_3,026.05a agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam |
RV_3,026.05c te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ ||
RV_3,026.06a vrātaṃ-vrātaṃ gaṇaṃ-gaṇaṃ suśastibhir agner bhāmam marutām oja īmahe |
RV_3,026.06c pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ ||
RV_3,026.07a agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan |
RV_3,026.07c arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma ||
RV_3,026.08a tribhiḥ pavitrair apupod dhy arkaṃ hṛdā matiṃ jyotir anu prajānan |
RV_3,026.08c varṣiṣṭhaṃ ratnam akṛta svadhābhir ād id dyāvāpṛthivī pary apaśyat ||
RV_3,026.09a śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām |
RV_3,026.09c meḷim madantam pitror upasthe taṃ rodasī pipṛtaṃ satyavācam ||

RV_3,027.01a pra vo vājā abhidyavo haviṣmanto ghṛtācyā |
RV_3,027.01c devāñ jigāti sumnayuḥ ||
RV_3,027.02a īḷe agniṃ vipaścitaṃ girā yajñasya sādhanam |
RV_3,027.02c śruṣṭīvānaṃ dhitāvānam ||
RV_3,027.03a agne śakema te vayaṃ yamaṃ devasya vājinaḥ |
RV_3,027.03c ati dveṣāṃsi tarema ||
RV_3,027.04a samidhyamāno adhvare 'gniḥ pāvaka īḍyaḥ |
RV_3,027.04c śociṣkeśas tam īmahe ||
RV_3,027.05a pṛthupājā amartyo ghṛtanirṇik svāhutaḥ |
RV_3,027.05c agnir yajñasya havyavāṭ ||
RV_3,027.06a taṃ sabādho yatasruca itthā dhiyā yajñavantaḥ |
RV_3,027.06c ā cakrur agnim ūtaye ||
RV_3,027.07a hotā devo amartyaḥ purastād eti māyayā |
RV_3,027.07c vidathāni pracodayan ||
RV_3,027.08a vājī vājeṣu dhīyate 'dhvareṣu pra ṇīyate |
RV_3,027.08c vipro yajñasya sādhanaḥ ||
RV_3,027.09a dhiyā cakre vareṇyo bhūtānāṃ garbham ā dadhe |
RV_3,027.09c dakṣasya pitaraṃ tanā ||
RV_3,027.10a ni tvā dadhe vareṇyaṃ dakṣasyeḷā sahaskṛta |
RV_3,027.10c agne sudītim uśijam ||
RV_3,027.11a agniṃ yanturam apturam ṛtasya yoge vanuṣaḥ |
RV_3,027.11c viprā vājaiḥ sam indhate ||
RV_3,027.12a ūrjo napātam adhvare dīdivāṃsam upa dyavi |
RV_3,027.12c agnim īḷe kavikratum ||
RV_3,027.13a īḷenyo namasyas tiras tamāṃsi darśataḥ |
RV_3,027.13c sam agnir idhyate vṛṣā ||
RV_3,027.14a vṛṣo agniḥ sam idhyate 'śvo na devavāhanaḥ |
RV_3,027.14c taṃ haviṣmanta īḷate ||
RV_3,027.15a vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ sam idhīmahi |
RV_3,027.15c agne dīdyatam bṛhat ||

RV_3,028.01a agne juṣasva no haviḥ puroḷāśaṃ jātavedaḥ |
RV_3,028.01c prātaḥsāve dhiyāvaso ||
RV_3,028.02a puroḷā agne pacatas tubhyaṃ vā ghā pariṣkṛtaḥ |
RV_3,028.02c taṃ juṣasva yaviṣṭhya ||
RV_3,028.03a agne vīhi puroḷāśam āhutaṃ tiroahnyam |
RV_3,028.03c sahasaḥ sūnur asy adhvare hitaḥ ||
RV_3,028.04a mādhyandine savane jātavedaḥ puroḷāśam iha kave juṣasva |
RV_3,028.04c agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ ||
RV_3,028.05a agne tṛtīye savane hi kāniṣaḥ puroḷāśaṃ sahasaḥ sūnav āhutam |
RV_3,028.05c athā deveṣv adhvaraṃ vipanyayā dhā ratnavantam amṛteṣu jāgṛvim ||
RV_3,028.06a agne vṛdhāna āhutim puroḷāśaṃ jātavedaḥ |
RV_3,028.06c juṣasva tiroahnyam ||

RV_3,029.01a astīdam adhimanthanam asti prajananaṃ kṛtam |
RV_3,029.01c etāṃ viśpatnīm ā bharāgnim manthāma pūrvathā ||
RV_3,029.02a araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu |
RV_3,029.02c dive-diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ ||
RV_3,029.03a uttānāyām ava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna |
RV_3,029.03c aruṣastūpo ruśad asya pāja iḷāyās putro vayune 'janiṣṭa ||
RV_3,029.04a iḷāyās tvā pade vayaṃ nābhā pṛthivyā adhi |
RV_3,029.04c jātavedo ni dhīmahy agne havyāya voḷhave ||
RV_3,029.05a manthatā naraḥ kavim advayantam pracetasam amṛtaṃ supratīkam |
RV_3,029.05c yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam ||
RV_3,029.06a yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā |
RV_3,029.06c citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan ||
RV_3,029.07a jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ |
RV_3,029.07c yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāham adadhur adhvareṣu ||
RV_3,029.08a sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau |
RV_3,029.08c devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ ||
RV_3,029.09a kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha |
RV_3,029.09c ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn ||
RV_3,029.10a ayaṃ te yonir ṛtviyo yato jāto arocathāḥ |
RV_3,029.10c taṃ jānann agna ā sīdāthā no vardhayā giraḥ ||
RV_3,029.11a tanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate |
RV_3,029.11c mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi ||
RV_3,029.12a sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ |
RV_3,029.12c agne svadhvarā kṛṇu devān devayate yaja ||
RV_3,029.13a ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḷujambham |
RV_3,029.13c daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhi saṃ rabhante ||
RV_3,029.14a pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani |
RV_3,029.14c na ni miṣati suraṇo dive-dive yad asurasya jaṭharād ajāyata ||
RV_3,029.15a amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ |
RV_3,029.15c dyumnavad brahma kuśikāsa erira eka-eko dame agniṃ sam īdhire ||
RV_3,029.16a yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha |
RV_3,029.16c dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṃ upa yāhi somam ||

RV_3,030.01a icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi |
RV_3,030.01c titikṣante abhiśastiṃ janānām indra tvad ā kaś cana hi praketaḥ ||
RV_3,030.02a na te dūre paramā cid rajāṃsy ā tu pra yāhi harivo haribhyām |
RV_3,030.02c sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau ||
RV_3,030.03a indraḥ suśipro maghavā tarutro mahāvrātas tuvikūrmir ṛghāvān |
RV_3,030.03c yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi ||
RV_3,030.04a tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ |
RV_3,030.04c tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ ||
RV_3,030.05a utābhaye puruhūta śravobhir eko dṛḷham avado vṛtrahā san |
RV_3,030.05c ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te ||
RV_3,030.06a pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn |
RV_3,030.06c jahi pratīco anūcaḥ parāco viśvaṃ satyaṃ kṛṇuhi viṣṭam astu ||
RV_3,030.07a yasmai dhāyur adadhā martyāyābhaktaṃ cid bhajate gehyaṃ saḥ |
RV_3,030.07c bhadrā ta indra sumatir ghṛtācī sahasradānā puruhūta rātiḥ ||
RV_3,030.08a sahadānum puruhūta kṣiyantam ahastam indra sam piṇak kuṇārum |
RV_3,030.08c abhi vṛtraṃ vardhamānam piyārum apādam indra tavasā jaghantha ||
RV_3,030.09a ni sāmanām iṣirām indra bhūmim mahīm apārāṃ sadane sasattha |
RV_3,030.09c astabhnād dyāṃ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ ||
RV_3,030.10a alātṛṇo vala indra vrajo goḥ purā hantor bhayamāno vy āra |
RV_3,030.10c sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ ||
RV_3,030.11a eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām |
RV_3,030.11c utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān ||
RV_3,030.12a diśaḥ sūryo na mināti pradiṣṭā dive-dive haryaśvaprasūtāḥ |
RV_3,030.12c saṃ yad ānaḷ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya ||
RV_3,030.13a didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam |
RV_3,030.13c viśve jānanti mahinā yad āgād indrasya karma sukṛtā purūṇi ||
RV_3,030.14a mahi jyotir nihitaṃ vakṣaṇāsv āmā pakvaṃ carati bibhratī gauḥ |
RV_3,030.14c viśvaṃ svādma sambhṛtam usriyāyāṃ yat sīm indro adadhād bhojanāya ||
RV_3,030.15a indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ |
RV_3,030.15c durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ ||
RV_3,030.16a saṃ ghoṣaḥ śṛṇve 'vamair amitrair jahī ny eṣv aśaniṃ tapiṣṭhām |
RV_3,030.16c vṛścem adhastād vi rujā sahasva jahi rakṣo maghavan randhayasva ||
RV_3,030.17a ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṃ śṛṇīhi |
RV_3,030.17c ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetim asya ||
RV_3,030.18a svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ |
RV_3,030.18c rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān ||
RV_3,030.19a ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke |
RV_3,030.19c ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām ||
RV_3,030.20a imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca |
RV_3,030.20c svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran ||
RV_3,030.21a ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ |
RV_3,030.21c divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ ||
RV_3,030.22a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,030.22c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,031.01a śāsad vahnir duhitur naptyaṃ gād vidvāṃ ṛtasya dīdhitiṃ saparyan |
RV_3,031.01c pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve ||
RV_3,031.02a na jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam |
RV_3,031.02c yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan ||
RV_3,031.03a agnir jajñe juhvā rejamāno mahas putrāṃ aruṣasya prayakṣe |
RV_3,031.03c mahān garbho mahy ā jātam eṣām mahī pravṛd dharyaśvasya yajñaiḥ ||
RV_3,031.04a abhi jaitrīr asacanta spṛdhānam mahi jyotis tamaso nir ajānan |
RV_3,031.04c taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ ||
RV_3,031.05a vīḷau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ |
RV_3,031.05c viśvām avindan pathyām ṛtasya prajānann it tā namasā viveśa ||
RV_3,031.06a vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ |
RV_3,031.06c agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt ||
RV_3,031.07a agacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ |
RV_3,031.07c sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan ||
RV_3,031.08a sataḥ-sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam |
RV_3,031.08c pra ṇo divaḥ padavīr gavyur arcan sakhā sakhīṃr amuñcan nir avadyāt ||
RV_3,031.09a ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum |
RV_3,031.09c idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṃ asiṣāsann ṛtena ||
RV_3,031.10a sampaśyamānā amadann abhi svam payaḥ pratnasya retaso dughānāḥ |
RV_3,031.10c vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān ||
RV_3,031.11a sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ |
RV_3,031.11c urūcy asmai ghṛtavad bharantī madhu svādma duduhe jenyā gauḥ ||
RV_3,031.12a pitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan |
RV_3,031.12c viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan ||
RV_3,031.13a mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ |
RV_3,031.13c giro yasminn anavadyāḥ samīcīr viśvā indrāya taviṣīr anuttāḥ ||
RV_3,031.14a mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ |
RV_3,031.14c mahi stotram ava āganma sūrer asmākaṃ su maghavan bodhi gopāḥ ||
RV_3,031.15a mahi kṣetram puru ścandraṃ vividvān ād it sakhibhyaś carathaṃ sam airat |
RV_3,031.15c indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim ||
RV_3,031.16a apaś cid eṣa vibhvo damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ |
RV_3,031.16c madhvaḥ punānāḥ kavibhiḥ pavitrair dyubhir hinvanty aktubhir dhanutrīḥ ||
RV_3,031.17a anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre |
RV_3,031.17c pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ ||
RV_3,031.18a patir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ |
RV_3,031.18c ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan ||
RV_3,031.19a tam aṅgirasvan namasā saparyan navyaṃ kṛṇomi sanyase purājām |
RV_3,031.19c druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ ||
RV_3,031.20a mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām |
RV_3,031.20c indra tvaṃ rathiraḥ pāhi no riṣo makṣū-makṣū kṛṇuhi gojito naḥ ||
RV_3,031.21a adediṣṭa vṛtrahā gopatir gā antaḥ kṛṣṇāṃ aruṣair dhāmabhir gāt |
RV_3,031.21c pra sūnṛtā diśamāna ṛtena duraś ca viśvā avṛṇod apa svāḥ ||
RV_3,031.22a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,031.22c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,032.01a indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te |
RV_3,032.01c prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva ||
RV_3,032.02a gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya |
RV_3,032.02c brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva ||
RV_3,032.03a ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ |
RV_3,032.03c mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra ||
RV_3,032.04a ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan |
RV_3,032.04c yebhir vṛtrasyeṣito vivedāmarmaṇo manyamānasya marma ||
RV_3,032.05a manuṣvad indra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya |
RV_3,032.05c sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhir apo arṇā sisarṣi ||
RV_3,032.06a tvam apo yad dha vṛtraṃ jaghanvāṃ atyāṃ iva prāsṛjaḥ sartavājau |
RV_3,032.06c śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam ||
RV_3,032.07a yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṃ yuvānam |
RV_3,032.07c yasya priye mamatur yajñiyasya na rodasī mahimānam mamāte ||
RV_3,032.08a indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve |
RV_3,032.08c dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ ||
RV_3,032.09a adrogha satyaṃ tava tan mahitvaṃ sadyo yaj jāto apibo ha somam |
RV_3,032.09c na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta ||
RV_3,032.10a tvaṃ sadyo apibo jāta indra madāya somam parame vyoman |
RV_3,032.10c yad dha dyāvāpṛthivī āviveśīr athābhavaḥ pūrvyaḥ kārudhāyāḥ ||
RV_3,032.11a ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān |
RV_3,032.11c na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ ||
RV_3,032.12a yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ |
RV_3,032.12c yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat ||
RV_3,032.13a yajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām |
RV_3,032.13c ya stomebhir vāvṛdhe pūrvyebhir yo madhyamebhir uta nūtanebhiḥ ||
RV_3,032.14a viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ |
RV_3,032.14c aṃhaso yatra pīparad yathā no nāveva yāntam ubhaye havante ||
RV_3,032.15a āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai |
RV_3,032.15c sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram ||
RV_3,032.16a na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta |
RV_3,032.16c itthā sakhibhya iṣito yad indrā dṛḷhaṃ cid arujo gavyam ūrvam ||
RV_3,032.17a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,032.17c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,033.01a pra parvatānām uśatī upasthād aśve iva viṣite hāsamāne |
RV_3,033.01c gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete ||
RV_3,033.02a indreṣite prasavam bhikṣamāṇe acchā samudraṃ rathyeva yāthaḥ |
RV_3,033.02c samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre ||
RV_3,033.03a acchā sindhum mātṛtamām ayāsaṃ vipāśam urvīṃ subhagām aganma |
RV_3,033.03c vatsam iva mātarā saṃrihāṇe samānaṃ yonim anu saṃcarantī ||
RV_3,033.04a enā vayam payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ |
RV_3,033.04c na vartave prasavaḥ sargataktaḥ kiṃyur vipro nadyo johavīti ||
RV_3,033.05a ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ |
RV_3,033.05c pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ ||
RV_3,033.06a indro asmāṃ aradad vajrabāhur apāhan vṛtram paridhiṃ nadīnām |
RV_3,033.06c devo 'nayat savitā supāṇis tasya vayam prasave yāma urvīḥ ||
RV_3,033.07a pravācyaṃ śaśvadhā vīryaṃ tad indrasya karma yad ahiṃ vivṛścat |
RV_3,033.07c vi vajreṇa pariṣado jaghānāyann āpo 'yanam icchamānāḥ ||
RV_3,033.08a etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni |
RV_3,033.08c uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te ||
RV_3,033.09a o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena |
RV_3,033.09c ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ ||
RV_3,033.10a ā te kāro śṛṇavāmā vacāṃsi yayātha dūrād anasā rathena |
RV_3,033.10c ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te ||
RV_3,033.11a yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ |
RV_3,033.11c arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṃ yajñiyānām ||
RV_3,033.12a atāriṣur bharatā gavyavaḥ sam abhakta vipraḥ sumatiṃ nadīnām |
RV_3,033.12c pra pinvadhvam iṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṃ yāta śībham ||
RV_3,033.13a ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata |
RV_3,033.13c māduṣkṛtau vyenasāghnyau śūnam āratām ||

RV_3,034.01a indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn |
RV_3,034.01c brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe ||
RV_3,034.02a makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan |
RV_3,034.02c indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā ||
RV_3,034.03a indro vṛtram avṛṇoc chardhanītiḥ pra māyinām aminād varpaṇītiḥ |
RV_3,034.03c ahan vyaṃsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām ||
RV_3,034.04a indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ |
RV_3,034.04c prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya ||
RV_3,034.05a indras tujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi |
RV_3,034.05c acetayad dhiya imā jaritre premaṃ varṇam atirac chukram āsām ||
RV_3,034.06a maho mahāni panayanty asyendrasya karma sukṛtā purūṇi |
RV_3,034.06c vṛjanena vṛjinān sam pipeṣa māyābhir dasyūṃr abhibhūtyojāḥ ||
RV_3,034.07a yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ |
RV_3,034.07c vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti ||
RV_3,034.08a satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ |
RV_3,034.08c sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ ||
RV_3,034.09a sasānātyāṃ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām |
RV_3,034.09c hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat ||
RV_3,034.10a indra oṣadhīr asanod ahāni vanaspatīṃr asanod antarikṣam |
RV_3,034.10c bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām ||
RV_3,034.11a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,034.11c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,035.01a tiṣṭhā harī ratha ā yujyamānā yāhi vāyur na niyuto no accha |
RV_3,035.01c pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya ||
RV_3,035.02a upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi |
RV_3,035.02c dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram ||
RV_3,035.03a upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ |
RV_3,035.03c grasetām aśvā vi muceha śoṇā dive-dive sadṛśīr addhi dhānāḥ ||
RV_3,035.04a brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū |
RV_3,035.04c sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṃ upa yāhi somam ||
RV_3,035.05a mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye |
RV_3,035.05c atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāma somaiḥ ||
RV_3,035.06a tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi |
RV_3,035.06c asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra ||
RV_3,035.07a stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām |
RV_3,035.07c tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi ||
RV_3,035.08a imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran |
RV_3,035.08c tasyāgatyā sumanā ṛṣva pāhi prajānan vidvān pathyā anu svāḥ ||
RV_3,035.09a yāṃ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te |
RV_3,035.09c tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra ||
RV_3,035.10a indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra |
RV_3,035.10c adhvaryor vā prayataṃ śakra hastād dhotur vā yajñaṃ haviṣo juṣasva ||
RV_3,035.11a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,035.11c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,036.01a imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvac-chaśvad ūtibhir yādamānaḥ |
RV_3,036.01c sute-sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt ||
RV_3,036.02a indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ |
RV_3,036.02c prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ ||
RV_3,036.03a pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme |
RV_3,036.03c yathāpibaḥ pūrvyāṃ indra somāṃ evā pāhi panyo adyā navīyān ||
RV_3,036.04a mahāṃ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ |
RV_3,036.04c nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan ||
RV_3,036.05a mahāṃ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena |
RV_3,036.05c indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ ||
RV_3,036.06a pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ |
RV_3,036.06c ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ ||
RV_3,036.07a samudreṇa sindhavo yādamānā indrāya somaṃ suṣutam bharantaḥ |
RV_3,036.07c aṃśuṃ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ ||
RV_3,036.08a hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi |
RV_3,036.08c annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṃ avṛṇīta somam ||
RV_3,036.09a ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām |
RV_3,036.09c indra yat te māhinaṃ datram asty asmabhyaṃ tad dharyaśva pra yandhi ||
RV_3,036.10a asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ |
RV_3,036.10c asme śataṃ śarado jīvase dhā asme vīrāñ chaśvata indra śiprin ||
RV_3,036.11a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,036.11c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,037.01a vārtrahatyāya śavase pṛtanāṣāhyāya ca |
RV_3,037.01c indra tvā vartayāmasi ||
RV_3,037.02a arvācīnaṃ su te mana uta cakṣuḥ śatakrato |
RV_3,037.02c indra kṛṇvantu vāghataḥ ||
RV_3,037.03a nāmāni te śatakrato viśvābhir gīrbhir īmahe |
RV_3,037.03c indrābhimātiṣāhye ||
RV_3,037.04a puruṣṭutasya dhāmabhiḥ śatena mahayāmasi |
RV_3,037.04c indrasya carṣaṇīdhṛtaḥ ||
RV_3,037.05a indraṃ vṛtrāya hantave puruhūtam upa bruve |
RV_3,037.05c bhareṣu vājasātaye ||
RV_3,037.06a vājeṣu sāsahir bhava tvām īmahe śatakrato |
RV_3,037.06c indra vṛtrāya hantave ||
RV_3,037.07a dyumneṣu pṛtanājye pṛtsutūrṣu śravassu ca |
RV_3,037.07c indra sākṣvābhimātiṣu ||
RV_3,037.08a śuṣmintamaṃ na ūtaye dyumninam pāhi jāgṛvim |
RV_3,037.08c indra somaṃ śatakrato ||
RV_3,037.09a indriyāṇi śatakrato yā te janeṣu pañcasu |
RV_3,037.09c indra tāni ta ā vṛṇe ||
RV_3,037.10a agann indra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram |
RV_3,037.10c ut te śuṣmaṃ tirāmasi ||
RV_3,037.11a arvāvato na ā gahy atho śakra parāvataḥ |
RV_3,037.11c u loko yas te adriva indreha tata ā gahi ||

RV_3,038.01a abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ |
RV_3,038.01c abhi priyāṇi marmṛśat parāṇi kavīṃr icchāmi saṃdṛśe sumedhāḥ ||
RV_3,038.02a inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām |
RV_3,038.02c imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman ||
RV_3,038.03a ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan |
RV_3,038.03c sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ ||
RV_3,038.04a ātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ |
RV_3,038.04c mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau ||
RV_3,038.05a asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ |
RV_3,038.05c divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe ||
RV_3,038.06a trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi |
RV_3,038.06c apaśyam atra manasā jaganvān vrate gandharvāṃ api vāyukeśān ||
RV_3,038.07a tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṃ goḥ |
RV_3,038.07c anyad-anyad asuryaṃ vasānā ni māyino mamire rūpam asmin ||
RV_3,038.08a tad in nv asya savitur nakir me hiraṇyayīm amatiṃ yām aśiśret |
RV_3,038.08c ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre ||
RV_3,038.09a yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam |
RV_3,038.09c gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni ||
RV_3,038.10a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,038.10c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,039.01a indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti |
RV_3,039.01c yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya ||
RV_3,039.02a divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā |
RV_3,039.02c bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ ||
RV_3,039.03a yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt |
RV_3,039.03c vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā ||
RV_3,039.04a nakir eṣāṃ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ |
RV_3,039.04c indra eṣāṃ dṛṃhitā māhināvān ud gotrāṇi sasṛje daṃsanāvān ||
RV_3,039.05a sakhā ha yatra sakhibhir navagvair abhijñv ā satvabhir gā anugman |
RV_3,039.05c satyaṃ tad indro daśabhir daśagvaiḥ sūryaṃ viveda tamasi kṣiyantam ||
RV_3,039.06a indro madhu sambhṛtam usriyāyām padvad viveda śaphavan name goḥ |
RV_3,039.06c guhā hitaṃ guhyaṃ gūḷham apsu haste dadhe dakṣiṇe dakṣiṇāvān ||
RV_3,039.07a jyotir vṛṇīta tamaso vijānann āre syāma duritād abhīke |
RV_3,039.07c imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ ||
RV_3,039.08a jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ |
RV_3,039.08c bhūri cid dhi tujato martyasya supārāso vasavo barhaṇāvat ||
RV_3,039.09a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,039.09c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,040.01a indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe |
RV_3,040.01c sa pāhi madhvo andhasaḥ ||
RV_3,040.02a indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta |
RV_3,040.02c pibā vṛṣasva tātṛpim ||
RV_3,040.03a indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhir devebhiḥ |
RV_3,040.03c tira stavāna viśpate ||
RV_3,040.04a indra somāḥ sutā ime tava pra yanti satpate |
RV_3,040.04c kṣayaṃ candrāsa indavaḥ ||
RV_3,040.05a dadhiṣvā jaṭhare sutaṃ somam indra vareṇyam |
RV_3,040.05c tava dyukṣāsa indavaḥ ||
RV_3,040.06a girvaṇaḥ pāhi naḥ sutam madhor dhārābhir ajyase |
RV_3,040.06c indra tvādātam id yaśaḥ ||
RV_3,040.07a abhi dyumnāni vanina indraṃ sacante akṣitā |
RV_3,040.07c pītvī somasya vāvṛdhe ||
RV_3,040.08a arvāvato na ā gahi parāvataś ca vṛtrahan |
RV_3,040.08c imā juṣasva no giraḥ ||
RV_3,040.09a yad antarā parāvatam arvāvataṃ ca hūyase |
RV_3,040.09c indreha tata ā gahi ||

RV_3,041.01a ā tū na indra madryag ghuvānaḥ somapītaye |
RV_3,041.01c haribhyāṃ yāhy adrivaḥ ||
RV_3,041.02a satto hotā na ṛtviyas tistire barhir ānuṣak |
RV_3,041.02c ayujran prātar adrayaḥ ||
RV_3,041.03a imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda |
RV_3,041.03c vīhi śūra puroḷāśam ||
RV_3,041.04a rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan |
RV_3,041.04c uktheṣv indra girvaṇaḥ ||
RV_3,041.05a matayaḥ somapām uruṃ rihanti śavasas patim |
RV_3,041.05c indraṃ vatsaṃ na mātaraḥ ||
RV_3,041.06a sa mandasvā hy andhaso rādhase tanvā mahe |
RV_3,041.06c na stotāraṃ nide karaḥ ||
RV_3,041.07a vayam indra tvāyavo haviṣmanto jarāmahe |
RV_3,041.07c uta tvam asmayur vaso ||
RV_3,041.08a māre asmad vi mumuco haripriyārvāṅ yāhi |
RV_3,041.08c indra svadhāvo matsveha ||
RV_3,041.09a arvāñcaṃ tvā sukhe rathe vahatām indra keśinā |
RV_3,041.09c ghṛtasnū barhir āsade ||

RV_3,042.01a upa naḥ sutam ā gahi somam indra gavāśiram |
RV_3,042.01c haribhyāṃ yas te asmayuḥ ||
RV_3,042.02a tam indra madam ā gahi barhiṣṭhāṃ grāvabhiḥ sutam |
RV_3,042.02c kuvin nv asya tṛpṇavaḥ ||
RV_3,042.03a indram itthā giro mamācchāgur iṣitā itaḥ |
RV_3,042.03c āvṛte somapītaye ||
RV_3,042.04a indraṃ somasya pītaye stomair iha havāmahe |
RV_3,042.04c ukthebhiḥ kuvid āgamat ||
RV_3,042.05a indra somāḥ sutā ime tān dadhiṣva śatakrato |
RV_3,042.05c jaṭhare vājinīvaso ||
RV_3,042.06a vidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave |
RV_3,042.06c adhā te sumnam īmahe ||
RV_3,042.07a imam indra gavāśiraṃ yavāśiraṃ ca naḥ piba |
RV_3,042.07c āgatyā vṛṣabhiḥ sutam ||
RV_3,042.08a tubhyed indra sva okye somaṃ codāmi pītaye |
RV_3,042.08c eṣa rārantu te hṛdi ||
RV_3,042.09a tvāṃ sutasya pītaye pratnam indra havāmahe |
RV_3,042.09c kuśikāso avasyavaḥ ||

RV_3,043.01a ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam |
RV_3,043.01c priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante ||
RV_3,043.02a ā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām |
RV_3,043.02c imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ ||
RV_3,043.03a ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam |
RV_3,043.03c ahaṃ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām ||
RV_3,043.04a ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā |
RV_3,043.04c dhānāvad indraḥ savanaṃ juṣāṇaḥ sakhā sakhyuḥ śṛṇavad vandanāni ||
RV_3,043.05a kuvin mā gopāṃ karase janasya kuvid rājānam maghavann ṛjīṣin |
RV_3,043.05c kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ ||
RV_3,043.06a ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu |
RV_3,043.06c pra ye dvitā diva ṛñjanty ātāḥ susammṛṣṭāso vṛṣabhasya mūrāḥ ||
RV_3,043.07a indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra |
RV_3,043.07c yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha ||
RV_3,043.08a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,043.08c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,044.01a ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ |
RV_3,044.01c juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṃ ratham ||
RV_3,044.02a haryann uṣasam arcayaḥ sūryaṃ haryann arocayaḥ |
RV_3,044.02c vidvāṃś cikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ ||
RV_3,044.03a dyām indro haridhāyasam pṛthivīṃ harivarpasam |
RV_3,044.03c adhārayad dharitor bhūri bhojanaṃ yayor antar hariś carat ||
RV_3,044.04a jajñāno harito vṛṣā viśvam ā bhāti rocanam |
RV_3,044.04c haryaśvo haritaṃ dhatta āyudham ā vajram bāhvor harim ||
RV_3,044.05a indro haryantam arjunaṃ vajraṃ śukrair abhīvṛtam |
RV_3,044.05c apāvṛṇod dharibhir adribhiḥ sutam ud gā haribhir ājata ||

RV_3,045.01a ā mandrair indra haribhir yāhi mayūraromabhiḥ |
RV_3,045.01c mā tvā ke cin ni yaman viṃ na pāśino 'ti dhanveva tāṃ ihi ||
RV_3,045.02a vṛtrakhādo valaṃrujaḥ purāṃ darmo apām ajaḥ |
RV_3,045.02c sthātā rathasya haryor abhisvara indro dṛḷhā cid ārujaḥ ||
RV_3,045.03a gambhīrāṃ udadhīṃr iva kratum puṣyasi gā iva |
RV_3,045.03c pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata ||
RV_3,045.04a ā nas tujaṃ rayim bharāṃśaṃ na pratijānate |
RV_3,045.04c vṛkṣam pakvam phalam aṅkīva dhūnuhīndra sampāraṇaṃ vasu ||
RV_3,045.05a svayur indra svarāḷ asi smaddiṣṭiḥ svayaśastaraḥ |
RV_3,045.05c sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ ||

RV_3,046.01a yudhmasya te vṛṣabhasya svarāja ugrasya yūna sthavirasya ghṛṣveḥ |
RV_3,046.01c ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni ||
RV_3,046.02a mahāṃ asi mahiṣa vṛṣṇyebhir dhanaspṛd ugra sahamāno anyān |
RV_3,046.02c eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān ||
RV_3,046.03a pra mātrābhī ririce rocamānaḥ pra devebhir viśvato apratītaḥ |
RV_3,046.03c pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī ||
RV_3,046.04a uruṃ gabhīraṃ januṣābhy ugraṃ viśvavyacasam avatam matīnām |
RV_3,046.04c indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravata ā viśanti ||
RV_3,046.05a yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā |
RV_3,046.05c taṃ te hinvanti tam u te mṛjanty adhvaryavo vṛṣabha pātavā u ||

RV_3,047.01a marutvāṃ indra vṛṣabho raṇāya pibā somam anuṣvadham madāya |
RV_3,047.01c ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām ||
RV_3,047.02a sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān |
RV_3,047.02c jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ ||
RV_3,047.03a uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṃ naḥ |
RV_3,047.03c yāṃ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ ||
RV_3,047.04a ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau |
RV_3,047.04c ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ ||
RV_3,047.05a marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram |
RV_3,047.05c viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema ||
RV_3,048.01a sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartum āvad andhasaḥ sutasya |
RV_3,048.01c sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya ||
RV_3,048.02a yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām |
RV_3,048.02c taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre ||
RV_3,048.03a upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ |
RV_3,048.03c prayāvayann acarad gṛtso anyān mahāni cakre purudhapratīkaḥ ||
RV_3,048.04a ugras turāṣāḷ abhibhūtyojā yathāvaśaṃ tanvaṃ cakra eṣaḥ |
RV_3,048.04c tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu ||
RV_3,048.05a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,048.05c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,049.01a śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan |
RV_3,049.01c yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ ||
RV_3,049.02a yaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām |
RV_3,049.02c inatamaḥ satvabhir yo ha śūṣaiḥ pṛthujrayā aminād āyur dasyoḥ ||
RV_3,049.03a sahāvā pṛtsu taraṇir nārvā vyānaśī rodasī mehanāvān |
RV_3,049.03c bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ ||
RV_3,049.04a dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyur vasubhir niyutvān |
RV_3,049.04c kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ dhiṣaṇeva vājam ||
RV_3,049.05a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,049.05c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,050.01a indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān |
RV_3,050.01c oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ ||
RV_3,050.02a ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ |
RV_3,050.02c iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ ||
RV_3,050.03a gobhir mimikṣuṃ dadhire supāram indraṃ jyaiṣṭhyāya dhāyase gṛṇānāḥ |
RV_3,050.03c mandānaḥ somam papivāṃ ṛjīṣin sam asmabhyam purudhā gā iṣaṇya ||
RV_3,050.04a imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca |
RV_3,050.04c svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran ||
RV_3,050.05a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,050.05c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,051.01a carṣaṇīdhṛtam maghavānam ukthyam indraṃ giro bṛhatīr abhy anūṣata |
RV_3,051.01c vāvṛdhānam puruhūtaṃ suvṛktibhir amartyaṃ jaramāṇaṃ dive-dive ||
RV_3,051.02a śatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ |
RV_3,051.02c vājasanim pūrbhidaṃ tūrṇim apturaṃ dhāmasācam abhiṣācaṃ svarvidam ||
RV_3,051.03a ākare vasor jaritā panasyate 'nehasa stubha indro duvasyati |
RV_3,051.03c vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi ||
RV_3,051.04a nṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ |
RV_3,051.04c saṃ sahase purumāyo jihīte namo asya pradiva eka īśe ||
RV_3,051.05a pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti |
RV_3,051.05c indrāya dyāva oṣadhīr utāpo rayiṃ rakṣanti jīrayo vanāni ||
RV_3,051.06a tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva |
RV_3,051.06c bodhy āpir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ ||
RV_3,051.07a indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya |
RV_3,051.07c tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ ||
RV_3,051.08a sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṃ naḥ |
RV_3,051.08c jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve ||
RV_3,051.09a aptūrye maruta āpir eṣo 'mandann indram anu dātivārāḥ |
RV_3,051.09c tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe ||
RV_3,051.10a idaṃ hy anv ojasā sutaṃ rādhānām pate |
RV_3,051.10c pibā tv asya girvaṇaḥ ||
RV_3,051.11a yas te anu svadhām asat sute ni yaccha tanvam |
RV_3,051.11c sa tvā mamattu somyam ||
RV_3,051.12a pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ |
RV_3,051.12c pra bāhū śūra rādhase ||

RV_3,052.01a dhānāvantaṃ karambhiṇam apūpavantam ukthinam |
RV_3,052.01c indra prātar juṣasva naḥ ||
RV_3,052.02a puroḷāśam pacatyaṃ juṣasvendrā gurasva ca |
RV_3,052.02c tubhyaṃ havyāni sisrate ||
RV_3,052.03a puroḷāśaṃ ca no ghaso joṣayāse giraś ca naḥ |
RV_3,052.03c vadhūyur iva yoṣaṇām ||
RV_3,052.04a puroḷāśaṃ sanaśruta prātaḥsāve juṣasva naḥ |
RV_3,052.04c indra kratur hi te bṛhan ||
RV_3,052.05a mādhyandinasya savanasya dhānāḥ puroḷāśam indra kṛṣveha cārum |
RV_3,052.05c pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe ||
RV_3,052.06a tṛtīye dhānāḥ savane puruṣṭuta puroḷāśam āhutam māmahasva naḥ |
RV_3,052.06c ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ ||
RV_3,052.07a pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ |
RV_3,052.07c apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān ||
RV_3,052.08a prati dhānā bharata tūyam asmai puroḷāśaṃ vīratamāya nṛṇām |
RV_3,052.08c dive-dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo ||

RV_3,053.01a indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ |
RV_3,053.01c vītaṃ havyāny adhvareṣu devā vardhethāṃ gīrbhir iḷayā madantā ||
RV_3,053.02a tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi |
RV_3,053.02c pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ ||
RV_3,053.03a śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam |
RV_3,053.03c edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam ||
RV_3,053.04a jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu |
RV_3,053.04c yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha ||
RV_3,053.05a parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham |
RV_3,053.05c yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya ||
RV_3,053.06a apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te |
RV_3,053.06c yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino dakṣiṇāvat ||
RV_3,053.07a ime bhojā aṅgiraso virūpā divas putrāso asurasya vīrāḥ |
RV_3,053.07c viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ ||
RV_3,053.08a rūpaṃ-rūpam maghavā bobhavīti māyāḥ kṛṇvānas tanvam pari svām |
RV_3,053.08c trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā ||
RV_3,053.09a mahāṃ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ |
RV_3,053.09c viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ ||
RV_3,053.10a haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā |
RV_3,053.10c devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu ||
RV_3,053.11a upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ |
RV_3,053.11c rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ ||
RV_3,053.12a ya ime rodasī ubhe aham indram atuṣṭavam |
RV_3,053.12c viśvāmitrasya rakṣati brahmedam bhārataṃ janam ||
RV_3,053.13a viśvāmitrā arāsata brahmendrāya vajriṇe |
RV_3,053.13c karad in naḥ surādhasaḥ ||
RV_3,053.14a kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam |
RV_3,053.14c ā no bhara pramagandasya vedo naicāśākham maghavan randhayā naḥ ||
RV_3,053.15a sasarparīr amatim bādhamānā bṛhan mimāya jamadagnidattā |
RV_3,053.15c ā sūryasya duhitā tatāna śravo deveṣv amṛtam ajuryam ||
RV_3,053.16a sasarparīr abharat tūyam ebhyo 'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu |
RV_3,053.16c sā pakṣyā navyam āyur dadhānā yām me palastijamadagnayo daduḥ ||
RV_3,053.17a sthirau gāvau bhavatāṃ vīḷur akṣo meṣā vi varhi mā yugaṃ vi śāri |
RV_3,053.17c indraḥ pātalye dadatāṃ śarītor ariṣṭaneme abhi naḥ sacasva ||
RV_3,053.18a balaṃ dhehi tanūṣu no balam indrānaḷutsu naḥ |
RV_3,053.18c balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi ||
RV_3,053.19a abhi vyayasva khadirasya sāram ojo dhehi spandane śiṃśapāyām |
RV_3,053.19c akṣa vīḷo vīḷita vīḷayasva mā yāmād asmād ava jīhipo naḥ ||
RV_3,053.20a ayam asmān vanaspatir mā ca hā mā ca rīriṣat |
RV_3,053.20c svasty ā gṛhebhya āvasā ā vimocanāt ||
RV_3,053.21a indrotibhir bahulābhir no adya yācchreṣṭhābhir maghavañ chūra jinva |
RV_3,053.21c yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu ||
RV_3,053.22a paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati |
RV_3,053.22c ukhā cid indra yeṣantī prayastā phenam asyati ||
RV_3,053.23a na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ |
RV_3,053.23c nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti ||
RV_3,053.24a ima indra bharatasya putrā apapitvaṃ cikitur na prapitvam |
RV_3,053.24c hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau ||

RV_3,054.01a imam mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyāya pra jabhruḥ |
RV_3,054.01c śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasraḥ ||
RV_3,054.02a mahi mahe dive arcā pṛthivyai kāmo ma icchañ carati prajānan |
RV_3,054.02c yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ ||
RV_3,054.03a yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam |
RV_3,054.03c idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam ||
RV_3,054.04a uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ |
RV_3,054.04c naraś cid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ ||
RV_3,054.05a ko addhā veda ka iha pra vocad devāṃ acchā pathyā kā sam eti |
RV_3,054.05c dadṛśra eṣām avamā sadāṃsi pareṣu yā guhyeṣu vrateṣu ||
RV_3,054.06a kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī |
RV_3,054.06c nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne ||
RV_3,054.07a samānyā viyute dūreante dhruve pade tasthatur jāgarūke |
RV_3,054.07c uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma ||
RV_3,054.08a viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete |
RV_3,054.08c ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam ||
RV_3,054.09a sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ |
RV_3,054.09c devāso yatra panitāra evair urau pathi vyute tasthur antaḥ ||
RV_3,054.10a imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ |
RV_3,054.10c mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ ||
RV_3,054.11a hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ |
RV_3,054.11c deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim ||
RV_3,054.12a sukṛt supāṇiḥ svavāṃ ṛtāvā devas tvaṣṭāvase tāni no dhāt |
RV_3,054.12c pūṣaṇvanta ṛbhavo mādayadhvam ūrdhvagrāvāṇo adhvaram ataṣṭa ||
RV_3,054.13a vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ |
RV_3,054.13c sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ ||
RV_3,054.14a viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman |
RV_3,054.14c urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ ||
RV_3,054.15a indro viśvair vīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā |
RV_3,054.15c purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ ||
RV_3,054.16a nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma |
RV_3,054.16c yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā ||
RV_3,054.17a mahat tad vaḥ kavayaś cāru nāma yad dha devā bhavatha viśva indre |
RV_3,054.17c sakha ṛbhubhiḥ puruhūta priyebhir imāṃ dhiyaṃ sātaye takṣatā naḥ ||
RV_3,054.18a aryamā ṇo aditir yajñiyāso 'dabdhāni varuṇasya vratāni |
RV_3,054.18c yuyota no anapatyāni gantoḥ prajāvān naḥ paśumāṃ astu gātuḥ ||
RV_3,054.19a devānāṃ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā |
RV_3,054.19c śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv antarikṣam ||
RV_3,054.20a śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iḷayā madantaḥ |
RV_3,054.20c ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram ||
RV_3,054.21a sadā sugaḥ pitumāṃ astu panthā madhvā devā oṣadhīḥ sam pipṛkta |
RV_3,054.21c bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanam purukṣoḥ ||
RV_3,054.22a svadasva havyā sam iṣo didīhy asmadryak sam mimīhi śravāṃsi |
RV_3,054.22c viśvāṃ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ ||

RV_3,055.01a uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ |
RV_3,055.01c vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam ||
RV_3,055.02a mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ |
RV_3,055.02c purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam ||
RV_3,055.03a vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi |
RV_3,055.03c samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam ||
RV_3,055.04a samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu |
RV_3,055.04c anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam ||
RV_3,055.05a ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ |
RV_3,055.05c antarvatīḥ suvate apravītā mahad devānām asuratvam ekam ||
RV_3,055.06a śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ |
RV_3,055.06c mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam ||
RV_3,055.07a dvimātā hotā vidatheṣu samrāḷ anv agraṃ carati kṣeti budhnaḥ |
RV_3,055.07c pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam ||
RV_3,055.08a śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvam āyat |
RV_3,055.08c antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam ||
RV_3,055.09a ni veveti palito dūta āsv antar mahāṃś carati rocanena |
RV_3,055.09c vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam ||
RV_3,055.10a viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ |
RV_3,055.10c agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam ||
RV_3,055.11a nānā cakrāte yamyā vapūṃṣi tayor anyad rocate kṛṣṇam anyat |
RV_3,055.11c śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam ||
RV_3,055.12a mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī |
RV_3,055.12c ṛtasya te sadasīḷe antar mahad devānām asuratvam ekam ||
RV_3,055.13a anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ |
RV_3,055.13c ṛtasya sā payasāpinvateḷā mahad devānām asuratvam ekam ||
RV_3,055.14a padyā vaste pururūpā vapūṃṣy ūrdhvā tasthau tryaviṃ rerihāṇā |
RV_3,055.14c ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam ||
RV_3,055.15a pade iva nihite dasme antas tayor anyad guhyam āvir anyat |
RV_3,055.15c sadhrīcīnā pathyā sā viṣūcī mahad devānām asuratvam ekam ||
RV_3,055.16a ā dhenavo dhunayantām aśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ |
RV_3,055.16c navyā-navyā yuvatayo bhavantīr mahad devānām asuratvam ekam ||
RV_3,055.17a yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ |
RV_3,055.17c sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam ||
RV_3,055.18a vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidur asya devāḥ |
RV_3,055.18c ṣoḷhā yuktāḥ pañca-pañcā vahanti mahad devānām asuratvam ekam ||
RV_3,055.19a devas tvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna |
RV_3,055.19c imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam ||
RV_3,055.20a mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe |
RV_3,055.20c śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam ||
RV_3,055.21a imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā |
RV_3,055.21c puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam ||
RV_3,055.22a niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti |
RV_3,055.22c sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam ||

RV_3,056.01a na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi |
RV_3,056.01c na rodasī adruhā vedyābhir na parvatā niname tasthivāṃsaḥ ||
RV_3,056.02a ṣaḍ bhārāṃ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ |
RV_3,056.02c tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā ||
RV_3,056.03a tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān |
RV_3,056.03c tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām ||
RV_3,056.04a abhīka āsām padavīr abodhy ādityānām ahve cāru nāma |
RV_3,056.04c āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan ||
RV_3,056.05a trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ |
RV_3,056.05c ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ ||
RV_3,056.06a trir ā divaḥ savitar vāryāṇi dive-diva ā suva trir no ahnaḥ |
RV_3,056.06c tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ ||
RV_3,056.07a trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī |
RV_3,056.07c āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya ||
RV_3,056.08a trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ |
RV_3,056.08c ṛtāvāna iṣirā dūḷabhāsas trir ā divo vidathe santu devāḥ ||

RV_3,057.01a pra me vivikvāṃ avidan manīṣāṃ dhenuṃ carantīm prayutām agopām |
RV_3,057.01c sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ ||
RV_3,057.02a indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre |
RV_3,057.02c viśve yad asyāṃ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnam aśyām ||
RV_3,057.03a yā jāmayo vṛṣṇa icchanti śaktiṃ namasyantīr jānate garbham asmin |
RV_3,057.03c acchā putraṃ dhenavo vāvaśānā mahaś caranti bibhrataṃ vapūṃṣi ||
RV_3,057.04a acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā |
RV_3,057.04c imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ ||
RV_3,057.05a yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī |
RV_3,057.05c tayeha viśvāṃ avase yajatrān ā sādaya pāyayā cā madhūni ||
RV_3,057.06a yā te agne parvatasyeva dhārāsaścantī pīpayad deva citrā |
RV_3,057.06c tām asmabhyam pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām ||

RV_3,058.01a dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraś carati dakṣiṇāyāḥ |
RV_3,058.01c ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināv ajīgaḥ ||
RV_3,058.02a suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ |
RV_3,058.02c jarethām asmad vi paṇer manīṣāṃ yuvor avaś cakṛmā yātam arvāk ||
RV_3,058.03a suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ |
RV_3,058.03c kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ ||
RV_3,058.04a ā manyethām ā gataṃ kac cid evair viśve janāso aśvinā havante |
RV_3,058.04c imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre ||
RV_3,058.05a tiraḥ purū cid aśvinā rajāṃsy āṅgūṣo vām maghavānā janeṣu |
RV_3,058.05c eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām ||
RV_3,058.06a purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām |
RV_3,058.06c punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ ||
RV_3,058.07a aśvinā vāyunā yuvaṃ sudakṣā niyudbhiṣ ca sajoṣasā yuvānā |
RV_3,058.07c nāsatyā tiroahnyaṃ juṣāṇā somam pibatam asridhā sudānū ||
RV_3,058.08a aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ |
RV_3,058.08c ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ ||
RV_3,058.09a aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṃ duroṇe |
RV_3,058.09c ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ ||

RV_3,059.01a mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām |
RV_3,059.01c mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota ||
RV_3,059.02a pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena |
RV_3,059.02c na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt ||
RV_3,059.03a anamīvāsa iḷayā madanto mitajñavo varimann ā pṛthivyāḥ |
RV_3,059.03c ādityasya vratam upakṣiyanto vayam mitrasya sumatau syāma ||
RV_3,059.04a ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ |
RV_3,059.04c tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma ||
RV_3,059.05a mahāṃ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ |
RV_3,059.05c tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota ||
RV_3,059.06a mitrasya carṣaṇīdhṛto 'vo devasya sānasi |
RV_3,059.06c dyumnaṃ citraśravastamam ||
RV_3,059.07a abhi yo mahinā divam mitro babhūva saprathāḥ |
RV_3,059.07c abhi śravobhiḥ pṛthivīm ||
RV_3,059.08a mitrāya pañca yemire janā abhiṣṭiśavase |
RV_3,059.08c sa devān viśvān bibharti ||
RV_3,059.09a mitro deveṣv āyuṣu janāya vṛktabarhiṣe |
RV_3,059.09c iṣa iṣṭavratā akaḥ ||

RV_3,060.01a iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā |
RV_3,060.01c yābhir māyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyam bhāgam ānaśa ||
RV_3,060.02a yābhiḥ śacībhiś camasāṃ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ |
RV_3,060.02c yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa ||
RV_3,060.03a indrasya sakhyam ṛbhavaḥ sam ānaśur manor napāto apaso dadhanvire |
RV_3,060.03c saudhanvanāso amṛtatvam erire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā ||
RV_3,060.04a indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā |
RV_3,060.04c na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca ||
RV_3,060.05a indra ṛbhubhir vājavadbhiḥ samukṣitaṃ sutaṃ somam ā vṛṣasvā gabhastyoḥ |
RV_3,060.05c dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ ||
RV_3,060.06a indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta |
RV_3,060.06c imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ ||
RV_3,060.07a indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam |
RV_3,060.07c śataṃ ketebhir iṣirebhir āyave sahasraṇītho adhvarasya homani ||

RV_3,061.01a uṣo vājena vājini pracetā stomaṃ juṣasva gṛṇato maghoni |
RV_3,061.01c purāṇī devi yuvatiḥ purandhir anu vrataṃ carasi viśvavāre ||
RV_3,061.02a uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī |
RV_3,061.02c ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye ||
RV_3,061.03a uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ |
RV_3,061.03c samānam arthaṃ caraṇīyamānā cakram iva navyasy ā vavṛtsva ||
RV_3,061.04a ava syūmeva cinvatī maghony uṣā yāti svasarasya patnī |
RV_3,061.04c svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ ||
RV_3,061.05a acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim |
RV_3,061.05c ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṃdṛk ||
RV_3,061.06a ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt |
RV_3,061.06c āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ ||
RV_3,061.07a ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa |
RV_3,061.07c mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā ||

RV_3,062.01a imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan |
RV_3,062.01c kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ ||
RV_3,062.02a ayam u vām purutamo rayīyañ chaśvattamam avase johavīti |
RV_3,062.02c sajoṣāv indrāvaruṇā marudbhir divā pṛthivyā śṛṇutaṃ havam me ||
RV_3,062.03a asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ |
RV_3,062.03c asmān varūtrīḥ śaraṇair avantv asmān hotrā bhāratī dakṣiṇābhiḥ ||
RV_3,062.04a bṛhaspate juṣasva no havyāni viśvadevya |
RV_3,062.04c rāsva ratnāni dāśuṣe ||
RV_3,062.05a śucim arkair bṛhaspatim adhvareṣu namasyata |
RV_3,062.05c anāmy oja ā cake ||
RV_3,062.06a vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyam |
RV_3,062.06c bṛhaspatiṃ vareṇyam ||
RV_3,062.07a iyaṃ te pūṣann āghṛṇe suṣṭutir deva navyasī |
RV_3,062.07c asmābhis tubhyaṃ śasyate ||
RV_3,062.08a tāṃ juṣasva giram mama vājayantīm avā dhiyam |
RV_3,062.08c vadhūyur iva yoṣaṇām ||
RV_3,062.09a yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati |
RV_3,062.09c sa naḥ pūṣāvitā bhuvat ||
RV_3,062.10a tat savitur vareṇyam bhargo devasya dhīmahi |
RV_3,062.10c dhiyo yo naḥ pracodayāt ||
RV_3,062.11a devasya savitur vayaṃ vājayantaḥ purandhyā |
RV_3,062.11c bhagasya rātim īmahe ||
RV_3,062.12a devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ |
RV_3,062.12c namasyanti dhiyeṣitāḥ ||
RV_3,062.13a somo jigāti gātuvid devānām eti niṣkṛtam |
RV_3,062.13c ṛtasya yonim āsadam ||
RV_3,062.14a somo asmabhyaṃ dvipade catuṣpade ca paśave |
RV_3,062.14c anamīvā iṣas karat ||
RV_3,062.15a asmākam āyur vardhayann abhimātīḥ sahamānaḥ |
RV_3,062.15c somaḥ sadhastham āsadat ||
RV_3,062.16a ā no mitrāvaruṇā ghṛtair gavyūtim ukṣatam |
RV_3,062.16c madhvā rajāṃsi sukratū ||
RV_3,062.17a uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ |
RV_3,062.17c drāghiṣṭhābhiḥ śucivratā ||
RV_3,062.18a gṛṇānā jamadagninā yonāv ṛtasya sīdatam |
RV_3,062.18c pātaṃ somam ṛtāvṛdhā ||




_____________________________________________________________




Ṛgveda 4




RV_4,001.01a tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire |
RV_4,001.01c amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam ||
RV_4,001.02a sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṃ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam |
RV_4,001.02c ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam ||
RV_4,001.03a sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā |
RV_4,001.03c agne mṛḷīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu |
RV_4,001.03d tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi ||
RV_4,001.04a tvaṃ no agne varuṇasya vidvān devasya heḷo 'va yāsisīṣṭhāḥ |
RV_4,001.04c yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pra mumugdhy asmat ||
RV_4,001.05a sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau |
RV_4,001.05c ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḷīkaṃ suhavo na edhi ||
RV_4,001.06a asya śreṣṭhā subhagasya saṃdṛg devasya citratamā martyeṣu |
RV_4,001.06c śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ ||
RV_4,001.07a trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ |
RV_4,001.07c anante antaḥ parivīta āgāc chuciḥ śukro aryo rorucānaḥ ||
RV_4,001.08a sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ |
RV_4,001.08c rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat ||
RV_4,001.09a sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti |
RV_4,001.09c sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa ||
RV_4,001.10a sa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya |
RV_4,001.10c dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan ||
RV_4,001.11a sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau |
RV_4,001.11b apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīḷe ||
RV_4,001.12a pra śardha ārta prathamaṃ vipanyāṃ ṛtasya yonā vṛṣabhasya nīḷe |
RV_4,001.12c spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe ||
RV_4,001.13a asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ |
RV_4,001.13c aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ ||
RV_4,001.14a te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan |
RV_4,001.14c paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ ||
RV_4,001.15a te gavyatā manasā dṛdhram ubdhaṃ gā yemānam pari ṣantam adrim |
RV_4,001.15c dṛḷhaṃ naro vacasā daivyena vrajaṃ gomantam uśijo vi vavruḥ ||
RV_4,001.16a te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan |
RV_4,001.16c taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ ||
RV_4,001.17a neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta |
RV_4,001.17c ā sūryo bṛhatas tiṣṭhad ajrāṃ ṛju marteṣu vṛjinā ca paśyan ||
RV_4,001.18a ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam |
RV_4,001.18c viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu ||
RV_4,001.19a acchā voceya śuśucānam agniṃ hotāraṃ viśvabharasaṃ yajiṣṭham |
RV_4,001.19c śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ ||
RV_4,001.20a viśveṣām aditir yajñiyānāṃ viśveṣām atithir mānuṣāṇām |
RV_4,001.20c agnir devānām ava āvṛṇānaḥ sumṛḷīko bhavatu jātavedāḥ ||

RV_4,002.01a yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi |
RV_4,002.01c hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai ||
RV_4,002.02a iha tvaṃ sūno sahaso no adya jāto jātāṃ ubhayāṃ antar agne |
RV_4,002.02c dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca ||
RV_4,002.03a atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā |
RV_4,002.03c antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān ||
RV_4,002.04a aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota |
RV_4,002.04c svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya ||
RV_4,002.05a gomāṃ agne 'vimāṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ |
RV_4,002.05c iḷāvāṃ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān ||
RV_4,002.06a yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā |
RV_4,002.06c bhuvas tasya svatavāṃḥ pāyur agne viśvasmāt sīm aghāyata uruṣya ||
RV_4,002.07a yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat |
RV_4,002.07c ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān ||
RV_4,002.08a yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān |
RV_4,002.08c aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam ||
RV_4,002.09a yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk |
RV_4,002.09c na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ ||
RV_4,002.10a yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ |
RV_4,002.10c prīted asad dhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ ||
RV_4,002.11a cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān |
RV_4,002.11c rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya ||
RV_4,002.12a kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ |
RV_4,002.12c atas tvaṃ dṛśyāṃ agna etān paḍbhiḥ paśyer adbhutāṃ arya evaiḥ ||
RV_4,002.13a tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha |
RV_4,002.13c ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ ||
RV_4,002.14a adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ |
RV_4,002.14c rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ ||
RV_4,002.15a adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn |
RV_4,002.15c divas putrā aṅgiraso bhavemādriṃ rujema dhaninaṃ śucantaḥ ||
RV_4,002.16a adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ |
RV_4,002.16c śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran ||
RV_4,002.17a sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ |
RV_4,002.17c śucanto agniṃ vavṛdhanta indram ūrvaṃ gavyam pariṣadanto agman ||
RV_4,002.18a ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra |
RV_4,002.18c martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ ||
RV_4,002.19a akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ |
RV_4,002.19c anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ ||
RV_4,002.20a etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva |
RV_4,002.20c uc chocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi ||

RV_4,003.01a ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ |
RV_4,003.01c agnim purā tanayitnor acittād dhiraṇyarūpam avase kṛṇudhvam ||
RV_4,003.02a ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ |
RV_4,003.02c arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ ||
RV_4,003.03a āśṛṇvate adṛpitāya manma nṛcakṣase sumṛḷīkāya vedhaḥ |
RV_4,003.03c devāya śastim amṛtāya śaṃsa grāveva sotā madhuṣud yam īḷe ||
RV_4,003.04a tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ |
RV_4,003.04c kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te ||
RV_4,003.05a kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ |
RV_4,003.05c kathā mitrāya mīḷhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya ||
RV_4,003.06a kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṃye |
RV_4,003.06c parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne ||
RV_4,003.07a kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde |
RV_4,003.07c kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai ||
RV_4,003.08a kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ |
RV_4,003.08c prati bravo 'ditaye turāya sādhā divo jātavedaś cikitvān ||
RV_4,003.09a ṛtena ṛtaṃ niyatam īḷa ā gor āmā sacā madhumat pakvam agne |
RV_4,003.09c kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya ||
RV_4,003.10a ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṃ agniḥ payasā pṛṣṭhyena |
RV_4,003.10c aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ ||
RV_4,003.11a ṛtenādriṃ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ |
RV_4,003.11c śunaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau ||
RV_4,003.12a ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne |
RV_4,003.12c vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ ||
RV_4,003.13a mā kasya yakṣaṃ sadam id dhuro gā mā veśasya praminato māpeḥ |
RV_4,003.13c mā bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema ||
RV_4,003.14a rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ |
RV_4,003.14c prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam ||
RV_4,003.15a ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān |
RV_4,003.15c uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta ||
RV_4,003.16a etā viśvā viduṣe tubhyaṃ vedho nīthāny agne niṇyā vacāṃsi |
RV_4,003.16c nivacanā kavaye kāvyāny aśaṃsiṣam matibhir vipra ukthaiḥ ||

RV_4,004.01a kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṃ ibhena |
RV_4,004.01c tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ ||
RV_4,004.02a tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ |
RV_4,004.02c tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ ||
RV_4,004.03a prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ |
RV_4,004.03c yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt ||
RV_4,004.04a ud agne tiṣṭha praty ā tanuṣva ny amitrāṃ oṣatāt tigmahete |
RV_4,004.04c yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam ||
RV_4,004.05a ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne |
RV_4,004.05c ava sthirā tanuhi yātujūnāṃ jāmim ajāmim pra mṛṇīhi śatrūn ||
RV_4,004.06a sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat |
RV_4,004.06c viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut ||
RV_4,004.07a sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ |
RV_4,004.07c piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ ||
RV_4,004.08a arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ |
RV_4,004.08c svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn ||
RV_4,004.09a iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn |
RV_4,004.09c krīḷantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām ||
RV_4,004.10a yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena |
RV_4,004.10c tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat ||
RV_4,004.11a maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya |
RV_4,004.11c tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ ||
RV_4,004.12a asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ |
RV_4,004.12c te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra ||
RV_4,004.13a ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan |
RV_4,004.13c rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ ||
RV_4,004.14a tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān |
RV_4,004.14c ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa ||
RV_4,004.15a ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya |
RV_4,004.15c dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt ||

RV_4,005.01a vaiśvānarāya mīḷhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ |
RV_4,005.01c anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ ||
RV_4,005.02a mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān |
RV_4,005.02c pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ ||
RV_4,005.03a sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān |
RV_4,005.03c padaṃ na gor apagūḷhaṃ vividvān agnir mahyam pred u vocan manīṣām ||
RV_4,005.04a pra tāṃ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ |
RV_4,005.04c pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi ||
RV_4,005.05a abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ |
RV_4,005.05c pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram ||
RV_4,005.06a idam me agne kiyate pāvakāminate gurum bhāraṃ na manma |
RV_4,005.06c bṛhad dadhātha dhṛṣatā gabhīraṃ yahvam pṛṣṭham prayasā saptadhātu ||
RV_4,005.07a tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ |
RV_4,005.07c sasasya carmann adhi cāru pṛśner agre rupa ārupitaṃ jabāru ||
RV_4,005.08a pravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti |
RV_4,005.08c yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ ||
RV_4,005.09a idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ |
RV_4,005.09c ṛtasya pade adhi dīdyānaṃ guhā raghuṣyad raghuyad viveda ||
RV_4,005.10a adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ |
RV_4,005.10c mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā ||
RV_4,005.11a ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam |
RV_4,005.11c tvam asya kṣayasi yad dha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām ||
RV_4,005.12a kiṃ no asya draviṇaṃ kad dha ratnaṃ vi no voco jātavedaś cikitvān |
RV_4,005.12c guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma ||
RV_4,005.13a kā maryādā vayunā kad dha vāmam acchā gamema raghavo na vājam |
RV_4,005.13c kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ ||
RV_4,005.14a anireṇa vacasā phalgvena pratītyena kṛdhunātṛpāsaḥ |
RV_4,005.14c adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām ||
RV_4,005.15a asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca |
RV_4,005.15c ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut ||

RV_4,006.01a ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān |
RV_4,006.01c tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām ||
RV_4,006.02a amūro hotā ny asādi vikṣv agnir mandro vidatheṣu pracetāḥ |
RV_4,006.02c ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām ||
RV_4,006.03a yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ |
RV_4,006.03c ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ ||
RV_4,006.04a stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryur jujuṣāṇo asthāt |
RV_4,006.04c pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ ||
RV_4,006.05a pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā |
RV_4,006.05c dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ ||
RV_4,006.06a bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ |
RV_4,006.06c na yat te śocis tamasā varanta na dhvasmānas tanvī repa ā dhuḥ ||
RV_4,006.07a na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau |
RV_4,006.07c adhā mitro na sudhitaḥ pāvako 'gnir dīdāya mānuṣīṣu vikṣu ||
RV_4,006.08a dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu |
RV_4,006.08c uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam ||
RV_4,006.09a tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ |
RV_4,006.09c aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ ||
RV_4,006.10a ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti |
RV_4,006.10c śyenāso na duvasanāso arthaṃ tuviṣvaṇaso mārutaṃ na śardhaḥ ||
RV_4,006.11a akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ |
RV_4,006.11c hotāram agnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ ||

RV_4,007.01a ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ |
RV_4,007.01c yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe-viśe ||
RV_4,007.02a agne kadā ta ānuṣag bhuvad devasya cetanam |
RV_4,007.02c adhā hi tvā jagṛbhrire martāso vikṣv īḍyam ||
RV_4,007.03a ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ |
RV_4,007.03c viśveṣām adhvarāṇāṃ haskartāraṃ dame-dame ||
RV_4,007.04a āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi |
RV_4,007.04c ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe-viśe ||
RV_4,007.05a tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire |
RV_4,007.05c raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ ||
RV_4,007.06a taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam |
RV_4,007.06c citraṃ santaṃ guhā hitaṃ suvedaṃ kūcidarthinam ||
RV_4,007.07a sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ |
RV_4,007.07c mahāṃ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā ||
RV_4,007.08a ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān |
RV_4,007.08c dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni ||
RV_4,007.09a kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam |
RV_4,007.09c yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ ||
RV_4,007.10a sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ |
RV_4,007.10c vṛṇakti tigmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ ||
RV_4,007.11a tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ |
RV_4,007.11c vātasya meḷiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā ||

RV_4,008.01a dūtaṃ vo viśvavedasaṃ havyavāham amartyam |
RV_4,008.01c yajiṣṭham ṛñjase girā ||
RV_4,008.02a sa hi vedā vasudhitim mahāṃ ārodhanaṃ divaḥ |
RV_4,008.02c sa devāṃ eha vakṣati ||
RV_4,008.03a sa veda deva ānamaṃ devāṃ ṛtāyate dame |
RV_4,008.03c dāti priyāṇi cid vasu ||
RV_4,008.04a sa hotā sed u dūtyaṃ cikitvāṃ antar īyate |
RV_4,008.04c vidvāṃ ārodhanaṃ divaḥ ||
RV_4,008.05a te syāma ye agnaye dadāśur havyadātibhiḥ |
RV_4,008.05c ya īm puṣyanta indhate ||
RV_4,008.06a te rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire |
RV_4,008.06c ye agnā dadhire duvaḥ ||
RV_4,008.07a asme rāyo dive-dive saṃ carantu puruspṛhaḥ |
RV_4,008.07c asme vājāsa īratām ||
RV_4,008.08a sa vipraś carṣaṇīnāṃ śavasā mānuṣāṇām |
RV_4,008.08c ati kṣipreva vidhyati ||

RV_4,009.01a agne mṛḷa mahāṃ asi ya īm ā devayuṃ janam |
RV_4,009.01c iyetha barhir āsadam ||
RV_4,009.02a sa mānuṣīṣu dūḷabho vikṣu prāvīr amartyaḥ |
RV_4,009.02c dūto viśveṣām bhuvat ||
RV_4,009.03a sa sadma pari ṇīyate hotā mandro diviṣṭiṣu |
RV_4,009.03c uta potā ni ṣīdati ||
RV_4,009.04a uta gnā agnir adhvara uto gṛhapatir dame |
RV_4,009.04c uta brahmā ni ṣīdati ||
RV_4,009.05a veṣi hy adhvarīyatām upavaktā janānām |
RV_4,009.05b havyā ca mānuṣāṇām ||
RV_4,009.06a veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram |
RV_4,009.06b havyam martasya voḷhave ||
RV_4,009.07a asmākaṃ joṣy adhvaram asmākaṃ yajñam aṅgiraḥ |
RV_4,009.07c asmākaṃ śṛṇudhī havam ||
RV_4,009.08a pari te dūḷabho ratho 'smāṃ aśnotu viśvataḥ |
RV_4,009.08c yena rakṣasi dāśuṣaḥ ||

RV_4,010.01a agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam |
RV_4,010.01c ṛdhyāmā ta ohaiḥ ||
RV_4,010.02a adhā hy agne krator bhadrasya dakṣasya sādhoḥ |
RV_4,010.02c rathīr ṛtasya bṛhato babhūtha ||
RV_4,010.03a ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ |
RV_4,010.03c agne viśvebhiḥ sumanā anīkaiḥ ||
RV_4,010.04a ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema |
RV_4,010.04c pra te divo na stanayanti śuṣmāḥ ||
RV_4,010.05a tava svādiṣṭhāgne saṃdṛṣṭir idā cid ahna idā cid aktoḥ |
RV_4,010.05c śriye rukmo na rocata upāke ||
RV_4,010.06a ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam |
RV_4,010.06c tat te rukmo na rocata svadhāvaḥ ||
RV_4,010.07a kṛtaṃ cid dhi ṣmā sanemi dveṣo 'gna inoṣi martāt |
RV_4,010.07c itthā yajamānād ṛtāvaḥ ||
RV_4,010.08a śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme |
RV_4,010.08c sā no nābhiḥ sadane sasminn ūdhan ||

RV_4,011.01a bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya |
RV_4,011.01c ruśad dṛśe dadṛśe naktayā cid arūkṣitaṃ dṛśa ā rūpe annam ||
RV_4,011.02a vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ |
RV_4,011.02c viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma ||
RV_4,011.03a tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni |
RV_4,011.03c tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya ||
RV_4,011.04a tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ |
RV_4,011.04c tvad rayir devajūto mayobhus tvad āśur jūjuvāṃ agne arvā ||
RV_4,011.05a tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam |
RV_4,011.05c dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram ||
RV_4,011.06a āre asmad amatim āre aṃha āre viśvāṃ durmatiṃ yan nipāsi |
RV_4,011.06c doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti ||

RV_4,012.01a yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan |
RV_4,012.01c sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān ||
RV_4,012.02a idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan |
RV_4,012.02c sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān ||
RV_4,012.03a agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ |
RV_4,012.03c dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān ||
RV_4,012.04a yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ |
RV_4,012.04c kṛdhī ṣv asmāṃ aditer anāgān vy enāṃsi śiśratho viṣvag agne ||
RV_4,012.05a mahaś cid agna enaso abhīka ūrvād devānām uta martyānām |
RV_4,012.05c mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ ||
RV_4,012.06a yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ |
RV_4,012.06c evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ ||

RV_4,013.01a praty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam |
RV_4,013.01c yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti ||
RV_4,013.02a ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad gaviṣo na satvā |
RV_4,013.02c anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti ||
RV_4,013.03a yaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham |
RV_4,013.03c taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jagato vahanti ||
RV_4,013.04a vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma |
RV_4,013.04c davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ ||
RV_4,013.05a anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na |
RV_4,013.05c kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam ||

RV_4,014.01a praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ |
RV_4,014.01c ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha ||
RV_4,014.02a ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan |
RV_4,014.02c āprā dyāvāpṛthivī antarikṣaṃ vi sūryo raśmibhiś cekitānaḥ ||
RV_4,014.03a āvahanty aruṇīr jyotiṣāgān mahī citrā raśmibhiś cekitānā |
RV_4,014.03c prabodhayantī suvitāya devy uṣā īyate suyujā rathena ||
RV_4,014.04a ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau |
RV_4,014.04c ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām ||
RV_4,014.05a anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na |
RV_4,014.05c kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam ||

RV_4,015.01a agnir hotā no adhvare vājī san pari ṇīyate |
RV_4,015.01c devo deveṣu yajñiyaḥ ||
RV_4,015.02a pari triviṣṭy adhvaraṃ yāty agnī rathīr iva |
RV_4,015.02c ā deveṣu prayo dadhat ||
RV_4,015.03a pari vājapatiḥ kavir agnir havyāny akramīt |
RV_4,015.03c dadhad ratnāni dāśuṣe ||
RV_4,015.04a ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate |
RV_4,015.04c dyumāṃ amitradambhanaḥ ||
RV_4,015.05a asya ghā vīra īvato 'gner īśīta martyaḥ |
RV_4,015.05c tigmajambhasya mīḷhuṣaḥ ||
RV_4,015.06a tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum |
RV_4,015.06c marmṛjyante dive-dive ||
RV_4,015.07a bodhad yan mā haribhyāṃ kumāraḥ sāhadevyaḥ |
RV_4,015.07c acchā na hūta ud aram ||
RV_4,015.08a uta tyā yajatā harī kumārāt sāhadevyāt |
RV_4,015.08c prayatā sadya ā dade ||
RV_4,015.09a eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ |
RV_4,015.09c dīrghāyur astu somakaḥ ||
RV_4,015.10a taṃ yuvaṃ devāv aśvinā kumāraṃ sāhadevyam |
RV_4,015.10c dīrghāyuṣaṃ kṛṇotana ||

RV_4,016.01a ā satyo yātu maghavāṃ ṛjīṣī dravantv asya haraya upa naḥ |
RV_4,016.01c tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ ||
RV_4,016.02a ava sya śūrādhvano nānte 'smin no adya savane mandadhyai |
RV_4,016.02c śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma ||
RV_4,016.03a kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt |
RV_4,016.03c diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ ||
RV_4,016.04a svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ |
RV_4,016.04c andhā tamāṃsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau ||
RV_4,016.05a vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā |
RV_4,016.05c ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva ||
RV_4,016.06a viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ |
RV_4,016.06c aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ ||
RV_4,016.07a apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ |
RV_4,016.07c prārṇāṃsi samudriyāṇy ainoḥ patir bhavañ chavasā śūra dhṛṣṇo ||
RV_4,016.08a apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te |
RV_4,016.08c sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ ||
RV_4,016.09a acchā kaviṃ nṛmaṇo gā abhiṣṭau svarṣātā maghavan nādhamānam |
RV_4,016.09c ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta ||
RV_4,016.10a ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ |
RV_4,016.10c sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī ||
RV_4,016.11a yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ |
RV_4,016.11c ṛjrā vājaṃ na gadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt ||
RV_4,016.12a kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā |
RV_4,016.12c sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke ||
RV_4,016.13a tvam piprum mṛgayaṃ śūśuvāṃsam ṛjiśvane vaidathināya randhīḥ |
RV_4,016.13c pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ ||
RV_4,016.14a sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ |
RV_4,016.14c mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat ||
RV_4,016.15a indraṃ kāmā vasūyanto agman svarmīḷhe na savane cakānāḥ |
RV_4,016.15c śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ ||
RV_4,016.16a tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi |
RV_4,016.16c yo māvate jaritre gadhyaṃ cin makṣū vājam bharati spārharādhāḥ ||
RV_4,016.17a tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām |
RV_4,016.17c ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ ||
RV_4,016.18a bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau |
RV_4,016.18c tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ ||
RV_4,016.19a ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau |
RV_4,016.19c dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ ||
RV_4,016.20a eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham |
RV_4,016.20c nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ ||
RV_4,016.21a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,016.21c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,017.01a tvam mahāṃ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ |
RV_4,017.01c tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān ||
RV_4,017.02a tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ |
RV_4,017.02c ṛghāyanta subhvaḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ ||
RV_4,017.03a bhinad giriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ |
RV_4,017.03c vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ ||
RV_4,017.04a suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt |
RV_4,017.04c ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma ||
RV_4,017.05a ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ |
RV_4,017.05c satyam enam anu viśve madanti rātiṃ devasya gṛṇato maghonaḥ ||
RV_4,017.06a satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ |
RV_4,017.06c satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ ||
RV_4,017.07a tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ |
RV_4,017.07c tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ ||
RV_4,017.08a satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram |
RV_4,017.08c hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ ||
RV_4,017.09a ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ |
RV_4,017.09c ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma ||
RV_4,017.10a ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ |
RV_4,017.10c yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛḷham bhayata ejad asmāt ||
RV_4,017.11a sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ |
RV_4,017.11c ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ ||
RV_4,017.12a kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna |
RV_4,017.12c yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ ||
RV_4,017.13a kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham |
RV_4,017.13c vibhañjanur aśanimāṃ iva dyaur uta stotāram maghavā vasau dhāt ||
RV_4,017.14a ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam |
RV_4,017.14b ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau ||
RV_4,017.15a asiknyāṃ yajamāno na hotā ||
RV_4,017.16a gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ |
RV_4,017.16c janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam ||
RV_4,017.17a trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām |
RV_4,017.17c sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ ||
RV_4,017.18a sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ |
RV_4,017.18c vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra ||
RV_4,017.19a stuta indro maghavā yad dha vṛtrā bhūrīṇy eko apratīni hanti |
RV_4,017.19c asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ ||
RV_4,017.20a evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā |
RV_4,017.20c tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre ||
RV_4,017.21a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,017.21c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,018.01a ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve |
RV_4,018.01c ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ ||
RV_4,018.02a nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi |
RV_4,018.02c bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛcchai ||
RV_4,018.03a parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni |
RV_4,018.03c tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya ||
RV_4,018.04a kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ |
RV_4,018.04c nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ ||
RV_4,018.05a avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam |
RV_4,018.05c athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ ||
RV_4,018.06a etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ |
RV_4,018.06c etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṃ rujanti ||
RV_4,018.07a kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ |
RV_4,018.07c mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṃ asṛjad vi sindhūn ||
RV_4,018.08a mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra |
RV_4,018.08c mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat ||
RV_4,018.09a mamac cana te maghavan vyaṃso nivividhvāṃ apa hanū jaghāna |
RV_4,018.09c adhā nividdha uttaro babhūvāñ chiro dāsasya sam piṇag vadhena ||
RV_4,018.10a gṛṣṭiḥ sasūva sthaviraṃ tavāgām anādhṛṣyaṃ vṛṣabhaṃ tumram indram |
RV_4,018.10c arīḷhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam ||
RV_4,018.11a uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ |
RV_4,018.11c athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva ||
RV_4,018.12a kas te mātaraṃ vidhavām acakrac chayuṃ kas tvām ajighāṃsac carantam |
RV_4,018.12c kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya ||
RV_4,018.13a avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram |
RV_4,018.13c apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra ||

RV_4,019.01a evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ |
RV_4,019.01c mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye ||
RV_4,019.02a avāsṛjanta jivrayo na devā bhuvaḥ samrāḷ indra satyayoniḥ |
RV_4,019.02c ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ ||
RV_4,019.03a atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra |
RV_4,019.03c sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan ||
RV_4,019.04a akṣodayac chavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ |
RV_4,019.04c dṛḷhāny aubhnād uśamāna ojo 'vābhinat kakubhaḥ parvatānām ||
RV_4,019.05a abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ |
RV_4,019.05c atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṃ ariṇā indra sindhūn ||
RV_4,019.06a tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm |
RV_4,019.06c aramayo namasaijad arṇaḥ sutaraṇāṃ akṛṇor indra sindhūn ||
RV_4,019.07a prāgruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ |
RV_4,019.07c dhanvāny ajrāṃ apṛṇak tṛṣāṇāṃ adhog indra staryo daṃsupatnīḥ ||
RV_4,019.08a pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṃ asṛjad vi sindhūn |
RV_4,019.08c pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā ||
RV_4,019.09a vamrībhiḥ putram agruvo adānaṃ niveśanād dhariva ā jabhartha |
RV_4,019.09c vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva ||
RV_4,019.10a pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi |
RV_4,019.10c yathā-yathā vṛṣṇyāni svagūrtāpāṃsi rājan naryāviveṣīḥ ||
RV_4,019.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,019.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,020.01a ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ |
RV_4,020.01c ojiṣṭhebhir nṛpatir vajrabāhuḥ saṃge samatsu turvaṇiḥ pṛtanyūn ||
RV_4,020.02a ā na indro haribhir yātv acchārvācīno 'vase rādhase ca |
RV_4,020.02c tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau ||
RV_4,020.03a imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ |
RV_4,020.03c śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema ||
RV_4,020.04a uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ |
RV_4,020.04c pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena ||
RV_4,020.05a vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā |
RV_4,020.05c maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram ||
RV_4,020.06a girir na yaḥ svatavāṃ ṛṣva indraḥ sanād eva sahase jāta ugraḥ |
RV_4,020.06c ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṛṣṭam ||
RV_4,020.07a na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya |
RV_4,020.07c udvāvṛṣāṇas taviṣīva ugrāsmabhyaṃ daddhi puruhūta rāyaḥ ||
RV_4,020.08a īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām |
RV_4,020.08c śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim ||
RV_4,020.09a kayā tac chṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ |
RV_4,020.09c puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre ||
RV_4,020.10a mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te |
RV_4,020.10c navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ ||
RV_4,020.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,020.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,021.01a ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ |
RV_4,021.01c vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt ||
RV_4,021.02a tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn |
RV_4,021.02c yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ ||
RV_4,021.03a ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt |
RV_4,021.03c svarṇarād avase no marutvān parāvato vā sadanād ṛtasya ||
RV_4,021.04a sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram |
RV_4,021.04c yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha ||
RV_4,021.05a upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai |
RV_4,021.05c ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā ||
RV_4,021.06a dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya gohe |
RV_4,021.06c ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ ||
RV_4,021.07a satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya |
RV_4,021.07c guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya ||
RV_4,021.08a vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi |
RV_4,021.08c vidad gaurasya gavayasya gohe yadī vājāya sudhyo vahanti ||
RV_4,021.09a bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra |
RV_4,021.09c kā te niṣattiḥ kim u no mamatsi kiṃ nod-ud u harṣase dātavā u ||
RV_4,021.10a evā vasva indraḥ satyaḥ samrāḍ ḍhantā vṛtraṃ varivaḥ pūrave kaḥ |
RV_4,021.10c puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya ||
RV_4,021.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,021.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,022.01a yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit |
RV_4,022.01c brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti ||
RV_4,022.02a vṛṣā vṛṣandhiṃ caturaśrim asyann ugro bāhubhyāṃ nṛtamaḥ śacīvān |
RV_4,022.02c śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye ||
RV_4,022.03a yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ |
RV_4,022.03c dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma ||
RV_4,022.04a viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ |
RV_4,022.04c ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ ||
RV_4,022.05a tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā |
RV_4,022.05c yac chūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ ||
RV_4,022.06a tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ |
RV_4,022.06c adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta ||
RV_4,022.07a atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ |
RV_4,022.07c yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai ||
RV_4,022.08a pipīḷe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ |
RV_4,022.08c asmadryak chuśucānasya yamyā āśur na raśmiṃ tuvyojasaṃ goḥ ||
RV_4,022.09a asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi |
RV_4,022.09c asmabhyaṃ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya ||
RV_4,022.10a asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṃ upa māhi vājān |
RV_4,022.10c asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ ||
RV_4,022.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,022.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,023.01a kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ |
RV_4,023.01c pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya ||
RV_4,023.02a ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya |
RV_4,023.02c kad asya citraṃ cikite kad ūtī vṛdhe bhuvac chaśamānasya yajyoḥ ||
RV_4,023.03a kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda |
RV_4,023.03c kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre ||
RV_4,023.04a kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ |
RV_4,023.04c devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṃ abhi yaj jujoṣat ||
RV_4,023.05a kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa |
RV_4,023.05c kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre ||
RV_4,023.06a kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma |
RV_4,023.06c śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ ||
RV_4,023.07a druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā |
RV_4,023.07c ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe ||
RV_4,023.08a ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti |
RV_4,023.08c ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ ||
RV_4,023.09a ṛtasya dṛḷhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi |
RV_4,023.09c ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ ||
RV_4,023.10a ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ |
RV_4,023.10c ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte ||
RV_4,023.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,023.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,024.01a kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat |
RV_4,024.01c dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṃ no janāsaḥ ||
RV_4,024.02a sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ |
RV_4,024.02c sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt ||
RV_4,024.03a tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām |
RV_4,024.03c mitho yat tyāgam ubhayāso agman naras tokasya tanayasya sātau ||
RV_4,024.04a kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau |
RV_4,024.04c saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke ||
RV_4,024.05a ād id dha nema indriyaṃ yajanta ād it paktiḥ puroḷāśaṃ riricyāt |
RV_4,024.05c ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai ||
RV_4,024.06a kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti |
RV_4,024.06c sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu ||
RV_4,024.07a ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ |
RV_4,024.07c prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ ||
RV_4,024.08a yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ |
RV_4,024.08c acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṃ somasudbhiḥ ||
RV_4,024.09a bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan |
RV_4,024.09c sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam ||
RV_4,024.10a ka imaṃ daśabhir mamendraṃ krīṇāti dhenubhiḥ |
RV_4,024.10c yadā vṛtrāṇi jaṅghanad athainam me punar dadat ||
RV_4,024.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,024.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,025.01a ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa |
RV_4,025.01c ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe ||
RV_4,025.02a ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ |
RV_4,025.02c ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī ||
RV_4,025.03a ko devānām avo adyā vṛṇīte ka ādityāṃ aditiṃ jyotir īṭṭe |
RV_4,025.03c kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam ||
RV_4,025.04a tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam |
RV_4,025.04c ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām ||
RV_4,025.05a na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat |
RV_4,025.05c priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī ||
RV_4,025.06a suprāvyaḥ prāśuṣāḷ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ |
RV_4,025.06c nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ ||
RV_4,025.07a na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte |
RV_4,025.07c āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt ||
RV_4,025.08a indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram |
RV_4,025.08c indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante ||

RV_4,026.01a aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṃ ṛṣir asmi vipraḥ |
RV_4,026.01c ahaṃ kutsam ārjuneyaṃ ny ṛñje 'haṃ kavir uśanā paśyatā mā ||
RV_4,026.02a aham bhūmim adadām āryāyāhaṃ vṛṣṭiṃ dāśuṣe martyāya |
RV_4,026.02c aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan ||
RV_4,026.03a aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya |
RV_4,026.03c śatatamaṃ veśyaṃ sarvatātā divodāsam atithigvaṃ yad āvam ||
RV_4,026.04a pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā |
RV_4,026.04c acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam ||
RV_4,026.05a bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji |
RV_4,026.05c tūyaṃ yayau madhunā somyenota śravo vivide śyeno atra ||
RV_4,026.06a ṛjīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam |
RV_4,026.06c somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya ||
RV_4,026.07a ādāya śyeno abharat somaṃ sahasraṃ savāṃ ayutaṃ ca sākam |
RV_4,026.07c atrā purandhir ajahād arātīr made somasya mūrā amūraḥ ||

RV_4,027.01a garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā |
RV_4,027.01c śatam mā pura āyasīr arakṣann adha śyeno javasā nir adīyam ||
RV_4,027.02a na ghā sa mām apa joṣaṃ jabhārābhīm āsa tvakṣasā vīryeṇa |
RV_4,027.02c īrmā purandhir ajahād arātīr uta vātāṃ atarac chūśuvānaḥ ||
RV_4,027.03a ava yac chyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ purandhim |
RV_4,027.03c sṛjad yad asmā ava ha kṣipaj jyāṃ kṛśānur astā manasā bhuraṇyan ||
RV_4,027.04a ṛjipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ |
RV_4,027.04c antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ ||
RV_4,027.05a adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ |
RV_4,027.05c adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai ||

RV_4,028.01a tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ |
RV_4,028.01c ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni ||
RV_4,028.02a tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo |
RV_4,028.02c adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi ||
RV_4,028.03a ahann indro adahad agnir indo purā dasyūn madhyandinād abhīke |
RV_4,028.03c durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt ||
RV_4,028.04a viśvasmāt sīm adhamāṃ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ |
RV_4,028.04c abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatraiḥ ||
RV_4,028.05a evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ |
RV_4,028.05c ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā ||

RV_4,029.01a ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ |
RV_4,029.01c tiraś cid aryaḥ savanā purūṇy āṅgūṣebhir gṛṇānaḥ satyarādhāḥ ||
RV_4,029.02a ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam |
RV_4,029.02c svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ ||
RV_4,029.03a śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai |
RV_4,029.03c udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca ||
RV_4,029.04a acchā yo gantā nādhamānam ūtī itthā vipraṃ havamānaṃ gṛṇantam |
RV_4,029.04c upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ ||
RV_4,029.05a tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ |
RV_4,029.05c bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ ||

RV_4,030.01a nakir indra tvad uttaro na jyāyāṃ asti vṛtrahan |
RV_4,030.01c nakir evā yathā tvam ||
RV_4,030.02a satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ |
RV_4,030.02c satrā mahāṃ asi śrutaḥ ||
RV_4,030.03a viśve caned anā tvā devāsa indra yuyudhuḥ |
RV_4,030.03c yad ahā naktam ātiraḥ ||
RV_4,030.04a yatrota bādhitebhyaś cakraṃ kutsāya yudhyate |
RV_4,030.04c muṣāya indra sūryam ||
RV_4,030.05a yatra devāṃ ṛghāyato viśvāṃ ayudhya eka it |
RV_4,030.05c tvam indra vanūṃr ahan ||
RV_4,030.06a yatrota martyāya kam ariṇā indra sūryam |
RV_4,030.06c prāvaḥ śacībhir etaśam ||
RV_4,030.07a kim ād utāsi vṛtrahan maghavan manyumattamaḥ |
RV_4,030.07c atrāha dānum ātiraḥ ||
RV_4,030.08a etad ghed uta vīryam indra cakartha pauṃsyam |
RV_4,030.08c striyaṃ yad durhaṇāyuvaṃ vadhīr duhitaraṃ divaḥ ||
RV_4,030.09a divaś cid ghā duhitaram mahān mahīyamānām |
RV_4,030.09c uṣāsam indra sam piṇak ||
RV_4,030.10a apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī |
RV_4,030.10c ni yat sīṃ śiśnathad vṛṣā ||
RV_4,030.11a etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā |
RV_4,030.11c sasāra sīm parāvataḥ ||
RV_4,030.12a uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami |
RV_4,030.12c pari ṣṭhā indra māyayā ||
RV_4,030.13a uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam |
RV_4,030.13c puro yad asya sampiṇak ||
RV_4,030.14a uta dāsaṃ kaulitaram bṛhataḥ parvatād adhi |
RV_4,030.14c avāhann indra śambaram ||
RV_4,030.15a uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ |
RV_4,030.15c adhi pañca pradhīṃr iva ||
RV_4,030.16a uta tyam putram agruvaḥ parāvṛktaṃ śatakratuḥ |
RV_4,030.16c uktheṣv indra ābhajat ||
RV_4,030.17a uta tyā turvaśāyadū asnātārā śacīpatiḥ |
RV_4,030.17c indro vidvāṃ apārayat ||
RV_4,030.18a uta tyā sadya āryā sarayor indra pārataḥ |
RV_4,030.18c arṇācitrarathāvadhīḥ ||
RV_4,030.19a anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan |
RV_4,030.19c na tat te sumnam aṣṭave ||
RV_4,030.20a śatam aśmanmayīnām purām indro vy āsyat |
RV_4,030.20c divodāsāya dāśuṣe ||
RV_4,030.21a asvāpayad dabhītaye sahasrā triṃśataṃ hathaiḥ |
RV_4,030.21c dāsānām indro māyayā ||
RV_4,030.22a sa ghed utāsi vṛtrahan samāna indra gopatiḥ |
RV_4,030.22c yas tā viśvāni cicyuṣe ||
RV_4,030.23a uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam |
RV_4,030.23c adyā nakiṣ ṭad ā minat ||
RV_4,030.24a vāmaṃ-vāmaṃ ta ādure devo dadātv aryamā |
RV_4,030.24c vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūḷatī ||

RV_4,031.01a kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā |
RV_4,031.01c kayā śaciṣṭhayā vṛtā ||
RV_4,031.02a kas tvā satyo madānām maṃhiṣṭho matsad andhasaḥ |
RV_4,031.02c dṛḷhā cid āruje vasu ||
RV_4,031.03a abhī ṣu ṇaḥ sakhīnām avitā jaritṝṇām |
RV_4,031.03c śatam bhavāsy ūtibhiḥ ||
RV_4,031.04a abhī na ā vavṛtsva cakraṃ na vṛttam arvataḥ |
RV_4,031.04c niyudbhiś carṣaṇīnām ||
RV_4,031.05a pravatā hi kratūnām ā hā padeva gacchasi |
RV_4,031.05c abhakṣi sūrye sacā ||
RV_4,031.06a saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire |
RV_4,031.06c adha tve adha sūrye ||
RV_4,031.07a uta smā hi tvām āhur in maghavānaṃ śacīpate |
RV_4,031.07c dātāram avidīdhayum ||
RV_4,031.08a uta smā sadya it pari śaśamānāya sunvate |
RV_4,031.08c purū cin maṃhase vasu ||
RV_4,031.09a nahi ṣmā te śataṃ cana rādho varanta āmuraḥ |
RV_4,031.09c na cyautnāni kariṣyataḥ ||
RV_4,031.10a asmāṃ avantu te śatam asmān sahasram ūtayaḥ |
RV_4,031.10c asmān viśvā abhiṣṭayaḥ ||
RV_4,031.11a asmāṃ ihā vṛṇīṣva sakhyāya svastaye |
RV_4,031.11c maho rāye divitmate ||
RV_4,031.12a asmāṃ aviḍḍhi viśvahendra rāyā parīṇasā |
RV_4,031.12c asmān viśvābhir ūtibhiḥ ||
RV_4,031.13a asmabhyaṃ tāṃ apā vṛdhi vrajāṃ asteva gomataḥ |
RV_4,031.13c navābhir indrotibhiḥ ||
RV_4,031.14a asmākaṃ dhṛṣṇuyā ratho dyumāṃ indrānapacyutaḥ |
RV_4,031.14c gavyur aśvayur īyate ||
RV_4,031.15a asmākam uttamaṃ kṛdhi śravo deveṣu sūrya |
RV_4,031.15c varṣiṣṭhaṃ dyām ivopari ||

RV_4,032.01a ā tū na indra vṛtrahann asmākam ardham ā gahi |
RV_4,032.01c mahān mahībhir ūtibhiḥ ||
RV_4,032.02a bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā |
RV_4,032.02c citraṃ kṛṇoṣy ūtaye ||
RV_4,032.03a dabhrebhiś cic chaśīyāṃsaṃ haṃsi vrādhantam ojasā |
RV_4,032.03c sakhibhir ye tve sacā ||
RV_4,032.04a vayam indra tve sacā vayaṃ tvābhi nonumaḥ |
RV_4,032.04c asmāṃ-asmāṃ id ud ava ||
RV_4,032.05a sa naś citrābhir adrivo 'navadyābhir ūtibhiḥ |
RV_4,032.05c anādhṛṣṭābhir ā gahi ||
RV_4,032.06a bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ |
RV_4,032.06c yujo vājāya ghṛṣvaye ||
RV_4,032.07a tvaṃ hy eka īśiṣa indra vājasya gomataḥ |
RV_4,032.07c sa no yandhi mahīm iṣam ||
RV_4,032.08a na tvā varante anyathā yad ditsasi stuto magham |
RV_4,032.08c stotṛbhya indra girvaṇaḥ ||
RV_4,032.09a abhi tvā gotamā girānūṣata pra dāvane |
RV_4,032.09c indra vājāya ghṛṣvaye ||
RV_4,032.10a pra te vocāma vīryā yā mandasāna ārujaḥ |
RV_4,032.10c puro dāsīr abhītya ||
RV_4,032.11a tā te gṛṇanti vedhaso yāni cakartha pauṃsyā |
RV_4,032.11c suteṣv indra girvaṇaḥ ||
RV_4,032.12a avīvṛdhanta gotamā indra tve stomavāhasaḥ |
RV_4,032.12c aiṣu dhā vīravad yaśaḥ ||
RV_4,032.13a yac cid dhi śaśvatām asīndra sādhāraṇas tvam |
RV_4,032.13c taṃ tvā vayaṃ havāmahe ||
RV_4,032.14a arvācīno vaso bhavāsme su matsvāndhasaḥ |
RV_4,032.14c somānām indra somapāḥ ||
RV_4,032.15a asmākaṃ tvā matīnām ā stoma indra yacchatu |
RV_4,032.15c arvāg ā vartayā harī ||
RV_4,032.16a puroḷāśaṃ ca no ghaso joṣayāse giraś ca naḥ |
RV_4,032.16c vadhūyur iva yoṣaṇām ||
RV_4,032.17a sahasraṃ vyatīnāṃ yuktānām indram īmahe |
RV_4,032.17c śataṃ somasya khāryaḥ ||
RV_4,032.18a sahasrā te śatā vayaṃ gavām ā cyāvayāmasi |
RV_4,032.18c asmatrā rādha etu te ||
RV_4,032.19a daśa te kalaśānāṃ hiraṇyānām adhīmahi |
RV_4,032.19c bhūridā asi vṛtrahan ||
RV_4,032.20a bhūridā bhūri dehi no mā dabhram bhūry ā bhara |
RV_4,032.20c bhūri ghed indra ditsasi ||
RV_4,032.21a bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan |
RV_4,032.21c ā no bhajasva rādhasi ||
RV_4,032.22a pra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt |
RV_4,032.22c mābhyāṃ gā anu śiśrathaḥ ||
RV_4,032.23a kanīnakeva vidradhe nave drupade arbhake |
RV_4,032.23c babhrū yāmeṣu śobhete ||
RV_4,032.24a aram ma usrayāmṇe 'ram anusrayāmṇe |
RV_4,032.24c babhrū yāmeṣv asridhā ||

RV_4,033.01a pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṃ dhenum īḷe |
RV_4,033.01c ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ ||
RV_4,033.02a yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ |
RV_4,033.02c ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai ||
RV_4,033.03a punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā |
RV_4,033.03c te vājo vibhvāṃ ṛbhur indravanto madhupsaraso no 'vantu yajñam ||
RV_4,033.04a yat saṃvatsam ṛbhavo gām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan |
RV_4,033.04c yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ ||
RV_4,033.05a jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha |
RV_4,033.05c kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ ||
RV_4,033.06a satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām |
RV_4,033.06c vibhrājamānāṃś camasāṃ ahevāvenat tvaṣṭā caturo dadṛśvān ||
RV_4,033.07a dvādaśa dyūn yad agohyasyātithye raṇann ṛbhavaḥ sasantaḥ |
RV_4,033.07c sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ ||
RV_4,033.08a rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām |
RV_4,033.08c ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ ||
RV_4,033.09a apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ |
RV_4,033.09c vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā ||
RV_4,033.10a ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā |
RV_4,033.10c te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram ||
RV_4,033.11a idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ |
RV_4,033.11c te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta ||

RV_4,034.01a ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta |
RV_4,034.01c idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ ||
RV_4,034.02a vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam |
RV_4,034.02c saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam ||
RV_4,034.03a ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve |
RV_4,034.03c pra vo 'cchā jujuṣāṇāso asthur abhūta viśve agriyota vājāḥ ||
RV_4,034.04a abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya |
RV_4,034.04c pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya ||
RV_4,034.05a ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ |
RV_4,034.05c ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman ||
RV_4,034.06a ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ |
RV_4,034.06c sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ ||
RV_4,034.07a sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ |
RV_4,034.07c agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ ||
RV_4,034.08a sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ |
RV_4,034.08c sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ ||
RV_4,034.09a ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā |
RV_4,034.09c ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ ||
RV_4,034.10a ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum |
RV_4,034.10c te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti ||
RV_4,034.11a nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin |
RV_4,034.11c sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ ||

RV_4,035.01a ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta |
RV_4,035.01c asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ ||
RV_4,035.02a āgann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ |
RV_4,035.02c sukṛtyayā yat svapasyayā caṃ ekaṃ vicakra camasaṃ caturdhā ||
RV_4,035.03a vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta |
RV_4,035.03c athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ ||
RV_4,035.04a kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra |
RV_4,035.04c athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya ||
RV_4,035.05a śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam |
RV_4,035.05c śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ ||
RV_4,035.06a yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya |
RV_4,035.06c tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ ||
RV_4,035.07a prātaḥ sutam apibo haryaśva mādhyandinaṃ savanaṃ kevalaṃ te |
RV_4,035.07c sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṃ indra cakṛṣe sukṛtyā ||
RV_4,035.08a ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda |
RV_4,035.08c te ratnaṃ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ ||
RV_4,035.09a yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ |
RV_4,035.09c tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam ||

RV_4,036.01a anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ |
RV_4,036.01c mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha ||
RV_4,036.02a rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā |
RV_4,036.02c tāṃ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi ||
RV_4,036.03a tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam |
RV_4,036.03c jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha ||
RV_4,036.04a ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ |
RV_4,036.04c athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam ||
RV_4,036.05a ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ |
RV_4,036.05c vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ ||
RV_4,036.06a sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ |
RV_4,036.06c sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṃ ṛbhavo yam āviṣuḥ ||
RV_4,036.07a śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana |
RV_4,036.07c dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi ||
RV_4,036.08a yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā |
RV_4,036.08c dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ ||
RV_4,036.09a iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ |
RV_4,036.09c yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ ||

RV_4,037.01a upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ |
RV_4,037.01c yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām ||
RV_4,037.02a te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ |
RV_4,037.02c pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ ||
RV_4,037.03a tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ |
RV_4,037.03c juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam ||
RV_4,037.04a pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ |
RV_4,037.04c indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya ||
RV_4,037.05a ṛbhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam |
RV_4,037.05c indrasvantaṃ havāmahe sadāsātamam aśvinam ||
RV_4,037.06a sed ṛbhavo yam avatha yūyam indraś ca martyam |
RV_4,037.06c sa dhībhir astu sanitā medhasātā so arvatā ||
RV_4,037.07a vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave |
RV_4,037.07c asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi ||
RV_4,037.08a taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim |
RV_4,037.08c sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye ||

RV_4,038.01a uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe |
RV_4,038.01c kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram ||
RV_4,038.02a uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim |
RV_4,038.02c ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram ||
RV_4,038.03a yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ |
RV_4,038.03c paḍbhir gṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam ||
RV_4,038.04a yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan |
RV_4,038.04c āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ ||
RV_4,038.05a uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu |
RV_4,038.05c nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cācchā paśumac ca yūtham ||
RV_4,038.06a uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām |
RV_4,038.06c srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān ||
RV_4,038.07a uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye |
RV_4,038.07c turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan ||
RV_4,038.08a uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante |
RV_4,038.08c yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan ||
RV_4,038.09a uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ |
RV_4,038.09c utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ ||
RV_4,038.10a ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna |
RV_4,038.10c sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi ||

RV_4,039.01a āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma |
RV_4,039.01c ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan ||
RV_4,039.02a mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ |
RV_4,039.02c yam pūrubhyo dīdivāṃsaṃ nāgniṃ dadathur mitrāvaruṇā taturim ||
RV_4,039.03a yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau |
RV_4,039.03c anāgasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ ||
RV_4,039.04a dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram |
RV_4,039.04c svastaye varuṇam mitram agniṃ havāmaha indraṃ vajrabāhum ||
RV_4,039.05a indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ |
RV_4,039.05c dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam ||
RV_4,039.06a dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ |
RV_4,039.06c surabhi no mukhā karat pra ṇa āyūṃṣi tāriṣat ||

RV_4,040.01a dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu |
RV_4,040.01c apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ ||
RV_4,040.02a satvā bhariṣo gaviṣo duvanyasac chravasyād iṣa uṣasas turaṇyasat |
RV_4,040.02c satyo dravo dravaraḥ pataṅgaro dadhikrāveṣam ūrjaṃ svar janat ||
RV_4,040.03a uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ |
RV_4,040.03c śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ ||
RV_4,040.04a uta sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani |
RV_4,040.04c kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat ||
RV_4,040.05a haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat |
RV_4,040.05c nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam ||

RV_4,041.01a indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṃ amṛto na hotā |
RV_4,041.01c yo vāṃ hṛdi kratumāṃ asmad uktaḥ pasparśad indrāvaruṇā namasvān ||
RV_4,041.02a indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān |
RV_4,041.02c sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve ||
RV_4,041.03a indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā |
RV_4,041.03c yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite ||
RV_4,041.04a indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram |
RV_4,041.04c yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ ||
RV_4,041.05a indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ |
RV_4,041.05c sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ ||
RV_4,041.06a toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye |
RV_4,041.06c indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām ||
RV_4,041.07a yuvām id dhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī |
RV_4,041.07c vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū ||
RV_4,041.08a tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū |
RV_4,041.08c śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ ||
RV_4,041.09a imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ |
RV_4,041.09c upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ ||
RV_4,041.10a aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma |
RV_4,041.10c tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām ||
RV_4,041.11a ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau |
RV_4,041.11c yad didyavaḥ pṛtanāsu prakrīḷān tasya vāṃ syāma sanitāra ājeḥ ||

RV_4,042.01a mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ |
RV_4,042.01c kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||
RV_4,042.02a ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta |
RV_4,042.02c kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||
RV_4,042.03a aham indro varuṇas te mahitvorvī gabhīre rajasī sumeke |
RV_4,042.03c tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca ||
RV_4,042.04a aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya |
RV_4,042.04c ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma ||
RV_4,042.05a māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante |
RV_4,042.05c kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ ||
RV_4,042.06a ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam |
RV_4,042.06c yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre ||
RV_4,042.07a viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ |
RV_4,042.07c tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṃ ariṇā indra sindhūn ||
RV_4,042.08a asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne |
RV_4,042.08c ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam ||
RV_4,042.09a purukutsānī hi vām adāśad dhavyebhir indrāvaruṇā namobhiḥ |
RV_4,042.09c athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam ||
RV_4,042.10a rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ |
RV_4,042.10c tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm ||

RV_4,043.01a ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte |
RV_4,043.01c kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām ||
RV_4,043.02a ko mṛḷāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ |
RV_4,043.02c rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta ||
RV_4,043.03a makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām |
RV_4,043.03c diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā ||
RV_4,043.04a kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā |
RV_4,043.04c ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī ||
RV_4,043.05a uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām |
RV_4,043.05c madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ ||
RV_4,043.06a sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman |
RV_4,043.06c tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ ||
RV_4,043.07a iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā |
RV_4,043.07c uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||

RV_4,044.01a taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ |
RV_4,044.01c yaḥ sūryāṃ vahati vandhurāyur girvāhasam purutamaṃ vasūyum ||
RV_4,044.02a yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ |
RV_4,044.02c yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām ||
RV_4,044.03a ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ |
RV_4,044.03c ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat ||
RV_4,044.04a hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam |
RV_4,044.04c pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya ||
RV_4,044.05a ā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena |
RV_4,044.05c mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām ||
RV_4,044.06a nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme |
RV_4,044.06c naro yad vām aśvinā stomam āvan sadhastutim ājamīḷhāso agman ||
RV_4,044.07a iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā |
RV_4,044.07c uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||

RV_4,045.01a eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi |
RV_4,045.01c pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate ||
RV_4,045.02a ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu |
RV_4,045.02c aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ ||
RV_4,045.03a madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham |
RV_4,045.03c ā vartanim madhunā jinvathas patho dṛtiṃ vahethe madhumantam aśvinā ||
RV_4,045.04a haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ |
RV_4,045.04c udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni gacchathaḥ ||
RV_4,045.05a svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā |
RV_4,045.05c yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ ||
RV_4,045.06a ākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ |
RV_4,045.06c sūraś cid aśvān yuyujāna īyate viśvāṃ anu svadhayā cetathas pathaḥ ||
RV_4,045.07a pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti |
RV_4,045.07c yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam accha ||

RV_4,046.01a agram pibā madhūnāṃ sutaṃ vāyo diviṣṭiṣu |
RV_4,046.01c tvaṃ hi pūrvapā asi ||
RV_4,046.02a śatenā no abhiṣṭibhir niyutvāṃ indrasārathiḥ |
RV_4,046.02c vāyo sutasya tṛmpatam ||
RV_4,046.03a ā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ |
RV_4,046.03c vahantu somapītaye ||
RV_4,046.04a rathaṃ hiraṇyavandhuram indravāyū svadhvaram |
RV_4,046.04c ā hi sthātho divispṛśam ||
RV_4,046.05a rathena pṛthupājasā dāśvāṃsam upa gacchatam |
RV_4,046.05c indravāyū ihā gatam ||
RV_4,046.06a indravāyū ayaṃ sutas taṃ devebhiḥ sajoṣasā |
RV_4,046.06c pibataṃ dāśuṣo gṛhe ||
RV_4,046.07a iha prayāṇam astu vām indravāyū vimocanam |
RV_4,046.07c iha vāṃ somapītaye ||

RV_4,047.01a vāyo śukro ayāmi te madhvo agraṃ diviṣṭiṣu |
RV_4,047.01c ā yāhi somapītaye spārho deva niyutvatā ||
RV_4,047.02a indraś ca vāyav eṣāṃ somānām pītim arhathaḥ |
RV_4,047.02c yuvāṃ hi yantīndavo nimnam āpo na sadhryak ||
RV_4,047.03a vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī |
RV_4,047.03c niyutvantā na ūtaya ā yātaṃ somapītaye ||
RV_4,047.04a yā vāṃ santi puruspṛho niyuto dāśuṣe narā |
RV_4,047.04c asme tā yajñavāhasendravāyū ni yacchatam ||

RV_4,048.01a vihi hotrā avītā vipo na rāyo aryaḥ |
RV_4,048.01c vāyav ā candreṇa rathena yāhi sutasya pītaye ||
RV_4,048.02a niryuvāṇo aśastīr niyutvāṃ indrasārathiḥ |
RV_4,048.02c vāyav ā candreṇa rathena yāhi sutasya pītaye ||
RV_4,048.03a anu kṛṣṇe vasudhitī yemāte viśvapeśasā |
RV_4,048.03c vāyav ā candreṇa rathena yāhi sutasya pītaye ||
RV_4,048.04a vahantu tvā manoyujo yuktāso navatir nava |
RV_4,048.04c vāyav ā candreṇa rathena yāhi sutasya pītaye ||
RV_4,048.05a vāyo śataṃ harīṇāṃ yuvasva poṣyāṇām |
RV_4,048.05c uta vā te sahasriṇo ratha ā yātu pājasā ||

RV_4,049.01a idaṃ vām āsye haviḥ priyam indrābṛhaspatī |
RV_4,049.01c uktham madaś ca śasyate ||
RV_4,049.02a ayaṃ vām pari ṣicyate soma indrābṛhaspatī |
RV_4,049.02c cārur madāya pītaye ||
RV_4,049.03a ā na indrābṛhaspatī gṛham indraś ca gacchatam |
RV_4,049.03c somapā somapītaye ||
RV_4,049.04a asme indrābṛhaspatī rayiṃ dhattaṃ śatagvinam |
RV_4,049.04c aśvāvantaṃ sahasriṇam ||
RV_4,049.05a indrābṛhaspatī vayaṃ sute gīrbhir havāmahe |
RV_4,049.05c asya somasya pītaye ||
RV_4,049.06a somam indrābṛhaspatī pibataṃ dāśuṣo gṛhe |
RV_4,049.06c mādayethāṃ tadokasā ||

RV_4,050.01a yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa |
RV_4,050.01c tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam ||
RV_4,050.02a dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre |
RV_4,050.02c pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim ||
RV_4,050.03a bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ |
RV_4,050.03c tubhyaṃ khātā avatā adridugdhā madhva ścotanty abhito virapśam ||
RV_4,050.04a bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman |
RV_4,050.04c saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi ||
RV_4,050.05a sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa |
RV_4,050.05c bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat ||
RV_4,050.06a evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ |
RV_4,050.06c bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām ||
RV_4,050.07a sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇa |
RV_4,050.07c bṛhaspatiṃ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam ||
RV_4,050.08a sa it kṣeti sudhita okasi sve tasmā iḷā pinvate viśvadānīm |
RV_4,050.08c tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti ||
RV_4,050.09a apratīto jayati saṃ dhanāni pratijanyāny uta yā sajanyā |
RV_4,050.09c avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ ||
RV_4,050.10a indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū |
RV_4,050.10c ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam ||
RV_4,050.11a bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme |
RV_4,050.11c aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ ||

RV_4,051.01a idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt |
RV_4,051.01c nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya ||
RV_4,051.02a asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu |
RV_4,051.02c vy ū vrajasya tamaso dvārocchantīr avrañ chucayaḥ pāvakāḥ ||
RV_4,051.03a ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ |
RV_4,051.03c acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye ||
RV_4,051.04a kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya |
RV_4,051.04c yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa ||
RV_4,051.05a yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ |
RV_4,051.05c prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam ||
RV_4,051.06a kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām |
RV_4,051.06c śubhaṃ yac chubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ ||
RV_4,051.07a tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ |
RV_4,051.07c yāsv ījānaḥ śaśamāna ukthai stuvañ chaṃsan draviṇaṃ sadya āpa ||
RV_4,051.08a tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ |
RV_4,051.08c ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante ||
RV_4,051.09a tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti |
RV_4,051.09c gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ ||
RV_4,051.10a rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yacchatāsmāsu devīḥ |
RV_4,051.10c syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma ||
RV_4,051.11a tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ |
RV_4,051.11c vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī ||

RV_4,052.01a prati ṣyā sūnarī janī vyucchantī pari svasuḥ |
RV_4,052.01c divo adarśi duhitā ||
RV_4,052.02a aśveva citrāruṣī mātā gavām ṛtāvarī |
RV_4,052.02c sakhābhūd aśvinor uṣāḥ ||
RV_4,052.03a uta sakhāsy aśvinor uta mātā gavām asi |
RV_4,052.03c utoṣo vasva īśiṣe ||
RV_4,052.04a yāvayaddveṣasaṃ tvā cikitvit sūnṛtāvari |
RV_4,052.04c prati stomair abhutsmahi ||
RV_4,052.05a prati bhadrā adṛkṣata gavāṃ sargā na raśmayaḥ |
RV_4,052.05c oṣā aprā uru jrayaḥ ||
RV_4,052.06a āpapruṣī vibhāvari vy āvar jyotiṣā tamaḥ |
RV_4,052.06c uṣo anu svadhām ava ||
RV_4,052.07a ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam |
RV_4,052.07c uṣaḥ śukreṇa śociṣā ||

RV_4,053.01a tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ |
RV_4,053.01c chardir yena dāśuṣe yacchati tmanā tan no mahāṃ ud ayān devo aktubhiḥ ||
RV_4,053.02a divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpim prati muñcate kaviḥ |
RV_4,053.02c vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam ||
RV_4,053.03a āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe |
RV_4,053.03c pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat ||
RV_4,053.04a adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate |
RV_4,053.04c prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati ||
RV_4,053.05a trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā |
RV_4,053.05c tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā ||
RV_4,053.06a bṛhatsumnaḥ prasavītā niveśano jagata sthātur ubhayasya yo vaśī |
RV_4,053.06c sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṃhasaḥ ||
RV_4,053.07a āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam |
RV_4,053.07c sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu ||

RV_4,054.01a abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ |
RV_4,054.01c vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat ||
RV_4,054.02a devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam |
RV_4,054.02c ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ ||
RV_4,054.03a acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā |
RV_4,054.03c deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ ||
RV_4,054.04a na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati |
RV_4,054.04c yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat ||
RV_4,054.05a indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṃ ebhyaḥ suvasi pastyāvataḥ |
RV_4,054.05c yathā-yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te ||
RV_4,054.06a ye te trir ahan savitaḥ savāso dive-dive saubhagam āsuvanti |
RV_4,054.06c indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat ||

RV_4,055.01a ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ |
RV_4,055.01c sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ ||
RV_4,055.02a pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān viyotāro amūrāḥ |
RV_4,055.02c vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ ||
RV_4,055.03a pra pastyām aditiṃ sindhum arkaiḥ svastim īḷe sakhyāya devīm |
RV_4,055.03c ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe ||
RV_4,055.04a vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ gātum agniḥ |
RV_4,055.04c indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham ||
RV_4,055.05a ā parvatasya marutām avāṃsi devasya trātur avri bhagasya |
RV_4,055.05c pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet ||
RV_4,055.06a nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ |
RV_4,055.06c samudraṃ na saṃcaraṇe saniṣyavo gharmasvaraso nadyo apa vran ||
RV_4,055.07a devair no devy aditir ni pātu devas trātā trāyatām aprayucchan |
RV_4,055.07c nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ ||
RV_4,055.08a agnir īśe vasavyasyāgnir mahaḥ saubhagasya |
RV_4,055.08c tāny asmabhyaṃ rāsate ||
RV_4,055.09a uṣo maghony ā vaha sūnṛte vāryā puru |
RV_4,055.09c asmabhyaṃ vājinīvati ||
RV_4,055.10a tat su naḥ savitā bhago varuṇo mitro aryamā |
RV_4,055.10c indro no rādhasā gamat ||

RV_4,056.01a mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ |
RV_4,056.01c yat sīṃ variṣṭhe bṛhatī viminvan ruvad dhokṣā paprathānebhir evaiḥ ||
RV_4,056.02a devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe |
RV_4,056.02c ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ ||
RV_4,056.03a sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna |
RV_4,056.03c urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat ||
RV_4,056.04a nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ |
RV_4,056.04c urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ ||
RV_4,056.05a pra vām mahi dyavī abhy upastutim bharāmahe |
RV_4,056.05c śucī upa praśastaye ||
RV_4,056.06a punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ |
RV_4,056.06c ūhyāthe sanād ṛtam ||
RV_4,056.07a mahī mitrasya sādhathas tarantī pipratī ṛtam |
RV_4,056.07c pari yajñaṃ ni ṣedathuḥ ||

RV_4,057.01a kṣetrasya patinā vayaṃ hiteneva jayāmasi |
RV_4,057.01c gām aśvam poṣayitnv ā sa no mṛḷātīdṛśe ||
RV_4,057.02a kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva |
RV_4,057.02c madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḷayantu ||
RV_4,057.03a madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam |
RV_4,057.03c kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema ||
RV_4,057.04a śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam |
RV_4,057.04c śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya ||
RV_4,057.05a śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ |
RV_4,057.05c tenemām upa siñcatam ||
RV_4,057.06a arvācī subhage bhava sīte vandāmahe tvā |
RV_4,057.06c yathā naḥ subhagāsasi yathā naḥ suphalāsasi ||
RV_4,057.07a indraḥ sītāṃ ni gṛhṇātu tām pūṣānu yacchatu |
RV_4,057.07c sā naḥ payasvatī duhām uttarām-uttarāṃ samām ||
RV_4,057.08a śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ |
RV_4,057.08c śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam ||

RV_4,058.01a samudrād ūrmir madhumāṃ ud ārad upāṃśunā sam amṛtatvam ānaṭ |
RV_4,058.01c ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ ||
RV_4,058.02a vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ |
RV_4,058.02c upa brahmā śṛṇavac chasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat ||
RV_4,058.03a catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya |
RV_4,058.03c tridhā baddho vṛṣabho roravīti maho devo martyāṃ ā viveśa ||
RV_4,058.04a tridhā hitam paṇibhir guhyamānaṃ gavi devāso ghṛtam anv avindan |
RV_4,058.04c indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ ||
RV_4,058.05a etā arṣanti hṛdyāt samudrāc chatavrajā ripuṇā nāvacakṣe |
RV_4,058.05c ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām ||
RV_4,058.06a samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ |
RV_4,058.06c ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ ||
RV_4,058.07a sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ |
RV_4,058.07c ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ ||
RV_4,058.08a abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim |
RV_4,058.08c ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ ||
RV_4,058.09a kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi |
RV_4,058.09c yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante ||
RV_4,058.10a abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta |
RV_4,058.10c imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante ||
RV_4,058.11a dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi |
RV_4,058.11c apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim ||




_____________________________________________________________




Ṛgveda 5






RV_5,001.01a abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam |
RV_5,001.01c yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha ||
RV_5,001.02a abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt |
RV_5,001.02c samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci ||
RV_5,001.03a yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ |
RV_5,001.03c ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ ||
RV_5,001.04a agnim acchā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti |
RV_5,001.04c yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām ||
RV_5,001.05a janiṣṭa hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu |
RV_5,001.05c dame-dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān ||
RV_5,001.06a agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke |
RV_5,001.06c yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ ||
RV_5,001.07a pra ṇu tyaṃ vipram adhvareṣu sādhum agniṃ hotāram īḷate namobhiḥ |
RV_5,001.07c ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena ||
RV_5,001.08a mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ |
RV_5,001.08c sahasraśṛṅgo vṛṣabhas tadojā viśvāṃ agne sahasā prāsy anyān ||
RV_5,001.09a pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha |
RV_5,001.09c īḷenyo vapuṣyo vibhāvā priyo viśām atithir mānuṣīṇām ||
RV_5,001.10a tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt |
RV_5,001.10c ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram ||
RV_5,001.11a ādya ratham bhānumo bhānumantam agne tiṣṭha yajatebhiḥ samantam |
RV_5,001.11c vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi ||
RV_5,001.12a avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe |
RV_5,001.12c gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret ||

RV_5,002.01a kumāram mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre |
RV_5,002.01c anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau ||
RV_5,002.02a kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna |
RV_5,002.02c pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā ||
RV_5,002.03a hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam |
RV_5,002.03c dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ ||
RV_5,002.04a kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam |
RV_5,002.04c na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti ||
RV_5,002.05a ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa |
RV_5,002.05c ya īṃ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān ||
RV_5,002.06a vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu |
RV_5,002.06c brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu ||
RV_5,002.07a śunaś cic chepaṃ niditaṃ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ |
RV_5,002.07c evāsmad agne vi mumugdhi pāśān hotaś cikitva iha tū niṣadya ||
RV_5,002.08a hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca |
RV_5,002.08c indro vidvāṃ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām ||
RV_5,002.09a vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā |
RV_5,002.09c prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe ||
RV_5,002.10a uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u |
RV_5,002.10c made cid asya pra rujanti bhāmā na varante paribādho adevīḥ ||
RV_5,002.11a etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam |
RV_5,002.11c yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema ||
RV_5,002.12a tuvigrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ |
RV_5,002.12c itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat ||

RV_5,003.01a tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ |
RV_5,003.01c tve viśve sahasas putra devās tvam indro dāśuṣe martyāya ||
RV_5,003.02a tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi |
RV_5,003.02c añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi ||
RV_5,003.03a tava śriye maruto marjayanta rudra yat te janima cāru citram |
RV_5,003.03c padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām ||
RV_5,003.04a tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta |
RV_5,003.04c hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ ||
RV_5,003.05a na tvad dhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ |
RV_5,003.05c viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān ||
RV_5,003.06a vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ |
RV_5,003.06c vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān ||
RV_5,003.07a yo na āgo abhy eno bharāty adhīd agham aghaśaṃse dadhāta |
RV_5,003.07c jahī cikitvo abhiśastim etām agne yo no marcayati dvayena ||
RV_5,003.08a tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ |
RV_5,003.08c saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ ||
RV_5,003.09a ava spṛdhi pitaraṃ yodhi vidvān putro yas te sahasaḥ sūna ūhe |
RV_5,003.09c kadā cikitvo abhi cakṣase no 'gne kadāṃ ṛtacid yātayāse ||
RV_5,003.10a bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse |
RV_5,003.10c kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ ||
RV_5,003.11a tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi |
RV_5,003.11c stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan ||
RV_5,003.12a ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci |
RV_5,003.12c nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt ||

RV_5,004.01a tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan |
RV_5,004.01c tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām ||
RV_5,004.02a havyavāḷ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme |
RV_5,004.02c sugārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi ||
RV_5,004.03a viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham agnim |
RV_5,004.03c ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi ||
RV_5,004.04a juṣasvāgna iḷayā sajoṣā yatamāno raśmibhiḥ sūryasya |
RV_5,004.04c juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi ||
RV_5,004.05a juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān |
RV_5,004.05c viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni ||
RV_5,004.06a vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai |
RV_5,004.06c piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān ||
RV_5,004.07a vayaṃ te agna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce |
RV_5,004.07c asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi ||
RV_5,004.08a asmākam agne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam |
RV_5,004.08c vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi ||
RV_5,004.09a viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi |
RV_5,004.09c agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām ||
RV_5,004.10a yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi |
RV_5,004.10c jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām ||
RV_5,004.11a yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam |
RV_5,004.11c aśvinaṃ sa putriṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti ||

RV_5,005.01a susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana |
RV_5,005.01c agnaye jātavedase ||
RV_5,005.02a narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ |
RV_5,005.02c kavir hi madhuhastyaḥ ||
RV_5,005.03a īḷito agna ā vahendraṃ citram iha priyam |
RV_5,005.03c sukhai rathebhir ūtaye ||
RV_5,005.04a ūrṇamradā vi prathasvābhy arkā anūṣata |
RV_5,005.04c bhavā naḥ śubhra sātaye ||
RV_5,005.05a devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye |
RV_5,005.05c pra-pra yajñam pṛṇītana ||
RV_5,005.06a supratīke vayovṛdhā yahvī ṛtasya mātarā |
RV_5,005.06c doṣām uṣāsam īmahe ||
RV_5,005.07a vātasya patmann īḷitā daivyā hotārā manuṣaḥ |
RV_5,005.07c imaṃ no yajñam ā gatam ||
RV_5,005.08a iḷā sarasvatī mahī tisro devīr mayobhuvaḥ |
RV_5,005.08b barhiḥ sīdantv asridhaḥ ||
RV_5,005.09a śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā |
RV_5,005.09c yajñe-yajñe na ud ava ||
RV_5,005.10a yatra vettha vanaspate devānāṃ guhyā nāmāni |
RV_5,005.10c tatra havyāni gāmaya ||
RV_5,005.11a svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ |
RV_5,005.11c svāhā devebhyo haviḥ ||

RV_5,006.01a agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ |
RV_5,006.01c astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara ||
RV_5,006.02a so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ |
RV_5,006.02c sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara ||
RV_5,006.03a agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ |
RV_5,006.03c agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara ||
RV_5,006.04a ā te agna idhīmahi dyumantaṃ devājaram |
RV_5,006.04c yad dha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara ||
RV_5,006.05a ā te agna ṛcā haviḥ śukrasya śociṣas pate |
RV_5,006.05c suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara ||
RV_5,006.06a pro tye agnayo 'gniṣu viśvam puṣyanti vāryam |
RV_5,006.06c te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṃ stotṛbhya ā bhara ||
RV_5,006.07a tava tye agne arcayo mahi vrādhanta vājinaḥ |
RV_5,006.07c ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara ||
RV_5,006.08a navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ |
RV_5,006.08c te syāma ya ānṛcus tvādūtāso dame-dama iṣaṃ stotṛbhya ā bhara ||
RV_5,006.09a ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani |
RV_5,006.09c uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara ||
RV_5,006.10a evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak |
RV_5,006.10c dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara ||

RV_5,007.01a sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye |
RV_5,007.01c varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate ||
RV_5,007.02a kutrā cid yasya samṛtau raṇvā naro nṛṣadane |
RV_5,007.02c arhantaś cid yam indhate saṃjanayanti jantavaḥ ||
RV_5,007.03a saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām |
RV_5,007.03c uta dyumnasya śavasa ṛtasya raśmim ā dade ||
RV_5,007.04a sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate |
RV_5,007.04c pāvako yad vanaspatīn pra smā mināty ajaraḥ ||
RV_5,007.05a ava sma yasya veṣaṇe svedam pathiṣu juhvati |
RV_5,007.05c abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ ||
RV_5,007.06a yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase |
RV_5,007.06c pra svādanam pitūnām astatātiṃ cid āyave ||
RV_5,007.07a sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ |
RV_5,007.07c hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣiḥ ||
RV_5,007.08a śuciḥ ṣma yasmā atrivat pra svadhitīva rīyate |
RV_5,007.08c suṣūr asūta mātā krāṇā yad ānaśe bhagam ||
RV_5,007.09a ā yas te sarpirāsute 'gne śam asti dhāyase |
RV_5,007.09c aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ ||
RV_5,007.10a iti cin manyum adhrijas tvādātam ā paśuṃ dade |
RV_5,007.10c ād agne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn ||

RV_5,008.01a tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta |
RV_5,008.01c puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam ||
RV_5,008.02a tvām agne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ gṛhapatiṃ ni ṣedire |
RV_5,008.02c bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam ||
RV_5,008.03a tvām agne mānuṣīr īḷate viśo hotrāvidaṃ viviciṃ ratnadhātamam |
RV_5,008.03c guhā santaṃ subhaga viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam ||
RV_5,008.04a tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima |
RV_5,008.04c sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ ||
RV_5,008.05a tvam agne pururūpo viśe-viśe vayo dadhāsi pratnathā puruṣṭuta |
RV_5,008.05c purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe ||
RV_5,008.06a tvām agne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam |
RV_5,008.06c urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati ||
RV_5,008.07a tvām agne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire |
RV_5,008.07c sa vāvṛdhāna oṣadhībhir ukṣito 'bhi jrayāṃsi pārthivā vi tiṣṭhase ||

RV_5,009.01a tvām agne haviṣmanto devam martāsa īḷate |
RV_5,009.01c manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak ||
RV_5,009.02a agnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ |
RV_5,009.02c saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyavaḥ ||
RV_5,009.03a uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī |
RV_5,009.03c dhartāram mānuṣīṇāṃ viśām agniṃ svadhvaram ||
RV_5,009.04a uta sma durgṛbhīyase putro na hvāryāṇām |
RV_5,009.04c purū yo dagdhāsi vanāgne paśur na yavase ||
RV_5,009.05a adha sma yasyārcayaḥ samyak saṃyanti dhūminaḥ |
RV_5,009.05c yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā ||
RV_5,009.06a tavāham agna ūtibhir mitrasya ca praśastibhiḥ |
RV_5,009.06c dveṣoyuto na duritā turyāma martyānām ||
RV_5,009.07a taṃ no agne abhī naro rayiṃ sahasva ā bhara |
RV_5,009.07c sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe ||

RV_5,010.01a agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo |
RV_5,010.01c pra no rāyā parīṇasā ratsi vājāya panthām ||
RV_5,010.02a tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā |
RV_5,010.02c tve asuryam āruhat krāṇā mitro na yajñiyaḥ ||
RV_5,010.03a tvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya |
RV_5,010.03c ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ ||
RV_5,010.04a ye agne candra te giraḥ śumbhanty aśvarādhasaḥ |
RV_5,010.04c śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā ||
RV_5,010.05a tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā |
RV_5,010.05c parijmāno na vidyutaḥ svāno ratho na vājayuḥ ||
RV_5,010.06a nū no agna ūtaye sabādhasaś ca rātaye |
RV_5,010.06c asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi ||
RV_5,010.07a tvaṃ no agne aṅgira stuta stavāna ā bhara |
RV_5,010.07c hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe ||

RV_5,011.01a janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase |
RV_5,011.01c ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ ||
RV_5,011.02a yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire |
RV_5,011.02c indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ ||
RV_5,011.03a asammṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ |
RV_5,011.03c ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ ||
RV_5,011.04a agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe-gṛhe |
RV_5,011.04c agnir dūto abhavad dhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum ||
RV_5,011.05a tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde |
RV_5,011.05c tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca ||
RV_5,011.06a tvām agne aṅgiraso guhā hitam anv avindañ chiśriyāṇaṃ vane-vane |
RV_5,011.06c sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ ||

RV_5,012.01a prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma |
RV_5,012.01c ghṛtaṃ na yajña āsye supūtaṃ giram bhare vṛṣabhāya pratīcīm ||
RV_5,012.02a ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ |
RV_5,012.02c nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ ||
RV_5,012.03a kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ |
RV_5,012.03c vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ ||
RV_5,012.04a ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ |
RV_5,012.04c ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ ||
RV_5,012.05a sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan |
RV_5,012.05c adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ ||
RV_5,012.06a yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ |
RV_5,012.06c tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ ||

RV_5,013.01a arcantas tvā havāmahe 'rcantaḥ sam idhīmahi |
RV_5,013.01c agne arcanta ūtaye ||
RV_5,013.02a agne stomam manāmahe sidhram adya divispṛśaḥ |
RV_5,013.02c devasya draviṇasyavaḥ ||
RV_5,013.03a agnir juṣata no giro hotā yo mānuṣeṣv ā |
RV_5,013.03c sa yakṣad daivyaṃ janam ||
RV_5,013.04a tvam agne saprathā asi juṣṭo hotā vareṇyaḥ |
RV_5,013.04c tvayā yajñaṃ vi tanvate ||
RV_5,013.05a tvām agne vājasātamaṃ viprā vardhanti suṣṭutam |
RV_5,013.05c sa no rāsva suvīryam ||
RV_5,013.06a agne nemir arāṃ iva devāṃs tvam paribhūr asi |
RV_5,013.06c ā rādhaś citram ṛñjase ||

RV_5,014.01a agniṃ stomena bodhaya samidhāno amartyam |
RV_5,014.01c havyā deveṣu no dadhat ||
RV_5,014.02a tam adhvareṣv īḷate devam martā amartyam |
RV_5,014.02c yajiṣṭham mānuṣe jane ||
RV_5,014.03a taṃ hi śaśvanta īḷate srucā devaṃ ghṛtaścutā |
RV_5,014.03c agniṃ havyāya voḷhave ||
RV_5,014.04a agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ |
RV_5,014.04c avindad gā apaḥ svaḥ ||
RV_5,014.05a agnim īḷenyaṃ kaviṃ ghṛtapṛṣṭhaṃ saparyata |
RV_5,014.05c vetu me śṛṇavad dhavam ||
RV_5,014.06a agniṃ ghṛtena vāvṛdhu stomebhir viśvacarṣaṇim |
RV_5,014.06c svādhībhir vacasyubhiḥ ||

RV_5,015.01a pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya |
RV_5,015.01c ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ ||
RV_5,015.02a ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman |
RV_5,015.02c divo dharman dharuṇe seduṣo nṝñ jātair ajātāṃ abhi ye nanakṣuḥ ||
RV_5,015.03a aṅhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya |
RV_5,015.03c sa saṃvato navajātas tuturyāt siṅhaṃ na kruddham abhitaḥ pari ṣṭhuḥ ||
RV_5,015.04a māteva yad bharase paprathāno janaṃ-janaṃ dhāyase cakṣase ca |
RV_5,015.04c vayo-vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi ||
RV_5,015.05a vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ |
RV_5,015.05c padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ ||

RV_5,016.01a bṛhad vayo hi bhānave 'rcā devāyāgnaye |
RV_5,016.01c yam mitraṃ na praśastibhir martāso dadhire puraḥ ||
RV_5,016.02a sa hi dyubhir janānāṃ hotā dakṣasya bāhvoḥ |
RV_5,016.02c vi havyam agnir ānuṣag bhago na vāram ṛṇvati ||
RV_5,016.03a asya stome maghonaḥ sakhye vṛddhaśociṣaḥ |
RV_5,016.03c viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ ||
RV_5,016.04a adhā hy agna eṣāṃ suvīryasya maṃhanā |
RV_5,016.04c tam id yahvaṃ na rodasī pari śravo babhūvatuḥ ||
RV_5,016.05a nū na ehi vāryam agne gṛṇāna ā bhara |
RV_5,016.05c ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe ||

RV_5,017.01a ā yajñair deva martya itthā tavyāṃsam ūtaye |
RV_5,017.01c agniṃ kṛte svadhvare pūrur īḷītāvase ||
RV_5,017.02a asya hi svayaśastara āsā vidharman manyase |
RV_5,017.02c taṃ nākaṃ citraśociṣam mandram paro manīṣayā ||
RV_5,017.03a asya vāsā u arciṣā ya āyukta tujā girā |
RV_5,017.03c divo na yasya retasā bṛhac chocanty arcayaḥ ||
RV_5,017.04a asya kratvā vicetaso dasmasya vasu ratha ā |
RV_5,017.04c adhā viśvāsu havyo 'gnir vikṣu pra śasyate ||
RV_5,017.05a nū na id dhi vāryam āsā sacanta sūrayaḥ |
RV_5,017.05c ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe ||

RV_5,018.01a prātar agniḥ purupriyo viśa stavetātithiḥ |
RV_5,018.01c viśvāni yo amartyo havyā marteṣu raṇyati ||
RV_5,018.02a dvitāya mṛktavāhase svasya dakṣasya maṃhanā |
RV_5,018.02c induṃ sa dhatta ānuṣak stotā cit te amartya ||
RV_5,018.03a taṃ vo dīrghāyuśociṣaṃ girā huve maghonām |
RV_5,018.03c ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate ||
RV_5,018.04a citrā vā yeṣu dīdhitir āsann ukthā pānti ye |
RV_5,018.04b stīrṇam barhiḥ svarṇare śravāṃsi dadhire pari ||
RV_5,018.05a ye me pañcāśataṃ dadur aśvānāṃ sadhastuti |
RV_5,018.05b dyumad agne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṛṇām ||

RV_5,019.01a abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa |
RV_5,019.01c upasthe mātur vi caṣṭe ||
RV_5,019.02a juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti |
RV_5,019.02c ā dṛḷhām puraṃ viviśuḥ ||
RV_5,019.03a ā śvaitreyasya jantavo dyumad vardhanta kṛṣṭayaḥ |
RV_5,019.03b niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ ||
RV_5,019.04a priyaṃ dugdhaṃ na kāmyam ajāmi jāmyoḥ sacā |
RV_5,019.04c gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabhaḥ ||
RV_5,019.05a krīḷan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ |
RV_5,019.05b tā asya san dhṛṣajo na tigmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ ||

RV_5,020.01a yam agne vājasātama tvaṃ cin manyase rayim |
RV_5,020.01c taṃ no gīrbhiḥ śravāyyaṃ devatrā panayā yujam ||
RV_5,020.02a ye agne nerayanti te vṛddhā ugrasya śavasaḥ |
RV_5,020.02b apa dveṣo apa hvaro 'nyavratasya saścire ||
RV_5,020.03a hotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam |
RV_5,020.03b yajñeṣu pūrvyaṃ girā prayasvanto havāmahe ||
RV_5,020.04a itthā yathā ta ūtaye sahasāvan dive-dive |
RV_5,020.04b rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ ||

RV_5,021.01a manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi |
RV_5,021.01c agne manuṣvad aṅgiro devān devayate yaja ||
RV_5,021.02a tvaṃ hi mānuṣe jane 'gne suprīta idhyase |
RV_5,021.02c srucas tvā yanty ānuṣak sujāta sarpirāsute ||
RV_5,021.03a tvāṃ viśve sajoṣaso devāso dūtam akrata |
RV_5,021.03b saparyantas tvā kave yajñeṣu devam īḷate ||
RV_5,021.04a devaṃ vo devayajyayāgnim īḷīta martyaḥ |
RV_5,021.04b samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ ||

RV_5,022.01a pra viśvasāmann atrivad arcā pāvakaśociṣe |
RV_5,022.01c yo adhvareṣv īḍyo hotā mandratamo viśi ||
RV_5,022.02a ny agniṃ jātavedasaṃ dadhātā devam ṛtvijam |
RV_5,022.02c pra yajña etv ānuṣag adyā devavyacastamaḥ ||
RV_5,022.03a cikitvinmanasaṃ tvā devam martāsa ūtaye |
RV_5,022.03c vareṇyasya te 'vasa iyānāso amanmahi ||
RV_5,022.04a agne cikiddhy asya na idaṃ vacaḥ sahasya |
RV_5,022.04c taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ ||

RV_5,023.01a agne sahantam ā bhara dyumnasya prāsahā rayim |
RV_5,023.01c viśvā yaś carṣaṇīr abhy āsā vājeṣu sāsahat ||
RV_5,023.02a tam agne pṛtanāṣahaṃ rayiṃ sahasva ā bhara |
RV_5,023.02b tvaṃ hi satyo adbhuto dātā vājasya gomataḥ ||
RV_5,023.03a viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ |
RV_5,023.03c hotāraṃ sadmasu priyaṃ vyanti vāryā puru ||
RV_5,023.04a sa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe |
RV_5,023.04b agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi ||

RV_5,024.01a agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ ||
RV_5,024.02a vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ ||
RV_5,024.03a sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt ||
RV_5,024.04a taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ ||

RV_5,025.01a acchā vo agnim avase devaṃ gāsi sa no vasuḥ |
RV_5,025.01c rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ ||
RV_5,025.02a sa hi satyo yam pūrve cid devāsaś cid yam īdhire |
RV_5,025.02c hotāram mandrajihvam it sudītibhir vibhāvasum ||
RV_5,025.03a sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā |
RV_5,025.03c agne rāyo didīhi naḥ suvṛktibhir vareṇya ||
RV_5,025.04a agnir deveṣu rājaty agnir marteṣv āviśan |
RV_5,025.04c agnir no havyavāhano 'gniṃ dhībhiḥ saparyata ||
RV_5,025.05a agnis tuviśravastamaṃ tuvibrahmāṇam uttamam |
RV_5,025.05c atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe ||
RV_5,025.06a agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ |
RV_5,025.06c agnir atyaṃ raghuṣyadaṃ jetāram aparājitam ||
RV_5,025.07a yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso |
RV_5,025.07c mahiṣīva tvad rayis tvad vājā ud īrate ||
RV_5,025.08a tava dyumanto arcayo grāvevocyate bṛhat |
RV_5,025.08c uto te tanyatur yathā svāno arta tmanā divaḥ ||
RV_5,025.09a evāṃ agniṃ vasūyavaḥ sahasānaṃ vavandima |
RV_5,025.09c sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ ||

RV_5,026.01a agne pāvaka rociṣā mandrayā deva jihvayā |
RV_5,026.01c ā devān vakṣi yakṣi ca ||
RV_5,026.02a taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam |
RV_5,026.02c devāṃ ā vītaye vaha ||
RV_5,026.03a vītihotraṃ tvā kave dyumantaṃ sam idhīmahi |
RV_5,026.03c agne bṛhantam adhvare ||
RV_5,026.04a agne viśvebhir ā gahi devebhir havyadātaye |
RV_5,026.04b hotāraṃ tvā vṛṇīmahe ||
RV_5,026.05a yajamānāya sunvata āgne suvīryaṃ vaha |
RV_5,026.05c devair ā satsi barhiṣi ||
RV_5,026.06a samidhānaḥ sahasrajid agne dharmāṇi puṣyasi |
RV_5,026.06c devānāṃ dūta ukthyaḥ ||
RV_5,026.07a ny agniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam |
RV_5,026.07c dadhātā devam ṛtvijam ||
RV_5,026.08a pra yajña etv ānuṣag adyā devavyacastamaḥ |
RV_5,026.08c stṛṇīta barhir āsade ||
RV_5,026.09a edam maruto aśvinā mitraḥ sīdantu varuṇaḥ |
RV_5,026.09c devāsaḥ sarvayā viśā ||

RV_5,027.01a anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ |
RV_5,027.01c traivṛṣṇo agne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa ||
RV_5,027.02a yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti |
RV_5,027.02c vaiśvānara suṣṭuto vāvṛdhāno 'gne yaccha tryaruṇāya śarma ||
RV_5,027.03a evā te agne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ |
RV_5,027.03c yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti ||
RV_5,027.04a yo ma iti pravocaty aśvamedhāya sūraye |
RV_5,027.04b dadad ṛcā saniṃ yate dadan medhām ṛtāyate ||
RV_5,027.05a yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ |
RV_5,027.05c aśvamedhasya dānāḥ somā iva tryāśiraḥ ||
RV_5,027.06a indrāgnī śatadāvny aśvamedhe suvīryam |
RV_5,027.06c kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram ||

RV_5,028.01a samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti |
RV_5,028.01c eti prācī viśvavārā namobhir devāṃ īḷānā haviṣā ghṛtācī ||
RV_5,028.02a samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye |
RV_5,028.02c viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ ||
RV_5,028.03a agne śardha mahate saubhagāya tava dyumnāny uttamāni santu |
RV_5,028.03c saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi ||
RV_5,028.04a samiddhasya pramahaso 'gne vande tava śriyam |
RV_5,028.04c vṛṣabho dyumnavāṃ asi sam adhvareṣv idhyase ||
RV_5,028.05a samiddho agna āhuta devān yakṣi svadhvara |
RV_5,028.05c tvaṃ hi havyavāḷ asi ||
RV_5,028.06a ā juhotā duvasyatāgnim prayaty adhvare |
RV_5,028.06c vṛṇīdhvaṃ havyavāhanam ||

RV_5,029.01a try aryamā manuṣo devatātā trī rocanā divyā dhārayanta |
RV_5,029.01c arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ ||
RV_5,029.02a anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya |
RV_5,029.02c ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u ||
RV_5,029.03a uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ |
RV_5,029.03c tad dhi havyam manuṣe gā avindad ahann ahim papivāṃ indro asya ||
RV_5,029.04a ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛgaṃ kaḥ |
RV_5,029.04c jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṃ han ||
RV_5,029.05a adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam |
RV_5,029.05c yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ ||
RV_5,029.06a nava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat |
RV_5,029.06c arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām ||
RV_5,029.07a sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni |
RV_5,029.07c trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam ||
RV_5,029.08a trī yac chatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ |
RV_5,029.08c kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna ||
RV_5,029.09a uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ |
RV_5,029.09c vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam ||
RV_5,029.10a prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ |
RV_5,029.10c anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ ||
RV_5,029.11a stomāsas tvā gaurivīter avardhann arandhayo vaidathināya piprum |
RV_5,029.11c ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya ||
RV_5,029.12a navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ |
RV_5,029.12c gavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran ||
RV_5,029.13a katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha |
RV_5,029.13c yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma ||
RV_5,029.14a etā viśvā cakṛvāṃ indra bhūry aparīto januṣā vīryeṇa |
RV_5,029.14c yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ ||
RV_5,029.15a indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma |
RV_5,029.15c vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam ||

RV_5,030.01a kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām |
RV_5,030.01c yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī ||
RV_5,030.02a avācacakṣam padam asya sasvar ugraṃ nidhātur anv āyam icchan |
RV_5,030.02c apṛccham anyāṃ uta te ma āhur indraṃ naro bubudhānā aśema ||
RV_5,030.03a pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ |
RV_5,030.03b vedad avidvāñ chṛṇavac ca vidvān vahate 'yam maghavā sarvasenaḥ ||
RV_5,030.04a sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit |
RV_5,030.04b aśmānaṃ cic chavasā didyuto vi vido gavām ūrvam usriyāṇām ||
RV_5,030.05a paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat |
RV_5,030.05c ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ ||
RV_5,030.06a tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ |
RV_5,030.06c ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ ||
RV_5,030.07a vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ |
RV_5,030.07c atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan ||
RV_5,030.08a yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan |
RV_5,030.08c aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ ||
RV_5,030.09a striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ |
RV_5,030.09c antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ ||
RV_5,030.10a sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan |
RV_5,030.10c saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan ||
RV_5,030.11a yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu |
RV_5,030.11c purandaraḥ papivāṃ indro asya punar gavām adadād usriyāṇām ||
RV_5,030.12a bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā |
RV_5,030.12c ṛṇañcayasya prayatā maghāni praty agrabhīṣma nṛtamasya nṛṇām ||
RV_5,030.13a supeśasam māva sṛjanty astaṃ gavāṃ sahasrai ruśamāso agne |
RV_5,030.13c tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ ||
RV_5,030.14a aucchat sā rātrī paritakmyā yāṃ ṛṇañcaye rājani ruśamānām |
RV_5,030.14c atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā ||
RV_5,030.15a catuḥsahasraṃ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne |
RV_5,030.15c gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ ||

RV_5,031.01a indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam |
RV_5,031.01c yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan ||
RV_5,031.02a ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva |
RV_5,031.02c nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha ||
RV_5,031.03a ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā |
RV_5,031.03c prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ ||
RV_5,031.04a anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam |
RV_5,031.04c brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u ||
RV_5,031.05a vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ |
RV_5,031.05c anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn ||
RV_5,031.06a pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha |
RV_5,031.06c śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ ||
RV_5,031.07a tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ |
RV_5,031.07c śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedhaḥ ||
RV_5,031.08a tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra |
RV_5,031.08c ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ ||
RV_5,031.09a indrākutsā vahamānā rathenā vām atyā api karṇe vahantu |
RV_5,031.09c niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi ||
RV_5,031.10a vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ |
RV_5,031.10c viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan ||
RV_5,031.11a sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam |
RV_5,031.11c bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ ||
RV_5,031.12a āyaṃ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomam icchan |
RV_5,031.12c vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti ||
RV_5,031.13a ye cākananta cākananta nū te martā amṛta mo te aṃha āran |
RV_5,031.13c vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma ||

RV_5,032.01a adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṃ aramṇāḥ |
RV_5,032.01c mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han ||
RV_5,032.02a tvam utsāṃ ṛtubhir badbadhānāṃ araṃha ūdhaḥ parvatasya vajrin |
RV_5,032.02c ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṃ indra taviṣīm adhatthāḥ ||
RV_5,032.03a tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ |
RV_5,032.03c ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān ||
RV_5,032.04a tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamogām |
RV_5,032.04c vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam ||
RV_5,032.05a tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma |
RV_5,032.05c yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ ||
RV_5,032.06a tyaṃ cid itthā katpayaṃ śayānam asūrye tamasi vāvṛdhānam |
RV_5,032.06c taṃ cin mandāno vṛṣabhaḥ sutasyoccair indro apagūryā jaghāna ||
RV_5,032.07a ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam |
RV_5,032.07c yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra ||
RV_5,032.08a tyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ugraḥ |
RV_5,032.08c apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam ||
RV_5,032.09a ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ |
RV_5,032.09c ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte ||
RV_5,032.10a ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme |
RV_5,032.10c saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta ||
RV_5,032.11a ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu |
RV_5,032.11c tam me jagṛbhra āśaso naviṣṭhaṃ doṣā vastor havamānāsa indram ||
RV_5,032.12a evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi |
RV_5,032.12c kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra ||

RV_5,033.01a mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān |
RV_5,033.01c yo asmai sumatiṃ vājasātau stuto jane samaryaś ciketa ||
RV_5,033.02a sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ |
RV_5,033.02c yā itthā maghavann anu joṣaṃ vakṣo abhi prāryaḥ sakṣi janān ||
RV_5,033.03a na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan |
RV_5,033.03c tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ ||
RV_5,033.04a purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan |
RV_5,033.04c tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit ||
RV_5,033.05a vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ |
RV_5,033.05c āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ ||
RV_5,033.06a papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ |
RV_5,033.06c sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam ||
RV_5,033.07a evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn |
RV_5,033.07c uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ ||
RV_5,033.08a uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ |
RV_5,033.08c vahantu mā daśa śyetāso asya gairikṣitasya kratubhir nu saśce ||
RV_5,033.09a uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau |
RV_5,033.09c sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat ||
RV_5,033.10a uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ |
RV_5,033.10c mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman ||

RV_5,034.01a ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate |
RV_5,034.01c sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana ||
RV_5,034.02a ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ |
RV_5,034.02c yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat ||
RV_5,034.03a yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṃ aha |
RV_5,034.03c apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ ||
RV_5,034.04a yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate |
RV_5,034.04c vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ ||
RV_5,034.05a na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana |
RV_5,034.05c jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje ||
RV_5,034.06a vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ |
RV_5,034.06c indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsam āryaḥ ||
RV_5,034.07a sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu |
RV_5,034.07c durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat ||
RV_5,034.08a saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā goṣu śubhriṣu |
RV_5,034.08c yujaṃ hy anyam akṛta pravepany ud īṃ gavyaṃ sṛjate satvabhir dhuniḥ ||
RV_5,034.09a sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ |
RV_5,034.09c tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu ||

RV_5,035.01a yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara |
RV_5,035.01c asmabhyaṃ carṣaṇīsahaṃ sasniṃ vājeṣu duṣṭaram ||
RV_5,035.02a yad indra te catasro yac chūra santi tisraḥ |
RV_5,035.02c yad vā pañca kṣitīnām avas tat su na ā bhara ||
RV_5,035.03a ā te 'vo vareṇyaṃ vṛṣantamasya hūmahe |
RV_5,035.03c vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ ||
RV_5,035.04a vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ |
RV_5,035.04c svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam ||
RV_5,035.05a tvaṃ tam indra martyam amitrayantam adrivaḥ |
RV_5,035.05c sarvarathā śatakrato ni yāhi śavasas pate ||
RV_5,035.06a tvām id vṛtrahantama janāso vṛktabarhiṣaḥ |
RV_5,035.06c ugram pūrvīṣu pūrvyaṃ havante vājasātaye ||
RV_5,035.07a asmākam indra duṣṭaram puroyāvānam ājiṣu |
RV_5,035.07c sayāvānaṃ dhane-dhane vājayantam avā ratham ||
RV_5,035.08a asmākam indrehi no ratham avā purandhyā |
RV_5,035.08c vayaṃ śaviṣṭha vāryaṃ divi śravo dadhīmahi divi stomam manāmahe ||

RV_5,036.01a sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām |
RV_5,036.01c dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum ||
RV_5,036.02a ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe |
RV_5,036.02c anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve ||
RV_5,036.03a cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ |
RV_5,036.03c rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ ||
RV_5,036.04a eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ |
RV_5,036.04c pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇid dharivo mā vi venaḥ ||
RV_5,036.05a vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām |
RV_5,036.05c sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ ||
RV_5,036.06a yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa |
RV_5,036.06c yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā ||

RV_5,037.01a sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ |
RV_5,037.01c tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha ||
RV_5,037.02a samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte |
RV_5,037.02c grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum ||
RV_5,037.03a vadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām |
RV_5,037.03c āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte ||
RV_5,037.04a na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam |
RV_5,037.04c ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan ||
RV_5,037.05a puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṃyatī saṃ jayāti |
RV_5,037.05c priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat ||

RV_5,038.01a uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato |
RV_5,038.01c adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya ||
RV_5,038.02a yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe |
RV_5,038.02c paprathe dīrghaśruttamaṃ hiraṇyavarṇa duṣṭaram ||
RV_5,038.03a śuṣmāso ye te adrivo mehanā ketasāpaḥ |
RV_5,038.03c ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ ||
RV_5,038.04a uto no asya kasya cid dakṣasya tava vṛtrahan |
RV_5,038.04c asmabhyaṃ nṛmṇam ā bharāsmabhyaṃ nṛmaṇasyase ||
RV_5,038.05a nū ta ābhir abhiṣṭibhis tava śarmañ chatakrato |
RV_5,038.05c indra syāma sugopāḥ śūra syāma sugopāḥ ||

RV_5,039.01a yad indra citra mehanāsti tvādātam adrivaḥ |
RV_5,039.01c rādhas tan no vidadvasa ubhayāhasty ā bhara ||
RV_5,039.02a yan manyase vareṇyam indra dyukṣaṃ tad ā bhara |
RV_5,039.02c vidyāma tasya te vayam akūpārasya dāvane ||
RV_5,039.03a yat te ditsu prarādhyam mano asti śrutam bṛhat |
RV_5,039.03c tena dṛḷhā cid adriva ā vājaṃ darṣi sātaye ||
RV_5,039.04a maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām |
RV_5,039.04c indram upa praśastaye pūrvībhir jujuṣe giraḥ ||
RV_5,039.05a asmā it kāvyaṃ vaca uktham indrāya śaṃsyam |
RV_5,039.05c tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ ||

RV_5,040.01a ā yāhy adribhiḥ sutaṃ somaṃ somapate piba |
RV_5,040.01c vṛṣann indra vṛṣabhir vṛtrahantama ||
RV_5,040.02a vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ |
RV_5,040.02c vṛṣann indra vṛṣabhir vṛtrahantama ||
RV_5,040.03a vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ |
RV_5,040.03c vṛṣann indra vṛṣabhir vṛtrahantama ||
RV_5,040.04a ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā |
RV_5,040.04c yuktvā haribhyām upa yāsad arvāṅ mādhyandine savane matsad indraḥ ||
RV_5,040.05a yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ |
RV_5,040.05c akṣetravid yathā mugdho bhuvanāny adīdhayuḥ ||
RV_5,040.06a svarbhānor adha yad indra māyā avo divo vartamānā avāhan |
RV_5,040.06c gūḷhaṃ sūryaṃ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ ||
RV_5,040.07a mā mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt |
RV_5,040.07c tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā ||
RV_5,040.08a grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan |
RV_5,040.08c atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat ||
RV_5,040.09a yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ |
RV_5,040.09c atrayas tam anv avindan nahy anye aśaknuvan ||

RV_5,041.01a ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de |
RV_5,041.01c ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān ||
RV_5,041.02a te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta |
RV_5,041.02c namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīḷhuṣe sajoṣāḥ ||
RV_5,041.03a ā vāṃ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau |
RV_5,041.03c uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam ||
RV_5,041.04a pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ |
RV_5,041.04c pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ ||
RV_5,041.05a pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ |
RV_5,041.05c suśeva evair auśijasya hotā ye va evā marutas turāṇām ||
RV_5,041.06a pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ |
RV_5,041.06c iṣudhyava ṛtasāpaḥ purandhīr vasvīr no atra patnīr ā dhiye dhuḥ ||
RV_5,041.07a upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ |
RV_5,041.07c uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam ||
RV_5,041.08a abhi vo arce poṣyāvato nṝn vāstoṣ patiṃ tvaṣṭāraṃ rarāṇaḥ |
RV_5,041.08c dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe ||
RV_5,041.09a tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ |
RV_5,041.09c panita āptyo yajataḥ sadā no vardhān naḥ śaṃsaṃ naryo abhiṣṭau ||
RV_5,041.10a vṛṣṇo astoṣi bhūmyasya garbhaṃ trito napātam apāṃ suvṛkti |
RV_5,041.10c gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā ||
RV_5,041.11a kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya |
RV_5,041.11c āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ ||
RV_5,041.12a śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṃ iṣiraḥ parijmā |
RV_5,041.12c śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ ||
RV_5,041.13a vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ |
RV_5,041.13c vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnaiḥ ||
RV_5,041.14a ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam |
RV_5,041.14c vardhantāṃ dyāvo giraś candrāgrā udā vardhantām abhiṣātā arṇāḥ ||
RV_5,041.15a pade-pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca |
RV_5,041.15c siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ ||
RV_5,041.16a kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau |
RV_5,041.16c mā no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ ||
RV_5,041.17a iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ |
RV_5,041.17c atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jagrasīta ||
RV_5,041.18a tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ |
RV_5,041.18c sā naḥ sudānur mṛḷayantī devī prati dravantī suvitāya gamyāḥ ||
RV_5,041.19a abhi na iḷā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu |
RV_5,041.19c urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ ||
RV_5,041.20a siṣaktu na ūrjavyasya puṣṭeḥ ||

RV_5,042.01a pra śantamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ |
RV_5,042.01c pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ ||
RV_5,042.02a prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam |
RV_5,042.02c brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu ||
RV_5,042.03a ud īraya kavitamaṃ kavīnām unattainam abhi madhvā ghṛtena |
RV_5,042.03c sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti ||
RV_5,042.04a sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti |
RV_5,042.04c sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām ||
RV_5,042.05a devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām |
RV_5,042.05c ṛbhukṣā vāja uta vā purandhir avantu no amṛtāsas turāsaḥ ||
RV_5,042.06a marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni |
RV_5,042.06c na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa ||
RV_5,042.07a upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām |
RV_5,042.07c yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasur āgamaj johuvānam ||
RV_5,042.08a tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ |
RV_5,042.08c ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ ||
RV_5,042.09a visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ |
RV_5,042.09c apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva ||
RV_5,042.10a ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta |
RV_5,042.10c yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ ||
RV_5,042.11a tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya |
RV_5,042.11c yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya ||
RV_5,042.12a damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ |
RV_5,042.12c sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ ||
RV_5,042.13a pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām |
RV_5,042.13c ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṃ naḥ ||
RV_5,042.14a pra suṣṭuti stanayantaṃ ruvantam iḷas patiṃ jaritar nūnam aśyāḥ |
RV_5,042.14c yo abdimāṃ udanimāṃ iyarti pra vidyutā rodasī ukṣamāṇaḥ ||
RV_5,042.15a eṣa stomo mārutaṃ śardho acchā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ |
RV_5,042.15c kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṃ ayāsaḥ ||
RV_5,042.16a praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ |
RV_5,042.16c devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt ||
RV_5,042.17a urau devā anibādhe syāma ||
RV_5,042.18a sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
RV_5,042.18c ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||

RV_5,043.01a ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā |
RV_5,043.01c maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti ||
RV_5,043.02a ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre |
RV_5,043.02c pitā mātā madhuvacāḥ suhastā bhare-bhare no yaśasāv aviṣṭām ||
RV_5,043.03a adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram |
RV_5,043.03c hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya ||
RV_5,043.04a daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā |
RV_5,043.04c madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ ||
RV_5,043.05a asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya |
RV_5,043.05c harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ ||
RV_5,043.06a ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām |
RV_5,043.06c madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ ||
RV_5,043.07a añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ |
RV_5,043.07c pitur na putra upasi preṣṭha ā gharmo agnim ṛtayann asādi ||
RV_5,043.08a acchā mahī bṛhatī śantamā gīr dūto na gantv aśvinā huvadhyai |
RV_5,043.08c mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim ||
RV_5,043.09a pra tavyaso namauktiṃ turasyāham pūṣṇa uta vāyor adikṣi |
RV_5,043.09c yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman ||
RV_5,043.10a ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ |
RV_5,043.10c yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī ||
RV_5,043.11a ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam |
RV_5,043.11c havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācam uśatī śṛṇotu ||
RV_5,043.12a ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam |
RV_5,043.12c sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema ||
RV_5,043.13a ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ |
RV_5,043.13c gnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgo vṛṣabho vayodhāḥ ||
RV_5,043.14a mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman |
RV_5,043.14c suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse ||
RV_5,043.15a bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta |
RV_5,043.15c devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt ||
RV_5,043.16a urau devā anibādhe syāma ||
RV_5,043.17a sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
RV_5,043.17c ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||

RV_5,044.01a tam pratnathā pūrvathā viśvathemathā jyeṣṭhatātim barhiṣadaṃ svarvidam |
RV_5,044.01c pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase ||
RV_5,044.02a śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate |
RV_5,044.02c sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te ||
RV_5,044.03a atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ |
RV_5,044.03c prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ ||
RV_5,044.04a pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ |
RV_5,044.04c suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati ||
RV_5,044.05a saṃjarbhurāṇas tarubhiḥ sutegṛbhaṃ vayākinaṃ cittagarbhāsu susvaruḥ |
RV_5,044.05c dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare ||
RV_5,044.06a yādṛg eva dadṛśe tādṛg ucyate saṃ chāyayā dadhire sidhrayāpsv ā |
RV_5,044.06c mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ ||
RV_5,044.07a vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ |
RV_5,044.07c ghraṃsaṃ rakṣantam pari viśvato gayam asmākaṃ śarma vanavat svāvasuḥ ||
RV_5,044.08a jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te |
RV_5,044.08c yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat ||
RV_5,044.09a samudram āsām ava tasthe agrimā na riṣyati savanaṃ yasminn āyatā |
RV_5,044.09c atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī ||
RV_5,044.10a sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ |
RV_5,044.10c avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṃ vājaṃ viduṣā cid ardhyam ||
RV_5,044.11a śyena āsām aditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ |
RV_5,044.11c sam anyam-anyam arthayanty etave vidur viṣāṇam paripānam anti te ||
RV_5,044.12a sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā |
RV_5,044.12c ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ ||
RV_5,044.13a sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ |
RV_5,044.13c bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan ||
RV_5,044.14a yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti |
RV_5,044.14c yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ ||
RV_5,044.15a agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti |
RV_5,044.15c agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ ||

RV_5,045.01a vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ |
RV_5,045.01c apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ ||
RV_5,045.02a vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt |
RV_5,045.02c dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ ||
RV_5,045.03a asmā ukthāya parvatasya garbho mahīnāṃ januṣe pūrvyāya |
RV_5,045.03c vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma ||
RV_5,045.04a sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai |
RV_5,045.04c ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti ||
RV_5,045.05a eto nv adya sudhyo bhavāma pra ducchunā minavāmā varīyaḥ |
RV_5,045.05c āre dveṣāṃsi sanutar dadhāmāyāma prāñco yajamānam accha ||
RV_5,045.06a etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ |
RV_5,045.06c yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam ||
RV_5,045.07a anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ |
RV_5,045.07c ṛtaṃ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra ||
RV_5,045.08a viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta |
RV_5,045.08c utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ ||
RV_5,045.09a ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe |
RV_5,045.09c raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan ||
RV_5,045.10a ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ |
RV_5,045.10c udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan ||
RV_5,045.11a dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ |
RV_5,045.11c ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ ||

RV_5,046.01a hayo na vidvāṃ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīm avasyuvam |
RV_5,046.01c nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati ||
RV_5,046.02a agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo |
RV_5,046.02c ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta ||
RV_5,046.03a indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṃ apaḥ |
RV_5,046.03c huve viṣṇum pūṣaṇam brahmaṇas patim bhagaṃ nu śaṃsaṃ savitāram ūtaye ||
RV_5,046.04a uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat |
RV_5,046.04c uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate ||
RV_5,046.05a uta tyan no mārutaṃ śardha ā gamad divikṣayaṃ yajatam barhir āsade |
RV_5,046.05c bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā ||
RV_5,046.06a uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan |
RV_5,046.06c bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam ||
RV_5,046.07a devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye |
RV_5,046.07c yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata ||
RV_5,046.08a uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ |
RV_5,046.08c ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām ||

RV_5,047.01a prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī |
RV_5,047.01c āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā ||
RV_5,047.02a ajirāsas tadapa īyamānā ātasthivāṃso amṛtasya nābhim |
RV_5,047.02c anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ ||
RV_5,047.03a ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa |
RV_5,047.03c madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau ||
RV_5,047.04a catvāra īm bibhrati kṣemayanto daśa garbhaṃ carase dhāpayante |
RV_5,047.04c tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān ||
RV_5,047.05a idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ |
RV_5,047.05c dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū ||
RV_5,047.06a vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti |
RV_5,047.06c upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty accha ||
RV_5,047.07a tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam |
RV_5,047.07c aśīmahi gādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya ||

RV_5,048.01a kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam |
RV_5,048.01c āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī ||
RV_5,048.02a tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvam ā rajaḥ |
RV_5,048.02c apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ ||
RV_5,048.03a ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini |
RV_5,048.03c śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā ||
RV_5,048.04a tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ |
RV_5,048.04c sacā yadi pitumantam iva kṣayaṃ ratnaṃ dadhāti bharahūtaye viśe ||
RV_5,048.05a sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim |
RV_5,048.05c na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam ||

RV_5,049.01a devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ |
RV_5,049.01c ā vāṃ narā purubhujā vavṛtyāṃ dive-dive cid aśvinā sakhīyan ||
RV_5,049.02a prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya |
RV_5,049.02c upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ ||
RV_5,049.03a adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ |
RV_5,049.03c indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ ||
RV_5,049.04a tan no anarvā savitā varūthaṃ tat sindhava iṣayanto anu gman |
RV_5,049.04c upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ ||
RV_5,049.05a pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ |
RV_5,049.05c avaitv abhvaṃ kṛṇutā varīyo divaspṛthivyor avasā madema ||

RV_5,050.01a viśvo devasya netur marto vurīta sakhyam |
RV_5,050.01c viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase ||
RV_5,050.02a te te deva netar ye cemāṃ anuśase |
RV_5,050.02c te rāyā te hy āpṛce sacemahi sacathyaiḥ ||
RV_5,050.03a ato na ā nṝn atithīn ataḥ patnīr daśasyata |
RV_5,050.03c āre viśvam patheṣṭhāṃ dviṣo yuyotu yūyuviḥ ||
RV_5,050.04a yatra vahnir abhihito dudravad droṇyaḥ paśuḥ |
RV_5,050.04c nṛmaṇā vīrapastyo 'rṇā dhīreva sanitā ||
RV_5,050.05a eṣa te deva netā rathaspatiḥ śaṃ rayiḥ |
RV_5,050.05c śaṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe ||

RV_5,051.01a agne sutasya pītaye viśvair ūmebhir ā gahi |
RV_5,051.01c devebhir havyadātaye ||
RV_5,051.02a ṛtadhītaya ā gata satyadharmāṇo adhvaram |
RV_5,051.02c agneḥ pibata jihvayā ||
RV_5,051.03a viprebhir vipra santya prātaryāvabhir ā gahi |
RV_5,051.03c devebhiḥ somapītaye ||
RV_5,051.04a ayaṃ somaś camū suto 'matre pari ṣicyate |
RV_5,051.04c priya indrāya vāyave ||
RV_5,051.05a vāyav ā yāhi vītaye juṣāṇo havyadātaye |
RV_5,051.05c pibā sutasyāndhaso abhi prayaḥ ||
RV_5,051.06a indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ |
RV_5,051.06c tāñ juṣethām arepasāv abhi prayaḥ ||
RV_5,051.07a sutā indrāya vāyave somāso dadhyāśiraḥ |
RV_5,051.07c nimnaṃ na yanti sindhavo 'bhi prayaḥ ||
RV_5,051.08a sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ |
RV_5,051.08c ā yāhy agne atrivat sute raṇa ||
RV_5,051.09a sajūr mitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā |
RV_5,051.09c ā yāhy agne atrivat sute raṇa ||
RV_5,051.10a sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā |
RV_5,051.10c ā yāhy agne atrivat sute raṇa ||
RV_5,051.11a svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ |
RV_5,051.11c svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā ||
RV_5,051.12a svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ |
RV_5,051.12c bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ ||
RV_5,051.13a viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye |
RV_5,051.13c devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ ||
RV_5,051.14a svasti mitrāvaruṇā svasti pathye revati |
RV_5,051.14c svasti na indraś cāgniś ca svasti no adite kṛdhi ||
RV_5,051.15a svasti panthām anu carema sūryācandramasāv iva |
RV_5,051.15c punar dadatāghnatā jānatā saṃ gamemahi ||

RV_5,052.01a pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ |
RV_5,052.01c ye adrogham anuṣvadhaṃ śravo madanti yajñiyāḥ ||
RV_5,052.02a te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā |
RV_5,052.02c te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ ||
RV_5,052.03a te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ |
RV_5,052.03c marutām adhā maho divi kṣamā ca manmahe ||
RV_5,052.04a marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā |
RV_5,052.04c viśve ye mānuṣā yugā pānti martyaṃ riṣaḥ ||
RV_5,052.05a arhanto ye sudānavo naro asāmiśavasaḥ |
RV_5,052.05c pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ ||
RV_5,052.06a ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata |
RV_5,052.06c anv enāṃ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ ||
RV_5,052.07a ye vāvṛdhanta pārthivā ya urāv antarikṣa ā |
RV_5,052.07c vṛjane vā nadīnāṃ sadhasthe vā maho divaḥ ||
RV_5,052.08a śardho mārutam uc chaṃsa satyaśavasam ṛbhvasam |
RV_5,052.08c uta sma te śubhe naraḥ pra syandrā yujata tmanā ||
RV_5,052.09a uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ |
RV_5,052.09c uta pavyā rathānām adrim bhindanty ojasā ||
RV_5,052.10a āpathayo vipathayo 'ntaspathā anupathāḥ |
RV_5,052.10c etebhir mahyaṃ nāmabhir yajñaṃ viṣṭāra ohate ||
RV_5,052.11a adhā naro ny ohate 'dhā niyuta ohate |
RV_5,052.11c adhā pārāvatā iti citrā rūpāṇi darśyā ||
RV_5,052.12a chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ |
RV_5,052.12c te me ke cin na tāyava ūmā āsan dṛśi tviṣe ||
RV_5,052.13a ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ |
RV_5,052.13c tam ṛṣe mārutaṃ gaṇaṃ namasyā ramayā girā ||
RV_5,052.14a accha ṛṣe mārutaṃ gaṇaṃ dānā mitraṃ na yoṣaṇā |
RV_5,052.14c divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata ||
RV_5,052.15a nū manvāna eṣāṃ devāṃ acchā na vakṣaṇā |
RV_5,052.15c dānā saceta sūribhir yāmaśrutebhir añjibhiḥ ||
RV_5,052.16a pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram |
RV_5,052.16c adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasaḥ ||
RV_5,052.17a sapta me sapta śākina ekam-ekā śatā daduḥ |
RV_5,052.17c yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam mṛje ||

RV_5,053.01a ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām |
RV_5,053.01c yad yuyujre kilāsyaḥ ||
RV_5,053.02a aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ |
RV_5,053.02c kasmai sasruḥ sudāse anv āpaya iḷābhir vṛṣṭayaḥ saha ||
RV_5,053.03a te ma āhur ya āyayur upa dyubhir vibhir made |
RV_5,053.03c naro maryā arepasa imān paśyann iti ṣṭuhi ||
RV_5,053.04a ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu |
RV_5,053.04c śrāyā ratheṣu dhanvasu ||
RV_5,053.05a yuṣmākaṃ smā rathāṃ anu mude dadhe maruto jīradānavaḥ |
RV_5,053.05c vṛṣṭī dyāvo yatīr iva ||
RV_5,053.06a ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ |
RV_5,053.06c vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ ||
RV_5,053.07a tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā |
RV_5,053.07c syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ ||
RV_5,053.08a ā yāta maruto diva āntarikṣād amād uta |
RV_5,053.08c māva sthāta parāvataḥ ||
RV_5,053.09a mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat |
RV_5,053.09c mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ ||
RV_5,053.10a taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām |
RV_5,053.10c anu pra yanti vṛṣṭayaḥ ||
RV_5,053.11a śardhaṃ-śardhaṃ va eṣāṃ vrātaṃ-vrātaṃ gaṇaṃ-gaṇaṃ suśastibhiḥ |
RV_5,053.11c anu krāmema dhītibhiḥ ||
RV_5,053.12a kasmā adya sujātāya rātahavyāya pra yayuḥ |
RV_5,053.12c enā yāmena marutaḥ ||
RV_5,053.13a yena tokāya tanayāya dhānyam bījaṃ vahadhve akṣitam |
RV_5,053.13c asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam ||
RV_5,053.14a atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ |
RV_5,053.14c vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha ||
RV_5,053.15a sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ |
RV_5,053.15c yaṃ trāyadhve syāma te ||
RV_5,053.16a stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase |
RV_5,053.16c yataḥ pūrvāṃ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ ||

RV_5,054.01a pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute |
RV_5,054.01c gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata ||
RV_5,054.02a pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ |
RV_5,054.02c saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ ||
RV_5,054.03a vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ |
RV_5,054.03c abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasaḥ ||
RV_5,054.04a vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ |
RV_5,054.04c vi yad ajrāṃ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha ||
RV_5,054.05a tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam |
RV_5,054.05c etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim ||
RV_5,054.06a abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ |
RV_5,054.06c adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam ||
RV_5,054.07a na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati |
RV_5,054.07c nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha ||
RV_5,054.08a niyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ |
RV_5,054.08c pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā ||
RV_5,054.09a pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ |
RV_5,054.09c pravatvatīḥ pathyā antarikṣyāḥ pravatvantaḥ parvatā jīradānavaḥ ||
RV_5,054.10a yan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ |
RV_5,054.10c na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha ||
RV_5,054.11a aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ |
RV_5,054.11c agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ ||
RV_5,054.12a taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha |
RV_5,054.12c sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ ||
RV_5,054.13a yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ |
RV_5,054.13c na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam ||
RV_5,054.14a yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram |
RV_5,054.14c yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam ||
RV_5,054.15a tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi |
RV_5,054.15c idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ ||

RV_5,055.01a prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ |
RV_5,055.01c īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.02a svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha |
RV_5,055.02c utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.03a sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ |
RV_5,055.03c virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.04a ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam |
RV_5,055.04c uto asmāṃ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.05a ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ |
RV_5,055.05c na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.06a yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṃ amugdhvam |
RV_5,055.06c viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.07a na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat |
RV_5,055.07c uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.08a yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate |
RV_5,055.08c viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.09a mṛḷata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana |
RV_5,055.09c adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.10a yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ |
RV_5,055.10c juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām ||

RV_5,056.01a agne śardhantam ā gaṇam piṣṭaṃ rukmebhir añjibhiḥ |
RV_5,056.01c viśo adya marutām ava hvaye divaś cid rocanād adhi ||
RV_5,056.02a yathā cin manyase hṛdā tad in me jagmur āśasaḥ |
RV_5,056.02c ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ ||
RV_5,056.03a mīḷhuṣmatīva pṛthivī parāhatā madanty ety asmad ā |
RV_5,056.03c ṛkṣo na vo marutaḥ śimīvāṃ amo dudhro gaur iva bhīmayuḥ ||
RV_5,056.04a ni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ |
RV_5,056.04c aśmānaṃ cit svaryam parvataṃ girim pra cyāvayanti yāmabhiḥ ||
RV_5,056.05a ut tiṣṭha nūnam eṣāṃ stomaiḥ samukṣitānām |
RV_5,056.05c marutām purutamam apūrvyaṃ gavāṃ sargam iva hvaye ||
RV_5,056.06a yuṅgdhvaṃ hy aruṣī rathe yuṅgdhvaṃ ratheṣu rohitaḥ |
RV_5,056.06c yuṅgdhvaṃ harī ajirā dhuri voḷhave vahiṣṭhā dhuri voḷhave ||
RV_5,056.07a uta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ |
RV_5,056.07c mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata ||
RV_5,056.08a rathaṃ nu mārutaṃ vayaṃ śravasyum ā huvāmahe |
RV_5,056.08c ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī ||
RV_5,056.09a taṃ vaḥ śardhaṃ ratheśubhaṃ tveṣam panasyum ā huve |
RV_5,056.09c yasmin sujātā subhagā mahīyate sacā marutsu mīḷhuṣī ||

RV_5,057.01a ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana |
RV_5,057.01c iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave ||
RV_5,057.02a vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ |
RV_5,057.02c svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham ||
RV_5,057.03a dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā |
RV_5,057.03c kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam ||
RV_5,057.04a vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ |
RV_5,057.04c piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ ||
RV_5,057.05a purudrapsā añjimantaḥ sudānavas tveṣasaṃdṛśo anavabhrarādhasaḥ |
RV_5,057.05c sujātāso januṣā rukmavakṣaso divo arkā amṛtaṃ nāma bhejire ||
RV_5,057.06a ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam |
RV_5,057.06c nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe ||
RV_5,057.07a gomad aśvāvad rathavat suvīraṃ candravad rādho maruto dadā naḥ |
RV_5,057.07c praśastiṃ naḥ kṛṇuta rudriyāso bhakṣīya vo 'vaso daivyasya ||
RV_5,057.08a haye naro maruto mṛḷatā nas tuvīmaghāso amṛtā ṛtajñāḥ |
RV_5,057.08c satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ ||

RV_5,058.01a tam u nūnaṃ taviṣīmantam eṣāṃ stuṣe gaṇam mārutaṃ navyasīnām |
RV_5,058.01c ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ ||
RV_5,058.02a tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram |
RV_5,058.02c mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn ||
RV_5,058.03a ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti |
RV_5,058.03c ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ ||
RV_5,058.04a yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ |
RV_5,058.04c yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ ||
RV_5,058.05a arā ived acaramā aheva pra-pra jāyante akavā mahobhiḥ |
RV_5,058.05c pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ sam mimikṣuḥ ||
RV_5,058.06a yat prāyāsiṣṭa pṛṣatībhir aśvair vīḷupavibhir maruto rathebhiḥ |
RV_5,058.06c kṣodanta āpo riṇate vanāny avosriyo vṛṣabhaḥ krandatu dyauḥ ||
RV_5,058.07a prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam ic chavo dhuḥ |
RV_5,058.07c vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ ||
RV_5,058.08a haye naro maruto mṛḷatā nas tuvīmaghāso amṛtā ṛtajñāḥ |
RV_5,058.08c satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ ||

RV_5,059.01a pra va spaḷ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare |
RV_5,059.01c ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ ||
RV_5,059.02a amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī |
RV_5,059.02c dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ ||
RV_5,059.03a gavām iva śriyase śṛṅgam uttamaṃ sūryo na cakṣū rajaso visarjane |
RV_5,059.03c atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ ||
RV_5,059.04a ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā |
RV_5,059.04c yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane ||
RV_5,059.05a aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ |
RV_5,059.05c maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ ||
RV_5,059.06a te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ |
RV_5,059.06c sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana ||
RV_5,059.07a vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari |
RV_5,059.07c aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ ||
RV_5,059.08a mimātu dyaur aditir vītaye naḥ saṃ dānucitrā uṣaso yatantām |
RV_5,059.08c ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ ||

RV_5,060.01a īḷe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ |
RV_5,060.01c rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam ṛdhyām ||
RV_5,060.02a ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu |
RV_5,060.02c vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit ||
RV_5,060.03a parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ |
RV_5,060.03c yat krīḷatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve ||
RV_5,060.04a varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre |
RV_5,060.04c śriye śreyāṃsas tavaso ratheṣu satrā mahāṃsi cakrire tanūṣu ||
RV_5,060.05a ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya |
RV_5,060.05c yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ ||
RV_5,060.06a yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha |
RV_5,060.06c ato no rudrā uta vā nv asyāgne vittād dhaviṣo yad yajāma ||
RV_5,060.07a agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ |
RV_5,060.07c te mandasānā dhunayo riśādaso vāmaṃ dhatta yajamānāya sunvate ||
RV_5,060.08a agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ |
RV_5,060.08c pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ ||

RV_5,061.01a ke ṣṭhā naraḥ śreṣṭhatamā ya eka-eka āyaya |
RV_5,061.01c paramasyāḥ parāvataḥ ||
RV_5,061.02a kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya |
RV_5,061.02c pṛṣṭhe sado nasor yamaḥ ||
RV_5,061.03a jaghane coda eṣāṃ vi sakthāni naro yamuḥ |
RV_5,061.03c putrakṛthe na janayaḥ ||
RV_5,061.04a parā vīrāsa etana maryāso bhadrajānayaḥ |
RV_5,061.04c agnitapo yathāsatha ||
RV_5,061.05a sanat sāśvyam paśum uta gavyaṃ śatāvayam |
RV_5,061.05c śyāvāśvastutāya yā dor vīrāyopabarbṛhat ||
RV_5,061.06a uta tvā strī śaśīyasī puṃso bhavati vasyasī |
RV_5,061.06c adevatrād arādhasaḥ ||
RV_5,061.07a vi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam |
RV_5,061.07c devatrā kṛṇute manaḥ ||
RV_5,061.08a uta ghā nemo astutaḥ pumāṃ iti bruve paṇiḥ |
RV_5,061.08c sa vairadeya it samaḥ ||
RV_5,061.09a uta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim |
RV_5,061.09c vi rohitā purumīḷhāya yematur viprāya dīrghayaśase ||
RV_5,061.10a yo me dhenūnāṃ śataṃ vaidadaśvir yathā dadat |
RV_5,061.10c taranta iva maṃhanā ||
RV_5,061.11a ya īṃ vahanta āśubhiḥ pibanto madiram madhu |
RV_5,061.11c atra śravāṃsi dadhire ||
RV_5,061.12a yeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā |
RV_5,061.12c divi rukma ivopari ||
RV_5,061.13a yuvā sa māruto gaṇas tveṣaratho anedyaḥ |
RV_5,061.13c śubhaṃyāvāpratiṣkutaḥ ||
RV_5,061.14a ko veda nūnam eṣāṃ yatrā madanti dhūtayaḥ |
RV_5,061.14c ṛtajātā arepasaḥ ||
RV_5,061.15a yūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā |
RV_5,061.15c śrotāro yāmahūtiṣu ||
RV_5,061.16a te no vasūni kāmyā puruścandrā riśādasaḥ |
RV_5,061.16c ā yajñiyāso vavṛttana ||
RV_5,061.17a etam me stomam ūrmye dārbhyāya parā vaha |
RV_5,061.17c giro devi rathīr iva ||
RV_5,061.18a uta me vocatād iti sutasome rathavītau |
RV_5,061.18c na kāmo apa veti me ||
RV_5,061.19a eṣa kṣeti rathavītir maghavā gomatīr anu |
RV_5,061.19c parvateṣv apaśritaḥ ||

RV_5,062.01a ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān |
RV_5,062.01c daśa śatā saha tasthus tad ekaṃ devānāṃ śreṣṭhaṃ vapuṣām apaśyam ||
RV_5,062.02a tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre |
RV_5,062.02c viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta ||
RV_5,062.03a adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ |
RV_5,062.03c vardhayatam oṣadhīḥ pinvataṃ gā ava vṛṣṭiṃ sṛjataṃ jīradānū ||
RV_5,062.04a ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk |
RV_5,062.04c ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti ||
RV_5,062.05a anu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā |
RV_5,062.05c namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeḷāsv antaḥ ||
RV_5,062.06a akravihastā sukṛte paraspā yaṃ trāsāthe varuṇeḷāsv antaḥ |
RV_5,062.06c rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau ||
RV_5,062.07a hiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy aśvājanīva |
RV_5,062.07c bhadre kṣetre nimitā tilvile vā sanema madhvo adhigartyasya ||
RV_5,062.08a hiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya |
RV_5,062.08c ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṃ ditiṃ ca ||
RV_5,062.09a yad baṃhiṣṭhaṃ nātividhe sudānū acchidraṃ śarma bhuvanasya gopā |
RV_5,062.09c tena no mitrāvaruṇāv aviṣṭaṃ siṣāsanto jigīvāṃsaḥ syāma ||

RV_5,063.01a ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani |
RV_5,063.01c yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ ||
RV_5,063.02a samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā |
RV_5,063.02c vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ ||
RV_5,063.03a samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī |
RV_5,063.03c citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā ||
RV_5,063.04a māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham |
RV_5,063.04c tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate ||
RV_5,063.05a rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu |
RV_5,063.05c rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam ||
RV_5,063.06a vācaṃ su mitrāvaruṇāv irāvatīm parjanyaś citrāṃ vadati tviṣīmatīm |
RV_5,063.06c abhrā vasata marutaḥ su māyayā dyāṃ varṣayatam aruṇām arepasam ||
RV_5,063.07a dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā |
RV_5,063.07c ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham ||

RV_5,064.01a varuṇaṃ vo riśādasam ṛcā mitraṃ havāmahe |
RV_5,064.01c pari vrajeva bāhvor jaganvāṃsā svarṇaram ||
RV_5,064.02a tā bāhavā sucetunā pra yantam asmā arcate |
RV_5,064.02c śevaṃ hi jāryaṃ vāṃ viśvāsu kṣāsu joguve ||
RV_5,064.03a yan nūnam aśyāṃ gatim mitrasya yāyām pathā |
RV_5,064.03c asya priyasya śarmaṇy ahiṃsānasya saścire ||
RV_5,064.04a yuvābhyām mitrāvaruṇopamaṃ dheyām ṛcā |
RV_5,064.04c yad dha kṣaye maghonāṃ stotṝṇāṃ ca spūrdhase ||
RV_5,064.05a ā no mitra sudītibhir varuṇaś ca sadhastha ā |
RV_5,064.05c sve kṣaye maghonāṃ sakhīnāṃ ca vṛdhase ||
RV_5,064.06a yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ |
RV_5,064.06c uru ṇo vājasātaye kṛtaṃ rāye svastaye ||
RV_5,064.07a ucchantyām me yajatā devakṣatre ruśadgavi |
RV_5,064.07c sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam ||

RV_5,065.01a yaś ciketa sa sukratur devatrā sa bravītu naḥ |
RV_5,065.01c varuṇo yasya darśato mitro vā vanate giraḥ ||
RV_5,065.02a tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā |
RV_5,065.02c tā satpatī ṛtāvṛdha ṛtāvānā jane-jane ||
RV_5,065.03a tā vām iyāno 'vase pūrvā upa bruve sacā |
RV_5,065.03c svaśvāsaḥ su cetunā vājāṃ abhi pra dāvane ||
RV_5,065.04a mitro aṃhoś cid ād uru kṣayāya gātuṃ vanate |
RV_5,065.04c mitrasya hi pratūrvataḥ sumatir asti vidhataḥ ||
RV_5,065.05a vayam mitrasyāvasi syāma saprathastame |
RV_5,065.05c anehasas tvotayaḥ satrā varuṇaśeṣasaḥ ||
RV_5,065.06a yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ |
RV_5,065.06c mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam ||

RV_5,066.01a ā cikitāna sukratū devau marta riśādasā |
RV_5,066.01c varuṇāya ṛtapeśase dadhīta prayase mahe ||
RV_5,066.02a tā hi kṣatram avihrutaṃ samyag asuryam āśāte |
RV_5,066.02c adha vrateva mānuṣaṃ svar ṇa dhāyi darśatam ||
RV_5,066.03a tā vām eṣe rathānām urvīṃ gavyūtim eṣām |
RV_5,066.03c rātahavyasya suṣṭutiṃ dadhṛk stomair manāmahe ||
RV_5,066.04a adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā |
RV_5,066.04c ni ketunā janānāṃ cikethe pūtadakṣasā ||
RV_5,066.05a tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām |
RV_5,066.05c jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ ||
RV_5,066.06a ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ |
RV_5,066.06c vyaciṣṭhe bahupāyye yatemahi svarājye ||

RV_5,067.01a baḷ itthā deva niṣkṛtam ādityā yajatam bṛhat |
RV_5,067.01c varuṇa mitrāryaman varṣiṣṭhaṃ kṣatram āśāthe ||
RV_5,067.02a ā yad yoniṃ hiraṇyayaṃ varuṇa mitra sadathaḥ |
RV_5,067.02c dhartārā carṣaṇīnāṃ yantaṃ sumnaṃ riśādasā ||
RV_5,067.03a viśve hi viśvavedaso varuṇo mitro aryamā |
RV_5,067.03c vratā padeva saścire pānti martyaṃ riṣaḥ ||
RV_5,067.04a te hi satyā ṛtaspṛśa ṛtāvāno jane-jane |
RV_5,067.04c sunīthāsaḥ sudānavo 'ṃhoś cid urucakrayaḥ ||
RV_5,067.05a ko nu vām mitrāstuto varuṇo vā tanūnām |
RV_5,067.05c tat su vām eṣate matir atribhya eṣate matiḥ ||

RV_5,068.01a pra vo mitrāya gāyata varuṇāya vipā girā |
RV_5,068.01c mahikṣatrāv ṛtam bṛhat ||
RV_5,068.02a samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca |
RV_5,068.02c devā deveṣu praśastā ||
RV_5,068.03a tā naḥ śaktam pārthivasya maho rāyo divyasya |
RV_5,068.03c mahi vāṃ kṣatraṃ deveṣu ||
RV_5,068.04a ṛtam ṛtena sapanteṣiraṃ dakṣam āśāte |
RV_5,068.04c adruhā devau vardhete ||
RV_5,068.05a vṛṣṭidyāvā rītyāpeṣas patī dānumatyāḥ |
RV_5,068.05c bṛhantaṃ gartam āśāte ||

RV_5,069.01a trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi |
RV_5,069.01c vāvṛdhānāv amatiṃ kṣatriyasyānu vrataṃ rakṣamāṇāv ajuryam ||
RV_5,069.02a irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre |
RV_5,069.02c trayas tasthur vṛṣabhāsas tisṛṇāṃ dhiṣaṇānāṃ retodhā vi dyumantaḥ ||
RV_5,069.03a prātar devīm aditiṃ johavīmi madhyandina uditā sūryasya |
RV_5,069.03c rāye mitrāvaruṇā sarvatāteḷe tokāya tanayāya śaṃ yoḥ ||
RV_5,069.04a yā dhartārā rajaso rocanasyotādityā divyā pārthivasya |
RV_5,069.04c na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi ||

RV_5,070.01a purūruṇā cid dhy asty avo nūnaṃ vāṃ varuṇa |
RV_5,070.01c mitra vaṃsi vāṃ sumatim ||
RV_5,070.02a tā vāṃ samyag adruhvāṇeṣam aśyāma dhāyase |
RV_5,070.02c vayaṃ te rudrā syāma ||
RV_5,070.03a pātaṃ no rudrā pāyubhir uta trāyethāṃ sutrātrā |
RV_5,070.03c turyāma dasyūn tanūbhiḥ ||
RV_5,070.04a mā kasyādbhutakratū yakṣam bhujemā tanūbhiḥ |
RV_5,070.04c mā śeṣasā mā tanasā ||

RV_5,071.01a ā no gantaṃ riśādasā varuṇa mitra barhaṇā |
RV_5,071.01c upemaṃ cārum adhvaram ||
RV_5,071.02a viśvasya hi pracetasā varuṇa mitra rājathaḥ |
RV_5,071.02c īśānā pipyataṃ dhiyaḥ ||
RV_5,071.03a upa naḥ sutam ā gataṃ varuṇa mitra dāśuṣaḥ |
RV_5,071.03c asya somasya pītaye ||

RV_5,072.01a ā mitre varuṇe vayaṃ gīrbhir juhumo atrivat |
RV_5,072.01c ni barhiṣi sadataṃ somapītaye ||
RV_5,072.02a vratena stho dhruvakṣemā dharmaṇā yātayajjanā |
RV_5,072.02c ni barhiṣi sadataṃ somapītaye ||
RV_5,072.03a mitraś ca no varuṇaś ca juṣetāṃ yajñam iṣṭaye |
RV_5,072.03c ni barhiṣi sadatāṃ somapītaye ||

RV_5,073.01a yad adya sthaḥ parāvati yad arvāvaty aśvinā |
RV_5,073.01c yad vā purū purubhujā yad antarikṣa ā gatam ||
RV_5,073.02a iha tyā purubhūtamā purū daṃsāṃsi bibhratā |
RV_5,073.02c varasyā yāmy adhrigū huve tuviṣṭamā bhuje ||
RV_5,073.03a īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ |
RV_5,073.03c pary anyā nāhuṣā yugā mahnā rajāṃsi dīyathaḥ ||
RV_5,073.04a tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave |
RV_5,073.04c nānā jātāv arepasā sam asme bandhum eyathuḥ ||
RV_5,073.05a ā yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā |
RV_5,073.05c pari vām aruṣā vayo ghṛṇā varanta ātapaḥ ||
RV_5,073.06a yuvor atriś ciketati narā sumnena cetasā |
RV_5,073.06c gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati ||
RV_5,073.07a ugro vāṃ kakuho yayiḥ śṛṇve yāmeṣu saṃtaniḥ |
RV_5,073.07c yad vāṃ daṃsobhir aśvinātrir narāvavartati ||
RV_5,073.08a madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī |
RV_5,073.08c yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām ||
RV_5,073.09a satyam id vā u aśvinā yuvām āhur mayobhuvā |
RV_5,073.09c tā yāman yāmahūtamā yāmann ā mṛḷayattamā ||
RV_5,073.10a imā brahmāṇi vardhanāśvibhyāṃ santu śantamā |
RV_5,073.10c yā takṣāma rathāṃ ivāvocāma bṛhan namaḥ ||
RV_5,074.01a kūṣṭho devāv aśvinādyā divo manāvasū |
RV_5,074.01c tac chravatho vṛṣaṇvasū atrir vām ā vivāsati ||
RV_5,074.02a kuha tyā kuha nu śrutā divi devā nāsatyā |
RV_5,074.02c kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā ||
RV_5,074.03a kaṃ yāthaḥ kaṃ ha gacchathaḥ kam acchā yuñjāthe ratham |
RV_5,074.03c kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye ||
RV_5,074.04a pauraṃ cid dhy udaprutam paura paurāya jinvathaḥ |
RV_5,074.04c yad īṃ gṛbhītatātaye siṃham iva druhas pade ||
RV_5,074.05a pra cyavānāj jujuruṣo vavrim atkaṃ na muñcathaḥ |
RV_5,074.05c yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ ||
RV_5,074.06a asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye |
RV_5,074.06c nū śrutam ma ā gatam avobhir vājinīvasū ||
RV_5,074.07a ko vām adya purūṇām ā vavne martyānām |
RV_5,074.07c ko vipro vipravāhasā ko yajñair vājinīvasū ||
RV_5,074.08a ā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā |
RV_5,074.08c purū cid asmayus tira āṅgūṣo martyeṣv ā ||
RV_5,074.09a śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ |
RV_5,074.09c arvācīnā vicetasā vibhiḥ śyeneva dīyatam ||
RV_5,074.10a aśvinā yad dha karhi cic chuśrūyātam imaṃ havam |
RV_5,074.10c vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ ||

RV_5,075.01a prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam |
RV_5,075.01c stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam ||
RV_5,075.02a atyāyātam aśvinā tiro viśvā ahaṃ sanā |
RV_5,075.02c dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam ||
RV_5,075.03a ā no ratnāni bibhratāv aśvinā gacchataṃ yuvam |
RV_5,075.03c rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam ||
RV_5,075.04a suṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcy āhitā |
RV_5,075.04c uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam ||
RV_5,075.05a bodhinmanasā rathyeṣirā havanaśrutā |
RV_5,075.05c vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṃ havam ||
RV_5,075.06a ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ |
RV_5,075.06c vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṃ havam ||
RV_5,075.07a aśvināv eha gacchataṃ nāsatyā mā vi venatam |
RV_5,075.07c tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam ||
RV_5,075.08a asmin yajñe adābhyā jaritāraṃ śubhas patī |
RV_5,075.08c avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam ||
RV_5,075.09a abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ |
RV_5,075.09c ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ||

RV_5,076.01a ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ |
RV_5,076.01c arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam accha ||
RV_5,076.02a na saṃskṛtam pra mimīto gamiṣṭhānti nūnam aśvinopastuteha |
RV_5,076.02c divābhipitve 'vasāgamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā ||
RV_5,076.03a utā yātaṃ saṃgave prātar ahno madhyandina uditā sūryasya |
RV_5,076.03c divā naktam avasā śantamena nedānīm pītir aśvinā tatāna ||
RV_5,076.04a idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam |
RV_5,076.04c ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā ||
RV_5,076.05a sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
RV_5,076.05c ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||

RV_5,077.01a prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ |
RV_5,077.01c prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ ||
RV_5,077.02a prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam |
RV_5,077.02c utānyo asmad yajate vi cāvaḥ pūrvaḥ-pūrvo yajamāno vanīyān ||
RV_5,077.03a hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām |
RV_5,077.03c manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā ||
RV_5,077.04a yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāge |
RV_5,077.04c sa tokam asya pīparac chamībhir anūrdhvabhāsaḥ sadam it tuturyāt ||
RV_5,077.05a sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
RV_5,077.05c ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||

RV_5,078.01a aśvināv eha gacchataṃ nāsatyā mā vi venatam |
RV_5,078.01c haṃsāv iva patatam ā sutāṃ upa ||
RV_5,078.02a aśvinā hariṇāv iva gaurāv ivānu yavasam |
RV_5,078.02c haṃsāv iva patatam ā sutāṃ upa ||
RV_5,078.03a aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye |
RV_5,078.03c haṃsāv iva patatam ā sutāṃ upa ||
RV_5,078.04a atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā |
RV_5,078.04c śyenasya cij javasā nūtanenāgacchatam aśvinā śantamena ||
RV_5,078.05a vi jihīṣva vanaspate yoniḥ sūṣyantyā iva |
RV_5,078.05c śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam ||
RV_5,078.06a bhītāya nādhamānāya ṛṣaye saptavadhraye |
RV_5,078.06c māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ ||
RV_5,078.07a yathā vātaḥ puṣkariṇīṃ samiṅgayati sarvataḥ |
RV_5,078.07c evā te garbha ejatu niraitu daśamāsyaḥ ||
RV_5,078.08a yathā vāto yathā vanaṃ yathā samudra ejati |
RV_5,078.08c evā tvaṃ daśamāsya sahāvehi jarāyuṇā ||
RV_5,078.09a daśa māsāñ chaśayānaḥ kumāro adhi mātari |
RV_5,078.09c niraitu jīvo akṣato jīvo jīvantyā adhi ||

RV_5,079.01a mahe no adya bodhayoṣo rāye divitmatī |
RV_5,079.01c yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte ||
RV_5,079.02a yā sunīthe śaucadrathe vy auccho duhitar divaḥ |
RV_5,079.02c sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ||
RV_5,079.03a sā no adyābharadvasur vy ucchā duhitar divaḥ |
RV_5,079.03c yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ||
RV_5,079.04a abhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ |
RV_5,079.04c maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte ||
RV_5,079.05a yac cid dhi te gaṇā ime chadayanti maghattaye |
RV_5,079.05c pari cid vaṣṭayo dadhur dadato rādho ahrayaṃ sujāte aśvasūnṛte ||
RV_5,079.06a aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu |
RV_5,079.06c ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte ||
RV_5,079.07a tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha |
RV_5,079.07c ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte ||
RV_5,079.08a uta no gomatīr iṣa ā vahā duhitar divaḥ |
RV_5,079.08c sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte ||
RV_5,079.09a vy ucchā duhitar divo mā ciraṃ tanuthā apaḥ |
RV_5,079.09c net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte ||
RV_5,079.10a etāvad ved uṣas tvam bhūyo vā dātum arhasi |
RV_5,079.10c yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte ||

RV_5,080.01a dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm |
RV_5,080.01c devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante ||
RV_5,080.02a eṣā janaṃ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre |
RV_5,080.02c bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām ||
RV_5,080.03a eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre |
RV_5,080.03c patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti ||
RV_5,080.04a eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt |
RV_5,080.04c ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti ||
RV_5,080.05a eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt |
RV_5,080.05c apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāgāt ||
RV_5,080.06a eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ |
RV_5,080.06c vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ ||

RV_5,081.01a yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ |
RV_5,081.01c vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ ||
RV_5,081.02a viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade |
RV_5,081.02c vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati ||
RV_5,081.03a yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā |
RV_5,081.03c yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā ||
RV_5,081.04a uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi |
RV_5,081.04c uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ ||
RV_5,081.05a uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ |
RV_5,081.05c utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe ||

RV_5,082.01a tat savitur vṛṇīmahe vayaṃ devasya bhojanam |
RV_5,082.01c śreṣṭhaṃ sarvadhātamaṃ turam bhagasya dhīmahi ||
RV_5,082.02a asya hi svayaśastaraṃ savituḥ kac cana priyam |
RV_5,082.02c na minanti svarājyam ||
RV_5,082.03a sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ |
RV_5,082.03c tam bhāgaṃ citram īmahe ||
RV_5,082.04a adyā no deva savitaḥ prajāvat sāvīḥ saubhagam |
RV_5,082.04c parā duṣṣvapnyaṃ suva ||
RV_5,082.05a viśvāni deva savitar duritāni parā suva |
RV_5,082.05c yad bhadraṃ tan na ā suva ||
RV_5,082.06a anāgaso aditaye devasya savituḥ save |
RV_5,082.06c viśvā vāmāni dhīmahi ||
RV_5,082.07a ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe |
RV_5,082.07c satyasavaṃ savitāram ||
RV_5,082.08a ya ime ubhe ahanī pura ety aprayucchan |
RV_5,082.08c svādhīr devaḥ savitā ||
RV_5,082.09a ya imā viśvā jātāny āśrāvayati ślokena |
RV_5,082.09c pra ca suvāti savitā ||

RV_5,083.01a acchā vada tavasaṃ gīrbhir ābhi stuhi parjanyaṃ namasā vivāsa |
RV_5,083.01c kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu garbham ||
RV_5,083.02a vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt |
RV_5,083.02c utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ ||
RV_5,083.03a rathīva kaśayāśvāṃ abhikṣipann āvir dūtān kṛṇute varṣyāṃ aha |
RV_5,083.03c dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ ||
RV_5,083.04a pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ |
RV_5,083.04c irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati ||
RV_5,083.05a yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti |
RV_5,083.05c yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yaccha ||
RV_5,083.06a divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ |
RV_5,083.06c arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ ||
RV_5,083.07a abhi kranda stanaya garbham ā dhā udanvatā pari dīyā rathena |
RV_5,083.07c dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ ||
RV_5,083.08a mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt |
RV_5,083.08c ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ ||
RV_5,083.09a yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ |
RV_5,083.09c pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi ||
RV_5,083.10a avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u |
RV_5,083.10c ajījana oṣadhīr bhojanāya kam uta prajābhyo 'vido manīṣām ||

RV_5,084.01a baḷ itthā parvatānāṃ khidram bibharṣi pṛthivi |
RV_5,084.01c pra yā bhūmim pravatvati mahnā jinoṣi mahini ||
RV_5,084.02a stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ |
RV_5,084.02c pra yā vājaṃ na heṣantam perum asyasy arjuni ||
RV_5,084.03a dṛḷhā cid yā vanaspatīn kṣmayā dardharṣy ojasā |
RV_5,084.03c yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ ||

RV_5,085.01a pra samrāje bṛhad arcā gabhīram brahma priyaṃ varuṇāya śrutāya |
RV_5,085.01c vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya ||
RV_5,085.02a vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu |
RV_5,085.02c hṛtsu kratuṃ varuṇo apsv agniṃ divi sūryam adadhāt somam adrau ||
RV_5,085.03a nīcīnabāraṃ varuṇaḥ kavandham pra sasarja rodasī antarikṣam |
RV_5,085.03c tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma ||
RV_5,085.04a unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it |
RV_5,085.04c sam abhreṇa vasata parvatāsas taviṣīyantaḥ śrathayanta vīrāḥ ||
RV_5,085.05a imām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam |
RV_5,085.05c māneneva tasthivāṃ antarikṣe vi yo mame pṛthivīṃ sūryeṇa ||
RV_5,085.06a imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa |
RV_5,085.06c ekaṃ yad udnā na pṛṇanty enīr āsiñcantīr avanayaḥ samudram ||
RV_5,085.07a aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ vā sadam id bhrātaraṃ vā |
RV_5,085.07c veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat ||
RV_5,085.08a kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma |
RV_5,085.08c sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ ||

RV_5,086.01a indrāgnī yam avatha ubhā vājeṣu martyam |
RV_5,086.01c dṛḷhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ ||
RV_5,086.02a yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā |
RV_5,086.02c yā pañca carṣaṇīr abhīndrāgnī tā havāmahe ||
RV_5,086.03a tayor id amavac chavas tigmā didyun maghonoḥ |
RV_5,086.03c prati druṇā gabhastyor gavāṃ vṛtraghna eṣate ||
RV_5,086.04a tā vām eṣe rathānām indrāgnī havāmahe |
RV_5,086.04c patī turasya rādhaso vidvāṃsā girvaṇastamā ||
RV_5,086.05a tā vṛdhantāv anu dyūn martāya devāv adabhā |
RV_5,086.05c arhantā cit puro dadhe 'ṃśeva devāv arvate ||
RV_5,086.06a evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ |
RV_5,086.06c tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam ||

RV_5,087.01a pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut |
RV_5,087.01c pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase ||
RV_5,087.02a pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut |
RV_5,087.02c kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ ||
RV_5,087.03a pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut |
RV_5,087.03c na yeṣām irī sadhastha īṣṭa āṃ agnayo na svavidyutaḥ pra syandrāso dhunīnām ||
RV_5,087.04a sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut |
RV_5,087.04c yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ ||
RV_5,087.05a svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut |
RV_5,087.05c yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ ||
RV_5,087.06a apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut |
RV_5,087.06c sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ ||
RV_5,087.07a te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut |
RV_5,087.07c dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām ||
RV_5,087.08a adveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut |
RV_5,087.08c viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ ||
RV_5,087.09a gantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut |
RV_5,087.09c jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ ||



_____________________________________________________________





Ṛgveda 6



RV_6,001.01a tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā |
RV_6,001.01c tvaṃ sīṃ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai ||
RV_6,001.02a adhā hotā ny asīdo yajīyān iḷas pada iṣayann īḍyaḥ san |
RV_6,001.02c taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman ||
RV_6,001.03a vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman |
RV_6,001.03c ruśantam agniṃ darśatam bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam ||
RV_6,001.04a padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam |
RV_6,001.04c nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayanta saṃdṛṣṭau ||
RV_6,001.05a tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām |
RV_6,001.05c tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām ||
RV_6,001.06a saparyeṇyaḥ sa priyo vikṣv agnir hotā mandro ni ṣasādā yajīyān |
RV_6,001.06c taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema ||
RV_6,001.07a taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ |
RV_6,001.07c tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena ||
RV_6,001.08a viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām |
RV_6,001.08c pretīṣaṇim iṣayantam pāvakaṃ rājantam agniṃ yajataṃ rayīṇām ||
RV_6,001.09a so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim |
RV_6,001.09c ya āhutim pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ ||
RV_6,001.10a asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ |
RV_6,001.10c vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema ||
RV_6,001.11a ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ |
RV_6,001.11c bṛhadbhir vājai sthavirebhir asme revadbhir agne vitaraṃ vi bhāhi ||
RV_6,001.12a nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ |
RV_6,001.12c pūrvīr iṣo bṛhatīr āre-aghā asme bhadrā sauśravasāni santu ||
RV_6,001.13a purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām |
RV_6,001.13c purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve ||

RV_6,002.01a tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase |
RV_6,002.01c tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi ||
RV_6,002.02a tvāṃ hi ṣmā carṣaṇayo yajñebhir gīrbhir īḷate |
RV_6,002.02c tvāṃ vājī yāty avṛko rajastūr viśvacarṣaṇiḥ ||
RV_6,002.03a sajoṣas tvā divo naro yajñasya ketum indhate |
RV_6,002.03c yad dha sya mānuṣo janaḥ sumnāyur juhve adhvare ||
RV_6,002.04a ṛdhad yas te sudānave dhiyā martaḥ śaśamate |
RV_6,002.04c ūtī ṣa bṛhato divo dviṣo aṃho na tarati ||
RV_6,002.05a samidhā yas ta āhutiṃ niśitim martyo naśat |
RV_6,002.05c vayāvantaṃ sa puṣyati kṣayam agne śatāyuṣam ||
RV_6,002.06a tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ |
RV_6,002.06c sūro na hi dyutā tvaṃ kṛpā pāvaka rocase ||
RV_6,002.07a adhā hi vikṣv īḍyo 'si priyo no atithiḥ |
RV_6,002.07c raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ ||
RV_6,002.08a kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ |
RV_6,002.08c parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ ||
RV_6,002.09a tvaṃ tyā cid acyutāgne paśur na yavase |
RV_6,002.09c dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ ||
RV_6,002.10a veṣi hy adhvarīyatām agne hotā dame viśām |
RV_6,002.10c samṛdho viśpate kṛṇu juṣasva havyam aṅgiraḥ ||
RV_6,002.11a acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ |
RV_6,002.11c vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema ||

RV_6,003.01a agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe |
RV_6,003.01c yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ ||
RV_6,003.02a īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa |
RV_6,003.02c evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ ||
RV_6,003.03a sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ |
RV_6,003.03c heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ ||
RV_6,003.04a tigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā |
RV_6,003.04c vijehamānaḥ paraśur na jihvāṃ dravir na drāvayati dāru dhakṣat ||
RV_6,003.05a sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām |
RV_6,003.05c citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṃhāḥ ||
RV_6,003.06a sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ |
RV_6,003.06c naktaṃ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn ||
RV_6,003.07a divo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot |
RV_6,003.07c ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṃ supatnī ||
RV_6,003.08a dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ |
RV_6,003.08c śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut ||

RV_6,004.01a yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi |
RV_6,004.01c evā no adya samanā samānān uśann agna uśato yakṣi devān ||
RV_6,004.02a sa no vibhāvā cakṣaṇir na vastor agnir vandāru vedyaś cano dhāt |
RV_6,004.02c viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ ||
RV_6,004.03a dyāvo na yasya panayanty abhvam bhāsāṃsi vaste sūryo na śukraḥ |
RV_6,004.03c vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi ||
RV_6,004.04a vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam |
RV_6,004.04c sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ ||
RV_6,004.05a nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn |
RV_6,004.05c turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut ||
RV_6,004.06a ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā |
RV_6,004.06c citro nayat pari tamāṃsy aktaḥ śociṣā patmann auśijo na dīyan ||
RV_6,004.07a tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne |
RV_6,004.07c indraṃ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ ||
RV_6,004.08a nū no agne 'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣy aṃhaḥ |
RV_6,004.08c tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ ||

RV_6,005.01a huve vaḥ sūnuṃ sahaso yuvānam adroghavācam matibhir yaviṣṭham |
RV_6,005.01c ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk ||
RV_6,005.02a tve vasūni purvaṇīka hotar doṣā vastor erire yajñiyāsaḥ |
RV_6,005.02c kṣāmeva viśvā bhuvanāni yasmin saṃ saubhagāni dadhire pāvake ||
RV_6,005.03a tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīr abhavo vāryāṇām |
RV_6,005.03c ata inoṣi vidhate cikitvo vy ānuṣag jātavedo vasūni ||
RV_6,005.04a yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt |
RV_6,005.04c tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān ||
RV_6,005.05a yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat |
RV_6,005.05c sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti ||
RV_6,005.06a sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān |
RV_6,005.06c yac chasyase dyubhir akto vacobhis taj juṣasva jaritur ghoṣi manma ||
RV_6,005.07a aśyāma taṃ kāmam agne tavotī aśyāma rayiṃ rayivaḥ suvīram |
RV_6,005.07c aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te ||

RV_6,006.01a pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ |
RV_6,006.01c vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotāraṃ divyaṃ jigāti ||
RV_6,006.02a sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ |
RV_6,006.02c yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan ||
RV_6,006.03a vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti |
RV_6,006.03c tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ ||
RV_6,006.04a ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ |
RV_6,006.04c adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ ||
RV_6,006.05a adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā |
RV_6,006.05c śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni ||
RV_6,006.06a ā bhānunā pārthivāni jrayāṃsi mahas todasya dhṛṣatā tatantha |
RV_6,006.06c sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva ||
RV_6,006.07a sa citra citraṃ citayantam asme citrakṣatra citratamaṃ vayodhām |
RV_6,006.07c candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva ||

RV_6,007.01a mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim |
RV_6,007.01c kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ ||
RV_6,007.02a nābhiṃ yajñānāṃ sadanaṃ rayīṇām mahām āhāvam abhi saṃ navanta |
RV_6,007.02c vaiśvānaraṃ rathyam adhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ ||
RV_6,007.03a tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ |
RV_6,007.03c vaiśvānara tvam asmāsu dhehi vasūni rājan spṛhayāyyāṇi ||
RV_6,007.04a tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante |
RV_6,007.04c tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ ||
RV_6,007.05a vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa |
RV_6,007.05c yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām ||
RV_6,007.06a vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā |
RV_6,007.06c tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ ||
RV_6,007.07a vi yo rajāṃsy amimīta sukratur vaiśvānaro vi divo rocanā kaviḥ |
RV_6,007.07c pari yo viśvā bhuvanāni paprathe 'dabdho gopā amṛtasya rakṣitā ||

RV_6,008.01a pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathā jātavedasaḥ |
RV_6,008.01c vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye ||
RV_6,008.02a sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata |
RV_6,008.02c vy antarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat ||
RV_6,008.03a vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ |
RV_6,008.03c vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam ||
RV_6,008.04a apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam |
RV_6,008.04c ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ ||
RV_6,008.05a yuge-yuge vidathyaṃ gṛṇadbhyo 'gne rayiṃ yaśasaṃ dhehi navyasīm |
RV_6,008.05c pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā ||
RV_6,008.06a asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṃ suvīryam |
RV_6,008.06c vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ ||
RV_6,008.07a adabdhebhis tava gopābhir iṣṭe 'smākam pāhi triṣadhastha sūrīn |
RV_6,008.07c rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ ||

RV_6,009.01a ahaś ca kṛṣṇam ahar arjunaṃ ca vi vartete rajasī vedyābhiḥ |
RV_6,009.01c vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi ||
RV_6,009.02a nāhaṃ tantuṃ na vi jānāmy otuṃ na yaṃ vayanti samare 'tamānāḥ |
RV_6,009.02c kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā ||
RV_6,009.03a sa it tantuṃ sa vi jānāty otuṃ sa vaktvāny ṛtuthā vadāti |
RV_6,009.03c ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan ||
RV_6,009.04a ayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu |
RV_6,009.04c ayaṃ sa jajñe dhruva ā niṣatto 'martyas tanvā vardhamānaḥ ||
RV_6,009.05a dhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ |
RV_6,009.05c viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu ||
RV_6,009.06a vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat |
RV_6,009.06c vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye ||
RV_6,009.07a viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam |
RV_6,009.07c vaiśvānaro 'vatūtaye no 'martyo 'vatūtaye naḥ ||

RV_6,010.01a puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam |
RV_6,010.01c pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ ||
RV_6,010.02a tam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ |
RV_6,010.02c stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante ||
RV_6,010.03a pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ |
RV_6,010.03c citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti ||
RV_6,010.04a ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā |
RV_6,010.04c adha bahu cit tama ūrmyāyās tiraḥ śociṣā dadṛśe pāvakaḥ ||
RV_6,010.05a nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi |
RV_6,010.05c ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān ||
RV_6,010.06a imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān |
RV_6,010.06c bharadvājeṣu dadhiṣe suvṛktim avīr vājasya gadhyasya sātau ||
RV_6,010.07a vi dveṣāṃsīnuhi vardhayeḷām madema śatahimāḥ suvīrāḥ ||

RV_6,011.01a yajasva hotar iṣito yajīyān agne bādho marutāṃ na prayukti |
RV_6,011.01c ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ ||
RV_6,011.02a tvaṃ hotā mandratamo no adhrug antar devo vidathā martyeṣu |
RV_6,011.02c pāvakayā juhvā vahnir āsāgne yajasva tanvaṃ tava svām ||
RV_6,011.03a dhanyā cid dhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai |
RV_6,011.03c vepiṣṭho aṅgirasāṃ yad dha vipro madhu cchando bhanati rebha iṣṭau ||
RV_6,011.04a adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī |
RV_6,011.04c āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ ||
RV_6,011.05a vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ |
RV_6,011.05c amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ ||
RV_6,011.06a daśasyā naḥ purvaṇīka hotar devebhir agne agnibhir idhānaḥ |
RV_6,011.06c rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ ||

RV_6,012.01a madhye hotā duroṇe barhiṣo rāḷ agnis todasya rodasī yajadhyai |
RV_6,012.01c ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna ||
RV_6,012.02a ā yasmin tve sv apāke yajatra yakṣad rājan sarvatāteva nu dyauḥ |
RV_6,012.02c triṣadhasthas tataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai ||
RV_6,012.03a tejiṣṭhā yasyāratir vanerāṭ todo adhvan na vṛdhasāno adyaut |
RV_6,012.03c adrogho na dravitā cetati tmann amartyo 'vartra oṣadhīṣu ||
RV_6,012.04a sāsmākebhir etarī na śūṣair agni ṣṭave dama ā jātavedāḥ |
RV_6,012.04c drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ ||
RV_6,012.05a adha smāsya panayanti bhāso vṛthā yat takṣad anuyāti pṛthvīm |
RV_6,012.05c sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyur ati dhanvā rāṭ ||
RV_6,012.06a sa tvaṃ no arvan nidāyā viśvebhir agne agnibhir idhānaḥ |
RV_6,012.06c veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ ||

RV_6,013.01a tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ |
RV_6,013.01c śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām ||
RV_6,013.02a tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ |
RV_6,013.02c agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ ||
RV_6,013.03a sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam |
RV_6,013.03c yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi ||
RV_6,013.04a yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ |
RV_6,013.04c viśvaṃ sa deva prati vāram agne dhatte dhānyam patyate vasavyaiḥ ||
RV_6,013.05a tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ |
RV_6,013.05c kṛṇoṣi yac chavasā bhūri paśvo vayo vṛkāyāraye jasuraye ||
RV_6,013.06a vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ |
RV_6,013.06c viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ ||

RV_6,014.01a agnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ |
RV_6,014.01c bhasan nu ṣa pra pūrvya iṣaṃ vurītāvase ||
RV_6,014.02a agnir id dhi pracetā agnir vedhastama ṛṣiḥ |
RV_6,014.02c agniṃ hotāram īḷate yajñeṣu manuṣo viśaḥ ||
RV_6,014.03a nānā hy agne 'vase spardhante rāyo aryaḥ |
RV_6,014.03c tūrvanto dasyum āyavo vrataiḥ sīkṣanto avratam ||
RV_6,014.04a agnir apsām ṛtīṣahaṃ vīraṃ dadāti satpatim |
RV_6,014.04c yasya trasanti śavasaḥ saṃcakṣi śatravo bhiyā ||
RV_6,014.05a agnir hi vidmanā nido devo martam uruṣyati |
RV_6,014.05c sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ ||
RV_6,014.06a acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ |
RV_6,014.06c vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema ||

RV_6,015.01a imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā |
RV_6,015.01c vetīd divo januṣā kac cid ā śucir jyok cid atti garbho yad acyutam ||
RV_6,015.02a mitraṃ na yaṃ sudhitam bhṛgavo dadhur vanaspatāv īḍyam ūrdhvaśociṣam |
RV_6,015.02c sa tvaṃ suprīto vītahavye adbhuta praśastibhir mahayase dive-dive ||
RV_6,015.03a sa tvaṃ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ |
RV_6,015.03c rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ ||
RV_6,015.04a dyutānaṃ vo atithiṃ svarṇaram agniṃ hotāram manuṣaḥ svadhvaram |
RV_6,015.04c vipraṃ na dyukṣavacasaṃ suvṛktibhir havyavāham aratiṃ devam ṛñjase ||
RV_6,015.05a pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā |
RV_6,015.05c tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ ||
RV_6,015.06a agnim-agniṃ vaḥ samidhā duvasyata priyam-priyaṃ vo atithiṃ gṛṇīṣaṇi |
RV_6,015.06c upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ ||
RV_6,015.07a samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam |
RV_6,015.07c vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam ||
RV_6,015.08a tvāṃ dūtam agne amṛtaṃ yuge-yuge havyavāhaṃ dadhire pāyum īḍyam |
RV_6,015.08c devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire ||
RV_6,015.09a vibhūṣann agna ubhayāṃ anu vratā dūto devānāṃ rajasī sam īyase |
RV_6,015.09c yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava ||
RV_6,015.10a taṃ supratīkaṃ sudṛśaṃ svañcam avidvāṃso viduṣṭaraṃ sapema |
RV_6,015.10c sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat ||
RV_6,015.11a tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim |
RV_6,015.11c yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā ||
RV_6,015.12a tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt |
RV_6,015.12c saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī ||
RV_6,015.13a agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ |
RV_6,015.13c devānām uta yo martyānāṃ yajiṣṭhaḥ sa pra yajatām ṛtāvā ||
RV_6,015.14a agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā |
RV_6,015.14c ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya ||
RV_6,015.15a abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai |
RV_6,015.15c avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema ||
RV_6,015.16a agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim |
RV_6,015.16c kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu ||
RV_6,015.17a imam u tyam atharvavad agnim manthanti vedhasaḥ |
RV_6,015.17c yam aṅkūyantam ānayann amūraṃ śyāvyābhyaḥ ||
RV_6,015.18a janiṣvā devavītaye sarvatātā svastaye |
RV_6,015.18c ā devān vakṣy amṛtāṃ ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ ||
RV_6,015.19a vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam |
RV_6,015.19c asthūri no gārhapatyāni santu tigmena nas tejasā saṃ śiśādhi ||

RV_6,016.01a tvam agne yajñānāṃ hotā viśveṣāṃ hitaḥ |
RV_6,016.01c devebhir mānuṣe jane ||
RV_6,016.02a sa no mandrābhir adhvare jihvābhir yajā mahaḥ |
RV_6,016.02c ā devān vakṣi yakṣi ca ||
RV_6,016.03a vetthā hi vedho adhvanaḥ pathaś ca devāñjasā |
RV_6,016.03c agne yajñeṣu sukrato ||
RV_6,016.04a tvām īḷe adha dvitā bharato vājibhiḥ śunam |
RV_6,016.04c īje yajñeṣu yajñiyam ||
RV_6,016.05a tvam imā vāryā puru divodāsāya sunvate |
RV_6,016.05c bharadvājāya dāśuṣe ||
RV_6,016.06a tvaṃ dūto amartya ā vahā daivyaṃ janam |
RV_6,016.06c śṛṇvan viprasya suṣṭutim ||
RV_6,016.07a tvām agne svādhyo martāso devavītaye |
RV_6,016.07c yajñeṣu devam īḷate ||
RV_6,016.08a tava pra yakṣi saṃdṛśam uta kratuṃ sudānavaḥ |
RV_6,016.08c viśve juṣanta kāminaḥ ||
RV_6,016.09a tvaṃ hotā manurhito vahnir āsā viduṣṭaraḥ |
RV_6,016.09c agne yakṣi divo viśaḥ ||
RV_6,016.10a agna ā yāhi vītaye gṛṇāno havyadātaye |
RV_6,016.10c ni hotā satsi barhiṣi ||
RV_6,016.11a taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi |
RV_6,016.11c bṛhac chocā yaviṣṭhya ||
RV_6,016.12a sa naḥ pṛthu śravāyyam acchā deva vivāsasi |
RV_6,016.12c bṛhad agne suvīryam ||
RV_6,016.13a tvām agne puṣkarād adhy atharvā nir amanthata |
RV_6,016.13c mūrdhno viśvasya vāghataḥ ||
RV_6,016.14a tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ |
RV_6,016.14c vṛtrahaṇam purandaram ||
RV_6,016.15a tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam |
RV_6,016.15c dhanañjayaṃ raṇe-raṇe ||
RV_6,016.16a ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ |
RV_6,016.16c ebhir vardhāsa indubhiḥ ||
RV_6,016.17a yatra kva ca te mano dakṣaṃ dadhasa uttaram |
RV_6,016.17c tatrā sadaḥ kṛṇavase ||
RV_6,016.18a nahi te pūrtam akṣipad bhuvan nemānāṃ vaso |
RV_6,016.18c athā duvo vanavase ||
RV_6,016.19a āgnir agāmi bhārato vṛtrahā purucetanaḥ |
RV_6,016.19c divodāsasya satpatiḥ ||
RV_6,016.20a sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā |
RV_6,016.20c vanvann avāto astṛtaḥ ||
RV_6,016.21a sa pratnavan navīyasāgne dyumnena saṃyatā |
RV_6,016.21c bṛhat tatantha bhānunā ||
RV_6,016.22a pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā |
RV_6,016.22c arca gāya ca vedhase ||
RV_6,016.23a sa hi yo mānuṣā yugā sīdad dhotā kavikratuḥ |
RV_6,016.23c dūtaś ca havyavāhanaḥ ||
RV_6,016.24a tā rājānā śucivratādityān mārutaṃ gaṇam |
RV_6,016.24c vaso yakṣīha rodasī ||
RV_6,016.25a vasvī te agne saṃdṛṣṭir iṣayate martyāya |
RV_6,016.25c ūrjo napād amṛtasya ||
RV_6,016.26a kratvā dā astu śreṣṭho 'dya tvā vanvan surekṇāḥ |
RV_6,016.26c marta ānāśa suvṛktim ||
RV_6,016.27a te te agne tvotā iṣayanto viśvam āyuḥ |
RV_6,016.27c taranto aryo arātīr vanvanto aryo arātīḥ ||
RV_6,016.28a agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam |
RV_6,016.28c agnir no vanate rayim ||
RV_6,016.29a suvīraṃ rayim ā bhara jātavedo vicarṣaṇe |
RV_6,016.29c jahi rakṣāṃsi sukrato ||
RV_6,016.30a tvaṃ naḥ pāhy aṃhaso jātavedo aghāyataḥ |
RV_6,016.30c rakṣā ṇo brahmaṇas kave ||
RV_6,016.31a yo no agne dureva ā marto vadhāya dāśati |
RV_6,016.31c tasmān naḥ pāhy aṃhasaḥ ||
RV_6,016.32a tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam |
RV_6,016.32c marto yo no jighāṃsati ||
RV_6,016.33a bharadvājāya saprathaḥ śarma yaccha sahantya |
RV_6,016.33c agne vareṇyaṃ vasu ||
RV_6,016.34a agnir vṛtrāṇi jaṅghanad draviṇasyur vipanyayā |
RV_6,016.34c samiddhaḥ śukra āhutaḥ ||
RV_6,016.35a garbhe mātuḥ pituṣ pitā vididyutāno akṣare |
RV_6,016.35c sīdann ṛtasya yonim ā ||
RV_6,016.36a brahma prajāvad ā bhara jātavedo vicarṣaṇe |
RV_6,016.36c agne yad dīdayad divi ||
RV_6,016.37a upa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta |
RV_6,016.37c agne sasṛjmahe giraḥ ||
RV_6,016.38a upa cchāyām iva ghṛṇer aganma śarma te vayam |
RV_6,016.38c agne hiraṇyasaṃdṛśaḥ ||
RV_6,016.39a ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ |
RV_6,016.39c agne puro rurojitha ||
RV_6,016.40a ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati |
RV_6,016.40c viśām agniṃ svadhvaram ||
RV_6,016.41a pra devaṃ devavītaye bharatā vasuvittamam |
RV_6,016.41c ā sve yonau ni ṣīdatu ||
RV_6,016.42a ā jātaṃ jātavedasi priyaṃ śiśītātithim |
RV_6,016.42c syona ā gṛhapatim ||
RV_6,016.43a agne yukṣvā hi ye tavāśvāso deva sādhavaḥ |
RV_6,016.43c araṃ vahanti manyave ||
RV_6,016.44a acchā no yāhy ā vahābhi prayāṃsi vītaye |
RV_6,016.44c ā devān somapītaye ||
RV_6,016.45a ud agne bhārata dyumad ajasreṇa davidyutat |
RV_6,016.45c śocā vi bhāhy ajara ||
RV_6,016.46a vītī yo devam marto duvasyed agnim īḷītādhvare haviṣmān |
RV_6,016.46c hotāraṃ satyayajaṃ rodasyor uttānahasto namasā vivāset ||
RV_6,016.47a ā te agna ṛcā havir hṛdā taṣṭam bharāmasi |
RV_6,016.47c te te bhavantūkṣaṇa ṛṣabhāso vaśā uta ||
RV_6,016.48a agniṃ devāso agriyam indhate vṛtrahantamam |
RV_6,016.48c yenā vasūny ābhṛtā tṛḷhā rakṣāṃsi vājinā ||

RV_6,017.01a pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra |
RV_6,017.01c vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtram amitriyā śavobhiḥ ||
RV_6,017.02a sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām |
RV_6,017.02c yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrāṃ abhi tṛndhi vājān ||
RV_6,017.03a evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ |
RV_6,017.03c āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi ||
RV_6,017.04a te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam |
RV_6,017.04c mahām anūnaṃ tavasaṃ vibhūtim matsarāso jarhṛṣanta prasāham ||
RV_6,017.05a yebhiḥ sūryam uṣasam mandasāno 'vāsayo 'pa dṛḷhāni dardrat |
RV_6,017.05c mahām adrim pari gā indra santaṃ nutthā acyutaṃ sadasas pari svāt ||
RV_6,017.06a tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ |
RV_6,017.06c aurṇor dura usriyābhyo vi dṛḷhod ūrvād gā asṛjo aṅgirasvān ||
RV_6,017.07a paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ |
RV_6,017.07c adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya ||
RV_6,017.08a adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya |
RV_6,017.08c adevo yad abhy auhiṣṭa devān svarṣātā vṛṇata indram atra ||
RV_6,017.09a adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ |
RV_6,017.09c ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna ||
RV_6,017.10a adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtac chatāśrim |
RV_6,017.10c nikāmam aramaṇasaṃ yena navantam ahiṃ sam piṇag ṛjīṣin ||
RV_6,017.11a vardhān yaṃ viśve marutaḥ sajoṣāḥ pacac chatam mahiṣāṃ indra tubhyam |
RV_6,017.11c pūṣā viṣṇus trīṇi sarāṃsi dhāvan vṛtrahaṇam madiram aṃśum asmai ||
RV_6,017.12a ā kṣodo mahi vṛtaṃ nadīnām pariṣṭhitam asṛja ūrmim apām |
RV_6,017.12c tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram ||
RV_6,017.13a evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām |
RV_6,017.13c suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt ||
RV_6,017.14a sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān |
RV_6,017.14c bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra ||
RV_6,017.15a ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ||

RV_6,018.01a tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ |
RV_6,018.01c aṣāḷham ugraṃ sahamānam ābhir gīrbhir vardha vṛṣabhaṃ carṣaṇīnām ||
RV_6,018.02a sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumāṃ ṛjīṣī |
RV_6,018.02c bṛhadreṇuś cyavano mānuṣīṇām ekaḥ kṛṣṭīnām abhavat sahāvā ||
RV_6,018.03a tvaṃ ha nu tyad adamāyo dasyūṃr ekaḥ kṛṣṭīr avanor āryāya |
RV_6,018.03c asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ ||
RV_6,018.04a sad id dhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya |
RV_6,018.04c ugram ugrasya tavasas tavīyo 'radhrasya radhraturo babhūva ||
RV_6,018.05a tan naḥ pratnaṃ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ |
RV_6,018.05c hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ ||
RV_6,018.06a sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye |
RV_6,018.06c sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu ||
RV_6,018.07a sa majmanā janima mānuṣāṇām amartyena nāmnāti pra sarsre |
RV_6,018.07c sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ ||
RV_6,018.08a sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca |
RV_6,018.08c vṛṇak pipruṃ śambaraṃ śuṣṇam indraḥ purāṃ cyautnāya śayathāya nū cit ||
RV_6,018.09a udāvatā tvakṣasā panyasā ca vṛtrahatyāya ratham indra tiṣṭha |
RV_6,018.09c dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ ||
RV_6,018.10a agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā |
RV_6,018.10c gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayac ca ||
RV_6,018.11a ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk |
RV_6,018.11c yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ ||
RV_6,018.12a pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ |
RV_6,018.12c nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ ||
RV_6,018.13a pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai |
RV_6,018.13c purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṃ dhṛṣatā ninetha ||
RV_6,018.14a anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām |
RV_6,018.14c karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ ||
RV_6,018.15a anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ |
RV_6,018.15c kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ ||

RV_6,019.01a mahāṃ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ |
RV_6,019.01c asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt ||
RV_6,019.02a indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam |
RV_6,019.02c aṣāḷhena śavasā śūśuvāṃsaṃ sadyaś cid yo vāvṛdhe asāmi ||
RV_6,019.03a pṛthū karasnā bahulā gabhastī asmadryak sam mimīhi śravāṃsi |
RV_6,019.03c yūtheva paśvaḥ paśupā damūnā asmāṃ indrābhy ā vavṛtsvājau ||
RV_6,019.04a taṃ va indraṃ catinam asya śākair iha nūnaṃ vājayanto huvema |
RV_6,019.04c yathā cit pūrve jaritāra āsur anedyā anavadyā ariṣṭāḥ ||
RV_6,019.05a dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ |
RV_6,019.05c saṃ jagmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ ||
RV_6,019.06a śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram |
RV_6,019.06c viśvā dyumnā vṛṣṇyā mānuṣāṇām asmabhyaṃ dā harivo mādayadhyai ||
RV_6,019.07a yas te madaḥ pṛtanāṣāḷ amṛdhra indra taṃ na ā bhara śūśuvāṃsam |
RV_6,019.07c yena tokasya tanayasya sātau maṃsīmahi jigīvāṃsas tvotāḥ ||
RV_6,019.08a ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam |
RV_6,019.08c yena vaṃsāma pṛtanāsu śatrūn tavotibhir uta jāmīṃr ajāmīn ||
RV_6,019.09a ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt |
RV_6,019.09c ā viśvato abhi sam etv arvāṅ indra dyumnaṃ svarvad dhehy asme ||
RV_6,019.10a nṛvat ta indra nṛtamābhir ūtī vaṃsīmahi vāmaṃ śromatebhiḥ |
RV_6,019.10c īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam ||
RV_6,019.11a marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram |
RV_6,019.11c viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema ||
RV_6,019.12a janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi |
RV_6,019.12c adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu ||
RV_6,019.13a vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ-śatror uttara it syāma |
RV_6,019.13c ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ ||

RV_6,020.01a dyaur na ya indrābhi bhūmāryas tasthau rayiḥ śavasā pṛtsu janān |
RV_6,020.01c taṃ naḥ sahasrabharam urvarāsāṃ daddhi sūno sahaso vṛtraturam ||
RV_6,020.02a divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam |
RV_6,020.02c ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ ||
RV_6,020.03a tūrvann ojīyān tavasas tavīyān kṛtabrahmendro vṛddhamahāḥ |
RV_6,020.03c rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat ||
RV_6,020.04a śatair apadran paṇaya indrātra daśoṇaye kavaye 'rkasātau |
RV_6,020.04c vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃ cana pra ||
RV_6,020.05a maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ |
RV_6,020.05c uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau ||
RV_6,020.06a pra śyeno na madiram aṃśum asmai śiro dāsasya namucer mathāyan |
RV_6,020.06c prāvan namīṃ sāpyaṃ sasantam pṛṇag rāyā sam iṣā saṃ svasti ||
RV_6,020.07a vi pipror ahimāyasya dṛḷhāḥ puro vajriñ chavasā na dardaḥ |
RV_6,020.07c sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ ||
RV_6,020.08a sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujim indraḥ svabhiṣṭisumnaḥ |
RV_6,020.08c ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai ||
RV_6,020.09a sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ gabhastau |
RV_6,020.09c tiṣṭhad dharī adhy asteva garte vacoyujā vahata indram ṛṣvam ||
RV_6,020.10a sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ |
RV_6,020.10c sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan ||
RV_6,020.11a tvaṃ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya |
RV_6,020.11c parā navavāstvam anudeyam mahe pitre dadātha svaṃ napātam ||
RV_6,020.12a tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ |
RV_6,020.12c pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti ||
RV_6,020.13a tava ha tyad indra viśvam ājau sasto dhunīcumurī yā ha siṣvap |
RV_6,020.13c dīdayad it tubhyaṃ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy arkaiḥ ||

RV_6,021.01a imā u tvā purutamasya kāror havyaṃ vīra havyā havante |
RV_6,021.01c dhiyo ratheṣṭhām ajaraṃ navīyo rayir vibhūtir īyate vacasyā ||
RV_6,021.02a tam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham |
RV_6,021.02c yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam ||
RV_6,021.03a sa it tamo 'vayunaṃ tatanvat sūryeṇa vayunavac cakāra |
RV_6,021.03c kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ ||
RV_6,021.04a yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu |
RV_6,021.04c kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā ||
RV_6,021.05a idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ |
RV_6,021.05c ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi ||
RV_6,021.06a tam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ |
RV_6,021.06c arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam ||
RV_6,021.07a abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha |
RV_6,021.07c tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva ||
RV_6,021.08a sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ |
RV_6,021.08c tvaṃ hy āpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau ||
RV_6,021.09a protaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya |
RV_6,021.09c pra pūṣaṇaṃ viṣṇum agnim purandhiṃ savitāram oṣadhīḥ parvatāṃś ca ||
RV_6,021.10a ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ |
RV_6,021.10c śrudhī havam ā huvato huvāno na tvāvāṃ anyo amṛta tvad asti ||
RV_6,021.11a nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ |
RV_6,021.11c ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya ||
RV_6,021.12a sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ |
RV_6,021.12c ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam ||

RV_6,022.01a ya eka id dhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ |
RV_6,022.01c yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān ||
RV_6,022.02a tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ |
RV_6,022.02c nakṣaddābhaṃ taturim parvateṣṭhām adroghavācam matibhiḥ śaviṣṭham ||
RV_6,022.03a tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ |
RV_6,022.03c yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai ||
RV_6,022.04a tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra |
RV_6,022.04c kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ ||
RV_6,022.05a tam pṛcchantī vajrahastaṃ ratheṣṭhām indraṃ vepī vakvarī yasya nū gīḥ |
RV_6,022.05c tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātum iṣe nakṣate tumram accha ||
RV_6,022.06a ayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena |
RV_6,022.06c acyutā cid vīḷitā svojo rujo vi dṛḷhā dhṛṣatā virapśin ||
RV_6,022.07a taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai |
RV_6,022.07c sa no vakṣad animānaḥ suvahmendro viśvāny ati durgahāṇi ||
RV_6,022.08a ā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā |
RV_6,022.08c tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca ||
RV_6,022.09a bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk |
RV_6,022.09c dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ ||
RV_6,022.10a ā saṃyatam indra ṇaḥ svastiṃ śatrutūryāya bṛhatīm amṛdhrām |
RV_6,022.10c yayā dāsāny āryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi ||
RV_6,022.11a sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo |
RV_6,022.11c na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik ||

RV_6,023.01a suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe |
RV_6,023.01c yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi ||
RV_6,023.02a yad vā divi pārye suṣvim indra vṛtrahatye 'vasi śūrasātau |
RV_6,023.02c yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn ||
RV_6,023.03a pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī |
RV_6,023.03c kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit ||
RV_6,023.04a ganteyānti savanā haribhyām babhrir vajram papiḥ somaṃ dadir gāḥ |
RV_6,023.04c kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃ gṛṇata stomavāhāḥ ||
RV_6,023.05a asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ |
RV_6,023.05c sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat ||
RV_6,023.06a brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ |
RV_6,023.06c sute some sutapāḥ śantamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ ||
RV_6,023.07a sa no bodhi puroḷāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra |
RV_6,023.07c edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam ||
RV_6,023.08a sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu |
RV_6,023.08c preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ ||
RV_6,023.09a taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram |
RV_6,023.09c kuvit tasmā asati no bharāya na suṣvim indro 'vase mṛdhāti ||
RV_6,023.10a eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ |
RV_6,023.10c asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā ||

RV_6,024.01a vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī |
RV_6,024.01c arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ ||
RV_6,024.02a taturir vīro naryo vicetāḥ śrotā havaṃ gṛṇata urvyūtiḥ |
RV_6,024.02c vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam ||
RV_6,024.03a akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ |
RV_6,024.03c vṛkṣasya nu te puruhūta vayā vy ūtayo ruruhur indra pūrvīḥ ||
RV_6,024.04a śacīvatas te puruśāka śākā gavām iva srutayaḥ saṃcaraṇīḥ |
RV_6,024.04c vatsānāṃ na tantayas ta indra dāmanvanto adāmānaḥ sudāman ||
RV_6,024.05a anyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ |
RV_6,024.05c mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti ||
RV_6,024.06a vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ |
RV_6,024.06c taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ ||
RV_6,024.07a na yaṃ jaranti śarado na māsā na dyāva indram avakarśayanti |
RV_6,024.07c vṛddhasya cid vardhatām asya tanū stomebhir ukthaiś ca śasyamānā ||
RV_6,024.08a na vīḷave namate na sthirāya na śardhate dasyujūtāya stavān |
RV_6,024.08c ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai ||
RV_6,024.09a gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān |
RV_6,024.09c sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām ||
RV_6,024.10a sacasva nāyam avase abhīka ito vā tam indra pāhi riṣaḥ |
RV_6,024.10c amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ ||

RV_6,025.01a yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti |
RV_6,025.01c tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra ||
RV_6,025.02a ābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra |
RV_6,025.02c ābhir viśvā abhiyujo viṣūcīr āryāya viśo 'va tārīr dāsīḥ ||
RV_6,025.03a indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre |
RV_6,025.03c tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ ||
RV_6,025.04a śūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite |
RV_6,025.04c toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite ||
RV_6,025.05a nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha |
RV_6,025.05c indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni ||
RV_6,025.06a sa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante |
RV_6,025.06c vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite ||
RV_6,025.07a adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā |
RV_6,025.07c asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ ||
RV_6,025.08a anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye |
RV_6,025.08c anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye ||
RV_6,025.09a evā na spṛdhaḥ sam ajā samatsv indra rārandhi mithatīr adevīḥ |
RV_6,025.09c vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam ||

RV_6,026.01a śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ |
RV_6,026.01c saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ ||
RV_6,026.02a tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau |
RV_6,026.02c tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan ||
RV_6,026.03a tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark |
RV_6,026.03c tvaṃ śiro amarmaṇaḥ parāhann atithigvāya śaṃsyaṃ kariṣyan ||
RV_6,026.04a tvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum |
RV_6,026.04c tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ ||
RV_6,026.05a tvaṃ tad uktham indra barhaṇā kaḥ pra yac chatā sahasrā śūra darṣi |
RV_6,026.05c ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī ||
RV_6,026.06a tvaṃ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap |
RV_6,026.06c tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan ||
RV_6,026.07a ahaṃ cana tat sūribhir ānaśyāṃ tava jyāya indra sumnam ojaḥ |
RV_6,026.07c tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha ||
RV_6,026.08a vayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ |
RV_6,026.08c prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām ||

RV_6,027.01a kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra |
RV_6,027.01c raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ ||
RV_6,027.02a sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra |
RV_6,027.02c raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ ||
RV_6,027.03a nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma |
RV_6,027.03c na rādhaso-rādhaso nūtanasyendra nakir dadṛśa indriyaṃ te ||
RV_6,027.04a etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ |
RV_6,027.04c vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra ||
RV_6,027.05a vadhīd indro varaśikhasya śeṣo 'bhyāvartine cāyamānāya śikṣan |
RV_6,027.05c vṛcīvato yad dhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart ||
RV_6,027.06a triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyām puruhūta śravasyā |
RV_6,027.06c vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthāny āyan ||
RV_6,027.07a yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā |
RV_6,027.07c sa sṛñjayāya turvaśam parādād vṛcīvato daivavātāya śikṣan ||
RV_6,027.08a dvayāṃ agne rathino viṃśatiṃ gā vadhūmato maghavā mahyaṃ samrāṭ |
RV_6,027.08c abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām ||

RV_6,028.01a ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme |
RV_6,028.01c prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ ||
RV_6,028.02a indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati |
RV_6,028.02c bhūyo-bhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum ||
RV_6,028.03a na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati |
RV_6,028.03c devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha ||
RV_6,028.04a na tā arvā reṇukakāṭo aśnute na saṃskṛtatram upa yanti tā abhi |
RV_6,028.04c urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ ||
RV_6,028.05a gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ |
RV_6,028.05c imā yā gāvaḥ sa janāsa indra icchāmīd dhṛdā manasā cid indram ||
RV_6,028.06a yūyaṃ gāvo medayathā kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam |
RV_6,028.06c bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu ||
RV_6,028.07a prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ |
RV_6,028.07c mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ ||
RV_6,028.08a upedam upaparcanam āsu goṣūpa pṛcyatām |
RV_6,028.08c upa ṛṣabhasya retasy upendra tava vīrye ||

RV_6,029.01a indraṃ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ |
RV_6,029.01c maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam ||
RV_6,029.02a ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ |
RV_6,029.02c ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ ||
RV_6,029.03a śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān |
RV_6,029.03c vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nṛtav iṣiro babhūtha ||
RV_6,029.04a sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ |
RV_6,029.04c indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ ||
RV_6,029.05a na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā |
RV_6,029.05c ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī ||
RV_6,029.06a eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā |
RV_6,029.06c evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn ||

RV_6,030.01a bhūya id vāvṛdhe vīryāyaṃ eko ajuryo dayate vasūni |
RV_6,030.01c pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe ||
RV_6,030.02a adhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti |
RV_6,030.02c dive-dive sūryo darśato bhūd vi sadmāny urviyā sukratur dhāt ||
RV_6,030.03a adyā cin nū cit tad apo nadīnāṃ yad ābhyo arado gātum indra |
RV_6,030.03c ni parvatā admasado na sedus tvayā dṛḷhāni sukrato rajāṃsi ||
RV_6,030.04a satyam it tan na tvāvāṃ anyo astīndra devo na martyo jyāyān |
RV_6,030.04c ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram ||
RV_6,030.05a tvam apo vi duro viṣūcīr indra dṛḷham arujaḥ parvatasya |
RV_6,030.05c rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam ||

RV_6,031.01a abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ |
RV_6,031.01c vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ ||
RV_6,031.02a tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi |
RV_6,031.02c dyāvākṣāmā parvatāso vanāni viśvaṃ dṛḷham bhayate ajmann ā te ||
RV_6,031.03a tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau |
RV_6,031.03c daśa prapitve adha sūryasya muṣāyaś cakram avive rapāṃsi ||
RV_6,031.04a tvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ |
RV_6,031.04c aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni ||
RV_6,031.05a sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam |
RV_6,031.05c yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ ||

RV_6,032.01a apūrvyā purutamāny asmai mahe vīrāya tavase turāya |
RV_6,032.01c virapśine vajriṇe śantamāni vacāṃsy āsā sthavirāya takṣam ||
RV_6,032.02a sa mātarā sūryeṇā kavīnām avāsayad rujad adriṃ gṛṇānaḥ |
RV_6,032.02c svādhībhir ṛkvabhir vāvaśāna ud usriyāṇām asṛjan nidānam ||
RV_6,032.03a sa vahnibhir ṛkvabhir goṣu śaśvan mitajñubhiḥ purukṛtvā jigāya |
RV_6,032.03c puraḥ purohā sakhibhiḥ sakhīyan dṛḷhā ruroja kavibhiḥ kaviḥ san ||
RV_6,032.04a sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ |
RV_6,032.04c puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi ||
RV_6,032.05a sa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ |
RV_6,032.05c itthā sṛjānā anapāvṛd arthaṃ dive-dive viviṣur apramṛṣyam ||

RV_6,033.01a ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭir dāsvān |
RV_6,033.01c sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahad amitrān ||
RV_6,033.02a tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau |
RV_6,033.02c tvaṃ viprebhir vi paṇīṃr aśāyas tvota it sanitā vājam arvā ||
RV_6,033.03a tvaṃ tāṃ indrobhayāṃ amitrān dāsā vṛtrāṇy āryā ca śūra |
RV_6,033.03c vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṃ nṛtama ||
RV_6,033.04a sa tvaṃ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ |
RV_6,033.04c svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra ||
RV_6,033.05a nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau |
RV_6,033.05c itthā gṛṇanto mahinasya śarman divi ṣyāma pārye goṣatamāḥ ||

RV_6,034.01a saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ |
RV_6,034.01c purā nūnaṃ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā ||
RV_6,034.02a puruhūto yaḥ purugūrta ṛbhvāṃ ekaḥ purupraśasto asti yajñaiḥ |
RV_6,034.02c ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt ||
RV_6,034.03a na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ |
RV_6,034.03c yadi stotāraḥ śataṃ yat sahasraṃ gṛṇanti girvaṇasaṃ śaṃ tad asmai ||
RV_6,034.04a asmā etad divy arceva māsā mimikṣa indre ny ayāmi somaḥ |
RV_6,034.04c janaṃ na dhanvann abhi saṃ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ ||
RV_6,034.05a asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci |
RV_6,034.05c asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca ||

RV_6,035.01a kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṃ dāḥ |
RV_6,035.01c kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ ||
RV_6,035.02a karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīḷayāse jayājīn |
RV_6,035.02c tridhātu gā adhi jayāsi goṣv indra dyumnaṃ svarvad dhehy asme ||
RV_6,035.03a karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha |
RV_6,035.03c kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ ||
RV_6,035.04a sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ |
RV_6,035.04c pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ ||
RV_6,035.05a tam ā nūnaṃ vṛjanam anyathā cic chūro yac chakra vi duro gṛṇīṣe |
RV_6,035.05c mā nir araṃ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva ||

RV_6,036.01a satrā madāsas tava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ |
RV_6,036.01c satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam ||
RV_6,036.02a anu pra yeje jana ojo asya satrā dadhire anu vīryāya |
RV_6,036.02c syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjanty api vṛtrahatye ||
RV_6,036.03a taṃ sadhrīcīr ūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścur indram |
RV_6,036.03c samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti ||
RV_6,036.04a sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ |
RV_6,036.04c patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā ||
RV_6,036.05a sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ |
RV_6,036.05c aso yathā naḥ śavasā cakāno yuge-yuge vayasā cekitānaḥ ||

RV_6,037.01a arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu |
RV_6,037.01c kīriś cid dhi tvā havate svarvān ṛdhīmahi sadhamādas te adya ||
RV_6,037.02a pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan |
RV_6,037.02c indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā ||
RV_6,037.03a āsasrāṇāsaḥ śavasānam acchendraṃ sucakre rathyāso aśvāḥ |
RV_6,037.03c abhi śrava ṛjyanto vaheyur nū cin nu vāyor amṛtaṃ vi dasyet ||
RV_6,037.04a variṣṭho asya dakṣiṇām iyartīndro maghonāṃ tuvikūrmitamaḥ |
RV_6,037.04c yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn ||
RV_6,037.05a indro vājasya sthavirasya dātendro gīrbhir vardhatāṃ vṛddhamahāḥ |
RV_6,037.05c indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ ||

RV_6,038.01a apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim |
RV_6,038.01c panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ ||
RV_6,038.02a dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ |
RV_6,038.02c eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā ||
RV_6,038.03a taṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ |
RV_6,038.03c brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre ||
RV_6,038.04a vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma |
RV_6,038.04c vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram ||
RV_6,038.05a evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya |
RV_6,038.05c mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu ||

RV_6,039.01a mandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ |
RV_6,039.01c apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ ||
RV_6,039.02a ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ |
RV_6,039.02c rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ ||
RV_6,039.03a ayaṃ dyotayad adyuto vy aktūn doṣā vastoḥ śarada indur indra |
RV_6,039.03c imaṃ ketum adadhur nū cid ahnāṃ śucijanmana uṣasaś cakāra ||
RV_6,039.04a ayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ |
RV_6,039.04c ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ ||
RV_6,039.05a nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ |
RV_6,039.05c apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi ||

RV_6,040.01a indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā |
RV_6,040.01c uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ ||
RV_6,040.02a asya piba yasya jajñāna indra madāya kratve apibo virapśin |
RV_6,040.02c tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai ||
RV_6,040.03a samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ |
RV_6,040.03c tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ ||
RV_6,040.04a ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam |
RV_6,040.04c upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt ||
RV_6,040.05a yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi |
RV_6,040.05c ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ ||

RV_6,041.01a aheḷamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ |
RV_6,041.01c gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām ||
RV_6,041.02a yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim |
RV_6,041.02c tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ ||
RV_6,041.03a eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe sam akāri somaḥ |
RV_6,041.03c etam piba hariva sthātar ugra yasyeśiṣe pradivi yas te annam ||
RV_6,041.04a sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya |
RV_6,041.04c etaṃ titirva upa yāhi yajñaṃ tena viśvās taviṣīr ā pṛṇasva ||
RV_6,041.05a hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti |
RV_6,041.05c śatakrato mādayasvā suteṣu prāsmāṃ ava pṛtanāsu pra vikṣu ||

RV_6,042.01a praty asmai pipīṣate viśvāni viduṣe bhara |
RV_6,042.01c araṅgamāya jagmaye 'paścāddaghvane nare ||
RV_6,042.02a em enam pratyetana somebhiḥ somapātamam |
RV_6,042.02c amatrebhir ṛjīṣiṇam indraṃ sutebhir indubhiḥ ||
RV_6,042.03a yadī sutebhir indubhiḥ somebhiḥ pratibhūṣatha |
RV_6,042.03c vedā viśvasya medhiro dhṛṣat taṃ-tam id eṣate ||
RV_6,042.04a asmā-asmā id andhaso 'dhvaryo pra bharā sutam |
RV_6,042.04c kuvit samasya jenyasya śardhato 'bhiśaster avasparat ||

RV_6,043.01a yasya tyac chambaram made divodāsāya randhayaḥ |
RV_6,043.01c ayaṃ sa soma indra te sutaḥ piba ||
RV_6,043.02a yasya tīvrasutam madam madhyam antaṃ ca rakṣase |
RV_6,043.02c ayaṃ sa soma indra te sutaḥ piba ||
RV_6,043.03a yasya gā antar aśmano made dṛḷhā avāsṛjaḥ |
RV_6,043.03c ayaṃ sa soma indra te sutaḥ piba ||
RV_6,043.04a yasya mandāno andhaso māghonaṃ dadhiṣe śavaḥ |
RV_6,043.04c ayaṃ sa soma indra te sutaḥ piba ||

RV_6,044.01a yo rayivo rayintamo yo dyumnair dyumnavattamaḥ |
RV_6,044.01c somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ ||
RV_6,044.02a yaḥ śagmas tuviśagma te rāyo dāmā matīnām |
RV_6,044.02c somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ ||
RV_6,044.03a yena vṛddho na śavasā turo na svābhir ūtibhiḥ |
RV_6,044.03c somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ ||
RV_6,044.04a tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim |
RV_6,044.04c indraṃ viśvāsāhaṃ naram maṃhiṣṭhaṃ viśvacarṣaṇim ||
RV_6,044.05a yaṃ vardhayantīd giraḥ patiṃ turasya rādhasaḥ |
RV_6,044.05c tam in nv asya rodasī devī śuṣmaṃ saparyataḥ ||
RV_6,044.06a tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi |
RV_6,044.06c vipo na yasyotayo vi yad rohanti sakṣitaḥ ||
RV_6,044.07a avidad dakṣam mitro navīyān papāno devebhyo vasyo acait |
RV_6,044.07c sasavān staulābhir dhautarībhir uruṣyā pāyur abhavat sakhibhyaḥ ||
RV_6,044.08a ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran |
RV_6,044.08c dadhāno nāma maho vacobhir vapur dṛśaye venyo vy āvaḥ ||
RV_6,044.09a dyumattamaṃ dakṣaṃ dhehy asme sedhā janānām pūrvīr arātīḥ |
RV_6,044.09c varṣīyo vayaḥ kṛṇuhi śacībhir dhanasya sātāv asmāṃ aviḍḍhi ||
RV_6,044.10a indra tubhyam in maghavann abhūma vayaṃ dātre harivo mā vi venaḥ |
RV_6,044.10c nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṃ tvāhuḥ ||
RV_6,044.11a mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma |
RV_6,044.11c pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ ||
RV_6,044.12a ud abhrāṇīva stanayann iyartīndro rādhāṃsy aśvyāni gavyā |
RV_6,044.12c tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ ||
RV_6,044.13a adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā |
RV_6,044.13c yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām ||
RV_6,044.14a asya made puru varpāṃsi vidvān indro vṛtrāṇy apratī jaghāna |
RV_6,044.14c tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai ||
RV_6,044.15a pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ |
RV_6,044.15c gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ ||
RV_6,044.16a idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi |
RV_6,044.16c matsad yathā saumanasāya devaṃ vy asmad dveṣo yuyavad vy aṃhaḥ ||
RV_6,044.17a enā mandāno jahi śūra śatrūñ jāmim ajāmim maghavann amitrān |
RV_6,044.17c abhiṣeṇāṃ abhy ādediśānān parāca indra pra mṛṇā jahī ca ||
RV_6,044.18a āsu ṣmā ṇo maghavann indra pṛtsv asmabhyam mahi varivaḥ sugaṃ kaḥ |
RV_6,044.18c apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhi smā no ardham ||
RV_6,044.19a ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ |
RV_6,044.19c asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu ||
RV_6,044.20a ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ |
RV_6,044.20c indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharanti vṛṣabhāya somam ||
RV_6,044.21a vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabha stiyānām |
RV_6,044.21c vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya ||
RV_6,044.22a ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat |
RV_6,044.22c ayaṃ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ ||
RV_6,044.23a ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ |
RV_6,044.23c ayaṃ tridhātu divi rocaneṣu triteṣu vindad amṛtaṃ nigūḷham ||
RV_6,044.24a ayaṃ dyāvāpṛthivī vi ṣkabhāyad ayaṃ ratham ayunak saptaraśmim |
RV_6,044.24c ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam ||

RV_6,045.01a ya ānayat parāvataḥ sunītī turvaśaṃ yadum |
RV_6,045.01c indraḥ sa no yuvā sakhā ||
RV_6,045.02a avipre cid vayo dadhad anāśunā cid arvatā |
RV_6,045.02c indro jetā hitaṃ dhanam ||
RV_6,045.03a mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ |
RV_6,045.03c nāsya kṣīyanta ūtayaḥ ||
RV_6,045.04a sakhāyo brahmavāhase 'rcata pra ca gāyata |
RV_6,045.04c sa hi naḥ pramatir mahī ||
RV_6,045.05a tvam ekasya vṛtrahann avitā dvayor asi |
RV_6,045.05c utedṛśe yathā vayam ||
RV_6,045.06a nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ |
RV_6,045.06c nṛbhiḥ suvīra ucyase ||
RV_6,045.07a brahmāṇam brahmavāhasaṃ gīrbhiḥ sakhāyam ṛgmiyam |
RV_6,045.07c gāṃ na dohase huve ||
RV_6,045.08a yasya viśvāni hastayor ūcur vasūni ni dvitā |
RV_6,045.08c vīrasya pṛtanāṣahaḥ ||
RV_6,045.09a vi dṛḷhāni cid adrivo janānāṃ śacīpate |
RV_6,045.09c vṛha māyā anānata ||
RV_6,045.10a tam u tvā satya somapā indra vājānām pate |
RV_6,045.10c ahūmahi śravasyavaḥ ||
RV_6,045.11a tam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane |
RV_6,045.11c havyaḥ sa śrudhī havam ||
RV_6,045.12a dhībhir arvadbhir arvato vājāṃ indra śravāyyān |
RV_6,045.12c tvayā jeṣma hitaṃ dhanam ||
RV_6,045.13a abhūr u vīra girvaṇo mahāṃ indra dhane hite |
RV_6,045.13c bhare vitantasāyyaḥ ||
RV_6,045.14a yā ta ūtir amitrahan makṣūjavastamāsati |
RV_6,045.14c tayā no hinuhī ratham ||
RV_6,045.15a sa rathena rathītamo 'smākenābhiyugvanā |
RV_6,045.15c jeṣi jiṣṇo hitaṃ dhanam ||
RV_6,045.16a ya eka it tam u ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ |
RV_6,045.16c patir jajñe vṛṣakratuḥ ||
RV_6,045.17a yo gṛṇatām id āsithāpir ūtī śivaḥ sakhā |
RV_6,045.17c sa tvaṃ na indra mṛḷaya ||
RV_6,045.18a dhiṣva vajraṃ gabhastyo rakṣohatyāya vajrivaḥ |
RV_6,045.18c sāsahīṣṭhā abhi spṛdhaḥ ||
RV_6,045.19a pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam |
RV_6,045.19c brahmavāhastamaṃ huve ||
RV_6,045.20a sa hi viśvāni pārthivāṃ eko vasūni patyate |
RV_6,045.20c girvaṇastamo adhriguḥ ||
RV_6,045.21a sa no niyudbhir ā pṛṇa kāmaṃ vājebhir aśvibhiḥ |
RV_6,045.21c gomadbhir gopate dhṛṣat ||
RV_6,045.22a tad vo gāya sute sacā puruhūtāya satvane |
RV_6,045.22c śaṃ yad gave na śākine ||
RV_6,045.23a na ghā vasur ni yamate dānaṃ vājasya gomataḥ |
RV_6,045.23c yat sīm upa śravad giraḥ ||
RV_6,045.24a kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat |
RV_6,045.24c śacībhir apa no varat ||
RV_6,045.25a imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ |
RV_6,045.25c indra vatsaṃ na mātaraḥ ||
RV_6,045.26a dūṇāśaṃ sakhyaṃ tava gaur asi vīra gavyate |
RV_6,045.26c aśvo aśvāyate bhava ||
RV_6,045.27a sa mandasvā hy andhaso rādhase tanvā mahe |
RV_6,045.27c na stotāraṃ nide karaḥ ||
RV_6,045.28a imā u tvā sute-sute nakṣante girvaṇo giraḥ |
RV_6,045.28c vatsaṃ gāvo na dhenavaḥ ||
RV_6,045.29a purūtamam purūṇāṃ stotṝṇāṃ vivāci |
RV_6,045.29c vājebhir vājayatām ||
RV_6,045.30a asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ |
RV_6,045.30c asmān rāye mahe hinu ||
RV_6,045.31a adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhann asthāt |
RV_6,045.31c uruḥ kakṣo na gāṅgyaḥ ||
RV_6,045.32a yasya vāyor iva dravad bhadrā rātiḥ sahasriṇī |
RV_6,045.32c sadyo dānāya maṃhate ||
RV_6,045.33a tat su no viśve arya ā sadā gṛṇanti kāravaḥ |
RV_6,045.33c bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam ||

RV_6,046.01a tvām id dhi havāmahe sātā vājasya kāravaḥ |
RV_6,046.01c tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ ||
RV_6,046.02a sa tvaṃ naś citra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ |
RV_6,046.02c gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe ||
RV_6,046.03a yaḥ satrāhā vicarṣaṇir indraṃ taṃ hūmahe vayam |
RV_6,046.03c sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe ||
RV_6,046.04a bādhase janān vṛṣabheva manyunā ghṛṣau mīḷha ṛcīṣama |
RV_6,046.04c asmākam bodhy avitā mahādhane tanūṣv apsu sūrye ||
RV_6,046.05a indra jyeṣṭhaṃ na ā bharaṃ ojiṣṭham papuri śravaḥ |
RV_6,046.05c yeneme citra vajrahasta rodasī obhe suśipra prāḥ ||
RV_6,046.06a tvām ugram avase carṣaṇīsahaṃ rājan deveṣu hūmahe |
RV_6,046.06c viśvā su no vithurā pibdanā vaso 'mitrān suṣahān kṛdhi ||
RV_6,046.07a yad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu |
RV_6,046.07c yad vā pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā ||
RV_6,046.08a yad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam |
RV_6,046.08c asmabhyaṃ tad rirīhi saṃ nṛṣāhye 'mitrān pṛtsu turvaṇe ||
RV_6,046.09a indra tridhātu śaraṇaṃ trivarūthaṃ svastimat |
RV_6,046.09c chardir yaccha maghavadbhyaś ca mahyaṃ ca yāvayā didyum ebhyaḥ ||
RV_6,046.10a ye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā |
RV_6,046.10c adha smā no maghavann indra girvaṇas tanūpā antamo bhava ||
RV_6,046.11a adha smā no vṛdhe bhavendra nāyam avā yudhi |
RV_6,046.11c yad antarikṣe patayanti parṇino didyavas tigmamūrdhānaḥ ||
RV_6,046.12a yatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām |
RV_6,046.12c adha smā yaccha tanve tane ca chardir acittaṃ yāvaya dveṣaḥ ||
RV_6,046.13a yad indra sarge arvataś codayāse mahādhane |
RV_6,046.13c asamane adhvani vṛjine pathi śyenāṃ iva śravasyataḥ ||
RV_6,046.14a sindhūṃr iva pravaṇa āśuyā yato yadi klośam anu ṣvaṇi |
RV_6,046.14c ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi ||

RV_6,047.01a svāduṣ kilāyam madhumāṃ utāyaṃ tīvraḥ kilāyaṃ rasavāṃ utāyam |
RV_6,047.01c uto nv asya papivāṃsam indraṃ na kaś cana sahata āhaveṣu ||
RV_6,047.02a ayaṃ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda |
RV_6,047.02c purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han ||
RV_6,047.03a ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ |
RV_6,047.03c ayaṃ ṣaḷ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre ||
RV_6,047.04a ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ |
RV_6,047.04c ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam ||
RV_6,047.05a ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke |
RV_6,047.05c ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān ||
RV_6,047.06a dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām |
RV_6,047.06c mādhyandine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi ||
RV_6,047.07a indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha |
RV_6,047.07c bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ ||
RV_6,047.08a uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti |
RV_6,047.08c ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā ||
RV_6,047.09a variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā |
RV_6,047.09c iṣam ā vakṣīṣāṃ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ ||
RV_6,047.10a indra mṛḷa mahyaṃ jīvātum iccha codaya dhiyam ayaso na dhārām |
RV_6,047.10c yat kiṃ cāhaṃ tvāyur idaṃ vadāmi taj juṣasva kṛdhi mā devavantam ||
RV_6,047.11a trātāram indram avitāram indraṃ have-have suhavaṃ śūram indram |
RV_6,047.11c hvayāmi śakram puruhūtam indraṃ svasti no maghavā dhātv indraḥ ||
RV_6,047.12a indraḥ sutrāmā svavāṃ avobhiḥ sumṛḷīko bhavatu viśvavedāḥ |
RV_6,047.12c bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma ||
RV_6,047.13a tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma |
RV_6,047.13c sa sutrāmā svavāṃ indro asme ārāc cid dveṣaḥ sanutar yuyotu ||
RV_6,047.14a ava tve indra pravato normir giro brahmāṇi niyuto dhavante |
RV_6,047.14c urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn ||
RV_6,047.15a ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet |
RV_6,047.15c pādāv iva praharann anyam-anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ ||
RV_6,047.16a śṛṇve vīra ugram-ugraṃ damāyann anyam-anyam atinenīyamānaḥ |
RV_6,047.16c edhamānadviḷ ubhayasya rājā coṣkūyate viśa indro manuṣyān ||
RV_6,047.17a parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhir eti |
RV_6,047.17c anānubhūtīr avadhūnvānaḥ pūrvīr indraḥ śaradas tartarīti ||
RV_6,047.18a rūpaṃ-rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya |
RV_6,047.18c indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa ||
RV_6,047.19a yujāno haritā rathe bhūri tvaṣṭeha rājati |
RV_6,047.19c ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu ||
RV_6,047.20a agavyūti kṣetram āganma devā urvī satī bhūmir aṃhūraṇābhūt |
RV_6,047.20c bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām ||
RV_6,047.21a dive-dive sadṛśīr anyam ardhaṃ kṛṣṇā asedhad apa sadmano jāḥ |
RV_6,047.21c ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca ||
RV_6,047.22a prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt |
RV_6,047.22c divodāsād atithigvasya rādhaḥ śāmbaraṃ vasu praty agrabhīṣma ||
RV_6,047.23a daśāśvān daśa kośān daśa vastrādhibhojanā |
RV_6,047.23c daśo hiraṇyapiṇḍān divodāsād asāniṣam ||
RV_6,047.24a daśa rathān praṣṭimataḥ śataṃ gā atharvabhyaḥ |
RV_6,047.24c aśvathaḥ pāyave 'dāt ||
RV_6,047.25a mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhy ayaṣṭa ||
RV_6,047.26a vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ |
RV_6,047.26c gobhiḥ saṃnaddho asi vīḷayasvāsthātā te jayatu jetvāni ||
RV_6,047.27a divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ |
RV_6,047.27c apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja ||
RV_6,047.28a indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ |
RV_6,047.28c semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya ||
RV_6,047.29a upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat |
RV_6,047.29c sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn ||
RV_6,047.30a ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ |
RV_6,047.30c apa protha dundubhe ducchunā ita indrasya muṣṭir asi vīḷayasva ||
RV_6,047.31a āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti |
RV_6,047.31c sam aśvaparṇāś caranti no naro 'smākam indra rathino jayantu ||

RV_6,048.01a yajñā-yajñā vo agnaye girā-girā ca dakṣase |
RV_6,048.01c pra-pra vayam amṛtaṃ jātavedasam priyam mitraṃ na śaṃsiṣam ||
RV_6,048.02a ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye |
RV_6,048.02c bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām ||
RV_6,048.03a vṛṣā hy agne ajaro mahān vibhāsy arciṣā |
RV_6,048.03c ajasreṇa śociṣā śośucac chuce sudītibhiḥ su dīdihi ||
RV_6,048.04a maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā |
RV_6,048.04c arvācaḥ sīṃ kṛṇuhy agne 'vase rāsva vājota vaṃsva ||
RV_6,048.05a yam āpo adrayo vanā garbham ṛtasya piprati |
RV_6,048.05c sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi ||
RV_6,048.06a ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi |
RV_6,048.06c tiras tamo dadṛśa ūrmyāsv ā śyāvāsv aruṣo vṛṣā śyāvā aruṣo vṛṣā ||
RV_6,048.07a bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā |
RV_6,048.07c bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi ||
RV_6,048.08a viśvāsāṃ gṛhapatir viśām asi tvam agne mānuṣīṇām |
RV_6,048.08c śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati ||
RV_6,048.09a tvaṃ naś citra ūtyā vaso rādhāṃsi codaya |
RV_6,048.09c asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ ||
RV_6,048.10a parṣi tokaṃ tanayam partṛbhiṣ ṭvam adabdhair aprayutvabhiḥ |
RV_6,048.10c agne heḷāṃsi daivyā yuyodhi no 'devāni hvarāṃsi ca ||
RV_6,048.11a ā sakhāyaḥ sabardughāṃ dhenum ajadhvam upa navyasā vacaḥ |
RV_6,048.11c sṛjadhvam anapasphurām ||
RV_6,048.12a yā śardhāya mārutāya svabhānave śravo 'mṛtyu dhukṣata |
RV_6,048.12c yā mṛḷīke marutāṃ turāṇāṃ yā sumnair evayāvarī ||
RV_6,048.13a bharadvājāyāva dhukṣata dvitā |
RV_6,048.13b dhenuṃ ca viśvadohasam iṣaṃ ca viśvabhojasam ||
RV_6,048.14a taṃ va indraṃ na sukratuṃ varuṇam iva māyinam |
RV_6,048.14c aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe ||
RV_6,048.15a tveṣaṃ śardho na mārutaṃ tuviṣvaṇy anarvāṇam pūṣaṇaṃ saṃ yathā śatā |
RV_6,048.15c saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūḷhā vasū karat suvedā no vasū karat ||
RV_6,048.16a ā mā pūṣann upa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe |
RV_6,048.16c aghā aryo arātayaḥ ||
RV_6,048.17a mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ |
RV_6,048.17c mota sūro aha evā cana grīvā ādadhate veḥ ||
RV_6,048.18a dṛter iva te 'vṛkam astu sakhyam |
RV_6,048.18b acchidrasya dadhanvataḥ supūrṇasya dadhanvataḥ ||
RV_6,048.19a paro hi martyair asi samo devair uta śriyā |
RV_6,048.19c abhi khyaḥ pūṣan pṛtanāsu nas tvam avā nūnaṃ yathā purā ||
RV_6,048.20a vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā |
RV_6,048.20c devasya vā maruto martyasya vejānasya prayajyavaḥ ||
RV_6,048.21a sadyaś cid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ |
RV_6,048.21c tveṣaṃ śavo dadhire nāma yajñiyam maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ ||
RV_6,048.22a sakṛd dha dyaur ajāyata sakṛd bhūmir ajāyata |
RV_6,048.22c pṛśnyā dugdhaṃ sakṛt payas tad anyo nānu jāyate ||

RV_6,049.01a stuṣe janaṃ suvrataṃ navyasībhir gīrbhir mitrāvaruṇā sumnayantā |
RV_6,049.01c ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ ||
RV_6,049.02a viśo-viśa īḍyam adhvareṣv adṛptakratum aratiṃ yuvatyoḥ |
RV_6,049.02c divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai ||
RV_6,049.03a aruṣasya duhitarā virūpe stṛbhir anyā pipiśe sūro anyā |
RV_6,049.03c mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne ||
RV_6,049.04a pra vāyum acchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām |
RV_6,049.04c dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo ||
RV_6,049.05a sa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ |
RV_6,049.05c yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca ||
RV_6,049.06a parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni |
RV_6,049.06c satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam ||
RV_6,049.07a pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt |
RV_6,049.07c gnābhir acchidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat ||
RV_6,049.08a pathas-pathaḥ paripatiṃ vacasyā kāmena kṛto abhy ānaḷ arkam |
RV_6,049.08c sa no rāsac churudhaś candrāgrā dhiyaṃ-dhiyaṃ sīṣadhāti pra pūṣā ||
RV_6,049.09a prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam |
RV_6,049.09c hotā yakṣad yajatam pastyānām agnis tvaṣṭāraṃ suhavaṃ vibhāvā ||
RV_6,049.10a bhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau |
RV_6,049.10c bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhag ghuvema kavineṣitāsaḥ ||
RV_6,049.11a ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām |
RV_6,049.11c acitraṃ cid dhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat ||
RV_6,049.12a pra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam |
RV_6,049.12c sa pispṛśati tanvi śrutasya stṛbhir na nākaṃ vacanasya vipaḥ ||
RV_6,049.13a yo rajāṃsi vimame pārthivāni triś cid viṣṇur manave bādhitāya |
RV_6,049.13c tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca ||
RV_6,049.14a tan no 'hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt |
RV_6,049.14c tad oṣadhībhir abhi rātiṣāco bhagaḥ purandhir jinvatu pra rāye ||
RV_6,049.15a nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām |
RV_6,049.15c kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma ||

RV_6,050.01a huve vo devīm aditiṃ namobhir mṛḷīkāya varuṇam mitram agnim |
RV_6,050.01c abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca ||
RV_6,050.02a sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān |
RV_6,050.02c dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ ||
RV_6,050.03a uta dyāvāpṛthivī kṣatram uru bṛhad rodasī śaraṇaṃ suṣumne |
RV_6,050.03c mahas karatho varivo yathā no 'sme kṣayāya dhiṣaṇe anehaḥ ||
RV_6,050.04a ā no rudrasya sūnavo namantām adyā hūtāso vasavo 'dhṛṣṭāḥ |
RV_6,050.04c yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān ||
RV_6,050.05a mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā |
RV_6,050.05c śrutvā havam maruto yad dha yātha bhūmā rejante adhvani pravikte ||
RV_6,050.06a abhi tyaṃ vīraṃ girvaṇasam arcendram brahmaṇā jaritar navena |
RV_6,050.06c śravad id dhavam upa ca stavāno rāsad vājāṃ upa maho gṛṇānaḥ ||
RV_6,050.07a omānam āpo mānuṣīr amṛktaṃ dhāta tokāya tanayāya śaṃ yoḥ |
RV_6,050.07c yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ ||
RV_6,050.08a ā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt |
RV_6,050.08c yo datravāṃ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi ||
RV_6,050.09a uta tvaṃ sūno sahaso no adyā devāṃ asminn adhvare vavṛtyāḥ |
RV_6,050.09c syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ ||
RV_6,050.10a uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā |
RV_6,050.10c atriṃ na mahas tamaso 'mumuktaṃ tūrvataṃ narā duritād abhīke ||
RV_6,050.11a te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ |
RV_6,050.11c daśasyanto divyāḥ pārthivāso gojātā apyā mṛḷatā ca devāḥ ||
RV_6,050.12a te no rudraḥ sarasvatī sajoṣā mīḷhuṣmanto viṣṇur mṛḷantu vāyuḥ |
RV_6,050.12c ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatām iṣaṃ naḥ ||
RV_6,050.13a uta sya devaḥ savitā bhago no 'pāṃ napād avatu dānu papriḥ |
RV_6,050.13c tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ ||
RV_6,050.14a uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ |
RV_6,050.14c viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu ||
RV_6,050.15a evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ |
RV_6,050.15c gnā hutāso vasavo 'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ ||

RV_6,051.01a ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham |
RV_6,051.01c ṛtasya śuci darśatam anīkaṃ rukmo na diva uditā vy adyaut ||
RV_6,051.02a veda yas trīṇi vidathāny eṣāṃ devānāṃ janma sanutar ā ca vipraḥ |
RV_6,051.02c ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān ||
RV_6,051.03a stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān |
RV_6,051.03c aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān ||
RV_6,051.04a riśādasaḥ satpatīṃr adabdhān maho rājñaḥ suvasanasya dātṝn |
RV_6,051.04c yūnaḥ sukṣatrān kṣayato divo nṝn ādityān yāmy aditiṃ duvoyu ||
RV_6,051.05a dyauṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛḷatā naḥ |
RV_6,051.05c viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta ||
RV_6,051.06a mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ |
RV_6,051.06c yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva ||
RV_6,051.07a mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve |
RV_6,051.07c viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa ||
RV_6,051.08a nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām |
RV_6,051.08c namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse ||
RV_6,051.09a ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān |
RV_6,051.09c tāṃ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ ||
RV_6,051.10a te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti |
RV_6,051.10c sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ ||
RV_6,051.11a te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ |
RV_6,051.11c suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ ||
RV_6,051.12a nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā |
RV_6,051.12c āsānebhir yajamāno miyedhair devānāṃ janma vasūyur vavanda ||
RV_6,051.13a apa tyaṃ vṛjinaṃ ripuṃ stenam agne durādhyam |
RV_6,051.13c daviṣṭham asya satpate kṛdhī sugam ||
RV_6,051.14a grāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ |
RV_6,051.14c jahī ny atriṇam paṇiṃ vṛko hi ṣaḥ ||
RV_6,051.15a yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ |
RV_6,051.15c kartā no adhvann ā sugaṃ gopā amā ||
RV_6,051.16a api panthām aganmahi svastigām anehasam |
RV_6,051.16c yena viśvāḥ pari dviṣo vṛṇakti vindate vasu ||

RV_6,052.01a na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ |
RV_6,052.01c ubjantu taṃ subhvaḥ parvatāso ni hīyatām atiyājasya yaṣṭā ||
RV_6,052.02a ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt |
RV_6,052.02c tapūṃṣi tasmai vṛjināni santu brahmadviṣam abhi taṃ śocatu dyauḥ ||
RV_6,052.03a kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ |
RV_6,052.03c kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetim asya ||
RV_6,052.04a avantu mām uṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ |
RV_6,052.04c avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau ||
RV_6,052.05a viśvadānīṃ sumanasaḥ syāma paśyema nu sūryam uccarantam |
RV_6,052.05c tathā karad vasupatir vasūnāṃ devāṃ ohāno 'vasāgamiṣṭhaḥ ||
RV_6,052.06a indro nediṣṭham avasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā |
RV_6,052.06c parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva ||
RV_6,052.07a viśve devāsa ā gata śṛṇutā ma imaṃ havam |
RV_6,052.07c edam barhir ni ṣīdata ||
RV_6,052.08a yo vo devā ghṛtasnunā havyena pratibhūṣati |
RV_6,052.08c taṃ viśva upa gacchatha ||
RV_6,052.09a upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye |
RV_6,052.09c sumṛḷīkā bhavantu naḥ ||
RV_6,052.10a viśve devā ṛtāvṛdha ṛtubhir havanaśrutaḥ |
RV_6,052.10c juṣantāṃ yujyam payaḥ ||
RV_6,052.11a stotram indro marudgaṇas tvaṣṭṛmān mitro aryamā |
RV_6,052.11c imā havyā juṣanta naḥ ||
RV_6,052.12a imaṃ no agne adhvaraṃ hotar vayunaśo yaja |
RV_6,052.12c cikitvān daivyaṃ janam ||
RV_6,052.13a viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha |
RV_6,052.13c ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam ||
RV_6,052.14a viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napāc ca manma |
RV_6,052.14c mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema ||
RV_6,052.15a ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe |
RV_6,052.15c te asmabhyam iṣaye viśvam āyuḥ kṣapa usrā varivasyantu devāḥ ||
RV_6,052.16a agnīparjanyāv avataṃ dhiyam me 'smin have suhavā suṣṭutiṃ naḥ |
RV_6,052.16c iḷām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme ||
RV_6,052.17a stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse |
RV_6,052.17c asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam ||

RV_6,053.01a vayam u tvā pathas pate rathaṃ na vājasātaye |
RV_6,053.01c dhiye pūṣann ayujmahi ||
RV_6,053.02a abhi no naryaṃ vasu vīram prayatadakṣiṇam |
RV_6,053.02c vāmaṃ gṛhapatiṃ naya ||
RV_6,053.03a aditsantaṃ cid āghṛṇe pūṣan dānāya codaya |
RV_6,053.03c paṇeś cid vi mradā manaḥ ||
RV_6,053.04a vi patho vājasātaye cinuhi vi mṛdho jahi |
RV_6,053.04c sādhantām ugra no dhiyaḥ ||
RV_6,053.05a pari tṛndhi paṇīnām ārayā hṛdayā kave |
RV_6,053.05c athem asmabhyaṃ randhaya ||
RV_6,053.06a vi pūṣann ārayā tuda paṇer iccha hṛdi priyam |
RV_6,053.06c athem asmabhyaṃ randhaya ||
RV_6,053.07a ā rikha kikirā kṛṇu paṇīnāṃ hṛdayā kave |
RV_6,053.07c athem asmabhyaṃ randhaya ||
RV_6,053.08a yām pūṣan brahmacodanīm ārām bibharṣy āghṛṇe |
RV_6,053.08c tayā samasya hṛdayam ā rikha kikirā kṛṇu ||
RV_6,053.09a yā te aṣṭrā goopaśāghṛṇe paśusādhanī |
RV_6,053.09c tasyās te sumnam īmahe ||
RV_6,053.10a uta no goṣaṇiṃ dhiyam aśvasāṃ vājasām uta |
RV_6,053.10c nṛvat kṛṇuhi vītaye ||

RV_6,054.01a sam pūṣan viduṣā naya yo añjasānuśāsati |
RV_6,054.01c ya evedam iti bravat ||
RV_6,054.02a sam u pūṣṇā gamemahi yo gṛhāṃ abhiśāsati |
RV_6,054.02c ima eveti ca bravat ||
RV_6,054.03a pūṣṇaś cakraṃ na riṣyati na kośo 'va padyate |
RV_6,054.03c no asya vyathate paviḥ ||
RV_6,054.04a yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate |
RV_6,054.04c prathamo vindate vasu ||
RV_6,054.05a pūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ |
RV_6,054.05c pūṣā vājaṃ sanotu naḥ ||
RV_6,054.06a pūṣann anu pra gā ihi yajamānasya sunvataḥ |
RV_6,054.06c asmākaṃ stuvatām uta ||
RV_6,054.07a mākir neśan mākīṃ riṣan mākīṃ saṃ śāri kevaṭe |
RV_6,054.07c athāriṣṭābhir ā gahi ||
RV_6,054.08a śṛṇvantam pūṣaṇaṃ vayam iryam anaṣṭavedasam |
RV_6,054.08c īśānaṃ rāya īmahe ||
RV_6,054.09a pūṣan tava vrate vayaṃ na riṣyema kadā cana |
RV_6,054.09c stotāras ta iha smasi ||
RV_6,054.10a pari pūṣā parastād dhastaṃ dadhātu dakṣiṇam |
RV_6,054.10c punar no naṣṭam ājatu ||

RV_6,055.01a ehi vāṃ vimuco napād āghṛṇe saṃ sacāvahai |
RV_6,055.01c rathīr ṛtasya no bhava ||
RV_6,055.02a rathītamaṃ kapardinam īśānaṃ rādhaso mahaḥ |
RV_6,055.02c rāyaḥ sakhāyam īmahe ||
RV_6,055.03a rāyo dhārāsy āghṛṇe vaso rāśir ajāśva |
RV_6,055.03c dhīvato-dhīvataḥ sakhā ||
RV_6,055.04a pūṣaṇaṃ nv ajāśvam upa stoṣāma vājinam |
RV_6,055.04c svasur yo jāra ucyate ||
RV_6,055.05a mātur didhiṣum abravaṃ svasur jāraḥ śṛṇotu naḥ |
RV_6,055.05c bhrātendrasya sakhā mama ||
RV_6,055.06a ājāsaḥ pūṣaṇaṃ rathe niśṛmbhās te janaśriyam |
RV_6,055.06c devaṃ vahantu bibhrataḥ ||

RV_6,056.01a ya enam ādideśati karambhād iti pūṣaṇam |
RV_6,056.01c na tena deva ādiśe ||
RV_6,056.02a uta ghā sa rathītamaḥ sakhyā satpatir yujā |
RV_6,056.02c indro vṛtrāṇi jighnate ||
RV_6,056.03a utādaḥ paruṣe gavi sūraś cakraṃ hiraṇyayam |
RV_6,056.03c ny airayad rathītamaḥ ||
RV_6,056.04a yad adya tvā puruṣṭuta bravāma dasra mantumaḥ |
RV_6,056.04c tat su no manma sādhaya ||
RV_6,056.05a imaṃ ca no gaveṣaṇaṃ sātaye sīṣadho gaṇam |
RV_6,056.05c ārāt pūṣann asi śrutaḥ ||
RV_6,056.06a ā te svastim īmaha āreaghām upāvasum |
RV_6,056.06c adyā ca sarvatātaye śvaś ca sarvatātaye ||

RV_6,057.01a indrā nu pūṣaṇā vayaṃ sakhyāya svastaye |
RV_6,057.01c huvema vājasātaye ||
RV_6,057.02a somam anya upāsadat pātave camvoḥ sutam |
RV_6,057.02c karambham anya icchati ||
RV_6,057.03a ajā anyasya vahnayo harī anyasya sambhṛtā |
RV_6,057.03c tābhyāṃ vṛtrāṇi jighnate ||
RV_6,057.04a yad indro anayad rito mahīr apo vṛṣantamaḥ |
RV_6,057.04c tatra pūṣābhavat sacā ||
RV_6,057.05a tām pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayām iva |
RV_6,057.05c indrasya cā rabhāmahe ||
RV_6,057.06a ut pūṣaṇaṃ yuvāmahe 'bhīśūṃr iva sārathiḥ |
RV_6,057.06c mahyā indraṃ svastaye ||

RV_6,058.01a śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi |
RV_6,058.01c viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu ||
RV_6,058.02a ajāśvaḥ paśupā vājapastyo dhiyañjinvo bhuvane viśve arpitaḥ |
RV_6,058.02c aṣṭrām pūṣā śithirām udvarīvṛjat saṃcakṣāṇo bhuvanā deva īyate ||
RV_6,058.03a yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti |
RV_6,058.03c tābhir yāsi dūtyāṃ sūryasya kāmena kṛta śrava icchamānaḥ ||
RV_6,058.04a pūṣā subandhur diva ā pṛthivyā iḷas patir maghavā dasmavarcāḥ |
RV_6,058.04c yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam ||

RV_6,059.01a pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ |
RV_6,059.01c hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam ||
RV_6,059.02a baḷ itthā mahimā vām indrāgnī paniṣṭha ā |
RV_6,059.02c samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā ||
RV_6,059.03a okivāṃsā sute sacāṃ aśvā saptī ivādane |
RV_6,059.03c indrā nv agnī avaseha vajriṇā vayaṃ devā havāmahe ||
RV_6,059.04a ya indrāgnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā |
RV_6,059.04c joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaś cana ||
RV_6,059.05a indrāgnī ko asya vāṃ devau martaś ciketati |
RV_6,059.05c viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe ||
RV_6,059.06a indrāgnī apād iyam pūrvāgāt padvatībhyaḥ |
RV_6,059.06c hitvī śiro jihvayā vāvadac carat triṃśat padā ny akramīt ||
RV_6,059.07a indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ |
RV_6,059.07c mā no asmin mahādhane parā varktaṃ gaviṣṭiṣu ||
RV_6,059.08a indrāgnī tapanti māghā aryo arātayaḥ |
RV_6,059.08c apa dveṣāṃsy ā kṛtaṃ yuyutaṃ sūryād adhi ||
RV_6,059.09a indrāgnī yuvor api vasu divyāni pārthivā |
RV_6,059.09c ā na iha pra yacchataṃ rayiṃ viśvāyupoṣasam ||
RV_6,059.10a indrāgnī ukthavāhasā stomebhir havanaśrutā |
RV_6,059.10c viśvābhir gīrbhir ā gatam asya somasya pītaye ||

RV_6,060.01a śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt |
RV_6,060.01c irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā ||
RV_6,060.02a tā yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūḷhāḥ |
RV_6,060.02c diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān ||
RV_6,060.03a ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk |
RV_6,060.03c yuvaṃ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ ||
RV_6,060.04a tā huve yayor idam papne viśvam purā kṛtam |
RV_6,060.04c indrāgnī na mardhataḥ ||
RV_6,060.05a ugrā vighaninā mṛdha indrāgnī havāmahe |
RV_6,060.05c tā no mṛḷāta īdṛśe ||
RV_6,060.06a hato vṛtrāṇy āryā hato dāsāni satpatī |
RV_6,060.06c hato viśvā apa dviṣaḥ ||
RV_6,060.07a indrāgnī yuvām ime 'bhi stomā anūṣata |
RV_6,060.07c pibataṃ śambhuvā sutam ||
RV_6,060.08a yā vāṃ santi puruspṛho niyuto dāśuṣe narā |
RV_6,060.08c indrāgnī tābhir ā gatam ||
RV_6,060.09a tābhir ā gacchataṃ naropedaṃ savanaṃ sutam |
RV_6,060.09c indrāgnī somapītaye ||
RV_6,060.10a tam īḷiṣva yo arciṣā vanā viśvā pariṣvajat |
RV_6,060.10c kṛṣṇā kṛṇoti jihvayā ||
RV_6,060.11a ya iddha āvivāsati sumnam indrasya martyaḥ |
RV_6,060.11c dyumnāya sutarā apaḥ ||
RV_6,060.12a tā no vājavatīr iṣa āśūn pipṛtam arvataḥ |
RV_6,060.12c indram agniṃ ca voḷhave ||
RV_6,060.13a ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai |
RV_6,060.13c ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām ||
RV_6,060.14a ā no gavyebhir aśvyair vasavyair upa gacchatam |
RV_6,060.14c sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe ||
RV_6,060.15a indrāgnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ |
RV_6,060.15c vītaṃ havyāny ā gatam pibataṃ somyam madhu ||

RV_6,061.01a iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe |
RV_6,061.01c yā śaśvantam ācakhādāvasam paṇiṃ tā te dātrāṇi taviṣā sarasvati ||
RV_6,061.02a iyaṃ śuṣmebhir bisakhā ivārujat sānu girīṇāṃ taviṣebhir ūrmibhiḥ |
RV_6,061.02c pārāvataghnīm avase suvṛktibhiḥ sarasvatīm ā vivāsema dhītibhiḥ ||
RV_6,061.03a sarasvati devanido ni barhaya prajāṃ viśvasya bṛsayasya māyinaḥ |
RV_6,061.03c uta kṣitibhyo 'vanīr avindo viṣam ebhyo asravo vājinīvati ||
RV_6,061.04a pra ṇo devī sarasvatī vājebhir vājinīvatī |
RV_6,061.04c dhīnām avitry avatu ||
RV_6,061.05a yas tvā devi sarasvaty upabrūte dhane hite |
RV_6,061.05c indraṃ na vṛtratūrye ||
RV_6,061.06a tvaṃ devi sarasvaty avā vājeṣu vājini |
RV_6,061.06c radā pūṣeva naḥ sanim ||
RV_6,061.07a uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ |
RV_6,061.07c vṛtraghnī vaṣṭi suṣṭutim ||
RV_6,061.08a yasyā ananto ahrutas tveṣaś cariṣṇur arṇavaḥ |
RV_6,061.08c amaś carati roruvat ||
RV_6,061.09a sā no viśvā ati dviṣaḥ svasṝr anyā ṛtāvarī |
RV_6,061.09c atann aheva sūryaḥ ||
RV_6,061.10a uta naḥ priyā priyāsu saptasvasā sujuṣṭā |
RV_6,061.10c sarasvatī stomyā bhūt ||
RV_6,061.11a āpapruṣī pārthivāny uru rajo antarikṣam |
RV_6,061.11c sarasvatī nidas pātu ||
RV_6,061.12a triṣadhasthā saptadhātuḥ pañca jātā vardhayantī |
RV_6,061.12c vāje-vāje havyā bhūt ||
RV_6,061.13a pra yā mahimnā mahināsu cekite dyumnebhir anyā apasām apastamā |
RV_6,061.13c ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī ||
RV_6,061.14a sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak |
RV_6,061.14c juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇy araṇāni ganma ||

RV_6,062.01a stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ |
RV_6,062.01c yā sadya usrā vyuṣi jmo antān yuyūṣataḥ pary urū varāṃsi ||
RV_6,062.02a tā yajñam ā śucibhiś cakramāṇā rathasya bhānuṃ rurucū rajobhiḥ |
RV_6,062.02c purū varāṃsy amitā mimānāpo dhanvāny ati yātho ajrān ||
RV_6,062.03a tā ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ |
RV_6,062.03c manojavebhir iṣiraiḥ śayadhyai pari vyathir dāśuṣo martyasya ||
RV_6,062.04a tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī |
RV_6,062.04c śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā ||
RV_6,062.05a tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse |
RV_6,062.05c yā śaṃsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī ||
RV_6,062.06a tā bhujyuṃ vibhir adbhyaḥ samudrāt tugrasya sūnum ūhathū rajobhiḥ |
RV_6,062.06c areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt ||
RV_6,062.07a vi jayuṣā rathyā yātam adriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ |
RV_6,062.07c daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū ||
RV_6,062.08a yad rodasī pradivo asti bhūmā heḷo devānām uta martyatrā |
RV_6,062.08c tad ādityā vasavo rudriyāso rakṣoyuje tapur aghaṃ dadhāta ||
RV_6,062.09a ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat |
RV_6,062.09c gambhīrāya rakṣase hetim asya droghāya cid vacasa ānavāya ||
RV_6,062.10a antaraiś cakrais tanayāya vartir dyumatā yātaṃ nṛvatā rathena |
RV_6,062.10c sanutyena tyajasā martyasya vanuṣyatām api śīrṣā vavṛktam ||
RV_6,062.11a ā paramābhir uta madhyamābhir niyudbhir yātam avamābhir arvāk |
RV_6,062.11c dṛḷhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī ||

RV_6,063.01a kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān |
RV_6,063.01c ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman ||
RV_6,063.02a aram me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ |
RV_6,063.02c pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt ||
RV_6,063.03a akāri vām andhaso varīmann astāri barhiḥ suprāyaṇatamam |
RV_6,063.03c uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan ||
RV_6,063.04a ūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī |
RV_6,063.04c pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman ||
RV_6,063.05a adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim |
RV_6,063.05c pra māyābhir māyinā bhūtam atra narā nṛtū janiman yajñiyānām ||
RV_6,063.06a yuvaṃ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ |
RV_6,063.06c pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām ||
RV_6,063.07a ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu |
RV_6,063.07c pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ ||
RV_6,063.08a puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām |
RV_6,063.08c stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman ||
RV_6,063.09a uta ma ṛjre purayasya raghvī sumīḷhe śatam peruke ca pakvā |
RV_6,063.09c śāṇḍo dād dhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān ||
RV_6,063.10a saṃ vāṃ śatā nāsatyā sahasrāśvānām purupanthā gire dāt |
RV_6,063.10c bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ ||
RV_6,063.11a ā vāṃ sumne variman sūribhiḥ ṣyām ||

RV_6,064.01a ud u śriya uṣaso rocamānā asthur apāṃ normayo ruśantaḥ |
RV_6,064.01c kṛṇoti viśvā supathā sugāny abhūd u vasvī dakṣiṇā maghonī ||
RV_6,064.02a bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan |
RV_6,064.02c āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ ||
RV_6,064.03a vahanti sīm aruṇāso ruśanto gāvaḥ subhagām urviyā prathānām |
RV_6,064.03c apejate śūro asteva śatrūn bādhate tamo ajiro na voḷhā ||
RV_6,064.04a sugota te supathā parvateṣv avāte apas tarasi svabhāno |
RV_6,064.04c sā na ā vaha pṛthuyāmann ṛṣve rayiṃ divo duhitar iṣayadhyai ||
RV_6,064.05a sā vaha yokṣabhir avātoṣo varaṃ vahasi joṣam anu |
RV_6,064.05c tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ ||
RV_6,064.06a ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau |
RV_6,064.06c amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya ||

RV_6,065.01a eṣā syā no duhitā divojāḥ kṣitīr ucchantī mānuṣīr ajīgaḥ |
RV_6,065.01c yā bhānunā ruśatā rāmyāsv ajñāyi tiras tamasaś cid aktūn ||
RV_6,065.02a vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ |
RV_6,065.02c agraṃ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ ||
RV_6,065.03a śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya |
RV_6,065.03c maghonīr vīravat patyamānā avo dhāta vidhate ratnam adya ||
RV_6,065.04a idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ |
RV_6,065.04c idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit ||
RV_6,065.05a idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti |
RV_6,065.05c vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ ||
RV_6,065.06a ucchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni |
RV_6,065.06c suvīraṃ rayiṃ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ ||

RV_6,066.01a vapur nu tac cikituṣe cid astu samānaṃ nāma dhenu patyamānam |
RV_6,066.01c marteṣv anyad dohase pīpāya sakṛc chukraṃ duduhe pṛśnir ūdhaḥ ||
RV_6,066.02a ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta |
RV_6,066.02c areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan ||
RV_6,066.03a rudrasya ye mīḷhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai |
RV_6,066.03c vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt ||
RV_6,066.04a na ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ |
RV_6,066.04c nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ ||
RV_6,066.05a makṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṃ dadhānāḥ |
RV_6,066.05c na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān ||
RV_6,066.06a ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke |
RV_6,066.06c adha smaiṣu rodasī svaśocir āmavatsu tasthau na rokaḥ ||
RV_6,066.07a aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ |
RV_6,066.07c anavaso anabhīśū rajastūr vi rodasī pathyā yāti sādhan ||
RV_6,066.08a nāsya vartā na tarutā nv asti maruto yam avatha vājasātau |
RV_6,066.08c toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ ||
RV_6,066.09a pra citram arkaṃ gṛṇate turāya mārutāya svatavase bharadhvam |
RV_6,066.09c ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ ||
RV_6,066.10a tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāgneḥ |
RV_6,066.10c arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ ||
RV_6,066.11a taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse |
RV_6,066.11c divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran ||

RV_6,067.01a viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai |
RV_6,067.01c saṃ yā raśmeva yamatur yamiṣṭhā dvā janāṃ asamā bāhubhiḥ svaiḥ ||
RV_6,067.02a iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha |
RV_6,067.02c yantaṃ no mitrāvaruṇāv adhṛṣṭaṃ chardir yad vāṃ varūthyaṃ sudānū ||
RV_6,067.03a ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā |
RV_6,067.03c saṃ yāv apnastho apaseva janāñ chrudhīyataś cid yatatho mahitvā ||
RV_6,067.04a aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai |
RV_6,067.04c pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ ||
RV_6,067.05a viśve yad vām maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ |
RV_6,067.05c pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ ||
RV_6,067.06a tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ |
RV_6,067.06c dṛḷho nakṣatra uta viśvadevo bhūmim ātān dyāṃ dhāsināyoḥ ||
RV_6,067.07a tā vigraṃ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti |
RV_6,067.07c na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante ||
RV_6,067.08a tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt |
RV_6,067.08c tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ ||
RV_6,067.09a pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti |
RV_6,067.09c na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ ||
RV_6,067.10a vi yad vācaṃ kīstāso bharante śaṃsanti ke cin nivido manānāḥ |
RV_6,067.10c ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā ||
RV_6,067.11a avor itthā vāṃ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu |
RV_6,067.11c anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇe vṛṣaṇaṃ yunajan ||

RV_6,068.01a śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai |
RV_6,068.01c ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat ||
RV_6,068.02a tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam |
RV_6,068.02c maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā ||
RV_6,068.03a tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā |
RV_6,068.03c vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ ||
RV_6,068.04a gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṃ svagūrtāḥ |
RV_6,068.04c praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī ||
RV_6,068.05a sa it sudānuḥ svavāṃ ṛtāvendrā yo vāṃ varuṇa dāśati tman |
RV_6,068.05c iṣā sa dviṣas tared dāsvān vaṃsad rayiṃ rayivataś ca janān ||
RV_6,068.06a yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantam purukṣum |
RV_6,068.06c asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ ||
RV_6,068.07a uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt |
RV_6,068.07c yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ ||
RV_6,068.08a nū na indrāvaruṇā gṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā |
RV_6,068.08c itthā gṛṇanto mahinasya śardho 'po na nāvā duritā tarema ||
RV_6,068.09a pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ |
RV_6,068.09c ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā ||
RV_6,068.10a indrāvaruṇā sutapāv imaṃ sutaṃ somam pibatam madyaṃ dhṛtavratā |
RV_6,068.10c yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye ||
RV_6,068.11a indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām |
RV_6,068.11c idaṃ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām ||

RV_6,069.01a saṃ vāṃ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya |
RV_6,069.01c juṣethāṃ yajñaṃ draviṇaṃ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā ||
RV_6,069.02a yā viśvāsāṃ janitārā matīnām indrāviṣṇū kalaśā somadhānā |
RV_6,069.02c pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ ||
RV_6,069.03a indrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānā |
RV_6,069.03c saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ ||
RV_6,069.04a ā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu |
RV_6,069.04c juṣethāṃ viśvā havanā matīnām upa brahmāṇi śṛṇutaṃ giro me ||
RV_6,069.05a indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe |
RV_6,069.05c akṛṇutam antarikṣaṃ varīyo 'prathataṃ jīvase no rajāṃsi ||
RV_6,069.06a indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā |
RV_6,069.06c ghṛtāsutī draviṇaṃ dhattam asme samudra sthaḥ kalaśaḥ somadhānaḥ ||
RV_6,069.07a indrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām |
RV_6,069.07c ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me ||
RV_6,069.08a ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ |
RV_6,069.08c indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām ||

RV_6,070.01a ghṛtavatī bhuvanānām abhiśriyorvī pṛthvī madhudughe supeśasā |
RV_6,070.01c dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā ||
RV_6,070.02a asaścantī bhūridhāre payasvatī ghṛtaṃ duhāte sukṛte śucivrate |
RV_6,070.02c rājantī asya bhuvanasya rodasī asme retaḥ siñcataṃ yan manurhitam ||
RV_6,070.03a yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati |
RV_6,070.03c pra prajābhir jāyate dharmaṇas pari yuvoḥ siktā viṣurūpāṇi savratā ||
RV_6,070.04a ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā |
RV_6,070.04c urvī pṛthvī hotṛvūrye purohite te id viprā īḷate sumnam iṣṭaye ||
RV_6,070.05a madhu no dyāvāpṛthivī mimikṣatām madhuścutā madhudughe madhuvrate |
RV_6,070.05c dadhāne yajñaṃ draviṇaṃ ca devatā mahi śravo vājam asme suvīryam ||
RV_6,070.06a ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā |
RV_6,070.06c saṃrarāṇe rodasī viśvaśambhuvā saniṃ vājaṃ rayim asme sam invatām ||

RV_6,071.01a ud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya sukratuḥ |
RV_6,071.01c ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi ||
RV_6,071.02a devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane |
RV_6,071.02c yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ ||
RV_6,071.03a adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya pari pāhi no gayam |
RV_6,071.03c hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata ||
RV_6,071.04a ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt |
RV_6,071.04c ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam ||
RV_6,071.05a ud ū ayāṃ upavakteva bāhū hiraṇyayā savitā supratīkā |
RV_6,071.05c divo rohāṃsy aruhat pṛthivyā arīramat patayat kac cid abhvam ||
RV_6,071.06a vāmam adya savitar vāmam u śvo dive-dive vāmam asmabhyaṃ sāvīḥ |
RV_6,071.06c vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma ||

RV_6,072.01a indrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ |
RV_6,072.01c yuvaṃ sūryaṃ vividathur yuvaṃ svar viśvā tamāṃsy ahataṃ nidaś ca ||
RV_6,072.02a indrāsomā vāsayatha uṣāsam ut sūryaṃ nayatho jyotiṣā saha |
RV_6,072.02c upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi ||
RV_6,072.03a indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata |
RV_6,072.03c prārṇāṃsy airayataṃ nadīnām ā samudrāṇi paprathuḥ purūṇi ||
RV_6,072.04a indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu |
RV_6,072.04c jagṛbhathur anapinaddham āsu ruśac citrāsu jagatīṣv antaḥ ||
RV_6,072.05a indrāsomā yuvam aṅga tarutram apatyasācaṃ śrutyaṃ rarāthe |
RV_6,072.05c yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāham ugrā ||

RV_6,073.01a yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān |
RV_6,073.01c dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti ||
RV_6,073.02a janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra |
RV_6,073.02c ghnan vṛtrāṇi vi puro dardarīti jayañ chatrūṃr amitrān pṛtsu sāhan ||
RV_6,073.03a bṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ |
RV_6,073.03c apaḥ siṣāsan svar apratīto bṛhaspatir hanty amitram arkaiḥ ||

RV_6,074.01a somārudrā dhārayethām asuryam pra vām iṣṭayo 'ram aśnuvantu |
RV_6,074.01c dame-dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade ||
RV_6,074.02a somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa |
RV_6,074.02c āre bādhethāṃ nirṛtim parācair asme bhadrā sauśravasāni santu ||
RV_6,074.03a somārudrā yuvam etāny asme viśvā tanūṣu bheṣajāni dhattam |
RV_6,074.03c ava syatam muñcataṃ yan no asti tanūṣu baddhaṃ kṛtam eno asmat ||
RV_6,074.04a tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḷataṃ naḥ |
RV_6,074.04c pra no muñcataṃ varuṇasya pāśād gopāyataṃ naḥ sumanasyamānā ||

RV_6,075.01a jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe |
RV_6,075.01c anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu ||
RV_6,075.02a dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema |
RV_6,075.02c dhanuḥ śatror apakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema ||
RV_6,075.03a vakṣyantīved ā ganīganti karṇam priyaṃ sakhāyam pariṣasvajānā |
RV_6,075.03c yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī ||
RV_6,075.04a te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe |
RV_6,075.04c apa śatrūn vidhyatāṃ saṃvidāne ārtnī ime viṣphurantī amitrān ||
RV_6,075.05a bahvīnām pitā bahur asya putraś ciścā kṛṇoti samanāvagatya |
RV_6,075.05c iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ ||
RV_6,075.06a rathe tiṣṭhan nayati vājinaḥ puro yatra-yatra kāmayate suṣārathiḥ |
RV_6,075.06c abhīśūnām mahimānam panāyata manaḥ paścād anu yacchanti raśmayaḥ ||
RV_6,075.07a tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ |
RV_6,075.07c avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūṃr anapavyayantaḥ ||
RV_6,075.08a rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma |
RV_6,075.08c tatrā ratham upa śagmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ ||
RV_6,075.09a svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ |
RV_6,075.09c citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ ||
RV_6,075.10a brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā |
RV_6,075.10c pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata ||
RV_6,075.11a suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā |
RV_6,075.11c yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan ||
RV_6,075.12a ṛjīte pari vṛṅdhi no 'śmā bhavatu nas tanūḥ |
RV_6,075.12c somo adhi bravītu no 'ditiḥ śarma yacchatu ||
RV_6,075.13a ā jaṅghanti sānv eṣāṃ jaghanāṃ upa jighnate |
RV_6,075.13c aśvājani pracetaso 'śvān samatsu codaya ||
RV_6,075.14a ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ |
RV_6,075.14c hastaghno viśvā vayunāni vidvān pumān pumāṃsam pari pātu viśvataḥ ||
RV_6,075.15a ālāktā yā ruruśīrṣṇy atho yasyā ayo mukham |
RV_6,075.15c idam parjanyaretasa iṣvai devyai bṛhan namaḥ ||
RV_6,075.16a avasṛṣṭā parā pata śaravye brahmasaṃśite |
RV_6,075.16c gacchāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ ||
RV_6,075.17a yatra bāṇāḥ sampatanti kumārā viśikhā iva |
RV_6,075.17c tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu ||
RV_6,075.18a marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām |
RV_6,075.18c uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu ||
RV_6,075.19a yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati |
RV_6,075.19c devās taṃ sarve dhūrvantu brahma varma mamāntaram ||



_____________________________________________________________




Ṛgveda 7



RV_7,001.01a agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam |
RV_7,001.01c dūredṛśaṃ gṛhapatim atharyum ||
RV_7,001.02a tam agnim aste vasavo ny ṛṇvan supraticakṣam avase kutaś cit |
RV_7,001.02c dakṣāyyo yo dama āsa nityaḥ ||
RV_7,001.03a preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha |
RV_7,001.03c tvāṃ śaśvanta upa yanti vājāḥ ||
RV_7,001.04a pra te agnayo 'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ |
RV_7,001.04c yatrā naraḥ samāsate sujātāḥ ||
RV_7,001.05a dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam |
RV_7,001.05c na yaṃ yāvā tarati yātumāvān ||
RV_7,001.06a upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī |
RV_7,001.06c upa svainam aramatir vasūyuḥ ||
RV_7,001.07a viśvā agne 'pa dahārātīr yebhis tapobhir adaho jarūtham |
RV_7,001.07c pra nisvaraṃ cātayasvāmīvām ||
RV_7,001.08a ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka |
RV_7,001.08c uto na ebhi stavathair iha syāḥ ||
RV_7,001.09a vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā |
RV_7,001.09c uto na ebhiḥ sumanā iha syāḥ ||
RV_7,001.10a ime naro vṛtrahatyeṣu śūrā viśvā adevīr abhi santu māyāḥ |
RV_7,001.10c ye me dhiyam panayanta praśastām ||
RV_7,001.11a mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā |
RV_7,001.11c prajāvatīṣu duryāsu durya ||
RV_7,001.12a yam aśvī nityam upayāti yajñam prajāvantaṃ svapatyaṃ kṣayaṃ naḥ |
RV_7,001.12c svajanmanā śeṣasā vāvṛdhānam ||
RV_7,001.13a pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ |
RV_7,001.13c tvā yujā pṛtanāyūṃr abhi ṣyām ||
RV_7,001.14a sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīḷupāṇiḥ |
RV_7,001.14c sahasrapāthā akṣarā sameti ||
RV_7,001.15a sed agnir yo vanuṣyato nipāti sameddhāram aṃhasa uruṣyāt |
RV_7,001.15c sujātāsaḥ pari caranti vīrāḥ ||
RV_7,001.16a ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān |
RV_7,001.16c pari yam ety adhvareṣu hotā ||
RV_7,001.17a tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā |
RV_7,001.17c ubhā kṛṇvanto vahatū miyedhe ||
RV_7,001.18a imo agne vītatamāni havyājasro vakṣi devatātim accha |
RV_7,001.18c prati na īṃ surabhīṇi vyantu ||
RV_7,001.19a mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai |
RV_7,001.19c mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ ||
RV_7,001.20a nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ |
RV_7,001.20c rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ ||
RV_7,001.21a tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi |
RV_7,001.21c mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt ||
RV_7,001.22a mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ |
RV_7,001.22c mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta ||
RV_7,001.23a sa marto agne svanīka revān amartye ya ājuhoti havyam |
RV_7,001.23c sa devatā vasuvaniṃ dadhāti yaṃ sūrir arthī pṛcchamāna eti ||
RV_7,001.24a maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam |
RV_7,001.24c yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ ||
RV_7,001.25a nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ |
RV_7,001.25c rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,002.01a juṣasva naḥ samidham agne adya śocā bṛhad yajataṃ dhūmam ṛṇvan |
RV_7,002.01c upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya ||
RV_7,002.02a narāśaṃsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ |
RV_7,002.02c ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā ||
RV_7,002.03a īḷenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam |
RV_7,002.03c manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema ||
RV_7,002.04a saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhir agnau |
RV_7,002.04c ājuhvānā ghṛtapṛṣṭham pṛṣadvad adhvaryavo haviṣā marjayadhvam ||
RV_7,002.05a svādhyo vi duro devayanto 'śiśrayū rathayur devatātā |
RV_7,002.05c pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan ||
RV_7,002.06a uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ |
RV_7,002.06c barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām ||
RV_7,002.07a viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai |
RV_7,002.07c ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi ||
RV_7,002.08a ā bhāratī bhāratībhiḥ sajoṣā iḷā devair manuṣyebhir agniḥ |
RV_7,002.08c sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu ||
RV_7,002.09a tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva |
RV_7,002.09c yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ ||
RV_7,002.10a vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti |
RV_7,002.10c sed u hotā satyataro yajāti yathā devānāṃ janimāni veda ||
RV_7,002.11a ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ |
RV_7,002.11c barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām ||

RV_7,003.01a agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam |
RV_7,003.01c yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ ||
RV_7,003.02a prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vy asthāt |
RV_7,003.02c ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti ||
RV_7,003.03a ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ |
RV_7,003.03c acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān ||
RV_7,003.04a vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ |
RV_7,003.04c seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi ||
RV_7,003.05a tam id doṣā tam uṣasi yaviṣṭham agnim atyaṃ na marjayanta naraḥ |
RV_7,003.05c niśiśānā atithim asya yonau dīdāya śocir āhutasya vṛṣṇaḥ ||
RV_7,003.06a susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke |
RV_7,003.06c divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum ||
RV_7,003.07a yathā vaḥ svāhāgnaye dāśema parīḷābhir ghṛtavadbhiś ca havyaiḥ |
RV_7,003.07c tebhir no agne amitair mahobhiḥ śatam pūrbhir āyasībhir ni pāhi ||
RV_7,003.08a yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ |
RV_7,003.08c tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ ||
RV_7,003.09a nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ |
RV_7,003.09c ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ ||
RV_7,003.10a etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema |
RV_7,003.10c viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,004.01a pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam |
RV_7,004.01c yo daivyāni mānuṣā janūṃṣy antar viśvāni vidmanā jigāti ||
RV_7,004.02a sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ |
RV_7,004.02c saṃ yo vanā yuvate śucidan bhūri cid annā sam id atti sadyaḥ ||
RV_7,004.03a asya devasya saṃsady anīke yam martāsaḥ śyetaṃ jagṛbhre |
RV_7,004.03c ni yo gṛbham pauruṣeyīm uvoca durokam agnir āyave śuśoca ||
RV_7,004.04a ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi |
RV_7,004.04c sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma ||
RV_7,004.05a ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṃ atārīt |
RV_7,004.05c tam oṣadhīś ca vaninaś ca garbham bhūmiś ca viśvadhāyasam bibharti ||
RV_7,004.06a īśe hy agnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ |
RV_7,004.06c mā tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ ||
RV_7,004.07a pariṣadyaṃ hy araṇasya rekṇo nityasya rāyaḥ patayaḥ syāma |
RV_7,004.07c na śeṣo agne anyajātam asty acetānasya mā patho vi dukṣaḥ ||
RV_7,004.08a nahi grabhāyāraṇaḥ suśevo 'nyodaryo manasā mantavā u |
RV_7,004.08c adhā cid okaḥ punar it sa ety ā no vājy abhīṣāḷ etu navyaḥ ||
RV_7,004.09a tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt |
RV_7,004.09c saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī ||
RV_7,004.10a etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema |
RV_7,004.10c viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,005.01a prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ |
RV_7,005.01c yo viśveṣām amṛtānām upasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ ||
RV_7,005.02a pṛṣṭo divi dhāyy agniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām |
RV_7,005.02c sa mānuṣīr abhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa ||
RV_7,005.03a tvad bhiyā viśa āyann asiknīr asamanā jahatīr bhojanāni |
RV_7,005.03c vaiśvānara pūrave śośucānaḥ puro yad agne darayann adīdeḥ ||
RV_7,005.04a tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta |
RV_7,005.04c tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ ||
RV_7,005.05a tvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ |
RV_7,005.05c patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām ||
RV_7,005.06a tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta |
RV_7,005.06c tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya ||
RV_7,005.07a sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ |
RV_7,005.07c tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan ||
RV_7,005.08a tām agne asme iṣam erayasva vaiśvānara dyumatīṃ jātavedaḥ |
RV_7,005.08c yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya ||
RV_7,005.09a taṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva |
RV_7,005.09c vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ ||

RV_7,006.01a pra samrājo asurasya praśastim puṃsaḥ kṛṣṭīnām anumādyasya |
RV_7,006.01c indrasyeva pra tavasas kṛtāni vande dāruṃ vandamāno vivakmi ||
RV_7,006.02a kaviṃ ketuṃ dhāsim bhānum adrer hinvanti śaṃ rājyaṃ rodasyoḥ |
RV_7,006.02c purandarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni ||
RV_7,006.03a ny akratūn grathino mṛdhravācaḥ paṇīṃr aśraddhāṃ avṛdhāṃ ayajñān |
RV_7,006.03c pra-pra tān dasyūṃr agnir vivāya pūrvaś cakārāparāṃ ayajyūn ||
RV_7,006.04a yo apācīne tamasi madantīḥ prācīś cakāra nṛtamaḥ śacībhiḥ |
RV_7,006.04c tam īśānaṃ vasvo agniṃ gṛṇīṣe 'nānataṃ damayantam pṛtanyūn ||
RV_7,006.05a yo dehyo anamayad vadhasnair yo aryapatnīr uṣasaś cakāra |
RV_7,006.05c sa nirudhyā nahuṣo yahvo agnir viśaś cakre balihṛtaḥ sahobhiḥ ||
RV_7,006.06a yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ |
RV_7,006.06c vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham ||
RV_7,006.07a ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya |
RV_7,006.07c ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ ||

RV_7,007.01a pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ |
RV_7,007.01c bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ ||
RV_7,007.02a ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ |
RV_7,007.02c ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni ||
RV_7,007.03a prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnir īḷito na hotā |
RV_7,007.03c ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ ||
RV_7,007.04a sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām |
RV_7,007.04c viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā ||
RV_7,007.05a asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā |
RV_7,007.05c dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram ||
RV_7,007.06a ete dyumnebhir viśvam ātiranta mantraṃ ye vāraṃ naryā atakṣan |
RV_7,007.06c pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya ||
RV_7,007.07a nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām |
RV_7,007.07c iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,008.01a indhe rājā sam aryo namobhir yasya pratīkam āhutaṃ ghṛtena |
RV_7,008.01c naro havyebhir īḷate sabādha āgnir agra uṣasām aśoci ||
RV_7,008.02a ayam u ṣya sumahāṃ avedi hotā mandro manuṣo yahvo agniḥ |
RV_7,008.02c vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe ||
RV_7,008.03a kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ |
RV_7,008.03c kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ ||
RV_7,008.04a pra-prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ |
RV_7,008.04c abhi yaḥ pūrum pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca ||
RV_7,008.05a asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ |
RV_7,008.05c stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta ||
RV_7,008.06a idaṃ vacaḥ śatasāḥ saṃsahasram ud agnaye janiṣīṣṭa dvibarhāḥ |
RV_7,008.06c śaṃ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṃ rakṣohā ||
RV_7,008.07a nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām |
RV_7,008.07c iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,009.01a abodhi jāra uṣasām upasthād dhotā mandraḥ kavitamaḥ pāvakaḥ |
RV_7,009.01c dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṃ sukṛtsu ||
RV_7,009.02a sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ |
RV_7,009.02c hotā mandro viśāṃ damūnās tiras tamo dadṛśe rāmyāṇām ||
RV_7,009.03a amūraḥ kavir aditir vivasvān susaṃsan mitro atithiḥ śivo naḥ |
RV_7,009.03c citrabhānur uṣasām bhāty agre 'pāṃ garbhaḥ prasva ā viveśa ||
RV_7,009.04a īḷenyo vo manuṣo yugeṣu samanagā aśucaj jātavedāḥ |
RV_7,009.04c susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta ||
RV_7,009.05a agne yāhi dūtyam mā riṣaṇyo devāṃ acchā brahmakṛtā gaṇena |
RV_7,009.05c sarasvatīm maruto aśvināpo yakṣi devān ratnadheyāya viśvān ||
RV_7,009.06a tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim |
RV_7,009.06c puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,010.01a uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyac chośucānaḥ |
RV_7,010.01c vṛṣā hariḥ śucir ā bhāti bhāsā dhiyo hinvāna uśatīr ajīgaḥ ||
RV_7,010.02a svar ṇa vastor uṣasām aroci yajñaṃ tanvānā uśijo na manma |
RV_7,010.02c agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ ||
RV_7,010.03a acchā giro matayo devayantīr agniṃ yanti draviṇam bhikṣamāṇāḥ |
RV_7,010.03c susaṃdṛśaṃ supratīkaṃ svañcaṃ havyavāham aratim mānuṣāṇām ||
RV_7,010.04a indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam |
RV_7,010.04c ādityebhir aditiṃ viśvajanyām bṛhaspatim ṛkvabhir viśvavāram ||
RV_7,010.05a mandraṃ hotāram uśijo yaviṣṭham agniṃ viśa īḷate adhvareṣu |
RV_7,010.05c sa hi kṣapāvāṃ abhavad rayīṇām atandro dūto yajathāya devān ||

RV_7,011.01a mahāṃ asy adhvarasya praketo na ṛte tvad amṛtā mādayante |
RV_7,011.01c ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha ||
RV_7,011.02a tvām īḷate ajiraṃ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ |
RV_7,011.02c yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti ||
RV_7,011.03a triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya |
RV_7,011.03c manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā ||
RV_7,011.04a agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya |
RV_7,011.04c kratuṃ hy asya vasavo juṣantāthā devā dadhire havyavāham ||
RV_7,011.05a āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām |
RV_7,011.05c imaṃ yajñaṃ divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,012.01a aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe |
RV_7,012.01c citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam ||
RV_7,012.02a sa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ |
RV_7,012.02c sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ ||
RV_7,012.03a tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ |
RV_7,012.03c tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,013.01a prāgnaye viśvaśuce dhiyandhe 'suraghne manma dhītim bharadhvam |
RV_7,013.01c bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām ||
RV_7,013.02a tvam agne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ |
RV_7,013.02c tvaṃ devāṃ abhiśaster amuñco vaiśvānara jātavedo mahitvā ||
RV_7,013.03a jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā |
RV_7,013.03c vaiśvānara brahmaṇe vinda gātuṃ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,014.01a samidhā jātavedase devāya devahūtibhiḥ |
RV_7,014.01c havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāgnaye ||
RV_7,014.02a vayaṃ te agne samidhā vidhema vayaṃ dāśema suṣṭutī yajatra |
RV_7,014.02c vayaṃ ghṛtenādhvarasya hotar vayaṃ deva haviṣā bhadraśoce ||
RV_7,014.03a ā no devebhir upa devahūtim agne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ |
RV_7,014.03c tubhyaṃ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,015.01a upasadyāya mīḷhuṣa āsye juhutā haviḥ |
RV_7,015.01c yo no nediṣṭham āpyam ||
RV_7,015.02a yaḥ pañca carṣaṇīr abhi niṣasāda dame-dame |
RV_7,015.02c kavir gṛhapatir yuvā ||
RV_7,015.03a sa no vedo amātyam agnī rakṣatu viśvataḥ |
RV_7,015.03c utāsmān pātv aṃhasaḥ ||
RV_7,015.04a navaṃ nu stomam agnaye divaḥ śyenāya jījanam |
RV_7,015.04c vasvaḥ kuvid vanāti naḥ ||
RV_7,015.05a spārhā yasya śriyo dṛśe rayir vīravato yathā |
RV_7,015.05c agre yajñasya śocataḥ ||
RV_7,015.06a semāṃ vetu vaṣaṭkṛtim agnir juṣata no giraḥ |
RV_7,015.06c yajiṣṭho havyavāhanaḥ ||
RV_7,015.07a ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi |
RV_7,015.07c suvīram agna āhuta ||
RV_7,015.08a kṣapa usraś ca dīdihi svagnayas tvayā vayam |
RV_7,015.08c suvīras tvam asmayuḥ ||
RV_7,015.09a upa tvā sātaye naro viprāso yanti dhītibhiḥ |
RV_7,015.09c upākṣarā sahasriṇī ||
RV_7,015.10a agnī rakṣāṃsi sedhati śukraśocir amartyaḥ |
RV_7,015.10c śuciḥ pāvaka īḍyaḥ ||
RV_7,015.11a sa no rādhāṃsy ā bhareśānaḥ sahaso yaho |
RV_7,015.11c bhagaś ca dātu vāryam ||
RV_7,015.12a tvam agne vīravad yaśo devaś ca savitā bhagaḥ |
RV_7,015.12c ditiś ca dāti vāryam ||
RV_7,015.13a agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ |
RV_7,015.13c tapiṣṭhair ajaro daha ||
RV_7,015.14a adhā mahī na āyasy anādhṛṣṭo nṛpītaye |
RV_7,015.14c pūr bhavā śatabhujiḥ ||
RV_7,015.15a tvaṃ naḥ pāhy aṃhaso doṣāvastar aghāyataḥ |
RV_7,015.15c divā naktam adābhya ||

RV_7,016.01a enā vo agniṃ namasorjo napātam ā huve |
RV_7,016.01c priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam ||
RV_7,016.02a sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ |
RV_7,016.02c subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām ||
RV_7,016.03a ud asya śocir asthād ājuhvānasya mīḷhuṣaḥ |
RV_7,016.03c ud dhūmāso aruṣāso divispṛśaḥ sam agnim indhate naraḥ ||
RV_7,016.04a taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devāṃ ā vītaye vaha |
RV_7,016.04c viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe ||
RV_7,016.05a tvam agne gṛhapatis tvaṃ hotā no adhvare |
RV_7,016.05c tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam ||
RV_7,016.06a kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi |
RV_7,016.06c ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate ||
RV_7,016.07a tve agne svāhuta priyāsaḥ santu sūrayaḥ |
RV_7,016.07c yantāro ye maghavāno janānām ūrvān dayanta gonām ||
RV_7,016.08a yeṣām iḷā ghṛtahastā duroṇa āṃ api prātā niṣīdati |
RV_7,016.08c tāṃs trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut ||
RV_7,016.09a sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ |
RV_7,016.09c agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya ||
RV_7,016.10a ye rādhāṃsi dadaty aśvyā maghā kāmena śravaso mahaḥ |
RV_7,016.10c tāṃ aṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śatam pūrbhir yaviṣṭhya ||
RV_7,016.11a devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam |
RV_7,016.11c ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate ||
RV_7,016.12a taṃ hotāram adhvarasya pracetasaṃ vahniṃ devā akṛṇvata |
RV_7,016.12c dadhāti ratnaṃ vidhate suvīryam agnir janāya dāśuṣe ||

RV_7,017.01 agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām ||
RV_7,017.02 uta dvāra uśatīr vi śrayantām uta devāṃ uśata ā vaheha ||
RV_7,017.03 agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ ||
RV_7,017.04 svadhvarā karati jātavedā yakṣad devāṃ amṛtān piprayac ca ||
RV_7,017.05 vaṃsva viśvā vāryāṇi pracetaḥ satyā bhavantv āśiṣo no adya ||
RV_7,017.06 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam ||
RV_7,017.07 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ ||

RV_7,018.01a tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan |
RV_7,018.01c tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ ||
RV_7,018.02a rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san |
RV_7,018.02c piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān ||
RV_7,018.03a imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ |
RV_7,018.03c arvācī te pathyā rāya etu syāma te sumatāv indra śarman ||
RV_7,018.04a dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ |
RV_7,018.04c tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha ||
RV_7,018.05a arṇāṃsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā |
RV_7,018.05c śardhantaṃ śimyum ucathasya navyaḥ śāpaṃ sindhūnām akṛṇod aśastīḥ ||
RV_7,018.06a puroḷā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva |
RV_7,018.06c śruṣṭiṃ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ ||
RV_7,018.07a ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ |
RV_7,018.07c ā yo 'nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṝn ||
RV_7,018.08a durādhyo aditiṃ srevayanto 'cetaso vi jagṛbhre paruṣṇīm |
RV_7,018.08c mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ ||
RV_7,018.09a īyur arthaṃ na nyartham paruṣṇīm āśuś caned abhipitvaṃ jagāma |
RV_7,018.09c sudāsa indraḥ sutukāṃ amitrān arandhayan mānuṣe vadhrivācaḥ ||
RV_7,018.10a īyur gāvo na yavasād agopā yathākṛtam abhi mitraṃ citāsaḥ |
RV_7,018.10c pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrur niyuto rantayaś ca ||
RV_7,018.11a ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayor janān rājā ny astaḥ |
RV_7,018.11c dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām ||
RV_7,018.12a adha śrutaṃ kavaṣaṃ vṛddham apsv anu druhyuṃ ni vṛṇag vajrabāhuḥ |
RV_7,018.12c vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadann anu tvā ||
RV_7,018.13a vi sadyo viśvā dṛṃhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ |
RV_7,018.13c vy ānavasya tṛtsave gayam bhāg jeṣma pūruṃ vidathe mṛdhravācam ||
RV_7,018.14a ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā |
RV_7,018.14c ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni ||
RV_7,018.15a indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ |
RV_7,018.15c durmitrāsaḥ prakalavin mimānā jahur viśvāni bhojanā sudāse ||
RV_7,018.16a ardhaṃ vīrasya śṛtapām anindram parā śardhantaṃ nunude abhi kṣām |
RV_7,018.16c indro manyum manyumyo mimāya bheje patho vartanim patyamānaḥ ||
RV_7,018.17a ādhreṇa cit tad v ekaṃ cakāra siṃhyaṃ cit petvenā jaghāna |
RV_7,018.17c ava sraktīr veśyāvṛścad indraḥ prāyacchad viśvā bhojanā sudāse ||
RV_7,018.18a śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cic chardhato vinda randhim |
RV_7,018.18c martāṃ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra ||
RV_7,018.19a āvad indraṃ yamunā tṛtsavaś ca prātra bhedaṃ sarvatātā muṣāyat |
RV_7,018.19c ajāsaś ca śigravo yakṣavaś ca baliṃ śīrṣāṇi jabhrur aśvyāni ||
RV_7,018.20a na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ |
RV_7,018.20c devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet ||
RV_7,018.21a pra ye gṛhād amamadus tvāyā parāśaraḥ śatayātur vasiṣṭhaḥ |
RV_7,018.21c na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān ||
RV_7,018.22a dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ |
RV_7,018.22c arhann agne paijavanasya dānaṃ hoteva sadma pary emi rebhan ||
RV_7,018.23a catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke |
RV_7,018.23c ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti ||
RV_7,018.24a yasya śravo rodasī antar urvī śīrṣṇe-śīrṣṇe vibabhājā vibhaktā |
RV_7,018.24c sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke ||
RV_7,018.25a imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ |
RV_7,018.25c aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatram ajaraṃ duvoyu ||

RV_7,019.01a yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ |
RV_7,019.01c yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ ||
RV_7,019.02a tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye |
RV_7,019.02c dāsaṃ yac chuṣṇaṃ kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan ||
RV_7,019.03a tvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam |
RV_7,019.03c pra paurukutsiṃ trasadasyum āvaḥ kṣetrasātā vṛtrahatyeṣu pūrum ||
RV_7,019.04a tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi |
RV_7,019.04c tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu ||
RV_7,019.05a tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ |
RV_7,019.05c niveśane śatatamāviveṣīr ahañ ca vṛtraṃ namucim utāhan ||
RV_7,019.06a sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse |
RV_7,019.06c vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam ||
RV_7,019.07a mā te asyāṃ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai |
RV_7,019.07c trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma ||
RV_7,019.08a priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ |
RV_7,019.08c ni turvaśaṃ ni yādvaṃ śiśīhy atithigvāya śaṃsyaṃ kariṣyan ||
RV_7,019.09a sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā |
RV_7,019.09c ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai ||
RV_7,019.10a ete stomā narāṃ nṛtama tubhyam asmadryañco dadato maghāni |
RV_7,019.10c teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām ||
RV_7,019.11a nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva |
RV_7,019.11c upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,020.01a ugro jajñe vīryāya svadhāvāñ cakrir apo naryo yat kariṣyan |
RV_7,020.01c jagmir yuvā nṛṣadanam avobhis trātā na indra enaso mahaś cit ||
RV_7,020.02a hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī |
RV_7,020.02c kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt ||
RV_7,020.03a yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣem aṣāḷhaḥ |
RV_7,020.03c vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna ||
RV_7,020.04a ubhe cid indra rodasī mahitvā paprātha taviṣībhis tuviṣmaḥ |
RV_7,020.04c ni vajram indro harivān mimikṣan sam andhasā madeṣu vā uvoca ||
RV_7,020.05a vṛṣā jajāna vṛṣaṇaṃ raṇāya tam u cin nārī naryaṃ sasūva |
RV_7,020.05c pra yaḥ senānīr adha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ ||
RV_7,020.06a nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt |
RV_7,020.06c yajñair ya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ ||
RV_7,020.07a yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam |
RV_7,020.07c amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ ||
RV_7,020.08a yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te |
RV_7,020.08c vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau ||
RV_7,020.09a eṣa stomo acikradad vṛṣā ta uta stāmur maghavann akrapiṣṭa |
RV_7,020.09c rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ ||
RV_7,020.10a sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti |
RV_7,020.10c vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,021.01a asāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca |
RV_7,021.01c bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu ||
RV_7,021.02a pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ |
RV_7,021.02c ny u bhriyante yaśaso gṛbhād ā dūraupabdo vṛṣaṇo nṛṣācaḥ ||
RV_7,021.03a tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ |
RV_7,021.03c tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā ||
RV_7,021.04a bhīmo viveṣāyudhebhir eṣām apāṃsi viśvā naryāṇi vidvān |
RV_7,021.04c indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna ||
RV_7,021.05a na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ |
RV_7,021.05c sa śardhad aryo viṣuṇasya jantor mā śiśnadevā api gur ṛtaṃ naḥ ||
RV_7,021.06a abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi |
RV_7,021.06c svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te ||
RV_7,021.07a devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi |
RV_7,021.07c indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau ||
RV_7,021.08a kīriś cid dhi tvām avase juhāveśānam indra saubhagasya bhūreḥ |
RV_7,021.08c avo babhūtha śatamūte asme abhikṣattus tvāvato varūtā ||
RV_7,021.09a sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra |
RV_7,021.09c vanvantu smā te 'vasā samīke 'bhītim aryo vanuṣāṃ śavāṃsi ||
RV_7,021.10a sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti |
RV_7,021.10c vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,022.01a pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ |
RV_7,022.01c sotur bāhubhyāṃ suyato nārvā ||
RV_7,022.02a yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi |
RV_7,022.02c sa tvām indra prabhūvaso mamattu ||
RV_7,022.03a bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim |
RV_7,022.03c imā brahma sadhamāde juṣasva ||
RV_7,022.04a śrudhī havaṃ vipipānasyādrer bodhā viprasyārcato manīṣām |
RV_7,022.04c kṛṣvā duvāṃsy antamā sacemā ||
RV_7,022.05a na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān |
RV_7,022.05c sadā te nāma svayaśo vivakmi ||
RV_7,022.06a bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it |
RV_7,022.06c māre asman maghavañ jyok kaḥ ||
RV_7,022.07a tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi |
RV_7,022.07c tvaṃ nṛbhir havyo viśvadhāsi ||
RV_7,022.08a nū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra |
RV_7,022.08c na vīryam indra te na rādhaḥ ||
RV_7,022.09a ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ |
RV_7,022.09c asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,023.01a ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha |
RV_7,023.01c ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi ||
RV_7,023.02a ayāmi ghoṣa indra devajāmir irajyanta yac churudho vivāci |
RV_7,023.02c nahi svam āyuś cikite janeṣu tānīd aṃhāṃsy ati parṣy asmān ||
RV_7,023.03a yuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ |
RV_7,023.03c vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān ||
RV_7,023.04a āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra |
RV_7,023.04c yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān ||
RV_7,023.05a te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre |
RV_7,023.05c eko devatrā dayase hi martān asmiñ chūra savane mādayasva ||
RV_7,023.06a eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ |
RV_7,023.06c sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,024.01a yoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi |
RV_7,024.01c aso yathā no 'vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ ||
RV_7,024.02a gṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni |
RV_7,024.02c visṛṣṭadhenā bharate suvṛktir iyam indraṃ johuvatī manīṣā ||
RV_7,024.03a ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi |
RV_7,024.03c vahantu tvā harayo madryañcam āṅgūṣam acchā tavasam madāya ||
RV_7,024.04a ā no viśvābhir ūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi |
RV_7,024.04c varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmam indra ||
RV_7,024.05a eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi |
RV_7,024.05c indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ ||
RV_7,024.06a evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma |
RV_7,024.06c iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,025.01a ā te maha indroty ugra samanyavo yat samaranta senāḥ |
RV_7,025.01c patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt ||
RV_7,025.02a ni durga indra śnathihy amitrāṃ abhi ye no martāso amanti |
RV_7,025.02c āre taṃ śaṃsaṃ kṛṇuhi ninitsor ā no bhara sambharaṇaṃ vasūnām ||
RV_7,025.03a śataṃ te śiprinn ūtayaḥ sudāse sahasraṃ śaṃsā uta rātir astu |
RV_7,025.03c jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṃ ca dhehi ||
RV_7,025.04a tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau |
RV_7,025.04c viśved ahāni taviṣīva ugraṃ okaḥ kṛṇuṣva harivo na mardhīḥ ||
RV_7,025.05a kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ |
RV_7,025.05c satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam ||
RV_7,025.06a evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma |
RV_7,025.06c iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,026.01a na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ |
RV_7,026.01c tasmā ukthaṃ janaye yaj jujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ ||
RV_7,026.02a uktha-ukthe soma indram mamāda nīthe-nīthe maghavānaṃ sutāsaḥ |
RV_7,026.02c yad īṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante ||
RV_7,026.03a cakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu |
RV_7,026.03c janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ ||
RV_7,026.04a evā tam āhur uta śṛṇva indra eko vibhaktā taraṇir maghānām |
RV_7,026.04c mithastura ūtayo yasya pūrvīr asme bhadrāṇi saścata priyāṇi ||
RV_7,026.05a evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti |
RV_7,026.05c sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,027.01a indraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ |
RV_7,027.01c śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṃ naḥ ||
RV_7,027.02a ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ |
RV_7,027.02c tvaṃ hi dṛḷhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ ||
RV_7,027.03a indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti |
RV_7,027.03c tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk ||
RV_7,027.04a nū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī |
RV_7,027.04c anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ ||
RV_7,027.05a nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya |
RV_7,027.05c gomad aśvāvad rathavad vyanto yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,028.01a brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ |
RV_7,028.01c viśve cid dhi tvā vihavanta martā asmākam ic chṛṇuhi viśvaminva ||
RV_7,028.02a havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām |
RV_7,028.02c ā yad vajraṃ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāḷhaḥ ||
RV_7,028.03a tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha |
RV_7,028.03c mahe kṣatrāya śavase hi jajñe 'tūtujiṃ cit tūtujir aśiśnat ||
RV_7,028.04a ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante |
RV_7,028.04c prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt ||
RV_7,028.05a vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ |
RV_7,028.05c yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,029.01a ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ |
RV_7,029.01c pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ ||
RV_7,029.02a brahman vīra brahmakṛtiṃ juṣāṇo 'rvācīno haribhir yāhi tūyam |
RV_7,029.02c asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ ||
RV_7,029.03a kā te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema |
RV_7,029.03c viśvā matīr ā tatane tvāyādhā ma indra śṛṇavo havemā ||
RV_7,029.04a uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām |
RV_7,029.04c adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva ||
RV_7,029.05a vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ |
RV_7,029.05c yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,030.01a ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya |
RV_7,030.01c mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra ||
RV_7,030.02a havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau |
RV_7,030.02c tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu ||
RV_7,030.03a ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu |
RV_7,030.03c ny agniḥ sīdad asuro na hotā huvāno atra subhagāya devān ||
RV_7,030.04a vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni |
RV_7,030.04c yacchā sūribhya upamaṃ varūthaṃ svābhuvo jaraṇām aśnavanta ||
RV_7,030.05a vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ |
RV_7,030.05c yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,031.01a pra va indrāya mādanaṃ haryaśvāya gāyata |
RV_7,031.01c sakhāyaḥ somapāvne ||
RV_7,031.02a śaṃsed ukthaṃ sudānava uta dyukṣaṃ yathā naraḥ |
RV_7,031.02c cakṛmā satyarādhase ||
RV_7,031.03a tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato |
RV_7,031.03c tvaṃ hiraṇyayur vaso ||
RV_7,031.04a vayam indra tvāyavo 'bhi pra ṇonumo vṛṣan |
RV_7,031.04c viddhī tv asya no vaso ||
RV_7,031.05a mā no nide ca vaktave 'ryo randhīr arāvṇe |
RV_7,031.05c tve api kratur mama ||
RV_7,031.06a tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan |
RV_7,031.06c tvayā prati bruve yujā ||
RV_7,031.07a mahāṃ utāsi yasya te 'nu svadhāvarī sahaḥ |
RV_7,031.07c mamnāte indra rodasī ||
RV_7,031.08a taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī |
RV_7,031.08c nakṣamāṇā saha dyubhiḥ ||
RV_7,031.09a ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi |
RV_7,031.09c saṃ te namanta kṛṣṭayaḥ ||
RV_7,031.10a pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṃ kṛṇudhvam |
RV_7,031.10c viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ ||
RV_7,031.11a uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ |
RV_7,031.11c tasya vratāni na minanti dhīrāḥ ||
RV_7,031.12a indraṃ vāṇīr anuttamanyum eva satrā rājānaṃ dadhire sahadhyai |
RV_7,031.12c haryaśvāya barhayā sam āpīn ||

RV_7,032.01a mo ṣu tvā vāghataś canāre asman ni rīraman |
RV_7,032.01c ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi ||
RV_7,032.02a ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate |
RV_7,032.02c indre kāmaṃ jaritāro vasūyavo rathe na pādam ā dadhuḥ ||
RV_7,032.03 rāyaskāmo vajrahastaṃ sudakṣiṇam putro na pitaraṃ huve ||
RV_7,032.04a ima indrāya sunvire somāso dadhyāśiraḥ |
RV_7,032.04c tāṃ ā madāya vajrahasta pītaye haribhyāṃ yāhy oka ā ||
RV_7,032.05a śravac chrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad giraḥ |
RV_7,032.05c sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat ||
RV_7,032.06a sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ |
RV_7,032.06c yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati ||
RV_7,032.07a bhavā varūtham maghavan maghonāṃ yat samajāsi śardhataḥ |
RV_7,032.07c vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam ||
RV_7,032.08a sunotā somapāvne somam indrāya vajriṇe |
RV_7,032.08c pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ ||
RV_7,032.09a mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje |
RV_7,032.09c taraṇir ij jayati kṣeti puṣyati na devāsaḥ kavatnave ||
RV_7,032.10a nakiḥ sudāso ratham pary āsa na rīramat |
RV_7,032.10c indro yasyāvitā yasya maruto gamat sa gomati vraje ||
RV_7,032.11a gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ |
RV_7,032.11c asmākam bodhy avitā rathānām asmākaṃ śūra nṛṇām ||
RV_7,032.12a ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ |
RV_7,032.12c ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini ||
RV_7,032.13a mantram akharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣv ā |
RV_7,032.13c pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat ||
RV_7,032.14a kas tam indra tvāvasum ā martyo dadharṣati |
RV_7,032.14c śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati ||
RV_7,032.15a maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu |
RV_7,032.15c tava praṇītī haryaśva sūribhir viśvā tarema duritā ||
RV_7,032.16a taved indrāvamaṃ vasu tvam puṣyasi madhyamam |
RV_7,032.16c satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate ||
RV_7,032.17a tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ |
RV_7,032.17c tavāyaṃ viśvaḥ puruhūta pārthivo 'vasyur nāma bhikṣate ||
RV_7,032.18a yad indra yāvatas tvam etāvad aham īśīya |
RV_7,032.18c stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya ||
RV_7,032.19a śikṣeyam in mahayate dive-dive rāya ā kuhacidvide |
RV_7,032.19c nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana ||
RV_7,032.20a taraṇir it siṣāsati vājam purandhyā yujā |
RV_7,032.20c ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam ||
RV_7,032.21a na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat |
RV_7,032.21c suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi ||
RV_7,032.22a abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ |
RV_7,032.22c īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ ||
RV_7,032.23a na tvāvāṃ anyo divyo na pārthivo na jāto na janiṣyate |
RV_7,032.23c aśvāyanto maghavann indra vājino gavyantas tvā havāmahe ||
RV_7,032.24a abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ |
RV_7,032.24c purūvasur hi maghavan sanād asi bhare-bhare ca havyaḥ ||
RV_7,032.25a parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi |
RV_7,032.25c asmākam bodhy avitā mahādhane bhavā vṛdhaḥ sakhīnām ||
RV_7,032.26a indra kratuṃ na ā bhara pitā putrebhyo yathā |
RV_7,032.26c śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi ||
RV_7,032.27a mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ |
RV_7,032.27c tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi ||

RV_7,033.01a śvityañco mā dakṣiṇataskapardā dhiyañjinvāso abhi hi pramanduḥ |
RV_7,033.01c uttiṣṭhan voce pari barhiṣo nṝn na me dūrād avitave vasiṣṭhāḥ ||
RV_7,033.02a dūrād indram anayann ā sutena tiro vaiśantam ati pāntam ugram |
RV_7,033.02c pāśadyumnasya vāyatasya somāt sutād indro 'vṛṇītā vasiṣṭhān ||
RV_7,033.03a even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna |
RV_7,033.03c even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ ||
RV_7,033.04a juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṃ na kilā riṣātha |
RV_7,033.04c yac chakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ ||
RV_7,033.05a ud dyām ivet tṛṣṇajo nāthitāso 'dīdhayur dāśarājñe vṛtāsaḥ |
RV_7,033.05c vasiṣṭhasya stuvata indro aśrod uruṃ tṛtsubhyo akṛṇod u lokam ||
RV_7,033.06a daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ |
RV_7,033.06c abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṃ viśo aprathanta ||
RV_7,033.07a trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ |
RV_7,033.07c trayo gharmāsa uṣasaṃ sacante sarvāṃ it tāṃ anu vidur vasiṣṭhāḥ ||
RV_7,033.08a sūryasyeva vakṣatho jyotir eṣāṃ samudrasyeva mahimā gabhīraḥ |
RV_7,033.08c vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ ||
RV_7,033.09a ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśam abhi saṃ caranti |
RV_7,033.09c yamena tatam paridhiṃ vayanto 'psarasa upa sedur vasiṣṭhāḥ ||
RV_7,033.10a vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā |
RV_7,033.10c tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra ||
RV_7,033.11a utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ |
RV_7,033.11c drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta ||
RV_7,033.12a sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ |
RV_7,033.12c yamena tatam paridhiṃ vayiṣyann apsarasaḥ pari jajñe vasiṣṭhaḥ ||
RV_7,033.13a satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam |
RV_7,033.13c tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham ||
RV_7,033.14a ukthabhṛtaṃ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre |
RV_7,033.14c upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ ||

RV_7,034.01 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī ||
RV_7,034.02 viduḥ pṛthivyā divo janitraṃ śṛṇvanty āpo adha kṣarantīḥ ||
RV_7,034.03 āpaś cid asmai pinvanta pṛthvīr vṛtreṣu śūrā maṃsanta ugrāḥ ||
RV_7,034.04 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ ||
RV_7,034.05 abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota ||
RV_7,034.06 tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram ||
RV_7,034.07 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma ||
RV_7,034.08 hvayāmi devāṃ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi ||
RV_7,034.09 abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam ||
RV_7,034.10 ā caṣṭa āsām pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ ||
RV_7,034.11 rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṃ viśvāyu ||
RV_7,034.12 aviṣṭo asmān viśvāsu vikṣv adyuṃ kṛṇota śaṃsaṃ ninitsoḥ ||
RV_7,034.13 vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām ||
RV_7,034.14 avīn no agnir havyān namobhiḥ preṣṭho asmā adhāyi stomaḥ ||
RV_7,034.15 sajūr devebhir apāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu ||
RV_7,034.16 abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan ||
RV_7,034.17 mā no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ ||
RV_7,034.18 uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ ||
RV_7,034.19 tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām ||
RV_7,034.20 ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān ||
RV_7,034.21 prati na stomaṃ tvaṣṭā juṣeta syād asme aramatir vasūyuḥ ||
RV_7,034.22a tā no rāsan rātiṣāco vasūny ā rodasī varuṇānī śṛṇotu |
RV_7,034.22c varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ ||
RV_7,034.23a tan no rāyaḥ parvatās tan na āpas tad rātiṣāca oṣadhīr uta dyauḥ |
RV_7,034.23c vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ ||
RV_7,034.24a anu tad urvī rodasī jihātām anu dyukṣo varuṇa indrasakhā |
RV_7,034.24c anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai ||
RV_7,034.25a tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta |
RV_7,034.25c śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,035.01a śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā |
RV_7,035.01c śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau ||
RV_7,035.02a śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ |
RV_7,035.02c śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu ||
RV_7,035.03a śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ |
RV_7,035.03c śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu ||
RV_7,035.04a śaṃ no agnir jyotiranīko astu śaṃ no mitrāvaruṇāv aśvinā śam |
RV_7,035.04c śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ ||
RV_7,035.05a śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu |
RV_7,035.05c śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ ||
RV_7,035.06a śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ |
RV_7,035.06c śaṃ no rudro rudrebhir jalāṣaḥ śaṃ nas tvaṣṭā gnābhir iha śṛṇotu ||
RV_7,035.07a śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ |
RV_7,035.07c śaṃ naḥ svarūṇām mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ ||
RV_7,035.08a śaṃ naḥ sūrya urucakṣā ud etu śaṃ naś catasraḥ pradiśo bhavantu |
RV_7,035.08c śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ ||
RV_7,035.09a śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ |
RV_7,035.09c śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ ||
RV_7,035.10a śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ |
RV_7,035.10c śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ ||
RV_7,035.11a śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu |
RV_7,035.11c śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ ||
RV_7,035.12a śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ |
RV_7,035.12c śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu ||
RV_7,035.13a śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ |
RV_7,035.13c śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopā ||
RV_7,035.14a ādityā rudrā vasavo juṣantedam brahma kriyamāṇaṃ navīyaḥ |
RV_7,035.14c śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ ||
RV_7,035.15a ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ |
RV_7,035.15c te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,036.01a pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ |
RV_7,036.01c vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ ||
RV_7,036.02a imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ |
RV_7,036.02c ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ ||
RV_7,036.03a ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ |
RV_7,036.03c maho divaḥ sadane jāyamāno 'cikradad vṛṣabhaḥ sasminn ūdhan ||
RV_7,036.04a girā ya etā yunajad dharī ta indra priyā surathā śūra dhāyū |
RV_7,036.04c pra yo manyuṃ ririkṣato mināty ā sukratum aryamaṇaṃ vavṛtyām ||
RV_7,036.05a yajante asya sakhyaṃ vayaś ca namasvinaḥ sva ṛtasya dhāman |
RV_7,036.05c vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham ||
RV_7,036.06a ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā |
RV_7,036.06c yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ ||
RV_7,036.07a uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu |
RV_7,036.07c mā naḥ pari khyad akṣarā caranty avīvṛdhan yujyaṃ te rayiṃ naḥ ||
RV_7,036.08a pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram |
RV_7,036.08c bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim ||
RV_7,036.09a acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ |
RV_7,036.09c uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,037.01a ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ |
RV_7,037.01c abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam ||
RV_7,037.02a yūyaṃ ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam |
RV_7,037.02c saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhir dayadhvam ||
RV_7,037.03a uvocitha hi maghavan deṣṇam maho arbhasya vasuno vibhāge |
RV_7,037.03c ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā ||
RV_7,037.04a tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā |
RV_7,037.04c vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ ||
RV_7,037.05a sanitāsi pravato dāśuṣe cid yābhir viveṣo haryaśva dhībhiḥ |
RV_7,037.05c vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ ||
RV_7,037.06a vāsayasīva vedhasas tvaṃ naḥ kadā na indra vacaso bubodhaḥ |
RV_7,037.06c astaṃ tātyā dhiyā rayiṃ suvīram pṛkṣo no arvā ny uhīta vājī ||
RV_7,037.07a abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ |
RV_7,037.07c upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ ||
RV_7,037.08a ā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau |
RV_7,037.08c sadā no divyaḥ pāyuḥ siṣaktu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,038.01a ud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṃ yām aśiśret |
RV_7,038.01c nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti ||
RV_7,038.02a ud u tiṣṭha savitaḥ śrudhy asya hiraṇyapāṇe prabhṛtāv ṛtasya |
RV_7,038.02c vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ ||
RV_7,038.03a api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti |
RV_7,038.03c sa na stomān namasyaś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn ||
RV_7,038.04a abhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā |
RV_7,038.04c abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ ||
RV_7,038.05a abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ |
RV_7,038.05c ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu ||
RV_7,038.06a anu tan no jāspatir maṃsīṣṭa ratnaṃ devasya savitur iyānaḥ |
RV_7,038.06c bhagam ugro 'vase johavīti bhagam anugro adha yāti ratnam ||
RV_7,038.07a śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ |
RV_7,038.07c jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ ||
RV_7,038.08a vāje-vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ |
RV_7,038.08c asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ ||

RV_7,039.01a ūrdhvo agniḥ sumatiṃ vasvo aśret pratīcī jūrṇir devatātim eti |
RV_7,039.01c bhejāte adrī rathyeva panthām ṛtaṃ hotā na iṣito yajāti ||
RV_7,039.02a pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte |
RV_7,039.02c viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān ||
RV_7,039.03a jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ |
RV_7,039.03c arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jagmuṣo no asya ||
RV_7,039.04a te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ |
RV_7,039.04c tāṃ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim ||
RV_7,039.05a āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim |
RV_7,039.05c āryamaṇam aditiṃ viṣṇum eṣāṃ sarasvatī maruto mādayantām ||
RV_7,039.06a rare havyam matibhir yajñiyānāṃ nakṣat kāmam martyānām asinvan |
RV_7,039.06c dhātā rayim avidasyaṃ sadāsāṃ sakṣīmahi yujyebhir nu devaiḥ ||
RV_7,039.07a nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ |
RV_7,039.07c yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,040.01a o śruṣṭir vidathyā sam etu prati stomaṃ dadhīmahi turāṇām |
RV_7,040.01c yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge ||
RV_7,040.02a mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu |
RV_7,040.02c dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca ||
RV_7,040.03a sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha |
RV_7,040.03c utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti ||
RV_7,040.04a ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ |
RV_7,040.04c suhavā devy aditir anarvā te no aṃho ati parṣann ariṣṭān ||
RV_7,040.05a asya devasya mīḷhuṣo vayā viṣṇor eṣasya prabhṛthe havirbhiḥ |
RV_7,040.05c vide hi rudro rudriyam mahitvaṃ yāsiṣṭaṃ vartir aśvināv irāvat ||
RV_7,040.06a mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan |
RV_7,040.06c mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu ||
RV_7,040.07a nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ |
RV_7,040.07c yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,041.01a prātar agnim prātar indraṃ havāmahe prātar mitrāvaruṇā prātar aśvinā |
RV_7,041.01c prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema ||
RV_7,041.02a prātarjitam bhagam ugraṃ huvema vayam putram aditer yo vidhartā |
RV_7,041.02c ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha ||
RV_7,041.03a bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ |
RV_7,041.03c bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma ||
RV_7,041.04a utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām |
RV_7,041.04c utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma ||
RV_7,041.05a bhaga eva bhagavāṃ astu devās tena vayam bhagavantaḥ syāma |
RV_7,041.05c taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha ||
RV_7,041.06a sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya |
RV_7,041.06c arvācīnaṃ vasuvidam bhagaṃ no ratham ivāśvā vājina ā vahantu ||
RV_7,041.07a aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ |
RV_7,041.07c ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,042.01a pra brahmāṇo aṅgiraso nakṣanta pra krandanur nabhanyasya vetu |
RV_7,042.01c pra dhenava udapruto navanta yujyātām adrī adhvarasya peśaḥ ||
RV_7,042.02a sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca |
RV_7,042.02c ye vā sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ ||
RV_7,042.03a sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke |
RV_7,042.03c yajasva su purvaṇīka devān ā yajñiyām aramatiṃ vavṛtyāḥ ||
RV_7,042.04a yadā vīrasya revato duroṇe syonaśīr atithir āciketat |
RV_7,042.04c suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai ||
RV_7,042.05a imaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ |
RV_7,042.05c ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha ||
RV_7,042.06a evāgniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut |
RV_7,042.06c iṣaṃ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,043.01a pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai |
RV_7,043.01c yeṣām brahmāṇy asamāni viprā viṣvag viyanti vanino na śākhāḥ ||
RV_7,043.02a pra yajña etu hetvo na saptir ud yacchadhvaṃ samanaso ghṛtācīḥ |
RV_7,043.02c stṛṇīta barhir adhvarāya sādhūrdhvā śocīṃṣi devayūny asthuḥ ||
RV_7,043.03a ā putrāso na mātaraṃ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu |
RV_7,043.03c ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ ||
RV_7,043.04a te sīṣapanta joṣam ā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ |
RV_7,043.04c jyeṣṭhaṃ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha ||
RV_7,043.05a evā no agne vikṣv ā daśasya tvayā vayaṃ sahasāvann āskrāḥ |
RV_7,043.05c rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,044.01a dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve |
RV_7,044.01c indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ ||
RV_7,044.02a dadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ |
RV_7,044.02c iḷāṃ devīm barhiṣi sādayanto 'śvinā viprā suhavā huvema ||
RV_7,044.03a dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām |
RV_7,044.03c bradhnam māṃścator varuṇasya babhruṃ te viśvāsmad duritā yāvayantu ||
RV_7,044.04a dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan |
RV_7,044.04c saṃvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ ||
RV_7,044.05a ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u |
RV_7,044.05c śṛṇotu no daivyaṃ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ ||

RV_7,045.01a ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ |
RV_7,045.01c haste dadhāno naryā purūṇi niveśayañ ca prasuvañ ca bhūma ||
RV_7,045.02a ud asya bāhū śithirā bṛhantā hiraṇyayā divo antāṃ anaṣṭām |
RV_7,045.02c nūnaṃ so asya mahimā paniṣṭa sūraś cid asmā anu dād apasyām ||
RV_7,045.03a sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni |
RV_7,045.03c viśrayamāṇo amatim urūcīm martabhojanam adha rāsate naḥ ||
RV_7,045.04a imā giraḥ savitāraṃ sujihvam pūrṇagabhastim īḷate supāṇim |
RV_7,045.04c citraṃ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,046.01a imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne |
RV_7,046.01c aṣāḷhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ ||
RV_7,046.02a sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati |
RV_7,046.02c avann avantīr upa no duraś carānamīvo rudra jāsu no bhava ||
RV_7,046.03a yā te didyud avasṛṣṭā divas pari kṣmayā carati pari sā vṛṇaktu naḥ |
RV_7,046.03c sahasraṃ te svapivāta bheṣajā mā nas tokeṣu tanayeṣu rīriṣaḥ ||
RV_7,046.04a mā no vadhī rudra mā parā dā mā te bhūma prasitau hīḷitasya |
RV_7,046.04c ā no bhaja barhiṣi jīvaśaṃse yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,047.01a āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateḷaḥ |
RV_7,047.01c taṃ vo vayaṃ śucim aripram adya ghṛtapruṣam madhumantaṃ vanema ||
RV_7,047.02a tam ūrmim āpo madhumattamaṃ vo 'pāṃ napād avatv āśuhemā |
RV_7,047.02c yasminn indro vasubhir mādayāte tam aśyāma devayanto vo adya ||
RV_7,047.03a śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ |
RV_7,047.03c tā indrasya na minanti vratāni sindhubhyo havyaṃ ghṛtavaj juhota ||
RV_7,047.04a yāḥ sūryo raśmibhir ātatāna yābhya indro aradad gātum ūrmim |
RV_7,047.04c te sindhavo varivo dhātanā no yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,048.01a ṛbhukṣaṇo vājā mādayadhvam asme naro maghavānaḥ sutasya |
RV_7,048.01c ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu ||
RV_7,048.02a ṛbhur ṛbhubhir abhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi |
RV_7,048.02c vājo asmāṃ avatu vājasātāv indreṇa yujā taruṣema vṛtram ||
RV_7,048.03a te cid dhi pūrvīr abhi santi śāsā viśvāṃ arya uparatāti vanvan |
RV_7,048.03c indro vibhvāṃ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam ||
RV_7,048.04a nū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ |
RV_7,048.04c sam asme iṣaṃ vasavo dadīran yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,049.01a samudrajyeṣṭhāḥ salilasya madhyāt punānā yanty aniviśamānāḥ |
RV_7,049.01c indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu ||
RV_7,049.02a yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayañjāḥ |
RV_7,049.02c samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu ||
RV_7,049.03a yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām |
RV_7,049.03c madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu ||
RV_7,049.04a yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti |
RV_7,049.04c vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu ||

RV_7,050.01a ā mām mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā gan |
RV_7,050.01c ajakāvaṃ durdṛśīkaṃ tiro dadhe mā mām padyena rapasā vidat tsaruḥ ||
RV_7,050.02a yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat |
RV_7,050.02c agniṣ ṭac chocann apa bādhatām ito mā mām padyena rapasā vidat tsaruḥ ||
RV_7,050.03a yac chalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam |
RV_7,050.03c viśve devā nir itas tat suvantu mā mām padyena rapasā vidat tsaruḥ ||
RV_7,050.04a yāḥ pravato nivata udvata udanvatīr anudakāś ca yāḥ |
RV_7,050.04c tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu ||

RV_7,051.01a ādityānām avasā nūtanena sakṣīmahi śarmaṇā śantamena |
RV_7,051.01c anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ ||
RV_7,051.02a ādityāso aditir mādayantām mitro aryamā varuṇo rajiṣṭhāḥ |
RV_7,051.02c asmākaṃ santu bhuvanasya gopāḥ pibantu somam avase no adya ||
RV_7,051.03a ādityā viśve marutaś ca viśve devāś ca viśva ṛbhavaś ca viśve |
RV_7,051.03c indro agnir aśvinā tuṣṭuvānā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,052.01a ādityāso aditayaḥ syāma pūr devatrā vasavo martyatrā |
RV_7,052.01c sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ ||
RV_7,052.02a mitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ |
RV_7,052.02c mā vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve ||
RV_7,052.03a turaṇyavo 'ṅgiraso nakṣanta ratnaṃ devasya savitur iyānāḥ |
RV_7,052.03c pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta ||

RV_7,053.01a pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īḷe bṛhatī yajatre |
RV_7,053.01c te cid dhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre ||
RV_7,053.02a pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya |
RV_7,053.02c ā no dyāvāpṛthivī daivyena janena yātam mahi vāṃ varūtham ||
RV_7,053.03a uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse |
RV_7,053.03c asme dhattaṃ yad asad askṛdhoyu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,054.01a vāstoṣ pate prati jānīhy asmān svāveśo anamīvo bhavā naḥ |
RV_7,054.01c yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade ||
RV_7,054.02a vāstoṣ pate prataraṇo na edhi gayasphāno gobhir aśvebhir indo |
RV_7,054.02c ajarāsas te sakhye syāma piteva putrān prati no juṣasva ||
RV_7,054.03a vāstoṣ pate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā |
RV_7,054.03c pāhi kṣema uta yoge varaṃ no yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,055.01a amīvahā vāstoṣ pate viśvā rūpāṇy āviśan |
RV_7,055.01c sakhā suśeva edhi naḥ ||
RV_7,055.02a yad arjuna sārameya dataḥ piśaṅga yacchase |
RV_7,055.02c vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa ||
RV_7,055.03a stenaṃ rāya sārameya taskaraṃ vā punaḥsara |
RV_7,055.03c stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa ||
RV_7,055.04a tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ |
RV_7,055.04c stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa ||
RV_7,055.05a sastu mātā sastu pitā sastu śvā sastu viśpatiḥ |
RV_7,055.05c sasantu sarve jñātayaḥ sastv ayam abhito janaḥ ||
RV_7,055.06a ya āste yaś ca carati yaś ca paśyati no janaḥ |
RV_7,055.06c teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā ||
RV_7,055.07a sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat |
RV_7,055.07c tenā sahasyenā vayaṃ ni janān svāpayāmasi ||
RV_7,055.08a proṣṭheśayā vahyeśayā nārīr yās talpaśīvarīḥ |
RV_7,055.08c striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi ||

RV_7,056.01a ka īṃ vyaktā naraḥ sanīḷā rudrasya maryā adha svaśvāḥ ||
RV_7,056.02a nakir hy eṣāṃ janūṃṣi veda te aṅga vidre mitho janitram ||
RV_7,056.03a abhi svapūbhir mitho vapanta vātasvanasaḥ śyenā aspṛdhran ||
RV_7,056.04a etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra ||
RV_7,056.05a sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam ||
RV_7,056.06a yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhir ugrāḥ ||
RV_7,056.07a ugraṃ va oja sthirā śavāṃsy adhā marudbhir gaṇas tuviṣmān ||
RV_7,056.08a śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ ||
RV_7,056.09a sanemy asmad yuyota didyum mā vo durmatir iha praṇaṅ naḥ ||
RV_7,056.10a priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ ||
RV_7,056.11a svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ ||
RV_7,056.12a śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ |
RV_7,056.12c ṛtena satyam ṛtasāpa āyañ chucijanmānaḥ śucayaḥ pāvakāḥ ||
RV_7,056.13a aṃseṣv ā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ |
RV_7,056.13c vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ ||
RV_7,056.14a pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam |
RV_7,056.14c sahasriyaṃ damyam bhāgam etaṃ gṛhamedhīyam maruto juṣadhvam ||
RV_7,056.15a yadi stutasya maruto adhīthetthā viprasya vājino havīman |
RV_7,056.15c makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā ||
RV_7,056.16a atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ |
RV_7,056.16c te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḷinaḥ payodhāḥ ||
RV_7,056.17a daśasyanto no maruto mṛḷantu varivasyanto rodasī sumeke |
RV_7,056.17c āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam ||
RV_7,056.18a ā vo hotā johavīti sattaḥ satrācīṃ rātim maruto gṛṇānaḥ |
RV_7,056.18c ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ ||
RV_7,056.19a ime turam maruto rāmayantīme sahaḥ sahasa ā namanti |
RV_7,056.19c ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti ||
RV_7,056.20a ime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta |
RV_7,056.20c apa bādhadhvaṃ vṛṣaṇas tamāṃsi dhatta viśvaṃ tanayaṃ tokam asme ||
RV_7,056.21a mā vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge |
RV_7,056.21c ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti ||
RV_7,056.22a saṃ yad dhananta manyubhir janāsaḥ śūrā yahvīṣv oṣadhīṣu vikṣu |
RV_7,056.22c adha smā no maruto rudriyāsas trātāro bhūta pṛtanāsv aryaḥ ||
RV_7,056.23a bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit |
RV_7,056.23c marudbhir ugraḥ pṛtanāsu sāḷhā marudbhir it sanitā vājam arvā ||
RV_7,056.24a asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā |
RV_7,056.24c apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma ||
RV_7,056.25a tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta |
RV_7,056.25c śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,057.01a madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti |
RV_7,057.01c ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ ||
RV_7,057.02a nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma |
RV_7,057.02c asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ ||
RV_7,057.03a naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ |
RV_7,057.03c ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam ||
RV_7,057.04a ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma |
RV_7,057.04c mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā ||
RV_7,057.05a kṛte cid atra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ |
RV_7,057.05c pra ṇo 'vata sumatibhir yajatrāḥ pra vājebhis tirata puṣyase naḥ ||
RV_7,057.06a uta stutāso maruto vyantu viśvebhir nāmabhir naro havīṃṣi |
RV_7,057.06c dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni ||
RV_7,057.07a ā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta |
RV_7,057.07c ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,058.01a pra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnas tuviṣmān |
RV_7,058.01c uta kṣodanti rodasī mahitvā nakṣante nākaṃ nirṛter avaṃśāt ||
RV_7,058.02a janūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo 'yāsaḥ |
RV_7,058.02c pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk ||
RV_7,058.03a bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ |
RV_7,058.03c gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta ||
RV_7,058.04a yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī |
RV_7,058.04c yuṣmotaḥ samrāḷ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam ||
RV_7,058.05a tāṃ ā rudrasya mīḷhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ |
RV_7,058.05c yat sasvartā jihīḷire yad āvir ava tad ena īmahe turāṇām ||
RV_7,058.06a pra sā vāci suṣṭutir maghonām idaṃ sūktam maruto juṣanta |
RV_7,058.06c ārāc cid dveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,059.01a yaṃ trāyadhva idam-idaṃ devāso yaṃ ca nayatha |
RV_7,059.01c tasmā agne varuṇa mitrāryaman marutaḥ śarma yacchata ||
RV_7,059.02a yuṣmākaṃ devā avasāhani priya ījānas tarati dviṣaḥ |
RV_7,059.02c pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati ||
RV_7,059.03a nahi vaś caramaṃ cana vasiṣṭhaḥ parimaṃsate |
RV_7,059.03c asmākam adya marutaḥ sute sacā viśve pibata kāminaḥ ||
RV_7,059.04a nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ |
RV_7,059.04c abhi va āvart sumatir navīyasī tūyaṃ yāta pipīṣavaḥ ||
RV_7,059.05a o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye |
RV_7,059.05c imā vo havyā maruto rare hi kam mo ṣv anyatra gantana ||
RV_7,059.06a ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu |
RV_7,059.06c asredhanto marutaḥ somye madhau svāheha mādayādhvai ||
RV_7,059.07a sasvaś cid dhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan |
RV_7,059.07c viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ ||
RV_7,059.08a yo no maruto abhi durhṛṇāyus tiraś cittāni vasavo jighāṃsati |
RV_7,059.08c druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam ||
RV_7,059.09a sāṃtapanā idaṃ havir marutas taj jujuṣṭana |
RV_7,059.09c yuṣmākotī riśādasaḥ ||
RV_7,059.10a gṛhamedhāsa ā gata maruto māpa bhūtana |
RV_7,059.10c yuṣmākotī sudānavaḥ ||
RV_7,059.11a iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ |
RV_7,059.11c yajñam maruta ā vṛṇe ||
RV_7,059.12a tryambakaṃ yajāmahe sugandhim puṣṭivardhanam |
RV_7,059.12c urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt ||

RV_7,060.01a yad adya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam |
RV_7,060.01c vayaṃ devatrādite syāma tava priyāso aryaman gṛṇantaḥ ||
RV_7,060.02a eṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman |
RV_7,060.02c viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan ||
RV_7,060.03a ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ |
RV_7,060.03c dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe ||
RV_7,060.04a ud vām pṛkṣāso madhumanto asthur ā sūryo aruhac chukram arṇaḥ |
RV_7,060.04c yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ ||
RV_7,060.05a ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi |
RV_7,060.05c ima ṛtasya vāvṛdhur duroṇe śagmāsaḥ putrā aditer adabdhāḥ ||
RV_7,060.06a ime mitro varuṇo dūḷabhāso 'cetasaṃ cic citayanti dakṣaiḥ |
RV_7,060.06c api kratuṃ sucetasaṃ vatantas tiraś cid aṃhaḥ supathā nayanti ||
RV_7,060.07a ime divo animiṣā pṛthivyāś cikitvāṃso acetasaṃ nayanti |
RV_7,060.07c pravrāje cin nadyo gādham asti pāraṃ no asya viṣpitasya parṣan ||
RV_7,060.08a yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse |
RV_7,060.08c tasminn ā tokaṃ tanayaṃ dadhānā mā karma devaheḷanaṃ turāsaḥ ||
RV_7,060.09a ava vediṃ hotrābhir yajeta ripaḥ kāś cid varuṇadhrutaḥ saḥ |
RV_7,060.09c pari dveṣobhir aryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam ||
RV_7,060.10a sasvaś cid dhi samṛtis tveṣy eṣām apīcyena sahasā sahante |
RV_7,060.10c yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛḷatā naḥ ||
RV_7,060.11a yo brahmaṇe sumatim āyajāte vājasya sātau paramasya rāyaḥ |
RV_7,060.11c sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu ||
RV_7,060.12a iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri |
RV_7,060.12c viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,061.01a ud vāṃ cakṣur varuṇa supratīkaṃ devayor eti sūryas tatanvān |
RV_7,061.01c abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa ||
RV_7,061.02a pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti |
RV_7,061.02c yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe ||
RV_7,061.03a proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū |
RV_7,061.03c spaśo dadhāthe oṣadhīṣu vikṣv ṛdhag yato animiṣaṃ rakṣamāṇā ||
RV_7,061.04a śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā |
RV_7,061.04c ayan māsā ayajvanām avīrāḥ pra yajñamanmā vṛjanaṃ tirāte ||
RV_7,061.05a amūrā viśvā vṛṣaṇāv imā vāṃ na yāsu citraṃ dadṛśe na yakṣam |
RV_7,061.05c druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyāny acite abhūvan ||
RV_7,061.06a sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ |
RV_7,061.06c pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni ||
RV_7,061.07a iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri |
RV_7,061.07c viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,062.01a ut sūryo bṛhad arcīṃṣy aśret puru viśvā janima mānuṣāṇām |
RV_7,062.01c samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt ||
RV_7,062.02a sa sūrya prati puro na ud gā ebhi stomebhir etaśebhir evaiḥ |
RV_7,062.02c pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca ||
RV_7,062.03a vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ |
RV_7,062.03c yacchantu candrā upamaṃ no arkam ā naḥ kāmam pūpurantu stavānāḥ ||
RV_7,062.04a dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve |
RV_7,062.04c mā heḷe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām ||
RV_7,062.05a pra bāhavā sisṛtaṃ jīvase na ā no gavyūtim ukṣataṃ ghṛtena |
RV_7,062.05c ā no jane śravayataṃ yuvānā śrutam me mitrāvaruṇā havemā ||
RV_7,062.06a nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu |
RV_7,062.06c sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,063.01a ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām |
RV_7,063.01c cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṃsi ||
RV_7,063.02a ud v eti prasavītā janānām mahān ketur arṇavaḥ sūryasya |
RV_7,063.02c samānaṃ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ ||
RV_7,063.03a vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ |
RV_7,063.03c eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma ||
RV_7,063.04a divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ |
RV_7,063.04c nūnaṃ janāḥ sūryeṇa prasūtā ayann arthāni kṛṇavann apāṃsi ||
RV_7,063.05a yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ |
RV_7,063.05c prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ ||
RV_7,063.06a nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu |
RV_7,063.06c sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,064.01a divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran |
RV_7,064.01c havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta ||
RV_7,064.02a ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk |
RV_7,064.02c iḷāṃ no mitrāvaruṇota vṛṣṭim ava diva invataṃ jīradānū ||
RV_7,064.03a mitras tan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhir nayantu |
RV_7,064.03c bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ ||
RV_7,064.04a yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca |
RV_7,064.04c ukṣethām mitrāvaruṇā ghṛtena tā rājānā sukṣitīs tarpayethām ||
RV_7,064.05a eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi |
RV_7,064.05c aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,065.01a prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam |
RV_7,065.01c yayor asuryam akṣitaṃ jyeṣṭhaṃ viśvasya yāmann ācitā jigatnu ||
RV_7,065.02a tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ |
RV_7,065.02c aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayann ahā ca ||
RV_7,065.03a tā bhūripāśāv anṛtasya setū duratyetū ripave martyāya |
RV_7,065.03c ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema ||
RV_7,065.04a ā no mitrāvaruṇā havyajuṣṭiṃ ghṛtair gavyūtim ukṣatam iḷābhiḥ |
RV_7,065.04c prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ ||
RV_7,065.05a eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi |
RV_7,065.05c aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,066.01a pra mitrayor varuṇayo stomo na etu śūṣyaḥ |
RV_7,066.01c namasvān tuvijātayoḥ ||
RV_7,066.02a yā dhārayanta devāḥ sudakṣā dakṣapitarā |
RV_7,066.02c asuryāya pramahasā ||
RV_7,066.03a tā na stipā tanūpā varuṇa jaritṝṇām |
RV_7,066.03c mitra sādhayataṃ dhiyaḥ ||
RV_7,066.04a yad adya sūra udite 'nāgā mitro aryamā |
RV_7,066.04c suvāti savitā bhagaḥ ||
RV_7,066.05a suprāvīr astu sa kṣayaḥ pra nu yāman sudānavaḥ |
RV_7,066.05c ye no aṃho 'tipiprati ||
RV_7,066.06a uta svarājo aditir adabdhasya vratasya ye |
RV_7,066.06c maho rājāna īśate ||
RV_7,066.07a prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam |
RV_7,066.07c aryamaṇaṃ riśādasam ||
RV_7,066.08a rāyā hiraṇyayā matir iyam avṛkāya śavase |
RV_7,066.08c iyaṃ viprā medhasātaye ||
RV_7,066.09a te syāma deva varuṇa te mitra sūribhiḥ saha |
RV_7,066.09c iṣaṃ svaś ca dhīmahi ||
RV_7,066.10a bahavaḥ sūracakṣaso 'gnijihvā ṛtāvṛdhaḥ |
RV_7,066.10c trīṇi ye yemur vidathāni dhītibhir viśvāni paribhūtibhiḥ ||
RV_7,066.11a vi ye dadhuḥ śaradam māsam ād ahar yajñam aktuṃ cād ṛcam |
RV_7,066.11c anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata ||
RV_7,066.12a tad vo adya manāmahe sūktaiḥ sūra udite |
RV_7,066.12c yad ohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ ||
RV_7,066.13a ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ |
RV_7,066.13c teṣāṃ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ ||
RV_7,066.14a ud u tyad darśataṃ vapur diva eti pratihvare |
RV_7,066.14c yad īm āśur vahati deva etaśo viśvasmai cakṣase aram ||
RV_7,066.15a śīrṣṇaḥ-śīrṣṇo jagatas tasthuṣas patiṃ samayā viśvam ā rajaḥ |
RV_7,066.15c sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe ||
RV_7,066.16a tac cakṣur devahitaṃ śukram uccarat |
RV_7,066.16b paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam ||
RV_7,066.17a kāvyebhir adābhyā yātaṃ varuṇa dyumat |
RV_7,066.17c mitraś ca somapītaye ||
RV_7,066.18a divo dhāmabhir varuṇa mitraś cā yātam adruhā |
RV_7,066.18c pibataṃ somam ātujī ||
RV_7,066.19a ā yātam mitrāvaruṇā juṣāṇāv āhutiṃ narā |
RV_7,066.19c pātaṃ somam ṛtāvṛdhā ||

RV_7,067.01a prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena |
RV_7,067.01c yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi ||
RV_7,067.02a aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ |
RV_7,067.02c aceti ketur uṣasaḥ purastāc chriye divo duhitur jāyamānaḥ ||
RV_7,067.03a abhi vāṃ nūnam aśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān |
RV_7,067.03c pūrvībhir yātam pathyābhir arvāk svarvidā vasumatā rathena ||
RV_7,067.04a avor vāṃ nūnam aśvinā yuvākur huve yad vāṃ sute mādhvī vasūyuḥ |
RV_7,067.04c ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni ||
RV_7,067.05a prācīm u devāśvinā dhiyam me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum |
RV_7,067.05c viśvā aviṣṭaṃ vāja ā purandhīs tā naḥ śaktaṃ śacīpatī śacībhiḥ ||
RV_7,067.06a aviṣṭaṃ dhīṣv aśvinā na āsu prajāvad reto ahrayaṃ no astu |
RV_7,067.06c ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema ||
RV_7,067.07a eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme |
RV_7,067.07c aheḷatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu ||
RV_7,067.08a ekasmin yoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt |
RV_7,067.08c na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti ||
RV_7,067.09a asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti |
RV_7,067.09c pra ye bandhuṃ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni ||
RV_7,067.10a nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat |
RV_7,067.10c dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,068.01a ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ |
RV_7,068.01c havyāni ca pratibhṛtā vītaṃ naḥ ||
RV_7,068.02a pra vām andhāṃsi madyāny asthur araṃ gantaṃ haviṣo vītaye me |
RV_7,068.02c tiro aryo havanāni śrutaṃ naḥ ||
RV_7,068.03a pra vāṃ ratho manojavā iyarti tiro rajāṃsy aśvinā śatotiḥ |
RV_7,068.03c asmabhyaṃ sūryāvasū iyānaḥ ||
RV_7,068.04a ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām |
RV_7,068.04c ā valgū vipro vavṛtīta havyaiḥ ||
RV_7,068.05a citraṃ ha yad vām bhojanaṃ nv asti ny atraye mahiṣvantaṃ yuyotam |
RV_7,068.05c yo vām omānaṃ dadhate priyaḥ san ||
RV_7,068.06a uta tyad vāṃ jurate aśvinā bhūc cyavānāya pratītyaṃ havirde |
RV_7,068.06c adhi yad varpa itaūti dhatthaḥ ||
RV_7,068.07a uta tyam bhujyum aśvinā sakhāyo madhye jahur durevāsaḥ samudre |
RV_7,068.07c nir īm parṣad arāvā yo yuvākuḥ ||
RV_7,068.08a vṛkāya cij jasamānāya śaktam uta śrutaṃ śayave hūyamānā |
RV_7,068.08c yāv aghnyām apinvatam apo na staryaṃ cic chakty aśvinā śacībhiḥ ||
RV_7,068.09a eṣa sya kārur jarate sūktair agre budhāna uṣasāṃ sumanmā |
RV_7,068.09c iṣā taṃ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,069.01a ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ |
RV_7,069.01c ghṛtavartaniḥ pavibhī rucāna iṣāṃ voḷhā nṛpatir vājinīvān ||
RV_7,069.02a sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ |
RV_7,069.02c viśo yena gacchatho devayantīḥ kutrā cid yāmam aśvinā dadhānā ||
RV_7,069.03a svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ |
RV_7,069.03c vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām ||
RV_7,069.04a yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām |
RV_7,069.04c yad devayantam avathaḥ śacībhiḥ pari ghraṃsam omanā vāṃ vayo gāt ||
RV_7,069.05a yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ |
RV_7,069.05c tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin ||
RV_7,069.06a narā gaureva vidyutaṃ tṛṣāṇāsmākam adya savanopa yātam |
RV_7,069.06c purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ ||
RV_7,069.07a yuvam bhujyum avaviddhaṃ samudra ud ūhathur arṇaso asridhānaiḥ |
RV_7,069.07c patatribhir aśramair avyathibhir daṃsanābhir aśvinā pārayantā ||
RV_7,069.08a nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat |
RV_7,069.08c dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,070.01a ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām |
RV_7,070.01c aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim ||
RV_7,070.02a siṣakti sā vāṃ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe |
RV_7,070.02c yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ ||
RV_7,070.03a yāni sthānāny aśvinā dadhāthe divo yahvīṣv oṣadhīṣu vikṣu |
RV_7,070.03c ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā ||
RV_7,070.04a caniṣṭaṃ devā oṣadhīṣv apsu yad yogyā aśnavaithe ṛṣīṇām |
RV_7,070.04c purūṇi ratnā dadhatau ny asme anu pūrvāṇi cakhyathur yugāni ||
RV_7,070.05a śuśruvāṃsā cid aśvinā purūṇy abhi brahmāṇi cakṣāthe ṛṣīṇām |
RV_7,070.05c prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā ||
RV_7,070.06a yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti |
RV_7,070.06c upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām ||
RV_7,070.07a iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām |
RV_7,070.07c imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,071.01a apa svasur uṣaso nag jihīte riṇakti kṛṣṇīr aruṣāya panthām |
RV_7,071.01c aśvāmaghā gomaghā vāṃ huvema divā naktaṃ śarum asmad yuyotam ||
RV_7,071.02a upāyātaṃ dāśuṣe martyāya rathena vāmam aśvinā vahantā |
RV_7,071.02c yuyutam asmad anirām amīvāṃ divā naktam mādhvī trāsīthāṃ naḥ ||
RV_7,071.03a ā vāṃ ratham avamasyāṃ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu |
RV_7,071.03c syūmagabhastim ṛtayugbhir aśvair āśvinā vasumantaṃ vahethām ||
RV_7,071.04a yo vāṃ ratho nṛpatī asti voḷhā trivandhuro vasumāṃ usrayāmā |
RV_7,071.04c ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti ||
RV_7,071.05a yuvaṃ cyavānaṃ jaraso 'mumuktaṃ ni pedava ūhathur āśum aśvam |
RV_7,071.05c nir aṃhasas tamasa spartam atriṃ ni jāhuṣaṃ śithire dhātam antaḥ ||
RV_7,071.06a iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām |
RV_7,071.06c imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,072.01a ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam |
RV_7,072.01c abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā ||
RV_7,072.02a ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena |
RV_7,072.02c yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam ||
RV_7,072.03a ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ |
RV_7,072.03c āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti ||
RV_7,072.04a vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante |
RV_7,072.04c ūrdhvam bhānuṃ savitā devo aśred bṛhad agnayaḥ samidhā jarante ||
RV_7,072.05a ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt |
RV_7,072.05c ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,073.01a atāriṣma tamasas pāram asya prati stomaṃ devayanto dadhānāḥ |
RV_7,073.01c purudaṃsā purutamā purājāmartyā havate aśvinā gīḥ ||
RV_7,073.02a ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca |
RV_7,073.02c aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān ||
RV_7,073.03a ahema yajñam pathām urāṇā imāṃ suvṛktiṃ vṛṣaṇā juṣethām |
RV_7,073.03c śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ ||
RV_7,073.04a upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīḷupāṇī |
RV_7,073.04c sam andhāṃsy agmata matsarāṇi mā no mardhiṣṭam ā gataṃ śivena ||
RV_7,073.05a ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt |
RV_7,073.05c ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,074.01a imā u vāṃ diviṣṭaya usrā havante aśvinā |
RV_7,074.01c ayaṃ vām ahve 'vase śacīvasū viśaṃ-viśaṃ hi gacchathaḥ ||
RV_7,074.02a yuvaṃ citraṃ dadathur bhojanaṃ narā codethāṃ sūnṛtāvate |
RV_7,074.02c arvāg rathaṃ samanasā ni yacchatam pibataṃ somyam madhu ||
RV_7,074.03a ā yātam upa bhūṣatam madhvaḥ pibatam aśvinā |
RV_7,074.03c dugdham payo vṛṣaṇā jenyāvasū mā no mardhiṣṭam ā gatam ||
RV_7,074.04a aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ |
RV_7,074.04c makṣūyubhir narā hayebhir aśvinā devā yātam asmayū ||
RV_7,074.05a adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ |
RV_7,074.05c tā yaṃsato maghavadbhyo dhruvaṃ yaśaś chardir asmabhyaṃ nāsatyā ||
RV_7,074.06a pra ye yayur avṛkāso rathā iva nṛpātāro janānām |
RV_7,074.06c uta svena śavasā śūśuvur nara uta kṣiyanti sukṣitim ||

RV_7,075.01a vy uṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānam āgāt |
RV_7,075.01c apa druhas tama āvar ajuṣṭam aṅgirastamā pathyā ajīgaḥ ||
RV_7,075.02a mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi |
RV_7,075.02c citraṃ rayiṃ yaśasaṃ dhehy asme devi marteṣu mānuṣi śravasyum ||
RV_7,075.03a ete tye bhānavo darśatāyāś citrā uṣaso amṛtāsa āguḥ |
RV_7,075.03c janayanto daivyāni vratāny āpṛṇanto antarikṣā vy asthuḥ ||
RV_7,075.04a eṣā syā yujānā parākāt pañca kṣitīḥ pari sadyo jigāti |
RV_7,075.04c abhipaśyantī vayunā janānāṃ divo duhitā bhuvanasya patnī ||
RV_7,075.05a vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām |
RV_7,075.05c ṛṣiṣṭutā jarayantī maghony uṣā ucchati vahnibhir gṛṇānā ||
RV_7,075.06a prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṃ vahantaḥ |
RV_7,075.06c yāti śubhrā viśvapiśā rathena dadhāti ratnaṃ vidhate janāya ||
RV_7,075.07a satyā satyebhir mahatī mahadbhir devī devebhir yajatā yajatraiḥ |
RV_7,075.07c rujad dṛḷhāni dadad usriyāṇām prati gāva uṣasaṃ vāvaśanta ||
RV_7,075.08a nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme |
RV_7,075.08c mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,076.01a ud u jyotir amṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret |
RV_7,076.01c kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṃ viśvam uṣāḥ ||
RV_7,076.02a pra me panthā devayānā adṛśrann amardhanto vasubhir iṣkṛtāsaḥ |
RV_7,076.02c abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ ||
RV_7,076.03a tānīd ahāni bahulāny āsan yā prācīnam uditā sūryasya |
RV_7,076.03c yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva ||
RV_7,076.04a ta id devānāṃ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ |
RV_7,076.04c gūḷhaṃ jyotiḥ pitaro anv avindan satyamantrā ajanayann uṣāsam ||
RV_7,076.05a samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithas te |
RV_7,076.05c te devānāṃ na minanti vratāny amardhanto vasubhir yādamānāḥ ||
RV_7,076.06a prati tvā stomair īḷate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ |
RV_7,076.06c gavāṃ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva ||
RV_7,076.07a eṣā netrī rādhasaḥ sūnṛtānām uṣā ucchantī ribhyate vasiṣṭhaiḥ |
RV_7,076.07c dīrghaśrutaṃ rayim asme dadhānā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,077.01a upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai |
RV_7,077.01c abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi ||
RV_7,077.02a viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait |
RV_7,077.02c hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci ||
RV_7,077.03a devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam |
RV_7,077.03c uṣā adarśi raśmibhir vyaktā citrāmaghā viśvam anu prabhūtā ||
RV_7,077.04a antivāmā dūre amitram ucchorvīṃ gavyūtim abhayaṃ kṛdhī naḥ |
RV_7,077.04c yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni ||
RV_7,077.05a asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ |
RV_7,077.05c iṣaṃ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ ||
RV_7,077.06a yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ |
RV_7,077.06c sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,078.01a prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante |
RV_7,078.01c uṣo arvācā bṛhatā rathena jyotiṣmatā vāmam asmabhyaṃ vakṣi ||
RV_7,078.02a prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ |
RV_7,078.02c uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī ||
RV_7,078.03a etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ |
RV_7,078.03c ajījanan sūryaṃ yajñam agnim apācīnaṃ tamo agād ajuṣṭam ||
RV_7,078.04a aceti divo duhitā maghonī viśve paśyanty uṣasaṃ vibhātīm |
RV_7,078.04c āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti ||
RV_7,078.05a prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca |
RV_7,078.05c tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,079.01a vy uṣā āvaḥ pathyā janānām pañca kṣitīr mānuṣīr bodhayantī |
RV_7,079.01c susaṃdṛgbhir ukṣabhir bhānum aśred vi sūryo rodasī cakṣasāvaḥ ||
RV_7,079.02a vy añjate divo anteṣv aktūn viśo na yuktā uṣaso yatante |
RV_7,079.02c saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū ||
RV_7,079.03a abhūd uṣā indratamā maghony ajījanat suvitāya śravāṃsi |
RV_7,079.03c vi divo devī duhitā dadhāty aṅgirastamā sukṛte vasūni ||
RV_7,079.04a tāvad uṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado gṛṇānā |
RV_7,079.04c yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛḷhasya duro adrer aurṇoḥ ||
RV_7,079.05a devaṃ-devaṃ rādhase codayanty asmadryak sūnṛtā īrayantī |
RV_7,079.05c vyucchantī naḥ sanaye dhiyo dhā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,080.01a prati stomebhir uṣasaṃ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran |
RV_7,080.01c vivartayantīṃ rajasī samante āviṣkṛṇvatīm bhuvanāni viśvā ||
RV_7,080.02a eṣā syā navyam āyur dadhānā gūḍhvī tamo jyotiṣoṣā abodhi |
RV_7,080.02c agra eti yuvatir ahrayāṇā prācikitat sūryaṃ yajñam agnim ||
RV_7,080.03a aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ |
RV_7,080.03c ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,081.01a praty u adarśy āyaty ucchantī duhitā divaḥ |
RV_7,081.01c apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī ||
RV_7,081.02a ud usriyāḥ sṛjate sūryaḥ sacāṃ udyan nakṣatram arcivat |
RV_7,081.02c taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi ||
RV_7,081.03a prati tvā duhitar diva uṣo jīrā abhutsmahi |
RV_7,081.03c yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ ||
RV_7,081.04a ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe |
RV_7,081.04c tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ ||
RV_7,081.05a tac citraṃ rādha ā bharoṣo yad dīrghaśruttamam |
RV_7,081.05c yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai ||
RV_7,081.06a śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājāṃ asmabhyaṃ gomataḥ |
RV_7,081.06c codayitrī maghonaḥ sūnṛtāvaty uṣā ucchad apa sridhaḥ ||

RV_7,082.01a indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam |
RV_7,082.01c dīrghaprayajyum ati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ ||
RV_7,082.02a samrāḷ anyaḥ svarāḷ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū |
RV_7,082.02c viśve devāsaḥ parame vyomani saṃ vām ojo vṛṣaṇā sam balaṃ dadhuḥ ||
RV_7,082.03a anv apāṃ khāny atṛntam ojasā sūryam airayataṃ divi prabhum |
RV_7,082.03c indrāvaruṇā made asya māyino 'pinvatam apitaḥ pinvataṃ dhiyaḥ ||
RV_7,082.04a yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ |
RV_7,082.04c īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe ||
RV_7,082.05a indrāvaruṇā yad imāni cakrathur viśvā jātāni bhuvanasya majmanā |
RV_7,082.05c kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate ||
RV_7,082.06a mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam |
RV_7,082.06c ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ ||
RV_7,082.07a na tam aṃho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana |
RV_7,082.07c yasya devā gacchatho vītho adhvaraṃ na tam martasya naśate parihvṛtiḥ ||
RV_7,082.08a arvāṅ narā daivyenāvasā gataṃ śṛṇutaṃ havaṃ yadi me jujoṣathaḥ |
RV_7,082.08c yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam ||
RV_7,082.09a asmākam indrāvaruṇā bhare-bhare puroyodhā bhavataṃ kṛṣṭyojasā |
RV_7,082.09c yad vāṃ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu ||
RV_7,082.10a asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ |
RV_7,082.10c avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe ||

RV_7,083.01a yuvāṃ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ |
RV_7,083.01c dāsā ca vṛtrā hatam āryāṇi ca sudāsam indrāvaruṇāvasāvatam ||
RV_7,083.02a yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam |
RV_7,083.02c yatrā bhayante bhuvanā svardṛśas tatrā na indrāvaruṇādhi vocatam ||
RV_7,083.03a sam bhūmyā antā dhvasirā adṛkṣatendrāvaruṇā divi ghoṣa āruhat |
RV_7,083.03c asthur janānām upa mām arātayo 'rvāg avasā havanaśrutā gatam ||
RV_7,083.04a indrāvaruṇā vadhanābhir aprati bhedaṃ vanvantā pra sudāsam āvatam |
RV_7,083.04c brahmāṇy eṣāṃ śṛṇutaṃ havīmani satyā tṛtsūnām abhavat purohitiḥ ||
RV_7,083.05a indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ |
RV_7,083.05c yuvaṃ hi vasva ubhayasya rājatho 'dha smā no 'vatam pārye divi ||
RV_7,083.06a yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye |
RV_7,083.06c yatra rājabhir daśabhir nibādhitam pra sudāsam āvataṃ tṛtsubhiḥ saha ||
RV_7,083.07a daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ |
RV_7,083.07c satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu ||
RV_7,083.08a dāśarājñe pariyattāya viśvataḥ sudāsa indrāvaruṇāv aśikṣatam |
RV_7,083.08c śvityañco yatra namasā kapardino dhiyā dhīvanto asapanta tṛtsavaḥ ||
RV_7,083.09a vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā |
RV_7,083.09c havāmahe vāṃ vṛṣaṇā suvṛktibhir asme indrāvaruṇā śarma yacchatam ||
RV_7,083.10a asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ |
RV_7,083.10c avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe ||

RV_7,084.01a ā vāṃ rājānāv adhvare vavṛtyāṃ havyebhir indrāvaruṇā namobhiḥ |
RV_7,084.01c pra vāṃ ghṛtācī bāhvor dadhānā pari tmanā viṣurūpā jigāti ||
RV_7,084.02a yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ |
RV_7,084.02c pari no heḷo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavad u lokam ||
RV_7,084.03a kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtam brahmāṇi sūriṣu praśastā |
RV_7,084.03c upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam ||
RV_7,084.04a asme indrāvaruṇā viśvavāraṃ rayiṃ dhattaṃ vasumantam purukṣum |
RV_7,084.04c pra ya ādityo anṛtā mināty amitā śūro dayate vasūni ||
RV_7,084.05a iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā |
RV_7,084.05c suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,085.01a punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat |
RV_7,085.01c ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke ||
RV_7,085.02a spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti |
RV_7,085.02c yuvaṃ tāṃ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ ||
RV_7,085.03a āpaś cid dhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ |
RV_7,085.03c kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti ||
RV_7,085.04a sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān |
RV_7,085.04c āvavartad avase vāṃ haviṣmān asad it sa suvitāya prayasvān ||
RV_7,085.05a iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā |
RV_7,085.05c suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,086.01a dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī |
RV_7,086.01c pra nākam ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatram paprathac ca bhūma ||
RV_7,086.02a uta svayā tanvā saṃ vade tat kadā nv antar varuṇe bhuvāni |
RV_7,086.02c kim me havyam ahṛṇāno juṣeta kadā mṛḷīkaṃ sumanā abhi khyam ||
RV_7,086.03a pṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham |
RV_7,086.03c samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte ||
RV_7,086.04a kim āga āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam |
RV_7,086.04c pra tan me voco dūḷabha svadhāvo 'va tvānenā namasā tura iyām ||
RV_7,086.05a ava drugdhāni pitryā sṛjā no 'va yā vayaṃ cakṛmā tanūbhiḥ |
RV_7,086.05c ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham ||
RV_7,086.06a na sa svo dakṣo varuṇa dhrutiḥ sā surā manyur vibhīdako acittiḥ |
RV_7,086.06c asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā ||
RV_7,086.07a araṃ dāso na mīḷhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ |
RV_7,086.07c acetayad acito devo aryo gṛtsaṃ rāye kavitaro junāti ||
RV_7,086.08a ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu |
RV_7,086.08c śaṃ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,087.01a radat patho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām |
RV_7,087.01c sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ ||
RV_7,087.02a ātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān |
RV_7,087.02c antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi ||
RV_7,087.03a pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke |
RV_7,087.03c ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma ||
RV_7,087.04a uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti |
RV_7,087.04c vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan ||
RV_7,087.05a tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ |
RV_7,087.05c gṛtso rājā varuṇaś cakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam ||
RV_7,087.06a ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān |
RV_7,087.06c gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā ||
RV_7,087.07a yo mṛḷayāti cakruṣe cid āgo vayaṃ syāma varuṇe anāgāḥ |
RV_7,087.07c anu vratāny aditer ṛdhanto yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,088.01a pra śundhyuvaṃ varuṇāya preṣṭhām matiṃ vasiṣṭha mīḷhuṣe bharasva |
RV_7,088.01c ya īm arvāñcaṃ karate yajatraṃ sahasrāmaghaṃ vṛṣaṇam bṛhantam ||
RV_7,088.02a adhā nv asya saṃdṛśaṃ jaganvān agner anīkaṃ varuṇasya maṃsi |
RV_7,088.02c svar yad aśmann adhipā u andho 'bhi mā vapur dṛśaye ninīyāt ||
RV_7,088.03a ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam |
RV_7,088.03c adhi yad apāṃ snubhiś carāva pra preṅkha īṅkhayāvahai śubhe kam ||
RV_7,088.04a vasiṣṭhaṃ ha varuṇo nāvy ādhād ṛṣiṃ cakāra svapā mahobhiḥ |
RV_7,088.04c stotāraṃ vipraḥ sudinatve ahnāṃ yān nu dyāvas tatanan yād uṣāsaḥ ||
RV_7,088.05a kva tyāni nau sakhyā babhūvuḥ sacāvahe yad avṛkam purā cit |
RV_7,088.05c bṛhantam mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te ||
RV_7,088.06a ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te |
RV_7,088.06c mā ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham ||
RV_7,088.07a dhruvāsu tvāsu kṣitiṣu kṣiyanto vy asmat pāśaṃ varuṇo mumocat |
RV_7,088.07c avo vanvānā aditer upasthād yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,089.01a mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājann ahaṃ gamam |
RV_7,089.01c mṛḷā sukṣatra mṛḷaya ||
RV_7,089.02a yad emi prasphurann iva dṛtir na dhmāto adrivaḥ |
RV_7,089.02c mṛḷā sukṣatra mṛḷaya ||
RV_7,089.03a kratvaḥ samaha dīnatā pratīpaṃ jagamā śuce |
RV_7,089.03c mṛḷā sukṣatra mṛḷaya ||
RV_7,089.04a apām madhye tasthivāṃsaṃ tṛṣṇāvidaj jaritāram |
RV_7,089.04c mṛḷā sukṣatra mṛḷaya ||
RV_7,089.05a yat kiṃ cedaṃ varuṇa daivye jane 'bhidroham manuṣyāś carāmasi |
RV_7,089.05c acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ ||

RV_7,090.01a pra vīrayā śucayo dadrire vām adhvaryubhir madhumantaḥ sutāsaḥ |
RV_7,090.01c vaha vāyo niyuto yāhy acchā pibā sutasyāndhaso madāya ||
RV_7,090.02a īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo |
RV_7,090.02c kṛṇoṣi tam martyeṣu praśastaṃ jāto-jāto jāyate vājy asya ||
RV_7,090.03a rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam |
RV_7,090.03c adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke ||
RV_7,090.04a ucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ |
RV_7,090.04c gavyaṃ cid ūrvam uśijo vi vavrus teṣām anu pradivaḥ sasrur āpaḥ ||
RV_7,090.05a te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti |
RV_7,090.05c indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante ||
RV_7,090.06a īśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ |
RV_7,090.06c indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ ||
RV_7,090.07a arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ |
RV_7,090.07c vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,091.01a kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan |
RV_7,091.01c te vāyave manave bādhitāyāvāsayann uṣasaṃ sūryeṇa ||
RV_7,091.02a uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ |
RV_7,091.02c indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam ||
RV_7,091.03a pīvoannāṃ rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutām abhiśrīḥ |
RV_7,091.03c te vāyave samanaso vi tasthur viśven naraḥ svapatyāni cakruḥ ||
RV_7,091.04a yāvat taras tanvo yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ |
RV_7,091.04c śuciṃ somaṃ śucipā pātam asme indravāyū sadatam barhir edam ||
RV_7,091.05a niyuvānā niyuta spārhavīrā indravāyū sarathaṃ yātam arvāk |
RV_7,091.05c idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme ||
RV_7,091.06a yā vāṃ śataṃ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante |
RV_7,091.06c ābhir yātaṃ suvidatrābhir arvāk pātaṃ narā pratibhṛtasya madhvaḥ ||
RV_7,091.07a arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ |
RV_7,091.07c vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,092.01a ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra |
RV_7,092.01c upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam ||
RV_7,092.02a pra sotā jīro adhvareṣv asthāt somam indrāya vāyave pibadhyai |
RV_7,092.02c pra yad vām madhvo agriyam bharanty adhvaryavo devayantaḥ śacībhiḥ ||
RV_7,092.03a pra yābhir yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe |
RV_7,092.03c ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyam aśvyaṃ ca rādhaḥ ||
RV_7,092.04a ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ |
RV_7,092.04c ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhir amitrān ||
RV_7,092.05a ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi yajñam |
RV_7,092.05c vāyo asmin savane mādayasva yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,093.01a śuciṃ nu stomaṃ navajātam adyendrāgnī vṛtrahaṇā juṣethām |
RV_7,093.01c ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā ||
RV_7,093.02a tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā |
RV_7,093.02c kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ ||
RV_7,093.03a upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ |
RV_7,093.03c arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te ||
RV_7,093.04a gīrbhir vipraḥ pramatim icchamāna īṭṭe rayiṃ yaśasam pūrvabhājam |
RV_7,093.04c indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ ||
RV_7,093.05a saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite |
RV_7,093.05c adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena ||
RV_7,093.06a imām u ṣu somasutim upa na endrāgnī saumanasāya yātam |
RV_7,093.06c nū cid dhi parimamnāthe asmān ā vāṃ śaśvadbhir vavṛtīya vājaiḥ ||
RV_7,093.07a so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ |
RV_7,093.07c yat sīm āgaś cakṛmā tat su mṛḷa tad aryamāditiḥ śiśrathantu ||
RV_7,093.08a etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān |
RV_7,093.08c mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,094.01a iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ |
RV_7,094.01c abhrād vṛṣṭir ivājani ||
RV_7,094.02a śṛṇutaṃ jaritur havam indrāgnī vanataṃ giraḥ |
RV_7,094.02c īśānā pipyataṃ dhiyaḥ ||
RV_7,094.03a mā pāpatvāya no narendrāgnī mābhiśastaye |
RV_7,094.03c mā no rīradhataṃ nide ||
RV_7,094.04a indre agnā namo bṛhat suvṛktim erayāmahe |
RV_7,094.04c dhiyā dhenā avasyavaḥ ||
RV_7,094.05a tā hi śaśvanta īḷata itthā viprāsa ūtaye |
RV_7,094.05c sabādho vājasātaye ||
RV_7,094.06a tā vāṃ gīrbhir vipanyavaḥ prayasvanto havāmahe |
RV_7,094.06c medhasātā saniṣyavaḥ ||
RV_7,094.07a indrāgnī avasā gatam asmabhyaṃ carṣaṇīsahā |
RV_7,094.07c mā no duḥśaṃsa īśata ||
RV_7,094.08a mā kasya no araruṣo dhūrtiḥ praṇaṅ martyasya |
RV_7,094.08c indrāgnī śarma yacchatam ||
RV_7,094.09a gomad dhiraṇyavad vasu yad vām aśvāvad īmahe |
RV_7,094.09c indrāgnī tad vanemahi ||
RV_7,094.10a yat soma ā sute nara indrāgnī ajohavuḥ |
RV_7,094.10c saptīvantā saparyavaḥ ||
RV_7,094.11a ukthebhir vṛtrahantamā yā mandānā cid ā girā |
RV_7,094.11c āṅgūṣair āvivāsataḥ ||
RV_7,094.12a tāv id duḥśaṃsam martyaṃ durvidvāṃsaṃ rakṣasvinam |
RV_7,094.12c ābhogaṃ hanmanā hatam udadhiṃ hanmanā hatam ||

RV_7,095.01a pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇam āyasī pūḥ |
RV_7,095.01c prabābadhānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ ||
RV_7,095.02a ekācetat sarasvatī nadīnāṃ śucir yatī giribhya ā samudrāt |
RV_7,095.02c rāyaś cetantī bhuvanasya bhūrer ghṛtam payo duduhe nāhuṣāya ||
RV_7,095.03a sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśur vṛṣabho yajñiyāsu |
RV_7,095.03c sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta ||
RV_7,095.04a uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajṇe asmin |
RV_7,095.04c mitajñubhir namasyair iyānā rāyā yujā cid uttarā sakhibhyaḥ ||
RV_7,095.05a imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva |
RV_7,095.05c tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam ||
RV_7,095.06a ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ |
RV_7,095.06c vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,096.01a bṛhad u gāyiṣe vaco 'suryā nadīnām |
RV_7,096.01c sarasvatīm in mahayā suvṛktibhi stomair vasiṣṭha rodasī ||
RV_7,096.02a ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ |
RV_7,096.02c sā no bodhy avitrī marutsakhā coda rādho maghonām ||
RV_7,096.03a bhadram id bhadrā kṛṇavat sarasvaty akavārī cetati vājinīvatī |
RV_7,096.03c gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat ||
RV_7,096.04a janīyanto nv agravaḥ putrīyantaḥ sudānavaḥ |
RV_7,096.04c sarasvantaṃ havāmahe ||
RV_7,096.05a ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ |
RV_7,096.05c tebhir no 'vitā bhava ||
RV_7,096.06a pīpivāṃsaṃ sarasvata stanaṃ yo viśvadarśataḥ |
RV_7,096.06c bhakṣīmahi prajām iṣam ||

RV_7,097.01a yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti |
RV_7,097.01c indrāya yatra savanāni sunve gaman madāya prathamaṃ vayaś ca ||
RV_7,097.02a ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ |
RV_7,097.02c yathā bhavema mīḷhuṣe anāgā yo no dātā parāvataḥ piteva ||
RV_7,097.03a tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇas patiṃ gṛṇīṣe |
RV_7,097.03c indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā ||
RV_7,097.04a sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti |
RV_7,097.04c kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān ||
RV_7,097.05a tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ |
RV_7,097.05c śucikrandaṃ yajatam pastyānām bṛhaspatim anarvāṇaṃ huvema ||
RV_7,097.06a taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti |
RV_7,097.06c sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ ||
RV_7,097.07a sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ |
RV_7,097.07c bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ ||
RV_7,097.08a devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā |
RV_7,097.08c dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā ||
RV_7,097.09a iyaṃ vām brahmaṇas pate suvṛktir brahmendrāya vajriṇe akāri |
RV_7,097.09c aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ ||
RV_7,097.10a bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
RV_7,097.10c dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,098.01a adhvaryavo 'ruṇaṃ dugdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām |
RV_7,098.01c gaurād vedīyāṃ avapānam indro viśvāhed yāti sutasomam icchan ||
RV_7,098.02a yad dadhiṣe pradivi cārv annaṃ dive-dive pītim id asya vakṣi |
RV_7,098.02c uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān ||
RV_7,098.03a jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca |
RV_7,098.03c endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha ||
RV_7,098.04a yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān |
RV_7,098.04c yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema ||
RV_7,098.05a prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra |
RV_7,098.05c yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya ||
RV_7,098.06a tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya |
RV_7,098.06c gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ ||
RV_7,098.07a bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
RV_7,098.07c dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,099.01a paro mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti |
RV_7,099.01c ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse ||
RV_7,099.02a na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa |
RV_7,099.02c ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ ||
RV_7,099.03a irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā |
RV_7,099.03c vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ ||
RV_7,099.04a uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim |
RV_7,099.04c dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu ||
RV_7,099.05a indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam |
RV_7,099.05c śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān ||
RV_7,099.06a iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī |
RV_7,099.06c rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra ||
RV_7,099.07a vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
RV_7,099.07c vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,100.01a nū marto dayate saniṣyan yo viṣṇava urugāyāya dāśat |
RV_7,100.01c pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt ||
RV_7,100.02a tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ |
RV_7,100.02c parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ ||
RV_7,100.03a trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā |
RV_7,100.03c pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma ||
RV_7,100.04a vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan |
RV_7,100.04c dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra ||
RV_7,100.05a pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān |
RV_7,100.05c taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke ||
RV_7,100.06a kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi |
RV_7,100.06c mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha ||
RV_7,100.07a vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
RV_7,100.07c vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,101.01a tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ |
RV_7,101.01c sa vatsaṃ kṛṇvan garbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti ||
RV_7,101.02a yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe |
RV_7,101.02c sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme ||
RV_7,101.03a starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ |
RV_7,101.03c pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ ||
RV_7,101.04a yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ |
RV_7,101.04c trayaḥ kośāsa upasecanāso madhva ścotanty abhito virapśam ||
RV_7,101.05a idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat |
RV_7,101.05c mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ ||
RV_7,101.06a sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jagatas tasthuṣaś ca |
RV_7,101.06c tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,102.01a parjanyāya pra gāyata divas putrāya mīḷhuṣe |
RV_7,102.01c sa no yavasam icchatu ||
RV_7,102.02a yo garbham oṣadhīnāṃ gavāṃ kṛṇoty arvatām |
RV_7,102.02c parjanyaḥ puruṣīṇām ||
RV_7,102.03a tasmā id āsye havir juhotā madhumattamam |
RV_7,102.03c iḷāṃ naḥ saṃyataṃ karat ||

RV_7,103.01a saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ |
RV_7,103.01c vācam parjanyajinvitām pra maṇḍūkā avādiṣuḥ ||
RV_7,103.02a divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam |
RV_7,103.02c gavām aha na māyur vatsinīnām maṇḍūkānāṃ vagnur atrā sam eti ||
RV_7,103.03a yad īm enāṃ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām |
RV_7,103.03c akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti ||
RV_7,103.04a anyo anyam anu gṛbhṇāty enor apām prasarge yad amandiṣātām |
RV_7,103.04c maṇḍūko yad abhivṛṣṭaḥ kaniṣkan pṛśniḥ sampṛṅkte haritena vācam ||
RV_7,103.05a yad eṣām anyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ |
RV_7,103.05c sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu ||
RV_7,103.06a gomāyur eko ajamāyur ekaḥ pṛśnir eko harita eka eṣām |
RV_7,103.06c samānaṃ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ ||
RV_7,103.07a brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ |
RV_7,103.07c saṃvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva ||
RV_7,103.08a brāhmaṇāsaḥ somino vācam akrata brahma kṛṇvantaḥ parivatsarīṇam |
RV_7,103.08c adhvaryavo gharmiṇaḥ siṣvidānā āvir bhavanti guhyā na ke cit ||
RV_7,103.09a devahitiṃ jugupur dvādaśasya ṛtuṃ naro na pra minanty ete |
RV_7,103.09c saṃvatsare prāvṛṣy āgatāyāṃ taptā gharmā aśnuvate visargam ||
RV_7,103.10a gomāyur adād ajamāyur adāt pṛśnir adād dharito no vasūni |
RV_7,103.10c gavām maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ ||

RV_7,104.01a indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ |
RV_7,104.01c parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ ||
RV_7,104.02a indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnivāṃ iva |
RV_7,104.02c brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine ||
RV_7,104.03a indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam |
RV_7,104.03c yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumac chavaḥ ||
RV_7,104.04a indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam |
RV_7,104.04c ut takṣataṃ svaryam parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ ||
RV_7,104.05a indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ |
RV_7,104.05c tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram ||
RV_7,104.06a indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā |
RV_7,104.06c yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam ||
RV_7,104.07a prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ |
RV_7,104.07c indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā ||
RV_7,104.08a yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ |
RV_7,104.08c āpa iva kāśinā saṃgṛbhītā asann astv āsata indra vaktā ||
RV_7,104.09a ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ |
RV_7,104.09c ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe ||
RV_7,104.10a yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām |
RV_7,104.10c ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca ||
RV_7,104.11a paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ |
RV_7,104.11c prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam ||
RV_7,104.12a suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte |
RV_7,104.12c tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat ||
RV_7,104.13a na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam |
RV_7,104.13c hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte ||
RV_7,104.14a yadi vāham anṛtadeva āsa moghaṃ vā devāṃ apyūhe agne |
RV_7,104.14c kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām ||
RV_7,104.15a adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya |
RV_7,104.15c adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha ||
RV_7,104.16a yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha |
RV_7,104.16c indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa ||
RV_7,104.17a pra yā jigāti khargaleva naktam apa druhā tanvaṃ gūhamānā |
RV_7,104.17c vavrāṃ anantāṃ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ ||
RV_7,104.18a vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ sam pinaṣṭana |
RV_7,104.18c vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare ||
RV_7,104.19a pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi |
RV_7,104.19c prāktād apāktād adharād udaktād abhi jahi rakṣasaḥ parvatena ||
RV_7,104.20a eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam |
RV_7,104.20c śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ ||
RV_7,104.21a indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām |
RV_7,104.21c abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ ||
RV_7,104.22a ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum |
RV_7,104.22c suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra ||
RV_7,104.23a mā no rakṣo abhi naḍ yātumāvatām apocchatu mithunā yā kimīdinā |
RV_7,104.23c pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān ||
RV_7,104.24a indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām |
RV_7,104.24c vigrīvāso mūradevā ṛdantu mā te dṛśan sūryam uccarantam ||
RV_7,104.25a prati cakṣva vi cakṣvendraś ca soma jāgṛtam |
RV_7,104.25c rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ ||


_____________________________________________________________




Ṛgveda 8



RV_8,001.01a mā cid anyad vi śaṃsata sakhāyo mā riṣaṇyata |
RV_8,001.01c indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata ||
RV_8,001.02a avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ gāṃ na carṣaṇīsaham |
RV_8,001.02c vidveṣaṇaṃ saṃvananobhayaṅkaram maṃhiṣṭham ubhayāvinam ||
RV_8,001.03a yac cid dhi tvā janā ime nānā havanta ūtaye |
RV_8,001.03c asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam ||
RV_8,001.04a vi tartūryante maghavan vipaścito 'ryo vipo janānām |
RV_8,001.04c upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye ||
RV_8,001.05a mahe cana tvām adrivaḥ parā śulkāya deyām |
RV_8,001.05c na sahasrāya nāyutāya vajrivo na śatāya śatāmagha ||
RV_8,001.06a vasyāṃ indrāsi me pitur uta bhrātur abhuñjataḥ |
RV_8,001.06c mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase ||
RV_8,001.07a kveyatha kved asi purutrā cid dhi te manaḥ |
RV_8,001.07c alarṣi yudhma khajakṛt purandara pra gāyatrā agāsiṣuḥ ||
RV_8,001.08a prāsmai gāyatram arcata vāvātur yaḥ purandaraḥ |
RV_8,001.08c yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ ||
RV_8,001.09a ye te santi daśagvinaḥ śatino ye sahasriṇaḥ |
RV_8,001.09c aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi ||
RV_8,001.10a ā tv adya sabardughāṃ huve gāyatravepasam |
RV_8,001.10c indraṃ dhenuṃ sudughām anyām iṣam urudhārām araṅkṛtam ||
RV_8,001.11a yat tudat sūra etaśaṃ vaṅkū vātasya parṇinā |
RV_8,001.11c vahat kutsam ārjuneyaṃ śatakratuḥ tsarad gandharvam astṛtam ||
RV_8,001.12a ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ |
RV_8,001.12c saṃdhātā saṃdhim maghavā purūvasur iṣkartā vihrutam punaḥ ||
RV_8,001.13a mā bhūma niṣṭyā ivendra tvad araṇā iva |
RV_8,001.13c vanāni na prajahitāny adrivo duroṣāso amanmahi ||
RV_8,001.14a amanmahīd anāśavo 'nugrāsaś ca vṛtrahan |
RV_8,001.14c sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi ||
RV_8,001.15a yadi stomam mama śravad asmākam indram indavaḥ |
RV_8,001.15c tiraḥ pavitraṃ sasṛvāṃsa āśavo mandantu tugryāvṛdhaḥ ||
RV_8,001.16a ā tv adya sadhastutiṃ vāvātuḥ sakhyur ā gahi |
RV_8,001.16c upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim ||
RV_8,001.17a sotā hi somam adribhir em enam apsu dhāvata |
RV_8,001.17c gavyā vastreva vāsayanta in naro nir dhukṣan vakṣaṇābhyaḥ ||
RV_8,001.18a adha jmo adha vā divo bṛhato rocanād adhi |
RV_8,001.18c ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa ||
RV_8,001.19a indrāya su madintamaṃ somaṃ sotā vareṇyam |
RV_8,001.19c śakra eṇam pīpayad viśvayā dhiyā hinvānaṃ na vājayum ||
RV_8,001.20a mā tvā somasya galdayā sadā yācann ahaṃ girā |
RV_8,001.20c bhūrṇim mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat ||
RV_8,001.21a madeneṣitam madam ugram ugreṇa śavasā |
RV_8,001.21c viśveṣāṃ tarutāram madacyutam made hi ṣmā dadāti naḥ ||
RV_8,001.22a śevāre vāryā puru devo martāya dāśuṣe |
RV_8,001.22c sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ ||
RV_8,001.23a endra yāhi matsva citreṇa deva rādhasā |
RV_8,001.23c saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram ||
RV_8,001.24a ā tvā sahasram ā śataṃ yuktā rathe hiraṇyaye |
RV_8,001.24c brahmayujo haraya indra keśino vahantu somapītaye ||
RV_8,001.25a ā tvā rathe hiraṇyaye harī mayūraśepyā |
RV_8,001.25c śitipṛṣṭhā vahatām madhvo andhaso vivakṣaṇasya pītaye ||
RV_8,001.26a pibā tv asya girvaṇaḥ sutasya pūrvapā iva |
RV_8,001.26c pariṣkṛtasya rasina iyam āsutiś cārur madāya patyate ||
RV_8,001.27a ya eko asti daṃsanā mahāṃ ugro abhi vrataiḥ |
RV_8,001.27c gamat sa śiprī na sa yoṣad ā gamad dhavaṃ na pari varjati ||
RV_8,001.28a tvam puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya sam piṇak |
RV_8,001.28c tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ ||
RV_8,001.29a mama tvā sūra udite mama madhyandine divaḥ |
RV_8,001.29c mama prapitve apiśarvare vasav ā stomāso avṛtsata ||
RV_8,001.30a stuhi stuhīd ete ghā te maṃhiṣṭhāso maghonām |
RV_8,001.30c ninditāśvaḥ prapathī paramajyā maghasya medhyātithe ||
RV_8,001.31a ā yad aśvān vananvataḥ śraddhayāhaṃ rathe ruham |
RV_8,001.31c uta vāmasya vasunaś ciketati yo asti yādvaḥ paśuḥ ||
RV_8,001.32a ya ṛjrā mahyam māmahe saha tvacā hiraṇyayā |
RV_8,001.32c eṣa viśvāny abhy astu saubhagāsaṅgasya svanadrathaḥ ||
RV_8,001.33a adha plāyogir ati dāsad anyān āsaṅgo agne daśabhiḥ sahasraiḥ |
RV_8,001.33c adhokṣaṇo daśa mahyaṃ ruśanto naḷā iva saraso nir atiṣṭhan ||
RV_8,001.34a anv asya sthūraṃ dadṛśe purastād anastha ūrur avarambamāṇaḥ |
RV_8,001.34c śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi ||

RV_8,002.01a idaṃ vaso sutam andhaḥ pibā supūrṇam udaram |
RV_8,002.01c anābhayin rarimā te ||
RV_8,002.02a nṛbhir dhūtaḥ suto aśnair avyo vāraiḥ paripūtaḥ |
RV_8,002.02c aśvo na nikto nadīṣu ||
RV_8,002.03a taṃ te yavaṃ yathā gobhiḥ svādum akarma śrīṇantaḥ |
RV_8,002.03c indra tvāsmin sadhamāde ||
RV_8,002.04a indra it somapā eka indraḥ sutapā viśvāyuḥ |
RV_8,002.04c antar devān martyāṃś ca ||
RV_8,002.05a na yaṃ śukro na durāśīr na tṛprā uruvyacasam |
RV_8,002.05c apaspṛṇvate suhārdam ||
RV_8,002.06a gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante |
RV_8,002.06c abhitsaranti dhenubhiḥ ||
RV_8,002.07a traya indrasya somāḥ sutāsaḥ santu devasya |
RV_8,002.07c sve kṣaye sutapāvnaḥ ||
RV_8,002.08a trayaḥ kośāsa ścotanti tisraś camvaḥ supūrṇāḥ |
RV_8,002.08c samāne adhi bhārman ||
RV_8,002.09a śucir asi puruniṣṭhāḥ kṣīrair madhyata āśīrtaḥ |
RV_8,002.09c dadhnā mandiṣṭhaḥ śūrasya ||
RV_8,002.10a ime ta indra somās tīvrā asme sutāsaḥ |
RV_8,002.10c śukrā āśiraṃ yācante ||
RV_8,002.11a tāṃ āśiram puroḷāśam indremaṃ somaṃ śrīṇīhi |
RV_8,002.11c revantaṃ hi tvā śṛṇomi ||
RV_8,002.12a hṛtsu pītāso yudhyante durmadāso na surāyām |
RV_8,002.12c ūdhar na nagnā jarante ||
RV_8,002.13a revāṃ id revata stotā syāt tvāvato maghonaḥ |
RV_8,002.13c pred u harivaḥ śrutasya ||
RV_8,002.14a ukthaṃ cana śasyamānam agor arir ā ciketa |
RV_8,002.14c na gāyatraṃ gīyamānam ||
RV_8,002.15a mā na indra pīyatnave mā śardhate parā dāḥ |
RV_8,002.15c śikṣā śacīvaḥ śacībhiḥ ||
RV_8,002.16a vayam u tvā tadidarthā indra tvāyantaḥ sakhāyaḥ |
RV_8,002.16c kaṇvā ukthebhir jarante ||
RV_8,002.17a na ghem anyad ā papana vajrinn apaso naviṣṭau |
RV_8,002.17c taved u stomaṃ ciketa ||
RV_8,002.18a icchanti devāḥ sunvantaṃ na svapnāya spṛhayanti |
RV_8,002.18c yanti pramādam atandrāḥ ||
RV_8,002.19a o ṣu pra yāhi vājebhir mā hṛṇīthā abhy asmān |
RV_8,002.19c mahāṃ iva yuvajāniḥ ||
RV_8,002.20a mo ṣv adya durhaṇāvān sāyaṃ karad āre asmat |
RV_8,002.20c aśrīra iva jāmātā ||
RV_8,002.21a vidmā hy asya vīrasya bhūridāvarīṃ sumatim |
RV_8,002.21c triṣu jātasya manāṃsi ||
RV_8,002.22a ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt |
RV_8,002.22c yaśastaraṃ śatamūteḥ ||
RV_8,002.23a jyeṣṭhena sotar indrāya somaṃ vīrāya śakrāya |
RV_8,002.23c bharā piban naryāya ||
RV_8,002.24a yo vediṣṭho avyathiṣv aśvāvantaṃ jaritṛbhyaḥ |
RV_8,002.24c vājaṃ stotṛbhyo gomantam ||
RV_8,002.25a panyam-panyam it sotāra ā dhāvata madyāya |
RV_8,002.25c somaṃ vīrāya śūrāya ||
RV_8,002.26a pātā vṛtrahā sutam ā ghā gaman nāre asmat |
RV_8,002.26c ni yamate śatamūtiḥ ||
RV_8,002.27a eha harī brahmayujā śagmā vakṣataḥ sakhāyam |
RV_8,002.27c gīrbhiḥ śrutaṃ girvaṇasam ||
RV_8,002.28a svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi |
RV_8,002.28c śiprinn ṛṣīvaḥ śacīvo nāyam acchā sadhamādam ||
RV_8,002.29a stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya |
RV_8,002.29c indra kāriṇaṃ vṛdhantaḥ ||
RV_8,002.30a giraś ca yās te girvāha ukthā ca tubhyaṃ tāni |
RV_8,002.30c satrā dadhire śavāṃsi ||
RV_8,002.31a eved eṣa tuvikūrmir vājāṃ eko vajrahastaḥ |
RV_8,002.31c sanād amṛkto dayate ||
RV_8,002.32a hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ |
RV_8,002.32c mahān mahībhiḥ śacībhiḥ ||
RV_8,002.33a yasmin viśvāś carṣaṇaya uta cyautnā jrayāṃsi ca |
RV_8,002.33c anu ghen mandī maghonaḥ ||
RV_8,002.34a eṣa etāni cakārendro viśvā yo 'ti śṛṇve |
RV_8,002.34c vājadāvā maghonām ||
RV_8,002.35a prabhartā rathaṃ gavyantam apākāc cid yam avati |
RV_8,002.35c ino vasu sa hi voḷhā ||
RV_8,002.36a sanitā vipro arvadbhir hantā vṛtraṃ nṛbhiḥ śūraḥ |
RV_8,002.36c satyo 'vitā vidhantam ||
RV_8,002.37a yajadhvainam priyamedhā indraṃ satrācā manasā |
RV_8,002.37c yo bhūt somaiḥ satyamadvā ||
RV_8,002.38a gāthaśravasaṃ satpatiṃ śravaskāmam purutmānam |
RV_8,002.38c kaṇvāso gāta vājinam ||
RV_8,002.39a ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān |
RV_8,002.39c ye asmin kāmam aśriyan ||
RV_8,002.40a itthā dhīvantam adrivaḥ kāṇvam medhyātithim |
RV_8,002.40c meṣo bhūto 'bhi yann ayaḥ ||
RV_8,002.41a śikṣā vibhindo asmai catvāry ayutā dadat |
RV_8,002.41c aṣṭā paraḥ sahasrā ||
RV_8,002.42a uta su tye payovṛdhā mākī raṇasya naptyā |
RV_8,002.42c janitvanāya māmahe ||

RV_8,003.01a pibā sutasya rasino matsvā na indra gomataḥ |
RV_8,003.01c āpir no bodhi sadhamādyo vṛdhe 'smāṃ avantu te dhiyaḥ ||
RV_8,003.02a bhūyāma te sumatau vājino vayam mā na star abhimātaye |
RV_8,003.02c asmāñ citrābhir avatād abhiṣṭibhir ā naḥ sumneṣu yāmaya ||
RV_8,003.03a imā u tvā purūvaso giro vardhantu yā mama |
RV_8,003.03c pāvakavarṇāḥ śucayo vipaścito 'bhi stomair anūṣata ||
RV_8,003.04a ayaṃ sahasram ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe |
RV_8,003.04c satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye ||
RV_8,003.05a indram id devatātaya indram prayaty adhvare |
RV_8,003.05c indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye ||
RV_8,003.06a indro mahnā rodasī paprathac chava indraḥ sūryam arocayat |
RV_8,003.06c indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ ||
RV_8,003.07a abhi tvā pūrvapītaya indra stomebhir āyavaḥ |
RV_8,003.07c samīcīnāsa ṛbhavaḥ sam asvaran rudrā gṛṇanta pūrvyam ||
RV_8,003.08a asyed indro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi |
RV_8,003.08c adyā tam asya mahimānam āyavo 'nu ṣṭuvanti pūrvathā ||
RV_8,003.09a tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye |
RV_8,003.09c yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha ||
RV_8,003.10a yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ |
RV_8,003.10c sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīr anucakrade ||
RV_8,003.11a śagdhī na indra yat tvā rayiṃ yāmi suvīryam |
RV_8,003.11c śagdhi vājāya prathamaṃ siṣāsate śagdhi stomāya pūrvya ||
RV_8,003.12a śagdhī no asya yad dha pauram āvitha dhiya indra siṣāsataḥ |
RV_8,003.12c śagdhi yathā ruśamaṃ śyāvakaṃ kṛpam indra prāvaḥ svarṇaram ||
RV_8,003.13a kan navyo atasīnāṃ turo gṛṇīta martyaḥ |
RV_8,003.13c nahī nv asya mahimānam indriyaṃ svar gṛṇanta ānaśuḥ ||
RV_8,003.14a kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate |
RV_8,003.14c kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ ||
RV_8,003.15a ud u tye madhumattamā gira stomāsa īrate |
RV_8,003.15c satrājito dhanasā akṣitotayo vājayanto rathā iva ||
RV_8,003.16a kaṇvā iva bhṛgavaḥ sūryā iva viśvam id dhītam ānaśuḥ |
RV_8,003.16c indraṃ stomebhir mahayanta āyavaḥ priyamedhāso asvaran ||
RV_8,003.17a yukṣvā hi vṛtrahantama harī indra parāvataḥ |
RV_8,003.17c arvācīno maghavan somapītaya ugra ṛṣvebhir ā gahi ||
RV_8,003.18a ime hi te kāravo vāvaśur dhiyā viprāso medhasātaye |
RV_8,003.18c sa tvaṃ no maghavann indra girvaṇo veno na śṛṇudhī havam ||
RV_8,003.19a nir indra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ |
RV_8,003.19c nir arbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ ||
RV_8,003.20a nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ |
RV_8,003.20c nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam ||
RV_8,003.21a yam me dur indro marutaḥ pākasthāmā kaurayāṇaḥ |
RV_8,003.21c viśveṣāṃ tmanā śobhiṣṭham upeva divi dhāvamānam ||
RV_8,003.22a rohitam me pākasthāmā sudhuraṃ kakṣyaprām |
RV_8,003.22c adād rāyo vibodhanam ||
RV_8,003.23a yasmā anye daśa prati dhuraṃ vahanti vahnayaḥ |
RV_8,003.23c astaṃ vayo na tugryam ||
RV_8,003.24a ātmā pitus tanūr vāsa ojodā abhyañjanam |
RV_8,003.24c turīyam id rohitasya pākasthāmānam bhojaṃ dātāram abravam ||

RV_8,004.01a yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ |
RV_8,004.01c simā purū nṛṣūto asy ānave 'si praśardha turvaśe ||
RV_8,004.02a yad vā rume ruśame śyāvake kṛpa indra mādayase sacā |
RV_8,004.02c kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi ||
RV_8,004.03a yathā gauro apā kṛtaṃ tṛṣyann ety averiṇam |
RV_8,004.03c āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba ||
RV_8,004.04a mandantu tvā maghavann indrendavo rādhodeyāya sunvate |
RV_8,004.04c āmuṣyā somam apibaś camū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ ||
RV_8,004.05a pra cakre sahasā saho babhañja manyum ojasā |
RV_8,004.05c viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire ||
RV_8,004.06a sahasreṇeva sacate yavīyudhā yas ta ānaḷ upastutim |
RV_8,004.06c putram prāvargaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ ||
RV_8,004.07a mā bhema mā śramiṣmograsya sakhye tava |
RV_8,004.07c mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum ||
RV_8,004.08a savyām anu sphigyaṃ vāvase vṛṣā na dāno asya roṣati |
RV_8,004.08c madhvā sampṛktāḥ sāragheṇa dhenavas tūyam ehi dravā piba ||
RV_8,004.09a aśvī rathī surūpa id gomāṃ id indra te sakhā |
RV_8,004.09c śvātrabhājā vayasā sacate sadā candro yāti sabhām upa ||
RV_8,004.10a ṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṃ anu |
RV_8,004.10c nimeghamāno maghavan dive-diva ojiṣṭhaṃ dadhiṣe sahaḥ ||
RV_8,004.11a adhvaryo drāvayā tvaṃ somam indraḥ pipāsati |
RV_8,004.11c upa nūnaṃ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā ||
RV_8,004.12a svayaṃ cit sa manyate dāśurir jano yatrā somasya tṛmpasi |
RV_8,004.12c idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba ||
RV_8,004.13a ratheṣṭhāyādhvaryavaḥ somam indrāya sotana |
RV_8,004.13c adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram ||
RV_8,004.14a upa bradhnaṃ vāvātā vṛṣaṇā harī indram apasu vakṣataḥ |
RV_8,004.14c arvāñcaṃ tvā saptayo 'dhvaraśriyo vahantu savaned upa ||
RV_8,004.15a pra pūṣaṇaṃ vṛṇīmahe yujyāya purūvasum |
RV_8,004.15c sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana ||
RV_8,004.16a saṃ naḥ śiśīhi bhurijor iva kṣuraṃ rāsva rāyo vimocana |
RV_8,004.16c tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam ||
RV_8,004.17a vemi tvā pūṣann ṛñjase vemi stotava āghṛṇe |
RV_8,004.17c na tasya vemy araṇaṃ hi tad vaso stuṣe pajrāya sāmne ||
RV_8,004.18a parā gāvo yavasaṃ kac cid āghṛṇe nityaṃ rekṇo amartya |
RV_8,004.18c asmākam pūṣann avitā śivo bhava maṃhiṣṭho vājasātaye ||
RV_8,004.19a sthūraṃ rādhaḥ śatāśvaṃ kuruṅgasya diviṣṭiṣu |
RV_8,004.19c rājñas tveṣasya subhagasya rātiṣu turvaśeṣv amanmahi ||
RV_8,004.20a dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhair abhidyubhiḥ |
RV_8,004.20c ṣaṣṭiṃ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ ||
RV_8,004.21a vṛkṣāś cin me abhipitve arāraṇuḥ |
RV_8,004.21c gām bhajanta mehanāśvam bhajanta mehanā ||

RV_8,005.01a dūrād iheva yat saty aruṇapsur aśiśvitat |
RV_8,005.01c vi bhānuṃ viśvadhātanat ||
RV_8,005.02a nṛvad dasrā manoyujā rathena pṛthupājasā |
RV_8,005.02c sacethe aśvinoṣasam ||
RV_8,005.03a yuvābhyāṃ vājinīvasū prati stomā adṛkṣata |
RV_8,005.03c vācaṃ dūto yathohiṣe ||
RV_8,005.04a purupriyā ṇa ūtaye purumandrā purūvasū |
RV_8,005.04c stuṣe kaṇvāso aśvinā ||
RV_8,005.05a maṃhiṣṭhā vājasātameṣayantā śubhas patī |
RV_8,005.05c gantārā dāśuṣo gṛham ||
RV_8,005.06a tā sudevāya dāśuṣe sumedhām avitāriṇīm |
RV_8,005.06c ghṛtair gavyūtim ukṣatam ||
RV_8,005.07a ā na stomam upa dravat tūyaṃ śyenebhir āśubhiḥ |
RV_8,005.07c yātam aśvebhir aśvinā ||
RV_8,005.08a yebhis tisraḥ parāvato divo viśvāni rocanā |
RV_8,005.08c trīṃr aktūn paridīyathaḥ ||
RV_8,005.09a uta no gomatīr iṣa uta sātīr aharvidā |
RV_8,005.09c vi pathaḥ sātaye sitam ||
RV_8,005.10a ā no gomantam aśvinā suvīraṃ surathaṃ rayim |
RV_8,005.10c voḷham aśvāvatīr iṣaḥ ||
RV_8,005.11a vāvṛdhānā śubhas patī dasrā hiraṇyavartanī |
RV_8,005.11c pibataṃ somyam madhu ||
RV_8,005.12a asmabhyaṃ vājinīvasū maghavadbhyaś ca saprathaḥ |
RV_8,005.12c chardir yantam adābhyam ||
RV_8,005.13a ni ṣu brahma janānāṃ yāviṣṭaṃ tūyam ā gatam |
RV_8,005.13c mo ṣv anyāṃ upāratam ||
RV_8,005.14a asya pibatam aśvinā yuvam madasya cāruṇaḥ |
RV_8,005.14c madhvo rātasya dhiṣṇyā ||
RV_8,005.15a asme ā vahataṃ rayiṃ śatavantaṃ sahasriṇam |
RV_8,005.15c purukṣuṃ viśvadhāyasam ||
RV_8,005.16a purutrā cid dhi vāṃ narā vihvayante manīṣiṇaḥ |
RV_8,005.16c vāghadbhir aśvinā gatam ||
RV_8,005.17a janāso vṛktabarhiṣo haviṣmanto araṅkṛtaḥ |
RV_8,005.17c yuvāṃ havante aśvinā ||
RV_8,005.18a asmākam adya vām ayaṃ stomo vāhiṣṭho antamaḥ |
RV_8,005.18c yuvābhyām bhūtv aśvinā ||
RV_8,005.19a yo ha vām madhuno dṛtir āhito rathacarṣaṇe |
RV_8,005.19c tataḥ pibatam aśvinā ||
RV_8,005.20a tena no vājinīvasū paśve tokāya śaṃ gave |
RV_8,005.20c vahatam pīvarīr iṣaḥ ||
RV_8,005.21a uta no divyā iṣa uta sindhūṃr aharvidā |
RV_8,005.21c apa dvāreva varṣathaḥ ||
RV_8,005.22a kadā vāṃ taugryo vidhat samudre jahito narā |
RV_8,005.22c yad vāṃ ratho vibhiṣ patāt ||
RV_8,005.23a yuvaṃ kaṇvāya nāsatyā ṛpiriptāya harmye |
RV_8,005.23c śaśvad ūtīr daśasyathaḥ ||
RV_8,005.24a tābhir ā yātam ūtibhir navyasībhiḥ suśastibhiḥ |
RV_8,005.24c yad vāṃ vṛṣaṇvasū huve ||
RV_8,005.25a yathā cit kaṇvam āvatam priyamedham upastutam |
RV_8,005.25c atriṃ śiñjāram aśvinā ||
RV_8,005.26a yathota kṛtvye dhane 'ṃśuṃ goṣv agastyam |
RV_8,005.26c yathā vājeṣu sobharim ||
RV_8,005.27a etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā |
RV_8,005.27c gṛṇantaḥ sumnam īmahe ||
RV_8,005.28a rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśum aśvinā |
RV_8,005.28c ā hi sthātho divispṛśam ||
RV_8,005.29a hiraṇyayī vāṃ rabhir īṣā akṣo hiraṇyayaḥ |
RV_8,005.29c ubhā cakrā hiraṇyayā ||
RV_8,005.30a tena no vājinīvasū parāvataś cid ā gatam |
RV_8,005.30c upemāṃ suṣṭutim mama ||
RV_8,005.31a ā vahethe parākāt pūrvīr aśnantāv aśvinā |
RV_8,005.31c iṣo dāsīr amartyā ||
RV_8,005.32a ā no dyumnair ā śravobhir ā rāyā yātam aśvinā |
RV_8,005.32c puruścandrā nāsatyā ||
RV_8,005.33a eha vām pruṣitapsavo vayo vahantu parṇinaḥ |
RV_8,005.33c acchā svadhvaraṃ janam ||
RV_8,005.34a rathaṃ vām anugāyasaṃ ya iṣā vartate saha |
RV_8,005.34c na cakram abhi bādhate ||
RV_8,005.35a hiraṇyayena rathena dravatpāṇibhir aśvaiḥ |
RV_8,005.35c dhījavanā nāsatyā ||
RV_8,005.36a yuvam mṛgaṃ jāgṛvāṃsaṃ svadatho vā vṛṣaṇvasū |
RV_8,005.36c tā naḥ pṛṅktam iṣā rayim ||
RV_8,005.37a tā me aśvinā sanīnāṃ vidyātaṃ navānām |
RV_8,005.37c yathā cic caidyaḥ kaśuḥ śatam uṣṭrānāṃ dadat sahasrā daśa gonām ||
RV_8,005.38a yo me hiraṇyasaṃdṛśo daśa rājño amaṃhata |
RV_8,005.38c adhaspadā ic caidyasya kṛṣṭayaś carmamnā abhito janāḥ ||
RV_8,005.39a mākir enā pathā gād yeneme yanti cedayaḥ |
RV_8,005.39c anyo net sūrir ohate bhūridāvattaro janaḥ ||

RV_8,006.01a mahāṃ indro ya ojasā parjanyo vṛṣṭimāṃ iva |
RV_8,006.01c stomair vatsasya vāvṛdhe ||
RV_8,006.02a prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ |
RV_8,006.02c viprā ṛtasya vāhasā ||
RV_8,006.03a kaṇvā indraṃ yad akrata stomair yajñasya sādhanam |
RV_8,006.03c jāmi bruvata āyudham ||
RV_8,006.04a sam asya manyave viśo viśvā namanta kṛṣṭayaḥ |
RV_8,006.04c samudrāyeva sindhavaḥ ||
RV_8,006.05a ojas tad asya titviṣa ubhe yat samavartayat |
RV_8,006.05c indraś carmeva rodasī ||
RV_8,006.06a vi cid vṛtrasya dodhato vajreṇa śataparvaṇā |
RV_8,006.06c śiro bibheda vṛṣṇinā ||
RV_8,006.07a imā abhi pra ṇonumo vipām agreṣu dhītayaḥ |
RV_8,006.07c agneḥ śocir na didyutaḥ ||
RV_8,006.08a guhā satīr upa tmanā pra yac chocanta dhītayaḥ |
RV_8,006.08c kaṇvā ṛtasya dhārayā ||
RV_8,006.09a pra tam indra naśīmahi rayiṃ gomantam aśvinam |
RV_8,006.09c pra brahma pūrvacittaye ||
RV_8,006.10a aham id dhi pituṣ pari medhām ṛtasya jagrabha |
RV_8,006.10c ahaṃ sūrya ivājani ||
RV_8,006.11a aham pratnena manmanā giraḥ śumbhāmi kaṇvavat |
RV_8,006.11c yenendraḥ śuṣmam id dadhe ||
RV_8,006.12a ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ |
RV_8,006.12c mamed vardhasva suṣṭutaḥ ||
RV_8,006.13a yad asya manyur adhvanīd vi vṛtram parvaśo rujan |
RV_8,006.13c apaḥ samudram airayat ||
RV_8,006.14a ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi |
RV_8,006.14c vṛṣā hy ugra śṛṇviṣe ||
RV_8,006.15a na dyāva indram ojasā nāntarikṣāṇi vajriṇam |
RV_8,006.15c na vivyacanta bhūmayaḥ ||
RV_8,006.16a yas ta indra mahīr apa stabhūyamāna āśayat |
RV_8,006.16c ni tam padyāsu śiśnathaḥ ||
RV_8,006.17a ya ime rodasī mahī samīcī samajagrabhīt |
RV_8,006.17c tamobhir indra taṃ guhaḥ ||
RV_8,006.18a ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ |
RV_8,006.18c mamed ugra śrudhī havam ||
RV_8,006.19a imās ta indra pṛśnayo ghṛtaṃ duhata āśiram |
RV_8,006.19c enām ṛtasya pipyuṣīḥ ||
RV_8,006.20a yā indra prasvas tvāsā garbham acakriran |
RV_8,006.20c pari dharmeva sūryam ||
RV_8,006.21a tvām ic chavasas pate kaṇvā ukthena vāvṛdhuḥ |
RV_8,006.21c tvāṃ sutāsa indavaḥ ||
RV_8,006.22a taved indra praṇītiṣūta praśastir adrivaḥ |
RV_8,006.22c yajño vitantasāyyaḥ ||
RV_8,006.23a ā na indra mahīm iṣam puraṃ na darṣi gomatīm |
RV_8,006.23c uta prajāṃ suvīryam ||
RV_8,006.24a uta tyad āśvaśvyaṃ yad indra nāhuṣīṣv ā |
RV_8,006.24c agre vikṣu pradīdayat ||
RV_8,006.25a abhi vrajaṃ na tatniṣe sūra upākacakṣasam |
RV_8,006.25c yad indra mṛḷayāsi naḥ ||
RV_8,006.26a yad aṅga taviṣīyasa indra prarājasi kṣitīḥ |
RV_8,006.26c mahāṃ apāra ojasā ||
RV_8,006.27a taṃ tvā haviṣmatīr viśa upa bruvata ūtaye |
RV_8,006.27c urujrayasam indubhiḥ ||
RV_8,006.28a upahvare girīṇāṃ saṃgathe ca nadīnām |
RV_8,006.28c dhiyā vipro ajāyata ||
RV_8,006.29a ataḥ samudram udvataś cikitvāṃ ava paśyati |
RV_8,006.29c yato vipāna ejati ||
RV_8,006.30a ād it pratnasya retaso jyotiṣ paśyanti vāsaram |
RV_8,006.30c paro yad idhyate divā ||
RV_8,006.31a kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam |
RV_8,006.31c uto śaviṣṭha vṛṣṇyam ||
RV_8,006.32a imām ma indra suṣṭutiṃ juṣasva pra su mām ava |
RV_8,006.32c uta pra vardhayā matim ||
RV_8,006.33a uta brahmaṇyā vayaṃ tubhyam pravṛddha vajrivaḥ |
RV_8,006.33c viprā atakṣma jīvase ||
RV_8,006.34a abhi kaṇvā anūṣatāpo na pravatā yatīḥ |
RV_8,006.34c indraṃ vananvatī matiḥ ||
RV_8,006.35a indram ukthāni vāvṛdhuḥ samudram iva sindhavaḥ |
RV_8,006.35c anuttamanyum ajaram ||
RV_8,006.36a ā no yāhi parāvato haribhyāṃ haryatābhyām |
RV_8,006.36c imam indra sutam piba ||
RV_8,006.37a tvām id vṛtrahantama janāso vṛktabarhiṣaḥ |
RV_8,006.37c havante vājasātaye ||
RV_8,006.38a anu tvā rodasī ubhe cakraṃ na varty etaśam |
RV_8,006.38c anu suvānāsa indavaḥ ||
RV_8,006.39a mandasvā su svarṇara utendra śaryaṇāvati |
RV_8,006.39c matsvā vivasvato matī ||
RV_8,006.40a vāvṛdhāna upa dyavi vṛṣā vajry aroravīt |
RV_8,006.40c vṛtrahā somapātamaḥ ||
RV_8,006.41a ṛṣir hi pūrvajā asy eka īśāna ojasā |
RV_8,006.41c indra coṣkūyase vasu ||
RV_8,006.42a asmākaṃ tvā sutāṃ upa vītapṛṣṭhā abhi prayaḥ |
RV_8,006.42c śataṃ vahantu harayaḥ ||
RV_8,006.43a imāṃ su pūrvyāṃ dhiyam madhor ghṛtasya pipyuṣīm |
RV_8,006.43c kaṇvā ukthena vāvṛdhuḥ ||
RV_8,006.44a indram id vimahīnām medhe vṛṇīta martyaḥ |
RV_8,006.44c indraṃ saniṣyur ūtaye ||
RV_8,006.45a arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī |
RV_8,006.45c somapeyāya vakṣataḥ ||
RV_8,006.46a śatam ahaṃ tirindire sahasram parśāv ā dade |
RV_8,006.46c rādhāṃsi yādvānām ||
RV_8,006.47a trīṇi śatāny arvatāṃ sahasrā daśa gonām |
RV_8,006.47c daduṣ pajrāya sāmne ||
RV_8,006.48a ud ānaṭ kakuho divam uṣṭrāñ caturyujo dadat |
RV_8,006.48c śravasā yādvaṃ janam ||

RV_8,007.01a pra yad vas triṣṭubham iṣam maruto vipro akṣarat |
RV_8,007.01c vi parvateṣu rājatha ||
RV_8,007.02a yad aṅga taviṣīyavo yāmaṃ śubhrā acidhvam |
RV_8,007.02c ni parvatā ahāsata ||
RV_8,007.03a ud īrayanta vāyubhir vāśrāsaḥ pṛśnimātaraḥ |
RV_8,007.03c dhukṣanta pipyuṣīm iṣam ||
RV_8,007.04a vapanti maruto miham pra vepayanti parvatān |
RV_8,007.04c yad yāmaṃ yānti vāyubhiḥ ||
RV_8,007.05a ni yad yāmāya vo girir ni sindhavo vidharmaṇe |
RV_8,007.05c mahe śuṣmāya yemire ||
RV_8,007.06a yuṣmāṃ u naktam ūtaye yuṣmān divā havāmahe |
RV_8,007.06c yuṣmān prayaty adhvare ||
RV_8,007.07a ud u tye aruṇapsavaś citrā yāmebhir īrate |
RV_8,007.07c vāśrā adhi ṣṇunā divaḥ ||
RV_8,007.08a sṛjanti raśmim ojasā panthāṃ sūryāya yātave |
RV_8,007.08c te bhānubhir vi tasthire ||
RV_8,007.09a imām me maruto giram imaṃ stomam ṛbhukṣaṇaḥ |
RV_8,007.09c imam me vanatā havam ||
RV_8,007.10a trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu |
RV_8,007.10c utsaṃ kavandham udriṇam ||
RV_8,007.11a maruto yad dha vo divaḥ sumnāyanto havāmahe |
RV_8,007.11c ā tū na upa gantana ||
RV_8,007.12a yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame |
RV_8,007.12c uta pracetaso made ||
RV_8,007.13a ā no rayim madacyutam purukṣuṃ viśvadhāyasam |
RV_8,007.13c iyartā maruto divaḥ ||
RV_8,007.14a adhīva yad girīṇāṃ yāmaṃ śubhrā acidhvam |
RV_8,007.14c suvānair mandadhva indubhiḥ ||
RV_8,007.15a etāvataś cid eṣāṃ sumnam bhikṣeta martyaḥ |
RV_8,007.15c adābhyasya manmabhiḥ ||
RV_8,007.16a ye drapsā iva rodasī dhamanty anu vṛṣṭibhiḥ |
RV_8,007.16c utsaṃ duhanto akṣitam ||
RV_8,007.17a ud u svānebhir īrata ud rathair ud u vāyubhiḥ |
RV_8,007.17c ut stomaiḥ pṛśnimātaraḥ ||
RV_8,007.18a yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam |
RV_8,007.18c rāye su tasya dhīmahi ||
RV_8,007.19a imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ |
RV_8,007.19c vardhān kāṇvasya manmabhiḥ ||
RV_8,007.20a kva nūnaṃ sudānavo madathā vṛktabarhiṣaḥ |
RV_8,007.20c brahmā ko vaḥ saparyati ||
RV_8,007.21a nahi ṣma yad dha vaḥ purā stomebhir vṛktabarhiṣaḥ |
RV_8,007.21c śardhāṃ ṛtasya jinvatha ||
RV_8,007.22a sam u tye mahatīr apaḥ saṃ kṣoṇī sam u sūryam |
RV_8,007.22c saṃ vajram parvaśo dadhuḥ ||
RV_8,007.23a vi vṛtram parvaśo yayur vi parvatāṃ arājinaḥ |
RV_8,007.23c cakrāṇā vṛṣṇi pauṃsyam ||
RV_8,007.24a anu tritasya yudhyataḥ śuṣmam āvann uta kratum |
RV_8,007.24c anv indraṃ vṛtratūrye ||
RV_8,007.25a vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ |
RV_8,007.25c śubhrā vy añjata śriye ||
RV_8,007.26a uśanā yat parāvata ukṣṇo randhram ayātana |
RV_8,007.26c dyaur na cakradad bhiyā ||
RV_8,007.27a ā no makhasya dāvane 'śvair hiraṇyapāṇibhiḥ |
RV_8,007.27c devāsa upa gantana ||
RV_8,007.28a yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ |
RV_8,007.28c yānti śubhrā riṇann apaḥ ||
RV_8,007.29a suṣome śaryaṇāvaty ārjīke pastyāvati |
RV_8,007.29c yayur nicakrayā naraḥ ||
RV_8,007.30a kadā gacchātha maruta itthā vipraṃ havamānam |
RV_8,007.30c mārḍīkebhir nādhamānam ||
RV_8,007.31a kad dha nūnaṃ kadhapriyo yad indram ajahātana |
RV_8,007.31c ko vaḥ sakhitva ohate ||
RV_8,007.32a saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ |
RV_8,007.32c stuṣe hiraṇyavāśībhiḥ ||
RV_8,007.33a o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya |
RV_8,007.33c vavṛtyāṃ citravājān ||
RV_8,007.34a girayaś cin ni jihate parśānāso manyamānāḥ |
RV_8,007.34c parvatāś cin ni yemire ||
RV_8,007.35a ākṣṇayāvāno vahanty antarikṣeṇa patataḥ |
RV_8,007.35c dhātāra stuvate vayaḥ ||
RV_8,007.36a agnir hi jāni pūrvyaś chando na sūro arciṣā |
RV_8,007.36c te bhānubhir vi tasthire ||

RV_8,008.01a ā no viśvābhir ūtibhir aśvinā gacchataṃ yuvam |
RV_8,008.01c dasrā hiraṇyavartanī pibataṃ somyam madhu ||
RV_8,008.02a ā nūnaṃ yātam aśvinā rathena sūryatvacā |
RV_8,008.02c bhujī hiraṇyapeśasā kavī gambhīracetasā ||
RV_8,008.03a ā yātaṃ nahuṣas pary āntarikṣāt suvṛktibhiḥ |
RV_8,008.03c pibātho aśvinā madhu kaṇvānāṃ savane sutam ||
RV_8,008.04a ā no yātaṃ divas pary āntarikṣād adhapriyā |
RV_8,008.04c putraḥ kaṇvasya vām iha suṣāva somyam madhu ||
RV_8,008.05a ā no yātam upaśruty aśvinā somapītaye |
RV_8,008.05c svāhā stomasya vardhanā pra kavī dhītibhir narā ||
RV_8,008.06a yac cid dhi vām pura ṛṣayo juhūre 'vase narā |
RV_8,008.06c ā yātam aśvinā gatam upemāṃ suṣṭutim mama ||
RV_8,008.07a divaś cid rocanād adhy ā no gantaṃ svarvidā |
RV_8,008.07c dhībhir vatsapracetasā stomebhir havanaśrutā ||
RV_8,008.08a kim anye pary āsate 'smat stomebhir aśvinā |
RV_8,008.08c putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat ||
RV_8,008.09a ā vāṃ vipra ihāvase 'hvat stomebhir aśvinā |
RV_8,008.09c ariprā vṛtrahantamā tā no bhūtam mayobhuvā ||
RV_8,008.10a ā yad vāṃ yoṣaṇā ratham atiṣṭhad vājinīvasū |
RV_8,008.10c viśvāny aśvinā yuvam pra dhītāny agacchatam ||
RV_8,008.11a ataḥ sahasranirṇijā rathenā yātam aśvinā |
RV_8,008.11c vatso vām madhumad vaco 'śaṃsīt kāvyaḥ kaviḥ ||
RV_8,008.12a purumandrā purūvasū manotarā rayīṇām |
RV_8,008.12c stomam me aśvināv imam abhi vahnī anūṣātām ||
RV_8,008.13a ā no viśvāny aśvinā dhattaṃ rādhāṃsy ahrayā |
RV_8,008.13c kṛtaṃ na ṛtviyāvato mā no rīradhataṃ nide ||
RV_8,008.14a yan nāsatyā parāvati yad vā stho adhy ambare |
RV_8,008.14c ataḥ sahasranirṇijā rathenā yātam aśvinā ||
RV_8,008.15a yo vāṃ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat |
RV_8,008.15c tasmai sahasranirṇijam iṣaṃ dhattaṃ ghṛtaścutam ||
RV_8,008.16a prāsmā ūrjaṃ ghṛtaścutam aśvinā yacchataṃ yuvam |
RV_8,008.16c yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī ||
RV_8,008.17a ā no gantaṃ riśādasemaṃ stomam purubhujā |
RV_8,008.17c kṛtaṃ naḥ suśriyo naremā dātam abhiṣṭaye ||
RV_8,008.18a ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata |
RV_8,008.18c rājantāv adhvarāṇām aśvinā yāmahūtiṣu ||
RV_8,008.19a ā no gantam mayobhuvāśvinā śambhuvā yuvam |
RV_8,008.19c yo vāṃ vipanyū dhītibhir gīrbhir vatso avīvṛdhat ||
RV_8,008.20a yābhiḥ kaṇvam medhātithiṃ yābhir vaśaṃ daśavrajam |
RV_8,008.20c yābhir gośaryam āvataṃ tābhir no 'vataṃ narā ||
RV_8,008.21a yābhir narā trasadasyum āvataṃ kṛtvye dhane |
RV_8,008.21c tābhiḥ ṣv asmāṃ aśvinā prāvataṃ vājasātaye ||
RV_8,008.22a pra vāṃ stomāḥ suvṛktayo giro vardhantv aśvinā |
RV_8,008.22c purutrā vṛtrahantamā tā no bhūtam puruspṛhā ||
RV_8,008.23a trīṇi padāny aśvinor āviḥ sānti guhā paraḥ |
RV_8,008.23c kavī ṛtasya patmabhir arvāg jīvebhyas pari ||

RV_8,009.01a ā nūnam aśvinā yuvaṃ vatsasya gantam avase |
RV_8,009.01c prāsmai yacchatam avṛkam pṛthu cchardir yuyutaṃ yā arātayaḥ ||
RV_8,009.02a yad antarikṣe yad divi yat pañca mānuṣāṃ anu |
RV_8,009.02c nṛmṇaṃ tad dhattam aśvinā ||
RV_8,009.03a ye vāṃ daṃsāṃsy aśvinā viprāsaḥ parimāmṛśuḥ |
RV_8,009.03c evet kāṇvasya bodhatam ||
RV_8,009.04a ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate |
RV_8,009.04c ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ ||
RV_8,009.05a yad apsu yad vanaspatau yad oṣadhīṣu purudaṃsasā kṛtam |
RV_8,009.05c tena māviṣṭam aśvinā ||
RV_8,009.06a yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ |
RV_8,009.06c ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gacchathaḥ ||
RV_8,009.07a ā nūnam aśvinor ṛṣi stomaṃ ciketa vāmayā |
RV_8,009.07c ā somam madhumattamaṃ gharmaṃ siñcād atharvaṇi ||
RV_8,009.08a ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā |
RV_8,009.08c ā vāṃ stomā ime mama nabho na cucyavīrata ||
RV_8,009.09a yad adya vāṃ nāsatyokthair ācucyuvīmahi |
RV_8,009.09c yad vā vāṇībhir aśvinevet kāṇvasya bodhatam ||
RV_8,009.10a yad vāṃ kakṣīvāṃ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva |
RV_8,009.10c pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām ||
RV_8,009.11a yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nas tanūpā |
RV_8,009.11c vartis tokāya tanayāya yātam ||
RV_8,009.12a yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā |
RV_8,009.12c yad ādityebhir ṛbhubhiḥ sajoṣasā yad vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ ||
RV_8,009.13a yad adyāśvināv ahaṃ huveya vājasātaye |
RV_8,009.13c yat pṛtsu turvaṇe sahas tac chreṣṭham aśvinor avaḥ ||
RV_8,009.14a ā nūnaṃ yātam aśvinemā havyāni vāṃ hitā |
RV_8,009.14c ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha ||
RV_8,009.15a yan nāsatyā parāke arvāke asti bheṣajam |
RV_8,009.15c tena nūnaṃ vimadāya pracetasā chardir vatsāya yacchatam ||
RV_8,009.16a abhutsy u pra devyā sākaṃ vācāham aśvinoḥ |
RV_8,009.16c vy āvar devy ā matiṃ vi rātim martyebhyaḥ ||
RV_8,009.17a pra bodhayoṣo aśvinā pra devi sūnṛte mahi |
RV_8,009.17c pra yajñahotar ānuṣak pra madāya śravo bṛhat ||
RV_8,009.18a yad uṣo yāsi bhānunā saṃ sūryeṇa rocase |
RV_8,009.18c ā hāyam aśvino ratho vartir yāti nṛpāyyam ||
RV_8,009.19a yad āpītāso aṃśavo gāvo na duhra ūdhabhiḥ |
RV_8,009.19c yad vā vāṇīr anūṣata pra devayanto aśvinā ||
RV_8,009.20a pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe |
RV_8,009.20c pra dakṣāya pracetasā ||
RV_8,009.21a yan nūnaṃ dhībhir aśvinā pitur yonā niṣīdathaḥ |
RV_8,009.21c yad vā sumnebhir ukthyā ||

RV_8,010.01a yat stho dīrghaprasadmani yad vādo rocane divaḥ |
RV_8,010.01c yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā ||
RV_8,010.02a yad vā yajñam manave sammimikṣathur evet kāṇvasya bodhatam |
RV_8,010.02c bṛhaspatiṃ viśvān devāṃ ahaṃ huva indrāviṣṇū aśvināv āśuheṣasā ||
RV_8,010.03a tyā nv aśvinā huve sudaṃsasā gṛbhe kṛtā |
RV_8,010.03c yayor asti pra ṇaḥ sakhyaṃ deveṣv adhy āpyam ||
RV_8,010.04a yayor adhi pra yajñā asūre santi sūrayaḥ |
RV_8,010.04c tā yajñasyādhvarasya pracetasā svadhābhir yā pibataḥ somyam madhu ||
RV_8,010.05a yad adyāśvināv apāg yat prāk stho vājinīvasū |
RV_8,010.05c yad druhyavy anavi turvaśe yadau huve vām atha mā gatam ||
RV_8,010.06a yad antarikṣe patathaḥ purubhujā yad veme rodasī anu |
RV_8,010.06c yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā ||

RV_8,011.01a tvam agne vratapā asi deva ā martyeṣv ā |
RV_8,011.01c tvaṃ yajñeṣv īḍyaḥ ||
RV_8,011.02a tvam asi praśasyo vidatheṣu sahantya |
RV_8,011.02c agne rathīr adhvarāṇām ||
RV_8,011.03a sa tvam asmad apa dviṣo yuyodhi jātavedaḥ |
RV_8,011.03c adevīr agne arātīḥ ||
RV_8,011.04a anti cit santam aha yajñam martasya ripoḥ |
RV_8,011.04c nopa veṣi jātavedaḥ ||
RV_8,011.05a martā amartyasya te bhūri nāma manāmahe |
RV_8,011.05c viprāso jātavedasaḥ ||
RV_8,011.06a vipraṃ viprāso 'vase devam martāsa ūtaye |
RV_8,011.06c agniṃ gīrbhir havāmahe ||
RV_8,011.07a ā te vatso mano yamat paramāc cit sadhasthāt |
RV_8,011.07c agne tvāṅkāmayā girā ||
RV_8,011.08a purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ |
RV_8,011.08c samatsu tvā havāmahe ||
RV_8,011.09a samatsv agnim avase vājayanto havāmahe |
RV_8,011.09c vājeṣu citrarādhasam ||
RV_8,011.10a pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi |
RV_8,011.10c svāṃ cāgne tanvam piprayasvāsmabhyaṃ ca saubhagam ā yajasva ||

RV_8,012.01a ya indra somapātamo madaḥ śaviṣṭha cetati |
RV_8,012.01c yenā haṃsi ny atriṇaṃ tam īmahe ||
RV_8,012.02a yenā daśagvam adhriguṃ vepayantaṃ svarṇaram |
RV_8,012.02c yenā samudram āvithā tam īmahe ||
RV_8,012.03a yena sindhum mahīr apo rathāṃ iva pracodayaḥ |
RV_8,012.03c panthām ṛtasya yātave tam īmahe ||
RV_8,012.04a imaṃ stomam abhiṣṭaye ghṛtaṃ na pūtam adrivaḥ |
RV_8,012.04c yenā nu sadya ojasā vavakṣitha ||
RV_8,012.05a imaṃ juṣasva girvaṇaḥ samudra iva pinvate |
RV_8,012.05c indra viśvābhir ūtibhir vavakṣitha ||
RV_8,012.06a yo no devaḥ parāvataḥ sakhitvanāya māmahe |
RV_8,012.06c divo na vṛṣṭim prathayan vavakṣitha ||
RV_8,012.07a vavakṣur asya ketavo uta vajro gabhastyoḥ |
RV_8,012.07c yat sūryo na rodasī avardhayat ||
RV_8,012.08a yadi pravṛddha satpate sahasram mahiṣāṃ aghaḥ |
RV_8,012.08c ād it ta indriyam mahi pra vāvṛdhe ||
RV_8,012.09a indraḥ sūryasya raśmibhir ny arśasānam oṣati |
RV_8,012.09c agnir vaneva sāsahiḥ pra vāvṛdhe ||
RV_8,012.10a iyaṃ ta ṛtviyāvatī dhītir eti navīyasī |
RV_8,012.10c saparyantī purupriyā mimīta it ||
RV_8,012.11a garbho yajñasya devayuḥ kratum punīta ānuṣak |
RV_8,012.11c stomair indrasya vāvṛdhe mimīta it ||
RV_8,012.12a sanir mitrasya papratha indraḥ somasya pītaye |
RV_8,012.12c prācī vāśīva sunvate mimīta it ||
RV_8,012.13a yaṃ viprā ukthavāhaso 'bhipramandur āyavaḥ |
RV_8,012.13c ghṛtaṃ na pipya āsany ṛtasya yat ||
RV_8,012.14a uta svarāje aditi stomam indrāya jījanat |
RV_8,012.14c purupraśastam ūtaya ṛtasya yat ||
RV_8,012.15a abhi vahnaya ūtaye 'nūṣata praśastaye |
RV_8,012.15c na deva vivratā harī ṛtasya yat ||
RV_8,012.16a yat somam indra viṣṇavi yad vā gha trita āptye |
RV_8,012.16c yad vā marutsu mandase sam indubhiḥ ||
RV_8,012.17a yad vā śakra parāvati samudre adhi mandase |
RV_8,012.17c asmākam it sute raṇā sam indubhiḥ ||
RV_8,012.18a yad vāsi sunvato vṛdho yajamānasya satpate |
RV_8,012.18c ukthe vā yasya raṇyasi sam indubhiḥ ||
RV_8,012.19a devaṃ-devaṃ vo 'vasa indram-indraṃ gṛṇīṣaṇi |
RV_8,012.19c adhā yajñāya turvaṇe vy ānaśuḥ ||
RV_8,012.20a yajñebhir yajñavāhasaṃ somebhiḥ somapātamam |
RV_8,012.20c hotrābhir indraṃ vāvṛdhur vy ānaśuḥ ||
RV_8,012.21a mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ |
RV_8,012.21c viśvā vasūni dāśuṣe vy ānaśuḥ ||
RV_8,012.22a indraṃ vṛtrāya hantave devāso dadhire puraḥ |
RV_8,012.22c indraṃ vāṇīr anūṣatā sam ojase ||
RV_8,012.23a mahāntam mahinā vayaṃ stomebhir havanaśrutam |
RV_8,012.23c arkair abhi pra ṇonumaḥ sam ojase ||
RV_8,012.24a na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam |
RV_8,012.24c amād id asya titviṣe sam ojasaḥ ||
RV_8,012.25a yad indra pṛtanājye devās tvā dadhire puraḥ |
RV_8,012.25c ād it te haryatā harī vavakṣatuḥ ||
RV_8,012.26a yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinn avadhīḥ |
RV_8,012.26c ād it te haryatā harī vavakṣatuḥ ||
RV_8,012.27a yadā te viṣṇur ojasā trīṇi padā vicakrame |
RV_8,012.27c ād it te haryatā harī vavakṣatuḥ ||
RV_8,012.28a yadā te haryatā harī vāvṛdhāte dive-dive |
RV_8,012.28c ād it te viśvā bhuvanāni yemire ||
RV_8,012.29a yadā te mārutīr viśas tubhyam indra niyemire |
RV_8,012.29c ād it te viśvā bhuvanāni yemire ||
RV_8,012.30a yadā sūryam amuṃ divi śukraṃ jyotir adhārayaḥ |
RV_8,012.30c ād it te viśvā bhuvanāni yemire ||
RV_8,012.31a imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ |
RV_8,012.31c jāmim padeva pipratīm prādhvare ||
RV_8,012.32a yad asya dhāmani priye samīcīnāso asvaran |
RV_8,012.32c nābhā yajñasya dohanā prādhvare ||
RV_8,012.33a suvīryaṃ svaśvyaṃ sugavyam indra daddhi naḥ |
RV_8,012.33c hoteva pūrvacittaye prādhvare ||

RV_8,013.01a indraḥ suteṣu someṣu kratum punīta ukthyam |
RV_8,013.01c vide vṛdhasya dakṣaso mahān hi ṣaḥ ||
RV_8,013.02a sa prathame vyomani devānāṃ sadane vṛdhaḥ |
RV_8,013.02c supāraḥ suśravastamaḥ sam apsujit ||
RV_8,013.03a tam ahve vājasātaya indram bharāya śuṣmiṇam |
RV_8,013.03c bhavā naḥ sumne antamaḥ sakhā vṛdhe ||
RV_8,013.04a iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ |
RV_8,013.04c mandāno asya barhiṣo vi rājasi ||
RV_8,013.05a nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe |
RV_8,013.05c rayiṃ naś citram ā bharā svarvidam ||
RV_8,013.06a stotā yat te vicarṣaṇir atipraśardhayad giraḥ |
RV_8,013.06c vayā ivānu rohate juṣanta yat ||
RV_8,013.07a pratnavaj janayā giraḥ śṛṇudhī jaritur havam |
RV_8,013.07c made-made vavakṣithā sukṛtvane ||
RV_8,013.08a krīḷanty asya sūnṛtā āpo na pravatā yatīḥ |
RV_8,013.08c ayā dhiyā ya ucyate patir divaḥ ||
RV_8,013.09a uto patir ya ucyate kṛṣṭīnām eka id vaśī |
RV_8,013.09c namovṛdhair avasyubhiḥ sute raṇa ||
RV_8,013.10a stuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā |
RV_8,013.10c gantārā dāśuṣo gṛhaṃ namasvinaḥ ||
RV_8,013.11a tūtujāno mahemate 'śvebhiḥ pruṣitapsubhiḥ |
RV_8,013.11c ā yāhi yajñam āśubhiḥ śam id dhi te ||
RV_8,013.12a indra śaviṣṭha satpate rayiṃ gṛṇatsu dhāraya |
RV_8,013.12c śravaḥ sūribhyo amṛtaṃ vasutvanam ||
RV_8,013.13a have tvā sūra udite have madhyandine divaḥ |
RV_8,013.13c juṣāṇa indra saptibhir na ā gahi ||
RV_8,013.14a ā tū gahi pra tu drava matsvā sutasya gomataḥ |
RV_8,013.14c tantuṃ tanuṣva pūrvyaṃ yathā vide ||
RV_8,013.15a yac chakrāsi parāvati yad arvāvati vṛtrahan |
RV_8,013.15c yad vā samudre andhaso 'vited asi ||
RV_8,013.16a indraṃ vardhantu no gira indraṃ sutāsa indavaḥ |
RV_8,013.16c indre haviṣmatīr viśo arāṇiṣuḥ ||
RV_8,013.17a tam id viprā avasyavaḥ pravatvatībhir ūtibhiḥ |
RV_8,013.17c indraṃ kṣoṇīr avardhayan vayā iva ||
RV_8,013.18a trikadrukeṣu cetanaṃ devāso yajñam atnata |
RV_8,013.18c tam id vardhantu no giraḥ sadāvṛdham ||
RV_8,013.19a stotā yat te anuvrata ukthāny ṛtuthā dadhe |
RV_8,013.19c śuciḥ pāvaka ucyate so adbhutaḥ ||
RV_8,013.20a tad id rudrasya cetati yahvam pratneṣu dhāmasu |
RV_8,013.20c mano yatrā vi tad dadhur vicetasaḥ ||
RV_8,013.21a yadi me sakhyam āvara imasya pāhy andhasaḥ |
RV_8,013.21c yena viśvā ati dviṣo atārima ||
RV_8,013.22a kadā ta indra girvaṇa stotā bhavāti śantamaḥ |
RV_8,013.22c kadā no gavye aśvye vasau dadhaḥ ||
RV_8,013.23a uta te suṣṭutā harī vṛṣaṇā vahato ratham |
RV_8,013.23c ajuryasya madintamaṃ yam īmahe ||
RV_8,013.24a tam īmahe puruṣṭutaṃ yahvam pratnābhir ūtibhiḥ |
RV_8,013.24c ni barhiṣi priye sadad adha dvitā ||
RV_8,013.25a vardhasvā su puruṣṭuta ṛṣiṣṭutābhir ūtibhiḥ |
RV_8,013.25c dhukṣasva pipyuṣīm iṣam avā ca naḥ ||
RV_8,013.26a indra tvam avited asītthā stuvato adrivaḥ |
RV_8,013.26c ṛtād iyarmi te dhiyam manoyujam ||
RV_8,013.27a iha tyā sadhamādyā yujānaḥ somapītaye |
RV_8,013.27c harī indra pratadvasū abhi svara ||
RV_8,013.28a abhi svarantu ye tava rudrāsaḥ sakṣata śriyam |
RV_8,013.28c uto marutvatīr viśo abhi prayaḥ ||
RV_8,013.29a imā asya pratūrtayaḥ padaṃ juṣanta yad divi |
RV_8,013.29c nābhā yajñasya saṃ dadhur yathā vide ||
RV_8,013.30a ayaṃ dīrghāya cakṣase prāci prayaty adhvare |
RV_8,013.30c mimīte yajñam ānuṣag vicakṣya ||
RV_8,013.31a vṛṣāyam indra te ratha uto te vṛṣaṇā harī |
RV_8,013.31c vṛṣā tvaṃ śatakrato vṛṣā havaḥ ||
RV_8,013.32a vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ |
RV_8,013.32c vṛṣā yajño yam invasi vṛṣā havaḥ ||
RV_8,013.33a vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ |
RV_8,013.33c vāvantha hi pratiṣṭutiṃ vṛṣā havaḥ ||

RV_8,014.01a yad indrāhaṃ yathā tvam īśīya vasva eka it |
RV_8,014.01c stotā me goṣakhā syāt ||
RV_8,014.02a śikṣeyam asmai ditseyaṃ śacīpate manīṣiṇe |
RV_8,014.02c yad ahaṃ gopatiḥ syām ||
RV_8,014.03a dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate |
RV_8,014.03c gām aśvam pipyuṣī duhe ||
RV_8,014.04a na te vartāsti rādhasa indra devo na martyaḥ |
RV_8,014.04c yad ditsasi stuto magham ||
RV_8,014.05a yajña indram avardhayad yad bhūmiṃ vy avartayat |
RV_8,014.05c cakrāṇa opaśaṃ divi ||
RV_8,014.06a vāvṛdhānasya te vayaṃ viśvā dhanāni jigyuṣaḥ |
RV_8,014.06c ūtim indrā vṛṇīmahe ||
RV_8,014.07a vy antarikṣam atiran made somasya rocanā |
RV_8,014.07c indro yad abhinad valam ||
RV_8,014.08a ud gā ājad aṅgirobhya āviṣ kṛṇvan guhā satīḥ |
RV_8,014.08c arvāñcaṃ nunude valam ||
RV_8,014.09a indreṇa rocanā divo dṛḷhāni dṛṃhitāni ca |
RV_8,014.09c sthirāṇi na parāṇude ||
RV_8,014.10a apām ūrmir madann iva stoma indrājirāyate |
RV_8,014.10c vi te madā arājiṣuḥ ||
RV_8,014.11a tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ |
RV_8,014.11c stotṝṇām uta bhadrakṛt ||
RV_8,014.12a indram it keśinā harī somapeyāya vakṣataḥ |
RV_8,014.12c upa yajñaṃ surādhasam ||
RV_8,014.13a apām phenena namuceḥ śira indrod avartayaḥ |
RV_8,014.13c viśvā yad ajaya spṛdhaḥ ||
RV_8,014.14a māyābhir utsisṛpsata indra dyām ārurukṣataḥ |
RV_8,014.14c ava dasyūṃr adhūnuthāḥ ||
RV_8,014.15a asunvām indra saṃsadaṃ viṣūcīṃ vy anāśayaḥ |
RV_8,014.15c somapā uttaro bhavan ||

RV_8,015.01a tam v abhi pra gāyata puruhūtam puruṣṭutam |
RV_8,015.01c indraṃ gīrbhis taviṣam ā vivāsata ||
RV_8,015.02a yasya dvibarhaso bṛhat saho dādhāra rodasī |
RV_8,015.02c girīṃr ajrāṃ apaḥ svar vṛṣatvanā ||
RV_8,015.03a sa rājasi puruṣṭutaṃ eko vṛtrāṇi jighnase |
RV_8,015.03c indra jaitrā śravasyā ca yantave ||
RV_8,015.04a taṃ te madaṃ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim |
RV_8,015.04c u lokakṛtnum adrivo hariśriyam ||
RV_8,015.05a yena jyotīṃṣy āyave manave ca viveditha |
RV_8,015.05c mandāno asya barhiṣo vi rājasi ||
RV_8,015.06a tad adyā cit ta ukthino 'nu ṣṭuvanti pūrvathā |
RV_8,015.06c vṛṣapatnīr apo jayā dive-dive ||
RV_8,015.07a tava tyad indriyam bṛhat tava śuṣmam uta kratum |
RV_8,015.07c vajraṃ śiśāti dhiṣaṇā vareṇyam ||
RV_8,015.08a tava dyaur indra pauṃsyam pṛthivī vardhati śravaḥ |
RV_8,015.08c tvām āpaḥ parvatāsaś ca hinvire ||
RV_8,015.09a tvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ |
RV_8,015.09c tvāṃ śardho madaty anu mārutam ||
RV_8,015.10a tvaṃ vṛṣā janānām maṃhiṣṭha indra jajñiṣe |
RV_8,015.10c satrā viśvā svapatyāni dadhiṣe ||
RV_8,015.11a satrā tvam puruṣṭutaṃ eko vṛtrāṇi tośase |
RV_8,015.11c nānya indrāt karaṇam bhūya invati ||
RV_8,015.12a yad indra manmaśas tvā nānā havanta ūtaye |
RV_8,015.12c asmākebhir nṛbhir atrā svar jaya ||
RV_8,015.13a araṃ kṣayāya no mahe viśvā rūpāṇy āviśan |
RV_8,015.13c indraṃ jaitrāya harṣayā śacīpatim ||

RV_8,016.01a pra samrājaṃ carṣaṇīnām indraṃ stotā navyaṃ gīrbhiḥ |
RV_8,016.01c naraṃ nṛṣāham maṃhiṣṭham ||
RV_8,016.02a yasminn ukthāni raṇyanti viśvāni ca śravasyā |
RV_8,016.02c apām avo na samudre ||
RV_8,016.03a taṃ suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum |
RV_8,016.03c maho vājinaṃ sanibhyaḥ ||
RV_8,016.04a yasyānūnā gabhīrā madā uravas tarutrāḥ |
RV_8,016.04c harṣumantaḥ śūrasātau ||
RV_8,016.05a tam id dhaneṣu hiteṣv adhivākāya havante |
RV_8,016.05c yeṣām indras te jayanti ||
RV_8,016.06a tam ic cyautnair āryanti taṃ kṛtebhiś carṣaṇayaḥ |
RV_8,016.06c eṣa indro varivaskṛt ||
RV_8,016.07a indro brahmendra ṛṣir indraḥ purū puruhūtaḥ |
RV_8,016.07c mahān mahībhiḥ śacībhiḥ ||
RV_8,016.08a sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ |
RV_8,016.08c ekaś cit sann abhibhūtiḥ ||
RV_8,016.09a tam arkebhis taṃ sāmabhis taṃ gāyatraiś carṣaṇayaḥ |
RV_8,016.09c indraṃ vardhanti kṣitayaḥ ||
RV_8,016.10a praṇetāraṃ vasyo acchā kartāraṃ jyotiḥ samatsu |
RV_8,016.10c sāsahvāṃsaṃ yudhāmitrān ||
RV_8,016.11a sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ |
RV_8,016.11c indro viśvā ati dviṣaḥ ||
RV_8,016.12a sa tvaṃ na indra vājebhir daśasyā ca gātuyā ca |
RV_8,016.12c acchā ca naḥ sumnaṃ neṣi ||

RV_8,017.01a ā yāhi suṣumā hi ta indra somam pibā imam |
RV_8,017.01c edam barhiḥ sado mama ||
RV_8,017.02a ā tvā brahmayujā harī vahatām indra keśinā |
RV_8,017.02c upa brahmāṇi naḥ śṛṇu ||
RV_8,017.03a brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ |
RV_8,017.03c sutāvanto havāmahe ||
RV_8,017.04a ā no yāhi sutāvato 'smākaṃ suṣṭutīr upa |
RV_8,017.04c pibā su śiprinn andhasaḥ ||
RV_8,017.05a ā te siñcāmi kukṣyor anu gātrā vi dhāvatu |
RV_8,017.05c gṛbhāya jihvayā madhu ||
RV_8,017.06a svāduṣ ṭe astu saṃsude madhumān tanve tava |
RV_8,017.06c somaḥ śam astu te hṛde ||
RV_8,017.07a ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ |
RV_8,017.07c pra soma indra sarpatu ||
RV_8,017.08a tuvigrīvo vapodaraḥ subāhur andhaso made |
RV_8,017.08c indro vṛtrāṇi jighnate ||
RV_8,017.09a indra prehi puras tvaṃ viśvasyeśāna ojasā |
RV_8,017.09c vṛtrāṇi vṛtrahañ jahi ||
RV_8,017.10a dīrghas te astv aṅkuśo yenā vasu prayacchasi |
RV_8,017.10c yajamānāya sunvate ||
RV_8,017.11a ayaṃ ta indra somo nipūto adhi barhiṣi |
RV_8,017.11c ehīm asya dravā piba ||
RV_8,017.12a śācigo śācipūjanāyaṃ raṇāya te sutaḥ |
RV_8,017.12c ākhaṇḍala pra hūyase ||
RV_8,017.13a yas te śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ |
RV_8,017.13c ny asmin dadhra ā manaḥ ||
RV_8,017.14a vāstoṣ pate dhruvā sthūṇāṃsatraṃ somyānām |
RV_8,017.14c drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā ||
RV_8,017.15a pṛdākusānur yajato gaveṣaṇa ekaḥ sann abhi bhūyasaḥ |
RV_8,017.15c bhūrṇim aśvaṃ nayat tujā puro gṛbhendraṃ somasya pītaye ||

RV_8,018.01a idaṃ ha nūnam eṣāṃ sumnam bhikṣeta martyaḥ |
RV_8,018.01c ādityānām apūrvyaṃ savīmani ||
RV_8,018.02a anarvāṇo hy eṣām panthā ādityānām |
RV_8,018.02c adabdhāḥ santi pāyavaḥ sugevṛdhaḥ ||
RV_8,018.03a tat su naḥ savitā bhago varuṇo mitro aryamā |
RV_8,018.03c śarma yacchantu sapratho yad īmahe ||
RV_8,018.04a devebhir devy adite 'riṣṭabharmann ā gahi |
RV_8,018.04c smat sūribhiḥ purupriye suśarmabhiḥ ||
RV_8,018.05a te hi putrāso aditer vidur dveṣāṃsi yotave |
RV_8,018.05c aṃhoś cid urucakrayo 'nehasaḥ ||
RV_8,018.06a aditir no divā paśum aditir naktam advayāḥ |
RV_8,018.06c aditiḥ pātv aṃhasaḥ sadāvṛdhā ||
RV_8,018.07a uta syā no divā matir aditir ūtyā gamat |
RV_8,018.07c sā śantāti mayas karad apa sridhaḥ ||
RV_8,018.08a uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā |
RV_8,018.08c yuyuyātām ito rapo apa sridhaḥ ||
RV_8,018.09a śam agnir agnibhiḥ karac chaṃ nas tapatu sūryaḥ |
RV_8,018.09c śaṃ vāto vātv arapā apa sridhaḥ ||
RV_8,018.10a apāmīvām apa sridham apa sedhata durmatim |
RV_8,018.10c ādityāso yuyotanā no aṃhasaḥ ||
RV_8,018.11a yuyotā śarum asmad āṃ ādityāsa utāmatim |
RV_8,018.11c ṛdhag dveṣaḥ kṛṇuta viśvavedasaḥ ||
RV_8,018.12a tat su naḥ śarma yacchatādityā yan mumocati |
RV_8,018.12c enasvantaṃ cid enasaḥ sudānavaḥ ||
RV_8,018.13a yo naḥ kaś cid ririkṣati rakṣastvena martyaḥ |
RV_8,018.13c svaiḥ ṣa evai ririṣīṣṭa yur janaḥ ||
RV_8,018.14a sam it tam agham aśnavad duḥśaṃsam martyaṃ ripum |
RV_8,018.14c yo asmatrā durhaṇāvāṃ upa dvayuḥ ||
RV_8,018.15a pākatrā sthana devā hṛtsu jānītha martyam |
RV_8,018.15c upa dvayuṃ cādvayuṃ ca vasavaḥ ||
RV_8,018.16a ā śarma parvatānām otāpāṃ vṛṇīmahe |
RV_8,018.16c dyāvākṣāmāre asmad rapas kṛtam ||
RV_8,018.17a te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ |
RV_8,018.17c ati viśvāni duritā pipartana ||
RV_8,018.18a tuce tanāya tat su no drāghīya āyur jīvase |
RV_8,018.18c ādityāsaḥ sumahasaḥ kṛṇotana ||
RV_8,018.19a yajño hīḷo vo antara ādityā asti mṛḷata |
RV_8,018.19c yuṣme id vo api ṣmasi sajātye ||
RV_8,018.20a bṛhad varūtham marutāṃ devaṃ trātāram aśvinā |
RV_8,018.20c mitram īmahe varuṇaṃ svastaye ||
RV_8,018.21a aneho mitrāryaman nṛvad varuṇa śaṃsyam |
RV_8,018.21c trivarūtham maruto yanta naś chardiḥ ||
RV_8,018.22a ye cid dhi mṛtyubandhava ādityā manavaḥ smasi |
RV_8,018.22c pra sū na āyur jīvase tiretana ||

RV_8,019.01a taṃ gūrdhayā svarṇaraṃ devāso devam aratiṃ dadhanvire |
RV_8,019.01c devatrā havyam ohire ||
RV_8,019.02a vibhūtarātiṃ vipra citraśociṣam agnim īḷiṣva yanturam |
RV_8,019.02c asya medhasya somyasya sobhare prem adhvarāya pūrvyam ||
RV_8,019.03a yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāram amartyam |
RV_8,019.03c asya yajñasya sukratum ||
RV_8,019.04a ūrjo napātaṃ subhagaṃ sudīditim agniṃ śreṣṭhaśociṣam |
RV_8,019.04c sa no mitrasya varuṇasya so apām ā sumnaṃ yakṣate divi ||
RV_8,019.05a yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye |
RV_8,019.05c yo namasā svadhvaraḥ ||
RV_8,019.06a tasyed arvanto raṃhayanta āśavas tasya dyumnitamaṃ yaśaḥ |
RV_8,019.06c na tam aṃho devakṛtaṃ kutaś cana na martyakṛtaṃ naśat ||
RV_8,019.07a svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate |
RV_8,019.07c suvīras tvam asmayuḥ ||
RV_8,019.08a praśaṃsamāno atithir na mitriyo 'gnī ratho na vedyaḥ |
RV_8,019.08c tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām ||
RV_8,019.09a so addhā dāśvadhvaro 'gne martaḥ subhaga sa praśaṃsyaḥ |
RV_8,019.09c sa dhībhir astu sanitā ||
RV_8,019.10a yasya tvam ūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate |
RV_8,019.10c so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam ||
RV_8,019.11a yasyāgnir vapur gṛhe stomaṃ cano dadhīta viśvavāryaḥ |
RV_8,019.11c havyā vā veviṣad viṣaḥ ||
RV_8,019.12a viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu |
RV_8,019.12c avodevam uparimartyaṃ kṛdhi vaso vividuṣo vacaḥ ||
RV_8,019.13a yo agniṃ havyadātibhir namobhir vā sudakṣam āvivāsati |
RV_8,019.13c girā vājiraśociṣam ||
RV_8,019.14a samidhā yo niśitī dāśad aditiṃ dhāmabhir asya martyaḥ |
RV_8,019.14c viśvet sa dhībhiḥ subhago janāṃ ati dyumnair udna iva tāriṣat ||
RV_8,019.15a tad agne dyumnam ā bhara yat sāsahat sadane kaṃ cid atriṇam |
RV_8,019.15c manyuṃ janasya dūḍhyaḥ ||
RV_8,019.16a yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ |
RV_8,019.16c vayaṃ tat te śavasā gātuvittamā indratvotā vidhemahi ||
RV_8,019.17a te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam |
RV_8,019.17c viprāso deva sukratum ||
RV_8,019.18a ta id vediṃ subhaga ta āhutiṃ te sotuṃ cakrire divi |
RV_8,019.18c ta id vājebhir jigyur mahad dhanaṃ ye tve kāmaṃ nyerire ||
RV_8,019.19a bhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ |
RV_8,019.19c bhadrā uta praśastayaḥ ||
RV_8,019.20a bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ |
RV_8,019.20c ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ ||
RV_8,019.21a īḷe girā manurhitaṃ yaṃ devā dūtam aratiṃ nyerire |
RV_8,019.21c yajiṣṭhaṃ havyavāhanam ||
RV_8,019.22a tigmajambhāya taruṇāya rājate prayo gāyasy agnaye |
RV_8,019.22c yaḥ piṃśate sūnṛtābhiḥ suvīryam agnir ghṛtebhir āhutaḥ ||
RV_8,019.23a yadī ghṛtebhir āhuto vāśīm agnir bharata uc cāva ca |
RV_8,019.23c asura iva nirṇijam ||
RV_8,019.24a yo havyāny airayatā manurhito deva āsā sugandhinā |
RV_8,019.24c vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ ||
RV_8,019.25a yad agne martyas tvaṃ syām aham mitramaho amartyaḥ |
RV_8,019.25c sahasaḥ sūnav āhuta ||
RV_8,019.26a na tvā rāsīyābhiśastaye vaso na pāpatvāya santya |
RV_8,019.26c na me stotāmatīvā na durhitaḥ syād agne na pāpayā ||
RV_8,019.27a pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ ||
RV_8,019.28a tavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso |
RV_8,019.28c sadā devasya martyaḥ ||
RV_8,019.29a tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ |
RV_8,019.29c tvām id āhuḥ pramatiṃ vaso mamāgne harṣasva dātave ||
RV_8,019.30a pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ |
RV_8,019.30c yasya tvaṃ sakhyam āvaraḥ ||
RV_8,019.31a tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade |
RV_8,019.31c tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi ||
RV_8,019.32a tam āganma sobharayaḥ sahasramuṣkaṃ svabhiṣṭim avase |
RV_8,019.32c samrājaṃ trāsadasyavam ||
RV_8,019.33a yasya te agne anye agnaya upakṣito vayā iva |
RV_8,019.33c vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan ||
RV_8,019.34a yam ādityāso adruhaḥ pāraṃ nayatha martyam |
RV_8,019.34c maghonāṃ viśveṣāṃ sudānavaḥ ||
RV_8,019.35a yūyaṃ rājānaḥ kaṃ cic carṣaṇīsahaḥ kṣayantam mānuṣāṃ anu |
RV_8,019.35c vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ ||
RV_8,019.36a adān me paurukutsyaḥ pañcāśataṃ trasadasyur vadhūnām |
RV_8,019.36c maṃhiṣṭho aryaḥ satpatiḥ ||
RV_8,019.37a uta me prayiyor vayiyoḥ suvāstvā adhi tugvani |
RV_8,019.37c tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ ||

RV_8,020.01a ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ |
RV_8,020.01c sthirā cin namayiṣṇavaḥ ||
RV_8,020.02a vīḷupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ |
RV_8,020.02c iṣā no adyā gatā puruspṛho yajñam ā sobharīyavaḥ ||
RV_8,020.03a vidmā hi rudriyāṇāṃ śuṣmam ugram marutāṃ śimīvatām |
RV_8,020.03c viṣṇor eṣasya mīḷhuṣām ||
RV_8,020.04a vi dvīpāni pāpatan tiṣṭhad ducchunobhe yujanta rodasī |
RV_8,020.04c pra dhanvāny airata śubhrakhādayo yad ejatha svabhānavaḥ ||
RV_8,020.05a acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ |
RV_8,020.05c bhūmir yāmeṣu rejate ||
RV_8,020.06a amāya vo maruto yātave dyaur jihīta uttarā bṛhat |
RV_8,020.06c yatrā naro dediśate tanūṣv ā tvakṣāṃsi bāhvojasaḥ ||
RV_8,020.07a svadhām anu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ |
RV_8,020.07c vahante ahrutapsavaḥ ||
RV_8,020.08a gobhir vāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye |
RV_8,020.08c gobandhavaḥ sujātāsa iṣe bhuje mahānto na sparase nu ||
RV_8,020.09a prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam |
RV_8,020.09c havyā vṛṣaprayāvṇe ||
RV_8,020.10a vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā |
RV_8,020.10c ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata ||
RV_8,020.11a samānam añjy eṣāṃ vi bhrājante rukmāso adhi bāhuṣu |
RV_8,020.11c davidyutaty ṛṣṭayaḥ ||
RV_8,020.12a ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire |
RV_8,020.12c sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ ||
RV_8,020.13a yeṣām arṇo na sapratho nāma tveṣaṃ śaśvatām ekam id bhuje |
RV_8,020.13c vayo na pitryaṃ sahaḥ ||
RV_8,020.14a tān vandasva marutas tāṃ upa stuhi teṣāṃ hi dhunīnām |
RV_8,020.14c arāṇāṃ na caramas tad eṣāṃ dānā mahnā tad eṣām ||
RV_8,020.15a subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu |
RV_8,020.15c yo vā nūnam utāsati ||
RV_8,020.16a yasya vā yūyam prati vājino nara ā havyā vītaye gatha |
RV_8,020.16c abhi ṣa dyumnair uta vājasātibhiḥ sumnā vo dhūtayo naśat ||
RV_8,020.17a yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ |
RV_8,020.17c yuvānas tathed asat ||
RV_8,020.18a ye cārhanti marutaḥ sudānavaḥ sman mīḷhuṣaś caranti ye |
RV_8,020.18c ataś cid ā na upa vasyasā hṛdā yuvāna ā vavṛdhvam ||
RV_8,020.19a yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakāṃ abhi sobhare girā |
RV_8,020.19c gāya gā iva carkṛṣat ||
RV_8,020.20a sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu |
RV_8,020.20c vṛṣṇaś candrān na suśravastamān girā vandasva maruto aha ||
RV_8,020.21a gāvaś cid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ |
RV_8,020.21c rihate kakubho mithaḥ ||
RV_8,020.22a martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati |
RV_8,020.22c adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi ||
RV_8,020.23a maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ |
RV_8,020.23c yūyaṃ sakhāyaḥ saptayaḥ ||
RV_8,020.24a yābhiḥ sindhum avatha yābhis tūrvatha yābhir daśasyathā krivim |
RV_8,020.24c mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ ||
RV_8,020.25a yat sindhau yad asiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ |
RV_8,020.25c yat parvateṣu bheṣajam ||
RV_8,020.26a viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata |
RV_8,020.26c kṣamā rapo maruta āturasya na iṣkartā vihrutam punaḥ ||

RV_8,021.01a vayam u tvām apūrvya sthūraṃ na kac cid bharanto 'vasyavaḥ |
RV_8,021.01c vāje citraṃ havāmahe ||
RV_8,021.02a upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat |
RV_8,021.02c tvām id dhy avitāraṃ vavṛmahe sakhāya indra sānasim ||
RV_8,021.03a ā yāhīma indavo 'śvapate gopata urvarāpate |
RV_8,021.03c somaṃ somapate piba ||
RV_8,021.04a vayaṃ hi tvā bandhumantam abandhavo viprāsa indra yemima |
RV_8,021.04c yā te dhāmāni vṛṣabha tebhir ā gahi viśvebhiḥ somapītaye ||
RV_8,021.05a sīdantas te vayo yathā gośrīte madhau madire vivakṣaṇe |
RV_8,021.05c abhi tvām indra nonumaḥ ||
RV_8,021.06a acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ |
RV_8,021.06c santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ ||
RV_8,021.07a nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ |
RV_8,021.07c vidmā purā parīṇasaḥ ||
RV_8,021.08a vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe |
RV_8,021.08c uto samasminn ā śiśīhi no vaso vāje suśipra gomati ||
RV_8,021.09a yo na idam-idam purā pra vasya ānināya tam u va stuṣe |
RV_8,021.09c sakhāya indram ūtaye ||
RV_8,021.10a haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata |
RV_8,021.10c ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam ||
RV_8,021.11a tvayā ha svid yujā vayam prati śvasantaṃ vṛṣabha bruvīmahi |
RV_8,021.11c saṃsthe janasya gomataḥ ||
RV_8,021.12a jayema kāre puruhūta kāriṇo 'bhi tiṣṭhema dūḍhyaḥ |
RV_8,021.12c nṛbhir vṛtraṃ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ ||
RV_8,021.13a abhrātṛvyo anā tvam anāpir indra januṣā sanād asi |
RV_8,021.13c yudhed āpitvam icchase ||
RV_8,021.14a nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ |
RV_8,021.14c yadā kṛṇoṣi nadanuṃ sam ūhasy ād it piteva hūyase ||
RV_8,021.15a mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ |
RV_8,021.15c ni ṣadāma sacā sute ||
RV_8,021.16a mā te godatra nir arāma rādhasa indra mā te gṛhāmahi |
RV_8,021.16c dṛḷhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe ||
RV_8,021.17a indro vā ghed iyan maghaṃ sarasvatī vā subhagā dadir vasu |
RV_8,021.17c tvaṃ vā citra dāśuṣe ||
RV_8,021.18a citra id rājā rājakā id anyake yake sarasvatīm anu |
RV_8,021.18c parjanya iva tatanad dhi vṛṣṭyā sahasram ayutā dadat ||

RV_8,022.01a o tyam ahva ā ratham adyā daṃsiṣṭham ūtaye |
RV_8,022.01c yam aśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ ||
RV_8,022.02a pūrvāyuṣaṃ suhavam puruspṛham bhujyuṃ vājeṣu pūrvyam |
RV_8,022.02c sacanāvantaṃ sumatibhiḥ sobhare vidveṣasam anehasam ||
RV_8,022.03a iha tyā purubhūtamā devā namobhir aśvinā |
RV_8,022.03c arvācīnā sv avase karāmahe gantārā dāśuṣo gṛham ||
RV_8,022.04a yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati |
RV_8,022.04c asmāṃ acchā sumatir vāṃ śubhas patī ā dhenur iva dhāvatu ||
RV_8,022.05a ratho yo vāṃ trivandhuro hiraṇyābhīśur aśvinā |
RV_8,022.05c pari dyāvāpṛthivī bhūṣati śrutas tena nāsatyā gatam ||
RV_8,022.06a daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ |
RV_8,022.06c tā vām adya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi ||
RV_8,022.07a upa no vājinīvasū yātam ṛtasya pathibhiḥ |
RV_8,022.07c yebhis tṛkṣiṃ vṛṣaṇā trāsadasyavam mahe kṣatrāya jinvathaḥ ||
RV_8,022.08a ayaṃ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū |
RV_8,022.08c ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe ||
RV_8,022.09a ā hi ruhatam aśvinā rathe kośe hiraṇyaye vṛṣaṇvasū |
RV_8,022.09c yuñjāthām pīvarīr iṣaḥ ||
RV_8,022.10a yābhiḥ paktham avatho yābhir adhriguṃ yābhir babhruṃ vijoṣasam |
RV_8,022.10c tābhir no makṣū tūyam aśvinā gatam bhiṣajyataṃ yad āturam ||
RV_8,022.11a yad adhrigāvo adhrigū idā cid ahno aśvinā havāmahe |
RV_8,022.11c vayaṃ gīrbhir vipanyavaḥ ||
RV_8,022.12a tābhir ā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam |
RV_8,022.12c iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhus tābhir ā gatam ||
RV_8,022.13a tāv idā cid ahānāṃ tāv aśvinā vandamāna upa bruve |
RV_8,022.13c tā u namobhir īmahe ||
RV_8,022.14a tāv id doṣā tā uṣasi śubhas patī tā yāman rudravartanī |
RV_8,022.14c mā no martāya ripave vājinīvasū paro rudrāv ati khyatam ||
RV_8,022.15a ā sugmyāya sugmyam prātā rathenāśvinā vā sakṣaṇī |
RV_8,022.15c huve piteva sobharī ||
RV_8,022.16a manojavasā vṛṣaṇā madacyutā makṣuṅgamābhir ūtibhiḥ |
RV_8,022.16c ārāttāc cid bhūtam asme avase pūrvībhiḥ purubhojasā ||
RV_8,022.17a ā no aśvāvad aśvinā vartir yāsiṣṭam madhupātamā narā |
RV_8,022.17c gomad dasrā hiraṇyavat ||
RV_8,022.18a suprāvargaṃ suvīryaṃ suṣṭhu vāryam anādhṛṣṭaṃ rakṣasvinā |
RV_8,022.18c asminn ā vām āyāne vājinīvasū viśvā vāmāni dhīmahi ||

RV_8,023.01a īḷiṣvā hi pratīvyaṃ yajasva jātavedasam |
RV_8,023.01c cariṣṇudhūmam agṛbhītaśociṣam ||
RV_8,023.02a dāmānaṃ viśvacarṣaṇe 'gniṃ viśvamano girā |
RV_8,023.02c uta stuṣe viṣpardhaso rathānām ||
RV_8,023.03a yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe |
RV_8,023.03c upavidā vahnir vindate vasu ||
RV_8,023.04a ud asya śocir asthād dīdiyuṣo vy ajaram |
RV_8,023.04c tapurjambhasya sudyuto gaṇaśriyaḥ ||
RV_8,023.05a ud u tiṣṭha svadhvara stavāno devyā kṛpā |
RV_8,023.05c abhikhyā bhāsā bṛhatā śuśukvaniḥ ||
RV_8,023.06a agne yāhi suśastibhir havyā juhvāna ānuṣak |
RV_8,023.06c yathā dūto babhūtha havyavāhanaḥ ||
RV_8,023.07a agniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām |
RV_8,023.07c tam ayā vācā gṛṇe tam u va stuṣe ||
RV_8,023.08a yajñebhir adbhutakratuṃ yaṃ kṛpā sūdayanta it |
RV_8,023.08c mitraṃ na jane sudhitam ṛtāvani ||
RV_8,023.09a ṛtāvānam ṛtāyavo yajñasya sādhanaṃ girā |
RV_8,023.09c upo enaṃ jujuṣur namasas pade ||
RV_8,023.10a acchā no aṅgirastamaṃ yajñāso yantu saṃyataḥ |
RV_8,023.10c hotā yo asti vikṣv ā yaśastamaḥ ||
RV_8,023.11a agne tava tye ajarendhānāso bṛhad bhāḥ |
RV_8,023.11c aśvā iva vṛṣaṇas taviṣīyavaḥ ||
RV_8,023.12a sa tvaṃ na ūrjām pate rayiṃ rāsva suvīryam |
RV_8,023.12c prāva nas toke tanaye samatsv ā ||
RV_8,023.13a yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi |
RV_8,023.13c viśved agniḥ prati rakṣāṃsi sedhati ||
RV_8,023.14a śruṣṭy agne navasya me stomasya vīra viśpate |
RV_8,023.14c ni māyinas tapuṣā rakṣaso daha ||
RV_8,023.15a na tasya māyayā cana ripur īśīta martyaḥ |
RV_8,023.15c yo agnaye dadāśa havyadātibhiḥ ||
RV_8,023.16a vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ |
RV_8,023.16c maho rāye tam u tvā sam idhīmahi ||
RV_8,023.17a uśanā kāvyas tvā ni hotāram asādayat |
RV_8,023.17c āyajiṃ tvā manave jātavedasam ||
RV_8,023.18a viśve hi tvā sajoṣaso devāso dūtam akrata |
RV_8,023.18c śruṣṭī deva prathamo yajñiyo bhuvaḥ ||
RV_8,023.19a imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ |
RV_8,023.19c pāvakaṃ kṛṣṇavartaniṃ vihāyasam ||
RV_8,023.20a taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam |
RV_8,023.20c viśām agnim ajaram pratnam īḍyam ||
RV_8,023.21a yo asmai havyadātibhir āhutim marto 'vidhat |
RV_8,023.21c bhūri poṣaṃ sa dhatte vīravad yaśaḥ ||
RV_8,023.22a prathamaṃ jātavedasam agniṃ yajñeṣu pūrvyam |
RV_8,023.22c prati srug eti namasā haviṣmatī ||
RV_8,023.23a ābhir vidhemāgnaye jyeṣṭhābhir vyaśvavat |
RV_8,023.23c maṃhiṣṭhābhir matibhiḥ śukraśociṣe ||
RV_8,023.24a nūnam arca vihāyase stomebhi sthūrayūpavat |
RV_8,023.24c ṛṣe vaiyaśva damyāyāgnaye ||
RV_8,023.25a atithim mānuṣāṇāṃ sūnuṃ vanaspatīnām |
RV_8,023.25c viprā agnim avase pratnam īḷate ||
RV_8,023.26a maho viśvāṃ abhi ṣato 'bhi havyāni mānuṣā |
RV_8,023.26c agne ni ṣatsi namasādhi barhiṣi ||
RV_8,023.27a vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ |
RV_8,023.27c suvīryasya prajāvato yaśasvataḥ ||
RV_8,023.28a tvaṃ varo suṣāmṇe 'gne janāya codaya |
RV_8,023.28c sadā vaso rātiṃ yaviṣṭha śaśvate ||
RV_8,023.29a tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ |
RV_8,023.29c maho rāyaḥ sātim agne apā vṛdhi ||
RV_8,023.30a agne tvaṃ yaśā asy ā mitrāvaruṇā vaha |
RV_8,023.30c ṛtāvānā samrājā pūtadakṣasā ||

RV_8,024.01a sakhāya ā śiṣāmahi brahmendrāya vajriṇe |
RV_8,024.01c stuṣa ū ṣu vo nṛtamāya dhṛṣṇave ||
RV_8,024.02a śavasā hy asi śruto vṛtrahatyena vṛtrahā |
RV_8,024.02c maghair maghono ati śūra dāśasi ||
RV_8,024.03a sa na stavāna ā bhara rayiṃ citraśravastamam |
RV_8,024.03c nireke cid yo harivo vasur dadiḥ ||
RV_8,024.04a ā nirekam uta priyam indra darṣi janānām |
RV_8,024.04c dhṛṣatā dhṛṣṇo stavamāna ā bhara ||
RV_8,024.05a na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ |
RV_8,024.05c na paribādho harivo gaviṣṭiṣu ||
RV_8,024.06a ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ |
RV_8,024.06c ā smā kāmaṃ jaritur ā manaḥ pṛṇa ||
RV_8,024.07a viśvāni viśvamanaso dhiyā no vṛtrahantama |
RV_8,024.07c ugra praṇetar adhi ṣū vaso gahi ||
RV_8,024.08a vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ |
RV_8,024.08c vaso spārhasya puruhūta rādhasaḥ ||
RV_8,024.09a indra yathā hy asti te 'parītaṃ nṛto śavaḥ |
RV_8,024.09c amṛktā rātiḥ puruhūta dāśuṣe ||
RV_8,024.10a ā vṛṣasva mahāmaha mahe nṛtama rādhase |
RV_8,024.10c dṛḷhaś cid dṛhya maghavan maghattaye ||
RV_8,024.11a nū anyatrā cid adrivas tvan no jagmur āśasaḥ |
RV_8,024.11c maghavañ chagdhi tava tan na ūtibhiḥ ||
RV_8,024.12a nahy aṅga nṛto tvad anyaṃ vindāmi rādhase |
RV_8,024.12c rāye dyumnāya śavase ca girvaṇaḥ ||
RV_8,024.13a endum indrāya siñcata pibāti somyam madhu |
RV_8,024.13c pra rādhasā codayāte mahitvanā ||
RV_8,024.14a upo harīṇām patiṃ dakṣam pṛñcantam abravam |
RV_8,024.14c nūnaṃ śrudhi stuvato aśvyasya ||
RV_8,024.15a nahy aṅga purā cana jajñe vīrataras tvat |
RV_8,024.15c nakī rāyā naivathā na bhandanā ||
RV_8,024.16a ed u madhvo madintaraṃ siñca vādhvaryo andhasaḥ |
RV_8,024.16c evā hi vīra stavate sadāvṛdhaḥ ||
RV_8,024.17a indra sthātar harīṇāṃ nakiṣ ṭe pūrvyastutim |
RV_8,024.17c ud ānaṃśa śavasā na bhandanā ||
RV_8,024.18a taṃ vo vājānām patim ahūmahi śravasyavaḥ |
RV_8,024.18c aprāyubhir yajñebhir vāvṛdhenyam ||
RV_8,024.19a eto nv indraṃ stavāma sakhāya stomyaṃ naram |
RV_8,024.19c kṛṣṭīr yo viśvā abhy asty eka it ||
RV_8,024.20a agorudhāya gaviṣe dyukṣāya dasmyaṃ vacaḥ |
RV_8,024.20c ghṛtāt svādīyo madhunaś ca vocata ||
RV_8,024.21a yasyāmitāni vīryā na rādhaḥ paryetave |
RV_8,024.21c jyotir na viśvam abhy asti dakṣiṇā ||
RV_8,024.22a stuhīndraṃ vyaśvavad anūrmiṃ vājinaṃ yamam |
RV_8,024.22c aryo gayam maṃhamānaṃ vi dāśuṣe ||
RV_8,024.23a evā nūnam upa stuhi vaiyaśva daśamaṃ navam |
RV_8,024.23c suvidvāṃsaṃ carkṛtyaṃ caraṇīnām ||
RV_8,024.24a vetthā hi nirṛtīnāṃ vajrahasta parivṛjam |
RV_8,024.24c ahar-ahaḥ śundhyuḥ paripadām iva ||
RV_8,024.25a tad indrāva ā bhara yenā daṃsiṣṭha kṛtvane |
RV_8,024.25c dvitā kutsāya śiśnatho ni codaya ||
RV_8,024.26a tam u tvā nūnam īmahe navyaṃ daṃsiṣṭha sanyase |
RV_8,024.26c sa tvaṃ no viśvā abhimātīḥ sakṣaṇiḥ ||
RV_8,024.27a ya ṛkṣād aṃhaso mucad yo vāryāt sapta sindhuṣu |
RV_8,024.27c vadhar dāsasya tuvinṛmṇa nīnamaḥ ||
RV_8,024.28a yathā varo suṣāmṇe sanibhya āvaho rayim |
RV_8,024.28c vyaśvebhyaḥ subhage vājinīvati ||
RV_8,024.29a ā nāryasya dakṣiṇā vyaśvāṃ etu sominaḥ |
RV_8,024.29c sthūraṃ ca rādhaḥ śatavat sahasravat ||
RV_8,024.30a yat tvā pṛcchād ījānaḥ kuhayā kuhayākṛte |
RV_8,024.30c eṣo apaśrito valo gomatīm ava tiṣṭhati ||

RV_8,025.01a tā vāṃ viśvasya gopā devā deveṣu yajñiyā |
RV_8,025.01c ṛtāvānā yajase pūtadakṣasā ||
RV_8,025.02a mitrā tanā na rathyā varuṇo yaś ca sukratuḥ |
RV_8,025.02c sanāt sujātā tanayā dhṛtavratā ||
RV_8,025.03a tā mātā viśvavedasāsuryāya pramahasā |
RV_8,025.03c mahī jajānāditir ṛtāvarī ||
RV_8,025.04a mahāntā mitrāvaruṇā samrājā devāv asurā |
RV_8,025.04c ṛtāvānāv ṛtam ā ghoṣato bṛhat ||
RV_8,025.05a napātā śavaso mahaḥ sūnū dakṣasya sukratū |
RV_8,025.05c sṛpradānū iṣo vāstv adhi kṣitaḥ ||
RV_8,025.06a saṃ yā dānūni yemathur divyāḥ pārthivīr iṣaḥ |
RV_8,025.06c nabhasvatīr ā vāṃ carantu vṛṣṭayaḥ ||
RV_8,025.07a adhi yā bṛhato divo 'bhi yūtheva paśyataḥ |
RV_8,025.07c ṛtāvānā samrājā namase hitā ||
RV_8,025.08a ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū |
RV_8,025.08c dhṛtavratā kṣatriyā kṣatram āśatuḥ ||
RV_8,025.09a akṣṇaś cid gātuvittarānulbaṇena cakṣasā |
RV_8,025.09c ni cin miṣantā nicirā ni cikyatuḥ ||
RV_8,025.10a uta no devy aditir uruṣyatāṃ nāsatyā |
RV_8,025.10c uruṣyantu maruto vṛddhaśavasaḥ ||
RV_8,025.11a te no nāvam uruṣyata divā naktaṃ sudānavaḥ |
RV_8,025.11c ariṣyanto ni pāyubhiḥ sacemahi ||
RV_8,025.12a aghnate viṣṇave vayam ariṣyantaḥ sudānave |
RV_8,025.12c śrudhi svayāvan sindho pūrvacittaye ||
RV_8,025.13a tad vāryaṃ vṛṇīmahe variṣṭhaṃ gopayatyam |
RV_8,025.13c mitro yat pānti varuṇo yad aryamā ||
RV_8,025.14a uta naḥ sindhur apāṃ tan marutas tad aśvinā |
RV_8,025.14c indro viṣṇur mīḍhvāṃsaḥ sajoṣasaḥ ||
RV_8,025.15a te hi ṣmā vanuṣo naro 'bhimātiṃ kayasya cit |
RV_8,025.15c tigmaṃ na kṣodaḥ pratighnanti bhūrṇayaḥ ||
RV_8,025.16a ayam eka itthā purūru caṣṭe vi viśpatiḥ |
RV_8,025.16c tasya vratāny anu vaś carāmasi ||
RV_8,025.17a anu pūrvāṇy okyā sāmrājyasya saścima |
RV_8,025.17c mitrasya vratā varuṇasya dīrghaśrut ||
RV_8,025.18a pari yo raśminā divo 'ntān mame pṛthivyāḥ |
RV_8,025.18c ubhe ā paprau rodasī mahitvā ||
RV_8,025.19a ud u ṣya śaraṇe divo jyotir ayaṃsta sūryaḥ |
RV_8,025.19c agnir na śukraḥ samidhāna āhutaḥ ||
RV_8,025.20a vaco dīrghaprasadmanīśe vājasya gomataḥ |
RV_8,025.20c īśe hi pitvo 'viṣasya dāvane ||
RV_8,025.21a tat sūryaṃ rodasī ubhe doṣā vastor upa bruve |
RV_8,025.21c bhojeṣv asmāṃ abhy uc carā sadā ||
RV_8,025.22a ṛjram ukṣaṇyāyane rajataṃ harayāṇe |
RV_8,025.22c rathaṃ yuktam asanāma suṣāmaṇi ||
RV_8,025.23a tā me aśvyānāṃ harīṇāṃ nitośanā |
RV_8,025.23c uto nu kṛtvyānāṃ nṛvāhasā ||
RV_8,025.24a smadabhīśū kaśāvantā viprā naviṣṭhayā matī |
RV_8,025.24c maho vājināv arvantā sacāsanam ||

RV_8,026.01a yuvor u ṣū rathaṃ huve sadhastutyāya sūriṣu |
RV_8,026.01c atūrtadakṣā vṛṣaṇā vṛṣaṇvasū ||
RV_8,026.02a yuvaṃ varo suṣāmṇe mahe tane nāsatyā |
RV_8,026.02c avobhir yātho vṛṣaṇā vṛṣaṇvasū ||
RV_8,026.03a tā vām adya havāmahe havyebhir vājinīvasū |
RV_8,026.03c pūrvīr iṣa iṣayantāv ati kṣapaḥ ||
RV_8,026.04a ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto narā |
RV_8,026.04c upa stomān turasya darśathaḥ śriye ||
RV_8,026.05a juhurāṇā cid aśvinā manyethāṃ vṛṣaṇvasū |
RV_8,026.05c yuvaṃ hi rudrā parṣatho ati dviṣaḥ ||
RV_8,026.06a dasrā hi viśvam ānuṣaṅ makṣūbhiḥ paridīyathaḥ |
RV_8,026.06c dhiyañjinvā madhuvarṇā śubhas patī ||
RV_8,026.07a upa no yātam aśvinā rāyā viśvapuṣā saha |
RV_8,026.07c maghavānā suvīrāv anapacyutā ||
RV_8,026.08a ā me asya pratīvyam indranāsatyā gatam |
RV_8,026.08c devā devebhir adya sacanastamā ||
RV_8,026.09a vayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat |
RV_8,026.09c sumatibhir upa viprāv ihā gatam ||
RV_8,026.10a aśvinā sv ṛṣe stuhi kuvit te śravato havam |
RV_8,026.10c nedīyasaḥ kūḷayātaḥ paṇīṃr uta ||
RV_8,026.11a vaiyaśvasya śrutaṃ naroto me asya vedathaḥ |
RV_8,026.11c sajoṣasā varuṇo mitro aryamā ||
RV_8,026.12a yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ |
RV_8,026.12c ahar-ahar vṛṣaṇa mahyaṃ śikṣatam ||
RV_8,026.13a yo vāṃ yajñebhir āvṛto 'dhivastrā vadhūr iva |
RV_8,026.13c saparyantā śubhe cakrāte aśvinā ||
RV_8,026.14a yo vām uruvyacastamaṃ ciketati nṛpāyyam |
RV_8,026.14c vartir aśvinā pari yātam asmayū ||
RV_8,026.15a asmabhyaṃ su vṛṣaṇvasū yātaṃ vartir nṛpāyyam |
RV_8,026.15c viṣudruheva yajñam ūhathur girā ||
RV_8,026.16a vāhiṣṭho vāṃ havānāṃ stomo dūto huvan narā |
RV_8,026.16c yuvābhyām bhūtv aśvinā ||
RV_8,026.17a yad ado divo arṇava iṣo vā madatho gṛhe |
RV_8,026.17c śrutam in me amartyā ||
RV_8,026.18a uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām |
RV_8,026.18c sindhur hiraṇyavartaniḥ ||
RV_8,026.19a smad etayā sukīrtyāśvinā śvetayā dhiyā |
RV_8,026.19c vahethe śubhrayāvānā ||
RV_8,026.20a yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso |
RV_8,026.20c ān no vāyo madhu pibāsmākaṃ savanā gahi ||
RV_8,026.21a tava vāyav ṛtaspate tvaṣṭur jāmātar adbhuta |
RV_8,026.21c avāṃsy ā vṛṇīmahe ||
RV_8,026.22a tvaṣṭur jāmātaraṃ vayam īśānaṃ rāya īmahe |
RV_8,026.22c sutāvanto vāyuṃ dyumnā janāsaḥ ||
RV_8,026.23a vāyo yāhi śivā divo vahasvā su svaśvyam |
RV_8,026.23c vahasva mahaḥ pṛthupakṣasā rathe ||
RV_8,026.24a tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe |
RV_8,026.24c grāvāṇaṃ nāśvapṛṣṭham maṃhanā ||
RV_8,026.25a sa tvaṃ no deva manasā vāyo mandāno agriyaḥ |
RV_8,026.25c kṛdhi vājāṃ apo dhiyaḥ ||

RV_8,027.01a agnir ukthe purohito grāvāṇo barhir adhvare |
RV_8,027.01c ṛcā yāmi maruto brahmaṇas patiṃ devāṃ avo vareṇyam ||
RV_8,027.02a ā paśuṃ gāsi pṛthivīṃ vanaspatīn uṣāsā naktam oṣadhīḥ |
RV_8,027.02c viśve ca no vasavo viśvavedaso dhīnām bhūta prāvitāraḥ ||
RV_8,027.03a pra sū na etv adhvaro 'gnā deveṣu pūrvyaḥ |
RV_8,027.03c ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu ||
RV_8,027.04a viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ |
RV_8,027.04c ariṣṭebhiḥ pāyubhir viśvavedaso yantā no 'vṛkaṃ chardiḥ ||
RV_8,027.05a ā no adya samanaso gantā viśve sajoṣasaḥ |
RV_8,027.05c ṛcā girā maruto devy adite sadane pastye mahi ||
RV_8,027.06a abhi priyā maruto yā vo aśvyā havyā mitra prayāthana |
RV_8,027.06c ā barhir indro varuṇas turā nara ādityāsaḥ sadantu naḥ ||
RV_8,027.07a vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak |
RV_8,027.07c sutasomāso varuṇa havāmahe manuṣvad iddhāgnayaḥ ||
RV_8,027.08a ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā |
RV_8,027.08c indra ā yātu prathamaḥ saniṣyubhir vṛṣā yo vṛtrahā gṛṇe ||
RV_8,027.09a vi no devāso adruho 'cchidraṃ śarma yacchata |
RV_8,027.09c na yad dūrād vasavo nū cid antito varūtham ādadharṣati ||
RV_8,027.10a asti hi vaḥ sajātyaṃ riśādaso devāso asty āpyam |
RV_8,027.10c pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase ||
RV_8,027.11a idā hi va upastutim idā vāmasya bhaktaye |
RV_8,027.11c upa vo viśvavedaso namasyur āṃ asṛkṣy anyām iva ||
RV_8,027.12a ud u ṣya vaḥ savitā supraṇītayo 'sthād ūrdhvo vareṇyaḥ |
RV_8,027.12c ni dvipādaś catuṣpādo arthino 'viśran patayiṣṇavaḥ ||
RV_8,027.13a devaṃ-devaṃ vo 'vase devaṃ-devam abhiṣṭaye |
RV_8,027.13c devaṃ-devaṃ huvema vājasātaye gṛṇanto devyā dhiyā ||
RV_8,027.14a devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ |
RV_8,027.14c te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ ||
RV_8,027.15a pra vaḥ śaṃsāmy adruhaḥ saṃstha upastutīnām |
RV_8,027.15c na taṃ dhūrtir varuṇa mitra martyaṃ yo vo dhāmabhyo 'vidhat ||
RV_8,027.16a pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati |
RV_8,027.16c pra prajābhir jāyate dharmaṇas pary ariṣṭaḥ sarva edhate ||
RV_8,027.17a ṛte sa vindate yudhaḥ sugebhir yāty adhvanaḥ |
RV_8,027.17c aryamā mitro varuṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ ||
RV_8,027.18a ajre cid asmai kṛṇuthā nyañcanaṃ durge cid ā susaraṇam |
RV_8,027.18c eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu ||
RV_8,027.19a yad adya sūrya udyati priyakṣatrā ṛtaṃ dadha |
RV_8,027.19c yan nimruci prabudhi viśvavedaso yad vā madhyandine divaḥ ||
RV_8,027.20a yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe |
RV_8,027.20c vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā ||
RV_8,027.21a yad adya sūra udite yan madhyandina ātuci |
RV_8,027.21c vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase ||
RV_8,027.22a vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam |
RV_8,027.22c aśyāma tad ādityā juhvato havir yena vasyo 'naśāmahai ||

RV_8,028.01a ye triṃśati trayas paro devāso barhir āsadan |
RV_8,028.01c vidann aha dvitāsanan ||
RV_8,028.02a varuṇo mitro aryamā smadrātiṣāco agnayaḥ |
RV_8,028.02c patnīvanto vaṣaṭkṛtāḥ ||
RV_8,028.03a te no gopā apācyās ta udak ta itthā nyak |
RV_8,028.03c purastāt sarvayā viśā ||
RV_8,028.04a yathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat |
RV_8,028.04c arāvā cana martyaḥ ||
RV_8,028.05a saptānāṃ sapta ṛṣṭayaḥ sapta dyumnāny eṣām |
RV_8,028.05c sapto adhi śriyo dhire ||

RV_8,029.01a babhrur eko viṣuṇaḥ sūnaro yuvāñjy aṅkte hiraṇyayam ||
RV_8,029.02a yonim eka ā sasāda dyotano 'ntar deveṣu medhiraḥ ||
RV_8,029.03a vāśīm eko bibharti hasta āyasīm antar deveṣu nidhruviḥ ||
RV_8,029.04a vajram eko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate ||
RV_8,029.05a tigmam eko bibharti hasta āyudhaṃ śucir ugro jalāṣabheṣajaḥ ||
RV_8,029.06a patha ekaḥ pīpāya taskaro yathāṃ eṣa veda nidhīnām ||
RV_8,029.07a trīṇy eka urugāyo vi cakrame yatra devāso madanti ||
RV_8,029.08a vibhir dvā carata ekayā saha pra pravāseva vasataḥ ||
RV_8,029.09a sado dvā cakrāte upamā divi samrājā sarpirāsutī ||
RV_8,029.10a arcanta eke mahi sāma manvata tena sūryam arocayan ||

RV_8,030.01a nahi vo asty arbhako devāso na kumārakaḥ |
RV_8,030.01c viśve satomahānta it ||
RV_8,030.02a iti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca |
RV_8,030.02c manor devā yajñiyāsaḥ ||
RV_8,030.03a te nas trādhvaṃ te 'vata ta u no adhi vocata |
RV_8,030.03c mā naḥ pathaḥ pitryān mānavād adhi dūraṃ naiṣṭa parāvataḥ ||
RV_8,030.04a ye devāsa iha sthana viśve vaiśvānarā uta |
RV_8,030.04c asmabhyaṃ śarma sapratho gave 'śvāya yacchata ||

RV_8,031.01a yo yajāti yajāta it sunavac ca pacāti ca |
RV_8,031.01c brahmed indrasya cākanat ||
RV_8,031.02a puroḷāśaṃ yo asmai somaṃ rarata āśiram |
RV_8,031.02c pād it taṃ śakro aṃhasaḥ ||
RV_8,031.03a tasya dyumāṃ asad ratho devajūtaḥ sa śūśuvat |
RV_8,031.03c viśvā vanvann amitriyā ||
RV_8,031.04a asya prajāvatī gṛhe 'saścantī dive-dive |
RV_8,031.04c iḷā dhenumatī duhe ||
RV_8,031.05a yā dampatī samanasā sunuta ā ca dhāvataḥ |
RV_8,031.05c devāso nityayāśirā ||
RV_8,031.06a prati prāśavyāṃ itaḥ samyañcā barhir āśāte |
RV_8,031.06c na tā vājeṣu vāyataḥ ||
RV_8,031.07a na devānām api hnutaḥ sumatiṃ na jugukṣataḥ |
RV_8,031.07c śravo bṛhad vivāsataḥ ||
RV_8,031.08a putriṇā tā kumāriṇā viśvam āyur vy aśnutaḥ |
RV_8,031.08c ubhā hiraṇyapeśasā ||
RV_8,031.09a vītihotrā kṛtadvasū daśasyantāmṛtāya kam |
RV_8,031.09c sam ūdho romaśaṃ hato deveṣu kṛṇuto duvaḥ ||
RV_8,031.10a ā śarma parvatānāṃ vṛṇīmahe nadīnām |
RV_8,031.10c ā viṣṇoḥ sacābhuvaḥ ||
RV_8,031.11a aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ |
RV_8,031.11c urur adhvā svastaye ||
RV_8,031.12a aramatir anarvaṇo viśvo devasya manasā |
RV_8,031.12c ādityānām aneha it ||
RV_8,031.13a yathā no mitro aryamā varuṇaḥ santi gopāḥ |
RV_8,031.13c sugā ṛtasya panthāḥ ||
RV_8,031.14a agniṃ vaḥ pūrvyaṃ girā devam īḷe vasūnām |
RV_8,031.14c saparyantaḥ purupriyam mitraṃ na kṣetrasādhasam ||
RV_8,031.15a makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit |
RV_8,031.15c devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat ||
RV_8,031.16a na yajamāna riṣyasi na sunvāna na devayo |
RV_8,031.16c devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat ||
RV_8,031.17a nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati |
RV_8,031.17c devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat ||
RV_8,031.18a asad atra suvīryam uta tyad āśvaśvyam |
RV_8,031.18c devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat ||

RV_8,032.01a pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya gāthayā |
RV_8,032.01c made somasya vocata ||
RV_8,032.02a yaḥ sṛbindam anarśanim pipruṃ dāsam ahīśuvam |
RV_8,032.02c vadhīd ugro riṇann apaḥ ||
RV_8,032.03a ny arbudasya viṣṭapaṃ varṣmāṇam bṛhatas tira |
RV_8,032.03c kṛṣe tad indra pauṃsyam ||
RV_8,032.04a prati śrutāya vo dhṛṣat tūrṇāśaṃ na girer adhi |
RV_8,032.04c huve suśipram ūtaye ||
RV_8,032.05a sa gor aśvasya vi vrajam mandānaḥ somyebhyaḥ |
RV_8,032.05c puraṃ na śūra darṣasi ||
RV_8,032.06a yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ |
RV_8,032.06c ārād upa svadhā gahi ||
RV_8,032.07a vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ |
RV_8,032.07c tvaṃ no jinva somapāḥ ||
RV_8,032.08a uta naḥ pitum ā bhara saṃrarāṇo avikṣitam |
RV_8,032.08c maghavan bhūri te vasu ||
RV_8,032.09a uta no gomatas kṛdhi hiraṇyavato aśvinaḥ |
RV_8,032.09c iḷābhiḥ saṃ rabhemahi ||
RV_8,032.10a bṛbadukthaṃ havāmahe sṛprakarasnam ūtaye |
RV_8,032.10c sādhu kṛṇvantam avase ||
RV_8,032.11a yaḥ saṃsthe cic chatakratur ād īṃ kṛṇoti vṛtrahā |
RV_8,032.11c jaritṛbhyaḥ purūvasuḥ ||
RV_8,032.12a sa naḥ śakraś cid ā śakad dānavāṃ antarābharaḥ |
RV_8,032.12c indro viśvābhir ūtibhiḥ ||
RV_8,032.13a yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā |
RV_8,032.13c tam indram abhi gāyata ||
RV_8,032.14a āyantāram mahi sthiram pṛtanāsu śravojitam |
RV_8,032.14c bhūrer īśānam ojasā ||
RV_8,032.15a nakir asya śacīnāṃ niyantā sūnṛtānām |
RV_8,032.15c nakir vaktā na dād iti ||
RV_8,032.16a na nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām |
RV_8,032.16c na somo apratā pape ||
RV_8,032.17a panya id upa gāyata panya ukthāni śaṃsata |
RV_8,032.17c brahmā kṛṇota panya it ||
RV_8,032.18a panya ā dardirac chatā sahasrā vājy avṛtaḥ |
RV_8,032.18c indro yo yajvano vṛdhaḥ ||
RV_8,032.19a vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ |
RV_8,032.19c indra piba sutānām ||
RV_8,032.20a piba svadhainavānām uta yas tugrye sacā |
RV_8,032.20c utāyam indra yas tava ||
RV_8,032.21a atīhi manyuṣāviṇaṃ suṣuvāṃsam upāraṇe |
RV_8,032.21c imaṃ rātaṃ sutam piba ||
RV_8,032.22a ihi tisraḥ parāvata ihi pañca janāṃ ati |
RV_8,032.22c dhenā indrāvacākaśat ||
RV_8,032.23a sūryo raśmiṃ yathā sṛjā tvā yacchantu me giraḥ |
RV_8,032.23c nimnam āpo na sadhryak ||
RV_8,032.24a adhvaryav ā tu hi ṣiñca somaṃ vīrāya śipriṇe |
RV_8,032.24c bharā sutasya pītaye ||
RV_8,032.25a ya udnaḥ phaligam bhinan nyak sindhūṃr avāsṛjat |
RV_8,032.25c yo goṣu pakvaṃ dhārayat ||
RV_8,032.26a ahan vṛtram ṛcīṣama aurṇavābham ahīśuvam |
RV_8,032.26c himenāvidhyad arbudam ||
RV_8,032.27a pra va ugrāya niṣṭure 'ṣāḷhāya prasakṣiṇe |
RV_8,032.27c devattam brahma gāyata ||
RV_8,032.28a yo viśvāny abhi vratā somasya made andhasaḥ |
RV_8,032.28c indro deveṣu cetati ||
RV_8,032.29a iha tyā sadhamādyā harī hiraṇyakeśyā |
RV_8,032.29c voḷhām abhi prayo hitam ||
RV_8,032.30a arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī |
RV_8,032.30c somapeyāya vakṣataḥ ||

RV_8,033.01a vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ |
RV_8,033.01c pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate ||
RV_8,033.02a svaranti tvā sute naro vaso nireka ukthinaḥ |
RV_8,033.02c kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ ||
RV_8,033.03a kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṃ darṣi sahasriṇam |
RV_8,033.03c piśaṅgarūpam maghavan vicarṣaṇe makṣū gomantam īmahe ||
RV_8,033.04a pāhi gāyāndhaso mada indrāya medhyātithe |
RV_8,033.04c yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ ||
RV_8,033.05a yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe |
RV_8,033.05c ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ ||
RV_8,033.06a yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ |
RV_8,033.06c vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ ||
RV_8,033.07a ka īṃ veda sute sacā pibantaṃ kad vayo dadhe |
RV_8,033.07c ayaṃ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ ||
RV_8,033.08a dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe |
RV_8,033.08c nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā ||
RV_8,033.09a ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ |
RV_8,033.09c yadi stotur maghavā śṛṇavad dhavaṃ nendro yoṣaty ā gamat ||
RV_8,033.10a satyam itthā vṛṣed asi vṛṣajūtir no 'vṛtaḥ |
RV_8,033.10c vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ ||
RV_8,033.11a vṛṣaṇas te abhīśavo vṛṣā kaśā hiraṇyayī |
RV_8,033.11c vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṃ śatakrato ||
RV_8,033.12a vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara |
RV_8,033.12c vṛṣā dadhanve vṛṣaṇaṃ nadīṣv ā tubhyaṃ sthātar harīṇām ||
RV_8,033.13a endra yāhi pītaye madhu śaviṣṭha somyam |
RV_8,033.13c nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ ||
RV_8,033.14a vahantu tvā ratheṣṭhām ā harayo rathayujaḥ |
RV_8,033.14c tiraś cid aryaṃ savanāni vṛtrahann anyeṣāṃ yā śatakrato ||
RV_8,033.15a asmākam adyāntamaṃ stomaṃ dhiṣva mahāmaha |
RV_8,033.15c asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ ||
RV_8,033.16a nahi ṣas tava no mama śāstre anyasya raṇyati |
RV_8,033.16c yo asmān vīra ānayat ||
RV_8,033.17a indraś cid ghā tad abravīt striyā aśāsyam manaḥ |
RV_8,033.17c uto aha kratuṃ raghum ||
RV_8,033.18a saptī cid ghā madacyutā mithunā vahato ratham |
RV_8,033.18c eved dhūr vṛṣṇa uttarā ||
RV_8,033.19a adhaḥ paśyasva mopari saṃtarām pādakau hara |
RV_8,033.19c mā te kaśaplakau dṛśan strī hi brahmā babhūvitha ||

RV_8,034.01a endra yāhi haribhir upa kaṇvasya suṣṭutim |
RV_8,034.01c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.02a ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu |
RV_8,034.02c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.03a atrā vi nemir eṣām urāṃ na dhūnute vṛkaḥ |
RV_8,034.03c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.04a ā tvā kaṇvā ihāvase havante vājasātaye |
RV_8,034.04c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.05a dadhāmi te sutānāṃ vṛṣṇe na pūrvapāyyam |
RV_8,034.05c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.06a smatpurandhir na ā gahi viśvatodhīr na ūtaye |
RV_8,034.06c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.07a ā no yāhi mahemate sahasrote śatāmagha |
RV_8,034.07c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.08a ā tvā hotā manurhito devatrā vakṣad īḍyaḥ |
RV_8,034.08c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.09a ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ |
RV_8,034.09c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.10a ā yāhy arya ā pari svāhā somasya pītaye |
RV_8,034.10c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.11a ā no yāhy upaśruty uktheṣu raṇayā iha |
RV_8,034.11c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.12a sarūpair ā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ |
RV_8,034.12c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.13a ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ |
RV_8,034.13c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.14a ā no gavyāny aśvyā sahasrā śūra dardṛhi |
RV_8,034.14c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.15a ā naḥ sahasraśo bharāyutāni śatāni ca |
RV_8,034.15c divo amuṣya śāsato divaṃ yaya divāvaso ||
RV_8,034.16a ā yad indraś ca dadvahe sahasraṃ vasurociṣaḥ |
RV_8,034.16c ojiṣṭham aśvyam paśum ||
RV_8,034.17a ya ṛjrā vātaraṃhaso 'ruṣāso raghuṣyadaḥ |
RV_8,034.17c bhrājante sūryā iva ||
RV_8,034.18a pārāvatasya rātiṣu dravaccakreṣv āśuṣu |
RV_8,034.18c tiṣṭhaṃ vanasya madhya ā ||

RV_8,035.01a agninendreṇa varuṇena viṣṇunādityai rudrair vasubhiḥ sacābhuvā |
RV_8,035.01c sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā ||
RV_8,035.02a viśvābhir dhībhir bhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā |
RV_8,035.02c sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā ||
RV_8,035.03a viśvair devais tribhir ekādaśair ihādbhir marudbhir bhṛgubhiḥ sacābhuvā |
RV_8,035.03c sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā ||
RV_8,035.04a juṣethāṃ yajñam bodhataṃ havasya me viśveha devau savanāva gacchatam |
RV_8,035.04c sajoṣasā uṣasā sūryeṇa ceṣaṃ no voḷham aśvinā ||
RV_8,035.05a stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva gacchatam |
RV_8,035.05c sajoṣasā uṣasā sūryeṇa ceṣaṃ no voḷham aśvinā ||
RV_8,035.06a giro juṣethām adhvaraṃ juṣethāṃ viśveha devau savanāva gacchatam |
RV_8,035.06c sajoṣasā uṣasā sūryeṇa ceṣaṃ no voḷham aśvinā ||
RV_8,035.07a hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ |
RV_8,035.07c sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā ||
RV_8,035.08a haṃsāv iva patatho adhvagāv iva somaṃ sutam mahiṣevāva gacchathaḥ |
RV_8,035.08c sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā ||
RV_8,035.09a śyenāv iva patatho havyadātaye somaṃ sutam mahiṣevāva gacchathaḥ |
RV_8,035.09c sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā ||
RV_8,035.10a pibataṃ ca tṛpṇutaṃ cā ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam |
RV_8,035.10c sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā ||
RV_8,035.11a jayataṃ ca pra stutaṃ ca pra cāvatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam |
RV_8,035.11c sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā ||
RV_8,035.12a hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam |
RV_8,035.12c sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā ||
RV_8,035.13a mitrāvaruṇavantā uta dharmavantā marutvantā jaritur gacchatho havam |
RV_8,035.13c sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā ||
RV_8,035.14a aṅgirasvantā uta viṣṇuvantā marutvantā jaritur gacchatho havam |
RV_8,035.14c sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā ||
RV_8,035.15a ṛbhumantā vṛṣaṇā vājavantā marutvantā jaritur gacchatho havam |
RV_8,035.15c sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā ||
RV_8,035.16a brahma jinvatam uta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatam amīvāḥ |
RV_8,035.16c sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā ||
RV_8,035.17a kṣatraṃ jinvatam uta jinvataṃ nṝn hataṃ rakṣāṃsi sedhatam amīvāḥ |
RV_8,035.17c sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā ||
RV_8,035.18a dhenūr jinvatam uta jinvataṃ viśo hataṃ rakṣāṃsi sedhatam amīvāḥ |
RV_8,035.18c sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā ||
RV_8,035.19a atrer iva śṛṇutam pūrvyastutiṃ śyāvāśvasya sunvato madacyutā |
RV_8,035.19c sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam ||
RV_8,035.20a sargāṃ iva sṛjataṃ suṣṭutīr upa śyāvāśvasya sunvato madacyutā |
RV_8,035.20c sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam ||
RV_8,035.21a raśmīṃr iva yacchatam adhvarāṃ upa śyāvāśvasya sunvato madacyutā |
RV_8,035.21c sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam ||
RV_8,035.22a arvāg rathaṃ ni yacchatam pibataṃ somyam madhu |
RV_8,035.22c ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe ||
RV_8,035.23a namovāke prasthite adhvare narā vivakṣaṇasya pītaye |
RV_8,035.23c ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe ||
RV_8,035.24a svāhākṛtasya tṛmpataṃ sutasya devāv andhasaḥ |
RV_8,035.24c ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe ||

RV_8,036.01a avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṃ śatakrato |
RV_8,036.01c yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||
RV_8,036.02a prāva stotāram maghavann ava tvām pibā somam madāya kaṃ śatakrato |
RV_8,036.02c yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||
RV_8,036.03a ūrjā devāṃ avasy ojasā tvām pibā somam madāya kaṃ śatakrato |
RV_8,036.03c yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||
RV_8,036.04a janitā divo janitā pṛthivyāḥ pibā somam madāya kaṃ śatakrato |
RV_8,036.04c yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||
RV_8,036.05a janitāśvānāṃ janitā gavām asi pibā somam madāya kaṃ śatakrato |
RV_8,036.05c yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||
RV_8,036.06a atrīṇāṃ stomam adrivo mahas kṛdhi pibā somam madāya kaṃ śatakrato |
RV_8,036.06c yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||
RV_8,036.07a śyāvāśvasya sunvatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ |
RV_8,036.07c pra trasadasyum āvitha tvam eka in nṛṣāhya indra brahmāṇi vardhayan ||

RV_8,037.01a predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra viśvābhir ūtibhiḥ |
RV_8,037.01d mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ ||
RV_8,037.02a sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhir ūtibhiḥ |
RV_8,037.02d mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ ||
RV_8,037.03a ekarāḷ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ |
RV_8,037.03d mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ ||
RV_8,037.04a sasthāvānā yavayasi tvam eka ic chacīpata indra viśvābhir ūtibhiḥ |
RV_8,037.04d mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ ||
RV_8,037.05a kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ |
RV_8,037.05d mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ ||
RV_8,037.06a kṣatrāya tvam avasi na tvam āvitha śacīpata indra viśvābhir ūtibhiḥ |
RV_8,037.06d mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ ||
RV_8,037.07a śyāvāśvasya rebhatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ |
RV_8,037.07c pra trasadasyum āvitha tvam eka in nṛṣāhya indra kṣatrāṇi vardhayan ||

RV_8,038.01a yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu |
RV_8,038.01c indrāgnī tasya bodhatam ||
RV_8,038.02a tośāsā rathayāvānā vṛtrahaṇāparājitā |
RV_8,038.02c indrāgnī tasya bodhatam ||
RV_8,038.03a idaṃ vām madiram madhv adhukṣann adribhir naraḥ |
RV_8,038.03c indrāgnī tasya bodhatam ||
RV_8,038.04a juṣethāṃ yajñam iṣṭaye sutaṃ somaṃ sadhastutī |
RV_8,038.04c indrāgnī ā gataṃ narā ||
RV_8,038.05a imā juṣethāṃ savanā yebhir havyāny ūhathuḥ |
RV_8,038.05c indrāgnī ā gataṃ narā ||
RV_8,038.06a imāṃ gāyatravartaniṃ juṣethāṃ suṣṭutim mama |
RV_8,038.06c indrāgnī ā gataṃ narā ||
RV_8,038.07a prātaryāvabhir ā gataṃ devebhir jenyāvasū |
RV_8,038.07c indrāgnī somapītaye ||
RV_8,038.08a śyāvāśvasya sunvato 'trīṇāṃ śṛṇutaṃ havam |
RV_8,038.08c indrāgnī somapītaye ||
RV_8,038.09a evā vām ahva ūtaye yathāhuvanta medhirāḥ |
RV_8,038.09c indrāgnī somapītaye ||
RV_8,038.10a āhaṃ sarasvatīvator indrāgnyor avo vṛṇe |
RV_8,038.10c yābhyāṃ gāyatram ṛcyate ||

RV_8,039.01a agnim astoṣy ṛgmiyam agnim īḷā yajadhyai |
RV_8,039.01c agnir devāṃ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same ||
RV_8,039.02a ny agne navyasā vacas tanūṣu śaṃsam eṣām |
RV_8,039.02c ny arātī rarāvṇāṃ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same ||
RV_8,039.03a agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani |
RV_8,039.03c sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same ||
RV_8,039.04a tat-tad agnir vayo dadhe yathā-yathā kṛpaṇyati |
RV_8,039.04c ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same ||
RV_8,039.05a sa ciketa sahīyasāgniś citreṇa karmaṇā |
RV_8,039.05c sa hotā śaśvatīnāṃ dakṣiṇābhir abhīvṛta inoti ca pratīvyaṃ nabhantām anyake same ||
RV_8,039.06a agnir jātā devānām agnir veda martānām apīcyam |
RV_8,039.06c agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same ||
RV_8,039.07a agnir deveṣu saṃvasuḥ sa vikṣu yajñiyāsv ā |
RV_8,039.07c sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same ||
RV_8,039.08a yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu |
RV_8,039.08c tam āganma tripastyam mandhātur dasyuhantamam agniṃ yajñeṣu pūrvyaṃ nabhantām anyake same ||
RV_8,039.09a agnis trīṇi tridhātūny ā kṣeti vidathā kaviḥ |
RV_8,039.09c sa trīṃr ekādaśāṃ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same ||
RV_8,039.10a tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi |
RV_8,039.10d tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same ||

RV_8,040.01a indrāgnī yuvaṃ su naḥ sahantā dāsatho rayim |
RV_8,040.01c yena dṛḷhā samatsv ā vīḷu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same ||
RV_8,040.02a nahi vāṃ vavrayāmahe 'thendram id yajāmahe śaviṣṭhaṃ nṛṇāṃ naram |
RV_8,040.02d sa naḥ kadā cid arvatā gamad ā vājasātaye gamad ā medhasātaye nabhantām anyake same ||
RV_8,040.03a tā hi madhyam bharāṇām indrāgnī adhikṣitaḥ |
RV_8,040.03c tā u kavitvanā kavī pṛcchyamānā sakhīyate saṃ dhītam aśnutaṃ narā nabhantām anyake same ||
RV_8,040.04a abhy arca nabhākavad indrāgnī yajasā girā |
RV_8,040.04c yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same ||
RV_8,040.05a pra brahmāṇi nabhākavad indrāgnibhyām irajyata |
RV_8,040.05c yā saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same ||
RV_8,040.06a api vṛśca purāṇavad vratater iva guṣpitam ojo dāsasya dambhaya |
RV_8,040.06d vayaṃ tad asya sambhṛtaṃ vasv indreṇa vi bhajemahi nabhantām anyake same ||
RV_8,040.07a yad indrāgnī janā ime vihvayante tanā girā |
RV_8,040.07c asmākebhir nṛbhir vayaṃ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantām anyake same ||
RV_8,040.08a yā nu śvetāv avo diva uccarāta upa dyubhiḥ |
RV_8,040.08c indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṃ nabhantām anyake same ||
RV_8,040.09a pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ |
RV_8,040.09d vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantām anyake same ||
RV_8,040.10a taṃ śiśītā suvṛktibhis tveṣaṃ satvānam ṛgmiyam |
RV_8,040.10c uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same ||
RV_8,040.11a taṃ śiśītā svadhvaraṃ satyaṃ satvānam ṛtviyam |
RV_8,040.11c uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same ||
RV_8,040.12a evendrāgnibhyām pitṛvan navīyo mandhātṛvad aṅgirasvad avāci |
RV_8,040.12c tridhātunā śarmaṇā pātam asmān vayaṃ syāma patayo rayīṇām ||

RV_8,041.01a asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ |
RV_8,041.01d yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same ||
RV_8,041.02a tam ū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ |
RV_8,041.02c nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same ||
RV_8,041.03a sa kṣapaḥ pari ṣasvaje ny usro māyayā dadhe sa viśvam pari darśataḥ |
RV_8,041.03d tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same ||
RV_8,041.04a yaḥ kakubho nidhārayaḥ pṛthivyām adhi darśataḥ |
RV_8,041.04c sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same ||
RV_8,041.05a yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā |
RV_8,041.05d sa kaviḥ kāvyā puru rūpaṃ dyaur iva puṣyati nabhantām anyake same ||
RV_8,041.06a yasmin viśvāni kāvyā cakre nābhir iva śritā |
RV_8,041.06c tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṃ ayukṣata nabhantām anyake same ||
RV_8,041.07a ya āsv atka āśaye viśvā jātāny eṣām |
RV_8,041.07c pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantām anyake same ||
RV_8,041.08a sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe |
RV_8,041.08d sa māyā arcinā padāstṛṇān nākam āruhan nabhantām anyake same ||
RV_8,041.09a yasya śvetā vicakṣaṇā tisro bhūmīr adhikṣitaḥ |
RV_8,041.09c trir uttarāṇi papratur varuṇasya dhruvaṃ sadaḥ sa saptānām irajyati nabhantām anyake same ||
RV_8,041.10a yaḥ śvetāṃ adhinirṇijaś cakre kṛṣṇāṃ anu vratā |
RV_8,041.10c sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same ||

RV_8,042.01a astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ |
RV_8,042.01c āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni ||
RV_8,042.02a evā vandasva varuṇam bṛhantaṃ namasyā dhīram amṛtasya gopām |
RV_8,042.02c sa naḥ śarma trivarūthaṃ vi yaṃsat pātaṃ no dyāvāpṛthivī upasthe ||
RV_8,042.03a imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃ śiśādhi |
RV_8,042.03c yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhema ||
RV_8,042.04a ā vāṃ grāvāṇo aśvinā dhībhir viprā acucyavuḥ |
RV_8,042.04c nāsatyā somapītaye nabhantām anyake same ||
RV_8,042.05a yathā vām atrir aśvinā gīrbhir vipro ajohavīt |
RV_8,042.05c nāsatyā somapītaye nabhantām anyake same ||
RV_8,042.06a evā vām ahva ūtaye yathāhuvanta medhirāḥ |
RV_8,042.06c nāsatyā somapītaye nabhantām anyake same ||

RV_8,043.01a ime viprasya vedhaso 'gner astṛtayajvanaḥ |
RV_8,043.01c gira stomāsa īrate ||
RV_8,043.02a asmai te pratiharyate jātavedo vicarṣaṇe |
RV_8,043.02c agne janāmi suṣṭutim ||
RV_8,043.03a ārokā iva ghed aha tigmā agne tava tviṣaḥ |
RV_8,043.03c dadbhir vanāni bapsati ||
RV_8,043.04a harayo dhūmaketavo vātajūtā upa dyavi |
RV_8,043.04c yatante vṛthag agnayaḥ ||
RV_8,043.05a ete tye vṛthag agnaya iddhāsaḥ sam adṛkṣata |
RV_8,043.05c uṣasām iva ketavaḥ ||
RV_8,043.06a kṛṣṇā rajāṃsi patsutaḥ prayāṇe jātavedasaḥ |
RV_8,043.06c agnir yad rodhati kṣami ||
RV_8,043.07a dhāsiṃ kṛṇvāna oṣadhīr bapsad agnir na vāyati |
RV_8,043.07c punar yan taruṇīr api ||
RV_8,043.08a jihvābhir aha nannamad arciṣā jañjaṇābhavan |
RV_8,043.08c agnir vaneṣu rocate ||
RV_8,043.09a apsv agne sadhiṣ ṭava sauṣadhīr anu rudhyase |
RV_8,043.09c garbhe sañ jāyase punaḥ ||
RV_8,043.10a ud agne tava tad ghṛtād arcī rocata āhutam |
RV_8,043.10c niṃsānaṃ juhvo mukhe ||
RV_8,043.11a ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase |
RV_8,043.11c stomair vidhemāgnaye ||
RV_8,043.12a uta tvā namasā vayaṃ hotar vareṇyakrato |
RV_8,043.12c agne samidbhir īmahe ||
RV_8,043.13a uta tvā bhṛguvac chuce manuṣvad agna āhuta |
RV_8,043.13c aṅgirasvad dhavāmahe ||
RV_8,043.14a tvaṃ hy agne agninā vipro vipreṇa san satā |
RV_8,043.14c sakhā sakhyā samidhyase ||
RV_8,043.15a sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam |
RV_8,043.15c agne vīravatīm iṣam ||
RV_8,043.16a agne bhrātaḥ sahaskṛta rohidaśva śucivrata |
RV_8,043.16c imaṃ stomaṃ juṣasva me ||
RV_8,043.17a uta tvāgne mama stuto vāśrāya pratiharyate |
RV_8,043.17c goṣṭhaṃ gāva ivāśata ||
RV_8,043.18a tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak |
RV_8,043.18c agne kāmāya yemire ||
RV_8,043.19a agniṃ dhībhir manīṣiṇo medhirāso vipaścitaḥ |
RV_8,043.19c admasadyāya hinvire ||
RV_8,043.20a taṃ tvām ajmeṣu vājinaṃ tanvānā agne adhvaram |
RV_8,043.20c vahniṃ hotāram īḷate ||
RV_8,043.21a purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ |
RV_8,043.21c samatsu tvā havāmahe ||
RV_8,043.22a tam īḷiṣva ya āhuto 'gnir vibhrājate ghṛtaiḥ |
RV_8,043.22c imaṃ naḥ śṛṇavad dhavam ||
RV_8,043.23a taṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam |
RV_8,043.23c agne ghnantam apa dviṣaḥ ||
RV_8,043.24a viśāṃ rājānam adbhutam adhyakṣaṃ dharmaṇām imam |
RV_8,043.24c agnim īḷe sa u śravat ||
RV_8,043.25a agniṃ viśvāyuvepasam maryaṃ na vājinaṃ hitam |
RV_8,043.25c saptiṃ na vājayāmasi ||
RV_8,043.26a ghnan mṛdhrāṇy apa dviṣo dahan rakṣāṃsi viśvahā |
RV_8,043.26c agne tigmena dīdihi ||
RV_8,043.27a yaṃ tvā janāsa indhate manuṣvad aṅgirastama |
RV_8,043.27c agne sa bodhi me vacaḥ ||
RV_8,043.28a yad agne divijā asy apsujā vā sahaskṛta |
RV_8,043.28c taṃ tvā gīrbhir havāmahe ||
RV_8,043.29a tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak |
RV_8,043.29c dhāsiṃ hinvanty attave ||
RV_8,043.30a te ghed agne svādhyo 'hā viśvā nṛcakṣasaḥ |
RV_8,043.30c tarantaḥ syāma durgahā ||
RV_8,043.31a agnim mandram purupriyaṃ śīram pāvakaśociṣam |
RV_8,043.31c hṛdbhir mandrebhir īmahe ||
RV_8,043.32a sa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ |
RV_8,043.32c śardhan tamāṃsi jighnase ||
RV_8,043.33a tat te sahasva īmahe dātraṃ yan nopadasyati |
RV_8,043.33c tvad agne vāryaṃ vasu ||

RV_8,044.01a samidhāgniṃ duvasyata ghṛtair bodhayatātithim |
RV_8,044.01c āsmin havyā juhotana ||
RV_8,044.02a agne stomaṃ juṣasva me vardhasvānena manmanā |
RV_8,044.02c prati sūktāni harya naḥ ||
RV_8,044.03a agniṃ dūtam puro dadhe havyavāham upa bruve |
RV_8,044.03c devāṃ ā sādayād iha ||
RV_8,044.04a ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ |
RV_8,044.04c agne śukrāsa īrate ||
RV_8,044.05a upa tvā juhvo mama ghṛtācīr yantu haryata |
RV_8,044.05c agne havyā juṣasva naḥ ||
RV_8,044.06a mandraṃ hotāram ṛtvijaṃ citrabhānuṃ vibhāvasum |
RV_8,044.06c agnim īḷe sa u śravat ||
RV_8,044.07a pratnaṃ hotāram īḍyaṃ juṣṭam agniṃ kavikratum |
RV_8,044.07c adhvarāṇām abhiśriyam ||
RV_8,044.08a juṣāṇo aṅgirastamemā havyāny ānuṣak |
RV_8,044.08c agne yajñaṃ naya ṛtuthā ||
RV_8,044.09a samidhāna u santya śukraśoca ihā vaha |
RV_8,044.09c cikitvān daivyaṃ janam ||
RV_8,044.10a vipraṃ hotāram adruhaṃ dhūmaketuṃ vibhāvasum |
RV_8,044.10c yajñānāṃ ketum īmahe ||
RV_8,044.11a agne ni pāhi nas tvam prati ṣma deva rīṣataḥ |
RV_8,044.11c bhindhi dveṣaḥ sahaskṛta ||
RV_8,044.12a agniḥ pratnena manmanā śumbhānas tanvaṃ svām |
RV_8,044.12c kavir vipreṇa vāvṛdhe ||
RV_8,044.13a ūrjo napātam ā huve 'gnim pāvakaśociṣam |
RV_8,044.13c asmin yajñe svadhvare ||
RV_8,044.14a sa no mitramahas tvam agne śukreṇa śociṣā |
RV_8,044.14c devair ā satsi barhiṣi ||
RV_8,044.15a yo agniṃ tanvo dame devam martaḥ saparyati |
RV_8,044.15c tasmā id dīdayad vasu ||
RV_8,044.16a agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam |
RV_8,044.16c apāṃ retāṃsi jinvati ||
RV_8,044.17a ud agne śucayas tava śukrā bhrājanta īrate |
RV_8,044.17c tava jyotīṃṣy arcayaḥ ||
RV_8,044.18a īśiṣe vāryasya hi dātrasyāgne svarpatiḥ |
RV_8,044.18c stotā syāṃ tava śarmaṇi ||
RV_8,044.19a tvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ |
RV_8,044.19c tvāṃ vardhantu no giraḥ ||
RV_8,044.20a adabdhasya svadhāvato dūtasya rebhataḥ sadā |
RV_8,044.20c agneḥ sakhyaṃ vṛṇīmahe ||
RV_8,044.21a agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ |
RV_8,044.21c śucī rocata āhutaḥ ||
RV_8,044.22a uta tvā dhītayo mama giro vardhantu viśvahā |
RV_8,044.22c agne sakhyasya bodhi naḥ ||
RV_8,044.23a yad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham |
RV_8,044.23c syuṣ ṭe satyā ihāśiṣaḥ ||
RV_8,044.24a vasur vasupatir hi kam asy agne vibhāvasuḥ |
RV_8,044.24c syāma te sumatāv api ||
RV_8,044.25a agne dhṛtavratāya te samudrāyeva sindhavaḥ |
RV_8,044.25c giro vāśrāsa īrate ||
RV_8,044.26a yuvānaṃ viśpatiṃ kaviṃ viśvādam puruvepasam |
RV_8,044.26c agniṃ śumbhāmi manmabhiḥ ||
RV_8,044.27a yajñānāṃ rathye vayaṃ tigmajambhāya vīḷave |
RV_8,044.27c stomair iṣemāgnaye ||
RV_8,044.28a ayam agne tve api jaritā bhūtu santya |
RV_8,044.28c tasmai pāvaka mṛḷaya ||
RV_8,044.29a dhīro hy asy admasad vipro na jāgṛviḥ sadā |
RV_8,044.29c agne dīdayasi dyavi ||
RV_8,044.30a purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave |
RV_8,044.30c pra ṇa āyur vaso tira ||

RV_8,045.01a ā ghā ye agnim indhate stṛṇanti barhir ānuṣak |
RV_8,045.01c yeṣām indro yuvā sakhā ||
RV_8,045.02a bṛhann id idhma eṣām bhūri śastam pṛthuḥ svaruḥ |
RV_8,045.02c yeṣām indro yuvā sakhā ||
RV_8,045.03a ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ |
RV_8,045.03c yeṣām indro yuvā sakhā ||
RV_8,045.04a ā bundaṃ vṛtrahā dade jātaḥ pṛcchad vi mātaram |
RV_8,045.04c ka ugrāḥ ke ha śṛṇvire ||
RV_8,045.05a prati tvā śavasī vadad girāv apso na yodhiṣat |
RV_8,045.05c yas te śatrutvam ācake ||
RV_8,045.06a uta tvam maghavañ chṛṇu yas te vaṣṭi vavakṣi tat |
RV_8,045.06c yad vīḷayāsi vīḷu tat ||
RV_8,045.07a yad ājiṃ yāty ājikṛd indraḥ svaśvayur upa |
RV_8,045.07c rathītamo rathīnām ||
RV_8,045.08a vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha |
RV_8,045.08c bhavā naḥ suśravastamaḥ ||
RV_8,045.09a asmākaṃ su ratham pura indraḥ kṛṇotu sātaye |
RV_8,045.09c na yaṃ dhūrvanti dhūrtayaḥ ||
RV_8,045.10a vṛjyāma te pari dviṣo 'raṃ te śakra dāvane |
RV_8,045.10c gamemed indra gomataḥ ||
RV_8,045.11a śanaiś cid yanto adrivo 'śvāvantaḥ śatagvinaḥ |
RV_8,045.11c vivakṣaṇā anehasaḥ ||
RV_8,045.12a ūrdhvā hi te dive-dive sahasrā sūnṛtā śatā |
RV_8,045.12c jaritṛbhyo vimaṃhate ||
RV_8,045.13a vidmā hi tvā dhanañjayam indra dṛḷhā cid ārujam |
RV_8,045.13c ādāriṇaṃ yathā gayam ||
RV_8,045.14a kakuhaṃ cit tvā kave mandantu dhṛṣṇav indavaḥ |
RV_8,045.14c ā tvā paṇiṃ yad īmahe ||
RV_8,045.15a yas te revāṃ adāśuriḥ pramamarṣa maghattaye |
RV_8,045.15c tasya no veda ā bhara ||
RV_8,045.16a ima u tvā vi cakṣate sakhāya indra sominaḥ |
RV_8,045.16c puṣṭāvanto yathā paśum ||
RV_8,045.17a uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santam ūtaye |
RV_8,045.17c dūrād iha havāmahe ||
RV_8,045.18a yac chuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta |
RV_8,045.18c bhaver āpir no antamaḥ ||
RV_8,045.19a yac cid dhi te api vyathir jaganvāṃso amanmahi |
RV_8,045.19c godā id indra bodhi naḥ ||
RV_8,045.20a ā tvā rambhaṃ na jivrayo rarabhmā śavasas pate |
RV_8,045.20c uśmasi tvā sadhastha ā ||
RV_8,045.21a stotram indrāya gāyata purunṛmṇāya satvane |
RV_8,045.21c nakir yaṃ vṛṇvate yudhi ||
RV_8,045.22a abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye |
RV_8,045.22c tṛmpā vy aśnuhī madam ||
RV_8,045.23a mā tvā mūrā aviṣyavo mopahasvāna ā dabhan |
RV_8,045.23c mākīm brahmadviṣo vanaḥ ||
RV_8,045.24a iha tvā goparīṇasā mahe mandantu rādhase |
RV_8,045.24c saro gauro yathā piba ||
RV_8,045.25a yā vṛtrahā parāvati sanā navā ca cucyuve |
RV_8,045.25c tā saṃsatsu pra vocata ||
RV_8,045.26a apibat kadruvaḥ sutam indraḥ sahasrabāhve |
RV_8,045.26c atrādediṣṭa pauṃsyam ||
RV_8,045.27a satyaṃ tat turvaśe yadau vidāno ahnavāyyam |
RV_8,045.27c vy ānaṭ turvaṇe śami ||
RV_8,045.28a taraṇiṃ vo janānāṃ tradaṃ vājasya gomataḥ |
RV_8,045.28c samānam u pra śaṃsiṣam ||
RV_8,045.29a ṛbhukṣaṇaṃ na vartava uktheṣu tugryāvṛdham |
RV_8,045.29c indraṃ some sacā sute ||
RV_8,045.30a yaḥ kṛntad id vi yonyaṃ triśokāya girim pṛthum |
RV_8,045.30c gobhyo gātuṃ niretave ||
RV_8,045.31a yad dadhiṣe manasyasi mandānaḥ pred iyakṣasi |
RV_8,045.31c mā tat kar indra mṛḷaya ||
RV_8,045.32a dabhraṃ cid dhi tvāvataḥ kṛtaṃ śṛṇve adhi kṣami |
RV_8,045.32c jigātv indra te manaḥ ||
RV_8,045.33a taved u tāḥ sukīrtayo 'sann uta praśastayaḥ |
RV_8,045.33c yad indra mṛḷayāsi naḥ ||
RV_8,045.34a mā na ekasminn āgasi mā dvayor uta triṣu |
RV_8,045.34c vadhīr mā śūra bhūriṣu ||
RV_8,045.35a bibhayā hi tvāvata ugrād abhiprabhaṅgiṇaḥ |
RV_8,045.35c dasmād aham ṛtīṣahaḥ ||
RV_8,045.36a mā sakhyuḥ śūnam ā vide mā putrasya prabhūvaso |
RV_8,045.36c āvṛtvad bhūtu te manaḥ ||
RV_8,045.37a ko nu maryā amithitaḥ sakhā sakhāyam abravīt |
RV_8,045.37c jahā ko asmad īṣate ||
RV_8,045.38a evāre vṛṣabhā sute 'sinvan bhūry āvayaḥ |
RV_8,045.38c śvaghnīva nivatā caran ||
RV_8,045.39a ā ta etā vacoyujā harī gṛbhṇe sumadrathā |
RV_8,045.39c yad īm brahmabhya id dadaḥ ||
RV_8,045.40a bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ |
RV_8,045.40c vasu spārhaṃ tad ā bhara ||
RV_8,045.41a yad vīḷāv indra yat sthire yat parśāne parābhṛtam |
RV_8,045.41c vasu spārhaṃ tad ā bhara ||
RV_8,045.42a yasya te viśvamānuṣo bhūrer dattasya vedati |
RV_8,045.42c vasu spārhaṃ tad ā bhara ||

RV_8,046.01a tvāvataḥ purūvaso vayam indra praṇetaḥ |
RV_8,046.01c smasi sthātar harīṇām ||
RV_8,046.02a tvāṃ hi satyam adrivo vidma dātāram iṣām |
RV_8,046.02c vidma dātāraṃ rayīṇām ||
RV_8,046.03a ā yasya te mahimānaṃ śatamūte śatakrato |
RV_8,046.03c gīrbhir gṛṇanti kāravaḥ ||
RV_8,046.04a sunītho ghā sa martyo yam maruto yam aryamā |
RV_8,046.04c mitraḥ pānty adruhaḥ ||
RV_8,046.05a dadhāno gomad aśvavat suvīryam ādityajūta edhate |
RV_8,046.05c sadā rāyā puruspṛhā ||
RV_8,046.06a tam indraṃ dānam īmahe śavasānam abhīrvam |
RV_8,046.06c īśānaṃ rāya īmahe ||
RV_8,046.07a tasmin hi santy ūtayo viśvā abhīravaḥ sacā |
RV_8,046.07c tam ā vahantu saptayaḥ purūvasum madāya harayaḥ sutam ||
RV_8,046.08a yas te mado vareṇyo ya indra vṛtrahantamaḥ |
RV_8,046.08c ya ādadiḥ svar nṛbhir yaḥ pṛtanāsu duṣṭaraḥ ||
RV_8,046.09a yo duṣṭaro viśvavāra śravāyyo vājeṣv asti tarutā |
RV_8,046.09c sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje ||
RV_8,046.10a gavyo ṣu ṇo yathā purāśvayota rathayā |
RV_8,046.10c varivasya mahāmaha ||
RV_8,046.11a nahi te śūra rādhaso 'ntaṃ vindāmi satrā |
RV_8,046.11c daśasyā no maghavan nū cid adrivo dhiyo vājebhir āvitha ||
RV_8,046.12a ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ |
RV_8,046.12c taṃ viśve mānuṣā yugendraṃ havante taviṣaṃ yatasrucaḥ ||
RV_8,046.13a sa no vājeṣv avitā purūvasuḥ purasthātā maghavā vṛtrahā bhuvat ||
RV_8,046.14a abhi vo vīram andhaso madeṣu gāya girā mahā vicetasam |
RV_8,046.14c indraṃ nāma śrutyaṃ śākinaṃ vaco yathā ||
RV_8,046.15a dadī rekṇas tanve dadir vasu dadir vājeṣu puruhūta vājinam |
RV_8,046.15c nūnam atha ||
RV_8,046.16a viśveṣām irajyantaṃ vasūnāṃ sāsahvāṃsaṃ cid asya varpasaḥ |
RV_8,046.16c kṛpayato nūnam aty atha ||
RV_8,046.17a mahaḥ su vo aram iṣe stavāmahe mīḷhuṣe araṅgamāya jagmaye |
RV_8,046.17c yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā ||
RV_8,046.18a ye pātayante ajmabhir girīṇāṃ snubhir eṣām |
RV_8,046.18c yajñam mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnām prādhvare ||
RV_8,046.19a prabhaṅgaṃ durmatīnām indra śaviṣṭhā bhara |
RV_8,046.19c rayim asmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate ||
RV_8,046.20a sanitaḥ susanitar ugra citra cetiṣṭha sūnṛta |
RV_8,046.20c prāsahā samrāṭ sahuriṃ sahantam bhujyuṃ vājeṣu pūrvyam ||
RV_8,046.21a ā sa etu ya īvad āṃ adevaḥ pūrtam ādade |
RV_8,046.21c yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte 'syā vyuṣy ādade ||
RV_8,046.22a ṣaṣṭiṃ sahasrāśvyasyāyutāsanam uṣṭrānāṃ viṃśatiṃ śatā |
RV_8,046.22c daśa śyāvīnāṃ śatā daśa tryaruṣīṇāṃ daśa gavāṃ sahasrā ||
RV_8,046.23a daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ |
RV_8,046.23c mathrā nemiṃ ni vāvṛtuḥ ||
RV_8,046.24a dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ |
RV_8,046.24c rathaṃ hiraṇyayaṃ dadan maṃhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ ||
RV_8,046.25a ā no vāyo mahe tane yāhi makhāya pājase |
RV_8,046.25c vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane ||
RV_8,046.26a yo aśvebhir vahate vasta usrās triḥ sapta saptatīnām |
RV_8,046.26c ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ ||
RV_8,046.27a yo ma imaṃ cid u tmanāmandac citraṃ dāvane |
RV_8,046.27c araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ ||
RV_8,046.28a ucathye vapuṣi yaḥ svarāḷ uta vāyo ghṛtasnāḥ |
RV_8,046.28c aśveṣitaṃ rajeṣitaṃ śuneṣitam prājma tad idaṃ nu tat ||
RV_8,046.29a adha priyam iṣirāya ṣaṣṭiṃ sahasrāsanam |
RV_8,046.29c aśvānām in na vṛṣṇām ||
RV_8,046.30a gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ ||
RV_8,046.31a adha yac cārathe gaṇe śatam uṣṭrāṃ acikradat |
RV_8,046.31c adha śvitneṣu viṃśatiṃ śatā ||
RV_8,046.32a śataṃ dāse balbūthe vipras tarukṣa ā dade |
RV_8,046.32c te te vāyav ime janā madantīndragopā madanti devagopāḥ ||
RV_8,046.33a adha syā yoṣaṇā mahī pratīcī vaśam aśvyam |
RV_8,046.33c adhirukmā vi nīyate ||

RV_8,047.01a mahi vo mahatām avo varuṇa mitra dāśuṣe |
RV_8,047.01c yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.02a vidā devā aghānām ādityāso apākṛtim |
RV_8,047.02c pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.03a vy asme adhi śarma tat pakṣā vayo na yantana |
RV_8,047.03c viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.04a yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ |
RV_8,047.04c manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.05a pari ṇo vṛṇajann aghā durgāṇi rathyo yathā |
RV_8,047.05c syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.06a parihvṛted anā jano yuṣmādattasya vāyati |
RV_8,047.06c devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.07a na taṃ tigmaṃ cana tyajo na drāsad abhi taṃ guru |
RV_8,047.07c yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.08a yuṣme devā api ṣmasi yudhyanta iva varmasu |
RV_8,047.08c yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.09a aditir na uruṣyatv aditiḥ śarma yacchatu |
RV_8,047.09c mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.10a yad devāḥ śarma śaraṇaṃ yad bhadraṃ yad anāturam |
RV_8,047.10c tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.11a ādityā ava hi khyatādhi kūlād iva spaśaḥ |
RV_8,047.11c sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.12a neha bhadraṃ rakṣasvine nāvayai nopayā uta |
RV_8,047.12c gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.13a yad āvir yad apīcyaṃ devāso asti duṣkṛtam |
RV_8,047.13c trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.14a yac ca goṣu duṣṣvapnyaṃ yac cāsme duhitar divaḥ |
RV_8,047.14c tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.15a niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitar divaḥ |
RV_8,047.15c trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.16a tadannāya tadapase tam bhāgam upaseduṣe |
RV_8,047.16c tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.17a yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi |
RV_8,047.17c evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ ||
RV_8,047.18a ajaiṣmādyāsanāma cābhūmānāgaso vayam |
RV_8,047.18c uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ ||

RV_8,048.01a svādor abhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya |
RV_8,048.01c viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti ||
RV_8,048.02a antaś ca prāgā aditir bhavāsy avayātā haraso daivyasya |
RV_8,048.02c indav indrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ ||
RV_8,048.03a apāma somam amṛtā abhūmāganma jyotir avidāma devān |
RV_8,048.03c kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya ||
RV_8,048.04a śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ |
RV_8,048.04c sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ ||
RV_8,048.05a ime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ sam anāha parvasu |
RV_8,048.05c te mā rakṣantu visrasaś caritrād uta mā srāmād yavayantv indavaḥ ||
RV_8,048.06a agniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ |
RV_8,048.06c athā hi te mada ā soma manye revāṃ iva pra carā puṣṭim accha ||
RV_8,048.07a iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ |
RV_8,048.07c soma rājan pra ṇa āyūṃṣi tārīr ahānīva sūryo vāsarāṇi ||
RV_8,048.08a soma rājan mṛḷayā naḥ svasti tava smasi vratyās tasya viddhi |
RV_8,048.08c alarti dakṣa uta manyur indo mā no aryo anukāmam parā dāḥ ||
RV_8,048.09a tvaṃ hi nas tanvaḥ soma gopā gātre-gātre niṣasatthā nṛcakṣāḥ |
RV_8,048.09c yat te vayam pramināma vratāni sa no mṛḷa suṣakhā deva vasyaḥ ||
RV_8,048.10a ṛdūdareṇa sakhyā saceya yo mā na riṣyed dharyaśva pītaḥ |
RV_8,048.10c ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ ||
RV_8,048.11a apa tyā asthur anirā amīvā nir atrasan tamiṣīcīr abhaiṣuḥ |
RV_8,048.11c ā somo asmāṃ aruhad vihāyā aganma yatra pratiranta āyuḥ ||
RV_8,048.12a yo na induḥ pitaro hṛtsu pīto 'martyo martyāṃ āviveśa |
RV_8,048.12c tasmai somāya haviṣā vidhema mṛḷīke asya sumatau syāma ||
RV_8,048.13a tvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ā tatantha |
RV_8,048.13c tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām ||
RV_8,048.14a trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ |
RV_8,048.14c vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidatham ā vadema ||
RV_8,048.15a tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ |
RV_8,048.15c tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt ||

RV_8,049.01a abhi pra vaḥ surādhasam indram arca yathā vide |
RV_8,049.01c yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati ||
RV_8,049.02a śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe |
RV_8,049.02c girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ ||
RV_8,049.03a ā tvā sutāsa indavo madā ya indra girvaṇaḥ |
RV_8,049.03c āpo na vajrinn anv okyaṃ saraḥ pṛṇanti śūra rādhase ||
RV_8,049.04a anehasam prataraṇaṃ vivakṣaṇam madhvaḥ svādiṣṭham īm piba |
RV_8,049.04c ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat ||
RV_8,049.05a ā na stomam upa dravad dhiyāno aśvo na sotṛbhiḥ |
RV_8,049.05c yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ ||
RV_8,049.06a ugraṃ na vīraṃ namasopa sedima vibhūtim akṣitāvasum |
RV_8,049.06c udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ ||
RV_8,049.07a yad dha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi |
RV_8,049.07c ato no yajñam āśubhir mahemata ugra ugrebhir ā gahi ||
RV_8,049.08a ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ |
RV_8,049.08c yebhir apatyam manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe ||
RV_8,049.09a etāvatas ta īmaha indra sumnasya gomataḥ |
RV_8,049.09c yathā prāvo maghavan medhyātithiṃ yathā nīpātithiṃ dhane ||
RV_8,049.10a yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje |
RV_8,049.10c yathā gośarye asanor ṛjiśvanīndra gomad dhiraṇyavat ||

RV_8,050.01a pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye |
RV_8,050.01c yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate ||
RV_8,050.02a śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ |
RV_8,050.02c girir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ ||
RV_8,050.03a yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ |
RV_8,050.03c āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe ||
RV_8,050.04a anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ |
RV_8,050.04c ā tvā vaso havamānāsa indava upa stotreṣu dadhire ||
RV_8,050.05a ā naḥ some svadhvara iyāno atyo na tośate |
RV_8,050.05c yaṃ te svadāvan svadanti gūrtayaḥ paure chandayase havam ||
RV_8,050.06a pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ |
RV_8,050.06c udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe ||
RV_8,050.07a yad dha nūnam parāvati yad vā pṛthivyāṃ divi |
RV_8,050.07c yujāna indra haribhir mahemata ṛṣva ṛṣvebhir ā gahi ||
RV_8,050.08a rathirāso harayo ye te asridha ojo vātasya piprati |
RV_8,050.08c yebhir ni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase ||
RV_8,050.09a etāvatas te vaso vidyāma śūra navyasaḥ |
RV_8,050.09c yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje ||
RV_8,050.10a yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi |
RV_8,050.10c yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam ||

RV_8,051.01a yathā manau sāṃvaraṇau somam indrāpibaḥ sutam |
RV_8,051.01c nīpātithau maghavan medhyātithau puṣṭigau śruṣṭigau sacā ||
RV_8,051.02a pārṣadvāṇaḥ praskaṇvaṃ sam asādayac chayānaṃ jivrim uddhitam |
RV_8,051.02c sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ ||
RV_8,051.03a ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ |
RV_8,051.03c indraṃ tam acchā vada navyasyā maty ariṣyantaṃ na bhojase ||
RV_8,051.04a yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade |
RV_8,051.04c sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam ||
RV_8,051.05a yo no dātā vasūnām indraṃ taṃ hūmahe vayam |
RV_8,051.05c vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje ||
RV_8,051.06a yasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣam aśnute |
RV_8,051.06c taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe ||
RV_8,051.07a kadā cana starīr asi nendra saścasi dāśuṣe |
RV_8,051.07c upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate ||
RV_8,051.08a pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan |
RV_8,051.08c yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ ||
RV_8,051.09a yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ |
RV_8,051.09c tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ ||
RV_8,051.10a turaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkam ānṛcuḥ |
RV_8,051.10c asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ ||

RV_8,052.01a yathā manau vivasvati somaṃ śakrāpibaḥ sutam |
RV_8,052.01c yathā trite chanda indra jujoṣasy āyau mādayase sacā ||
RV_8,052.02a pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ |
RV_8,052.02c yathā somaṃ daśaśipre daśoṇye syūmaraśmāv ṛjūnasi ||
RV_8,052.03a ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat |
RV_8,052.03c yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ ||
RV_8,052.04a yasya tvam indra stomeṣu cākano vāje vājiñ chatakrato |
RV_8,052.04c taṃ tvā vayaṃ sudughām iva goduho juhūmasi śravasyavaḥ ||
RV_8,052.05a yo no dātā sa naḥ pitā mahāṃ ugra īśānakṛt |
RV_8,052.05c ayāmann ugro maghavā purūvasur gor aśvasya pra dātu naḥ ||
RV_8,052.06a yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣam invati |
RV_8,052.06c vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe ||
RV_8,052.07a kadā cana pra yucchasy ubhe ni pāsi janmanī |
RV_8,052.07c turīyāditya havanaṃ ta indriyam ā tasthāv amṛtaṃ divi ||
RV_8,052.08a yasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe |
RV_8,052.08c asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavac chṛṇudhī havam ||
RV_8,052.09a astāvi manma pūrvyam brahmendrāya vocata |
RV_8,052.09c pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata ||
RV_8,052.10a sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam |
RV_8,052.10c saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ ||

RV_8,053.01a upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām |
RV_8,053.01c pūrbhittamam maghavann indra govidam īśānaṃ rāya īmahe ||
RV_8,053.02a ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive-dive |
RV_8,053.02c taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe ||
RV_8,053.03a ā no viśveṣāṃ rasam madhvaḥ siñcantv adrayaḥ |
RV_8,053.03c ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ ||
RV_8,053.04a viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantv ā vasu |
RV_8,053.04c śīṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi ||
RV_8,053.05a indra nedīya ed ihi mitamedhābhir ūtibhiḥ |
RV_8,053.05c ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ ||
RV_8,053.06a ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam |
RV_8,053.06c pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak ||
RV_8,053.07a yas te sādhiṣṭho 'vase te syāma bhareṣu te |
RV_8,053.07c vayaṃ hotrābhir uta devahūtibhiḥ sasavāṃso manāmahe ||
RV_8,053.08a ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ |
RV_8,053.08c tvām id eva tam ame sam aśvayur gavyur agre mathīnām ||

RV_8,054.01a etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ |
RV_8,054.01c te stobhanta ūrjam āvan ghṛtaścutam paurāso nakṣan dhītibhiḥ ||
RV_8,054.02a nakṣanta indram avase sukṛtyayā yeṣāṃ suteṣu mandase |
RV_8,054.02c yathā saṃvarte amado yathā kṛśa evāsme indra matsva ||
RV_8,054.03a ā no viśve sajoṣaso devāso gantanopa naḥ |
RV_8,054.03c vasavo rudrā avase na ā gamañ chṛṇvantu maruto havam ||
RV_8,054.04a pūṣā viṣṇur havanam me sarasvaty avantu sapta sindhavaḥ |
RV_8,054.04c āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam ||
RV_8,054.05a yad indra rādho asti te māghonam maghavattama |
RV_8,054.05c tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan ||
RV_8,054.06a ājipate nṛpate tvam id dhi no vāja ā vakṣi sukrato |
RV_8,054.06c vītī hotrābhir uta devavītibhiḥ sasavāṃso vi śṛṇvire ||
RV_8,054.07a santi hy arya āśiṣa indra āyur janānām |
RV_8,054.07c asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam ||
RV_8,054.08a vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato |
RV_8,054.08c mahi sthūraṃ śaśayaṃ rādho ahrayam praskaṇvāya ni tośaya ||

RV_8,055.01a bhūrīd indrasya vīryaṃ vy akhyam abhy āyati |
RV_8,055.01c rādhas te dasyave vṛka ||
RV_8,055.02a śataṃ śvetāsa ukṣaṇo divi tāro na rocante |
RV_8,055.02c mahnā divaṃ na tastabhuḥ ||
RV_8,055.03a śataṃ veṇūñ chataṃ śunaḥ śataṃ carmāṇi mlātāni |
RV_8,055.03c śatam me balbajastukā aruṣīṇāṃ catuḥśatam ||
RV_8,055.04a sudevā stha kāṇvāyanā vayo-vayo vicarantaḥ |
RV_8,055.04c aśvāso na caṅkramata ||
RV_8,055.05a ād it sāptasya carkirann ānūnasya mahi śravaḥ |
RV_8,055.05c śyāvīr atidhvasan pathaś cakṣuṣā cana saṃnaśe ||

RV_8,056.01a prati te dasyave vṛka rādho adarśy ahrayam |
RV_8,056.01c dyaur na prathinā śavaḥ ||
RV_8,056.02a daśa mahyam pautakrataḥ sahasrā dasyave vṛkaḥ |
RV_8,056.02c nityād rāyo amaṃhata ||
RV_8,056.03a śatam me gardabhānāṃ śatam ūrṇāvatīnām |
RV_8,056.03c śataṃ dāsāṃ ati srajaḥ ||
RV_8,056.04a tatro api prāṇīyata pūtakratāyai vyaktā |
RV_8,056.04c aśvānām in na yūthyām ||
RV_8,056.05a acety agniś cikitur havyavāṭ sa sumadrathaḥ |
RV_8,056.05c agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata ||
RV_8,057.01a yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā |
RV_8,057.01c āgacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanam pibāthaḥ ||
RV_8,057.02a yuvāṃ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt |
RV_8,057.02c asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī ||
RV_8,057.03a panāyyaṃ tad aśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ |
RV_8,057.03c sahasraṃ śaṃsā uta ye gaviṣṭau sarvāṃ it tāṃ upa yātā pibadhyai ||
RV_8,057.04a ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam |
RV_8,057.04c pibataṃ somam madhumantam asme pra dāśvāṃsam avataṃ śacībhiḥ ||

RV_8,058.01a yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti |
RV_8,058.01c yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit ||
RV_8,058.02a eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ |
RV_8,058.02c ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam ||
RV_8,058.03a jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadam bhūrivāram |
RV_8,058.03c citrāmaghā yasya yoge 'dhijajñe taṃ vāṃ huve ati riktam pibadhyai ||

RV_8,059.01a imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām |
RV_8,059.01c yajñe-yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ ||
RV_8,059.02a niṣṣidhvarīr oṣadhīr āpa āstām indrāvaruṇā mahimānam āśata |
RV_8,059.02c yā sisratū rajasaḥ pāre adhvano yayoḥ śatrur nakir ādeva ohate ||
RV_8,059.03a satyaṃ tad indrāvaruṇā kṛśasya vām madhva ūrmiṃ duhate sapta vāṇīḥ |
RV_8,059.03c tābhir dāśvāṃsam avataṃ śubhas patī yo vām adabdho abhi pāti cittibhiḥ ||
RV_8,059.04a ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya |
RV_8,059.04c yā ha vām indrāvaruṇā ghṛtaścutas tābhir dhattaṃ yajamānāya śikṣatam ||
RV_8,059.05a avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam |
RV_8,059.05c asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṃ śubhas patī ||
RV_8,059.06a indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutam adattam agre |
RV_8,059.06c yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam ||
RV_8,059.07a indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam |
RV_8,059.07c prajām puṣṭim bhūtim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ ||

RV_8,060.01a agna ā yāhy agnibhir hotāraṃ tvā vṛṇīmahe |
RV_8,060.01c ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade ||
RV_8,060.02a acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare |
RV_8,060.02c ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam ||
RV_8,060.03a agne kavir vedhā asi hotā pāvaka yakṣyaḥ |
RV_8,060.03c mandro yajiṣṭho adhvareṣv īḍyo viprebhiḥ śukra manmabhiḥ ||
RV_8,060.04a adrogham ā vahośato yaviṣṭhya devāṃ ajasra vītaye |
RV_8,060.04c abhi prayāṃsi sudhitā vaso gahi mandasva dhītibhir hitaḥ ||
RV_8,060.05a tvam it saprathā asy agne trātar ṛtas kaviḥ |
RV_8,060.05c tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ ||
RV_8,060.06a śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahāṃ asi |
RV_8,060.06c devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ ||
RV_8,060.07a yathā cid vṛddham atasam agne saṃjūrvasi kṣami |
RV_8,060.07c evā daha mitramaho yo asmadhrug durmanmā kaś ca venati ||
RV_8,060.08a mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ |
RV_8,060.08c asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ ||
RV_8,060.09a pāhi no agna ekayā pāhy uta dvitīyayā |
RV_8,060.09c pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso ||
RV_8,060.10a pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no 'va |
RV_8,060.10c tvām id dhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe ||
RV_8,060.11a ā no agne vayovṛdhaṃ rayim pāvaka śaṃsyam |
RV_8,060.11c rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram ||
RV_8,060.12a yena vaṃsāma pṛtanāsu śardhatas taranto arya ādiśaḥ |
RV_8,060.12c sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ ||
RV_8,060.13a śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat |
RV_8,060.13c tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ ||
RV_8,060.14a nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase |
RV_8,060.14c sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru ||
RV_8,060.15a śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate |
RV_8,060.15c atandro havyā vahasi haviṣkṛta ād id deveṣu rājasi ||
RV_8,060.16a sapta hotāras tam id īḷate tvāgne sutyajam ahrayam |
RV_8,060.16c bhinatsy adriṃ tapasā vi śociṣā prāgne tiṣṭha janāṃ ati ||
RV_8,060.17a agnim-agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ |
RV_8,060.17c agniṃ hitaprayasaḥ śaśvatīṣv ā hotāraṃ carṣaṇīnām ||
RV_8,060.18a ketena śarman sacate suṣāmaṇy agne tubhyaṃ cikitvanā |
RV_8,060.18c iṣaṇyayā naḥ pururūpam ā bhara vājaṃ nediṣṭham ūtaye ||
RV_8,060.19a agne jaritar viśpatis tepāno deva rakṣasaḥ |
RV_8,060.19c aproṣivān gṛhapatir mahāṃ asi divas pāyur duroṇayuḥ ||
RV_8,060.20a mā no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām |
RV_8,060.20c parogavyūty anirām apa kṣudham agne sedha rakṣasvinaḥ ||

RV_8,061.01a ubhayaṃ śṛṇavac ca na indro arvāg idaṃ vacaḥ |
RV_8,061.01c satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat ||
RV_8,061.02a taṃ hi svarājaṃ vṛṣabhaṃ tam ojase dhiṣaṇe niṣṭatakṣatuḥ |
RV_8,061.02c utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ ||
RV_8,061.03a ā vṛṣasva purūvaso sutasyendrāndhasaḥ |
RV_8,061.03c vidmā hi tvā harivaḥ pṛtsu sāsahim adhṛṣṭaṃ cid dadhṛṣvaṇim ||
RV_8,061.04a aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ |
RV_8,061.04c sanema vājaṃ tava śiprinn avasā makṣū cid yanto adrivaḥ ||
RV_8,061.05a śagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ |
RV_8,061.05c bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi ||
RV_8,061.06a pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ |
RV_8,061.06c nakir hi dānam parimardhiṣat tve yad-yad yāmi tad ā bhara ||
RV_8,061.07a tvaṃ hy ehi cerave vidā bhagaṃ vasuttaye |
RV_8,061.07c ud vāvṛṣasva maghavan gaviṣṭaya ud indrāśvamiṣṭaye ||
RV_8,061.08a tvam purū sahasrāṇi śatāni ca yūthā dānāya maṃhase |
RV_8,061.08c ā purandaraṃ cakṛma vipravacasa indraṃ gāyanto 'vase ||
RV_8,061.09a avipro vā yad avidhad vipro vendra te vacaḥ |
RV_8,061.09c sa pra mamandat tvāyā śatakrato prācāmanyo ahaṃsana ||
RV_8,061.10a ugrabāhur mrakṣakṛtvā purandaro yadi me śṛṇavad dhavam |
RV_8,061.10c vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe ||
RV_8,061.11a na pāpāso manāmahe nārāyāso na jaḷhavaḥ |
RV_8,061.11c yad in nv indraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai ||
RV_8,061.12a ugraṃ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam |
RV_8,061.12c vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yam id ū naśat ||
RV_8,061.13a yata indra bhayāmahe tato no abhayaṃ kṛdhi |
RV_8,061.13c maghavañ chagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi ||
RV_8,061.14a tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ |
RV_8,061.14c taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe ||
RV_8,061.15a indra spaḷ uta vṛtrahā paraspā no vareṇyaḥ |
RV_8,061.15c sa no rakṣiṣac caramaṃ sa madhyamaṃ sa paścāt pātu naḥ puraḥ ||
RV_8,061.16a tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ |
RV_8,061.16c āre asmat kṛṇuhi daivyam bhayam āre hetīr adevīḥ ||
RV_8,061.17a adyādyā śvaḥ-śva indra trāsva pare ca naḥ |
RV_8,061.17c viśvā ca no jaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ ||
RV_8,061.18a prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo viryāya kam |
RV_8,061.18c ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ ||

RV_8,062.01a pro asmā upastutim bharatā yaj jujoṣati |
RV_8,062.01c ukthair indrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātayaḥ ||
RV_8,062.02a ayujo asamo nṛbhir ekaḥ kṛṣṭīr ayāsyaḥ |
RV_8,062.02c pūrvīr ati pra vāvṛdhe viśvā jātāny ojasā bhadrā indrasya rātayaḥ ||
RV_8,062.03a ahitena cid arvatā jīradānuḥ siṣāsati |
RV_8,062.03c pravācyam indra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ ||
RV_8,062.04a ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā |
RV_8,062.04c yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ ||
RV_8,062.05a dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam |
RV_8,062.05c tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ ||
RV_8,062.06a ava caṣṭa ṛcīṣamo 'vatāṃ iva mānuṣaḥ |
RV_8,062.06c juṣṭvī dakṣasya sominaḥ sakhāyaṃ kṛṇute yujam bhadrā indrasya rātayaḥ ||
RV_8,062.07a viśve ta indra vīryaṃ devā anu kratuṃ daduḥ |
RV_8,062.07c bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ ||
RV_8,062.08a gṛṇe tad indra te śava upamaṃ devatātaye |
RV_8,062.08c yad dhaṃsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ ||
RV_8,062.09a samaneva vapuṣyataḥ kṛṇavan mānuṣā yugā |
RV_8,062.09c vide tad indraś cetanam adha śruto bhadrā indrasya rātayaḥ ||
RV_8,062.10a uj jātam indra te śava ut tvām ut tava kratum |
RV_8,062.10c bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ ||
RV_8,062.11a ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā |
RV_8,062.11c arātīvā cid adrivo 'nu nau śūra maṃsate bhadrā indrasya rātayaḥ ||
RV_8,062.12a satyam id vā u taṃ vayam indraṃ stavāma nānṛtam |
RV_8,062.12c mahāṃ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ ||

RV_8,063.01a sa pūrvyo mahānāṃ venaḥ kratubhir ānaje |
RV_8,063.01c yasya dvārā manuṣ pitā deveṣu dhiya ānaje ||
RV_8,063.02a divo mānaṃ not sadan somapṛṣṭhāso adrayaḥ |
RV_8,063.02c ukthā brahma ca śaṃsyā ||
RV_8,063.03a sa vidvāṃ aṅgirobhya indro gā avṛṇod apa |
RV_8,063.03c stuṣe tad asya pauṃsyam ||
RV_8,063.04a sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ |
RV_8,063.04c śivo arkasya homany asmatrā gantv avase ||
RV_8,063.05a ād ū nu te anu kratuṃ svāhā varasya yajyavaḥ |
RV_8,063.05c śvātram arkā anūṣatendra gotrasya dāvane ||
RV_8,063.06a indre viśvāni vīryā kṛtāni kartvāni ca |
RV_8,063.06c yam arkā adhvaraṃ viduḥ ||
RV_8,063.07a yat pāñcajanyayā viśendre ghoṣā asṛkṣata |
RV_8,063.07c astṛṇād barhaṇā vipo 'ryo mānasya sa kṣayaḥ ||
RV_8,063.08a iyam u te anuṣṭutiś cakṛṣe tāni pauṃsyā |
RV_8,063.08c prāvaś cakrasya vartanim ||
RV_8,063.09a asya vṛṣṇo vyodana uru kramiṣṭa jīvase |
RV_8,063.09c yavaṃ na paśva ā dade ||
RV_8,063.10a tad dadhānā avasyavo yuṣmābhir dakṣapitaraḥ |
RV_8,063.10c syāma marutvato vṛdhe ||
RV_8,063.11a baḷ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ |
RV_8,063.11c jeṣāmendra tvayā yujā ||
RV_8,063.12a asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ |
RV_8,063.12c yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmāṃ avantu devāḥ ||

RV_8,064.01a ut tvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ |
RV_8,064.01c ava brahmadviṣo jahi ||
RV_8,064.02a padā paṇīṃr arādhaso ni bādhasva mahāṃ asi |
RV_8,064.02c nahi tvā kaś cana prati ||
RV_8,064.03a tvam īśiṣe sutānām indra tvam asutānām |
RV_8,064.03c tvaṃ rājā janānām ||
RV_8,064.04a ehi prehi kṣayo divy āghoṣañ carṣaṇīnām |
RV_8,064.04c obhe pṛṇāsi rodasī ||
RV_8,064.05a tyaṃ cit parvataṃ giriṃ śatavantaṃ sahasriṇam |
RV_8,064.05c vi stotṛbhyo rurojitha ||
RV_8,064.06a vayam u tvā divā sute vayaṃ naktaṃ havāmahe |
RV_8,064.06c asmākaṃ kāmam ā pṛṇa ||
RV_8,064.07a kva sya vṛṣabho yuvā tuvigrīvo anānataḥ |
RV_8,064.07c brahmā kas taṃ saparyati ||
RV_8,064.08a kasya svit savanaṃ vṛṣā jujuṣvāṃ ava gacchati |
RV_8,064.08c indraṃ ka u svid ā cake ||
RV_8,064.09a kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā |
RV_8,064.09c ukthe ka u svid antamaḥ ||
RV_8,064.10a ayaṃ te mānuṣe jane somaḥ pūruṣu sūyate |
RV_8,064.10c tasyehi pra dravā piba ||
RV_8,064.11a ayaṃ te śaryaṇāvati suṣomāyām adhi priyaḥ |
RV_8,064.11c ārjīkīye madintamaḥ ||
RV_8,064.12a tam adya rādhase mahe cārum madāya ghṛṣvaye |
RV_8,064.12c ehīm indra dravā piba ||

RV_8,065.01a yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ |
RV_8,065.01c ā yāhi tūyam āśubhiḥ ||
RV_8,065.02a yad vā prasravaṇe divo mādayāse svarṇare |
RV_8,065.02c yad vā samudre andhasaḥ ||
RV_8,065.03a ā tvā gīrbhir mahām uruṃ huve gām iva bhojase |
RV_8,065.03c indra somasya pītaye ||
RV_8,065.04a ā ta indra mahimānaṃ harayo deva te mahaḥ |
RV_8,065.04c rathe vahantu bibhrataḥ ||
RV_8,065.05a indra gṛṇīṣa u stuṣe mahāṃ ugra īśānakṛt |
RV_8,065.05c ehi naḥ sutam piba ||
RV_8,065.06a sutāvantas tvā vayam prayasvanto havāmahe |
RV_8,065.06c idaṃ no barhir āsade ||
RV_8,065.07a yac cid dhi śaśvatām asīndra sādhāraṇas tvam |
RV_8,065.07c taṃ tvā vayaṃ havāmahe ||
RV_8,065.08a idaṃ te somyam madhv adhukṣann adribhir naraḥ |
RV_8,065.08c juṣāṇa indra tat piba ||
RV_8,065.09a viśvāṃ aryo vipaścito 'ti khyas tūyam ā gahi |
RV_8,065.09c asme dhehi śravo bṛhat ||
RV_8,065.10a dātā me pṛṣatīnāṃ rājā hiraṇyavīnām |
RV_8,065.10c mā devā maghavā riṣat ||
RV_8,065.11a sahasre pṛṣatīnām adhi ścandram bṛhat pṛthu |
RV_8,065.11c śukraṃ hiraṇyam ā dade ||
RV_8,065.12a napāto durgahasya me sahasreṇa surādhasaḥ |
RV_8,065.12c śravo deveṣv akrata ||

RV_8,066.01a tarobhir vo vidadvasum indraṃ sabādha ūtaye |
RV_8,066.01c bṛhad gāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam ||
RV_8,066.02a na yaṃ dudhrā varante na sthirā muro made suśipram andhasaḥ |
RV_8,066.02c ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam ||
RV_8,066.03a yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ |
RV_8,066.03c sa ūrvasya rejayaty apāvṛtim indro gavyasya vṛtrahā ||
RV_8,066.04a nikhātaṃ cid yaḥ purusambhṛtaṃ vasūd id vapati dāśuṣe |
RV_8,066.04c vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat ||
RV_8,066.05a yad vāvantha puruṣṭuta purā cic chūra nṛṇām |
RV_8,066.05c vayaṃ tat ta indra sam bharāmasi yajñam ukthaṃ turaṃ vacaḥ ||
RV_8,066.06a sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ |
RV_8,066.06c tvam id dhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ ||
RV_8,066.07a vayam enam idā hyo 'pīpemeha vajriṇam |
RV_8,066.07c tasmā u adya samanā sutam bharā nūnam bhūṣata śrute ||
RV_8,066.08a vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati |
RV_8,066.08c semaṃ na stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā ||
RV_8,066.09a kad ū nv asyākṛtam indrasyāsti pauṃsyam |
RV_8,066.09c keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā ||
RV_8,066.10a kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam |
RV_8,066.10c indro viśvān bekanāṭāṃ ahardṛśa uta kratvā paṇīṃr abhi ||
RV_8,066.11a vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan |
RV_8,066.11c purūtamāsaḥ puruhūta vajrivo bhṛtiṃ na pra bharāmasi ||
RV_8,066.12a pūrvīś cid dhi tve tuvikūrminn āśaso havanta indrotayaḥ |
RV_8,066.12c tiraś cid aryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam ||
RV_8,066.13a vayaṃ ghā te tve id v indra viprā api ṣmasi |
RV_8,066.13c nahi tvad anyaḥ puruhūta kaś cana maghavann asti marḍitā ||
RV_8,066.14a tvaṃ no asyā amater uta kṣudho 'bhiśaster ava spṛdhi |
RV_8,066.14c tvaṃ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit ||
RV_8,066.15a soma id vaḥ suto astu kalayo mā bibhītana |
RV_8,066.15c aped eṣa dhvasmāyati svayaṃ ghaiṣo apāyati ||

RV_8,067.01a tyān nu kṣatriyāṃ ava ādityān yāciṣāmahe |
RV_8,067.01c sumṛḷīkāṃ abhiṣṭaye ||
RV_8,067.02a mitro no aty aṃhatiṃ varuṇaḥ parṣad aryamā |
RV_8,067.02c ādityāso yathā viduḥ ||
RV_8,067.03a teṣāṃ hi citram ukthyaṃ varūtham asti dāśuṣe |
RV_8,067.03c ādityānām araṅkṛte ||
RV_8,067.04a mahi vo mahatām avo varuṇa mitrāryaman |
RV_8,067.04c avāṃsy ā vṛṇīmahe ||
RV_8,067.05a jīvān no abhi dhetanādityāsaḥ purā hathāt |
RV_8,067.05c kad dha stha havanaśrutaḥ ||
RV_8,067.06a yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ |
RV_8,067.06c tenā no adhi vocata ||
RV_8,067.07a asti devā aṃhor urv asti ratnam anāgasaḥ |
RV_8,067.07c ādityā adbhutainasaḥ ||
RV_8,067.08a mā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari |
RV_8,067.08c indra id dhi śruto vaśī ||
RV_8,067.09a mā no mṛcā ripūṇāṃ vṛjinānām aviṣyavaḥ |
RV_8,067.09c devā abhi pra mṛkṣata ||
RV_8,067.10a uta tvām adite mahy ahaṃ devy upa bruve |
RV_8,067.10c sumṛḷīkām abhiṣṭaye ||
RV_8,067.11a parṣi dīne gabhīra āṃ ugraputre jighāṃsataḥ |
RV_8,067.11c mākis tokasya no riṣat ||
RV_8,067.12a aneho na uruvraja urūci vi prasartave |
RV_8,067.12c kṛdhi tokāya jīvase ||
RV_8,067.13a ye mūrdhānaḥ kṣitīnām adabdhāsaḥ svayaśasaḥ |
RV_8,067.13c vratā rakṣante adruhaḥ ||
RV_8,067.14a te na āsno vṛkāṇām ādityāso mumocata |
RV_8,067.14c stenam baddham ivādite ||
RV_8,067.15a apo ṣu ṇa iyaṃ śarur ādityā apa durmatiḥ |
RV_8,067.15c asmad etv ajaghnuṣī ||
RV_8,067.16a śaśvad dhi vaḥ sudānava ādityā ūtibhir vayam |
RV_8,067.16c purā nūnam bubhujmahe ||
RV_8,067.17a śaśvantaṃ hi pracetasaḥ pratiyantaṃ cid enasaḥ |
RV_8,067.17c devāḥ kṛṇutha jīvase ||
RV_8,067.18a tat su no navyaṃ sanyasa ādityā yan mumocati |
RV_8,067.18c bandhād baddham ivādite ||
RV_8,067.19a nāsmākam asti tat tara ādityāso atiṣkade |
RV_8,067.19c yūyam asmabhyam mṛḷata ||
RV_8,067.20a mā no hetir vivasvata ādityāḥ kṛtrimā śaruḥ |
RV_8,067.20c purā nu jaraso vadhīt ||
RV_8,067.21a vi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam |
RV_8,067.21c viṣvag vi vṛhatā rapaḥ ||

RV_8,068.01a ā tvā rathaṃ yathotaye sumnāya vartayāmasi |
RV_8,068.01c tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate ||
RV_8,068.02a tuviśuṣma tuvikrato śacīvo viśvayā mate |
RV_8,068.02c ā paprātha mahitvanā ||
RV_8,068.03a yasya te mahinā mahaḥ pari jmāyantam īyatuḥ |
RV_8,068.03c hastā vajraṃ hiraṇyayam ||
RV_8,068.04a viśvānarasya vas patim anānatasya śavasaḥ |
RV_8,068.04c evaiś ca carṣaṇīnām ūtī huve rathānām ||
RV_8,068.05a abhiṣṭaye sadāvṛdhaṃ svarmīḷheṣu yaṃ naraḥ |
RV_8,068.05c nānā havanta ūtaye ||
RV_8,068.06a paromātram ṛcīṣamam indram ugraṃ surādhasam |
RV_8,068.06c īśānaṃ cid vasūnām ||
RV_8,068.07a taṃ-tam id rādhase maha indraṃ codāmi pītaye |
RV_8,068.07c yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ ||
RV_8,068.08a na yasya te śavasāna sakhyam ānaṃśa martyaḥ |
RV_8,068.08c nakiḥ śavāṃsi te naśat ||
RV_8,068.09a tvotāsas tvā yujāpsu sūrye mahad dhanam |
RV_8,068.09c jayema pṛtsu vajrivaḥ ||
RV_8,068.10a taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama |
RV_8,068.10c indra yathā cid āvitha vājeṣu purumāyyam ||
RV_8,068.11a yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ |
RV_8,068.11c yajño vitantasāyyaḥ ||
RV_8,068.12a uru ṇas tanve tana uru kṣayāya nas kṛdhi |
RV_8,068.12c uru ṇo yandhi jīvase ||
RV_8,068.13a uruṃ nṛbhya uruṃ gava uruṃ rathāya panthām |
RV_8,068.13c devavītim manāmahe ||
RV_8,068.14a upa mā ṣaḍ dvā-dvā naraḥ somasya harṣyā |
RV_8,068.14c tiṣṭhanti svādurātayaḥ ||
RV_8,068.15a ṛjrāv indrota ā dade harī ṛkṣasya sūnavi |
RV_8,068.15c āśvamedhasya rohitā ||
RV_8,068.16a surathāṃ ātithigve svabhīśūṃr ārkṣe |
RV_8,068.16c āśvamedhe supeśasaḥ ||
RV_8,068.17a ṣaḷ aśvāṃ ātithigva indrote vadhūmataḥ |
RV_8,068.17c sacā pūtakratau sanam ||
RV_8,068.18a aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī |
RV_8,068.18c svabhīśuḥ kaśāvatī ||
RV_8,068.19a na yuṣme vājabandhavo ninitsuś cana martyaḥ |
RV_8,068.19c avadyam adhi dīdharat ||

RV_8,069.01a pra-pra vas triṣṭubham iṣam mandadvīrāyendave |
RV_8,069.01c dhiyā vo medhasātaye purandhyā vivāsati ||
RV_8,069.02a nadaṃ va odatīnāṃ nadaṃ yoyuvatīnām |
RV_8,069.02c patiṃ vo aghnyānāṃ dhenūnām iṣudhyasi ||
RV_8,069.03a tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ |
RV_8,069.03c janman devānāṃ viśas triṣv ā rocane divaḥ ||
RV_8,069.04a abhi pra gopatiṃ girendram arca yathā vide |
RV_8,069.04c sūnuṃ satyasya satpatim ||
RV_8,069.05a ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi |
RV_8,069.05c yatrābhi saṃnavāmahe ||
RV_8,069.06a indrāya gāva āśiraṃ duduhre vajriṇe madhu |
RV_8,069.06c yat sīm upahvare vidat ||
RV_8,069.07a ud yad bradhnasya viṣṭapaṃ gṛham indraś ca ganvahi |
RV_8,069.07c madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade ||
RV_8,069.08a arcata prārcata priyamedhāso arcata |
RV_8,069.08c arcantu putrakā uta puraṃ na dhṛṣṇv arcata ||
RV_8,069.09a ava svarāti gargaro godhā pari saniṣvaṇat |
RV_8,069.09c piṅgā pari caniṣkadad indrāya brahmodyatam ||
RV_8,069.10a ā yat patanty enyaḥ sudughā anapasphuraḥ |
RV_8,069.10c apasphuraṃ gṛbhāyata somam indrāya pātave ||
RV_8,069.11a apād indro apād agnir viśve devā amatsata |
RV_8,069.11c varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva ||
RV_8,069.12a sudevo asi varuṇa yasya te sapta sindhavaḥ |
RV_8,069.12c anukṣaranti kākudaṃ sūrmyaṃ suṣirām iva ||
RV_8,069.13a yo vyatīṃr aphāṇayat suyuktāṃ upa dāśuṣe |
RV_8,069.13c takvo netā tad id vapur upamā yo amucyata ||
RV_8,069.14a atīd u śakra ohata indro viśvā ati dviṣaḥ |
RV_8,069.14c bhinat kanīna odanam pacyamānam paro girā ||
RV_8,069.15a arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham |
RV_8,069.15c sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum ||
RV_8,069.16a ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam |
RV_8,069.16c adha dyukṣaṃ sacevahi sahasrapādam aruṣaṃ svastigām anehasam ||
RV_8,069.17a taṃ ghem itthā namasvina upa svarājam āsate |
RV_8,069.17c arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane ||
RV_8,069.18a anu pratnasyaukasaḥ priyamedhāsa eṣām |
RV_8,069.18c pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata ||

RV_8,070.01a yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ |
RV_8,070.01c viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe ||
RV_8,070.02a indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari |
RV_8,070.02c hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ||
RV_8,070.03a nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham |
RV_8,070.03c indraṃ na yajñair viśvagūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvojasam ||
RV_8,070.04a aṣāḷham ugram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ |
RV_8,070.04c saṃ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ ||
RV_8,070.05a yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ |
RV_8,070.05c na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī ||
RV_8,070.06a ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā |
RV_8,070.06c asmāṃ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ ||
RV_8,070.07a na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ |
RV_8,070.07c etagvā cid ya etaśā yuyojate harī indro yuyojate ||
RV_8,070.08a taṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim |
RV_8,070.08c yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ ||
RV_8,070.09a ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase |
RV_8,070.09c ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe ||
RV_8,070.10a tvaṃ na indra ṛtayus tvānido ni tṛmpasi |
RV_8,070.10c madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ ||
RV_8,070.11a anyavratam amānuṣam ayajvānam adevayum |
RV_8,070.11c ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ ||
RV_8,070.12a tvaṃ na indrāsāṃ haste śaviṣṭha dāvane |
RV_8,070.12c dhānānāṃ na saṃ gṛbhāyāsmayur dviḥ saṃ gṛbhāyāsmayuḥ ||
RV_8,070.13a sakhāyaḥ kratum icchata kathā rādhāma śarasya |
RV_8,070.13c upastutim bhojaḥ sūrir yo ahrayaḥ ||
RV_8,070.14a bhūribhiḥ samaha ṛṣibhir barhiṣmadbhi staviṣyase |
RV_8,070.14c yad ittham ekam-ekam ic chara vatsān parādadaḥ ||
RV_8,070.15a karṇagṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat |
RV_8,070.15c ajāṃ sūrir na dhātave ||

RV_8,071.01a tvaṃ no agne mahobhiḥ pāhi viśvasyā arāteḥ |
RV_8,071.01c uta dviṣo martyasya ||
RV_8,071.02a nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta |
RV_8,071.02c tvam id asi kṣapāvān ||
RV_8,071.03a sa no viśvebhir devebhir ūrjo napād bhadraśoce |
RV_8,071.03c rayiṃ dehi viśvavāram ||
RV_8,071.04a na tam agne arātayo martaṃ yuvanta rāyaḥ |
RV_8,071.04c yaṃ trāyase dāśvāṃsam ||
RV_8,071.05a yaṃ tvaṃ vipra medhasātāv agne hinoṣi dhanāya |
RV_8,071.05c sa tavotī goṣu gantā ||
RV_8,071.06a tvaṃ rayim puruvīram agne dāśuṣe martāya |
RV_8,071.06c pra ṇo naya vasyo accha ||
RV_8,071.07a uruṣyā ṇo mā parā dā aghāyate jātavedaḥ |
RV_8,071.07c durādhye martāya ||
RV_8,071.08a agne mākiṣ ṭe devasya rātim adevo yuyota |
RV_8,071.08c tvam īśiṣe vasūnām ||
RV_8,071.09a sa no vasva upa māsy ūrjo napān māhinasya |
RV_8,071.09c sakhe vaso jaritṛbhyaḥ ||
RV_8,071.10a acchā naḥ śīraśociṣaṃ giro yantu darśatam |
RV_8,071.10c acchā yajñāso namasā purūvasum purupraśastam ūtaye ||
RV_8,071.11a agniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām |
RV_8,071.11c dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi ||
RV_8,071.12a agniṃ vo devayajyayāgnim prayaty adhvare |
RV_8,071.12c agniṃ dhīṣu prathamam agnim arvaty agniṃ kṣaitrāya sādhase ||
RV_8,071.13a agnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām |
RV_8,071.13c agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām ||
RV_8,071.14a agnim īḷiṣvāvase gāthābhiḥ śīraśociṣam |
RV_8,071.14c agniṃ rāye purumīḷha śrutaṃ naro 'gniṃ sudītaye chardiḥ ||
RV_8,071.15a agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave |
RV_8,071.15c viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām ||

RV_8,072.01a haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ |
RV_8,072.01c vidvāṃ asya praśāsanam ||
RV_8,072.02a ni tigmam abhy aṃśuṃ sīdad dhotā manāv adhi |
RV_8,072.02c juṣāṇo asya sakhyam ||
RV_8,072.03a antar icchanti taṃ jane rudram paro manīṣayā |
RV_8,072.03c gṛbhṇanti jihvayā sasam ||
RV_8,072.04a jāmy atītape dhanur vayodhā aruhad vanam |
RV_8,072.04c dṛṣadaṃ jihvayāvadhīt ||
RV_8,072.05a caran vatso ruśann iha nidātāraṃ na vindate |
RV_8,072.05c veti stotava ambyam ||
RV_8,072.06a uto nv asya yan mahad aśvāvad yojanam bṛhad |
RV_8,072.06c dāmā rathasya dadṛśe ||
RV_8,072.07a duhanti saptaikām upa dvā pañca sṛjataḥ |
RV_8,072.07c tīrthe sindhor adhi svare ||
RV_8,072.08a ā daśabhir vivasvata indraḥ kośam acucyavīt |
RV_8,072.08c khedayā trivṛtā divaḥ ||
RV_8,072.09a pari tridhātur adhvaraṃ jūrṇir eti navīyasī |
RV_8,072.09c madhvā hotāro añjate ||
RV_8,072.10a siñcanti namasāvatam uccācakram parijmānam |
RV_8,072.10c nīcīnabāram akṣitam ||
RV_8,072.11a abhyāram id adrayo niṣiktam puṣkare madhu |
RV_8,072.11c avatasya visarjane ||
RV_8,072.12a gāva upāvatāvatam mahī yajñasya rapsudā |
RV_8,072.12c ubhā karṇā hiraṇyayā ||
RV_8,072.13a ā sute siñcata śriyaṃ rodasyor abhiśriyam |
RV_8,072.13c rasā dadhīta vṛṣabham ||
RV_8,072.14a te jānata svam okyaṃ saṃ vatsāso na mātṛbhiḥ |
RV_8,072.14c mitho nasanta jāmibhiḥ ||
RV_8,072.15a upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi |
RV_8,072.15c indre agnā namaḥ svaḥ ||
RV_8,072.16a adhukṣat pipyuṣīm iṣam ūrjaṃ saptapadīm ariḥ |
RV_8,072.16c sūryasya sapta raśmibhiḥ ||
RV_8,072.17a somasya mitrāvaruṇoditā sūra ā dade |
RV_8,072.17c tad āturasya bheṣajam ||
RV_8,072.18a uto nv asya yat padaṃ haryatasya nidhānyam |
RV_8,072.18c pari dyāṃ jihvayātanat ||

RV_8,073.01a ud īrāthām ṛtāyate yuñjāthām aśvinā ratham |
RV_8,073.01c anti ṣad bhūtu vām avaḥ ||
RV_8,073.02a nimiṣaś cij javīyasā rathenā yātam aśvinā |
RV_8,073.02c anti ṣad bhūtu vām avaḥ ||
RV_8,073.03a upa stṛṇītam atraye himena gharmam aśvinā |
RV_8,073.03c anti ṣad bhūtu vām avaḥ ||
RV_8,073.04a kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ |
RV_8,073.04c anti ṣad bhūtu vām avaḥ ||
RV_8,073.05a yad adya karhi karhi cic chuśrūyātam imaṃ havam |
RV_8,073.05c anti ṣad bhūtu vām avaḥ ||
RV_8,073.06a aśvinā yāmahūtamā nediṣṭhaṃ yāmy āpyam |
RV_8,073.06c anti ṣad bhūtu vām avaḥ ||
RV_8,073.07a avantam atraye gṛhaṃ kṛṇutaṃ yuvam aśvinā |
RV_8,073.07c anti ṣad bhūtu vām avaḥ ||
RV_8,073.08a varethe agnim ātapo vadate valgv atraye |
RV_8,073.08c anti ṣad bhūtu vām avaḥ ||
RV_8,073.09a pra saptavadhrir āśasā dhārām agner aśāyata |
RV_8,073.09c anti ṣad bhūtu vām avaḥ ||
RV_8,073.10a ihā gataṃ vṛṣaṇvasū śṛṇutam ma imaṃ havam |
RV_8,073.10c anti ṣad bhūtu vām avaḥ ||
RV_8,073.11a kim idaṃ vām purāṇavaj jarator iva śasyate |
RV_8,073.11c anti ṣad bhūtu vām avaḥ ||
RV_8,073.12a samānaṃ vāṃ sajātyaṃ samāno bandhur aśvinā |
RV_8,073.12c anti ṣad bhūtu vām avaḥ ||
RV_8,073.13a yo vāṃ rajāṃsy aśvinā ratho viyāti rodasī |
RV_8,073.13c anti ṣad bhūtu vām avaḥ ||
RV_8,073.14a ā no gavyebhir aśvyaiḥ sahasrair upa gacchatam |
RV_8,073.14c anti ṣad bhūtu vām avaḥ ||
RV_8,073.15a mā no gavyebhir aśvyaiḥ sahasrebhir ati khyatam |
RV_8,073.15c anti ṣad bhūtu vām avaḥ ||
RV_8,073.16a aruṇapsur uṣā abhūd akar jyotir ṛtāvarī |
RV_8,073.16c anti ṣad bhūtu vām avaḥ ||
RV_8,073.17a aśvinā su vicākaśad vṛkṣam paraśumāṃ iva |
RV_8,073.17c anti ṣad bhūtu vām avaḥ ||
RV_8,073.18a puraṃ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā |
RV_8,073.18c anti ṣad bhūtu vām avaḥ ||

RV_8,074.01a viśo-viśo vo atithiṃ vājayantaḥ purupriyam |
RV_8,074.01c agniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ ||
RV_8,074.02a yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim |
RV_8,074.02c praśaṃsanti praśastibhiḥ ||
RV_8,074.03a panyāṃsaṃ jātavedasaṃ yo devatāty udyatā |
RV_8,074.03c havyāny airayad divi ||
RV_8,074.04a āganma vṛtrahantamaṃ jyeṣṭham agnim ānavam |
RV_8,074.04c yasya śrutarvā bṛhann ārkṣo anīka edhate ||
RV_8,074.05a amṛtaṃ jātavedasaṃ tiras tamāṃsi darśatam |
RV_8,074.05c ghṛtāhavanam īḍyam ||
RV_8,074.06a sabādho yaṃ janā ime 'gniṃ havyebhir īḷate |
RV_8,074.06c juhvānāso yatasrucaḥ ||
RV_8,074.07a iyaṃ te navyasī matir agne adhāyy asmad ā |
RV_8,074.07c mandra sujāta sukrato 'mūra dasmātithe ||
RV_8,074.08a sā te agne śantamā caniṣṭhā bhavatu priyā |
RV_8,074.08c tayā vardhasva suṣṭutaḥ ||
RV_8,074.09a sā dyumnair dyumninī bṛhad upopa śravasi śravaḥ |
RV_8,074.09c dadhīta vṛtratūrye ||
RV_8,074.10a aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim |
RV_8,074.10c yasya śravāṃsi tūrvatha panyam-panyaṃ ca kṛṣṭayaḥ ||
RV_8,074.11a yaṃ tvā gopavano girā caniṣṭhad agne aṅgiraḥ |
RV_8,074.11c sa pāvaka śrudhī havam ||
RV_8,074.12a yaṃ tvā janāsa īḷate sabādho vājasātaye |
RV_8,074.12c sa bodhi vṛtratūrye ||
RV_8,074.13a ahaṃ huvāna ārkṣe śrutarvaṇi madacyuti |
RV_8,074.13c śardhāṃsīva stukāvinām mṛkṣā śīrṣā caturṇām ||
RV_8,074.14a māṃ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ |
RV_8,074.14c surathāso abhi prayo vakṣan vayo na tugryam ||
RV_8,074.15a satyam it tvā mahenadi paruṣṇy ava dediśam |
RV_8,074.15c nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ ||

RV_8,075.01a yukṣvā hi devahūtamāṃ aśvāṃ agne rathīr iva |
RV_8,075.01c ni hotā pūrvyaḥ sadaḥ ||
RV_8,075.02a uta no deva devāṃ acchā voco viduṣṭaraḥ |
RV_8,075.02c śrad viśvā vāryā kṛdhi ||
RV_8,075.03a tvaṃ ha yad yaviṣṭhya sahasaḥ sūnav āhuta |
RV_8,075.03c ṛtāvā yajñiyo bhuvaḥ ||
RV_8,075.04a ayam agniḥ sahasriṇo vājasya śatinas patiḥ |
RV_8,075.04c mūrdhā kavī rayīṇām ||
RV_8,075.05a taṃ nemim ṛbhavo yathā namasva sahūtibhiḥ |
RV_8,075.05c nedīyo yajñam aṅgiraḥ ||
RV_8,075.06a tasmai nūnam abhidyave vācā virūpa nityayā |
RV_8,075.06c vṛṣṇe codasva suṣṭutim ||
RV_8,075.07a kam u ṣvid asya senayāgner apākacakṣasaḥ |
RV_8,075.07c paṇiṃ goṣu starāmahe ||
RV_8,075.08a mā no devānāṃ viśaḥ prasnātīr ivosrāḥ |
RV_8,075.08c kṛśaṃ na hāsur aghnyāḥ ||
RV_8,075.09a mā naḥ samasya dūḍhyaḥ paridveṣaso aṃhatiḥ |
RV_8,075.09c ūrmir na nāvam ā vadhīt ||
RV_8,075.10a namas te agna ojase gṛṇanti deva kṛṣṭayaḥ |
RV_8,075.10c amair amitram ardaya ||
RV_8,075.11a kuvit su no gaviṣṭaye 'gne saṃveṣiṣo rayim |
RV_8,075.11c urukṛd uru ṇas kṛdhi ||
RV_8,075.12a mā no asmin mahādhane parā varg bhārabhṛd yathā |
RV_8,075.12c saṃvargaṃ saṃ rayiṃ jaya ||
RV_8,075.13a anyam asmad bhiyā iyam agne siṣaktu ducchunā |
RV_8,075.13c vardhā no amavac chavaḥ ||
RV_8,075.14a yasyājuṣan namasvinaḥ śamīm adurmakhasya vā |
RV_8,075.14c taṃ ghed agnir vṛdhāvati ||
RV_8,075.15a parasyā adhi saṃvato 'varāṃ abhy ā tara |
RV_8,075.15c yatrāham asmi tāṃ ava ||
RV_8,075.16a vidmā hi te purā vayam agne pitur yathāvasaḥ |
RV_8,075.16c adhā te sumnam īmahe ||

RV_8,076.01a imaṃ nu māyinaṃ huva indram īśānam ojasā |
RV_8,076.01c marutvantaṃ na vṛñjase ||
RV_8,076.02a ayam indro marutsakhā vi vṛtrasyābhinac chiraḥ |
RV_8,076.02c vajreṇa śataparvaṇā ||
RV_8,076.03a vāvṛdhāno marutsakhendro vi vṛtram airayat |
RV_8,076.03c sṛjan samudriyā apaḥ ||
RV_8,076.04a ayaṃ ha yena vā idaṃ svar marutvatā jitam |
RV_8,076.04c indreṇa somapītaye ||
RV_8,076.05a marutvantam ṛjīṣiṇam ojasvantaṃ virapśinam |
RV_8,076.05c indraṃ gīrbhir havāmahe ||
RV_8,076.06a indram pratnena manmanā marutvantaṃ havāmahe |
RV_8,076.06c asya somasya pītaye ||
RV_8,076.07a marutvāṃ indra mīḍhvaḥ pibā somaṃ śatakrato |
RV_8,076.07c asmin yajñe puruṣṭuta ||
RV_8,076.08a tubhyed indra marutvate sutāḥ somāso adrivaḥ |
RV_8,076.08c hṛdā hūyanta ukthinaḥ ||
RV_8,076.09a pibed indra marutsakhā sutaṃ somaṃ diviṣṭiṣu |
RV_8,076.09c vajraṃ śiśāna ojasā ||
RV_8,076.10a uttiṣṭhann ojasā saha pītvī śipre avepayaḥ |
RV_8,076.10c somam indra camū sutam ||
RV_8,076.11a anu tvā rodasī ubhe krakṣamāṇam akṛpetām |
RV_8,076.11c indra yad dasyuhābhavaḥ ||
RV_8,076.12a vācam aṣṭāpadīm ahaṃ navasraktim ṛtaspṛśam |
RV_8,076.12c indrāt pari tanvam mame ||

RV_8,077.01a jajñāno nu śatakratur vi pṛcchad iti mātaram |
RV_8,077.01c ka ugrāḥ ke ha śṛṇvire ||
RV_8,077.02a ād īṃ śavasy abravīd aurṇavābham ahīśuvam |
RV_8,077.02c te putra santu niṣṭuraḥ ||
RV_8,077.03a sam it tān vṛtrahākhidat khe arāṃ iva khedayā |
RV_8,077.03c pravṛddho dasyuhābhavat ||
RV_8,077.04a ekayā pratidhāpibat sākaṃ sarāṃsi triṃśatam |
RV_8,077.04c indraḥ somasya kāṇukā ||
RV_8,077.05a abhi gandharvam atṛṇad abudhneṣu rajassv ā |
RV_8,077.05c indro brahmabhya id vṛdhe ||
RV_8,077.06a nir āvidhyad giribhya ā dhārayat pakvam odanam |
RV_8,077.06c indro bundaṃ svātatam ||
RV_8,077.07a śatabradhna iṣus tava sahasraparṇa eka it |
RV_8,077.07c yam indra cakṛṣe yujam ||
RV_8,077.08a tena stotṛbhya ā bhara nṛbhyo nāribhyo attave |
RV_8,077.08c sadyo jāta ṛbhuṣṭhira ||
RV_8,077.09a etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā |
RV_8,077.09c hṛdā vīḍv adhārayaḥ ||
RV_8,077.10a viśvet tā viṣṇur ābharad urukramas tveṣitaḥ |
RV_8,077.10c śatam mahiṣān kṣīrapākam odanaṃ varāham indra emuṣam ||
RV_8,077.11a tuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhur bundo hiraṇyayaḥ |
RV_8,077.11c ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cid ṛdūvṛdhā ||

RV_8,078.01a puroḷāśaṃ no andhasa indra sahasram ā bhara |
RV_8,078.01c śatā ca śūra gonām ||
RV_8,078.02a ā no bhara vyañjanaṃ gām aśvam abhyañjanam |
RV_8,078.02c sacā manā hiraṇyayā ||
RV_8,078.03a uta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara |
RV_8,078.03c tvaṃ hi śṛṇviṣe vaso ||
RV_8,078.04a nakīṃ vṛdhīka indra te na suṣā na sudā uta |
RV_8,078.04c nānyas tvac chūra vāghataḥ ||
RV_8,078.05a nakīm indro nikartave na śakraḥ pariśaktave |
RV_8,078.05c viśvaṃ śṛṇoti paśyati ||
RV_8,078.06a sa manyum martyānām adabdho ni cikīṣate |
RV_8,078.06c purā nidaś cikīṣate ||
RV_8,078.07a kratva it pūrṇam udaraṃ turasyāsti vidhataḥ |
RV_8,078.07c vṛtraghnaḥ somapāvnaḥ ||
RV_8,078.08a tve vasūni saṃgatā viśvā ca soma saubhagā |
RV_8,078.08c sudātv aparihvṛtā ||
RV_8,078.09a tvām id yavayur mama kāmo gavyur hiraṇyayuḥ |
RV_8,078.09c tvām aśvayur eṣate ||
RV_8,078.10a taved indrāham āśasā haste dātraṃ canā dade |
RV_8,078.10c dinasya vā maghavan sambhṛtasya vā pūrdhi yavasya kāśinā ||

RV_8,079.01a ayaṃ kṛtnur agṛbhīto viśvajid udbhid it somaḥ |
RV_8,079.01c ṛṣir vipraḥ kāvyena ||
RV_8,079.02a abhy ūrṇoti yan nagnam bhiṣakti viśvaṃ yat turam |
RV_8,079.02c prem andhaḥ khyan niḥ śroṇo bhūt ||
RV_8,079.03a tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ |
RV_8,079.03c uru yantāsi varūtham ||
RV_8,079.04a tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin |
RV_8,079.04c yāvīr aghasya cid dveṣaḥ ||
RV_8,079.05a arthino yanti ced arthaṃ gacchān id daduṣo rātim |
RV_8,079.05c vavṛjyus tṛṣyataḥ kāmam ||
RV_8,079.06a vidad yat pūrvyaṃ naṣṭam ud īm ṛtāyum īrayat |
RV_8,079.06c prem āyus tārīd atīrṇam ||
RV_8,079.07a suśevo no mṛḷayākur adṛptakratur avātaḥ |
RV_8,079.07c bhavā naḥ soma śaṃ hṛde ||
RV_8,079.08a mā naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan |
RV_8,079.08c mā no hārdi tviṣā vadhīḥ ||
RV_8,079.09a ava yat sve sadhasthe devānāṃ durmatīr īkṣe |
RV_8,079.09c rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha ||

RV_8,080.01a nahy anyam baḷākaram marḍitāraṃ śatakrato |
RV_8,080.01c tvaṃ na indra mṛḷaya ||
RV_8,080.02a yo naḥ śaśvat purāvithāmṛdhro vājasātaye |
RV_8,080.02c sa tvaṃ na indra mṛḷaya ||
RV_8,080.03a kim aṅga radhracodanaḥ sunvānasyāvited asi |
RV_8,080.03c kuvit sv indra ṇaḥ śakaḥ ||
RV_8,080.04a indra pra ṇo ratham ava paścāc cit santam adrivaḥ |
RV_8,080.04c purastād enam me kṛdhi ||
RV_8,080.05a hanto nu kim āsase prathamaṃ no rathaṃ kṛdhi |
RV_8,080.05c upamaṃ vājayu śravaḥ ||
RV_8,080.06a avā no vājayuṃ rathaṃ sukaraṃ te kim it pari |
RV_8,080.06c asmān su jigyuṣas kṛdhi ||
RV_8,080.07a indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam |
RV_8,080.07c iyaṃ dhīr ṛtviyāvatī ||
RV_8,080.08a mā sīm avadya ā bhāg urvī kāṣṭhā hitaṃ dhanam |
RV_8,080.08c apāvṛktā aratnayaḥ ||
RV_8,080.09a turīyaṃ nāma yajñiyaṃ yadā karas tad uśmasi |
RV_8,080.09c ād it patir na ohase ||
RV_8,080.10a avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ |
RV_8,080.10c tasmā u rādhaḥ kṛṇuta praśastam prātar makṣū dhiyāvasur jagamyāt ||

RV_8,081.01a ā tū na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya |
RV_8,081.01c mahāhastī dakṣiṇena ||
RV_8,081.02a vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham |
RV_8,081.02c tuvimātram avobhiḥ ||
RV_8,081.03a nahi tvā śūra devā na martāso ditsantam |
RV_8,081.03c bhīmaṃ na gāṃ vārayante ||
RV_8,081.04a eto nv indraṃ stavāmeśānaṃ vasvaḥ svarājam |
RV_8,081.04c na rādhasā mardhiṣan naḥ ||
RV_8,081.05a pra stoṣad upa gāsiṣac chravat sāma gīyamānam |
RV_8,081.05c abhi rādhasā jugurat ||
RV_8,081.06a ā no bhara dakṣiṇenābhi savyena pra mṛśa |
RV_8,081.06c indra mā no vasor nir bhāk ||
RV_8,081.07a upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām |
RV_8,081.07c adāśūṣṭarasya vedaḥ ||
RV_8,081.08a indra ya u nu te asti vājo viprebhiḥ sanitvaḥ |
RV_8,081.08c asmābhiḥ su taṃ sanuhi ||
RV_8,081.09a sadyojuvas te vājā asmabhyaṃ viśvaścandrāḥ |
RV_8,081.09c vaśaiś ca makṣū jarante ||

RV_8,082.01a ā pra drava parāvato 'rvāvataś ca vṛtrahan |
RV_8,082.01c madhvaḥ prati prabharmaṇi ||
RV_8,082.02a tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ |
RV_8,082.02c pibā dadhṛg yathociṣe ||
RV_8,082.03a iṣā mandasvād u te 'raṃ varāya manyave |
RV_8,082.03c bhuvat ta indra śaṃ hṛde ||
RV_8,082.04a ā tv aśatrav ā gahi ny ukthāni ca hūyase |
RV_8,082.04c upame rocane divaḥ ||
RV_8,082.05a tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam |
RV_8,082.05c pra soma indra hūyate ||
RV_8,082.06a indra śrudhi su me havam asme sutasya gomataḥ |
RV_8,082.06c vi pītiṃ tṛptim aśnuhi ||
RV_8,082.07a ya indra camaseṣv ā somaś camūṣu te sutaḥ |
RV_8,082.07c pibed asya tvam īśiṣe ||
RV_8,082.08a yo apsu candramā iva somaś camūṣu dadṛśe |
RV_8,082.08c pibed asya tvam īśiṣe ||
RV_8,082.09a yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam |
RV_8,082.09c pibed asya tvam īśiṣe ||

RV_8,083.01a devānām id avo mahat tad ā vṛṇīmahe vayam |
RV_8,083.01c vṛṣṇām asmabhyam ūtaye ||
RV_8,083.02a te naḥ santu yujaḥ sadā varuṇo mitro aryamā |
RV_8,083.02c vṛdhāsaś ca pracetasaḥ ||
RV_8,083.03a ati no viṣpitā puru naubhir apo na parṣatha |
RV_8,083.03c yūyam ṛtasya rathyaḥ ||
RV_8,083.04a vāmaṃ no astv aryaman vāmaṃ varuṇa śaṃsyam |
RV_8,083.04c vāmaṃ hy āvṛṇīmahe ||
RV_8,083.05a vāmasya hi pracetasa īśānāśo riśādasaḥ |
RV_8,083.05c nem ādityā aghasya yat ||
RV_8,083.06a vayam id vaḥ sudānavaḥ kṣiyanto yānto adhvann ā |
RV_8,083.06c devā vṛdhāya hūmahe ||
RV_8,083.07a adhi na indraiṣāṃ viṣṇo sajātyānām |
RV_8,083.07c itā maruto aśvinā ||
RV_8,083.08a pra bhrātṛtvaṃ sudānavo 'dha dvitā samānyā |
RV_8,083.08c mātur garbhe bharāmahe ||
RV_8,083.09a yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ |
RV_8,083.09c adhā cid va uta bruve ||

RV_8,084.01a preṣṭhaṃ vo atithiṃ stuṣe mitram iva priyam |
RV_8,084.01c agniṃ rathaṃ na vedyam ||
RV_8,084.02a kavim iva pracetasaṃ yaṃ devāso adha dvitā |
RV_8,084.02c ni martyeṣv ādadhuḥ ||
RV_8,084.03a tvaṃ yaviṣṭha dāśuṣo nṝṃḥ pāhi śṛṇudhī giraḥ |
RV_8,084.03c rakṣā tokam uta tmanā ||
RV_8,084.04a kayā te agne aṅgira ūrjo napād upastutim |
RV_8,084.04c varāya deva manyave ||
RV_8,084.05a dāśema kasya manasā yajñasya sahaso yaho |
RV_8,084.05c kad u voca idaṃ namaḥ ||
RV_8,084.06a adhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ |
RV_8,084.06c vājadraviṇaso giraḥ ||
RV_8,084.07a kasya nūnam parīṇaso dhiyo jinvasi dampate |
RV_8,084.07c goṣātā yasya te giraḥ ||
RV_8,084.08a tam marjayanta sukratum puroyāvānam ājiṣu |
RV_8,084.08c sveṣu kṣayeṣu vājinam ||
RV_8,084.09a kṣeti kṣemebhiḥ sādhubhir nakir yaṃ ghnanti hanti yaḥ |
RV_8,084.09c agne suvīra edhate ||

RV_8,085.01a ā me havaṃ nāsatyāśvinā gacchataṃ yuvam |
RV_8,085.01c madhvaḥ somasya pītaye ||
RV_8,085.02a imam me stomam aśvinemam me śṛṇutaṃ havam |
RV_8,085.02c madhvaḥ somasya pītaye ||
RV_8,085.03a ayaṃ vāṃ kṛṣṇo aśvinā havate vājinīvasū |
RV_8,085.03c madhvaḥ somasya pītaye ||
RV_8,085.04a śṛṇutaṃ jaritur havaṃ kṛṣṇasya stuvato narā |
RV_8,085.04c madhvaḥ somasya pītaye ||
RV_8,085.05a chardir yantam adābhyaṃ viprāya stuvate narā |
RV_8,085.05c madhvaḥ somasya pītaye ||
RV_8,085.06a gacchataṃ dāśuṣo gṛham itthā stuvato aśvinā |
RV_8,085.06c madhvaḥ somasya pītaye ||
RV_8,085.07a yuñjāthāṃ rāsabhaṃ rathe vīḍvaṅge vṛṣaṇvasū |
RV_8,085.07c madhvaḥ somasya pītaye ||
RV_8,085.08a trivandhureṇa trivṛtā rathenā yātam aśvinā |
RV_8,085.08c madhvaḥ somasya pītaye ||
RV_8,085.09a nū me giro nāsatyāśvinā prāvataṃ yuvam |
RV_8,085.09c madhvaḥ somasya pītaye ||

RV_8,086.01a ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ |
RV_8,086.01c tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam ||
RV_8,086.02a kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye |
RV_8,086.02c tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam ||
RV_8,086.03a yuvaṃ hi ṣmā purubhujemam edhatuṃ viṣṇāpve dadathur vasyaiṣṭaye |
RV_8,086.03c tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam ||
RV_8,086.04a uta tyaṃ vīraṃ dhanasām ṛjīṣiṇaṃ dūre cit santam avase havāmahe |
RV_8,086.04c yasya svādiṣṭhā sumatiḥ pitur yathā mā no vi yauṣṭaṃ sakhyā mumocatam ||
RV_8,086.05a ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe |
RV_8,086.05c ṛtaṃ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam ||

RV_8,087.01a dyumnī vāṃ stomo aśvinā krivir na seka ā gatam |
RV_8,087.01c madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe ||
RV_8,087.02a pibataṃ gharmam madhumantam aśvinā barhiḥ sīdataṃ narā |
RV_8,087.02c tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ ||
RV_8,087.03a ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata |
RV_8,087.03c tā vartir yātam upa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu ||
RV_8,087.04a pibataṃ somam madhumantam aśvinā barhiḥ sīdataṃ sumat |
RV_8,087.04c tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam ||
RV_8,087.05a ā nūnaṃ yātam aśvināśvebhiḥ pruṣitapsubhiḥ |
RV_8,087.05c dasrā hiraṇyavartanī śubhas patī pātaṃ somam ṛtāvṛdhā ||
RV_8,087.06a vayaṃ hi vāṃ havāmahe vipanyavo viprāso vājasātaye |
RV_8,087.06c tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam ||

RV_8,088.01a taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhasaḥ |
RV_8,088.01c abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhir navāmahe ||
RV_8,088.02a dyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam |
RV_8,088.02c kṣumantaṃ vājaṃ śatinaṃ sahasriṇam makṣū gomantam īmahe ||
RV_8,088.03a na tvā bṛhanto adrayo varanta indra vīḷavaḥ |
RV_8,088.03c yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te ||
RV_8,088.04a yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā |
RV_8,088.04c ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan ||
RV_8,088.05a pra hi ririkṣa ojasā divo antebhyas pari |
RV_8,088.05c na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha ||
RV_8,088.06a nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi |
RV_8,088.06c asmākam bodhy ucathasya coditā maṃhiṣṭho vājasātaye ||

RV_8,089.01a bṛhad indrāya gāyata maruto vṛtrahantamam |
RV_8,089.01c yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvi ||
RV_8,089.02a apādhamad abhiśastīr aśastihāthendro dyumny ābhavat |
RV_8,089.02c devās ta indra sakhyāya yemire bṛhadbhāno marudgaṇa ||
RV_8,089.03a pra va indrāya bṛhate maruto brahmārcata |
RV_8,089.03c vṛtraṃ hanati vṛtrahā śatakratur vajreṇa śataparvaṇā ||
RV_8,089.04a abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat |
RV_8,089.04c arṣantv āpo javasā vi mātaro hano vṛtraṃ jayā svaḥ ||
RV_8,089.05a yaj jāyathā apūrvya maghavan vṛtrahatyāya |
RV_8,089.05c tat pṛthivīm aprathayas tad astabhnā uta dyām ||
RV_8,089.06a tat te yajño ajāyata tad arka uta haskṛtiḥ |
RV_8,089.06c tad viśvam abhibhūr asi yaj jātaṃ yac ca jantvam ||
RV_8,089.07a āmāsu pakvam airaya ā sūryaṃ rohayo divi |
RV_8,089.07c gharmaṃ na sāman tapatā suvṛktibhir juṣṭaṃ girvaṇase bṛhat ||

RV_8,090.01a ā no viśvāsu havya indraḥ samatsu bhūṣatu |
RV_8,090.01c upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ ||
RV_8,090.02a tvaṃ dātā prathamo rādhasām asy asi satya īśānakṛt |
RV_8,090.02c tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ ||
RV_8,090.03a brahmā ta indra girvaṇaḥ kriyante anatidbhutā |
RV_8,090.03c imā juṣasva haryaśva yojanendra yā te amanmahi ||
RV_8,090.04a tvaṃ hi satyo maghavann anānato vṛtrā bhūri nyṛñjase |
RV_8,090.04c sa tvaṃ śaviṣṭha vajrahasta dāśuṣe 'rvāñcaṃ rayim ā kṛdhi ||
RV_8,090.05a tvam indra yaśā asy ṛjīṣī śavasas pate |
RV_8,090.05c tvaṃ vṛtrāṇi haṃsy apratīny eka id anuttā carṣaṇīdhṛtā ||
RV_8,090.06a tam u tvā nūnam asura pracetasaṃ rādho bhāgam ivemahe |
RV_8,090.06c mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan ||

RV_8,091.01a kanyā vār avāyatī somam api srutāvidat |
RV_8,091.01c astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā ||
RV_8,091.02a asau ya eṣi vīrako gṛhaṃ-gṛhaṃ vicākaśad |
RV_8,091.02c imaṃ jambhasutam piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam ||
RV_8,091.03a ā cana tvā cikitsāmo 'dhi cana tvā nemasi |
RV_8,091.03c śanair iva śanakair ivendrāyendo pari srava ||
RV_8,091.04a kuvic chakat kuvit karat kuvin no vasyasas karat |
RV_8,091.04c kuvit patidviṣo yatīr indreṇa saṃgamāmahai ||
RV_8,091.05a imāni trīṇi viṣṭapā tānīndra vi rohaya |
RV_8,091.05c śiras tatasyorvarām ād idam ma upodare ||
RV_8,091.06a asau ca yā na urvarād imāṃ tanvam mama |
RV_8,091.06c atho tatasya yac chiraḥ sarvā tā romaśā kṛdhi ||
RV_8,091.07a khe rathasya khe 'nasaḥ khe yugasya śatakrato |
RV_8,091.07c apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam ||

RV_8,092.01a pāntam ā vo andhasa indram abhi pra gāyata |
RV_8,092.01c viśvāsāhaṃ śatakratum maṃhiṣṭhaṃ carṣaṇīnām ||
RV_8,092.02a puruhūtam puruṣṭutaṃ gāthānyaṃ sanaśrutam |
RV_8,092.02c indra iti bravītana ||
RV_8,092.03a indra in no mahānāṃ dātā vājānāṃ nṛtuḥ |
RV_8,092.03c mahāṃ abhijñv ā yamat ||
RV_8,092.04a apād u śipry andhasaḥ sudakṣasya prahoṣiṇaḥ |
RV_8,092.04c indor indro yavāśiraḥ ||
RV_8,092.05a tam v abhi prārcatendraṃ somasya pītaye |
RV_8,092.05c tad id dhy asya vardhanam ||
RV_8,092.06a asya pītvā madānāṃ devo devasyaujasā |
RV_8,092.06c viśvābhi bhuvanā bhuvat ||
RV_8,092.07a tyam u vaḥ satrāsāhaṃ viśvāsu gīrṣv āyatam |
RV_8,092.07c ā cyāvayasy ūtaye ||
RV_8,092.08a yudhmaṃ santam anarvāṇaṃ somapām anapacyutam |
RV_8,092.08c naram avāryakratum ||
RV_8,092.09a śikṣā ṇa indra rāya ā puru vidvāṃ ṛcīṣama |
RV_8,092.09c avā naḥ pārye dhane ||
RV_8,092.10a ataś cid indra ṇa upā yāhi śatavājayā |
RV_8,092.10c iṣā sahasravājayā ||
RV_8,092.11a ayāma dhīvato dhiyo 'rvadbhiḥ śakra godare |
RV_8,092.11c jayema pṛtsu vajrivaḥ ||
RV_8,092.12a vayam u tvā śatakrato gāvo na yavaseṣv ā |
RV_8,092.12c uktheṣu raṇayāmasi ||
RV_8,092.13a viśvā hi martyatvanānukāmā śatakrato |
RV_8,092.13c aganma vajrinn āśasaḥ ||
RV_8,092.14a tve su putra śavaso 'vṛtran kāmakātayaḥ |
RV_8,092.14c na tvām indrāti ricyate ||
RV_8,092.15a sa no vṛṣan saniṣṭhayā saṃ ghorayā dravitnvā |
RV_8,092.15c dhiyāviḍḍhi purandhyā ||
RV_8,092.16a yas te nūnaṃ śatakratav indra dyumnitamo madaḥ |
RV_8,092.16c tena nūnam made madeḥ ||
RV_8,092.17a yas te citraśravastamo ya indra vṛtrahantamaḥ |
RV_8,092.17c ya ojodātamo madaḥ ||
RV_8,092.18a vidmā hi yas te adrivas tvādattaḥ satya somapāḥ |
RV_8,092.18c viśvāsu dasma kṛṣṭiṣu ||
RV_8,092.19a indrāya madvane sutam pari ṣṭobhantu no giraḥ |
RV_8,092.19c arkam arcantu kāravaḥ ||
RV_8,092.20a yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ |
RV_8,092.20c indraṃ sute havāmahe ||
RV_8,092.21a trikadrukeṣu cetanaṃ devāso yajñam atnata |
RV_8,092.21c tam id vardhantu no giraḥ ||
RV_8,092.22a ā tvā viśantv indavaḥ samudram iva sindhavaḥ |
RV_8,092.22c na tvām indrāti ricyate ||
RV_8,092.23a vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāgṛve |
RV_8,092.23c ya indra jaṭhareṣu te ||
RV_8,092.24a araṃ ta indra kukṣaye somo bhavatu vṛtrahan |
RV_8,092.24c araṃ dhāmabhya indavaḥ ||
RV_8,092.25a aram aśvāya gāyati śrutakakṣo araṃ gave |
RV_8,092.25c aram indrasya dhāmne ||
RV_8,092.26a araṃ hi ṣma suteṣu ṇaḥ someṣv indra bhūṣasi |
RV_8,092.26c araṃ te śakra dāvane ||
RV_8,092.27a parākāttāc cid adrivas tvāṃ nakṣanta no giraḥ |
RV_8,092.27c araṃ gamāma te vayam ||
RV_8,092.28a evā hy asi vīrayur evā śūra uta sthiraḥ |
RV_8,092.28c evā te rādhyam manaḥ ||
RV_8,092.29a evā rātis tuvīmagha viśvebhir dhāyi dhātṛbhiḥ |
RV_8,092.29c adhā cid indra me sacā ||
RV_8,092.30a mo ṣu brahmeva tandrayur bhuvo vājānām pate |
RV_8,092.30c matsvā sutasya gomataḥ ||
RV_8,092.31a mā na indrābhy ādiśaḥ sūro aktuṣv ā yaman |
RV_8,092.31c tvā yujā vanema tat ||
RV_8,092.32a tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ |
RV_8,092.32c tvam asmākaṃ tava smasi ||
RV_8,092.33a tvām id dhi tvāyavo 'nunonuvataś carān |
RV_8,092.33c sakhāya indra kāravaḥ ||

RV_8,093.01a ud ghed abhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam |
RV_8,093.01c astāram eṣi sūrya ||
RV_8,093.02a nava yo navatim puro bibheda bāhvojasā |
RV_8,093.02c ahiṃ ca vṛtrahāvadhīt ||
RV_8,093.03a sa na indraḥ śivaḥ sakhāśvāvad gomad yavamat |
RV_8,093.03c urudhāreva dohate ||
RV_8,093.04a yad adya kac ca vṛtrahann udagā abhi sūrya |
RV_8,093.04c sarvaṃ tad indra te vaśe ||
RV_8,093.05a yad vā pravṛddha satpate na marā iti manyase |
RV_8,093.05c uto tat satyam it tava ||
RV_8,093.06a ye somāsaḥ parāvati ye arvāvati sunvire |
RV_8,093.06c sarvāṃs tāṃ indra gacchasi ||
RV_8,093.07a tam indraṃ vājayāmasi mahe vṛtrāya hantave |
RV_8,093.07c sa vṛṣā vṛṣabho bhuvat ||
RV_8,093.08a indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ |
RV_8,093.08c dyumnī ślokī sa somyaḥ ||
RV_8,093.09a girā vajro na sambhṛtaḥ sabalo anapacyutaḥ |
RV_8,093.09c vavakṣa ṛṣvo astṛtaḥ ||
RV_8,093.10a durge cin naḥ sugaṃ kṛdhi gṛṇāna indra girvaṇaḥ |
RV_8,093.10c tvaṃ ca maghavan vaśaḥ ||
RV_8,093.11a yasya te nū cid ādiśaṃ na minanti svarājyam |
RV_8,093.11c na devo nādhrigur janaḥ ||
RV_8,093.12a adhā te apratiṣkutaṃ devī śuṣmaṃ saparyataḥ |
RV_8,093.12c ubhe suśipra rodasī ||
RV_8,093.13a tvam etad adhārayaḥ kṛṣṇāsu rohiṇīṣu ca |
RV_8,093.13c paruṣṇīṣu ruśat payaḥ ||
RV_8,093.14a vi yad aher adha tviṣo viśve devāso akramuḥ |
RV_8,093.14c vidan mṛgasya tāṃ amaḥ ||
RV_8,093.15a ād u me nivaro bhuvad vṛtrahādiṣṭa pauṃsyam |
RV_8,093.15c ajātaśatrur astṛtaḥ ||
RV_8,093.16a śrutaṃ vo vṛtrahantamam pra śardhaṃ carṣaṇīnām |
RV_8,093.16c ā śuṣe rādhase mahe ||
RV_8,093.17a ayā dhiyā ca gavyayā puruṇāman puruṣṭuta |
RV_8,093.17c yat some-soma ābhavaḥ ||
RV_8,093.18a bodhinmanā id astu no vṛtrahā bhūryāsutiḥ |
RV_8,093.18c śṛṇotu śakra āśiṣam ||
RV_8,093.19a kayā tvaṃ na ūtyābhi pra mandase vṛṣan |
RV_8,093.19c kayā stotṛbhya ā bhara ||
RV_8,093.20a kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat |
RV_8,093.20c vṛtrahā somapītaye ||
RV_8,093.21a abhī ṣu ṇas tvaṃ rayim mandasānaḥ sahasriṇam |
RV_8,093.21c prayantā bodhi dāśuṣe ||
RV_8,093.22a patnīvantaḥ sutā ima uśanto yanti vītaye |
RV_8,093.22c apāṃ jagmir nicumpuṇaḥ ||
RV_8,093.23a iṣṭā hotrā asṛkṣatendraṃ vṛdhāso adhvare |
RV_8,093.23c acchāvabhṛtham ojasā ||
RV_8,093.24a iha tyā sadhamādyā harī hiraṇyakeśyā |
RV_8,093.24c voḷhām abhi prayo hitam ||
RV_8,093.25a tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso |
RV_8,093.25c stotṛbhya indram ā vaha ||
RV_8,093.26a ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe |
RV_8,093.26c stotṛbhya indram arcata ||
RV_8,093.27a ā te dadhāmīndriyam ukthā viśvā śatakrato |
RV_8,093.27c stotṛbhya indra mṛḷaya ||
RV_8,093.28a bhadram-bhadraṃ na ā bhareṣam ūrjaṃ śatakrato |
RV_8,093.28c yad indra mṛḷayāsi naḥ ||
RV_8,093.29a sa no viśvāny ā bhara suvitāni śatakrato |
RV_8,093.29c yad indra mṛḷayāsi naḥ ||
RV_8,093.30a tvām id vṛtrahantama sutāvanto havāmahe |
RV_8,093.30c yad indra mṛḷayāsi naḥ ||
RV_8,093.31a upa no haribhiḥ sutaṃ yāhi madānām pate |
RV_8,093.31c upa no haribhiḥ sutam ||
RV_8,093.32a dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ |
RV_8,093.32c upa no haribhiḥ sutam ||
RV_8,093.33a tvaṃ hi vṛtrahann eṣām pātā somānām asi |
RV_8,093.33c upa no haribhiḥ sutam ||
RV_8,093.34a indra iṣe dadātu na ṛbhukṣaṇam ṛbhuṃ rayim |
RV_8,093.34c vājī dadātu vājinam ||

RV_8,094.01a gaur dhayati marutāṃ śravasyur mātā maghonām |
RV_8,094.01c yuktā vahnī rathānām ||
RV_8,094.02a yasyā devā upasthe vratā viśve dhārayante |
RV_8,094.02c sūryāmāsā dṛśe kam ||
RV_8,094.03a tat su no viśve arya ā sadā gṛṇanti kāravaḥ |
RV_8,094.03c marutaḥ somapītaye ||
RV_8,094.04a asti somo ayaṃ sutaḥ pibanty asya marutaḥ |
RV_8,094.04c uta svarājo aśvinā ||
RV_8,094.05a pibanti mitro aryamā tanā pūtasya varuṇaḥ |
RV_8,094.05c triṣadhasthasya jāvataḥ ||
RV_8,094.06a uto nv asya joṣam āṃ indraḥ sutasya gomataḥ |
RV_8,094.06c prātar hoteva matsati ||
RV_8,094.07a kad atviṣanta sūrayas tira āpa iva sridhaḥ |
RV_8,094.07c arṣanti pūtadakṣasaḥ ||
RV_8,094.08a kad vo adya mahānāṃ devānām avo vṛṇe |
RV_8,094.08c tmanā ca dasmavarcasām ||
RV_8,094.09a ā ye viśvā pārthivāni paprathan rocanā divaḥ |
RV_8,094.09c marutaḥ somapītaye ||
RV_8,094.10a tyān nu pūtadakṣaso divo vo maruto huve |
RV_8,094.10c asya somasya pītaye ||
RV_8,094.11a tyān nu ye vi rodasī tastabhur maruto huve |
RV_8,094.11c asya somasya pītaye ||
RV_8,094.12a tyaṃ nu mārutaṃ gaṇaṃ giriṣṭhāṃ vṛṣaṇaṃ huve |
RV_8,094.12c asya somasya pītaye ||

RV_8,095.01a ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ |
RV_8,095.01c abhi tvā sam anūṣatendra vatsaṃ na mātaraḥ ||
RV_8,095.02a ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ |
RV_8,095.02c pibā tv asyāndhasa indra viśvāsu te hitam ||
RV_8,095.03a pibā somam madāya kam indra śyenābhṛtaṃ sutam |
RV_8,095.03c tvaṃ hi śaśvatīnām patī rājā viśām asi ||
RV_8,095.04a śrudhī havaṃ tiraścyā indra yas tvā saparyati |
RV_8,095.04c suvīryasya gomato rāyas pūrdhi mahāṃ asi ||
RV_8,095.05a indra yas te navīyasīṃ giram mandrām ajījanat |
RV_8,095.05c cikitvinmanasaṃ dhiyam pratnām ṛtasya pipyuṣīm ||
RV_8,095.06a tam u ṣṭavāma yaṃ gira indram ukthāni vāvṛdhuḥ |
RV_8,095.06c purūṇy asya pauṃsyā siṣāsanto vanāmahe ||
RV_8,095.07a eto nv indraṃ stavāma śuddhaṃ śuddhena sāmnā |
RV_8,095.07c śuddhair ukthair vāvṛdhvāṃsaṃ śuddha āśīrvān mamattu ||
RV_8,095.08a indra śuddho na ā gahi śuddhaḥ śuddhābhir ūtibhiḥ |
RV_8,095.08c śuddho rayiṃ ni dhāraya śuddho mamaddhi somyaḥ ||
RV_8,095.09a indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe |
RV_8,095.09c śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi ||

RV_8,096.01a asmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ |
RV_8,096.01c asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ ||
RV_8,096.02a atividdhā vithureṇā cid astrā triḥ sapta sānu saṃhitā girīṇām |
RV_8,096.02c na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra ||
RV_8,096.03a indrasya vajra āyaso nimiśla indrasya bāhvor bhūyiṣṭham ojaḥ |
RV_8,096.03c śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke ||
RV_8,096.04a manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām |
RV_8,096.04c manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām ||
RV_8,096.05a ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u |
RV_8,096.05c pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram ||
RV_8,096.06a tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt |
RV_8,096.06c indreṇa mitraṃ didhiṣema gīrbhir upo namobhir vṛṣabhaṃ viśema ||
RV_8,096.07a vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ |
RV_8,096.07c marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsi ||
RV_8,096.08a triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ |
RV_8,096.08c upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema ||
RV_8,096.09a tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa |
RV_8,096.09c anāyudhāso asurā adevāś cakreṇa tāṃ apa vapa ṛjīṣin ||
RV_8,096.10a maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ |
RV_8,096.10c girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat ||
RV_8,096.11a ukthavāhase vibhve manīṣāṃ druṇā na pāram īrayā nadīnām |
RV_8,096.11c ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat ||
RV_8,096.12a tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa |
RV_8,096.12c upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat ||
RV_8,096.13a ava drapso aṃśumatīm atiṣṭhad iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ |
RV_8,096.13c āvat tam indraḥ śacyā dhamantam apa snehitīr nṛmaṇā adhatta ||
RV_8,096.14a drapsam apaśyaṃ viṣuṇe carantam upahvare nadyo aṃśumatyāḥ |
RV_8,096.14c nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau ||
RV_8,096.15a adha drapso aṃśumatyā upasthe 'dhārayat tanvaṃ titviṣāṇaḥ |
RV_8,096.15c viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāhe ||
RV_8,096.16a tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra |
RV_8,096.16c gūḷhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ ||
RV_8,096.17a tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha |
RV_8,096.17c tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ ||
RV_8,096.18a tvaṃ ha tyad vṛṣabha carṣaṇīnāṃ ghano vṛtrāṇāṃ taviṣo babhūtha |
RV_8,096.18c tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ ||
RV_8,096.19a sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān |
RV_8,096.19c ya eka in nary apāṃsi kartā sa vṛtrahā pratīd anyam āhuḥ ||
RV_8,096.20a sa vṛtrahendraś carṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema |
RV_8,096.20c sa prāvitā maghavā no 'dhivaktā sa vājasya śravasyasya dātā ||
RV_8,096.21a sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva |
RV_8,096.21c kṛṇvann apāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ ||

RV_8,097.01a yā indra bhuja ābharaḥ svarvāṃ asurebhyaḥ |
RV_8,097.01c stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ ||
RV_8,097.02a yam indra dadhiṣe tvam aśvaṃ gām bhāgam avyayam |
RV_8,097.02c yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau ||
RV_8,097.03a ya indra sasty avrato 'nuṣvāpam adevayuḥ |
RV_8,097.03c svaiḥ ṣa evair mumurat poṣyaṃ rayiṃ sanutar dhehi taṃ tataḥ ||
RV_8,097.04a yac chakrāsi parāvati yad arvāvati vṛtrahan |
RV_8,097.04c atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṃ ā vivāsati ||
RV_8,097.05a yad vāsi rocane divaḥ samudrasyādhi viṣṭapi |
RV_8,097.05c yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi ||
RV_8,097.06a sa naḥ someṣu somapāḥ suteṣu śavasas pate |
RV_8,097.06c mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā ||
RV_8,097.07a mā na indra parā vṛṇag bhavā naḥ sadhamādyaḥ |
RV_8,097.07c tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak ||
RV_8,097.08a asme indra sacā sute ni ṣadā pītaye madhu |
RV_8,097.08c kṛdhī jaritre maghavann avo mahad asme indra sacā sute ||
RV_8,097.09a na tvā devāsa āśata na martyāso adrivaḥ |
RV_8,097.09c viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata ||
RV_8,097.10a viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase |
RV_8,097.10c kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam ||
RV_8,097.11a sam īṃ rebhāso asvarann indraṃ somasya pītaye |
RV_8,097.11c svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ ||
RV_8,097.12a nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā |
RV_8,097.12c sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ ||
RV_8,097.13a tam indraṃ johavīmi maghavānam ugraṃ satrā dadhānam apratiṣkutaṃ śavāṃsi |
RV_8,097.13c maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī ||
RV_8,097.14a tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai |
RV_8,097.14c tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā ||
RV_8,097.15a tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri |
RV_8,097.15c kadā na indra rāya ā daśasyer viśvapsnyasya spṛhayāyyasya rājan ||

RV_8,098.01a indrāya sāma gāyata viprāya bṛhate bṛhat |
RV_8,098.01c dharmakṛte vipaścite panasyave ||
RV_8,098.02a tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ |
RV_8,098.02c viśvakarmā viśvadevo mahāṃ asi ||
RV_8,098.03a vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ |
RV_8,098.03c devās ta indra sakhyāya yemire ||
RV_8,098.04a endra no gadhi priyaḥ satrājid agohyaḥ |
RV_8,098.04c girir na viśvatas pṛthuḥ patir divaḥ ||
RV_8,098.05a abhi hi satya somapā ubhe babhūtha rodasī |
RV_8,098.05c indrāsi sunvato vṛdhaḥ patir divaḥ ||
RV_8,098.06a tvaṃ hi śaśvatīnām indra dartā purām asi |
RV_8,098.06c hantā dasyor manor vṛdhaḥ patir divaḥ ||
RV_8,098.07a adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe |
RV_8,098.07c udeva yanta udabhiḥ ||
RV_8,098.08a vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi |
RV_8,098.08c vāvṛdhvāṃsaṃ cid adrivo dive-dive ||
RV_8,098.09a yuñjanti harī iṣirasya gāthayorau ratha uruyuge |
RV_8,098.09c indravāhā vacoyujā ||
RV_8,098.10a tvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe |
RV_8,098.10c ā vīram pṛtanāṣaham ||
RV_8,098.11a tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha |
RV_8,098.11c adhā te sumnam īmahe ||
RV_8,098.12a tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato |
RV_8,098.12c sa no rāsva suvīryam ||

RV_8,099.01a tvām idā hyo naro 'pīpyan vajrin bhūrṇayaḥ |
RV_8,099.01c sa indra stomavāhasām iha śrudhy upa svasaram ā gahi ||
RV_8,099.02a matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ |
RV_8,099.02c tava śravāṃsy upamāny ukthyā suteṣv indra girvaṇaḥ ||
RV_8,099.03a śrāyanta iva sūryaṃ viśved indrasya bhakṣata |
RV_8,099.03c vasūni jāte janamāna ojasā prati bhāgaṃ na dīdhima ||
RV_8,099.04a anarśarātiṃ vasudām upa stuhi bhadrā indrasya rātayaḥ |
RV_8,099.04c so asya kāmaṃ vidhato na roṣati mano dānāya codayan ||
RV_8,099.05a tvam indra pratūrtiṣv abhi viśvā asi spṛdhaḥ |
RV_8,099.05c aśastihā janitā viśvatūr asi tvaṃ tūrya taruṣyataḥ ||
RV_8,099.06a anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā |
RV_8,099.06c viśvās te spṛdhaḥ śnathayanta manyave vṛtraṃ yad indra tūrvasi ||
RV_8,099.07a ita ūtī vo ajaram prahetāram aprahitam |
RV_8,099.07c āśuṃ jetāraṃ hetāraṃ rathītamam atūrtaṃ tugryāvṛdham ||
RV_8,099.08a iṣkartāram aniṣkṛtaṃ sahaskṛtaṃ śatamūtiṃ śatakratum |
RV_8,099.08c samānam indram avase havāmahe vasavānaṃ vasūjuvam ||

RV_8,100.01a ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt |
RV_8,100.01c yadā mahyaṃ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi ||
RV_8,100.02a dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ |
RV_8,100.02c asaś ca tvaṃ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇi jaṅghanāva bhūri ||
RV_8,100.03a pra su stomam bharata vājayanta indrāya satyaṃ yadi satyam asti |
RV_8,100.03c nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma ||
RV_8,100.04a ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā |
RV_8,100.04c ṛtasya mā pradiśo vardhayanty ādardiro bhuvanā dardarīmi ||
RV_8,100.05a ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe |
RV_8,100.05c manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ ||
RV_8,100.06a viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate |
RV_8,100.06c pārāvataṃ yat purusambhṛtaṃ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave ||
RV_8,100.07a pra nūnaṃ dhāvatā pṛthaṅ neha yo vo avāvarīt |
RV_8,100.07c ni ṣīṃ vṛtrasya marmaṇi vajram indro apīpatat ||
RV_8,100.08a manojavā ayamāna āyasīm atarat puram |
RV_8,100.08c divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat ||
RV_8,100.09a samudre antaḥ śayata udnā vajro abhīvṛtaḥ |
RV_8,100.09c bharanty asmai saṃyataḥ puraḥprasravaṇā balim ||
RV_8,100.10a yad vāg vadanty avicetanāni rāṣṭrī devānāṃ niṣasāda mandrā |
RV_8,100.10c catasra ūrjaṃ duduhe payāṃsi kva svid asyāḥ paramaṃ jagāma ||
RV_8,100.11a devīṃ vācam ajanayanta devās tāṃ viśvarūpāḥ paśavo vadanti |
RV_8,100.11c sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu ||
RV_8,100.12a sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe |
RV_8,100.12c hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ ||

RV_8,101.01a ṛdhag itthā sa martyaḥ śaśame devatātaye |
RV_8,101.01c yo nūnam mitrāvaruṇāv abhiṣṭaya ācakre havyadātaye ||
RV_8,101.02a varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā |
RV_8,101.02c tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ ||
RV_8,101.03a pra yo vām mitrāvaruṇājiro dūto adravat |
RV_8,101.03c ayaḥśīrṣā maderaghuḥ ||
RV_8,101.04a na yaḥ sampṛcche na punar havītave na saṃvādāya ramate |
RV_8,101.04c tasmān no adya samṛter uruṣyatam bāhubhyāṃ na uruṣyatam ||
RV_8,101.05a pra mitrāya prāryamṇe sacathyam ṛtāvaso |
RV_8,101.05c varūthyaṃ varuṇe chandyaṃ vaca stotraṃ rājasu gāyata ||
RV_8,101.06a te hinvire aruṇaṃ jenyaṃ vasv ekam putraṃ tisṝṇām |
RV_8,101.06c te dhāmāny amṛtā martyānām adabdhā abhi cakṣate ||
RV_8,101.07a ā me vacāṃsy udyatā dyumattamāni kartvā |
RV_8,101.07c ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye ||
RV_8,101.08a rātiṃ yad vām arakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū |
RV_8,101.08c prācīṃ hotrām pratirantāv itaṃ narā gṛṇānā jamadagninā ||
RV_8,101.09a ā no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ |
RV_8,101.09c antaḥ pavitra upari śrīṇāno 'yaṃ śukro ayāmi te ||
RV_8,101.10a vety adhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye |
RV_8,101.10c adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ gavāśiram ||
RV_8,101.11a baṇ mahāṃ asi sūrya baḷ āditya mahāṃ asi |
RV_8,101.11c mahas te sato mahimā panasyate 'ddhā deva mahāṃ asi ||
RV_8,101.12a baṭ sūrya śravasā mahāṃ asi satrā deva mahāṃ asi |
RV_8,101.12c mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam ||
RV_8,101.13a iyaṃ yā nīcy arkiṇī rūpā rohiṇyā kṛtā |
RV_8,101.13c citreva praty adarśy āyaty antar daśasu bāhuṣu ||
RV_8,101.14a prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre |
RV_8,101.14c bṛhad dha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśa ||
RV_8,101.15a mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ |
RV_8,101.15c pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa ||
RV_8,101.16a vacovidaṃ vācam udīrayantīṃ viśvābhir dhībhir upatiṣṭhamānām |
RV_8,101.16c devīṃ devebhyaḥ pary eyuṣīṃ gām ā māvṛkta martyo dabhracetāḥ ||

RV_8,102.01a tvam agne bṛhad vayo dadhāsi deva dāśuṣe |
RV_8,102.01c kavir gṛhapatir yuvā ||
RV_8,102.02a sa na īḷānayā saha devāṃ agne duvasyuvā |
RV_8,102.02c cikid vibhānav ā vaha ||
RV_8,102.03a tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya |
RV_8,102.03c abhi ṣmo vājasātaye ||
RV_8,102.04a aurvabhṛguvac chucim apnavānavad ā huve |
RV_8,102.04c agniṃ samudravāsasam ||
RV_8,102.05a huve vātasvanaṃ kavim parjanyakrandyaṃ sahaḥ |
RV_8,102.05c agniṃ samudravāsasam ||
RV_8,102.06a ā savaṃ savitur yathā bhagasyeva bhujiṃ huve |
RV_8,102.06c agniṃ samudravāsasam ||
RV_8,102.07a agniṃ vo vṛdhantam adhvarāṇām purūtamam |
RV_8,102.07c acchā naptre sahasvate ||
RV_8,102.08a ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā |
RV_8,102.08c asya kratvā yaśasvataḥ ||
RV_8,102.09a ayaṃ viśvā abhi śriyo 'gnir deveṣu patyate |
RV_8,102.09c ā vājair upa no gamat ||
RV_8,102.10a viśveṣām iha stuhi hotṝṇāṃ yaśastamam |
RV_8,102.10c agniṃ yajñeṣu pūrvyam ||
RV_8,102.11a śīram pāvakaśociṣaṃ jyeṣṭho yo dameṣv ā |
RV_8,102.11c dīdāya dīrghaśruttamaḥ ||
RV_8,102.12a tam arvantaṃ na sānasiṃ gṛṇīhi vipra śuṣmiṇam |
RV_8,102.12c mitraṃ na yātayajjanam ||
RV_8,102.13a upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ |
RV_8,102.13c vāyor anīke asthiran ||
RV_8,102.14a yasya tridhātv avṛtam barhis tasthāv asaṃdinam |
RV_8,102.14c āpaś cin ni dadhā padam ||
RV_8,102.15a padaṃ devasya mīḷhuṣo 'nādhṛṣṭābhir ūtibhiḥ |
RV_8,102.15c bhadrā sūrya ivopadṛk ||
RV_8,102.16a agne ghṛtasya dhītibhis tepāno deva śociṣā |
RV_8,102.16c ā devān vakṣi yakṣi ca ||
RV_8,102.17a taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ |
RV_8,102.17c havyavāham amartyam ||
RV_8,102.18a pracetasaṃ tvā kave 'gne dūtaṃ vareṇyam |
RV_8,102.18c havyavāhaṃ ni ṣedire ||
RV_8,102.19a nahi me asty aghnyā na svadhitir vananvati |
RV_8,102.19c athaitādṛg bharāmi te ||
RV_8,102.20a yad agne kāni kāni cid ā te dārūṇi dadhmasi |
RV_8,102.20c tā juṣasva yaviṣṭhya ||
RV_8,102.21a yad atty upajihvikā yad vamro atisarpati |
RV_8,102.21c sarvaṃ tad astu te ghṛtam ||
RV_8,102.22a agnim indhāno manasā dhiyaṃ saceta martyaḥ |
RV_8,102.22c agnim īdhe vivasvabhiḥ ||

RV_8,103.01a adarśi gātuvittamo yasmin vratāny ādadhuḥ |
RV_8,103.01c upo ṣu jātam āryasya vardhanam agniṃ nakṣanta no giraḥ ||
RV_8,103.02a pra daivodāso agnir devāṃ acchā na majmanā |
RV_8,103.02c anu mātaram pṛthivīṃ vi vāvṛte tasthau nākasya sānavi ||
RV_8,103.03a yasmād rejanta kṛṣṭayaś carkṛtyāni kṛṇvataḥ |
RV_8,103.03c sahasrasām medhasātāv iva tmanāgniṃ dhībhiḥ saparyata ||
RV_8,103.04a pra yaṃ rāye ninīṣasi marto yas te vaso dāśat |
RV_8,103.04c sa vīraṃ dhatte agna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam ||
RV_8,103.05a sa dṛḷhe cid abhi tṛṇatti vājam arvatā sa dhatte akṣiti śravaḥ |
RV_8,103.05c tve devatrā sadā purūvaso viśvā vāmāni dhīmahi ||
RV_8,103.06a yo viśvā dayate vasu hotā mandro janānām |
RV_8,103.06c madhor na pātrā prathamāny asmai pra stomā yanty agnaye ||
RV_8,103.07a aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ |
RV_8,103.07c ubhe toke tanaye dasma viśpate parṣi rādho maghonām ||
RV_8,103.08a pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe |
RV_8,103.08c upastutāso agnaye ||
RV_8,103.09a ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumny āhutaḥ |
RV_8,103.09c kuvin no asya sumatir navīyasy acchā vājebhir āgamat ||
RV_8,103.10a preṣṭham u priyāṇāṃ stuhy āsāvātithim |
RV_8,103.10c agniṃ rathānāṃ yamam ||
RV_8,103.11a uditā yo niditā veditā vasv ā yajñiyo vavartati |
RV_8,103.11c duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ ||
RV_8,103.12a mā no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ |
RV_8,103.12c yaḥ suhotā svadhvaraḥ ||
RV_8,103.13a mo te riṣan ye acchoktibhir vaso 'gne kebhiś cid evaiḥ |
RV_8,103.13c kīriś cid dhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ ||
RV_8,103.14a āgne yāhi marutsakhā rudrebhiḥ somapītaye |
RV_8,103.14c sobharyā upa suṣṭutim mādayasva svarṇare ||



_____________________________________________________________




Ṛgveda 9



RV_9,001.01a svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā |
RV_9,001.01c indrāya pātave sutaḥ ||
RV_9,001.02a rakṣohā viśvacarṣaṇir abhi yonim ayohatam |
RV_9,001.02c druṇā sadhastham āsadat ||
RV_9,001.03a varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ |
RV_9,001.03c parṣi rādho maghonām ||
RV_9,001.04a abhy arṣa mahānāṃ devānāṃ vītim andhasā |
RV_9,001.04c abhi vājam uta śravaḥ ||
RV_9,001.05a tvām acchā carāmasi tad id arthaṃ dive-dive |
RV_9,001.05c indo tve na āśasaḥ ||
RV_9,001.06a punāti te parisrutaṃ somaṃ sūryasya duhitā |
RV_9,001.06c vāreṇa śaśvatā tanā ||
RV_9,001.07a tam īm aṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa |
RV_9,001.07c svasāraḥ pārye divi ||
RV_9,001.08a tam īṃ hinvanty agruvo dhamanti bākuraṃ dṛtim |
RV_9,001.08c tridhātu vāraṇam madhu ||
RV_9,001.09a abhīmam aghnyā uta śrīṇanti dhenavaḥ śiśum |
RV_9,001.09c somam indrāya pātave ||
RV_9,001.10a asyed indro madeṣv ā viśvā vṛtrāṇi jighnate |
RV_9,001.10c śūro maghā ca maṃhate ||

RV_9,002.01a pavasva devavīr ati pavitraṃ soma raṃhyā |
RV_9,002.01c indram indo vṛṣā viśa ||
RV_9,002.02a ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ |
RV_9,002.02c ā yoniṃ dharṇasiḥ sadaḥ ||
RV_9,002.03a adhukṣata priyam madhu dhārā sutasya vedhasaḥ |
RV_9,002.03c apo vasiṣṭa sukratuḥ ||
RV_9,002.04a mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ |
RV_9,002.04c yad gobhir vāsayiṣyase ||
RV_9,002.05a samudro apsu māmṛje viṣṭambho dharuṇo divaḥ |
RV_9,002.05c somaḥ pavitre asmayuḥ ||
RV_9,002.06a acikradad vṛṣā harir mahān mitro na darśataḥ |
RV_9,002.06c saṃ sūryeṇa rocate ||
RV_9,002.07a giras ta inda ojasā marmṛjyante apasyuvaḥ |
RV_9,002.07c yābhir madāya śumbhase ||
RV_9,002.08a taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe |
RV_9,002.08c tava praśastayo mahīḥ ||
RV_9,002.09a asmabhyam indav indrayur madhvaḥ pavasva dhārayā |
RV_9,002.09c parjanyo vṛṣṭimāṃ iva ||
RV_9,002.10a goṣā indo nṛṣā asy aśvasā vājasā uta |
RV_9,002.10c ātmā yajñasya pūrvyaḥ ||

RV_9,003.01a eṣa devo amartyaḥ parṇavīr iva dīyati |
RV_9,003.01c abhi droṇāny āsadam ||
RV_9,003.02a eṣa devo vipā kṛto 'ti hvarāṃsi dhāvati |
RV_9,003.02c pavamāno adābhyaḥ ||
RV_9,003.03a eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ |
RV_9,003.03c harir vājāya mṛjyate ||
RV_9,003.04a eṣa viśvāni vāryā śūro yann iva satvabhiḥ |
RV_9,003.04c pavamānaḥ siṣāsati ||
RV_9,003.05a eṣa devo ratharyati pavamāno daśasyati |
RV_9,003.05c āviṣ kṛṇoti vagvanum ||
RV_9,003.06a eṣa viprair abhiṣṭuto 'po devo vi gāhate |
RV_9,003.06c dadhad ratnāni dāśuṣe ||
RV_9,003.07a eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā |
RV_9,003.07c pavamānaḥ kanikradat ||
RV_9,003.08a eṣa divaṃ vy āsarat tiro rajāṃsy aspṛtaḥ |
RV_9,003.08c pavamānaḥ svadhvaraḥ ||
RV_9,003.09a eṣa pratnena janmanā devo devebhyaḥ sutaḥ |
RV_9,003.09c hariḥ pavitre arṣati ||
RV_9,003.10a eṣa u sya puruvrato jajñāno janayann iṣaḥ |
RV_9,003.10c dhārayā pavate sutaḥ ||

RV_9,004.01a sanā ca soma jeṣi ca pavamāna mahi śravaḥ |
RV_9,004.01c athā no vasyasas kṛdhi ||
RV_9,004.02a sanā jyotiḥ sanā svar viśvā ca soma saubhagā |
RV_9,004.02c athā no vasyasas kṛdhi ||
RV_9,004.03a sanā dakṣam uta kratum apa soma mṛdho jahi |
RV_9,004.03c athā no vasyasas kṛdhi ||
RV_9,004.04a pavītāraḥ punītana somam indrāya pātave |
RV_9,004.04c athā no vasyasas kṛdhi ||
RV_9,004.05a tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ |
RV_9,004.05c athā no vasyasas kṛdhi ||
RV_9,004.06a tava kratvā tavotibhir jyok paśyema sūryam |
RV_9,004.06c athā no vasyasas kṛdhi ||
RV_9,004.07a abhy arṣa svāyudha soma dvibarhasaṃ rayim |
RV_9,004.07c athā no vasyasas kṛdhi ||
RV_9,004.08a abhy arṣānapacyuto rayiṃ samatsu sāsahiḥ |
RV_9,004.08c athā no vasyasas kṛdhi ||
RV_9,004.09a tvāṃ yajñair avīvṛdhan pavamāna vidharmaṇi |
RV_9,004.09c athā no vasyasas kṛdhi ||
RV_9,004.10a rayiṃ naś citram aśvinam indo viśvāyum ā bhara |
RV_9,004.10c athā no vasyasas kṛdhi ||

RV_9,005.01a samiddho viśvatas patiḥ pavamāno vi rājati |
RV_9,005.01c prīṇan vṛṣā kanikradat ||
RV_9,005.02a tanūnapāt pavamānaḥ śṛṅge śiśāno arṣati |
RV_9,005.02c antarikṣeṇa rārajat ||
RV_9,005.03a īḷenyaḥ pavamāno rayir vi rājati dyumān |
RV_9,005.03c madhor dhārābhir ojasā ||
RV_9,005.04a barhiḥ prācīnam ojasā pavamāna stṛṇan hariḥ |
RV_9,005.04c deveṣu deva īyate ||
RV_9,005.05a ud ātair jihate bṛhad dvāro devīr hiraṇyayīḥ |
RV_9,005.05c pavamānena suṣṭutāḥ ||
RV_9,005.06a suśilpe bṛhatī mahī pavamāno vṛṣaṇyati |
RV_9,005.06c naktoṣāsā na darśate ||
RV_9,005.07a ubhā devā nṛcakṣasā hotārā daivyā huve |
RV_9,005.07c pavamāna indro vṛṣā ||
RV_9,005.08a bhāratī pavamānasya sarasvatīḷā mahī |
RV_9,005.08c imaṃ no yajñam ā gaman tisro devīḥ supeśasaḥ ||
RV_9,005.09a tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve |
RV_9,005.09c indur indro vṛṣā hariḥ pavamānaḥ prajāpatiḥ ||
RV_9,005.10a vanaspatim pavamāna madhvā sam aṅgdhi dhārayā |
RV_9,005.10c sahasravalśaṃ haritam bhrājamānaṃ hiraṇyayam ||
RV_9,005.11a viśve devāḥ svāhākṛtim pavamānasyā gata |
RV_9,005.11c vāyur bṛhaspatiḥ sūryo 'gnir indraḥ sajoṣasaḥ ||

RV_9,006.01a mandrayā soma dhārayā vṛṣā pavasva devayuḥ |
RV_9,006.01c avyo vāreṣv asmayuḥ ||
RV_9,006.02a abhi tyam madyam madam indav indra iti kṣara |
RV_9,006.02c abhi vājino arvataḥ ||
RV_9,006.03a abhi tyam pūrvyam madaṃ suvāno arṣa pavitra ā |
RV_9,006.03c abhi vājam uta śravaḥ ||
RV_9,006.04a anu drapsāsa indava āpo na pravatāsaran |
RV_9,006.04c punānā indram āśata ||
RV_9,006.05a yam atyam iva vājinam mṛjanti yoṣaṇo daśa |
RV_9,006.05c vane krīḷantam atyavim ||
RV_9,006.06a taṃ gobhir vṛṣaṇaṃ rasam madāya devavītaye |
RV_9,006.06c sutam bharāya saṃ sṛja ||
RV_9,006.07a devo devāya dhārayendrāya pavate sutaḥ |
RV_9,006.07c payo yad asya pīpayat ||
RV_9,006.08a ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ |
RV_9,006.08c pratnaṃ ni pāti kāvyam ||
RV_9,006.09a evā punāna indrayur madam madiṣṭha vītaye |
RV_9,006.09c guhā cid dadhiṣe giraḥ ||

RV_9,007.01a asṛgram indavaḥ pathā dharmann ṛtasya suśriyaḥ |
RV_9,007.01c vidānā asya yojanam ||
RV_9,007.02a pra dhārā madhvo agriyo mahīr apo vi gāhate |
RV_9,007.02c havir haviṣṣu vandyaḥ ||
RV_9,007.03a pra yujo vāco agriyo vṛṣāva cakradad vane |
RV_9,007.03c sadmābhi satyo adhvaraḥ ||
RV_9,007.04a pari yat kāvyā kavir nṛmṇā vasāno arṣati |
RV_9,007.04c svar vājī siṣāsati ||
RV_9,007.05a pavamāno abhi spṛdho viśo rājeva sīdati |
RV_9,007.05c yad īm ṛṇvanti vedhasaḥ ||
RV_9,007.06a avyo vāre pari priyo harir vaneṣu sīdati |
RV_9,007.06c rebho vanuṣyate matī ||
RV_9,007.07a sa vāyum indram aśvinā sākam madena gacchati |
RV_9,007.07c raṇā yo asya dharmabhiḥ ||
RV_9,007.08a ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ |
RV_9,007.08c vidānā asya śakmabhiḥ ||
RV_9,007.09a asmabhyaṃ rodasī rayim madhvo vājasya sātaye |
RV_9,007.09c śravo vasūni saṃ jitam ||

RV_9,008.01a ete somā abhi priyam indrasya kāmam akṣaran |
RV_9,008.01c vardhanto asya vīryam ||
RV_9,008.02a punānāsaś camūṣado gacchanto vāyum aśvinā |
RV_9,008.02c te no dhāntu suvīryam ||
RV_9,008.03a indrasya soma rādhase punāno hārdi codaya |
RV_9,008.03c ṛtasya yonim āsadam ||
RV_9,008.04a mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ |
RV_9,008.04c anu viprā amādiṣuḥ ||
RV_9,008.05a devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ |
RV_9,008.05c saṃ gobhir vāsayāmasi ||
RV_9,008.06a punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ |
RV_9,008.06c pari gavyāny avyata ||
RV_9,008.07a maghona ā pavasva no jahi viśvā apa dviṣaḥ |
RV_9,008.07c indo sakhāyam ā viśa ||
RV_9,008.08a vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi |
RV_9,008.08c saho naḥ soma pṛtsu dhāḥ ||
RV_9,008.09a nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam |
RV_9,008.09c bhakṣīmahi prajām iṣam ||

RV_9,009.01a pari priyā divaḥ kavir vayāṃsi naptyor hitaḥ |
RV_9,009.01c suvāno yāti kavikratuḥ ||
RV_9,009.02a pra-pra kṣayāya panyase janāya juṣṭo adruhe |
RV_9,009.02c vīty arṣa caniṣṭhayā ||
RV_9,009.03a sa sūnur mātarā śucir jāto jāte arocayat |
RV_9,009.03c mahān mahī ṛtāvṛdhā ||
RV_9,009.04a sa sapta dhītibhir hito nadyo ajinvad adruhaḥ |
RV_9,009.04c yā ekam akṣi vāvṛdhuḥ ||
RV_9,009.05a tā abhi santam astṛtam mahe yuvānam ā dadhuḥ |
RV_9,009.05c indum indra tava vrate ||
RV_9,009.06a abhi vahnir amartyaḥ sapta paśyati vāvahiḥ |
RV_9,009.06c krivir devīr atarpayat ||
RV_9,009.07a avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā |
RV_9,009.07c tāni punāna jaṅghanaḥ ||
RV_9,009.08a nū navyase navīyase sūktāya sādhayā pathaḥ |
RV_9,009.08c pratnavad rocayā rucaḥ ||
RV_9,009.09a pavamāna mahi śravo gām aśvaṃ rāsi vīravat |
RV_9,009.09c sanā medhāṃ sanā svaḥ ||

RV_9,010.01a pra svānāso rathā ivārvanto na śravasyavaḥ |
RV_9,010.01c somāso rāye akramuḥ ||
RV_9,010.02a hinvānāso rathā iva dadhanvire gabhastyoḥ |
RV_9,010.02c bharāsaḥ kāriṇām iva ||
RV_9,010.03a rājāno na praśastibhiḥ somāso gobhir añjate |
RV_9,010.03c yajño na sapta dhātṛbhiḥ ||
RV_9,010.04a pari suvānāsa indavo madāya barhaṇā girā |
RV_9,010.04c sutā arṣanti dhārayā ||
RV_9,010.05a āpānāso vivasvato jananta uṣaso bhagam |
RV_9,010.05c sūrā aṇvaṃ vi tanvate ||
RV_9,010.06a apa dvārā matīnām pratnā ṛṇvanti kāravaḥ |
RV_9,010.06c vṛṣṇo harasa āyavaḥ ||
RV_9,010.07a samīcīnāsa āsate hotāraḥ saptajāmayaḥ |
RV_9,010.07c padam ekasya piprataḥ ||
RV_9,010.08a nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā |
RV_9,010.08c kaver apatyam ā duhe ||
RV_9,010.09a abhi priyā divas padam adhvaryubhir guhā hitam |
RV_9,010.09c sūraḥ paśyati cakṣasā ||

RV_9,011.01a upāsmai gāyatā naraḥ pavamānāyendave |
RV_9,011.01c abhi devāṃ iyakṣate ||
RV_9,011.02a abhi te madhunā payo 'tharvāṇo aśiśrayuḥ |
RV_9,011.02c devaṃ devāya devayu ||
RV_9,011.03a sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate |
RV_9,011.03c śaṃ rājann oṣadhībhyaḥ ||
RV_9,011.04a babhrave nu svatavase 'ruṇāya divispṛśe |
RV_9,011.04c somāya gātham arcata ||
RV_9,011.05a hastacyutebhir adribhiḥ sutaṃ somam punītana |
RV_9,011.05c madhāv ā dhāvatā madhu ||
RV_9,011.06a namased upa sīdata dadhned abhi śrīṇītana |
RV_9,011.06c indum indre dadhātana ||
RV_9,011.07a amitrahā vicarṣaṇiḥ pavasva soma śaṃ gave |
RV_9,011.07c devebhyo anukāmakṛt ||
RV_9,011.08a indrāya soma pātave madāya pari ṣicyase |
RV_9,011.08c manaścin manasas patiḥ ||
RV_9,011.09a pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ |
RV_9,011.09c indav indreṇa no yujā ||

RV_9,012.01a somā asṛgram indavaḥ sutā ṛtasya sādane |
RV_9,012.01c indrāya madhumattamāḥ ||
RV_9,012.02a abhi viprā anūṣata gāvo vatsaṃ na mātaraḥ |
RV_9,012.02c indraṃ somasya pītaye ||
RV_9,012.03a madacyut kṣeti sādane sindhor ūrmā vipaścit |
RV_9,012.03c somo gaurī adhi śritaḥ ||
RV_9,012.04a divo nābhā vicakṣaṇo 'vyo vāre mahīyate |
RV_9,012.04c somo yaḥ sukratuḥ kaviḥ ||
RV_9,012.05a yaḥ somaḥ kalaśeṣv āṃ antaḥ pavitra āhitaḥ |
RV_9,012.05c tam induḥ pari ṣasvaje ||
RV_9,012.06a pra vācam indur iṣyati samudrasyādhi viṣṭapi |
RV_9,012.06c jinvan kośam madhuścutam ||
RV_9,012.07a nityastotro vanaspatir dhīnām antaḥ sabardughaḥ |
RV_9,012.07c hinvāno mānuṣā yugā ||
RV_9,012.08a abhi priyā divas padā somo hinvāno arṣati |
RV_9,012.08c viprasya dhārayā kaviḥ ||
RV_9,012.09a ā pavamāna dhāraya rayiṃ sahasravarcasam |
RV_9,012.09c asme indo svābhuvam ||

RV_9,013.01a somaḥ punāno arṣati sahasradhāro atyaviḥ |
RV_9,013.01c vāyor indrasya niṣkṛtam ||
RV_9,013.02a pavamānam avasyavo vipram abhi pra gāyata |
RV_9,013.02c suṣvāṇaṃ devavītaye ||
RV_9,013.03a pavante vājasātaye somāḥ sahasrapājasaḥ |
RV_9,013.03c gṛṇānā devavītaye ||
RV_9,013.04a uta no vājasātaye pavasva bṛhatīr iṣaḥ |
RV_9,013.04c dyumad indo suvīryam ||
RV_9,013.05a te naḥ sahasriṇaṃ rayim pavantām ā suvīryam |
RV_9,013.05c suvānā devāsa indavaḥ ||
RV_9,013.06a atyā hiyānā na hetṛbhir asṛgraṃ vājasātaye |
RV_9,013.06c vi vāram avyam āśavaḥ ||
RV_9,013.07a vāśrā arṣantīndavo 'bhi vatsaṃ na dhenavaḥ |
RV_9,013.07c dadhanvire gabhastyoḥ ||
RV_9,013.08a juṣṭa indrāya matsaraḥ pavamāna kanikradat |
RV_9,013.08c viśvā apa dviṣo jahi ||
RV_9,013.09a apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ |
RV_9,013.09c yonāv ṛtasya sīdata ||

RV_9,014.01a pari prāsiṣyadat kaviḥ sindhor ūrmāv adhi śritaḥ |
RV_9,014.01c kāram bibhrat puruspṛham ||
RV_9,014.02a girā yadī sabandhavaḥ pañca vrātā apasyavaḥ |
RV_9,014.02c pariṣkṛṇvanti dharṇasim ||
RV_9,014.03a ād asya śuṣmiṇo rase viśve devā amatsata |
RV_9,014.03c yadī gobhir vasāyate ||
RV_9,014.04a niriṇāno vi dhāvati jahac charyāṇi tānvā |
RV_9,014.04c atrā saṃ jighnate yujā ||
RV_9,014.05a naptībhir yo vivasvataḥ śubhro na māmṛje yuvā |
RV_9,014.05c gāḥ kṛṇvāno na nirṇijam ||
RV_9,014.06a ati śritī tiraścatā gavyā jigāty aṇvyā |
RV_9,014.06c vagnum iyarti yaṃ vide ||
RV_9,014.07a abhi kṣipaḥ sam agmata marjayantīr iṣas patim |
RV_9,014.07c pṛṣṭhā gṛbhṇata vājinaḥ ||
RV_9,014.08a pari divyāni marmṛśad viśvāni soma pārthivā |
RV_9,014.08c vasūni yāhy asmayuḥ ||

RV_9,015.01a eṣa dhiyā yāty aṇvyā śūro rathebhir āśubhiḥ |
RV_9,015.01c gacchann indrasya niṣkṛtam ||
RV_9,015.02a eṣa purū dhiyāyate bṛhate devatātaye |
RV_9,015.02c yatrāmṛtāsa āsate ||
RV_9,015.03a eṣa hito vi nīyate 'ntaḥ śubhrāvatā pathā |
RV_9,015.03c yadī tuñjanti bhūrṇayaḥ ||
RV_9,015.04a eṣa śṛṅgāṇi dodhuvac chiśīte yūthyo vṛṣā |
RV_9,015.04c nṛmṇā dadhāna ojasā ||
RV_9,015.05a eṣa rukmibhir īyate vājī śubhrebhir aṃśubhiḥ |
RV_9,015.05c patiḥ sindhūnām bhavan ||
RV_9,015.06a eṣa vasūni pibdanā paruṣā yayivāṃ ati |
RV_9,015.06c ava śādeṣu gacchati ||
RV_9,015.07a etam mṛjanti marjyam upa droṇeṣv āyavaḥ |
RV_9,015.07c pracakrāṇam mahīr iṣaḥ ||
RV_9,015.08a etam u tyaṃ daśa kṣipo mṛjanti sapta dhītayaḥ |
RV_9,015.08c svāyudham madintamam ||

RV_9,016.01a pra te sotāra oṇyo rasam madāya ghṛṣvaye |
RV_9,016.01c sargo na takty etaśaḥ ||
RV_9,016.02a kratvā dakṣasya rathyam apo vasānam andhasā |
RV_9,016.02c goṣām aṇveṣu saścima ||
RV_9,016.03a anaptam apsu duṣṭaraṃ somam pavitra ā sṛja |
RV_9,016.03c punīhīndrāya pātave ||
RV_9,016.04a pra punānasya cetasā somaḥ pavitre arṣati |
RV_9,016.04c kratvā sadhastham āsadat ||
RV_9,016.05a pra tvā namobhir indava indra somā asṛkṣata |
RV_9,016.05c mahe bharāya kāriṇaḥ ||
RV_9,016.06a punāno rūpe avyaye viśvā arṣann abhi śriyaḥ |
RV_9,016.06c śūro na goṣu tiṣṭhati ||
RV_9,016.07a divo na sānu pipyuṣī dhārā sutasya vedhasaḥ |
RV_9,016.07c vṛthā pavitre arṣati ||
RV_9,016.08a tvaṃ soma vipaścitaṃ tanā punāna āyuṣu |
RV_9,016.08c avyo vāraṃ vi dhāvasi ||

RV_9,017.01a pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ |
RV_9,017.01c somā asṛgram āśavaḥ ||
RV_9,017.02a abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīm iva |
RV_9,017.02c indraṃ somāso akṣaran ||
RV_9,017.03a atyūrmir matsaro madaḥ somaḥ pavitre arṣati |
RV_9,017.03c vighnan rakṣāṃsi devayuḥ ||
RV_9,017.04a ā kalaśeṣu dhāvati pavitre pari ṣicyate |
RV_9,017.04c ukthair yajñeṣu vardhate ||
RV_9,017.05a ati trī soma rocanā rohan na bhrājase divam |
RV_9,017.05c iṣṇan sūryaṃ na codayaḥ ||
RV_9,017.06a abhi viprā anūṣata mūrdhan yajñasya kāravaḥ |
RV_9,017.06c dadhānāś cakṣasi priyam ||
RV_9,017.07a tam u tvā vājinaṃ naro dhībhir viprā avasyavaḥ |
RV_9,017.07c mṛjanti devatātaye ||
RV_9,017.08a madhor dhārām anu kṣara tīvraḥ sadhastham āsadaḥ |
RV_9,017.08c cārur ṛtāya pītaye ||

RV_9,018.01a pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ |
RV_9,018.01c madeṣu sarvadhā asi ||
RV_9,018.02a tvaṃ vipras tvaṃ kavir madhu pra jātam andhasaḥ |
RV_9,018.02c madeṣu sarvadhā asi ||
RV_9,018.03a tava viśve sajoṣaso devāsaḥ pītim āśata |
RV_9,018.03c madeṣu sarvadhā asi ||
RV_9,018.04a ā yo viśvāni vāryā vasūni hastayor dadhe |
RV_9,018.04c madeṣu sarvadhā asi ||
RV_9,018.05a ya ime rodasī mahī sam mātareva dohate |
RV_9,018.05c madeṣu sarvadhā asi ||
RV_9,018.06a pari yo rodasī ubhe sadyo vājebhir arṣati |
RV_9,018.06c madeṣu sarvadhā asi ||
RV_9,018.07a sa śuṣmī kalaśeṣv ā punāno acikradat |
RV_9,018.07c madeṣu sarvadhā asi ||

RV_9,019.01a yat soma citram ukthyaṃ divyam pārthivaṃ vasu |
RV_9,019.01c tan naḥ punāna ā bhara ||
RV_9,019.02a yuvaṃ hi sthaḥ svarpatī indraś ca soma gopatī |
RV_9,019.02c īśānā pipyataṃ dhiyaḥ ||
RV_9,019.03a vṛṣā punāna āyuṣu stanayann adhi barhiṣi |
RV_9,019.03c hariḥ san yonim āsadat ||
RV_9,019.04a avāvaśanta dhītayo vṛṣabhasyādhi retasi |
RV_9,019.04c sūnor vatsasya mātaraḥ ||
RV_9,019.05a kuvid vṛṣaṇyantībhyaḥ punāno garbham ādadhat |
RV_9,019.05c yāḥ śukraṃ duhate payaḥ ||
RV_9,019.06a upa śikṣāpatasthuṣo bhiyasam ā dhehi śatruṣu |
RV_9,019.06c pavamāna vidā rayim ||
RV_9,019.07a ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayas tira |
RV_9,019.07c dūre vā sato anti vā ||

RV_9,020.01a pra kavir devavītaye 'vyo vārebhir arṣati |
RV_9,020.01c sāhvān viśvā abhi spṛdhaḥ ||
RV_9,020.02a sa hi ṣmā jaritṛbhya ā vājaṃ gomantam invati |
RV_9,020.02c pavamānaḥ sahasriṇam ||
RV_9,020.03a pari viśvāni cetasā mṛśase pavase matī |
RV_9,020.03c sa naḥ soma śravo vidaḥ ||
RV_9,020.04a abhy arṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim |
RV_9,020.04c iṣaṃ stotṛbhya ā bhara ||
RV_9,020.05a tvaṃ rājeva suvrato giraḥ somā viveśitha |
RV_9,020.05c punāno vahne adbhuta ||
RV_9,020.06a sa vahnir apsu duṣṭaro mṛjyamāno gabhastyoḥ |
RV_9,020.06c somaś camūṣu sīdati ||
RV_9,020.07a krīḷur makho na maṃhayuḥ pavitraṃ soma gacchasi |
RV_9,020.07c dadhat stotre suvīryam ||

RV_9,021.01a ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ |
RV_9,021.01c matsarāsaḥ svarvidaḥ ||
RV_9,021.02a pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ |
RV_9,021.02c svayaṃ stotre vayaskṛtaḥ ||
RV_9,021.03a vṛthā krīḷanta indavaḥ sadhastham abhy ekam it |
RV_9,021.03c sindhor ūrmā vy akṣaran ||
RV_9,021.04a ete viśvāni vāryā pavamānāsa āśata |
RV_9,021.04c hitā na saptayo rathe ||
RV_9,021.05a āsmin piśaṅgam indavo dadhātā venam ādiśe |
RV_9,021.05c yo asmabhyam arāvā ||
RV_9,021.06a ṛbhur na rathyaṃ navaṃ dadhātā ketam ādiśe |
RV_9,021.06c śukrāḥ pavadhvam arṇasā ||
RV_9,021.07a eta u tye avīvaśan kāṣṭhāṃ vājino akrata |
RV_9,021.07c sataḥ prāsāviṣur matim ||

RV_9,022.01a ete somāsa āśavo rathā iva pra vājinaḥ |
RV_9,022.01c sargāḥ sṛṣṭā aheṣata ||
RV_9,022.02a ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ |
RV_9,022.02c agner iva bhramā vṛthā ||
RV_9,022.03a ete pūtā vipaścitaḥ somāso dadhyāśiraḥ |
RV_9,022.03c vipā vy ānaśur dhiyaḥ ||
RV_9,022.04a ete mṛṣṭā amartyāḥ sasṛvāṃso na śaśramuḥ |
RV_9,022.04c iyakṣantaḥ patho rajaḥ ||
RV_9,022.05a ete pṛṣṭhāni rodasor viprayanto vy ānaśuḥ |
RV_9,022.05c utedam uttamaṃ rajaḥ ||
RV_9,022.06a tantuṃ tanvānam uttamam anu pravata āśata |
RV_9,022.06c utedam uttamāyyam ||
RV_9,022.07a tvaṃ soma paṇibhya ā vasu gavyāni dhārayaḥ |
RV_9,022.07c tataṃ tantum acikradaḥ ||

RV_9,023.01a somā asṛgram āśavo madhor madasya dhārayā |
RV_9,023.01c abhi viśvāni kāvyā ||
RV_9,023.02a anu pratnāsa āyavaḥ padaṃ navīyo akramuḥ |
RV_9,023.02c ruce jananta sūryam ||
RV_9,023.03a ā pavamāna no bharāryo adāśuṣo gayam |
RV_9,023.03c kṛdhi prajāvatīr iṣaḥ ||
RV_9,023.04a abhi somāsa āyavaḥ pavante madyam madam |
RV_9,023.04c abhi kośam madhuścutam ||
RV_9,023.05a somo arṣati dharṇasir dadhāna indriyaṃ rasam |
RV_9,023.05c suvīro abhiśastipāḥ ||
RV_9,023.06a indrāya soma pavase devebhyaḥ sadhamādyaḥ |
RV_9,023.06c indo vājaṃ siṣāsasi ||
RV_9,023.07a asya pītvā madānām indro vṛtrāṇy aprati |
RV_9,023.07c jaghāna jaghanac ca nu ||

RV_9,024.01a pra somāso adhanviṣuḥ pavamānāsa indavaḥ |
RV_9,024.01c śrīṇānā apsu mṛñjata ||
RV_9,024.02a abhi gāvo adhanviṣur āpo na pravatā yatīḥ |
RV_9,024.02c punānā indram āśata ||
RV_9,024.03a pra pavamāna dhanvasi somendrāya pātave |
RV_9,024.03c nṛbhir yato vi nīyase ||
RV_9,024.04a tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe |
RV_9,024.04c sasnir yo anumādyaḥ ||
RV_9,024.05a indo yad adribhiḥ sutaḥ pavitram paridhāvasi |
RV_9,024.05c aram indrasya dhāmne ||
RV_9,024.06a pavasva vṛtrahantamokthebhir anumādyaḥ |
RV_9,024.06c śuciḥ pāvako adbhutaḥ ||
RV_9,024.07a śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ |
RV_9,024.07c devāvīr aghaśaṃsahā ||

RV_9,025.01a pavasva dakṣasādhano devebhyaḥ pītaye hare |
RV_9,025.01c marudbhyo vāyave madaḥ ||
RV_9,025.02a pavamāna dhiyā hito 'bhi yoniṃ kanikradat |
RV_9,025.02c dharmaṇā vāyum ā viśa ||
RV_9,025.03a saṃ devaiḥ śobhate vṛṣā kavir yonāv adhi priyaḥ |
RV_9,025.03c vṛtrahā devavītamaḥ ||
RV_9,025.04a viśvā rūpāṇy āviśan punāno yāti haryataḥ |
RV_9,025.04c yatrāmṛtāsa āsate ||
RV_9,025.05a aruṣo janayan giraḥ somaḥ pavata āyuṣak |
RV_9,025.05c indraṃ gacchan kavikratuḥ ||
RV_9,025.06a ā pavasva madintama pavitraṃ dhārayā kave |
RV_9,025.06c arkasya yonim āsadam ||

RV_9,026.01a tam amṛkṣanta vājinam upasthe aditer adhi |
RV_9,026.01c viprāso aṇvyā dhiyā ||
RV_9,026.02a taṃ gāvo abhy anūṣata sahasradhāram akṣitam |
RV_9,026.02c induṃ dhartāram ā divaḥ ||
RV_9,026.03a taṃ vedhām medhayāhyan pavamānam adhi dyavi |
RV_9,026.03c dharṇasim bhūridhāyasam ||
RV_9,026.04a tam ahyan bhurijor dhiyā saṃvasānaṃ vivasvataḥ |
RV_9,026.04c patiṃ vāco adābhyam ||
RV_9,026.05a taṃ sānāv adhi jāmayo hariṃ hinvanty adribhiḥ |
RV_9,026.05c haryatam bhūricakṣasam ||
RV_9,026.06a taṃ tvā hinvanti vedhasaḥ pavamāna girāvṛdham |
RV_9,026.06c indav indrāya matsaram ||

RV_9,027.01a eṣa kavir abhiṣṭutaḥ pavitre adhi tośate |
RV_9,027.01c punāno ghnann apa sridhaḥ ||
RV_9,027.02a eṣa indrāya vāyave svarjit pari ṣicyate |
RV_9,027.02c pavitre dakṣasādhanaḥ ||
RV_9,027.03a eṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ |
RV_9,027.03c somo vaneṣu viśvavit ||
RV_9,027.04a eṣa gavyur acikradat pavamāno hiraṇyayuḥ |
RV_9,027.04c induḥ satrājid astṛtaḥ ||
RV_9,027.05a eṣa sūryeṇa hāsate pavamāno adhi dyavi |
RV_9,027.05c pavitre matsaro madaḥ ||
RV_9,027.06a eṣa śuṣmy asiṣyadad antarikṣe vṛṣā hariḥ |
RV_9,027.06c punāna indur indram ā ||

RV_9,028.01a eṣa vājī hito nṛbhir viśvavin manasas patiḥ |
RV_9,028.01c avyo vāraṃ vi dhāvati ||
RV_9,028.02a eṣa pavitre akṣarat somo devebhyaḥ sutaḥ |
RV_9,028.02c viśvā dhāmāny āviśan ||
RV_9,028.03a eṣa devaḥ śubhāyate 'dhi yonāv amartyaḥ |
RV_9,028.03c vṛtrahā devavītamaḥ ||
RV_9,028.04a eṣa vṛṣā kanikradad daśabhir jāmibhir yataḥ |
RV_9,028.04c abhi droṇāni dhāvati ||
RV_9,028.05a eṣa sūryam arocayat pavamāno vicarṣaṇiḥ |
RV_9,028.05c viśvā dhāmāni viśvavit ||
RV_9,028.06a eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati |
RV_9,028.06c devāvīr aghaśaṃsahā ||

RV_9,029.01a prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā |
RV_9,029.01c devāṃ anu prabhūṣataḥ ||
RV_9,029.02a saptim mṛjanti vedhaso gṛṇantaḥ kāravo girā |
RV_9,029.02c jyotir jajñānam ukthyam ||
RV_9,029.03a suṣahā soma tāni te punānāya prabhūvaso |
RV_9,029.03c vardhā samudram ukthyam ||
RV_9,029.04a viśvā vasūni saṃjayan pavasva soma dhārayā |
RV_9,029.04c inu dveṣāṃsi sadhryak ||
RV_9,029.05a rakṣā su no araruṣaḥ svanāt samasya kasya cit |
RV_9,029.05c nido yatra mumucmahe ||
RV_9,029.06a endo pārthivaṃ rayiṃ divyam pavasva dhārayā |
RV_9,029.06c dyumantaṃ śuṣmam ā bhara ||

RV_9,030.01a pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran |
RV_9,030.01c punāno vācam iṣyati ||
RV_9,030.02a indur hiyānaḥ sotṛbhir mṛjyamānaḥ kanikradat |
RV_9,030.02c iyarti vagnum indriyam ||
RV_9,030.03a ā naḥ śuṣmaṃ nṛṣāhyaṃ vīravantam puruspṛham |
RV_9,030.03c pavasva soma dhārayā ||
RV_9,030.04a pra somo ati dhārayā pavamāno asiṣyadat |
RV_9,030.04c abhi droṇāny āsadam ||
RV_9,030.05a apsu tvā madhumattamaṃ hariṃ hinvanty adribhiḥ |
RV_9,030.05c indav indrāya pītaye ||
RV_9,030.06a sunotā madhumattamaṃ somam indrāya vajriṇe |
RV_9,030.06c cāruṃ śardhāya matsaram ||

RV_9,031.01a pra somāsaḥ svādhyaḥ pavamānāso akramuḥ |
RV_9,031.01c rayiṃ kṛṇvanti cetanam ||
RV_9,031.02a divas pṛthivyā adhi bhavendo dyumnavardhanaḥ |
RV_9,031.02c bhavā vājānām patiḥ ||
RV_9,031.03a tubhyaṃ vātā abhipriyas tubhyam arṣanti sindhavaḥ |
RV_9,031.03c soma vardhanti te mahaḥ ||
RV_9,031.04a ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam |
RV_9,031.04c bhavā vājasya saṃgathe ||
RV_9,031.05a tubhyaṃ gāvo ghṛtam payo babhro duduhre akṣitam |
RV_9,031.05c varṣiṣṭhe adhi sānavi ||
RV_9,031.06a svāyudhasya te sato bhuvanasya pate vayam |
RV_9,031.06c indo sakhitvam uśmasi ||

RV_9,032.01a pra somāso madacyutaḥ śravase no maghonaḥ |
RV_9,032.01c sutā vidathe akramuḥ ||
RV_9,032.02a ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ |
RV_9,032.02c indum indrāya pītaye ||
RV_9,032.03a ād īṃ haṃso yathā gaṇaṃ viśvasyāvīvaśan matim |
RV_9,032.03c atyo na gobhir ajyate ||
RV_9,032.04a ubhe somāvacākaśan mṛgo na takto arṣasi |
RV_9,032.04c sīdann ṛtasya yonim ā ||
RV_9,032.05a abhi gāvo anūṣata yoṣā jāram iva priyam |
RV_9,032.05c agann ājiṃ yathā hitam ||
RV_9,032.06a asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca |
RV_9,032.06c sanim medhām uta śravaḥ ||

RV_9,033.01a pra somāso vipaścito 'pāṃ na yanty ūrmayaḥ |
RV_9,033.01c vanāni mahiṣā iva ||
RV_9,033.02a abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā |
RV_9,033.02c vājaṃ gomantam akṣaran ||
RV_9,033.03a sutā indrāya vāyave varuṇāya marudbhyaḥ |
RV_9,033.03c somā arṣanti viṣṇave ||
RV_9,033.04a tisro vāca ud īrate gāvo mimanti dhenavaḥ |
RV_9,033.04c harir eti kanikradat ||
RV_9,033.05a abhi brahmīr anūṣata yahvīr ṛtasya mātaraḥ |
RV_9,033.05c marmṛjyante divaḥ śiśum ||
RV_9,033.06a rāyaḥ samudrāṃś caturo 'smabhyaṃ soma viśvataḥ |
RV_9,033.06c ā pavasva sahasriṇaḥ ||

RV_9,034.01a pra suvāno dhārayā tanendur hinvāno arṣati |
RV_9,034.01c rujad dṛḷhā vy ojasā ||
RV_9,034.02a suta indrāya vāyave varuṇāya marudbhyaḥ |
RV_9,034.02c somo arṣati viṣṇave ||
RV_9,034.03a vṛṣāṇaṃ vṛṣabhir yataṃ sunvanti somam adribhiḥ |
RV_9,034.03c duhanti śakmanā payaḥ ||
RV_9,034.04a bhuvat tritasya marjyo bhuvad indrāya matsaraḥ |
RV_9,034.04c saṃ rūpair ajyate hariḥ ||
RV_9,034.05a abhīm ṛtasya viṣṭapaṃ duhate pṛśnimātaraḥ |
RV_9,034.05c cāru priyatamaṃ haviḥ ||
RV_9,034.06a sam enam ahrutā imā giro arṣanti sasrutaḥ |
RV_9,034.06c dhenūr vāśro avīvaśat ||

RV_9,035.01a ā naḥ pavasva dhārayā pavamāna rayim pṛthum |
RV_9,035.01c yayā jyotir vidāsi naḥ ||
RV_9,035.02a indo samudramīṅkhaya pavasva viśvamejaya |
RV_9,035.02c rāyo dhartā na ojasā ||
RV_9,035.03a tvayā vīreṇa vīravo 'bhi ṣyāma pṛtanyataḥ |
RV_9,035.03c kṣarā ṇo abhi vāryam ||
RV_9,035.04a pra vājam indur iṣyati siṣāsan vājasā ṛṣiḥ |
RV_9,035.04c vratā vidāna āyudhā ||
RV_9,035.05a taṃ gīrbhir vācamīṅkhayam punānaṃ vāsayāmasi |
RV_9,035.05c somaṃ janasya gopatim ||
RV_9,035.06a viśvo yasya vrate jano dādhāra dharmaṇas pateḥ |
RV_9,035.06c punānasya prabhūvasoḥ ||

RV_9,036.01a asarji rathyo yathā pavitre camvoḥ sutaḥ |
RV_9,036.01c kārṣman vājī ny akramīt ||
RV_9,036.02a sa vahniḥ soma jāgṛviḥ pavasva devavīr ati |
RV_9,036.02c abhi kośam madhuścutam ||
RV_9,036.03a sa no jyotīṃṣi pūrvya pavamāna vi rocaya |
RV_9,036.03c kratve dakṣāya no hinu ||
RV_9,036.04a śumbhamāna ṛtāyubhir mṛjyamāno gabhastyoḥ |
RV_9,036.04c pavate vāre avyaye ||
RV_9,036.05a sa viśvā dāśuṣe vasu somo divyāni pārthivā |
RV_9,036.05c pavatām āntarikṣyā ||
RV_9,036.06a ā divas pṛṣṭham aśvayur gavyayuḥ soma rohasi |
RV_9,036.06c vīrayuḥ śavasas pate ||

RV_9,037.01a sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati |
RV_9,037.01c vighnan rakṣāṃsi devayuḥ ||
RV_9,037.02a sa pavitre vicakṣaṇo harir arṣati dharṇasiḥ |
RV_9,037.02c abhi yoniṃ kanikradat ||
RV_9,037.03a sa vājī rocanā divaḥ pavamāno vi dhāvati |
RV_9,037.03c rakṣohā vāram avyayam ||
RV_9,037.04a sa tritasyādhi sānavi pavamāno arocayat |
RV_9,037.04c jāmibhiḥ sūryaṃ saha ||
RV_9,037.05a sa vṛtrahā vṛṣā suto varivovid adābhyaḥ |
RV_9,037.05c somo vājam ivāsarat ||
RV_9,037.06a sa devaḥ kavineṣito 'bhi droṇāni dhāvati |
RV_9,037.06c indur indrāya maṃhanā ||

RV_9,038.01a eṣa u sya vṛṣā ratho 'vyo vārebhir arṣati |
RV_9,038.01c gacchan vājaṃ sahasriṇam ||
RV_9,038.02a etaṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ |
RV_9,038.02c indum indrāya pītaye ||
RV_9,038.03a etaṃ tyaṃ harito daśa marmṛjyante apasyuvaḥ |
RV_9,038.03c yābhir madāya śumbhate ||
RV_9,038.04a eṣa sya mānuṣīṣv ā śyeno na vikṣu sīdati |
RV_9,038.04c gacchañ jāro na yoṣitam ||
RV_9,038.05a eṣa sya madyo raso 'va caṣṭe divaḥ śiśuḥ |
RV_9,038.05c ya indur vāram āviśat ||
RV_9,038.06a eṣa sya pītaye suto harir arṣati dharṇasiḥ |
RV_9,038.06c krandan yonim abhi priyam ||

RV_9,039.01a āśur arṣa bṛhanmate pari priyeṇa dhāmnā |
RV_9,039.01c yatra devā iti bravan ||
RV_9,039.02a pariṣkṛṇvann aniṣkṛtaṃ janāya yātayann iṣaḥ |
RV_9,039.02c vṛṣṭiṃ divaḥ pari srava ||
RV_9,039.03a suta eti pavitra ā tviṣiṃ dadhāna ojasā |
RV_9,039.03c vicakṣāṇo virocayan ||
RV_9,039.04a ayaṃ sa yo divas pari raghuyāmā pavitra ā |
RV_9,039.04c sindhor ūrmā vy akṣarat ||
RV_9,039.05a āvivāsan parāvato atho arvāvataḥ sutaḥ |
RV_9,039.05c indrāya sicyate madhu ||
RV_9,039.06a samīcīnā anūṣata hariṃ hinvanty adribhiḥ |
RV_9,039.06c yonāv ṛtasya sīdata ||

RV_9,040.01a punāno akramīd abhi viśvā mṛdho vicarṣaṇiḥ |
RV_9,040.01c śumbhanti vipraṃ dhītibhiḥ ||
RV_9,040.02a ā yonim aruṇo ruhad gamad indraṃ vṛṣā sutaḥ |
RV_9,040.02c dhruve sadasi sīdati ||
RV_9,040.03a nū no rayim mahām indo 'smabhyaṃ soma viśvataḥ |
RV_9,040.03c ā pavasva sahasriṇam ||
RV_9,040.04a viśvā soma pavamāna dyumnānīndav ā bhara |
RV_9,040.04c vidāḥ sahasriṇīr iṣaḥ ||
RV_9,040.05a sa naḥ punāna ā bhara rayiṃ stotre suvīryam |
RV_9,040.05c jaritur vardhayā giraḥ ||
RV_9,040.06a punāna indav ā bhara soma dvibarhasaṃ rayim |
RV_9,040.06c vṛṣann indo na ukthyam ||

RV_9,041.01a pra ye gāvo na bhūrṇayas tveṣā ayāso akramuḥ |
RV_9,041.01c ghnantaḥ kṛṣṇām apa tvacam ||
RV_9,041.02a suvitasya manāmahe 'ti setuṃ durāvyam |
RV_9,041.02c sāhvāṃso dasyum avratam ||
RV_9,041.03a śṛṇve vṛṣṭer iva svanaḥ pavamānasya śuṣmiṇaḥ |
RV_9,041.03c caranti vidyuto divi ||
RV_9,041.04a ā pavasva mahīm iṣaṃ gomad indo hiraṇyavat |
RV_9,041.04c aśvāvad vājavat sutaḥ ||
RV_9,041.05a sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa |
RV_9,041.05c uṣāḥ sūryo na raśmibhiḥ ||
RV_9,041.06a pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ |
RV_9,041.06c sarā raseva viṣṭapam ||

RV_9,042.01a janayan rocanā divo janayann apsu sūryam |
RV_9,042.01c vasāno gā apo hariḥ ||
RV_9,042.02a eṣa pratnena manmanā devo devebhyas pari |
RV_9,042.02c dhārayā pavate sutaḥ ||
RV_9,042.03a vāvṛdhānāya tūrvaye pavante vājasātaye |
RV_9,042.03c somāḥ sahasrapājasaḥ ||
RV_9,042.04a duhānaḥ pratnam it payaḥ pavitre pari ṣicyate |
RV_9,042.04c krandan devāṃ ajījanat ||
RV_9,042.05a abhi viśvāni vāryābhi devāṃ ṛtāvṛdhaḥ |
RV_9,042.05c somaḥ punāno arṣati ||
RV_9,042.06a goman naḥ soma vīravad aśvāvad vājavat sutaḥ |
RV_9,042.06c pavasva bṛhatīr iṣaḥ ||

RV_9,043.01a yo atya iva mṛjyate gobhir madāya haryataḥ |
RV_9,043.01c taṃ gīrbhir vāsayāmasi ||
RV_9,043.02a taṃ no viśvā avasyuvo giraḥ śumbhanti pūrvathā |
RV_9,043.02c indum indrāya pītaye ||
RV_9,043.03a punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ |
RV_9,043.03c viprasya medhyātitheḥ ||
RV_9,043.04a pavamāna vidā rayim asmabhyaṃ soma suśriyam |
RV_9,043.04c indo sahasravarcasam ||
RV_9,043.05a indur atyo na vājasṛt kanikranti pavitra ā |
RV_9,043.05c yad akṣār ati devayuḥ ||
RV_9,043.06a pavasva vājasātaye viprasya gṛṇato vṛdhe |
RV_9,043.06c soma rāsva suvīryam ||

RV_9,044.01a pra ṇa indo mahe tana ūrmiṃ na bibhrad arṣasi |
RV_9,044.01c abhi devāṃ ayāsyaḥ ||
RV_9,044.02a matī juṣṭo dhiyā hitaḥ somo hinve parāvati |
RV_9,044.02c viprasya dhārayā kaviḥ ||
RV_9,044.03a ayaṃ deveṣu jāgṛviḥ suta eti pavitra ā |
RV_9,044.03c somo yāti vicarṣaṇiḥ ||
RV_9,044.04a sa naḥ pavasva vājayuś cakrāṇaś cārum adhvaram |
RV_9,044.04c barhiṣmāṃ ā vivāsati ||
RV_9,044.05a sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ |
RV_9,044.05c somo deveṣv ā yamat ||
RV_9,044.06a sa no adya vasuttaye kratuvid gātuvittamaḥ |
RV_9,044.06c vājaṃ jeṣi śravo bṛhat ||

RV_9,045.01a sa pavasva madāya kaṃ nṛcakṣā devavītaye |
RV_9,045.01c indav indrāya pītaye ||
RV_9,045.02a sa no arṣābhi dūtyaṃ tvam indrāya tośase |
RV_9,045.02c devān sakhibhya ā varam ||
RV_9,045.03a uta tvām aruṇaṃ vayaṃ gobhir añjmo madāya kam |
RV_9,045.03c vi no rāye duro vṛdhi ||
RV_9,045.04a aty ū pavitram akramīd vājī dhuraṃ na yāmani |
RV_9,045.04c indur deveṣu patyate ||
RV_9,045.05a sam ī sakhāyo asvaran vane krīḷantam atyavim |
RV_9,045.05c induṃ nāvā anūṣata ||
RV_9,045.06a tayā pavasva dhārayā yayā pīto vicakṣase |
RV_9,045.06c indo stotre suvīryam ||

RV_9,046.01a asṛgran devavītaye 'tyāsaḥ kṛtvyā iva |
RV_9,046.01c kṣarantaḥ parvatāvṛdhaḥ ||
RV_9,046.02a pariṣkṛtāsa indavo yoṣeva pitryāvatī |
RV_9,046.02c vāyuṃ somā asṛkṣata ||
RV_9,046.03a ete somāsa indavaḥ prayasvantaś camū sutāḥ |
RV_9,046.03c indraṃ vardhanti karmabhiḥ ||
RV_9,046.04a ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā |
RV_9,046.04c gobhiḥ śrīṇīta matsaram ||
RV_9,046.05a sa pavasva dhanañjaya prayantā rādhaso mahaḥ |
RV_9,046.05c asmabhyaṃ soma gātuvit ||
RV_9,046.06a etam mṛjanti marjyam pavamānaṃ daśa kṣipaḥ |
RV_9,046.06c indrāya matsaram madam ||

RV_9,047.01a ayā somaḥ sukṛtyayā mahaś cid abhy avardhata |
RV_9,047.01c mandāna ud vṛṣāyate ||
RV_9,047.02a kṛtānīd asya kartvā cetante dasyutarhaṇā |
RV_9,047.02c ṛṇā ca dhṛṣṇuś cayate ||
RV_9,047.03a āt soma indriyo raso vajraḥ sahasrasā bhuvat |
RV_9,047.03c ukthaṃ yad asya jāyate ||
RV_9,047.04a svayaṃ kavir vidhartari viprāya ratnam icchati |
RV_9,047.04c yadī marmṛjyate dhiyaḥ ||
RV_9,047.05a siṣāsatū rayīṇāṃ vājeṣv arvatām iva |
RV_9,047.05c bhareṣu jigyuṣām asi ||

RV_9,048.01a taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ |
RV_9,048.01c cāruṃ sukṛtyayemahe ||
RV_9,048.02a saṃvṛktadhṛṣṇum ukthyam mahāmahivratam madam |
RV_9,048.02c śatam puro rurukṣaṇim ||
RV_9,048.03a atas tvā rayim abhi rājānaṃ sukrato divaḥ |
RV_9,048.03c suparṇo avyathir bharat ||
RV_9,048.04a viśvasmā it svar dṛśe sādhāraṇaṃ rajasturam |
RV_9,048.04c gopām ṛtasya vir bharat ||
RV_9,048.05a adhā hinvāna indriyaṃ jyāyo mahitvam ānaśe |
RV_9,048.05c abhiṣṭikṛd vicarṣaṇiḥ ||

RV_9,049.01a pavasva vṛṣṭim ā su no 'pām ūrmiṃ divas pari |
RV_9,049.01c ayakṣmā bṛhatīr iṣaḥ ||
RV_9,049.02a tayā pavasva dhārayā yayā gāva ihāgaman |
RV_9,049.02c janyāsa upa no gṛham ||
RV_9,049.03a ghṛtam pavasva dhārayā yajñeṣu devavītamaḥ |
RV_9,049.03c asmabhyaṃ vṛṣṭim ā pava ||
RV_9,049.04a sa na ūrje vy avyayam pavitraṃ dhāva dhārayā |
RV_9,049.04c devāsaḥ śṛṇavan hi kam ||
RV_9,049.05a pavamāno asiṣyadad rakṣāṃsy apajaṅghanat |
RV_9,049.05c pratnavad rocayan rucaḥ ||

RV_9,050.01a ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ |
RV_9,050.01c vāṇasya codayā pavim ||
RV_9,050.02a prasave ta ud īrate tisro vāco makhasyuvaḥ |
RV_9,050.02c yad avya eṣi sānavi ||
RV_9,050.03a avyo vāre pari priyaṃ hariṃ hinvanty adribhiḥ |
RV_9,050.03c pavamānam madhuścutam ||
RV_9,050.04a ā pavasva madintama pavitraṃ dhārayā kave |
RV_9,050.04c arkasya yonim āsadam ||
RV_9,050.05a sa pavasva madintama gobhir añjāno aktubhiḥ |
RV_9,050.05c indav indrāya pītaye ||

RV_9,051.01a adhvaryo adribhiḥ sutaṃ somam pavitra ā sṛja |
RV_9,051.01c punīhīndrāya pātave ||
RV_9,051.02a divaḥ pīyūṣam uttamaṃ somam indrāya vajriṇe |
RV_9,051.02c sunotā madhumattamam ||
RV_9,051.03a tava tya indo andhaso devā madhor vy aśnate |
RV_9,051.03c pavamānasya marutaḥ ||
RV_9,051.04a tvaṃ hi soma vardhayan suto madāya bhūrṇaye |
RV_9,051.04c vṛṣan stotāram ūtaye ||
RV_9,051.05a abhy arṣa vicakṣaṇa pavitraṃ dhārayā sutaḥ |
RV_9,051.05c abhi vājam uta śravaḥ ||

RV_9,052.01a pari dyukṣaḥ sanadrayir bharad vājaṃ no andhasā |
RV_9,052.01c suvāno arṣa pavitra ā ||
RV_9,052.02a tava pratnebhir adhvabhir avyo vāre pari priyaḥ |
RV_9,052.02c sahasradhāro yāt tanā ||
RV_9,052.03a carur na yas tam īṅkhayendo na dānam īṅkhaya |
RV_9,052.03c vadhair vadhasnav īṅkhaya ||
RV_9,052.04a ni śuṣmam indav eṣām puruhūta janānām |
RV_9,052.04c yo asmāṃ ādideśati ||
RV_9,052.05a śataṃ na inda ūtibhiḥ sahasraṃ vā śucīnām |
RV_9,052.05c pavasva maṃhayadrayiḥ ||

RV_9,053.01a ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ |
RV_9,053.01c nudasva yāḥ parispṛdhaḥ ||
RV_9,053.02a ayā nijaghnir ojasā rathasaṃge dhane hite |
RV_9,053.02c stavā abibhyuṣā hṛdā ||
RV_9,053.03a asya vratāni nādhṛṣe pavamānasya dūḍhyā |
RV_9,053.03c ruja yas tvā pṛtanyati ||
RV_9,053.04a taṃ hinvanti madacyutaṃ hariṃ nadīṣu vājinam |
RV_9,053.04c indum indrāya matsaram ||

RV_9,054.01a asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ |
RV_9,054.01c payaḥ sahasrasām ṛṣim ||
RV_9,054.02a ayaṃ sūrya ivopadṛg ayaṃ sarāṃsi dhāvati |
RV_9,054.02c sapta pravata ā divam ||
RV_9,054.03a ayaṃ viśvāni tiṣṭhati punāno bhuvanopari |
RV_9,054.03c somo devo na sūryaḥ ||
RV_9,054.04a pari ṇo devavītaye vājāṃ arṣasi gomataḥ |
RV_9,054.04c punāna indav indrayuḥ ||

RV_9,055.01a yavaṃ-yavaṃ no andhasā puṣṭam-puṣṭam pari srava |
RV_9,055.01c soma viśvā ca saubhagā ||
RV_9,055.02a indo yathā tava stavo yathā te jātam andhasaḥ |
RV_9,055.02c ni barhiṣi priye sadaḥ ||
RV_9,055.03a uta no govid aśvavit pavasva somāndhasā |
RV_9,055.03c makṣūtamebhir ahabhiḥ ||
RV_9,055.04a yo jināti na jīyate hanti śatrum abhītya |
RV_9,055.04c sa pavasva sahasrajit ||

RV_9,056.01a pari soma ṛtam bṛhad āśuḥ pavitre arṣati |
RV_9,056.01c vighnan rakṣāṃsi devayuḥ ||
RV_9,056.02a yat somo vājam arṣati śataṃ dhārā apasyuvaḥ |
RV_9,056.02c indrasya sakhyam āviśan ||
RV_9,056.03a abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata |
RV_9,056.03c mṛjyase soma sātaye ||
RV_9,056.04a tvam indrāya viṣṇave svādur indo pari srava |
RV_9,056.04c nṝn stotṝn pāhy aṃhasaḥ ||

RV_9,057.01a pra te dhārā asaścato divo na yanti vṛṣṭayaḥ |
RV_9,057.01c acchā vājaṃ sahasriṇam ||
RV_9,057.02a abhi priyāṇi kāvyā viśvā cakṣāṇo arṣati |
RV_9,057.02c haris tuñjāna āyudhā ||
RV_9,057.03a sa marmṛjāna āyubhir ibho rājeva suvrataḥ |
RV_9,057.03c śyeno na vaṃsu ṣīdati ||
RV_9,057.04a sa no viśvā divo vasūto pṛthivyā adhi |
RV_9,057.04c punāna indav ā bhara ||

RV_9,058.01a tarat sa mandī dhāvati dhārā sutasyāndhasaḥ |
RV_9,058.01c tarat sa mandī dhāvati ||
RV_9,058.02a usrā veda vasūnām martasya devy avasaḥ |
RV_9,058.02c tarat sa mandī dhāvati ||
RV_9,058.03a dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe |
RV_9,058.03c tarat sa mandī dhāvati ||
RV_9,058.04a ā yayos triṃśataṃ tanā sahasrāṇi ca dadmahe |
RV_9,058.04c tarat sa mandī dhāvati ||

RV_9,059.01a pavasva gojid aśvajid viśvajit soma raṇyajit |
RV_9,059.01c prajāvad ratnam ā bhara ||
RV_9,059.02a pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ |
RV_9,059.02c pavasva dhiṣaṇābhyaḥ ||
RV_9,059.03a tvaṃ soma pavamāno viśvāni duritā tara |
RV_9,059.03c kaviḥ sīda ni barhiṣi ||
RV_9,059.04a pavamāna svar vido jāyamāno 'bhavo mahān |
RV_9,059.04c indo viśvāṃ abhīd asi ||
RV_9,060.01a pra gāyatreṇa gāyata pavamānaṃ vicarṣaṇim |
RV_9,060.01c induṃ sahasracakṣasam ||
RV_9,060.02a taṃ tvā sahasracakṣasam atho sahasrabharṇasam |
RV_9,060.02c ati vāram apāviṣuḥ ||
RV_9,060.03a ati vārān pavamāno asiṣyadat kalaśāṃ abhi dhāvati |
RV_9,060.03c indrasya hārdy āviśan ||
RV_9,060.04a indrasya soma rādhase śam pavasva vicarṣaṇe |
RV_9,060.04c prajāvad reta ā bhara ||

RV_9,061.01a ayā vītī pari srava yas ta indo madeṣv ā |
RV_9,061.01c avāhan navatīr nava ||
RV_9,061.02a puraḥ sadya itthādhiye divodāsāya śambaram |
RV_9,061.02c adha tyaṃ turvaśaṃ yadum ||
RV_9,061.03a pari ṇo aśvam aśvavid gomad indo hiraṇyavat |
RV_9,061.03c kṣarā sahasriṇīr iṣaḥ ||
RV_9,061.04a pavamānasya te vayam pavitram abhyundataḥ |
RV_9,061.04c sakhitvam ā vṛṇīmahe ||
RV_9,061.05a ye te pavitram ūrmayo 'bhikṣaranti dhārayā |
RV_9,061.05c tebhir naḥ soma mṛḷaya ||
RV_9,061.06a sa naḥ punāna ā bhara rayiṃ vīravatīm iṣam |
RV_9,061.06c īśānaḥ soma viśvataḥ ||
RV_9,061.07a etam u tyaṃ daśa kṣipo mṛjanti sindhumātaram |
RV_9,061.07c sam ādityebhir akhyata ||
RV_9,061.08a sam indreṇota vāyunā suta eti pavitra ā |
RV_9,061.08c saṃ sūryasya raśmibhiḥ ||
RV_9,061.09a sa no bhagāya vāyave pūṣṇe pavasva madhumān |
RV_9,061.09c cārur mitre varuṇe ca ||
RV_9,061.10a uccā te jātam andhaso divi ṣad bhūmy ā dade |
RV_9,061.10c ugraṃ śarma mahi śravaḥ ||
RV_9,061.11a enā viśvāny arya ā dyumnāni mānuṣāṇām |
RV_9,061.11c siṣāsanto vanāmahe ||
RV_9,061.12a sa na indrāya yajyave varuṇāya marudbhyaḥ |
RV_9,061.12c varivovit pari srava ||
RV_9,061.13a upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam |
RV_9,061.13c induṃ devā ayāsiṣuḥ ||
RV_9,061.14a tam id vardhantu no giro vatsaṃ saṃśiśvarīr iva |
RV_9,061.14c ya indrasya hṛdaṃsaniḥ ||
RV_9,061.15a arṣā ṇaḥ soma śaṃ gave dhukṣasva pipyuṣīm iṣam |
RV_9,061.15c vardhā samudram ukthyam ||
RV_9,061.16a pavamāno ajījanad divaś citraṃ na tanyatum |
RV_9,061.16c jyotir vaiśvānaram bṛhat ||
RV_9,061.17a pavamānasya te raso mado rājann aducchunaḥ |
RV_9,061.17c vi vāram avyam arṣati ||
RV_9,061.18a pavamāna rasas tava dakṣo vi rājati dyumān |
RV_9,061.18c jyotir viśvaṃ svar dṛśe ||
RV_9,061.19a yas te mado vareṇyas tenā pavasvāndhasā |
RV_9,061.19c devāvīr aghaśaṃsahā ||
RV_9,061.20a jaghnir vṛtram amitriyaṃ sasnir vājaṃ dive-dive |
RV_9,061.20c goṣā u aśvasā asi ||
RV_9,061.21a sammiślo aruṣo bhava sūpasthābhir na dhenubhiḥ |
RV_9,061.21c sīdañ chyeno na yonim ā ||
RV_9,061.22a sa pavasva ya āvithendraṃ vṛtrāya hantave |
RV_9,061.22c vavrivāṃsam mahīr apaḥ ||
RV_9,061.23a suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ |
RV_9,061.23c punāno vardha no giraḥ ||
RV_9,061.24a tvotāsas tavāvasā syāma vanvanta āmuraḥ |
RV_9,061.24c soma vrateṣu jāgṛhi ||
RV_9,061.25a apaghnan pavate mṛdho 'pa somo arāvṇaḥ |
RV_9,061.25c gacchann indrasya niṣkṛtam ||
RV_9,061.26a maho no rāya ā bhara pavamāna jahī mṛdhaḥ |
RV_9,061.26c rāsvendo vīravad yaśaḥ ||
RV_9,061.27a na tvā śataṃ cana hruto rādho ditsantam ā minan |
RV_9,061.27c yat punāno makhasyase ||
RV_9,061.28a pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane |
RV_9,061.28c viśvā apa dviṣo jahi ||
RV_9,061.29a asya te sakhye vayaṃ tavendo dyumna uttame |
RV_9,061.29c sāsahyāma pṛtanyataḥ ||
RV_9,061.30a yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe |
RV_9,061.30c rakṣā samasya no nidaḥ ||

RV_9,062.01a ete asṛgram indavas tiraḥ pavitram āśavaḥ |
RV_9,062.01c viśvāny abhi saubhagā ||
RV_9,062.02a vighnanto duritā puru sugā tokāya vājinaḥ |
RV_9,062.02c tanā kṛṇvanto arvate ||
RV_9,062.03a kṛṇvanto varivo gave 'bhy arṣanti suṣṭutim |
RV_9,062.03c iḷām asmabhyaṃ saṃyatam ||
RV_9,062.04a asāvy aṃśur madāyāpsu dakṣo giriṣṭhāḥ |
RV_9,062.04c śyeno na yonim āsadat ||
RV_9,062.05a śubhram andho devavātam apsu dhūto nṛbhiḥ sutaḥ |
RV_9,062.05c svadanti gāvaḥ payobhiḥ ||
RV_9,062.06a ād īm aśvaṃ na hetāro 'śūśubhann amṛtāya |
RV_9,062.06c madhvo rasaṃ sadhamāde ||
RV_9,062.07a yās te dhārā madhuścuto 'sṛgram inda ūtaye |
RV_9,062.07c tābhiḥ pavitram āsadaḥ ||
RV_9,062.08a so arṣendrāya pītaye tiro romāṇy avyayā |
RV_9,062.08c sīdan yonā vaneṣv ā ||
RV_9,062.09a tvam indo pari srava svādiṣṭho aṅgirobhyaḥ |
RV_9,062.09c varivovid ghṛtam payaḥ ||
RV_9,062.10a ayaṃ vicarṣaṇir hitaḥ pavamānaḥ sa cetati |
RV_9,062.10c hinvāna āpyam bṛhat ||
RV_9,062.11a eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā |
RV_9,062.11c karad vasūni dāśuṣe ||
RV_9,062.12a ā pavasva sahasriṇaṃ rayiṃ gomantam aśvinam |
RV_9,062.12c puruścandram puruspṛham ||
RV_9,062.13a eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ |
RV_9,062.13c urugāyaḥ kavikratuḥ ||
RV_9,062.14a sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ |
RV_9,062.14c indrāya pavate madaḥ ||
RV_9,062.15a girā jāta iha stuta indur indrāya dhīyate |
RV_9,062.15c vir yonā vasatāv iva ||
RV_9,062.16a pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat |
RV_9,062.16c camūṣu śakmanāsadam ||
RV_9,062.17a taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave |
RV_9,062.17c ṛṣīṇāṃ sapta dhītibhiḥ ||
RV_9,062.18a taṃ sotāro dhanaspṛtam āśuṃ vājāya yātave |
RV_9,062.18c hariṃ hinota vājinam ||
RV_9,062.19a āviśan kalaśaṃ suto viśvā arṣann abhi śriyaḥ |
RV_9,062.19c śūro na goṣu tiṣṭhati ||
RV_9,062.20a ā ta indo madāya kam payo duhanty āyavaḥ |
RV_9,062.20c devā devebhyo madhu ||
RV_9,062.21a ā naḥ somam pavitra ā sṛjatā madhumattamam |
RV_9,062.21c devebhyo devaśruttamam ||
RV_9,062.22a ete somā asṛkṣata gṛṇānāḥ śravase mahe |
RV_9,062.22c madintamasya dhārayā ||
RV_9,062.23a abhi gavyāni vītaye nṛmṇā punāno arṣasi |
RV_9,062.23c sanadvājaḥ pari srava ||
RV_9,062.24a uta no gomatīr iṣo viśvā arṣa pariṣṭubhaḥ |
RV_9,062.24c gṛṇāno jamadagninā ||
RV_9,062.25a pavasva vāco agriyaḥ soma citrābhir ūtibhiḥ |
RV_9,062.25c abhi viśvāni kāvyā ||
RV_9,062.26a tvaṃ samudriyā apo 'griyo vāca īrayan |
RV_9,062.26c pavasva viśvamejaya ||
RV_9,062.27a tubhyemā bhuvanā kave mahimne soma tasthire |
RV_9,062.27c tubhyam arṣanti sindhavaḥ ||
RV_9,062.28a pra te divo na vṛṣṭayo dhārā yanty asaścataḥ |
RV_9,062.28c abhi śukrām upastiram ||
RV_9,062.29a indrāyendum punītanograṃ dakṣāya sādhanam |
RV_9,062.29c īśānaṃ vītirādhasam ||
RV_9,062.30a pavamāna ṛtaḥ kaviḥ somaḥ pavitram āsadat |
RV_9,062.30c dadhat stotre suvīryam ||

RV_9,063.01a ā pavasva sahasriṇaṃ rayiṃ soma suvīryam |
RV_9,063.01c asme śravāṃsi dhāraya ||
RV_9,063.02a iṣam ūrjaṃ ca pinvasa indrāya matsarintamaḥ |
RV_9,063.02c camūṣv ā ni ṣīdasi ||
RV_9,063.03a suta indrāya viṣṇave somaḥ kalaśe akṣarat |
RV_9,063.03c madhumāṃ astu vāyave ||
RV_9,063.04a ete asṛgram āśavo 'ti hvarāṃsi babhravaḥ |
RV_9,063.04c somā ṛtasya dhārayā ||
RV_9,063.05a indraṃ vardhanto apturaḥ kṛṇvanto viśvam āryam |
RV_9,063.05c apaghnanto arāvṇaḥ ||
RV_9,063.06a sutā anu svam ā rajo 'bhy arṣanti babhravaḥ |
RV_9,063.06c indraṃ gacchanta indavaḥ ||
RV_9,063.07a ayā pavasva dhārayā yayā sūryam arocayaḥ |
RV_9,063.07c hinvāno mānuṣīr apaḥ ||
RV_9,063.08a ayukta sūra etaśam pavamāno manāv adhi |
RV_9,063.08c antarikṣeṇa yātave ||
RV_9,063.09a uta tyā harito daśa sūro ayukta yātave |
RV_9,063.09c indur indra iti bruvan ||
RV_9,063.10a parīto vāyave sutaṃ gira indrāya matsaram |
RV_9,063.10c avyo vāreṣu siñcata ||
RV_9,063.11a pavamāna vidā rayim asmabhyaṃ soma duṣṭaram |
RV_9,063.11c yo dūṇāśo vanuṣyatā ||
RV_9,063.12a abhy arṣa sahasriṇaṃ rayiṃ gomantam aśvinam |
RV_9,063.12c abhi vājam uta śravaḥ ||
RV_9,063.13a somo devo na sūryo 'dribhiḥ pavate sutaḥ |
RV_9,063.13c dadhānaḥ kalaśe rasam ||
RV_9,063.14a ete dhāmāny āryā śukrā ṛtasya dhārayā |
RV_9,063.14c vājaṃ gomantam akṣaran ||
RV_9,063.15a sutā indrāya vajriṇe somāso dadhyāśiraḥ |
RV_9,063.15c pavitram aty akṣaran ||
RV_9,063.16a pra soma madhumattamo rāye arṣa pavitra ā |
RV_9,063.16c mado yo devavītamaḥ ||
RV_9,063.17a tam ī mṛjanty āyavo hariṃ nadīṣu vājinam |
RV_9,063.17c indum indrāya matsaram ||
RV_9,063.18a ā pavasva hiraṇyavad aśvāvat soma vīravat |
RV_9,063.18c vājaṃ gomantam ā bhara ||
RV_9,063.19a pari vāje na vājayum avyo vāreṣu siñcata |
RV_9,063.19c indrāya madhumattamam ||
RV_9,063.20a kavim mṛjanti marjyaṃ dhībhir viprā avasyavaḥ |
RV_9,063.20c vṛṣā kanikrad arṣati ||
RV_9,063.21a vṛṣaṇaṃ dhībhir apturaṃ somam ṛtasya dhārayā |
RV_9,063.21c matī viprāḥ sam asvaran ||
RV_9,063.22a pavasva devāyuṣag indraṃ gacchatu te madaḥ |
RV_9,063.22c vāyum ā roha dharmaṇā ||
RV_9,063.23a pavamāna ni tośase rayiṃ soma śravāyyam |
RV_9,063.23c priyaḥ samudram ā viśa ||
RV_9,063.24a apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ |
RV_9,063.24c nudasvādevayuṃ janam ||
RV_9,063.25a pavamānā asṛkṣata somāḥ śukrāsa indavaḥ |
RV_9,063.25c abhi viśvāni kāvyā ||
RV_9,063.26a pavamānāsa āśavaḥ śubhrā asṛgram indavaḥ |
RV_9,063.26c ghnanto viśvā apa dviṣaḥ ||
RV_9,063.27a pavamānā divas pary antarikṣād asṛkṣata |
RV_9,063.27c pṛthivyā adhi sānavi ||
RV_9,063.28a punānaḥ soma dhārayendo viśvā apa sridhaḥ |
RV_9,063.28c jahi rakṣāṃsi sukrato ||
RV_9,063.29a apaghnan soma rakṣaso 'bhy arṣa kanikradat |
RV_9,063.29c dyumantaṃ śuṣmam uttamam ||
RV_9,063.30a asme vasūni dhāraya soma divyāni pārthivā |
RV_9,063.30c indo viśvāni vāryā ||

RV_9,064.01a vṛṣā soma dyumāṃ asi vṛṣā deva vṛṣavrataḥ |
RV_9,064.01c vṛṣā dharmāṇi dadhiṣe ||
RV_9,064.02a vṛṣṇas te vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ |
RV_9,064.02c satyaṃ vṛṣan vṛṣed asi ||
RV_9,064.03a aśvo na cakrado vṛṣā saṃ gā indo sam arvataḥ |
RV_9,064.03c vi no rāye duro vṛdhi ||
RV_9,064.04a asṛkṣata pra vājino gavyā somāso aśvayā |
RV_9,064.04c śukrāso vīrayāśavaḥ ||
RV_9,064.05a śumbhamānā ṛtāyubhir mṛjyamānā gabhastyoḥ |
RV_9,064.05c pavante vāre avyaye ||
RV_9,064.06a te viśvā dāśuṣe vasu somā divyāni pārthivā |
RV_9,064.06c pavantām āntarikṣyā ||
RV_9,064.07a pavamānasya viśvavit pra te sargā asṛkṣata |
RV_9,064.07c sūryasyeva na raśmayaḥ ||
RV_9,064.08a ketuṃ kṛṇvan divas pari viśvā rūpābhy arṣasi |
RV_9,064.08c samudraḥ soma pinvase ||
RV_9,064.09a hinvāno vācam iṣyasi pavamāna vidharmaṇi |
RV_9,064.09c akrān devo na sūryaḥ ||
RV_9,064.10a induḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī |
RV_9,064.10c sṛjad aśvaṃ rathīr iva ||
RV_9,064.11a ūrmir yas te pavitra ā devāvīḥ paryakṣarat |
RV_9,064.11c sīdann ṛtasya yonim ā ||
RV_9,064.12a sa no arṣa pavitra ā mado yo devavītamaḥ |
RV_9,064.12c indav indrāya pītaye ||
RV_9,064.13a iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ |
RV_9,064.13c indo rucābhi gā ihi ||
RV_9,064.14a punāno varivas kṛdhy ūrjaṃ janāya girvaṇaḥ |
RV_9,064.14c hare sṛjāna āśiram ||
RV_9,064.15a punāno devavītaya indrasya yāhi niṣkṛtam |
RV_9,064.15c dyutāno vājibhir yataḥ ||
RV_9,064.16a pra hinvānāsa indavo 'cchā samudram āśavaḥ |
RV_9,064.16c dhiyā jūtā asṛkṣata ||
RV_9,064.17a marmṛjānāsa āyavo vṛthā samudram indavaḥ |
RV_9,064.17c agmann ṛtasya yonim ā ||
RV_9,064.18a pari ṇo yāhy asmayur viśvā vasūny ojasā |
RV_9,064.18c pāhi naḥ śarma vīravat ||
RV_9,064.19a mimāti vahnir etaśaḥ padaṃ yujāna ṛkvabhiḥ |
RV_9,064.19c pra yat samudra āhitaḥ ||
RV_9,064.20a ā yad yoniṃ hiraṇyayam āśur ṛtasya sīdati |
RV_9,064.20c jahāty apracetasaḥ ||
RV_9,064.21a abhi venā anūṣateyakṣanti pracetasaḥ |
RV_9,064.21c majjanty avicetasaḥ ||
RV_9,064.22a indrāyendo marutvate pavasva madhumattamaḥ |
RV_9,064.22c ṛtasya yonim āsadam ||
RV_9,064.23a taṃ tvā viprā vacovidaḥ pari ṣkṛṇvanti vedhasaḥ |
RV_9,064.23c saṃ tvā mṛjanty āyavaḥ ||
RV_9,064.24a rasaṃ te mitro aryamā pibanti varuṇaḥ kave |
RV_9,064.24c pavamānasya marutaḥ ||
RV_9,064.25a tvaṃ soma vipaścitam punāno vācam iṣyasi |
RV_9,064.25c indo sahasrabharṇasam ||
RV_9,064.26a uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam |
RV_9,064.26c punāna indav ā bhara ||
RV_9,064.27a punāna indav eṣām puruhūta janānām |
RV_9,064.27c priyaḥ samudram ā viśa ||
RV_9,064.28a davidyutatyā rucā pariṣṭobhantyā kṛpā |
RV_9,064.28c somāḥ śukrā gavāśiraḥ ||
RV_9,064.29a hinvāno hetṛbhir yata ā vājaṃ vājy akramīt |
RV_9,064.29c sīdanto vanuṣo yathā ||
RV_9,064.30a ṛdhak soma svastaye saṃjagmāno divaḥ kaviḥ |
RV_9,064.30c pavasva sūryo dṛśe ||

RV_9,065.01a hinvanti sūram usrayaḥ svasāro jāmayas patim |
RV_9,065.01c mahām indum mahīyuvaḥ ||
RV_9,065.02a pavamāna rucā-rucā devo devebhyas pari |
RV_9,065.02c viśvā vasūny ā viśa ||
RV_9,065.03a ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ |
RV_9,065.03c iṣe pavasva saṃyatam ||
RV_9,065.04a vṛṣā hy asi bhānunā dyumantaṃ tvā havāmahe |
RV_9,065.04c pavamāna svādhyaḥ ||
RV_9,065.05a ā pavasva suvīryam mandamānaḥ svāyudha |
RV_9,065.05c iho ṣv indav ā gahi ||
RV_9,065.06a yad adbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ |
RV_9,065.06c druṇā sadhastham aśnuṣe ||
RV_9,065.07a pra somāya vyaśvavat pavamānāya gāyata |
RV_9,065.07c mahe sahasracakṣase ||
RV_9,065.08a yasya varṇam madhuścutaṃ hariṃ hinvanty adribhiḥ |
RV_9,065.08c indum indrāya pītaye ||
RV_9,065.09a tasya te vājino vayaṃ viśvā dhanāni jigyuṣaḥ |
RV_9,065.09c sakhitvam ā vṛṇīmahe ||
RV_9,065.10a vṛṣā pavasva dhārayā marutvate ca matsaraḥ |
RV_9,065.10c viśvā dadhāna ojasā ||
RV_9,065.11a taṃ tvā dhartāram oṇyoḥ pavamāna svardṛśam |
RV_9,065.11c hinve vājeṣu vājinam ||
RV_9,065.12a ayā citto vipānayā hariḥ pavasva dhārayā |
RV_9,065.12c yujaṃ vājeṣu codaya ||
RV_9,065.13a ā na indo mahīm iṣam pavasva viśvadarśataḥ |
RV_9,065.13c asmabhyaṃ soma gātuvit ||
RV_9,065.14a ā kalaśā anūṣatendo dhārābhir ojasā |
RV_9,065.14c endrasya pītaye viśa ||
RV_9,065.15a yasya te madyaṃ rasaṃ tīvraṃ duhanty adribhiḥ |
RV_9,065.15c sa pavasvābhimātihā ||
RV_9,065.16a rājā medhābhir īyate pavamāno manāv adhi |
RV_9,065.16c antarikṣeṇa yātave ||
RV_9,065.17a ā na indo śatagvinaṃ gavām poṣaṃ svaśvyam |
RV_9,065.17c vahā bhagattim ūtaye ||
RV_9,065.18a ā naḥ soma saho juvo rūpaṃ na varcase bhara |
RV_9,065.18c suṣvāṇo devavītaye ||
RV_9,065.19a arṣā soma dyumattamo 'bhi droṇāni roruvat |
RV_9,065.19c sīdañ chyeno na yonim ā ||
RV_9,065.20a apsā indrāya vāyave varuṇāya marudbhyaḥ |
RV_9,065.20c somo arṣati viṣṇave ||
RV_9,065.21a iṣaṃ tokāya no dadhad asmabhyaṃ soma viśvataḥ |
RV_9,065.21c ā pavasva sahasriṇam ||
RV_9,065.22a ye somāsaḥ parāvati ye arvāvati sunvire |
RV_9,065.22c ye vādaḥ śaryaṇāvati ||
RV_9,065.23a ya ārjīkeṣu kṛtvasu ye madhye pastyānām |
RV_9,065.23c ye vā janeṣu pañcasu ||
RV_9,065.24a te no vṛṣṭiṃ divas pari pavantām ā suvīryam |
RV_9,065.24c suvānā devāsa indavaḥ ||
RV_9,065.25a pavate haryato harir gṛṇāno jamadagninā |
RV_9,065.25c hinvāno gor adhi tvaci ||
RV_9,065.26a pra śukrāso vayojuvo hinvānāso na saptayaḥ |
RV_9,065.26c śrīṇānā apsu mṛñjata ||
RV_9,065.27a taṃ tvā suteṣv ābhuvo hinvire devatātaye |
RV_9,065.27c sa pavasvānayā rucā ||
RV_9,065.28a ā te dakṣam mayobhuvaṃ vahnim adyā vṛṇīmahe |
RV_9,065.28c pāntam ā puruspṛham ||
RV_9,065.29a ā mandram ā vareṇyam ā vipram ā manīṣiṇam |
RV_9,065.29c pāntam ā puruspṛham ||
RV_9,065.30a ā rayim ā sucetunam ā sukrato tanūṣv ā |
RV_9,065.30c pāntam ā puruspṛham ||

RV_9,066.01a pavasva viśvacarṣaṇe 'bhi viśvāni kāvyā |
RV_9,066.01c sakhā sakhibhya īḍyaḥ ||
RV_9,066.02a tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī |
RV_9,066.02c pratīcī soma tasthatuḥ ||
RV_9,066.03a pari dhāmāni yāni te tvaṃ somāsi viśvataḥ |
RV_9,066.03c pavamāna ṛtubhiḥ kave ||
RV_9,066.04a pavasva janayann iṣo 'bhi viśvāni vāryā |
RV_9,066.04c sakhā sakhibhya ūtaye ||
RV_9,066.05a tava śukrāso arcayo divas pṛṣṭhe vi tanvate |
RV_9,066.05c pavitraṃ soma dhāmabhiḥ ||
RV_9,066.06a taveme sapta sindhavaḥ praśiṣaṃ soma sisrate |
RV_9,066.06c tubhyaṃ dhāvanti dhenavaḥ ||
RV_9,066.07a pra soma yāhi dhārayā suta indrāya matsaraḥ |
RV_9,066.07c dadhāno akṣiti śravaḥ ||
RV_9,066.08a sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ |
RV_9,066.08c vipram ājā vivasvataḥ ||
RV_9,066.09a mṛjanti tvā sam agruvo 'vye jīrāv adhi ṣvaṇi |
RV_9,066.09c rebho yad ajyase vane ||
RV_9,066.10a pavamānasya te kave vājin sargā asṛkṣata |
RV_9,066.10c arvanto na śravasyavaḥ ||
RV_9,066.11a acchā kośam madhuścutam asṛgraṃ vāre avyaye |
RV_9,066.11c avāvaśanta dhītayaḥ ||
RV_9,066.12a acchā samudram indavo 'staṃ gāvo na dhenavaḥ |
RV_9,066.12c agmann ṛtasya yonim ā ||
RV_9,066.13a pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ |
RV_9,066.13c yad gobhir vāsayiṣyase ||
RV_9,066.14a asya te sakhye vayam iyakṣantas tvotayaḥ |
RV_9,066.14c indo sakhitvam uśmasi ||
RV_9,066.15a ā pavasva gaviṣṭaye mahe soma nṛcakṣase |
RV_9,066.15c endrasya jaṭhare viśa ||
RV_9,066.16a mahāṃ asi soma jyeṣṭha ugrāṇām inda ojiṣṭhaḥ |
RV_9,066.16c yudhvā sañ chaśvaj jigetha ||
RV_9,066.17a ya ugrebhyaś cid ojīyāñ chūrebhyaś cic chūrataraḥ |
RV_9,066.17c bhūridābhyaś cin maṃhīyān ||
RV_9,066.18a tvaṃ soma sūra eṣas tokasya sātā tanūnām |
RV_9,066.18c vṛṇīmahe sakhyāya vṛṇīmahe yujyāya ||
RV_9,066.19a agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ |
RV_9,066.19c āre bādhasva ducchunām ||
RV_9,066.20a agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ |
RV_9,066.20c tam īmahe mahāgayam ||
RV_9,066.21a agne pavasva svapā asme varcaḥ suvīryam |
RV_9,066.21c dadhad rayim mayi poṣam ||
RV_9,066.22a pavamāno ati sridho 'bhy arṣati suṣṭutim |
RV_9,066.22c sūro na viśvadarśataḥ ||
RV_9,066.23a sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ |
RV_9,066.23c indur atyo vicakṣaṇaḥ ||
RV_9,066.24a pavamāna ṛtam bṛhac chukraṃ jyotir ajījanat |
RV_9,066.24c kṛṣṇā tamāṃsi jaṅghanat ||
RV_9,066.25a pavamānasya jaṅghnato hareś candrā asṛkṣata |
RV_9,066.25c jīrā ajiraśociṣaḥ ||
RV_9,066.26a pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ |
RV_9,066.26c hariścandro marudgaṇaḥ ||
RV_9,066.27a pavamāno vy aśnavad raśmibhir vājasātamaḥ |
RV_9,066.27c dadhat stotre suvīryam ||
RV_9,066.28a pra suvāna indur akṣāḥ pavitram aty avyayam |
RV_9,066.28c punāna indur indram ā ||
RV_9,066.29a eṣa somo adhi tvaci gavāṃ krīḷaty adribhiḥ |
RV_9,066.29c indram madāya johuvat ||
RV_9,066.30a yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ |
RV_9,066.30c tena no mṛḷa jīvase ||

RV_9,067.01a tvaṃ somāsi dhārayur mandra ojiṣṭho adhvare |
RV_9,067.01c pavasva maṃhayadrayiḥ ||
RV_9,067.02a tvaṃ suto nṛmādano dadhanvān matsarintamaḥ |
RV_9,067.02c indrāya sūrir andhasā ||
RV_9,067.03a tvaṃ suṣvāṇo adribhir abhy arṣa kanikradat |
RV_9,067.03c dyumantaṃ śuṣmam uttamam ||
RV_9,067.04a indur hinvāno arṣati tiro vārāṇy avyayā |
RV_9,067.04c harir vājam acikradat ||
RV_9,067.05a indo vy avyam arṣasi vi śravāṃsi vi saubhagā |
RV_9,067.05c vi vājān soma gomataḥ ||
RV_9,067.06a ā na indo śatagvinaṃ rayiṃ gomantam aśvinam |
RV_9,067.06c bharā soma sahasriṇam ||
RV_9,067.07a pavamānāsa indavas tiraḥ pavitram āśavaḥ |
RV_9,067.07c indraṃ yāmebhir āśata ||
RV_9,067.08a kakuhaḥ somyo rasa indur indrāya pūrvyaḥ |
RV_9,067.08c āyuḥ pavata āyave ||
RV_9,067.09a hinvanti sūram usrayaḥ pavamānam madhuścutam |
RV_9,067.09c abhi girā sam asvaran ||
RV_9,067.10a avitā no ajāśvaḥ pūṣā yāmani-yāmani |
RV_9,067.10c ā bhakṣat kanyāsu naḥ ||
RV_9,067.11a ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu |
RV_9,067.11c ā bhakṣat kanyāsu naḥ ||
RV_9,067.12a ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci |
RV_9,067.12c ā bhakṣat kanyāsu naḥ ||
RV_9,067.13a vāco jantuḥ kavīnām pavasva soma dhārayā |
RV_9,067.13c deveṣu ratnadhā asi ||
RV_9,067.14a ā kalaśeṣu dhāvati śyeno varma vi gāhate |
RV_9,067.14c abhi droṇā kanikradat ||
RV_9,067.15a pari pra soma te raso 'sarji kalaśe sutaḥ |
RV_9,067.15c śyeno na takto arṣati ||
RV_9,067.16a pavasva soma mandayann indrāya madhumattamaḥ ||
RV_9,067.17a asṛgran devavītaye vājayanto rathā iva ||
RV_9,067.18a te sutāso madintamāḥ śukrā vāyum asṛkṣata ||
RV_9,067.19a grāvṇā tunno abhiṣṭutaḥ pavitraṃ soma gacchasi |
RV_9,067.19c dadhat stotre suvīryam ||
RV_9,067.20a eṣa tunno abhiṣṭutaḥ pavitram ati gāhate |
RV_9,067.20c rakṣohā vāram avyayam ||
RV_9,067.21a yad anti yac ca dūrake bhayaṃ vindati mām iha |
RV_9,067.21c pavamāna vi taj jahi ||
RV_9,067.22a pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ |
RV_9,067.22c yaḥ potā sa punātu naḥ ||
RV_9,067.23a yat te pavitram arciṣy agne vitatam antar ā |
RV_9,067.23c brahma tena punīhi naḥ ||
RV_9,067.24a yat te pavitram arcivad agne tena punīhi naḥ |
RV_9,067.24c brahmasavaiḥ punīhi naḥ ||
RV_9,067.25a ubhābhyāṃ deva savitaḥ pavitreṇa savena ca |
RV_9,067.25c mām punīhi viśvataḥ ||
RV_9,067.26a tribhiṣ ṭvaṃ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ |
RV_9,067.26c agne dakṣaiḥ punīhi naḥ ||
RV_9,067.27a punantu māṃ devajanāḥ punantu vasavo dhiyā |
RV_9,067.27c viśve devāḥ punīta mā jātavedaḥ punīhi mā ||
RV_9,067.28a pra pyāyasva pra syandasva soma viśvebhir aṃśubhiḥ |
RV_9,067.28c devebhya uttamaṃ haviḥ ||
RV_9,067.29a upa priyam panipnataṃ yuvānam āhutīvṛdham |
RV_9,067.29c aganma bibhrato namaḥ ||
RV_9,067.30a alāyyasya paraśur nanāśa tam ā pavasva deva soma |
RV_9,067.30c ākhuṃ cid eva deva soma ||
RV_9,067.31a yaḥ pāvamānīr adhyety ṛṣibhiḥ sambhṛtaṃ rasam |
RV_9,067.31c sarvaṃ sa pūtam aśnāti svaditam mātariśvanā ||
RV_9,067.32a pāvamānīr yo adhyety ṛṣibhiḥ sambhṛtaṃ rasam |
RV_9,067.32c tasmai sarasvatī duhe kṣīraṃ sarpir madhūdakam ||

RV_9,068.01a pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ |
RV_9,068.01c barhiṣado vacanāvanta ūdhabhiḥ parisrutam usriyā nirṇijaṃ dhire ||
RV_9,068.02a sa roruvad abhi pūrvā acikradad upāruhaḥ śrathayan svādate hariḥ |
RV_9,068.02c tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam ||
RV_9,068.03a vi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvad akṣitā |
RV_9,068.03c mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade ||
RV_9,068.04a sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam |
RV_9,068.04c aṃśur yavena pipiśe yato nṛbhiḥ saṃ jāmibhir nasate rakṣate śiraḥ ||
RV_9,068.05a saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ |
RV_9,068.05c yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam ||
RV_9,068.06a mandrasya rūpaṃ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ |
RV_9,068.06c tam marjayanta suvṛdhaṃ nadīṣv āṃ uśantam aṃśum pariyantam ṛgmiyam ||
RV_9,068.07a tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam |
RV_9,068.07c avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye ||
RV_9,068.08a pariprayantaṃ vayyaṃ suṣaṃsadaṃ somam manīṣā abhy anūṣata stubhaḥ |
RV_9,068.08c yo dhārayā madhumāṃ ūrmiṇā diva iyarti vācaṃ rayiṣāḷ amartyaḥ ||
RV_9,068.09a ayaṃ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati |
RV_9,068.09c adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam ||
RV_9,068.10a evā naḥ soma pariṣicyamāno vayo dadhac citratamam pavasva |
RV_9,068.10c adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram ||

RV_9,069.01a iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani |
RV_9,069.01c urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate ||
RV_9,069.02a upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani |
RV_9,069.02c pavamānaḥ saṃtaniḥ praghnatām iva madhumān drapsaḥ pari vāram arṣati ||
RV_9,069.03a avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṃ yate |
RV_9,069.03c harir akrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate ||
RV_9,069.04a ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam |
RV_9,069.04c aty akramīd arjunaṃ vāram avyayam atkaṃ na niktam pari somo avyata ||
RV_9,069.05a amṛktena ruśatā vāsasā harir amartyo nirṇijānaḥ pari vyata |
RV_9,069.05c divas pṛṣṭham barhaṇā nirṇije kṛtopastaraṇaṃ camvor nabhasmayam ||
RV_9,069.06a sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākam īrate |
RV_9,069.06c tantuṃ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṃ cana ||
RV_9,069.07a sindhor iva pravaṇe nimna āśavo vṛṣacyutā madāso gātum āśata |
RV_9,069.07c śaṃ no niveśe dvipade catuṣpade 'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ ||
RV_9,069.08a ā naḥ pavasva vasumad dhiraṇyavad aśvāvad gomad yavamat suvīryam |
RV_9,069.08c yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ ||
RV_9,069.09a ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātim accha |
RV_9,069.09c sutāḥ pavitram ati yanty avyaṃ hitvī vavriṃ harito vṛṣṭim accha ||
RV_9,069.10a indav indrāya bṛhate pavasva sumṛḷīko anavadyo riśādāḥ |
RV_9,069.10c bharā candrāṇi gṛṇate vasūni devair dyāvāpṛthivī prāvataṃ naḥ ||

RV_9,070.01a trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani |
RV_9,070.01c catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata ||
RV_9,070.02a sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe |
RV_9,070.02c tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ ||
RV_9,070.03a te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu |
RV_9,070.03c yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata ||
RV_9,070.04a sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā |
RV_9,070.04c vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau ||
RV_9,070.05a sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ |
RV_9,070.05c vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ ||
RV_9,070.06a sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ |
RV_9,070.06c jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ ||
RV_9,070.07a ruvati bhīmo vṛṣabhas taviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ |
RV_9,070.07c ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī ||
RV_9,070.08a śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi |
RV_9,070.08c juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ ||
RV_9,070.09a pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa |
RV_9,070.09c purā no bādhād duritāti pāraya kṣetravid dhi diśa āhā vipṛcchate ||
RV_9,070.10a hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva |
RV_9,070.10c nāvā na sindhum ati parṣi vidvāñ chūro na yudhyann ava no nida spaḥ ||

RV_9,071.01a ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ |
RV_9,071.01c harir opaśaṃ kṛṇute nabhas paya upastire camvor brahma nirṇije ||
RV_9,071.02a pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam |
RV_9,071.02c jahāti vavrim pitur eti niṣkṛtam upaprutaṃ kṛṇute nirṇijaṃ tanā ||
RV_9,071.03a adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī |
RV_9,071.03c sa modate nasate sādhate girā nenikte apsu yajate parīmaṇi ||
RV_9,071.04a pari dyukṣaṃ sahasaḥ parvatāvṛdham madhvaḥ siñcanti harmyasya sakṣaṇim |
RV_9,071.04c ā yasmin gāvaḥ suhutāda ūdhani mūrdhañ chrīṇanty agriyaṃ varīmabhiḥ ||
RV_9,071.05a sam ī rathaṃ na bhurijor aheṣata daśa svasāro aditer upastha ā |
RV_9,071.05c jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan ||
RV_9,071.06a śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ hiraṇyayam āsadaṃ deva eṣati |
RV_9,071.06c e riṇanti barhiṣi priyaṃ girāśvo na devāṃ apy eti yajñiyaḥ ||
RV_9,071.07a parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa gā abhi |
RV_9,071.07c sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati ||
RV_9,071.08a tveṣaṃ rūpaṃ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ |
RV_9,071.08c apsā yāti svadhayā daivyaṃ janaṃ saṃ suṣṭutī nasate saṃ goagrayā ||
RV_9,071.09a ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya |
RV_9,071.09c divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ ||

RV_9,072.01a harim mṛjanty aruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate |
RV_9,072.01c ud vācam īrayati hinvate matī puruṣṭutasya kati cit paripriyaḥ ||
RV_9,072.02a sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yad āduhuḥ |
RV_9,072.02c yadī mṛjanti sugabhastayo naraḥ sanīḷābhir daśabhiḥ kāmyam madhu ||
RV_9,072.03a aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam |
RV_9,072.03c anv asmai joṣam abharad vinaṅgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ ||
RV_9,072.04a nṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ |
RV_9,072.04c purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te ||
RV_9,072.05a nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te |
RV_9,072.05c āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadad dhariḥ ||
RV_9,072.06a aṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ |
RV_9,072.06c sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ ||
RV_9,072.07a nābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ |
RV_9,072.07c indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ ||
RV_9,072.08a sa tū pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato |
RV_9,072.08c mā no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṃ vasīmahi ||
RV_9,072.09a ā tū na indo śatadātv aśvyaṃ sahasradātu paśumad dhiraṇyavat |
RV_9,072.09c upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi ||

RV_9,073.01a srakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ |
RV_9,073.01c trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan ||
RV_9,073.02a samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan |
RV_9,073.02c madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan ||
RV_9,073.03a pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam |
RV_9,073.03c mahaḥ samudraṃ varuṇas tiro dadhe dhīrā ic chekur dharuṇeṣv ārabham ||
RV_9,073.04a sahasradhāre 'va te sam asvaran divo nāke madhujihvā asaścataḥ |
RV_9,073.04c asya spaśo na ni miṣanti bhūrṇayaḥ pade-pade pāśinaḥ santi setavaḥ ||
RV_9,073.05a pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān |
RV_9,073.05c indradviṣṭām apa dhamanti māyayā tvacam asiknīm bhūmano divas pari ||
RV_9,073.06a pratnān mānād adhy ā ye samasvarañ chlokayantrāso rabhasasya mantavaḥ |
RV_9,073.06c apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ ||
RV_9,073.07a sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ |
RV_9,073.07c rudrāsa eṣām iṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ ||
RV_9,073.08a ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy antar ā dadhe |
RV_9,073.08c vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān ||
RV_9,073.09a ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā |
RV_9,073.09c dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ ||

RV_9,074.01a śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati |
RV_9,074.01c divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ ||
RV_9,074.02a divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ |
RV_9,074.02c seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ ||
RV_9,074.03a mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate |
RV_9,074.03c īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ ||
RV_9,074.04a ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate |
RV_9,074.04c samīcīnāḥ sudānavaḥ prīṇanti taṃ naro hitam ava mehanti peravaḥ ||
RV_9,074.05a arāvīd aṃśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam |
RV_9,074.05c dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe ||
RV_9,074.06a sahasradhāre 'va tā asaścatas tṛtīye santu rajasi prajāvatīḥ |
RV_9,074.06c catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ ||
RV_9,074.07a śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṃ asuro veda bhūmanaḥ |
RV_9,074.07c dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam ||
RV_9,074.08a adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān |
RV_9,074.08c ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām ||
RV_9,074.09a adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati |
RV_9,074.09c sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye ||

RV_9,075.01a abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate |
RV_9,075.01c ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇaḥ ||
RV_9,075.02a ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ |
RV_9,075.02c dadhāti putraḥ pitror apīcyaṃ nāma tṛtīyam adhi rocane divaḥ ||
RV_9,075.03a ava dyutānaḥ kalaśāṃ acikradan nṛbhir yemānaḥ kośa ā hiraṇyaye |
RV_9,075.03c abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati ||
RV_9,075.04a adribhiḥ suto matibhiś canohitaḥ prarocayan rodasī mātarā śuciḥ |
RV_9,075.04c romāṇy avyā samayā vi dhāvati madhor dhārā pinvamānā dive-dive ||
RV_9,075.05a pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram |
RV_9,075.05c ye te madā āhanaso vihāyasas tebhir indraṃ codaya dātave magham ||

RV_9,076.01a dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ |
RV_9,076.01c hariḥ sṛjāno atyo na satvabhir vṛthā pājāṃsi kṛṇute nadīṣv ā ||
RV_9,076.02a śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu |
RV_9,076.02c indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ ||
RV_9,076.03a indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣv ā viśa |
RV_9,076.03c pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṃ upa māsi śaśvataḥ ||
RV_9,076.04a viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāḷ avīvaśat |
RV_9,076.04c yaḥ sūryasyāsireṇa mṛjyate pitā matīnām asamaṣṭakāvyaḥ ||
RV_9,076.05a vṛṣeva yūthā pari kośam arṣasy apām upasthe vṛṣabhaḥ kanikradat |
RV_9,076.05c sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ ||

RV_9,077.01a eṣa pra kośe madhumāṃ acikradad indrasya vajro vapuṣo vapuṣṭaraḥ |
RV_9,077.01c abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ ||
RV_9,077.02a sa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyad iṣitas tiro rajaḥ |
RV_9,077.02c sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā ||
RV_9,077.03a te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate |
RV_9,077.03c īkṣeṇyāso ahyo na cāravo brahma-brahma ye jujuṣur havir-haviḥ ||
RV_9,077.04a ayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ |
RV_9,077.04c inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam ||
RV_9,077.05a cakrir divaḥ pavate kṛtvyo raso mahāṃ adabdho varuṇo hurug yate |
RV_9,077.05c asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat ||

RV_9,078.01a pra rājā vācaṃ janayann asiṣyadad apo vasāno abhi gā iyakṣati |
RV_9,078.01c gṛbhṇāti ripram avir asya tānvā śuddho devānām upa yāti niṣkṛtam ||
RV_9,078.02a indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane |
RV_9,078.02c pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ ||
RV_9,078.03a samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran |
RV_9,078.03c tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnam pavamānam akṣitam ||
RV_9,078.04a gojin naḥ somo rathajid dhiraṇyajit svarjid abjit pavate sahasrajit |
RV_9,078.04c yaṃ devāsaś cakrire pītaye madaṃ svādiṣṭhaṃ drapsam aruṇam mayobhuvam ||
RV_9,078.05a etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi |
RV_9,078.05c jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi ||

RV_9,079.01a acodaso no dhanvantv indavaḥ pra suvānāso bṛhaddiveṣu harayaḥ |
RV_9,079.01c vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ ||
RV_9,079.02a pra ṇo dhanvantv indavo madacyuto dhanā vā yebhir arvato junīmasi |
RV_9,079.02c tiro martasya kasya cit parihvṛtiṃ vayaṃ dhanāni viśvadhā bharemahi ||
RV_9,079.03a uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ |
RV_9,079.03c dhanvan na tṛṣṇā sam arīta tāṃ abhi soma jahi pavamāna durādhyaḥ ||
RV_9,079.04a divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ |
RV_9,079.04c adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ ||
RV_9,079.05a evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ |
RV_9,079.05c nidaṃ-nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ ||

RV_9,080.01a somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari |
RV_9,080.01c bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ ||
RV_9,080.02a yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān |
RV_9,080.02c maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ ||
RV_9,080.03a endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ |
RV_9,080.03c pratyaṅ sa viśvā bhuvanābhi paprathe krīḷan harir atyaḥ syandate vṛṣā ||
RV_9,080.04a taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ |
RV_9,080.04c nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṃ ā pavasvā sahasrajit ||
RV_9,080.05a taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ |
RV_9,080.05c indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi ||

RV_9,081.01a pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ |
RV_9,081.01c dadhnā yad īm unnītā yaśasā gavāṃ dānāya śūram udamandiṣuḥ sutāḥ ||
RV_9,081.02a acchā hi somaḥ kalaśāṃ asiṣyadad atyo na voḷhā raghuvartanir vṛṣā |
RV_9,081.02c athā devānām ubhayasya janmano vidvāṃ aśnoty amuta itaś ca yat ||
RV_9,081.03a ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ |
RV_9,081.03c śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ ||
RV_9,081.04a ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ |
RV_9,081.04c bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī ||
RV_9,081.05a ubhe dyāvāpṛthivī viśvaminve aryamā devo aditir vidhātā |
RV_9,081.05c bhago nṛśaṃsa urv antarikṣaṃ viśve devāḥ pavamānaṃ juṣanta ||

RV_9,082.01a asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat |
RV_9,082.01c punāno vāram pary ety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam ||
RV_9,082.02a kavir vedhasyā pary eṣi māhinam atyo na mṛṣṭo abhi vājam arṣasi |
RV_9,082.02c apasedhan duritā soma mṛḷaya ghṛtaṃ vasānaḥ pari yāsi nirṇijam ||
RV_9,082.03a parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe |
RV_9,082.03c svasāra āpo abhi gā utāsaran saṃ grāvabhir nasate vīte adhvare ||
RV_9,082.04a jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te |
RV_9,082.04c antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi ||
RV_9,082.05a yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo |
RV_9,082.05c evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante ||

RV_9,083.01a pavitraṃ te vitatam brahmaṇas pate prabhur gātrāṇi pary eṣi viśvataḥ |
RV_9,083.01c ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata ||
RV_9,083.02a tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vy asthiran |
RV_9,083.02c avanty asya pavītāram āśavo divas pṛṣṭham adhi tiṣṭhanti cetasā ||
RV_9,083.03a arūrucad uṣasaḥ pṛśnir agriya ukṣā bibharti bhuvanāni vājayuḥ |
RV_9,083.03c māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbham ā dadhuḥ ||
RV_9,083.04a gandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ |
RV_9,083.04c gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata ||
RV_9,083.05a havir haviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsy adhvaram |
RV_9,083.05c rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat ||

RV_9,084.01a pavasva devamādano vicarṣaṇir apsā indrāya varuṇāya vāyave |
RV_9,084.01c kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam ||
RV_9,084.02a ā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati |
RV_9,084.02c kṛṇvan saṃcṛtaṃ vicṛtam abhiṣṭaya induḥ siṣakty uṣasaṃ na sūryaḥ ||
RV_9,084.03a ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ |
RV_9,084.03c ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam ||
RV_9,084.04a eṣa sya somaḥ pavate sahasrajid dhinvāno vācam iṣirām uṣarbudham |
RV_9,084.04c induḥ samudram ud iyarti vāyubhir endrasya hārdi kalaśeṣu sīdati ||
RV_9,084.05a abhi tyaṃ gāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam |
RV_9,084.05c dhanañjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ ||

RV_9,085.01a indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha |
RV_9,085.01c mā te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ ||
RV_9,085.02a asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ |
RV_9,085.02c jahi śatrūṃr abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi ||
RV_9,085.03a adabdha indo pavase madintama ātmendrasya bhavasi dhāsir uttamaḥ |
RV_9,085.03c abhi svaranti bahavo manīṣiṇo rājānam asya bhuvanasya niṃsate ||
RV_9,085.04a sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu |
RV_9,085.04c jayan kṣetram abhy arṣā jayann apa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ ||
RV_9,085.05a kanikradat kalaśe gobhir ajyase vy avyayaṃ samayā vāram arṣasi |
RV_9,085.05c marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ ||
RV_9,085.06a svāduḥ pavasva divyāya janmane svādur indrāya suhavītunāmne |
RV_9,085.06c svādur mitrāya varuṇāya vāyave bṛhaspataye madhumāṃ adābhyaḥ ||
RV_9,085.07a atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate |
RV_9,085.07c pavamānā abhy arṣanti suṣṭutim endraṃ viśanti madirāsa indavaḥ ||
RV_9,085.08a pavamāno abhy arṣā suvīryam urvīṃ gavyūtim mahi śarma saprathaḥ |
RV_9,085.08c mākir no asya pariṣūtir īśatendo jayema tvayā dhanaṃ-dhanam ||
RV_9,085.09a adhi dyām asthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ |
RV_9,085.09c rājā pavitram aty eti roruvad divaḥ pīyūṣaṃ duhate nṛcakṣasaḥ ||
RV_9,085.10a divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṃ giriṣṭhām |
RV_9,085.10c apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhor ūrmā madhumantam pavitra ā ||
RV_9,085.11a nāke suparṇam upapaptivāṃsaṃ giro venānām akṛpanta pūrvīḥ |
RV_9,085.11c śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām ||
RV_9,085.12a ūrdhvo gandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya |
RV_9,085.12c bhānuḥ śukreṇa śociṣā vy adyaut prārūrucad rodasī mātarā śuciḥ ||

RV_9,086.01a pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā |
RV_9,086.01c divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośam āsate ||
RV_9,086.02a pra te madāso madirāsa āśavo 'sṛkṣata rathyāso yathā pṛthak |
RV_9,086.02c dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ ||
RV_9,086.03a atyo na hiyāno abhi vājam arṣa svarvit kośaṃ divo adrimātaram |
RV_9,086.03c vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase ||
RV_9,086.04a pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi |
RV_9,086.04c prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ ||
RV_9,086.05a viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ |
RV_9,086.05c vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi ||
RV_9,086.06a ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ |
RV_9,086.06c yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati ||
RV_9,086.07a yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam |
RV_9,086.07c sahasradhāraḥ pari kośam arṣati vṛṣā pavitram aty eti roruvat ||
RV_9,086.08a rājā samudraṃ nadyo vi gāhate 'pām ūrmiṃ sacate sindhuṣu śritaḥ |
RV_9,086.08c adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ ||
RV_9,086.09a divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ |
RV_9,086.09c indrasya sakhyam pavate vivevidat somaḥ punānaḥ kalaśeṣu sīdati ||
RV_9,086.10a jyotir yajñasya pavate madhu priyam pitā devānāṃ janitā vibhūvasuḥ |
RV_9,086.10c dadhāti ratnaṃ svadhayor apīcyam madintamo matsara indriyo rasaḥ ||
RV_9,086.11a abhikrandan kalaśaṃ vājy arṣati patir divaḥ śatadhāro vicakṣaṇaḥ |
RV_9,086.11c harir mitrasya sadaneṣu sīdati marmṛjāno 'vibhiḥ sindhubhir vṛṣā ||
RV_9,086.12a agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati |
RV_9,086.12c agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā ||
RV_9,086.13a ayam matavāñ chakuno yathā hito 'vye sasāra pavamāna ūrmiṇā |
RV_9,086.13c tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te ||
RV_9,086.14a drāpiṃ vasāno yajato divispṛśam antarikṣaprā bhuvaneṣv arpitaḥ |
RV_9,086.14c svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati ||
RV_9,086.15a so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe |
RV_9,086.15c padaṃ yad asya parame vyomany ato viśvā abhi saṃ yāti saṃyataḥ ||
RV_9,086.16a pro ayāsīd indur indrasya niṣkṛtaṃ sakhā sakhyur na pra mināti saṃgiram |
RV_9,086.16c marya iva yuvatibhiḥ sam arṣati somaḥ kalaśe śatayāmnā pathā ||
RV_9,086.17a pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣv akramuḥ |
RV_9,086.17c somam manīṣā abhy anūṣata stubho 'bhi dhenavaḥ payasem aśiśrayuḥ ||
RV_9,086.18a ā naḥ soma saṃyatam pipyuṣīm iṣam indo pavasva pavamāno asridham |
RV_9,086.18c yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam ||
RV_9,086.19a vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ |
RV_9,086.19c krāṇā sindhūnāṃ kalaśāṃ avīvaśad indrasya hārdy āviśan manīṣibhiḥ ||
RV_9,086.20a manīṣibhiḥ pavate pūrvyaḥ kavir nṛbhir yataḥ pari kośāṃ acikradat |
RV_9,086.20c tritasya nāma janayan madhu kṣarad indrasya vāyoḥ sakhyāya kartave ||
RV_9,086.21a ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt |
RV_9,086.21c ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ ||
RV_9,086.22a pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā |
RV_9,086.22c sīdann indrasya jaṭhare kanikradan nṛbhir yataḥ sūryam ārohayo divi ||
RV_9,086.23a adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan |
RV_9,086.23c tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa ||
RV_9,086.24a tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadann avasyavaḥ |
RV_9,086.24c tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam ||
RV_9,086.25a avye punānam pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ |
RV_9,086.25c apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata ||
RV_9,086.26a induḥ punāno ati gāhate mṛdho viśvāni kṛṇvan supathāni yajyave |
RV_9,086.26c gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīḷan pari vāram arṣati ||
RV_9,086.27a asaścataḥ śatadhārā abhiśriyo hariṃ navante 'va tā udanyuvaḥ |
RV_9,086.27c kṣipo mṛjanti pari gobhir āvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ ||
RV_9,086.28a tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi |
RV_9,086.28c athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi ||
RV_9,086.29a tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi |
RV_9,086.29c tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ ||
RV_9,086.30a tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase |
RV_9,086.30c tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire ||
RV_9,086.31a pra rebha ety ati vāram avyayaṃ vṛṣā vaneṣv ava cakradad dhariḥ |
RV_9,086.31c saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam ||
RV_9,086.32a sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānas trivṛtaṃ yathā vide |
RV_9,086.32c nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam ||
RV_9,086.33a rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat |
RV_9,086.33c sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayann upāvasuḥ ||
RV_9,086.34a pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā |
RV_9,086.34c gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi ||
RV_9,086.35a iṣam ūrjam pavamānābhy arṣasi śyeno na vaṃsu kalaśeṣu sīdasi |
RV_9,086.35c indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ ||
RV_9,086.36a sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam |
RV_9,086.36c apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃ viśvasya bhuvanasya rājase ||
RV_9,086.37a īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ |
RV_9,086.37c tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ ||
RV_9,086.38a tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi |
RV_9,086.38c sa naḥ pavasva vasumad dhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase ||
RV_9,086.39a govit pavasva vasuvid dhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ |
RV_9,086.39c tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate ||
RV_9,086.40a un madhva ūrmir vananā atiṣṭhipad apo vasāno mahiṣo vi gāhate |
RV_9,086.40c rājā pavitraratho vājam āruhat sahasrabhṛṣṭir jayati śravo bṛhat ||
RV_9,086.41a sa bhandanā ud iyarti prajāvatīr viśvāyur viśvāḥ subharā ahardivi |
RV_9,086.41c brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṃ yācatāt ||
RV_9,086.42a so agre ahnāṃ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ |
RV_9,086.42c dvā janā yātayann antar īyate narā ca śaṃsaṃ daivyaṃ ca dhartari ||
RV_9,086.43a añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate |
RV_9,086.43c sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛbhṇate ||
RV_9,086.44a vipaścite pavamānāya gāyata mahī na dhārāty andho arṣati |
RV_9,086.44c ahir na jūrṇām ati sarpati tvacam atyo na krīḷann asarad vṛṣā hariḥ ||
RV_9,086.45a agrego rājāpyas taviṣyate vimāno ahnām bhuvaneṣv arpitaḥ |
RV_9,086.45c harir ghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ ||
RV_9,086.46a asarji skambho diva udyato madaḥ pari tridhātur bhuvanāny arṣati |
RV_9,086.46c aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijam ṛgmiṇo yayuḥ ||
RV_9,086.47a pra te dhārā aty aṇvāni meṣyaḥ punānasya saṃyato yanti raṃhayaḥ |
RV_9,086.47c yad gobhir indo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi ||
RV_9,086.48a pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam |
RV_9,086.48c jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ ||

RV_9,087.01a pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa |
RV_9,087.01c aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti ||
RV_9,087.02a svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ |
RV_9,087.02c pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ ||
RV_9,087.03a ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena |
RV_9,087.03c sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām ||
RV_9,087.04a eṣa sya te madhumāṃ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ |
RV_9,087.04c sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt ||
RV_9,087.05a ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi |
RV_9,087.05c pavitrebhiḥ pavamānā asṛgrañ chravasyavo na pṛtanājo atyāḥ ||
RV_9,087.06a pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ |
RV_9,087.06c athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājam arṣa ||
RV_9,087.07a eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā |
RV_9,087.07c tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā ||
RV_9,087.08a eṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda |
RV_9,087.08c divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā ||
RV_9,087.09a uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ |
RV_9,087.09c pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut ||

RV_9,088.01a ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi |
RV_9,088.01c tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam ||
RV_9,088.02a sa īṃ ratho na bhuriṣāḷ ayoji mahaḥ purūṇi sātaye vasūni |
RV_9,088.02c ād īṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta ||
RV_9,088.03a vāyur na yo niyutvāṃ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ |
RV_9,088.03c viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma ||
RV_9,088.04a indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit |
RV_9,088.04c paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ ||
RV_9,088.05a agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu |
RV_9,088.05c jano na yudhvā mahata upabdir iyarti somaḥ pavamāna ūrmim ||
RV_9,088.06a ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ |
RV_9,088.06c vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśāṃ asṛgran ||
RV_9,088.07a śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ |
RV_9,088.07c āpo na makṣū sumatir bhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ ||
RV_9,088.08a rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma |
RV_9,088.08c śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma ||

RV_9,089.01a pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ |
RV_9,089.01c sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ ||
RV_9,089.02a rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām |
RV_9,089.02c apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām ||
RV_9,089.03a siṃhaṃ nasanta madhvo ayāsaṃ harim aruṣaṃ divo asya patim |
RV_9,089.03c śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā ||
RV_9,089.04a madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam |
RV_9,089.04c svasāra īṃ jāmayo marjayanti sanābhayo vājinam ūrjayanti ||
RV_9,089.05a catasra īṃ ghṛtaduhaḥ sacante samāne antar dharuṇe niṣattāḥ |
RV_9,089.05c tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ ||
RV_9,089.06a viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya |
RV_9,089.06c asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya ||
RV_9,089.07a vanvann avāto abhi devavītim indrāya soma vṛtrahā pavasva |
RV_9,089.07c śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma ||

RV_9,090.01a pra hinvāno janitā rodasyo ratho na vājaṃ saniṣyann ayāsīt |
RV_9,090.01c indraṃ gacchann āyudhā saṃśiśāno viśvā vasu hastayor ādadhānaḥ ||
RV_9,090.02a abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām āṅgūṣāṇām avāvaśanta vāṇīḥ |
RV_9,090.02c vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi ||
RV_9,090.03a śūragrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni |
RV_9,090.03c tigmāyudhaḥ kṣipradhanvā samatsv aṣāḷhaḥ sāhvān pṛtanāsu śatrūn ||
RV_9,090.04a urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā purandhī |
RV_9,090.04c apaḥ siṣāsann uṣasaḥ svar gāḥ saṃ cikrado maho asmabhyaṃ vājān ||
RV_9,090.05a matsi soma varuṇam matsi mitram matsīndram indo pavamāna viṣṇum |
RV_9,090.05c matsi śardho mārutam matsi devān matsi mahām indram indo madāya ||
RV_9,090.06a evā rājeva kratumāṃ amena viśvā ghanighnad duritā pavasva |
RV_9,090.06c indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ ||

RV_9,091.01a asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī |
RV_9,091.01c daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha ||
RV_9,091.02a vītī janasya divyasya kavyair adhi suvāno nahuṣyebhir induḥ |
RV_9,091.02c pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ ||
RV_9,091.03a vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ |
RV_9,091.03c sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṃ vi yāti ||
RV_9,091.04a rujā dṛḷhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān |
RV_9,091.04c vṛścopariṣṭāt tujatā vadhena ye anti dūrād upanāyam eṣām ||
RV_9,091.05a sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ |
RV_9,091.05c ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo ||
RV_9,091.06a evā punāno apaḥ svar gā asmabhyaṃ tokā tanayāni bhūri |
RV_9,091.06c śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi ||

RV_9,092.01a pari suvāno harir aṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ |
RV_9,092.01c āpac chlokam indriyam pūyamānaḥ prati devāṃ ajuṣata prayobhiḥ ||
RV_9,092.02a acchā nṛcakṣā asarat pavitre nāma dadhānaḥ kavir asya yonau |
RV_9,092.02c sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ ||
RV_9,092.03a pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam |
RV_9,092.03c bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ ||
RV_9,092.04a tava tye soma pavamāna niṇye viśve devās traya ekādaśāsaḥ |
RV_9,092.04c daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ ||
RV_9,092.05a tan nu satyam pavamānasyāstu yatra viśve kāravaḥ saṃnasanta |
RV_9,092.05c jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam ||
RV_9,092.06a pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ |
RV_9,092.06c somaḥ punānaḥ kalaśāṃ ayāsīt sīdan mṛgo na mahiṣo vaneṣu ||

RV_9,093.01a sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ |
RV_9,093.01c hariḥ pary adravaj jāḥ sūryasya droṇaṃ nanakṣe atyo na vājī ||
RV_9,093.02a sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ |
RV_9,093.02c maryo na yoṣām abhi niṣkṛtaṃ yan saṃ gacchate kalaśa usriyābhiḥ ||
RV_9,093.03a uta pra pipya ūdhar aghnyāyā indur dhārābhiḥ sacate sumedhāḥ |
RV_9,093.03c mūrdhānaṃ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ ||
RV_9,093.04a sa no devebhiḥ pavamāna radendo rayim aśvinaṃ vāvaśānaḥ |
RV_9,093.04c rathirāyatām uśatī purandhir asmadryag ā dāvane vasūnām ||
RV_9,093.05a nū no rayim upa māsva nṛvantam punāno vātāpyaṃ viśvaścandram |
RV_9,093.05c pra vanditur indo tāry āyuḥ prātar makṣū dhiyāvasur jagamyāt ||

RV_9,094.01a adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ |
RV_9,094.01c apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma ||
RV_9,094.02a dvitā vyūrṇvann amṛtasya dhāma svarvide bhuvanāni prathanta |
RV_9,094.02c dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum ||
RV_9,094.03a pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā |
RV_9,094.03c deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ ||
RV_9,094.04a śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti |
RV_9,094.04c śriyaṃ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau ||
RV_9,094.05a iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān |
RV_9,094.05c viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn ||

RV_9,095.01a kanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ |
RV_9,095.01c nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ ||
RV_9,095.02a hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam |
RV_9,095.02c devo devānāṃ guhyāni nāmāviṣ kṛṇoti barhiṣi pravāce ||
RV_9,095.03a apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha |
RV_9,095.03c namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam ||
RV_9,095.04a tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām |
RV_9,095.04c taṃ vāvaśānam matayaḥ sacante trito bibharti varuṇaṃ samudre ||
RV_9,095.05a iṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām |
RV_9,095.05c indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma ||

RV_9,096.01a pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā |
RV_9,096.01c bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte ||
RV_9,096.02a sam asya hariṃ harayo mṛjanty aśvahayair aniśitaṃ namobhiḥ |
RV_9,096.02c ā tiṣṭhati ratham indrasya sakhā vidvāṃ enā sumatiṃ yāty accha ||
RV_9,096.03a sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ |
RV_9,096.03c kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ ||
RV_9,096.04a ajītaye 'hataye pavasva svastaye sarvatātaye bṛhate |
RV_9,096.04c tad uśanti viśva ime sakhāyas tad ahaṃ vaśmi pavamāna soma ||
RV_9,096.05a somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ |
RV_9,096.05c janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ ||
RV_9,096.06a brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām |
RV_9,096.06c śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram aty eti rebhan ||
RV_9,096.07a prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ |
RV_9,096.07c antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan ||
RV_9,096.08a sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa |
RV_9,096.08c indrāyendo pavamāno manīṣy aṃśor ūrmim īraya gā iṣaṇyan ||
RV_9,096.09a pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya |
RV_9,096.09c sahasradhāraḥ śatavāja indur vājī na saptiḥ samanā jigāti ||
RV_9,096.10a sa pūrvyo vasuvij jāyamāno mṛjāno apsu duduhāno adrau |
RV_9,096.10c abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ ||
RV_9,096.11a tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ |
RV_9,096.11c vanvann avātaḥ paridhīṃr aporṇu vīrebhir aśvair maghavā bhavā naḥ ||
RV_9,096.12a yathāpavathā manave vayodhā amitrahā varivovid dhaviṣmān |
RV_9,096.12c evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni ||
RV_9,096.13a pavasva soma madhumāṃ ṛtāvāpo vasāno adhi sāno avye |
RV_9,096.13c ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ ||
RV_9,096.14a vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayur devavītau |
RV_9,096.14c saṃ sindhubhiḥ kalaśe vāvaśānaḥ sam usriyābhiḥ pratiran na āyuḥ ||
RV_9,096.15a eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ |
RV_9,096.15c payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voḷhā ||
RV_9,096.16a svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma |
RV_9,096.16c abhi vājaṃ saptir iva śravasyābhi vāyum abhi gā deva soma ||
RV_9,096.17a śiśuṃ jajñānaṃ haryatam mṛjanti śumbhanti vahnim maruto gaṇena |
RV_9,096.17c kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan ||
RV_9,096.18a ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām |
RV_9,096.18c tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup ||
RV_9,096.19a camūṣac chyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat |
RV_9,096.19c apām ūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāma mahiṣo vivakti ||
RV_9,096.20a maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām |
RV_9,096.20c vṛṣeva yūthā pari kośam arṣan kanikradac camvor ā viveśa ||
RV_9,096.21a pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇy arṣa |
RV_9,096.21c krīḷañ camvor ā viśa pūyamāna indraṃ te raso madiro mamattu ||
RV_9,096.22a prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṃ ā viveśa |
RV_9,096.22c sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim ||
RV_9,096.23a apaghnann eṣi pavamāna śatrūn priyāṃ na jāro abhigīta induḥ |
RV_9,096.23c sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā ||
RV_9,096.24a ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ |
RV_9,096.24c harir ānītaḥ puruvāro apsv acikradat kalaśe devayūnām ||

RV_9,097.01a asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam |
RV_9,097.01c sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā ||
RV_9,097.02a bhadrā vastrā samanyā vasāno mahān kavir nivacanāni śaṃsan |
RV_9,097.02c ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau ||
RV_9,097.03a sam u priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme |
RV_9,097.03c abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ ||
RV_9,097.04a pra gāyatābhy arcāma devān somaṃ hinota mahate dhanāya |
RV_9,097.04c svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṃ devayur naḥ ||
RV_9,097.05a indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya |
RV_9,097.05c nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya ||
RV_9,097.06a stotre rāye harir arṣā punāna indram mado gacchatu te bharāya |
RV_9,097.06c devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ ||
RV_9,097.07a pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti |
RV_9,097.07c mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan ||
RV_9,097.08a pra haṃsāsas tṛpalam manyum acchāmād astaṃ vṛṣagaṇā ayāsuḥ |
RV_9,097.08c āṅgūṣyam pavamānaṃ sakhāyo durmarṣaṃ sākam pra vadanti vāṇam ||
RV_9,097.09a sa raṃhata urugāyasya jūtiṃ vṛthā krīḷantam mimate na gāvaḥ |
RV_9,097.09c parīṇasaṃ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ ||
RV_9,097.10a indur vājī pavate gonyoghā indre somaḥ saha invan madāya |
RV_9,097.10c hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā ||
RV_9,097.11a adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ |
RV_9,097.11c indur indrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya ||
RV_9,097.12a abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan |
RV_9,097.12c indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye ||
RV_9,097.13a vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām |
RV_9,097.13c indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām ||
RV_9,097.14a rasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṃśum |
RV_9,097.14c pavamānaḥ saṃtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ ||
RV_9,097.15a evā pavasva madiro madāyodagrābhasya namayan vadhasnaiḥ |
RV_9,097.15c pari varṇam bharamāṇo ruśantaṃ gavyur no arṣa pari soma siktaḥ ||
RV_9,097.16a juṣṭvī na indo supathā sugāny urau pavasva varivāṃsi kṛṇvan |
RV_9,097.16c ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye ||
RV_9,097.17a vṛṣṭiṃ no arṣa divyāṃ jigatnum iḷāvatīṃ śaṅgayīṃ jīradānum |
RV_9,097.17c stukeva vītā dhanvā vicinvan bandhūṃr imāṃ avarāṃ indo vāyūn ||
RV_9,097.18a granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma |
RV_9,097.18c atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān ||
RV_9,097.19a juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye |
RV_9,097.19c sahasradhāraḥ surabhir adabdhaḥ pari srava vājasātau nṛṣahye ||
RV_9,097.20a araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau |
RV_9,097.20c ete śukrāso dhanvanti somā devāsas tāṃ upa yātā pibadhyai ||
RV_9,097.21a evā na indo abhi devavītim pari srava nabho arṇaś camūṣu |
RV_9,097.21c somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram ||
RV_9,097.22a takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke |
RV_9,097.22c ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum ||
RV_9,097.23a pra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ |
RV_9,097.23c dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma ||
RV_9,097.24a pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām |
RV_9,097.24c dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ ||
RV_9,097.25a arvāṃ iva śravase sātim acchendrasya vāyor abhi vītim arṣa |
RV_9,097.25c sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ ||
RV_9,097.26a devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ |
RV_9,097.26c āyajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ ||
RV_9,097.27a evā deva devatāte pavasva mahe soma psarase devapānaḥ |
RV_9,097.27c mahaś cid dhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ ||
RV_9,097.28a aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān |
RV_9,097.28c arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṃ na indo ||
RV_9,097.29a śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti |
RV_9,097.29c indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya ||
RV_9,097.30a divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ |
RV_9,097.30c pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim ||
RV_9,097.31a pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān |
RV_9,097.31c pavamāna pavase dhāma gonāṃ jajñānaḥ sūryam apinvo arkaiḥ ||
RV_9,097.32a kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma |
RV_9,097.32c sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām ||
RV_9,097.33a divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau |
RV_9,097.33c endo viśa kalaśaṃ somadhānaṃ krandann ihi sūryasyopa raśmim ||
RV_9,097.34a tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām |
RV_9,097.34c gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ ||
RV_9,097.35a somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ |
RV_9,097.35c somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante ||
RV_9,097.36a evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti |
RV_9,097.36c indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim ||
RV_9,097.37a ā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu |
RV_9,097.37c sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ ||
RV_9,097.38a sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ |
RV_9,097.38c priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇe na pra yaṃsat ||
RV_9,097.39a sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāṃ abhi no jyotiṣāvīt |
RV_9,097.39c yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan ||
RV_9,097.40a akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasya rājā |
RV_9,097.40c vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ ||
RV_9,097.41a mahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān |
RV_9,097.41c adadhād indre pavamāna ojo 'janayat sūrye jyotir induḥ ||
RV_9,097.42a matsi vāyum iṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ |
RV_9,097.42c matsi śardho mārutam matsi devān matsi dyāvāpṛthivī deva soma ||
RV_9,097.43a ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca |
RV_9,097.43c abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ ||
RV_9,097.44a madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca |
RV_9,097.44c svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt ||
RV_9,097.45a somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ |
RV_9,097.45c ā yoniṃ vanyam asadat punānaḥ sam indur gobhir asarat sam adbhiḥ ||
RV_9,097.46a eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān |
RV_9,097.46c svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji ||
RV_9,097.47a eṣa pratnena vayasā punānas tiro varpāṃsi duhitur dadhānaḥ |
RV_9,097.47c vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan ||
RV_9,097.48a nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ |
RV_9,097.48c apsu svādiṣṭho madhumāṃ ṛtāvā devo na yaḥ savitā satyamanmā ||
RV_9,097.49a abhi vāyuṃ vīty arṣā gṛṇāno 'bhi mitrāvaruṇā pūyamānaḥ |
RV_9,097.49c abhī naraṃ dhījavanaṃ ratheṣṭhām abhīndraṃ vṛṣaṇaṃ vajrabāhum ||
RV_9,097.50a abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ |
RV_9,097.50c abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma ||
RV_9,097.51a abhī no arṣa divyā vasūny abhi viśvā pārthivā pūyamānaḥ |
RV_9,097.51c abhi yena draviṇam aśnavāmābhy ārṣeyaṃ jamadagnivan naḥ ||
RV_9,097.52a ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva |
RV_9,097.52c bradhnaś cid atra vāto na jūtaḥ purumedhaś cit takave naraṃ dāt ||
RV_9,097.53a uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe |
RV_9,097.53c ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya ||
RV_9,097.54a mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre |
RV_9,097.54c asvāpayan nigutaḥ snehayac cāpāmitrāṃ apācito acetaḥ ||
RV_9,097.55a saṃ trī pavitrā vitatāny eṣy anv ekaṃ dhāvasi pūyamānaḥ |
RV_9,097.55c asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo ||
RV_9,097.56a eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā |
RV_9,097.56c drapsāṃ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti ||
RV_9,097.57a induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ |
RV_9,097.57c hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṃ rasena ||
RV_9,097.58a tvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat |
RV_9,097.58c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_9,098.01a abhi no vājasātamaṃ rayim arṣa puruspṛham |
RV_9,098.01c indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham ||
RV_9,098.02a pari ṣya suvāno avyayaṃ rathe na varmāvyata |
RV_9,098.02c indur abhi druṇā hito hiyāno dhārābhir akṣāḥ ||
RV_9,098.03a pari ṣya suvāno akṣā indur avye madacyutaḥ |
RV_9,098.03c dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ ||
RV_9,098.04a sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe |
RV_9,098.04c indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi ||
RV_9,098.05a vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ |
RV_9,098.05c ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo ||
RV_9,098.06a dvir yam pañca svayaśasaṃ svasāro adrisaṃhatam |
RV_9,098.06c priyam indrasya kāmyam prasnāpayanty ūrmiṇam ||
RV_9,098.07a pari tyaṃ haryataṃ harim babhrum punanti vāreṇa |
RV_9,098.07c yo devān viśvāṃ it pari madena saha gacchati ||
RV_9,098.08a asya vo hy avasā pānto dakṣasādhanam |
RV_9,098.08c yaḥ sūriṣu śravo bṛhad dadhe svar ṇa haryataḥ ||
RV_9,098.09a sa vāṃ yajñeṣu mānavī indur janiṣṭa rodasī |
RV_9,098.09c devo devī giriṣṭhā asredhan taṃ tuviṣvaṇi ||
RV_9,098.10a indrāya soma pātave vṛtraghne pari ṣicyase |
RV_9,098.10c nare ca dakṣiṇāvate devāya sadanāsade ||
RV_9,098.11a te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran |
RV_9,098.11c apaprothantaḥ sanutar huraścitaḥ prātas tāṃ apracetasaḥ ||
RV_9,098.12a taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ |
RV_9,098.12c aśyāma vājagandhyaṃ sanema vājapastyam ||

RV_9,099.01a ā haryatāya dhṛṣṇave dhanus tanvanti pauṃsyam |
RV_9,099.01c śukrāṃ vayanty asurāya nirṇijaṃ vipām agre mahīyuvaḥ ||
RV_9,099.02a adha kṣapā pariṣkṛto vājāṃ abhi pra gāhate |
RV_9,099.02c yadī vivasvato dhiyo hariṃ hinvanti yātave ||
RV_9,099.03a tam asya marjayāmasi mado ya indrapātamaḥ |
RV_9,099.03c yaṃ gāva āsabhir dadhuḥ purā nūnaṃ ca sūrayaḥ ||
RV_9,099.04a taṃ gāthayā purāṇyā punānam abhy anūṣata |
RV_9,099.04c uto kṛpanta dhītayo devānāṃ nāma bibhratīḥ ||
RV_9,099.05a tam ukṣamāṇam avyaye vāre punanti dharṇasim |
RV_9,099.05c dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ ||
RV_9,099.06a sa punāno madintamaḥ somaś camūṣu sīdati |
RV_9,099.06c paśau na reta ādadhat patir vacasyate dhiyaḥ ||
RV_9,099.07a sa mṛjyate sukarmabhir devo devebhyaḥ sutaḥ |
RV_9,099.07c vide yad āsu saṃdadir mahīr apo vi gāhate ||
RV_9,099.08a suta indo pavitra ā nṛbhir yato vi nīyase |
RV_9,099.08c indrāya matsarintamaś camūṣv ā ni ṣīdasi ||

RV_9,100.01a abhī navante adruhaḥ priyam indrasya kāmyam |
RV_9,100.01c vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ ||
RV_9,100.02a punāna indav ā bhara soma dvibarhasaṃ rayim |
RV_9,100.02c tvaṃ vasūni puṣyasi viśvāni dāśuṣo gṛhe ||
RV_9,100.03a tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ |
RV_9,100.03c tvaṃ vasūni pārthivā divyā ca soma puṣyasi ||
RV_9,100.04a pari te jigyuṣo yathā dhārā sutasya dhāvati |
RV_9,100.04c raṃhamāṇā vy avyayaṃ vāraṃ vājīva sānasiḥ ||
RV_9,100.05a kratve dakṣāya naḥ kave pavasva soma dhārayā |
RV_9,100.05c indrāya pātave suto mitrāya varuṇāya ca ||
RV_9,100.06a pavasva vājasātamaḥ pavitre dhārayā sutaḥ |
RV_9,100.06c indrāya soma viṣṇave devebhyo madhumattamaḥ ||
RV_9,100.07a tvāṃ rihanti mātaro harim pavitre adruhaḥ |
RV_9,100.07c vatsaṃ jātaṃ na dhenavaḥ pavamāna vidharmaṇi ||
RV_9,100.08a pavamāna mahi śravaś citrebhir yāsi raśmibhiḥ |
RV_9,100.08c śardhan tamāṃsi jighnase viśvāni dāśuṣo gṛhe ||
RV_9,100.09a tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe |
RV_9,100.09c prati drāpim amuñcathāḥ pavamāna mahitvanā ||

RV_9,101.01a purojitī vo andhasaḥ sutāya mādayitnave |
RV_9,101.01c apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihvyam ||
RV_9,101.02a yo dhārayā pāvakayā pariprasyandate sutaḥ |
RV_9,101.02c indur aśvo na kṛtvyaḥ ||
RV_9,101.03a taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā |
RV_9,101.03c yajñaṃ hinvanty adribhiḥ ||
RV_9,101.04a sutāso madhumattamāḥ somā indrāya mandinaḥ |
RV_9,101.04c pavitravanto akṣaran devān gacchantu vo madāḥ ||
RV_9,101.05a indur indrāya pavata iti devāso abruvan |
RV_9,101.05c vācas patir makhasyate viśvasyeśāna ojasā ||
RV_9,101.06a sahasradhāraḥ pavate samudro vācamīṅkhayaḥ |
RV_9,101.06c somaḥ patī rayīṇāṃ sakhendrasya dive-dive ||
RV_9,101.07a ayam pūṣā rayir bhagaḥ somaḥ punāno arṣati |
RV_9,101.07c patir viśvasya bhūmano vy akhyad rodasī ubhe ||
RV_9,101.08a sam u priyā anūṣata gāvo madāya ghṛṣvayaḥ |
RV_9,101.08c somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ ||
RV_9,101.09a ya ojiṣṭhas tam ā bhara pavamāna śravāyyam |
RV_9,101.09c yaḥ pañca carṣaṇīr abhi rayiṃ yena vanāmahai ||
RV_9,101.10a somāḥ pavanta indavo 'smabhyaṃ gātuvittamāḥ |
RV_9,101.10c mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ ||
RV_9,101.11a suṣvāṇāso vy adribhiś citānā gor adhi tvaci |
RV_9,101.11c iṣam asmabhyam abhitaḥ sam asvaran vasuvidaḥ ||
RV_9,101.12a ete pūtā vipaścitaḥ somāso dadhyāśiraḥ |
RV_9,101.12c sūryāso na darśatāso jigatnavo dhruvā ghṛte ||
RV_9,101.13a pra sunvānasyāndhaso marto na vṛta tad vacaḥ |
RV_9,101.13c apa śvānam arādhasaṃ hatā makhaṃ na bhṛgavaḥ ||
RV_9,101.14a ā jāmir atke avyata bhuje na putra oṇyoḥ |
RV_9,101.14c saraj jāro na yoṣaṇāṃ varo na yonim āsadam ||
RV_9,101.15a sa vīro dakṣasādhano vi yas tastambha rodasī |
RV_9,101.15c hariḥ pavitre avyata vedhā na yonim āsadam ||
RV_9,101.16a avyo vārebhiḥ pavate somo gavye adhi tvaci |
RV_9,101.16c kanikradad vṛṣā harir indrasyābhy eti niṣkṛtam ||

RV_9,102.01a krāṇā śiśur mahīnāṃ hinvann ṛtasya dīdhitim |
RV_9,102.01c viśvā pari priyā bhuvad adha dvitā ||
RV_9,102.02a upa tritasya pāṣyor abhakta yad guhā padam |
RV_9,102.02c yajñasya sapta dhāmabhir adha priyam ||
RV_9,102.03a trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim |
RV_9,102.03c mimīte asya yojanā vi sukratuḥ ||
RV_9,102.04a jajñānaṃ sapta mātaro vedhām aśāsata śriye |
RV_9,102.04c ayaṃ dhruvo rayīṇāṃ ciketa yat ||
RV_9,102.05a asya vrate sajoṣaso viśve devāso adruhaḥ |
RV_9,102.05c spārhā bhavanti rantayo juṣanta yat ||
RV_9,102.06a yam ī garbham ṛtāvṛdho dṛśe cārum ajījanan |
RV_9,102.06c kavim maṃhiṣṭham adhvare puruspṛham ||
RV_9,102.07a samīcīne abhi tmanā yahvī ṛtasya mātarā |
RV_9,102.07c tanvānā yajñam ānuṣag yad añjate ||
RV_9,102.08a kratvā śukrebhir akṣabhir ṛṇor apa vrajaṃ divaḥ |
RV_9,102.08c hinvann ṛtasya dīdhitim prādhvare ||

RV_9,103.01a pra punānāya vedhase somāya vaca udyatam |
RV_9,103.01c bhṛtiṃ na bharā matibhir jujoṣate ||
RV_9,103.02a pari vārāṇy avyayā gobhir añjāno arṣati |
RV_9,103.02c trī ṣadhasthā punānaḥ kṛṇute hariḥ ||
RV_9,103.03a pari kośam madhuścutam avyaye vāre arṣati |
RV_9,103.03c abhi vāṇīr ṛṣīṇāṃ sapta nūṣata ||
RV_9,103.04a pari ṇetā matīnāṃ viśvadevo adābhyaḥ |
RV_9,103.04c somaḥ punānaś camvor viśad dhariḥ ||
RV_9,103.05a pari daivīr anu svadhā indreṇa yāhi saratham |
RV_9,103.05c punāno vāghad vāghadbhir amartyaḥ ||
RV_9,103.06a pari saptir na vājayur devo devebhyaḥ sutaḥ |
RV_9,103.06c vyānaśiḥ pavamāno vi dhāvati ||

RV_9,104.01a sakhāya ā ni ṣīdata punānāya pra gāyata |
RV_9,104.01c śiśuṃ na yajñaiḥ pari bhūṣata śriye ||
RV_9,104.02a sam ī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam |
RV_9,104.02c devāvyam madam abhi dviśavasam ||
RV_9,104.03a punātā dakṣasādhanaṃ yathā śardhāya vītaye |
RV_9,104.03c yathā mitrāya varuṇāya śantamaḥ ||
RV_9,104.04a asmabhyaṃ tvā vasuvidam abhi vāṇīr anūṣata |
RV_9,104.04c gobhiṣ ṭe varṇam abhi vāsayāmasi ||
RV_9,104.05a sa no madānām pata indo devapsarā asi |
RV_9,104.05c sakheva sakhye gātuvittamo bhava ||
RV_9,104.06a sanemi kṛdhy asmad ā rakṣasaṃ kaṃ cid atriṇam |
RV_9,104.06c apādevaṃ dvayum aṃho yuyodhi naḥ ||

RV_9,105.01a taṃ vaḥ sakhāyo madāya punānam abhi gāyata |
RV_9,105.01c śiśuṃ na yajñaiḥ svadayanta gūrtibhiḥ ||
RV_9,105.02a saṃ vatsa iva mātṛbhir indur hinvāno ajyate |
RV_9,105.02c devāvīr mado matibhiḥ pariṣkṛtaḥ ||
RV_9,105.03a ayaṃ dakṣāya sādhano 'yaṃ śardhāya vītaye |
RV_9,105.03c ayaṃ devebhyo madhumattamaḥ sutaḥ ||
RV_9,105.04a goman na indo aśvavat sutaḥ sudakṣa dhanva |
RV_9,105.04c śuciṃ te varṇam adhi goṣu dīdharam ||
RV_9,105.05a sa no harīṇām pata indo devapsarastamaḥ |
RV_9,105.05c sakheva sakhye naryo ruce bhava ||
RV_9,105.06a sanemi tvam asmad āṃ adevaṃ kaṃ cid atriṇam |
RV_9,105.06c sāhvāṃ indo pari bādho apa dvayum ||

RV_9,106.01a indram accha sutā ime vṛṣaṇaṃ yantu harayaḥ |
RV_9,106.01c śruṣṭī jātāsa indavaḥ svarvidaḥ ||
RV_9,106.02a ayam bharāya sānasir indrāya pavate sutaḥ |
RV_9,106.02c somo jaitrasya cetati yathā vide ||
RV_9,106.03a asyed indro madeṣv ā grābhaṃ gṛbhṇīta sānasim |
RV_9,106.03c vajraṃ ca vṛṣaṇam bharat sam apsujit ||
RV_9,106.04a pra dhanvā soma jāgṛvir indrāyendo pari srava |
RV_9,106.04c dyumantaṃ śuṣmam ā bharā svarvidam ||
RV_9,106.05a indrāya vṛṣaṇam madam pavasva viśvadarśataḥ |
RV_9,106.05c sahasrayāmā pathikṛd vicakṣaṇaḥ ||
RV_9,106.06a asmabhyaṃ gātuvittamo devebhyo madhumattamaḥ |
RV_9,106.06c sahasraṃ yāhi pathibhiḥ kanikradat ||
RV_9,106.07a pavasva devavītaya indo dhārābhir ojasā |
RV_9,106.07c ā kalaśam madhumān soma naḥ sadaḥ ||
RV_9,106.08a tava drapsā udapruta indram madāya vāvṛdhuḥ |
RV_9,106.08c tvāṃ devāso amṛtāya kam papuḥ ||
RV_9,106.09a ā naḥ sutāsa indavaḥ punānā dhāvatā rayim |
RV_9,106.09c vṛṣṭidyāvo rītyāpaḥ svarvidaḥ ||
RV_9,106.10a somaḥ punāna ūrmiṇāvyo vāraṃ vi dhāvati |
RV_9,106.10c agre vācaḥ pavamānaḥ kanikradat ||
RV_9,106.11a dhībhir hinvanti vājinaṃ vane krīḷantam atyavim |
RV_9,106.11c abhi tripṛṣṭham matayaḥ sam asvaran ||
RV_9,106.12a asarji kalaśāṃ abhi mīḷhe saptir na vājayuḥ |
RV_9,106.12c punāno vācaṃ janayann asiṣyadat ||
RV_9,106.13a pavate haryato harir ati hvarāṃsi raṃhyā |
RV_9,106.13c abhyarṣan stotṛbhyo vīravad yaśaḥ ||
RV_9,106.14a ayā pavasva devayur madhor dhārā asṛkṣata |
RV_9,106.14c rebhan pavitram pary eṣi viśvataḥ ||

RV_9,107.01a parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ |
RV_9,107.01c dadhanvāṃ yo naryo apsv antar ā suṣāva somam adribhiḥ ||
RV_9,107.02a nūnam punāno 'vibhiḥ pari sravādabdhaḥ surabhintaraḥ |
RV_9,107.02c sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram ||
RV_9,107.03a pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ ||
RV_9,107.04a punānaḥ soma dhārayāpo vasāno arṣasi |
RV_9,107.04c ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ ||
RV_9,107.05a duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat |
RV_9,107.05c āpṛcchyaṃ dharuṇaṃ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ ||
RV_9,107.06a punānaḥ soma jāgṛvir avyo vāre pari priyaḥ |
RV_9,107.06c tvaṃ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ ||
RV_9,107.07a somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ |
RV_9,107.07c tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi ||
RV_9,107.08a soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām |
RV_9,107.08c aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā ||
RV_9,107.09a anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ |
RV_9,107.09c samudraṃ na saṃvaraṇāny agman mandī madāya tośate ||
RV_9,107.10a ā soma suvāno adribhis tiro vārāṇy avyayā |
RV_9,107.10c jano na puri camvor viśad dhariḥ sado vaneṣu dadhiṣe ||
RV_9,107.11a sa māmṛje tiro aṇvāni meṣyo mīḷhe saptir na vājayuḥ |
RV_9,107.11c anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ ||
RV_9,107.12a pra soma devavītaye sindhur na pipye arṇasā |
RV_9,107.12c aṃśoḥ payasā madiro na jāgṛvir acchā kośam madhuścutam ||
RV_9,107.13a ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ |
RV_9,107.13c tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ ||
RV_9,107.14a abhi somāsa āyavaḥ pavante madyam madam |
RV_9,107.14c samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ ||
RV_9,107.15a tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat |
RV_9,107.15c arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat ||
RV_9,107.16a nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ ||
RV_9,107.17a indrāya pavate madaḥ somo marutvate sutaḥ |
RV_9,107.17c sahasradhāro aty avyam arṣati tam ī mṛjanty āyavaḥ ||
RV_9,107.18a punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati |
RV_9,107.18c apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata ||
RV_9,107.19a tavāhaṃ soma rāraṇa sakhya indo dive-dive |
RV_9,107.19c purūṇi babhro ni caranti mām ava paridhīṃr ati tāṃ ihi ||
RV_9,107.20a utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani |
RV_9,107.20c ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima ||
RV_9,107.21a mṛjyamānaḥ suhastya samudre vācam invasi |
RV_9,107.21c rayim piśaṅgam bahulam puruspṛham pavamānābhy arṣasi ||
RV_9,107.22a mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane |
RV_9,107.22c devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi ||
RV_9,107.23a pavasva vājasātaye 'bhi viśvāni kāvyā |
RV_9,107.23c tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ ||
RV_9,107.24a sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ |
RV_9,107.24c tvāṃ viprāso matibhir vicakṣaṇa śubhraṃ hinvanti dhītibhiḥ ||
RV_9,107.25a pavamānā asṛkṣata pavitram ati dhārayā |
RV_9,107.25c marutvanto matsarā indriyā hayā medhām abhi prayāṃsi ca ||
RV_9,107.26a apo vasānaḥ pari kośam arṣatīndur hiyānaḥ sotṛbhiḥ |
RV_9,107.26c janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam ||

RV_9,108.01a pavasva madhumattama indrāya soma kratuvittamo madaḥ |
RV_9,108.01c mahi dyukṣatamo madaḥ ||
RV_9,108.02a yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ |
RV_9,108.02c sa supraketo abhy akramīd iṣo 'cchā vājaṃ naitaśaḥ ||
RV_9,108.03a tvaṃ hy aṅga daivyā pavamāna janimāni dyumattamaḥ |
RV_9,108.03c amṛtatvāya ghoṣayaḥ ||
RV_9,108.04a yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire |
RV_9,108.04c devānāṃ sumne amṛtasya cāruṇo yena śravāṃsy ānaśuḥ ||
RV_9,108.05a eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ |
RV_9,108.05c krīḷann ūrmir apām iva ||
RV_9,108.06a ya usriyā apyā antar aśmano nir gā akṛntad ojasā |
RV_9,108.06c abhi vrajaṃ tatniṣe gavyam aśvyaṃ varmīva dhṛṣṇav ā ruja ||
RV_9,108.07a ā sotā pari ṣiñcatāśvaṃ na stomam apturaṃ rajasturam |
RV_9,108.07c vanakrakṣam udaprutam ||
RV_9,108.08a sahasradhāraṃ vṛṣabham payovṛdham priyaṃ devāya janmane |
RV_9,108.08c ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat ||
RV_9,108.09a abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ |
RV_9,108.09c vi kośam madhyamaṃ yuva ||
RV_9,108.10a ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ |
RV_9,108.10c vṛṣṭiṃ divaḥ pavasva rītim apāṃ jinvā gaviṣṭaye dhiyaḥ ||
RV_9,108.11a etam u tyam madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ |
RV_9,108.11c viśvā vasūni bibhratam ||
RV_9,108.12a vṛṣā vi jajñe janayann amartyaḥ pratapañ jyotiṣā tamaḥ |
RV_9,108.12c sa suṣṭutaḥ kavibhir nirṇijaṃ dadhe tridhātv asya daṃsasā ||
RV_9,108.13a sa sunve yo vasūnāṃ yo rāyām ānetā ya iḷānām |
RV_9,108.13c somo yaḥ sukṣitīnām ||
RV_9,108.14a yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ |
RV_9,108.14c ā yena mitrāvaruṇā karāmaha endram avase mahe ||
RV_9,108.15a indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ |
RV_9,108.15c pavasva madhumattamaḥ ||
RV_9,108.16a indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ |
RV_9,108.16c juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ ||

RV_9,109.01a pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya ||
RV_9,109.02a indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ ||
RV_9,109.03a evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ ||
RV_9,109.04a pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma ||
RV_9,109.05a śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai ||
RV_9,109.06a divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva ||
RV_9,109.07a pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ ||
RV_9,109.08a nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit ||
RV_9,109.09a induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ ||
RV_9,109.10a pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya ||
RV_9,109.11a taṃ te sotāro rasam madāya punanti somam mahe dyumnāya ||
RV_9,109.12a śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum ||
RV_9,109.13a induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya ||
RV_9,109.14a bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna ||
RV_9,109.15a pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya ||
RV_9,109.16a pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam ||
RV_9,109.17a sa vājy akṣāḥ sahasraretā adbhir mṛjāno gobhiḥ śrīṇānaḥ ||
RV_9,109.18a pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ ||
RV_9,109.19a asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ ||
RV_9,109.20a añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya ||
RV_9,109.21a devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti ||
RV_9,109.22a indur indrāya tośate ni tośate śrīṇann ugro riṇann apaḥ ||

RV_9,110.01a pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ |
RV_9,110.01c dviṣas taradhyā ṛṇayā na īyase ||
RV_9,110.02a anu hi tvā sutaṃ soma madāmasi mahe samaryarājye |
RV_9,110.02c vājāṃ abhi pavamāna pra gāhase ||
RV_9,110.03a ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ |
RV_9,110.03c gojīrayā raṃhamāṇaḥ purandhyā ||
RV_9,110.04a ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ |
RV_9,110.04c sadāsaro vājam acchā saniṣyadat ||
RV_9,110.05a abhy-abhi hi śravasā tatardithotsaṃ na kaṃ cij janapānam akṣitam |
RV_9,110.05c śaryābhir na bharamāṇo gabhastyoḥ ||
RV_9,110.06a ād īṃ ke cit paśyamānāsa āpyaṃ vasuruco divyā abhy anūṣata |
RV_9,110.06c vāraṃ na devaḥ savitā vy ūrṇute ||
RV_9,110.07a tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ |
RV_9,110.07c sa tvaṃ no vīra vīryāya codaya ||
RV_9,110.08a divaḥ pīyūṣam pūrvyaṃ yad ukthyam maho gāhād diva ā nir adhukṣata |
RV_9,110.08c indram abhi jāyamānaṃ sam asvaran ||
RV_9,110.09a adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā |
RV_9,110.09c yūthe na niṣṭhā vṛṣabho vi tiṣṭhase ||
RV_9,110.10a somaḥ punāno avyaye vāre śiśur na krīḷan pavamāno akṣāḥ |
RV_9,110.10c sahasradhāraḥ śatavāja induḥ ||
RV_9,110.11a eṣa punāno madhumāṃ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ |
RV_9,110.11c vājasanir varivovid vayodhāḥ ||
RV_9,110.12a sa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṃsy apa durgahāṇi |
RV_9,110.12c svāyudhaḥ sāsahvān soma śatrūn ||

RV_9,111.01a ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayugvabhiḥ sūro na svayugvabhiḥ |
RV_9,111.01d dhārā sutasya rocate punāno aruṣo hariḥ |
RV_9,111.01f viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhir ṛkvabhiḥ ||
RV_9,111.02a tvaṃ tyat paṇīnāṃ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame |
RV_9,111.02d parāvato na sāma tad yatrā raṇanti dhītayaḥ |
RV_9,111.02f tridhātubhir aruṣībhir vayo dadhe rocamāno vayo dadhe ||
RV_9,111.03a pūrvām anu pradiśaṃ yāti cekitat saṃ raśmibhir yatate darśato ratho daivyo darśato rathaḥ |
RV_9,111.03d agmann ukthāni pauṃsyendraṃ jaitrāya harṣayan |
RV_9,111.03f vajraś ca yad bhavatho anapacyutā samatsv anapacyutā ||

RV_9,112.01a nānānaṃ vā u no dhiyo vi vratāni janānām |
RV_9,112.01c takṣā riṣṭaṃ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava ||
RV_9,112.02a jaratībhir oṣadhībhiḥ parṇebhiḥ śakunānām |
RV_9,112.02c kārmāro aśmabhir dyubhir hiraṇyavantam icchatīndrāyendo pari srava ||
RV_9,112.03a kārur ahaṃ tato bhiṣag upalaprakṣiṇī nanā |
RV_9,112.03c nānādhiyo vasūyavo 'nu gā iva tasthimendrāyendo pari srava ||
RV_9,112.04a aśvo voḷhā sukhaṃ rathaṃ hasanām upamantriṇaḥ |
RV_9,112.04c śepo romaṇvantau bhedau vār in maṇḍūka icchatīndrāyendo pari srava ||

RV_9,113.01a śaryaṇāvati somam indraḥ pibatu vṛtrahā |
RV_9,113.01c balaṃ dadhāna ātmani kariṣyan vīryam mahad indrāyendo pari srava ||
RV_9,113.02a ā pavasva diśām pata ārjīkāt soma mīḍhvaḥ |
RV_9,113.02c ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava ||
RV_9,113.03a parjanyavṛddham mahiṣaṃ taṃ sūryasya duhitābharat |
RV_9,113.03c taṃ gandharvāḥ praty agṛbhṇan taṃ some rasam ādadhur indrāyendo pari srava ||
RV_9,113.04a ṛtaṃ vadann ṛtadyumna satyaṃ vadan satyakarman |
RV_9,113.04c śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava ||
RV_9,113.05a satyamugrasya bṛhataḥ saṃ sravanti saṃsravāḥ |
RV_9,113.05c saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava ||
RV_9,113.06a yatra brahmā pavamāna chandasyāṃ vācaṃ vadan |
RV_9,113.06c grāvṇā some mahīyate somenānandaṃ janayann indrāyendo pari srava ||
RV_9,113.07a yatra jyotir ajasraṃ yasmiṃl loke svar hitam |
RV_9,113.07c tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava ||
RV_9,113.08a yatra rājā vaivasvato yatrāvarodhanaṃ divaḥ |
RV_9,113.08c yatrāmūr yahvatīr āpas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava ||
RV_9,113.09a yatrānukāmaṃ caraṇaṃ trināke tridive divaḥ |
RV_9,113.09c lokā yatra jyotiṣmantas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava ||
RV_9,113.10a yatra kāmā nikāmāś ca yatra bradhnasya viṣṭapam |
RV_9,113.10c svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava ||
RV_9,113.11a yatrānandāś ca modāś ca mudaḥ pramuda āsate |
RV_9,113.11c kāmasya yatrāptāḥ kāmās tatra mām amṛtaṃ kṛdhīndrāyendo pari srava ||

RV_9,114.01a ya indoḥ pavamānasyānu dhāmāny akramīt |
RV_9,114.01c tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava ||
RV_9,114.02a ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ |
RV_9,114.02c somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava ||
RV_9,114.03a sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ |
RV_9,114.03c devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava ||
RV_9,114.04a yat te rājañ chṛtaṃ havis tena somābhi rakṣa naḥ |
RV_9,114.04c arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava ||



_____________________________________________________________




Ṛgveda 10





RV_10,001.01a agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt |
RV_10,001.01c agnir bhānunā ruśatā svaṅga ā jāto viśvā sadmāny aprāḥ ||
RV_10,001.02a sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu |
RV_10,001.02c citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ ||
RV_10,001.03a viṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam |
RV_10,001.03c āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra ||
RV_10,001.04a ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ |
RV_10,001.04c tā īm praty eṣi punar anyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā ||
RV_10,001.05a hotāraṃ citraratham adhvarasya yajñasya-yajñasya ketuṃ ruśantam |
RV_10,001.05c pratyardhiṃ devasya-devasya mahnā śriyā tv agnim atithiṃ janānām ||
RV_10,001.06a sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ |
RV_10,001.06c aruṣo jātaḥ pada iḷāyāḥ purohito rājan yakṣīha devān ||
RV_10,001.07a ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha |
RV_10,001.07c pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān ||

RV_10,002.01a piprīhi devāṃ uśato yaviṣṭha vidvāṃ ṛtūṃr ṛtupate yajeha |
RV_10,002.01c ye daivyā ṛtvijas tebhir agne tvaṃ hotṝṇām asy āyajiṣṭhaḥ ||
RV_10,002.02a veṣi hotram uta potraṃ janānām mandhātāsi draviṇodā ṛtāvā |
RV_10,002.02c svāhā vayaṃ kṛṇavāmā havīṃṣi devo devān yajatv agnir arhan ||
RV_10,002.03a ā devānām api panthām aganma yac chaknavāma tad anu pravoḷhum |
RV_10,002.03c agnir vidvān sa yajāt sed u hotā so adhvarān sa ṛtūn kalpayāti ||
RV_10,002.04a yad vo vayam pramināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ |
RV_10,002.04c agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devāṃ ṛtubhiḥ kalpayāti ||
RV_10,002.05a yat pākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ |
RV_10,002.05c agniṣ ṭad dhotā kratuvid vijānan yajiṣṭho devāṃ ṛtuśo yajāti ||
RV_10,002.06a viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna |
RV_10,002.06c sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ ||
RV_10,002.07a yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna |
RV_10,002.07c panthām anu pravidvān pitṛyāṇaṃ dyumad agne samidhāno vi bhāhi ||

RV_10,003.01a ino rājann aratiḥ samiddho raudro dakṣāya suṣumāṃ adarśi |
RV_10,003.01c cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan ||
RV_10,003.02a kṛṣṇāṃ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām |
RV_10,003.02c ūrdhvam bhānuṃ sūryasya stabhāyan divo vasubhir aratir vi bhāti ||
RV_10,003.03a bhadro bhadrayā sacamāna āgāt svasāraṃ jāro abhy eti paścāt |
RV_10,003.03c supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt ||
RV_10,003.04a asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya |
RV_10,003.04c īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmann aktavaś cikitre ||
RV_10,003.05a svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ |
RV_10,003.05c jyeṣṭhebhir yas tejiṣṭhaiḥ krīḷumadbhir varṣiṣṭhebhir bhānubhir nakṣati dyām ||
RV_10,003.06a asya śuṣmāso dadṛśānapaver jehamānasya svanayan niyudbhiḥ |
RV_10,003.06c pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā ||
RV_10,003.07a sa ā vakṣi mahi na ā ca satsi divaspṛthivyor aratir yuvatyoḥ |
RV_10,003.07c agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvāṃ eha gamyāḥ ||

RV_10,004.01a pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu |
RV_10,004.01c dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan ||
RV_10,004.02a yaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha |
RV_10,004.02c dūto devānām asi martyānām antar mahāṃś carasi rocanena ||
RV_10,004.03a śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā |
RV_10,004.03c dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ ||
RV_10,004.04a mūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse |
RV_10,004.04c śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san ||
RV_10,004.05a kūcij jāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ |
RV_10,004.05c asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ ||
RV_10,004.06a tanūtyajeva taskarā vanargū raśanābhir daśabhir abhy adhītām |
RV_10,004.06c iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ ||
RV_10,004.07a brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt |
RV_10,004.07c rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan ||

RV_10,005.01a ekaḥ samudro dharuṇo rayīṇām asmad dhṛdo bhūrijanmā vi caṣṭe |
RV_10,005.01c siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṃ veḥ ||
RV_10,005.02a samānaṃ nīḷaṃ vṛṣaṇo vasānāḥ saṃ jagmire mahiṣā arvatībhiḥ |
RV_10,005.02c ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi ||
RV_10,005.03a ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñatur vardhayantī |
RV_10,005.03c viśvasya nābhiṃ carato dhruvasya kaveś cit tantum manasā viyantaḥ ||
RV_10,005.04a ṛtasya hi vartanayaḥ sujātam iṣo vājāya pradivaḥ sacante |
RV_10,005.04c adhīvāsaṃ rodasī vāvasāne ghṛtair annair vāvṛdhāte madhūnām ||
RV_10,005.05a sapta svasṝr aruṣīr vāvaśāno vidvān madhva uj jabhārā dṛśe kam |
RV_10,005.05c antar yeme antarikṣe purājā icchan vavrim avidat pūṣaṇasya ||
RV_10,005.06a sapta maryādāḥ kavayas tatakṣus tāsām ekām id abhy aṃhuro gāt |
RV_10,005.06c āyor ha skambha upamasya nīḷe pathāṃ visarge dharuṇeṣu tasthau ||
RV_10,005.07a asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe |
RV_10,005.07c agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ ||

RV_10,006.01a ayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau |
RV_10,006.01c jyeṣṭhebhir yo bhānubhir ṛṣūṇām paryeti parivīto vibhāvā ||
RV_10,006.02a yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ |
RV_10,006.02c ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ ||
RV_10,006.03a īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau |
RV_10,006.03c ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ ||
RV_10,006.04a śūṣebhir vṛdho juṣāṇo arkair devāṃ acchā raghupatvā jigāti |
RV_10,006.04c mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnir ā jigharti devān ||
RV_10,006.05a tam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam |
RV_10,006.05c ā yaṃ viprāso matibhir gṛṇanti jātavedasaṃ juhvaṃ sahānām ||
RV_10,006.06a saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ |
RV_10,006.06c asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva ||
RV_10,006.07a adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha |
RV_10,006.07c taṃ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ ||

RV_10,007.01a svasti no divo agne pṛthivyā viśvāyur dhehi yajathāya deva |
RV_10,007.01c sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṃsaiḥ ||
RV_10,007.02a imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ |
RV_10,007.02c yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta ||
RV_10,007.03a agnim manye pitaram agnim āpim agnim bhrātaraṃ sadam it sakhāyam |
RV_10,007.03c agner anīkam bṛhataḥ saparyaṃ divi śukraṃ yajataṃ sūryasya ||
RV_10,007.04a sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā |
RV_10,007.04c ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu ||
RV_10,007.05a dyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram |
RV_10,007.05c bāhubhyām agnim āyavo 'jananta vikṣu hotāraṃ ny asādayanta ||
RV_10,007.06a svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ |
RV_10,007.06c yathāyaja ṛtubhir deva devān evā yajasva tanvaṃ sujāta ||
RV_10,007.07a bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ |
RV_10,007.07c rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan ||

RV_10,008.01a pra ketunā bṛhatā yāty agnir ā rodasī vṛṣabho roravīti |
RV_10,008.01c divaś cid antāṃ upamāṃ ud ānaḷ apām upasthe mahiṣo vavardha ||
RV_10,008.02a mumoda garbho vṛṣabhaḥ kakudmān asremā vatsaḥ śimīvāṃ arāvīt |
RV_10,008.02c sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti ||
RV_10,008.03a ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ |
RV_10,008.03c asya patmann aruṣīr aśvabudhnā ṛtasya yonau tanvo juṣanta ||
RV_10,008.04a uṣa-uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā |
RV_10,008.04c ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai ||
RV_10,008.05a bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi |
RV_10,008.05c bhuvo apāṃ napāj jātavedo bhuvo dūto yasya havyaṃ jujoṣaḥ ||
RV_10,008.06a bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ |
RV_10,008.06c divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham ||
RV_10,008.07a asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya |
RV_10,008.07c sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti ||
RV_10,008.08a sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat |
RV_10,008.08c triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ ||
RV_10,008.09a bhūrīd indra udinakṣantam ojo 'vābhinat satpatir manyamānam |
RV_10,008.09c tvāṣṭrasya cid viśvarūpasya gonām ācakrāṇas trīṇi śīrṣā parā vark ||

RV_10,009.01a āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana |
RV_10,009.01c mahe raṇāya cakṣase ||
RV_10,009.02a yo vaḥ śivatamo rasas tasya bhājayateha naḥ |
RV_10,009.02c uśatīr iva mātaraḥ ||
RV_10,009.03a tasmā araṃ gamāma vo yasya kṣayāya jinvatha |
RV_10,009.03c āpo janayathā ca naḥ ||
RV_10,009.04a śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye |
RV_10,009.04c śaṃ yor abhi sravantu naḥ ||
RV_10,009.05a īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām |
RV_10,009.05c apo yācāmi bheṣajam ||
RV_10,009.06a apsu me somo abravīd antar viśvāni bheṣajā |
RV_10,009.06c agniṃ ca viśvaśambhuvam ||
RV_10,009.07a āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama |
RV_10,009.07c jyok ca sūryaṃ dṛśe ||
RV_10,009.08a idam āpaḥ pra vahata yat kiṃ ca duritam mayi |
RV_10,009.08c yad vāham abhidudroha yad vā śepa utānṛtam ||
RV_10,009.09a āpo adyānv acāriṣaṃ rasena sam agasmahi |
RV_10,009.09c payasvān agna ā gahi tam mā saṃ sṛja varcasā ||

RV_10,010.01a o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cid arṇavaṃ jaganvān |
RV_10,010.01c pitur napātam ā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ ||
RV_10,010.02a na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti |
RV_10,010.02c mahas putrāso asurasya vīrā divo dhartāra urviyā pari khyan ||
RV_10,010.03a uśanti ghā te amṛtāsa etad ekasya cit tyajasam martyasya |
RV_10,010.03c ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ ||
RV_10,010.04a na yat purā cakṛmā kad dha nūnam ṛtā vadanto anṛtaṃ rapema |
RV_10,010.04c gandharvo apsv apyā ca yoṣā sā no nābhiḥ paramaṃ jāmi tan nau ||
RV_10,010.05a garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ |
RV_10,010.05c nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ ||
RV_10,010.06a ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat |
RV_10,010.06c bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn ||
RV_10,010.07a yamasya mā yamyaṃ kāma āgan samāne yonau sahaśeyyāya |
RV_10,010.07c jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā ||
RV_10,010.08a na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti |
RV_10,010.08c anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā ||
RV_10,010.09a rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt |
RV_10,010.09c divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi ||
RV_10,010.10a ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi |
RV_10,010.10c upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat ||
RV_10,010.11a kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt |
RV_10,010.11c kāmamūtā bahv etad rapāmi tanvā me tanvaṃ sam pipṛgdhi ||
RV_10,010.12a na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt |
RV_10,010.12c anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat ||
RV_10,010.13a bato batāsi yama naiva te mano hṛdayaṃ cāvidāma |
RV_10,010.13c anyā kila tvāṃ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam ||
RV_10,010.14a anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam |
RV_10,010.14c tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām ||

RV_10,011.01a vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditer adābhyaḥ |
RV_10,011.01c viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyāṃ ṛtūn ||
RV_10,011.02a rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ |
RV_10,011.02c iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati ||
RV_10,011.03a so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī |
RV_10,011.03c yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan ||
RV_10,011.04a adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣitaḥ śyeno adhvare |
RV_10,011.04c yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata ||
RV_10,011.05a sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ |
RV_10,011.05c viprasya vā yac chaśamāna ukthyaṃ vājaṃ sasavāṃ upayāsi bhūribhiḥ ||
RV_10,011.06a ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati |
RV_10,011.06c vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī ||
RV_10,011.07a yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve |
RV_10,011.07c iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṃ amavān bhūṣati dyūn ||
RV_10,011.08a yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra |
RV_10,011.08c ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt ||
RV_10,011.09a śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum |
RV_10,011.09c ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ ||

RV_10,012.01a dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā |
RV_10,012.01c devo yan martān yajathāya kṛṇvan sīdad dhotā pratyaṅ svam asuṃ yan ||
RV_10,012.02a devo devān paribhūr ṛtena vahā no havyam prathamaś cikitvān |
RV_10,012.02c dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān ||
RV_10,012.03a svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī |
RV_10,012.03c viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ ||
RV_10,012.04a arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me |
RV_10,012.04c ahā yad dyāvo 'sunītim ayan madhvā no atra pitarā śiśītām ||
RV_10,012.05a kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda |
RV_10,012.05c mitraś cid dhi ṣmā juhurāṇo devāñ chloko na yātām api vājo asti ||
RV_10,012.06a durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti |
RV_10,012.06c yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan ||
RV_10,012.07a yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante |
RV_10,012.07c sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā ||
RV_10,012.08a yasmin devā manmani saṃcaranty apīcye na vayam asya vidma |
RV_10,012.08c mitro no atrāditir anāgān savitā devo varuṇāya vocat ||
RV_10,012.09a śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum |
RV_10,012.09c ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ ||

RV_10,013.01a yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ |
RV_10,013.01c śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ ||
RV_10,013.02a yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ |
RV_10,013.02c ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave naḥ ||
RV_10,013.03a pañca padāni rupo anv arohaṃ catuṣpadīm anv emi vratena |
RV_10,013.03c akṣareṇa prati mima etām ṛtasya nābhāv adhi sam punāmi ||
RV_10,013.04a devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtaṃ nāvṛṇīta |
RV_10,013.04c bṛhaspatiṃ yajñam akṛṇvata ṛṣim priyāṃ yamas tanvam prārirecīt ||
RV_10,013.05a sapta kṣaranti śiśave marutvate pitre putrāso apy avīvatann ṛtam |
RV_10,013.05c ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ ||

RV_10,014.01a pareyivāṃsam pravato mahīr anu bahubhyaḥ panthām anupaspaśānam |
RV_10,014.01c vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya ||
RV_10,014.02a yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u |
RV_10,014.02c yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ ||
RV_10,014.03a mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ |
RV_10,014.03c yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti ||
RV_10,014.04a imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ |
RV_10,014.04c ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva ||
RV_10,014.05a aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva |
RV_10,014.05c vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya ||
RV_10,014.06a aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ |
RV_10,014.06c teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma ||
RV_10,014.07a prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ |
RV_10,014.07c ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam ||
RV_10,014.08a saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman |
RV_10,014.08c hitvāyāvadyam punar astam ehi saṃ gacchasva tanvā suvarcāḥ ||
RV_10,014.09a apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran |
RV_10,014.09c ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai ||
RV_10,014.10a ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā |
RV_10,014.10c athā pitṝn suvidatrāṃ upehi yamena ye sadhamādam madanti ||
RV_10,014.11a yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau |
RV_10,014.11c tābhyām enam pari dehi rājan svasti cāsmā anamīvaṃ ca dhehi ||
RV_10,014.12a urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṃ anu |
RV_10,014.12c tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram ||
RV_10,014.13a yamāya somaṃ sunuta yamāya juhutā haviḥ |
RV_10,014.13c yamaṃ ha yajño gacchaty agnidūto araṅkṛtaḥ ||
RV_10,014.14a yamāya ghṛtavad dhavir juhota pra ca tiṣṭhata |
RV_10,014.14c sa no deveṣv ā yamad dīrgham āyuḥ pra jīvase ||
RV_10,014.15a yamāya madhumattamaṃ rājñe havyaṃ juhotana |
RV_10,014.15c idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ ||
RV_10,014.16a trikadrukebhiḥ patati ṣaḷ urvīr ekam id bṛhat |
RV_10,014.16c triṣṭub gāyatrī chandāṃsi sarvā tā yama āhitā ||

RV_10,015.01a ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ |
RV_10,015.01c asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu ||
RV_10,015.02a idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ |
RV_10,015.02c ye pārthive rajasy ā niṣattā ye vā nūnaṃ suvṛjanāsu vikṣu ||
RV_10,015.03a āham pitṝn suvidatrāṃ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ |
RV_10,015.03c barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ ||
RV_10,015.04a barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam |
RV_10,015.04c ta ā gatāvasā śantamenāthā naḥ śaṃ yor arapo dadhāta ||
RV_10,015.05a upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu |
RV_10,015.05c ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān ||
RV_10,015.06a ācyā jānu dakṣiṇato niṣadyemaṃ yajñam abhi gṛṇīta viśve |
RV_10,015.06c mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma ||
RV_10,015.07a āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya |
RV_10,015.07c putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta ||
RV_10,015.08a ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ |
RV_10,015.08c tebhir yamaḥ saṃrarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu ||
RV_10,015.09a ye tātṛṣur devatrā jehamānā hotrāvida stomataṣṭāso arkaiḥ |
RV_10,015.09c āgne yāhi suvidatrebhir arvāṅ satyaiḥ kavyaiḥ pitṛbhir gharmasadbhiḥ ||
RV_10,015.10a ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ |
RV_10,015.10c āgne yāhi sahasraṃ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ ||
RV_10,015.11a agniṣvāttāḥ pitara eha gacchata sadaḥ-sadaḥ sadata supraṇītayaḥ |
RV_10,015.11c attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana ||
RV_10,015.12a tvam agna īḷito jātavedo 'vāḍ ḍhavyāni surabhīṇi kṛtvī |
RV_10,015.12c prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi ||
RV_10,015.13a ye ceha pitaro ye ca neha yāṃś ca vidma yāṃ u ca na pravidma |
RV_10,015.13c tvaṃ vettha yati te jātavedaḥ svadhābhir yajñaṃ sukṛtaṃ juṣasva ||
RV_10,015.14a ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante |
RV_10,015.14c tebhiḥ svarāḷ asunītim etāṃ yathāvaśaṃ tanvaṃ kalpayasva ||

RV_10,016.01a mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram |
RV_10,016.01c yadā śṛtaṃ kṛṇavo jātavedo 'them enam pra hiṇutāt pitṛbhyaḥ ||
RV_10,016.02a śṛtaṃ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ |
RV_10,016.02c yadā gacchāty asunītim etām athā devānāṃ vaśanīr bhavāti ||
RV_10,016.03a sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā |
RV_10,016.03c apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ ||
RV_10,016.04a ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ |
RV_10,016.04c yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam ||
RV_10,016.05a ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ |
RV_10,016.05c āyur vasāna upa vetu śeṣaḥ saṃ gacchatāṃ tanvā jātavedaḥ ||
RV_10,016.06a yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ |
RV_10,016.06c agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṃ āviveśa ||
RV_10,016.07a agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca |
RV_10,016.07c net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte ||
RV_10,016.08a imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām |
RV_10,016.08c eṣa yaś camaso devapānas tasmin devā amṛtā mādayante ||
RV_10,016.09a kravyādam agnim pra hiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ |
RV_10,016.09c ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānan ||
RV_10,016.10a yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam |
RV_10,016.10c taṃ harāmi pitṛyajñāya devaṃ sa gharmam invāt parame sadhasthe ||
RV_10,016.11a yo agniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ |
RV_10,016.11c pred u havyāni vocati devebhyaś ca pitṛbhya ā ||
RV_10,016.12a uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi |
RV_10,016.12c uśann uśata ā vaha pitṝn haviṣe attave ||
RV_10,016.13a yaṃ tvam agne samadahas tam u nir vāpayā punaḥ |
RV_10,016.13c kiyāmbv atra rohatu pākadūrvā vyalkaśā ||
RV_10,016.14a śītike śītikāvati hlādike hlādikāvati |
RV_10,016.14c maṇḍūkyā su saṃ gama imaṃ sv agniṃ harṣaya ||

RV_10,017.01a tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvam bhuvanaṃ sam eti |
RV_10,017.01c yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa ||
RV_10,017.02a apāgūhann amṛtām martyebhyaḥ kṛtvī savarṇām adadur vivasvate |
RV_10,017.02c utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ ||
RV_10,017.03a pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ |
RV_10,017.03c sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ ||
RV_10,017.04a āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt |
RV_10,017.04c yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu ||
RV_10,017.05a pūṣemā āśā anu veda sarvāḥ so asmāṃ abhayatamena neṣat |
RV_10,017.05c svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan ||
RV_10,017.06a prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ |
RV_10,017.06c ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan ||
RV_10,017.07a sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne |
RV_10,017.07c sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt ||
RV_10,017.08a sarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī |
RV_10,017.08c āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme ||
RV_10,017.09a sarasvatīṃ yām pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ |
RV_10,017.09c sahasrārgham iḷo atra bhāgaṃ rāyas poṣaṃ yajamāneṣu dhehi ||
RV_10,017.10a āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu |
RV_10,017.10c viśvaṃ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi ||
RV_10,017.11a drapsaś caskanda prathamāṃ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ |
RV_10,017.11c samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ ||
RV_10,017.12a yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt |
RV_10,017.12c adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam ||
RV_10,017.13a yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā |
RV_10,017.13c ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase ||
RV_10,017.14a payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ |
RV_10,017.14c apām payasvad it payas tena mā saha śundhata ||

RV_10,018.01a param mṛtyo anu parehi panthāṃ yas te sva itaro devayānāt |
RV_10,018.01c cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān ||
RV_10,018.02a mṛtyoḥ padaṃ yopayanto yad aita drāghīya āyuḥ prataraṃ dadhānāḥ |
RV_10,018.02c āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ ||
RV_10,018.03a ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya |
RV_10,018.03c prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṃ dadhānāḥ ||
RV_10,018.04a imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam |
RV_10,018.04c śataṃ jīvantu śaradaḥ purūcīr antar mṛtyuṃ dadhatām parvatena ||
RV_10,018.05a yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu |
RV_10,018.05c yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām ||
RV_10,018.06a ā rohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati ṣṭha |
RV_10,018.06c iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ ||
RV_10,018.07a imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ viśantu |
RV_10,018.07c anaśravo 'namīvāḥ suratnā ā rohantu janayo yonim agre ||
RV_10,018.08a ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi |
RV_10,018.08c hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha ||
RV_10,018.09a dhanur hastād ādadāno mṛtasyāsme kṣatrāya varcase balāya |
RV_10,018.09c atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema ||
RV_10,018.10a upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām |
RV_10,018.10c ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt ||
RV_10,018.11a uc chvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā |
RV_10,018.11c mātā putraṃ yathā sicābhy enam bhūma ūrṇuhi ||
RV_10,018.12a ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām |
RV_10,018.12c te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra ||
RV_10,018.13a ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam |
RV_10,018.13c etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu ||
RV_10,018.14a pratīcīne mām ahanīṣvāḥ parṇam ivā dadhuḥ |
RV_10,018.14c pratīcīṃ jagrabhā vācam aśvaṃ raśanayā yathā ||

RV_10,019.01a ni vartadhvam mānu gātāsmān siṣakta revatīḥ |
RV_10,019.01c agnīṣomā punarvasū asme dhārayataṃ rayim ||
RV_10,019.02a punar enā ni vartaya punar enā ny ā kuru |
RV_10,019.02c indra eṇā ni yacchatv agnir enā upājatu ||
RV_10,019.03a punar etā ni vartantām asmin puṣyantu gopatau |
RV_10,019.03c ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ ||
RV_10,019.04a yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam |
RV_10,019.04c āvartanaṃ nivartanaṃ yo gopā api taṃ huve ||
RV_10,019.05a ya udānaḍ vyayanaṃ ya udānaṭ parāyaṇam |
RV_10,019.05c āvartanaṃ nivartanam api gopā ni vartatām ||
RV_10,019.06a ā nivarta ni vartaya punar na indra gā dehi |
RV_10,019.06c jīvābhir bhunajāmahai ||
RV_10,019.07a pari vo viśvato dadha ūrjā ghṛtena payasā |
RV_10,019.07c ye devāḥ ke ca yajñiyās te rayyā saṃ sṛjantu naḥ ||
RV_10,019.08a ā nivartana vartaya ni nivartana vartaya |
RV_10,019.08c bhūmyāś catasraḥ pradiśas tābhya enā ni vartaya ||

RV_10,020.01a bhadraṃ no api vātaya manaḥ ||
RV_10,020.02a agnim īḷe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum |
RV_10,020.02c yasya dharman svar enīḥ saparyanti mātur ūdhaḥ ||
RV_10,020.03a yam āsā kṛpanīḷam bhāsāketuṃ vardhayanti |
RV_10,020.03c bhrājate śreṇidan ||
RV_10,020.04a aryo viśāṃ gātur eti pra yad ānaḍ divo antān |
RV_10,020.04c kavir abhraṃ dīdyānaḥ ||
RV_10,020.05a juṣad dhavyā mānuṣasyordhvas tasthāv ṛbhvā yajñe |
RV_10,020.05c minvan sadma pura eti ||
RV_10,020.06a sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti |
RV_10,020.06c agniṃ devā vāśīmantam ||
RV_10,020.07a yajñāsāhaṃ duva iṣe 'gnim pūrvasya śevasya |
RV_10,020.07c adreḥ sūnum āyum āhuḥ ||
RV_10,020.08a naro ye ke cāsmad ā viśvet te vāma ā syuḥ |
RV_10,020.08c agniṃ haviṣā vardhantaḥ ||
RV_10,020.09a kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān |
RV_10,020.09c hiraṇyarūpaṃ janitā jajāna ||
RV_10,020.10a evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ |
RV_10,020.10c gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ ||

RV_10,021.01a āgniṃ na svavṛktibhir hotāraṃ tvā vṛṇīmahe |
RV_10,021.01c yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣaṃ vivakṣase ||
RV_10,021.02a tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ |
RV_10,021.02c veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase ||
RV_10,021.03a tve dharmāṇa āsate juhūbhiḥ siñcatīr iva |
RV_10,021.03c kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase ||
RV_10,021.04a yam agne manyase rayiṃ sahasāvann amartya |
RV_10,021.04c tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase ||
RV_10,021.05a agnir jāto atharvaṇā vidad viśvāni kāvyā |
RV_10,021.05c bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase ||
RV_10,021.06a tvāṃ yajñeṣv īḷate 'gne prayaty adhvare |
RV_10,021.06c tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase ||
RV_10,021.07a tvāṃ yajñeṣv ṛtvijaṃ cārum agne ni ṣedire |
RV_10,021.07c ghṛtapratīkam manuṣo vi vo made śukraṃ cetiṣṭham akṣabhir vivakṣase ||
RV_10,021.08a agne śukreṇa śociṣoru prathayase bṛhat |
RV_10,021.08c abhikrandan vṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase ||

RV_10,022.01a kuha śruta indraḥ kasminn adya jane mitro na śrūyate |
RV_10,022.01c ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā ||
RV_10,022.02a iha śruta indro asme adya stave vajry ṛcīṣamaḥ |
RV_10,022.02c mitro na yo janeṣv ā yaśaś cakre asāmy ā ||
RV_10,022.03a maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ |
RV_10,022.03c bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam ||
RV_10,022.04a yujāno aśvā vātasya dhunī devo devasya vajrivaḥ |
RV_10,022.04c syantā pathā virukmatā sṛjāna stoṣy adhvanaḥ ||
RV_10,022.05a tvaṃ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai |
RV_10,022.05c yayor devo na martyo yantā nakir vidāyyaḥ ||
RV_10,022.06a adha gmantośanā pṛcchate vāṃ kadarthā na ā gṛham |
RV_10,022.06c ā jagmathuḥ parākād divaś ca gmaś ca martyam ||
RV_10,022.07a ā na indra pṛkṣase 'smākam brahmodyatam |
RV_10,022.07c tat tvā yācāmahe 'vaḥ śuṣṇaṃ yad dhann amānuṣam ||
RV_10,022.08a akarmā dasyur abhi no amantur anyavrato amānuṣaḥ |
RV_10,022.08c tvaṃ tasyāmitrahan vadhar dāsasya dambhaya ||
RV_10,022.09a tvaṃ na indra śūra śūrair uta tvotāso barhaṇā |
RV_10,022.09c purutrā te vi pūrtayo navanta kṣoṇayo yathā ||
RV_10,022.10a tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ |
RV_10,022.10c guhā yadī kavīnāṃ viśāṃ nakṣatraśavasām ||
RV_10,022.11a makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ |
RV_10,022.11c yad dha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ ||
RV_10,022.12a mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ |
RV_10,022.12c vayaṃ-vayaṃ ta āsāṃ sumne syāma vajrivaḥ ||
RV_10,022.13a asme tā ta indra santu satyāhiṃsantīr upaspṛśaḥ |
RV_10,022.13c vidyāma yāsām bhujo dhenūnāṃ na vajrivaḥ ||
RV_10,022.14a ahastā yad apadī vardhata kṣāḥ śacībhir vedyānām |
RV_10,022.14c śuṣṇam pari pradakṣiṇid viśvāyave ni śiśnathaḥ ||
RV_10,022.15a pibā-pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san |
RV_10,022.15c uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ ||

RV_10,023.01a yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃ vivratānām |
RV_10,023.01c pra śmaśru dodhuvad ūrdhvathā bhūd vi senābhir dayamāno vi rādhasā ||
RV_10,023.02a harī nv asya yā vane vide vasv indro maghair maghavā vṛtrahā bhuvat |
RV_10,023.02c ṛbhur vāja ṛbhukṣāḥ patyate śavo 'va kṣṇaumi dāsasya nāma cit ||
RV_10,023.03a yadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ |
RV_10,023.03c ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ ||
RV_10,023.04a so cin nu vṛṣṭir yūthyā svā sacāṃ indraḥ śmaśrūṇi haritābhi pruṣṇute |
RV_10,023.04c ava veti sukṣayaṃ sute madhūd id dhūnoti vāto yathā vanam ||
RV_10,023.05a yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna |
RV_10,023.05c tat-tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ ||
RV_10,023.06a stomaṃ ta indra vimadā ajījanann apūrvyam purutamaṃ sudānave |
RV_10,023.06c vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe ||
RV_10,023.07a mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ |
RV_10,023.07c vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni ||

RV_10,024.01a indra somam imam piba madhumantaṃ camū sutam |
RV_10,024.01c asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase ||
RV_10,024.02a tvāṃ yajñebhir ukthair upa havyebhir īmahe |
RV_10,024.02c śacīpate śacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase ||
RV_10,024.03a yas patir vāryāṇām asi radhrasya coditā |
RV_10,024.03c indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṃhaso vivakṣase ||
RV_10,024.04a yuvaṃ śakrā māyāvinā samīcī nir amanthatam |
RV_10,024.04c vimadena yad īḷitā nāsatyā niramanthatam ||
RV_10,024.05a viśve devā akṛpanta samīcyor niṣpatantyoḥ |
RV_10,024.05c nāsatyāv abruvan devāḥ punar ā vahatād iti ||
RV_10,024.06a madhuman me parāyaṇam madhumat punar āyanam |
RV_10,024.06c tā no devā devatayā yuvam madhumatas kṛtam ||

RV_10,025.01a bhadraṃ no api vātaya mano dakṣam uta kratum |
RV_10,025.01c adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase ||
RV_10,025.02a hṛdispṛśas ta āsate viśveṣu soma dhāmasu |
RV_10,025.02c adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase ||
RV_10,025.03a uta vratāni soma te prāham mināmi pākyā |
RV_10,025.03c adhā piteva sūnave vi vo made mṛḷā no abhi cid vadhād vivakṣase ||
RV_10,025.04a sam u pra yanti dhītayaḥ sargāso 'vatāṃ iva |
RV_10,025.04c kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṃ iva vivakṣase ||
RV_10,025.05a tava tye soma śaktibhir nikāmāso vy ṛṇvire |
RV_10,025.05c gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase ||
RV_10,025.06a paśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat |
RV_10,025.06c samākṛṇoṣi jīvase vi vo made viśvā sampaśyan bhuvanā vivakṣase ||
RV_10,025.07a tvaṃ naḥ soma viśvato gopā adābhyo bhava |
RV_10,025.07c sedha rājann apa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase ||
RV_10,025.08a tvaṃ naḥ soma sukratur vayodheyāya jāgṛhi |
RV_10,025.08c kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṃhaso vivakṣase ||
RV_10,025.09a tvaṃ no vṛtrahantamendrasyendo śivaḥ sakhā |
RV_10,025.09c yat sīṃ havante samithe vi vo made yudhyamānās tokasātau vivakṣase ||
RV_10,025.10a ayaṃ gha sa turo mada indrasya vardhata priyaḥ |
RV_10,025.10c ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayad vivakṣase ||
RV_10,025.11a ayaṃ viprāya dāśuṣe vājāṃ iyarti gomataḥ |
RV_10,025.11c ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase ||

RV_10,026.01a pra hy acchā manīṣā spārhā yanti niyutaḥ |
RV_10,026.01c pra dasrā niyudrathaḥ pūṣā aviṣṭu māhinaḥ ||
RV_10,026.02a yasya tyan mahitvaṃ vātāpyam ayaṃ janaḥ |
RV_10,026.02c vipra ā vaṃsad dhītibhiś ciketa suṣṭutīnām ||
RV_10,026.03a sa veda suṣṭutīnām indur na pūṣā vṛṣā |
RV_10,026.03c abhi psuraḥ pruṣāyati vrajaṃ na ā pruṣāyati ||
RV_10,026.04a maṃsīmahi tvā vayam asmākaṃ deva pūṣan |
RV_10,026.04c matīnāṃ ca sādhanaṃ viprāṇāṃ cādhavam ||
RV_10,026.05a pratyardhir yajñānām aśvahayo rathānām |
RV_10,026.05c ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ ||
RV_10,026.06a ādhīṣamāṇāyāḥ patiḥ śucāyāś ca śucasya ca |
RV_10,026.06c vāsovāyo 'vīnām ā vāsāṃsi marmṛjat ||
RV_10,026.07a ino vājānām patir inaḥ puṣṭīnāṃ sakhā |
RV_10,026.07c pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ ||
RV_10,026.08a ā te rathasya pūṣann ajā dhuraṃ vavṛtyuḥ |
RV_10,026.08c viśvasyārthinaḥ sakhā sanojā anapacyutaḥ ||
RV_10,026.09a asmākam ūrjā ratham pūṣā aviṣṭu māhinaḥ |
RV_10,026.09c bhuvad vājānāṃ vṛdha imaṃ naḥ śṛṇavad dhavam ||

RV_10,027.01a asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam |
RV_10,027.01c anāśīrdām aham asmi prahantā satyadhvṛtaṃ vṛjināyantam ābhum ||
RV_10,027.02a yadīd ahaṃ yudhaye saṃnayāny adevayūn tanvā śūśujānān |
RV_10,027.02c amā te tumraṃ vṛṣabham pacāni tīvraṃ sutam pañcadaśaṃ ni ṣiñcam ||
RV_10,027.03a nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān |
RV_10,027.03c yadāvākhyat samaraṇam ṛghāvad ād id dha me vṛṣabhā pra bruvanti ||
RV_10,027.04a yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan |
RV_10,027.04c jināmi vet kṣema ā santam ābhum pra taṃ kṣiṇām parvate pādagṛhya ||
RV_10,027.05a na vā u māṃ vṛjane vārayante na parvatāso yad aham manasye |
RV_10,027.05c mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt ||
RV_10,027.06a darśan nv atra śṛtapāṃ anindrān bāhukṣadaḥ śarave patyamānān |
RV_10,027.06c ghṛṣuṃ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ ||
RV_10,027.07a abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat |
RV_10,027.07c dve pavaste pari taṃ na bhūto yo asya pāre rajaso viveṣa ||
RV_10,027.08a gāvo yavam prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ |
RV_10,027.08c havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte ||
RV_10,027.09a saṃ yad vayaṃ yavasādo janānām ahaṃ yavāda urvajre antaḥ |
RV_10,027.09c atrā yukto 'vasātāram icchād atho ayuktaṃ yunajad vavanvān ||
RV_10,027.10a atred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni |
RV_10,027.10c strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ ||
RV_10,027.11a yasyānakṣā duhitā jātv āsa kas tāṃ vidvāṃ abhi manyāte andhām |
RV_10,027.11c kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt ||
RV_10,027.12a kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa |
RV_10,027.12c bhadrā vadhūr bhavati yat supeśāḥ svayaṃ sā mitraṃ vanute jane cit ||
RV_10,027.13a patto jagāra pratyañcam atti śīrṣṇā śiraḥ prati dadhau varūtham |
RV_10,027.13c āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim ||
RV_10,027.14a bṛhann acchāyo apalāśo arvā tasthau mātā viṣito atti garbhaḥ |
RV_10,027.14c anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ ||
RV_10,027.15a sapta vīrāso adharād ud āyann aṣṭottarāttāt sam ajagmiran te |
RV_10,027.15c nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ ||
RV_10,027.16a daśānām ekaṃ kapilaṃ samānaṃ taṃ hinvanti kratave pāryāya |
RV_10,027.16c garbham mātā sudhitaṃ vakṣaṇāsv avenantaṃ tuṣayantī bibharti ||
RV_10,027.17a pīvānam meṣam apacanta vīrā nyuptā akṣā anu dīva āsan |
RV_10,027.17c dvā dhanum bṛhatīm apsv antaḥ pavitravantā carataḥ punantā ||
RV_10,027.18a vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ |
RV_10,027.18c ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ ||
RV_10,027.19a apaśyaṃ grāmaṃ vahamānam ārād acakrayā svadhayā vartamānam |
RV_10,027.19c siṣakty aryaḥ pra yugā janānāṃ sadyaḥ śiśnā pramināno navīyān ||
RV_10,027.20a etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi |
RV_10,027.20c āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān ||
RV_10,027.21a ayaṃ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥ purīṣāt |
RV_10,027.21c śrava id enā paro anyad asti tad avyathī jarimāṇas taranti ||
RV_10,027.22a vṛkṣe-vṛkṣe niyatā mīmayad gaus tato vayaḥ pra patān pūruṣādaḥ |
RV_10,027.22c athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat ||
RV_10,027.23a devānām māne prathamā atiṣṭhan kṛntatrād eṣām uparā ud āyan |
RV_10,027.23c trayas tapanti pṛthivīm anūpā dvā bṛbūkaṃ vahataḥ purīṣam ||
RV_10,027.24a sā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye |
RV_10,027.24c āviḥ svaḥ kṛṇute gūhate busaṃ sa pādur asya nirṇijo na mucyate ||

RV_10,028.01a viśvo hy anyo arir ājagāma mamed aha śvaśuro nā jagāma |
RV_10,028.01c jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt ||
RV_10,028.02a sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ |
RV_10,028.02c viśveṣv enaṃ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti ||
RV_10,028.03a adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām |
RV_10,028.03c pacanti te vṛṣabhāṃ atsi teṣām pṛkṣeṇa yan maghavan hūyamānaḥ ||
RV_10,028.04a idaṃ su me jaritar ā cikiddhi pratīpaṃ śāpaṃ nadyo vahanti |
RV_10,028.04c lopāśaḥ siṃham pratyañcam atsāḥ kroṣṭā varāhaṃ nir atakta kakṣāt ||
RV_10,028.05a kathā ta etad aham ā ciketaṃ gṛtsasya pākas tavaso manīṣām |
RV_10,028.05c tvaṃ no vidvāṃ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ ||
RV_10,028.06a evā hi māṃ tavasaṃ vardhayanti divaś cin me bṛhata uttarā dhūḥ |
RV_10,028.06c purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna ||
RV_10,028.07a evā hi māṃ tavasaṃ jajñur ugraṃ karman-karman vṛṣaṇam indra devāḥ |
RV_10,028.07c vadhīṃ vṛtraṃ vajreṇa mandasāno 'pa vrajam mahinā dāśuṣe vam ||
RV_10,028.08a devāsa āyan paraśūṃr abibhran vanā vṛścanto abhi viḍbhir āyan |
RV_10,028.08c ni sudrvaṃ dadhato vakṣaṇāsu yatrā kṛpīṭam anu tad dahanti ||
RV_10,028.09a śaśaḥ kṣuram pratyañcaṃ jagārādriṃ logena vy abhedam ārāt |
RV_10,028.09c bṛhantaṃ cid ṛhate randhayāni vayad vatso vṛṣabhaṃ śūśuvānaḥ ||
RV_10,028.10a suparṇa itthā nakham ā siṣāyāvaruddhaḥ paripadaṃ na siṃhaḥ |
RV_10,028.10c niruddhaś cin mahiṣas tarṣyāvān godhā tasmā ayathaṃ karṣad etat ||
RV_10,028.11a tebhyo godhā ayathaṃ karṣad etad ye brahmaṇaḥ pratipīyanty annaiḥ |
RV_10,028.11c sima ukṣṇo 'vasṛṣṭāṃ adanti svayam balāni tanvaḥ śṛṇānāḥ ||
RV_10,028.12a ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ soma ukthaiḥ |
RV_10,028.12c nṛvad vadann upa no māhi vājān divi śravo dadhiṣe nāma vīraḥ ||

RV_10,029.01a vane na vā yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ |
RV_10,029.01c yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān ||
RV_10,029.02a pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām |
RV_10,029.02c anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān ||
RV_10,029.03a kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva |
RV_10,029.03c kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ ||
RV_10,029.04a kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan |
RV_10,029.04c mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ ||
RV_10,029.05a preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman |
RV_10,029.05c giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ ||
RV_10,029.06a mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena |
RV_10,029.06c varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni ||
RV_10,029.07a ā madhvo asmā asicann amatram indrāya pūrṇaṃ sa hi satyarādhāḥ |
RV_10,029.07c sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca ||
RV_10,029.08a vy ānaḷ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ |
RV_10,029.08c ā smā rathaṃ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse ||

RV_10,030.01a pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti |
RV_10,030.01c mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim ||
RV_10,030.02a adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ |
RV_10,030.02c ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ ||
RV_10,030.03a adhvaryavo 'pa itā samudram apāṃ napātaṃ haviṣā yajadhvam |
RV_10,030.03c sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota ||
RV_10,030.04a yo anidhmo dīdayad apsv antar yaṃ viprāsa īḷate adhvareṣu |
RV_10,030.04c apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāya ||
RV_10,030.05a yābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ |
RV_10,030.05c tā adhvaryo apo acchā parehi yad āsiñcā oṣadhībhiḥ punītāt ||
RV_10,030.06a eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha |
RV_10,030.06c saṃ jānate manasā saṃ cikitre 'dhvaryavo dhiṣaṇāpaś ca devīḥ ||
RV_10,030.07a yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat |
RV_10,030.07c tasmā indrāya madhumantam ūrmiṃ devamādanam pra hiṇotanāpaḥ ||
RV_10,030.08a prāsmai hinota madhumantam ūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ |
RV_10,030.08c ghṛtapṛṣṭham īḍyam adhvareṣv āpo revatīḥ śṛṇutā havam me ||
RV_10,030.09a taṃ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti |
RV_10,030.09c madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam ||
RV_10,030.10a āvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṃ carantīḥ |
RV_10,030.10c ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ ||
RV_10,030.11a hinotā no adhvaraṃ devayajyā hinota brahma sanaye dhanānām |
RV_10,030.11c ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ ||
RV_10,030.12a āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca |
RV_10,030.12c rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt ||
RV_10,030.13a prati yad āpo adṛśram āyatīr ghṛtam payāṃsi bibhratīr madhūni |
RV_10,030.13c adhvaryubhir manasā saṃvidānā indrāya somaṃ suṣutam bharantīḥ ||
RV_10,030.14a emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ |
RV_10,030.14c ni barhiṣi dhattana somyāso 'pāṃ naptrā saṃvidānāsa enāḥ ||
RV_10,030.15a āgmann āpa uśatīr barhir edaṃ ny adhvare asadan devayantīḥ |
RV_10,030.15c adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā ||

RV_10,031.01a ā no devānām upa vetu śaṃso viśvebhis turair avase yajatraḥ |
RV_10,031.01c tebhir vayaṃ suṣakhāyo bhavema taranto viśvā duritā syāma ||
RV_10,031.02a pari cin marto draviṇam mamanyād ṛtasya pathā namasā vivāset |
RV_10,031.02c uta svena kratunā saṃ vadeta śreyāṃsaṃ dakṣam manasā jagṛbhyāt ||
RV_10,031.03a adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ |
RV_10,031.03c abhy ānaśma suvitasya śūṣaṃ navedaso amṛtānām abhūma ||
RV_10,031.04a nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna |
RV_10,031.04c bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt ||
RV_10,031.05a iyaṃ sā bhūyā uṣasām iva kṣā yad dha kṣumantaḥ śavasā samāyan |
RV_10,031.05c asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ ||
RV_10,031.06a asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ |
RV_10,031.06c asya sanīḷā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ ||
RV_10,031.07a kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ |
RV_10,031.07c saṃtasthāne ajare itaūtī ahāni pūrvīr uṣaso jaranta ||
RV_10,031.08a naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti |
RV_10,031.08c tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti ||
RV_10,031.09a stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma |
RV_10,031.09c mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam ||
RV_10,031.10a starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā |
RV_10,031.10c putro yat pūrvaḥ pitror janiṣṭa śamyāṃ gaur jagāra yad dha pṛcchān ||
RV_10,031.11a uta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī |
RV_10,031.11c pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet ||

RV_10,032.01a pra su gmantā dhiyasānasya sakṣaṇi varebhir varāṃ abhi ṣu prasīdataḥ |
RV_10,032.01c asmākam indra ubhayaṃ jujoṣati yat somyasyāndhaso bubodhati ||
RV_10,032.02a vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta |
RV_10,032.02c ye tvā vahanti muhur adhvarāṃ upa te su vanvantu vagvanāṃ arādhasaḥ ||
RV_10,032.03a tad in me chantsad vapuṣo vapuṣṭaram putro yaj jānam pitror adhīyati |
RV_10,032.03c jāyā patiṃ vahati vagnunā sumat puṃsa id bhadro vahatuḥ pariṣkṛtaḥ ||
RV_10,032.04a tad it sadhastham abhi cāru dīdhaya gāvo yac chāsan vahatuṃ na dhenavaḥ |
RV_10,032.04c mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ ||
RV_10,032.05a pra vo 'cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ |
RV_10,032.05c jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu ||
RV_10,032.06a nidhīyamānam apagūḷham apsu pra me devānāṃ vratapā uvāca |
RV_10,032.06c indro vidvāṃ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām ||
RV_10,032.07a akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ |
RV_10,032.07c etad vai bhadram anuśāsanasyota srutiṃ vindaty añjasīnām ||
RV_10,032.08a adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ |
RV_10,032.08c em enam āpa jarimā yuvānam aheḷan vasuḥ sumanā babhūva ||
RV_10,032.09a etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni |
RV_10,032.09c dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi ||

RV_10,033.01a pra mā yuyujre prayujo janānāṃ vahāmi sma pūṣaṇam antareṇa |
RV_10,033.01c viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt ||
RV_10,033.02a sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ |
RV_10,033.02c ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ ||
RV_10,033.03a mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato |
RV_10,033.03c sakṛt su no maghavann indra mṛḷayādhā piteva no bhava ||
RV_10,033.04a kuruśravaṇam āvṛṇi rājānaṃ trāsadasyavam |
RV_10,033.04c maṃhiṣṭhaṃ vāghatām ṛṣiḥ ||
RV_10,033.05a yasya mā harito rathe tisro vahanti sādhuyā |
RV_10,033.05c stavai sahasradakṣiṇe ||
RV_10,033.06a yasya prasvādaso gira upamaśravasaḥ pituḥ |
RV_10,033.06c kṣetraṃ na raṇvam ūcuṣe ||
RV_10,033.07a adhi putropamaśravo napān mitrātither ihi |
RV_10,033.07c pituṣ ṭe asmi vanditā ||
RV_10,033.08a yad īśīyāmṛtānām uta vā martyānām |
RV_10,033.08c jīved in maghavā mama ||
RV_10,033.09a na devānām ati vrataṃ śatātmā cana jīvati |
RV_10,033.09c tathā yujā vi vāvṛte ||

RV_10,034.01a prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ |
RV_10,034.01c somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān ||
RV_10,034.02a na mā mimetha na jihīḷa eṣā śivā sakhibhya uta mahyam āsīt |
RV_10,034.02c akṣasyāham ekaparasya hetor anuvratām apa jāyām arodham ||
RV_10,034.03a dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram |
RV_10,034.03c aśvasyeva jarato vasnyasya nāhaṃ vindāmi kitavasya bhogam ||
RV_10,034.04a anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy akṣaḥ |
RV_10,034.04c pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam ||
RV_10,034.05a yad ādīdhye na daviṣāṇy ebhiḥ parāyadbhyo 'va hīye sakhibhyaḥ |
RV_10,034.05c nyuptāś ca babhravo vācam akrataṃ emīd eṣāṃ niṣkṛtaṃ jāriṇīva ||
RV_10,034.06a sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ |
RV_10,034.06c akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni ||
RV_10,034.07a akṣāsa id aṅkuśino nitodino nikṛtvānas tapanās tāpayiṣṇavaḥ |
RV_10,034.07c kumāradeṣṇā jayataḥ punarhaṇo madhvā sampṛktāḥ kitavasya barhaṇā ||
RV_10,034.08a tripañcāśaḥ krīḷati vrāta eṣāṃ deva iva savitā satyadharmā |
RV_10,034.08c ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti ||
RV_10,034.09a nīcā vartanta upari sphuranty ahastāso hastavantaṃ sahante |
RV_10,034.09c divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti ||
RV_10,034.10a jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit |
RV_10,034.10c ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti ||
RV_10,034.11a striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim |
RV_10,034.11c pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda ||
RV_10,034.12a yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva |
RV_10,034.12c tasmai kṛṇomi na dhanā ruṇadhmi daśāham prācīs tad ṛtaṃ vadāmi ||
RV_10,034.13a akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ |
RV_10,034.13c tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ ||
RV_10,034.14a mitraṃ kṛṇudhvaṃ khalu mṛḷatā no mā no ghoreṇa caratābhi dhṛṣṇu |
RV_10,034.14c ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu ||

RV_10,035.01a abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu |
RV_10,035.01c mahī dyāvāpṛthivī cetatām apo 'dyā devānām ava ā vṛṇīmahe ||
RV_10,035.02a divaspṛthivyor ava ā vṛṇīmahe mātṝn sindhūn parvatāñ charyaṇāvataḥ |
RV_10,035.02c anāgāstvaṃ sūryam uṣāsam īmahe bhadraṃ somaḥ suvāno adyā kṛṇotu naḥ ||
RV_10,035.03a dyāvā no adya pṛthivī anāgaso mahī trāyetāṃ suvitāya mātarā |
RV_10,035.03c uṣā ucchanty apa bādhatām aghaṃ svasty agniṃ samidhānam īmahe ||
RV_10,035.04a iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vy ucchatu |
RV_10,035.04c āre manyuṃ durvidatrasya dhīmahi svasty agniṃ samidhānam īmahe ||
RV_10,035.05a pra yāḥ sisrate sūryasya raśmibhir jyotir bharantīr uṣaso vyuṣṭiṣu |
RV_10,035.05c bhadrā no adya śravase vy ucchata svasty agniṃ samidhānam īmahe ||
RV_10,035.06a anamīvā uṣasa ā carantu na ud agnayo jihatāṃ jyotiṣā bṛhat |
RV_10,035.06c āyukṣātām aśvinā tūtujiṃ rathaṃ svasty agniṃ samidhānam īmahe ||
RV_10,035.07a śreṣṭhaṃ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi |
RV_10,035.07c rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ samidhānam īmahe ||
RV_10,035.08a pipartu mā tad ṛtasya pravācanaṃ devānāṃ yan manuṣyā amanmahi |
RV_10,035.08c viśvā id usrā spaḷ ud eti sūryaḥ svasty agniṃ samidhānam īmahe ||
RV_10,035.09a adveṣo adya barhiṣa starīmaṇi grāvṇāṃ yoge manmanaḥ sādha īmahe |
RV_10,035.09c ādityānāṃ śarmaṇi sthā bhuraṇyasi svasty agniṃ samidhānam īmahe ||
RV_10,035.10a ā no barhiḥ sadhamāde bṛhad divi devāṃ īḷe sādayā sapta hotṝn |
RV_10,035.10c indram mitraṃ varuṇaṃ sātaye bhagaṃ svasty agniṃ samidhānam īmahe ||
RV_10,035.11a ta ādityā ā gatā sarvatātaye vṛdhe no yajñam avatā sajoṣasaḥ |
RV_10,035.11c bṛhaspatim pūṣaṇam aśvinā bhagaṃ svasty agniṃ samidhānam īmahe ||
RV_10,035.12a tan no devā yacchata supravācanaṃ chardir ādityāḥ subharaṃ nṛpāyyam |
RV_10,035.12c paśve tokāya tanayāya jīvase svasty agniṃ samidhānam īmahe ||
RV_10,035.13a viśve adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ |
RV_10,035.13c viśve no devā avasā gamantu viśvam astu draviṇaṃ vājo asme ||
RV_10,035.14a yaṃ devāso 'vatha vājasātau yaṃ trāyadhve yam pipṛthāty aṃhaḥ |
RV_10,035.14c yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ ||

RV_10,036.01a uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā |
RV_10,036.01c indraṃ huve marutaḥ parvatāṃ apa ādityān dyāvāpṛthivī apaḥ svaḥ ||
RV_10,036.02a dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ |
RV_10,036.02c mā durvidatrā nirṛtir na īśata tad devānām avo adyā vṛṇīmahe ||
RV_10,036.03a viśvasmān no aditiḥ pātv aṃhaso mātā mitrasya varuṇasya revataḥ |
RV_10,036.03c svarvaj jyotir avṛkaṃ naśīmahi tad devānām avo adyā vṛṇīmahe ||
RV_10,036.04a grāvā vadann apa rakṣāṃsi sedhatu duṣṣvapnyaṃ nirṛtiṃ viśvam atriṇam |
RV_10,036.04c ādityaṃ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe ||
RV_10,036.05a endro barhiḥ sīdatu pinvatām iḷā bṛhaspatiḥ sāmabhir ṛkvo arcatu |
RV_10,036.05c supraketaṃ jīvase manma dhīmahi tad devānām avo adyā vṛṇīmahe ||
RV_10,036.06a divispṛśaṃ yajñam asmākam aśvinā jīrādhvaraṃ kṛṇutaṃ sumnam iṣṭaye |
RV_10,036.06c prācīnaraśmim āhutaṃ ghṛtena tad devānām avo adyā vṛṇīmahe ||
RV_10,036.07a upa hvaye suhavam mārutaṃ gaṇam pāvakam ṛṣvaṃ sakhyāya śambhuvam |
RV_10,036.07c rāyas poṣaṃ sauśravasāya dhīmahi tad devānām avo adyā vṛṇīmahe ||
RV_10,036.08a apām peruṃ jīvadhanyam bharāmahe devāvyaṃ suhavam adhvaraśriyam |
RV_10,036.08c suraśmiṃ somam indriyaṃ yamīmahi tad devānām avo adyā vṛṇīmahe ||
RV_10,036.09a sanema tat susanitā sanitvabhir vayaṃ jīvā jīvaputrā anāgasaḥ |
RV_10,036.09c brahmadviṣo viṣvag eno bharerata tad devānām avo adyā vṛṇīmahe ||
RV_10,036.10a ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana |
RV_10,036.10c jaitraṃ kratuṃ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe ||
RV_10,036.11a mahad adya mahatām ā vṛṇīmahe 'vo devānām bṛhatām anarvaṇām |
RV_10,036.11c yathā vasu vīrajātaṃ naśāmahai tad devānām avo adyā vṛṇīmahe ||
RV_10,036.12a maho agneḥ samidhānasya śarmaṇy anāgā mitre varuṇe svastaye |
RV_10,036.12c śreṣṭhe syāma savituḥ savīmani tad devānām avo adyā vṛṇīmahe ||
RV_10,036.13a ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ |
RV_10,036.13c te saubhagaṃ vīravad gomad apno dadhātana draviṇaṃ citram asme ||
RV_10,036.14a savitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt |
RV_10,036.14c savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrgham āyuḥ ||

RV_10,037.01a namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata |
RV_10,037.01c dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata ||
RV_10,037.02a sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca |
RV_10,037.02c viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ ||
RV_10,037.03a na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi |
RV_10,037.03c prācīnam anyad anu vartate raja ud anyena jyotiṣā yāsi sūrya ||
RV_10,037.04a yena sūrya jyotiṣā bādhase tamo jagac ca viśvam udiyarṣi bhānunā |
RV_10,037.04c tenāsmad viśvām anirām anāhutim apāmīvām apa duṣṣvapnyaṃ suva ||
RV_10,037.05a viśvasya hi preṣito rakṣasi vratam aheḷayann uccarasi svadhā anu |
RV_10,037.05c yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum ||
RV_10,037.06a taṃ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu maruto havaṃ vacaḥ |
RV_10,037.06c mā śūne bhūma sūryasya saṃdṛśi bhadraṃ jīvanto jaraṇām aśīmahi ||
RV_10,037.07a viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ |
RV_10,037.07c udyantaṃ tvā mitramaho dive-dive jyog jīvāḥ prati paśyema sūrya ||
RV_10,037.08a mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe-cakṣuṣe mayaḥ |
RV_10,037.08c ārohantam bṛhataḥ pājasas pari vayaṃ jīvāḥ prati paśyema sūrya ||
RV_10,037.09a yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ |
RV_10,037.09c anāgāstvena harikeśa sūryāhnāhnā no vasyasā-vasyasod ihi ||
RV_10,037.10a śaṃ no bhava cakṣasā śaṃ no ahnā śam bhānunā śaṃ himā śaṃ ghṛṇena |
RV_10,037.10c yathā śam adhvañ cham asad duroṇe tat sūrya draviṇaṃ dhehi citram ||
RV_10,037.11a asmākaṃ devā ubhayāya janmane śarma yacchata dvipade catuṣpade |
RV_10,037.11c adat pibad ūrjayamānam āśitaṃ tad asme śaṃ yor arapo dadhātana ||
RV_10,037.12a yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḷanam |
RV_10,037.12c arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana ||

RV_10,038.01a asmin na indra pṛtsutau yaśasvati śimīvati krandasi prāva sātaye |
RV_10,038.01c yatra goṣātā dhṛṣiteṣu khādiṣu viṣvak patanti didyavo nṛṣāhye ||
RV_10,038.02a sa naḥ kṣumantaṃ sadane vy ūrṇuhi goarṇasaṃ rayim indra śravāyyam |
RV_10,038.02c syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi ||
RV_10,038.03a yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati |
RV_10,038.03c asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṃ tān vanuyāma saṃgame ||
RV_10,038.04a yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye |
RV_10,038.04c taṃ vikhāde sasnim adya śrutaṃ naram arvāñcam indram avase karāmahe ||
RV_10,038.05a svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanam |
RV_10,038.05c pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate ||

RV_10,039.01a yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā |
RV_10,039.01c śaśvattamāsas tam u vām idaṃ vayam pitur na nāma suhavaṃ havāmahe ||
RV_10,039.02a codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīr īrayataṃ tad uśmasi |
RV_10,039.02c yaśasam bhāgaṃ kṛṇutaṃ no aśvinā somaṃ na cārum maghavatsu nas kṛtam ||
RV_10,039.03a amājuraś cid bhavatho yuvam bhago 'nāśoś cid avitārāpamasya cit |
RV_10,039.03c andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit ||
RV_10,039.04a yuvaṃ cyavānaṃ sanayaṃ yathā ratham punar yuvānaṃ carathāya takṣathuḥ |
RV_10,039.04c niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṃ savaneṣu pravācyā ||
RV_10,039.05a purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā |
RV_10,039.05c tā vāṃ nu navyāv avase karāmahe 'yaṃ nāsatyā śrad arir yathā dadhat ||
RV_10,039.06a iyaṃ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṃ śikṣatam |
RV_10,039.06c anāpir ajñā asajātyāmatiḥ purā tasyā abhiśaster ava spṛtam ||
RV_10,039.07a yuvaṃ rathena vimadāya śundhyuvaṃ ny ūhathuḥ purumitrasya yoṣaṇām |
RV_10,039.07c yuvaṃ havaṃ vadhrimatyā agacchataṃ yuvaṃ suṣutiṃ cakrathuḥ purandhaye ||
RV_10,039.08a yuvaṃ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṃ yuvad vayaḥ |
RV_10,039.08c yuvaṃ vandanam ṛśyadād ud ūpathur yuvaṃ sadyo viśpalām etave kṛthaḥ ||
RV_10,039.09a yuvaṃ ha rebhaṃ vṛṣaṇā guhā hitam ud airayatam mamṛvāṃsam aśvinā |
RV_10,039.09c yuvam ṛbīsam uta taptam atraya omanvantaṃ cakrathuḥ saptavadhraye ||
RV_10,039.10a yuvaṃ śvetam pedave 'śvināśvaṃ navabhir vājair navatī ca vājinam |
RV_10,039.10c carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam ||
RV_10,039.11a na taṃ rājānāv adite kutaś cana nāṃho aśnoti duritaṃ nakir bhayam |
RV_10,039.11c yam aśvinā suhavā rudravartanī purorathaṃ kṛṇuthaḥ patnyā saha ||
RV_10,039.12a ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā |
RV_10,039.12c yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ ||
RV_10,039.13a tā vartir yātaṃ jayuṣā vi parvatam apinvataṃ śayave dhenum aśvinā |
RV_10,039.13c vṛkasya cid vartikām antar āsyād yuvaṃ śacībhir grasitām amuñcatam ||
RV_10,039.14a etaṃ vāṃ stomam aśvināv akarmātakṣāma bhṛgavo na ratham |
RV_10,039.14c ny amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ ||

RV_10,040.01a rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati |
RV_10,040.01c prātaryāvāṇaṃ vibhvaṃ viśe-viśe vastor-vastor vahamānaṃ dhiyā śami ||
RV_10,040.02a kuha svid doṣā kuha vastor aśvinā kuhābhipitvaṃ karataḥ kuhoṣatuḥ |
RV_10,040.02c ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā ||
RV_10,040.03a prātar jarethe jaraṇeva kāpayā vastor-vastor yajatā gacchatho gṛham |
RV_10,040.03c kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ ||
RV_10,040.04a yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe |
RV_10,040.04c yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhas patī ||
RV_10,040.05a yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā |
RV_10,040.05c bhūtam me ahna uta bhūtam aktave 'śvāvate rathine śaktam arvate ||
RV_10,040.06a yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ |
RV_10,040.06c yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṃ na yoṣaṇā ||
RV_10,040.07a yuvaṃ ha bhujyuṃ yuvam aśvinā vaśaṃ yuvaṃ śiñjāram uśanām upārathuḥ |
RV_10,040.07c yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake ||
RV_10,040.08a yuvaṃ ha kṛśaṃ yuvam aśvinā śayuṃ yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ |
RV_10,040.08c yuvaṃ sanibhya stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam ||
RV_10,040.09a janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṃsanā anu |
RV_10,040.09c āsmai rīyante nivaneva sindhavo 'smā ahne bhavati tat patitvanam ||
RV_10,040.10a jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ |
RV_10,040.10c vāmam pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje ||
RV_10,040.11a na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu |
RV_10,040.11c priyosriyasya vṛṣabhasya retino gṛhaṃ gamemāśvinā tad uśmasi ||
RV_10,040.12a ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṃsata |
RV_10,040.12c abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi ||
RV_10,040.13a tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave |
RV_10,040.13c kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇum patheṣṭhām apa durmatiṃ hatam ||
RV_10,040.14a kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī |
RV_10,040.14c ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham ||

RV_10,041.01a samānam u tyam puruhūtam ukthyaṃ rathaṃ tricakraṃ savanā ganigmatam |
RV_10,041.01c parijmānaṃ vidathyaṃ suvṛktibhir vayaṃ vyuṣṭā uṣaso havāmahe ||
RV_10,041.02a prātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanaṃ ratham |
RV_10,041.02c viśo yena gacchatho yajvarīr narā kīreś cid yajñaṃ hotṛmantam aśvinā ||
RV_10,041.03a adhvaryuṃ vā madhupāṇiṃ suhastyam agnidhaṃ vā dhṛtadakṣaṃ damūnasam |
RV_10,041.03c viprasya vā yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā ||

RV_10,042.01a asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai |
RV_10,042.01c vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram ||
RV_10,042.02a dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram |
RV_10,042.02c kośaṃ na pūrṇaṃ vasunā nyṛṣṭam ā cyāvaya maghadeyāya śūram ||
RV_10,042.03a kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi |
RV_10,042.03c apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ ||
RV_10,042.04a tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke |
RV_10,042.04c atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ ||
RV_10,042.05a dhanaṃ na syandram bahulaṃ yo asmai tīvrān somāṃ āsunoti prayasvān |
RV_10,042.05c tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram ||
RV_10,042.06a yasmin vayaṃ dadhimā śaṃsam indre yaḥ śiśrāya maghavā kāmam asme |
RV_10,042.06c ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām ||
RV_10,042.07a ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena |
RV_10,042.07c asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām ||
RV_10,042.08a pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram |
RV_10,042.08c nāha dāmānam maghavā ni yaṃsan ni sunvate vahati bhūri vāmam ||
RV_10,042.09a uta prahām atidīvyā jayāti kṛtaṃ yac chvaghnī vicinoti kāle |
RV_10,042.09c yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān ||
RV_10,042.10a gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām |
RV_10,042.10c vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema ||
RV_10,042.11a bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ |
RV_10,042.11c indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||

RV_10,043.01a acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata |
RV_10,043.01c pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye ||
RV_10,043.02a na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya |
RV_10,043.02c rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te ||
RV_10,043.03a viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate |
RV_10,043.03c tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ ||
RV_10,043.04a vayo na vṛkṣaṃ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ |
RV_10,043.04c praiṣām anīkaṃ śavasā davidyutad vidat svar manave jyotir āryam ||
RV_10,043.05a kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat |
RV_10,043.05c na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ ||
RV_10,043.06a viśaṃ-viśam maghavā pary aśāyata janānāṃ dhenā avacākaśad vṛṣā |
RV_10,043.06c yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ ||
RV_10,043.07a āpo na sindhum abhi yat samakṣaran somāsa indraṃ kulyā iva hradam |
RV_10,043.07c vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā ||
RV_10,043.08a vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ |
RV_10,043.08c sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate ||
RV_10,043.09a uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat |
RV_10,043.09c vi rocatām aruṣo bhānunā śuciḥ svar ṇa śukraṃ śuśucīta satpatiḥ ||
RV_10,043.10a gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām |
RV_10,043.10c vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema ||
RV_10,043.11a bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ |
RV_10,043.11c indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||

RV_10,044.01a ā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān |
RV_10,044.01c pratvakṣāṇo ati viśvā sahāṃsy apāreṇa mahatā vṛṣṇyena ||
RV_10,044.02a suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau |
RV_10,044.02c śībhaṃ rājan supathā yāhy arvāṅ vardhāma te papuṣo vṛṣṇyāni ||
RV_10,044.03a endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam |
RV_10,044.03c pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmam em asmatrā sadhamādo vahantu ||
RV_10,044.04a evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase |
RV_10,044.04c ojaḥ kṛṣva saṃ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe ||
RV_10,044.05a gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ |
RV_10,044.05c tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā ||
RV_10,044.06a pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā |
RV_10,044.06c na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ ||
RV_10,044.07a evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja āyuyujre |
RV_10,044.07c itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā ||
RV_10,044.08a girīṃr ajrān rejamānāṃ adhārayad dyauḥ krandad antarikṣāṇi kopayat |
RV_10,044.08c samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati ||
RV_10,044.09a imam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañ chaphārujaḥ |
RV_10,044.09c asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ ||
RV_10,044.10a gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām |
RV_10,044.10c vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema ||
RV_10,044.11a bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ |
RV_10,044.11c indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||

RV_10,045.01a divas pari prathamaṃ jajñe agnir asmad dvitīyam pari jātavedāḥ |
RV_10,045.01c tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ ||
RV_10,045.02a vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā |
RV_10,045.02c vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha ||
RV_10,045.03a samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan |
RV_10,045.03c tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan ||
RV_10,045.04a akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan |
RV_10,045.04c sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ ||
RV_10,045.05a śrīṇām udāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ |
RV_10,045.05c vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ ||
RV_10,045.06a viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ |
RV_10,045.06c vīḷuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca ||
RV_10,045.07a uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi |
RV_10,045.07c iyarti dhūmam aruṣam bharibhrad uc chukreṇa śociṣā dyām inakṣan ||
RV_10,045.08a dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ |
RV_10,045.08c agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ ||
RV_10,045.09a yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne |
RV_10,045.09c pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha ||
RV_10,045.10a ā tam bhaja sauśravaseṣv agna uktha-uktha ā bhaja śasyamāne |
RV_10,045.10c priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ ||
RV_10,045.11a tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi |
RV_10,045.11c tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ ||
RV_10,045.12a astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ |
RV_10,045.12c adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram ||

RV_10,046.01a pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe |
RV_10,046.01c dadhir yo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ ||
RV_10,046.02a imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman |
RV_10,046.02c guhā catantam uśijo namobhir icchanto dhīrā bhṛgavo 'vindan ||
RV_10,046.03a imaṃ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ |
RV_10,046.03c sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya ||
RV_10,046.04a mandraṃ hotāram uśijo namobhiḥ prāñcaṃ yajñaṃ netāram adhvarāṇām |
RV_10,046.04c viśām akṛṇvann aratim pāvakaṃ havyavāhaṃ dadhato mānuṣeṣu ||
RV_10,046.05a pra bhūr jayantam mahāṃ vipodhām mūrā amūram purāṃ darmāṇam |
RV_10,046.05c nayanto garbhaṃ vanāṃ dhiyaṃ dhur hiriśmaśruṃ nārvāṇaṃ dhanarcam ||
RV_10,046.06a ni pastyāsu trita stabhūyan parivīto yonau sīdad antaḥ |
RV_10,046.06c ataḥ saṃgṛbhyā viśāṃ damūnā vidharmaṇāyantrair īyate nṝn ||
RV_10,046.07a asyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ |
RV_10,046.07c śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ ||
RV_10,046.08a pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ |
RV_10,046.08c tam āyavaḥ śucayantam pāvakam mandraṃ hotāraṃ dadhire yajiṣṭham ||
RV_10,046.09a dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ |
RV_10,046.09c īḷenyam prathamam mātariśvā devās tatakṣur manave yajatram ||
RV_10,046.10a yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram |
RV_10,046.10c sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ ||

RV_10,047.01a jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām |
RV_10,047.01c vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.02a svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām |
RV_10,047.02c carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.03a subrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra |
RV_10,047.03c śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.04a sanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam |
RV_10,047.04c dasyuhanam pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.05a aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājam indra |
RV_10,047.05c bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.06a pra saptagum ṛtadhītiṃ sumedhām bṛhaspatim matir acchā jigāti |
RV_10,047.06c ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.07a vanīvāno mama dūtāsa indraṃ stomāś caranti sumatīr iyānāḥ |
RV_10,047.07c hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.08a yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām |
RV_10,047.08c abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||

RV_10,048.01a aham bhuvaṃ vasunaḥ pūrvyas patir ahaṃ dhanāni saṃ jayāmi śaśvataḥ |
RV_10,048.01c māṃ havante pitaraṃ na jantavo 'haṃ dāśuṣe vi bhajāmi bhojanam ||
RV_10,048.02a aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi |
RV_10,048.02c ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane ||
RV_10,048.03a mahyaṃ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum |
RV_10,048.03c mamānīkaṃ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca ||
RV_10,048.04a aham etaṃ gavyayam aśvyam paśum purīṣiṇaṃ sāyakenā hiraṇyayam |
RV_10,048.04c purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ ||
RV_10,048.05a aham indro na parā jigya id dhanaṃ na mṛtyave 'va tasthe kadā cana |
RV_10,048.05c somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana ||
RV_10,048.06a aham etāñ chāśvasato dvā-dvendraṃ ye vajraṃ yudhaye 'kṛṇvata |
RV_10,048.06c āhvayamānāṃ ava hanmanāhanaṃ dṛḷhā vadann anamasyur namasvinaḥ ||
RV_10,048.07a abhīdam ekam eko asmi niṣṣāḷ abhī dvā kim u trayaḥ karanti |
RV_10,048.07c khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ ||
RV_10,048.08a ahaṃ guṅgubhyo atithigvam iṣkaram iṣaṃ na vṛtraturaṃ vikṣu dhārayam |
RV_10,048.08c yat parṇayaghna uta vā karañjahe prāham mahe vṛtrahatye aśuśravi ||
RV_10,048.09a pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā |
RV_10,048.09c didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam ||
RV_10,048.10a pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti |
RV_10,048.10c sa tigmaśṛṅgaṃ vṛṣabhaṃ yuyutsan druhas tasthau bahule baddho antaḥ ||
RV_10,048.11a ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ na mināmi dhāma |
RV_10,048.11c te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḷham ||

RV_10,049.01a ahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam |
RV_10,049.01c aham bhuvaṃ yajamānasya coditāyajvanaḥ sākṣi viśvasmin bhare ||
RV_10,049.02a māṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ |
RV_10,049.02c ahaṃ harī vṛṣaṇā vivratā raghū ahaṃ vajraṃ śavase dhṛṣṇv ā dade ||
RV_10,049.03a aham atkaṃ kavaye śiśnathaṃ hathair ahaṃ kutsam āvam ābhir ūtibhiḥ |
RV_10,049.03c ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave ||
RV_10,049.04a aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam |
RV_10,049.04c aham bhuvaṃ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe ||
RV_10,049.05a ahaṃ randhayam mṛgayaṃ śrutarvaṇe yan mājihīta vayunā canānuṣak |
RV_10,049.05c ahaṃ veśaṃ namram āyave 'karam ahaṃ savyāya paḍgṛbhim arandhayam ||
RV_10,049.06a ahaṃ sa yo navavāstvam bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam |
RV_10,049.06c yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram ||
RV_10,049.07a ahaṃ sūryasya pari yāmy āśubhiḥ praitaśebhir vahamāna ojasā |
RV_10,049.07c yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ ||
RV_10,049.08a ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṃ śavasā turvaśaṃ yadum |
RV_10,049.08c ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam ||
RV_10,049.09a ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi |
RV_10,049.09c aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye ||
RV_10,049.10a ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat |
RV_10,049.10c spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram ||
RV_10,049.11a evā devāṃ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ |
RV_10,049.11c viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti ||

RV_10,050.01a pra vo mahe mandamānāyāndhaso 'rcā viśvānarāya viśvābhuve |
RV_10,050.01c indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ ||
RV_10,050.02a so cin nu sakhyā narya ina stutaś carkṛtya indro māvate nare |
RV_10,050.02c viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsv abhi śūra mandase ||
RV_10,050.03a ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān |
RV_10,050.03c ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṃsye ||
RV_10,050.04a bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ |
RV_10,050.04c bhuvo nṝṃś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe ||
RV_10,050.05a avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃ kṛṣṭayo viduḥ |
RV_10,050.05c aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe ||
RV_10,050.06a etā viśvā savanā tūtumā kṛṣe svayaṃ sūno sahaso yāni dadhiṣe |
RV_10,050.06c varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ ||
RV_10,050.07a ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane |
RV_10,050.07c pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ ||

RV_10,051.01a mahat tad ulbaṃ sthaviraṃ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ |
RV_10,051.01c viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ ||
RV_10,051.02a ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat |
RV_10,051.02c kvāha mitrāvaruṇā kṣiyanty agner viśvāḥ samidho devayānīḥ ||
RV_10,051.03a aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu |
RV_10,051.03c taṃ tvā yamo acikec citrabhāno daśāntaruṣyād atirocamānam ||
RV_10,051.04a hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ |
RV_10,051.04c tasya me tanvo bahudhā niviṣṭā etam arthaṃ na ciketāham agniḥ ||
RV_10,051.05a ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne |
RV_10,051.05c sugān pathaḥ kṛṇuhi devayānān vaha havyāni sumanasyamānaḥ ||
RV_10,051.06a agneḥ pūrve bhrātaro artham etaṃ rathīvādhvānam anv āvarīvuḥ |
RV_10,051.06c tasmād bhiyā varuṇa dūram āyaṃ gauro na kṣepnor avije jyāyāḥ ||
RV_10,051.07a kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ |
RV_10,051.07c athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta ||
RV_10,051.08a prayājān me anuyājāṃś ca kevalān ūrjasvantaṃ haviṣo datta bhāgam |
RV_10,051.08c ghṛtaṃ cāpām puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ ||
RV_10,051.09a tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ |
RV_10,051.09c tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ ||

RV_10,052.01a viśve devāḥ śāstana mā yatheha hotā vṛto manavai yan niṣadya |
RV_10,052.01c pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni ||
RV_10,052.02a ahaṃ hotā ny asīdaṃ yajīyān viśve devā maruto mā junanti |
RV_10,052.02c ahar-ahar aśvinādhvaryavaṃ vām brahmā samid bhavati sāhutir vām ||
RV_10,052.03a ayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ |
RV_10,052.03c ahar-ahar jāyate māsi-māsy athā devā dadhire havyavāham ||
RV_10,052.04a māṃ devā dadhire havyavāham apamluktam bahu kṛcchrā carantam |
RV_10,052.04c agnir vidvān yajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum ||
RV_10,052.05a ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi |
RV_10,052.05c ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti ||
RV_10,052.06a trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan |
RV_10,052.06c aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta ||

RV_10,053.01a yam aicchāma manasā so 'yam āgād yajñasya vidvān paruṣaś cikitvān |
RV_10,053.01c sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat ||
RV_10,053.02a arādhi hotā niṣadā yajīyān abhi prayāṃsi sudhitāni hi khyat |
RV_10,053.02c yajāmahai yajñiyān hanta devāṃ īḷāmahā īḍyāṃ ājyena ||
RV_10,053.03a sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām |
RV_10,053.03c sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya ||
RV_10,053.04a tad adya vācaḥ prathamam masīya yenāsurāṃ abhi devā asāma |
RV_10,053.04c ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṃ juṣadhvam ||
RV_10,053.05a pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ |
RV_10,053.05c pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān ||
RV_10,053.06a tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān |
RV_10,053.06c anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ||
RV_10,053.07a akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā ota piṃśata |
RV_10,053.07c aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāso anayann abhi priyam ||
RV_10,053.08a aśmanvatī rīyate saṃ rabhadhvam ut tiṣṭhata pra taratā sakhāyaḥ |
RV_10,053.08c atrā jahāma ye asann aśevāḥ śivān vayam ut taremābhi vājān ||
RV_10,053.09a tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śantamā |
RV_10,053.09c śiśīte nūnam paraśuṃ svāyasaṃ yena vṛścād etaśo brahmaṇas patiḥ ||
RV_10,053.10a sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhir yābhir amṛtāya takṣatha |
RV_10,053.10c vidvāṃsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ ||
RV_10,053.11a garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā |
RV_10,053.11c sa viśvāhā sumanā yogyā abhi siṣāsanir vanate kāra ij jitim ||

RV_10,054.01a tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām |
RV_10,054.01c prāvo devāṃ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra ||
RV_10,054.02a yad acaras tanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu |
RV_10,054.02c māyet sā te yāni yuddhāny āhur nādya śatruṃ nanu purā vivitse ||
RV_10,054.03a ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ |
RV_10,054.03c yan mātaraṃ ca pitaraṃ ca sākam ajanayathās tanvaḥ svāyāḥ ||
RV_10,054.04a catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi |
RV_10,054.04c tvam aṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañ cakartha ||
RV_10,054.05a tvaṃ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni |
RV_10,054.05c kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā ||
RV_10,054.06a yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni |
RV_10,054.06c adha priyaṃ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci ||

RV_10,055.01a dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṃ vayodhai |
RV_10,055.01c ud astabhnāḥ pṛthivīṃ dyām abhīke bhrātuḥ putrān maghavan titviṣāṇaḥ ||
RV_10,055.02a mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam |
RV_10,055.02c pratnaṃ jātaṃ jyotir yad asya priyam priyāḥ sam aviśanta pañca ||
RV_10,055.03a ā rodasī apṛṇād ota madhyam pañca devāṃ ṛtuśaḥ sapta-sapta |
RV_10,055.03c catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena ||
RV_10,055.04a yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam |
RV_10,055.04c yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam ||
RV_10,055.05a vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santam palito jagāra |
RV_10,055.05c devasya paśya kāvyam mahitvādyā mamāra sa hyaḥ sam āna ||
RV_10,055.06a śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḷaḥ |
RV_10,055.06c yac ciketa satyam it tan na moghaṃ vasu spārham uta jetota dātā ||
RV_10,055.07a aibhir dade vṛṣṇyā pauṃsyāni yebhir aukṣad vṛtrahatyāya vajrī |
RV_10,055.07c ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmam udajāyanta devāḥ ||
RV_10,055.08a yujā karmāṇi janayan viśvaujā aśastihā viśvamanās turāṣāṭ |
RV_10,055.08c pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn ||

RV_10,056.01a idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva |
RV_10,056.01c saṃveśane tanvaś cārur edhi priyo devānām parame janitre ||
RV_10,056.02a tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam |
RV_10,056.02c ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ ||
RV_10,056.03a vājy asi vājinenā suvenīḥ suvita stomaṃ suvito divaṃ gāḥ |
RV_10,056.03c suvito dharma prathamānu satyā suvito devān suvito 'nu patma ||
RV_10,056.04a mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum |
RV_10,056.04c sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ ||
RV_10,056.05a sahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ |
RV_10,056.05c tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu ||
RV_10,056.06a dvidhā sūnavo 'suraṃ svarvidam āsthāpayanta tṛtīyena karmaṇā |
RV_10,056.06c svām prajām pitaraḥ pitryaṃ saha āvareṣv adadhus tantum ātatam ||
RV_10,056.07a nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā |
RV_10,056.07c svām prajām bṛhaduktho mahitvāvareṣv adadhād ā pareṣu ||
RV_10,057.01a mā pra gāma patho vayam mā yajñād indra sominaḥ |
RV_10,057.01c mānta sthur no arātayaḥ ||
RV_10,057.02a yo yajñasya prasādhanas tantur deveṣv ātataḥ |
RV_10,057.02c tam āhutaṃ naśīmahi ||
RV_10,057.03a mano nv ā huvāmahe nārāśaṃsena somena |
RV_10,057.03c pitṝṇāṃ ca manmabhiḥ ||
RV_10,057.04a ā ta etu manaḥ punaḥ kratve dakṣāya jīvase |
RV_10,057.04c jyok ca sūryaṃ dṛśe ||
RV_10,057.05a punar naḥ pitaro mano dadātu daivyo janaḥ |
RV_10,057.05c jīvaṃ vrātaṃ sacemahi ||
RV_10,057.06a vayaṃ soma vrate tava manas tanūṣu bibhrataḥ |
RV_10,057.06c prajāvantaḥ sacemahi ||

RV_10,058.01a yat te yamaṃ vaivasvatam mano jagāma dūrakam |
RV_10,058.01c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.02a yat te divaṃ yat pṛthivīm mano jagāma dūrakam |
RV_10,058.02c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.03a yat te bhūmiṃ caturbhṛṣṭim mano jagāma dūrakam |
RV_10,058.03c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.04a yat te catasraḥ pradiśo mano jagāma dūrakam |
RV_10,058.04c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.05a yat te samudram arṇavam mano jagāma dūrakam |
RV_10,058.05c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.06a yat te marīcīḥ pravato mano jagāma dūrakam |
RV_10,058.06c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.07a yat te apo yad oṣadhīr mano jagāma dūrakam |
RV_10,058.07c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.08a yat te sūryaṃ yad uṣasam mano jagāma dūrakam |
RV_10,058.08c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.09a yat te parvatān bṛhato mano jagāma dūrakam |
RV_10,058.09c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.10a yat te viśvam idaṃ jagan mano jagāma dūrakam |
RV_10,058.10c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.11a yat te parāḥ parāvato mano jagāma dūrakam |
RV_10,058.11c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.12a yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam |
RV_10,058.12c tat ta ā vartayāmasīha kṣayāya jīvase ||

RV_10,059.01a pra tāry āyuḥ prataraṃ navīya sthātāreva kratumatā rathasya |
RV_10,059.01c adha cyavāna ut tavīty artham parātaraṃ su nirṛtir jihītām ||
RV_10,059.02a sāman nu rāye nidhiman nv annaṃ karāmahe su purudha śravāṃsi |
RV_10,059.02c tā no viśvāni jaritā mamattu parātaraṃ su nirṛtir jihītām ||
RV_10,059.03a abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān |
RV_10,059.03c tā no viśvāni jaritā ciketa parātaraṃ su nirṛtir jihītām ||
RV_10,059.04a mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam |
RV_10,059.04c dyubhir hito jarimā sū no astu parātaraṃ su nirṛtir jihītām ||
RV_10,059.05a asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ |
RV_10,059.05c rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva ||
RV_10,059.06a asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam |
RV_10,059.06c jyok paśyema sūryam uccarantam anumate mṛḷayā naḥ svasti ||
RV_10,059.07a punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam |
RV_10,059.07c punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ ||
RV_10,059.08a śaṃ rodasī subandhave yahvī ṛtasya mātarā |
RV_10,059.08c bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat ||
RV_10,059.09a ava dvake ava trikā divaś caranti bheṣajā |
RV_10,059.09c kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat ||
RV_10,059.10a sam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ |
RV_10,059.10c bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat ||

RV_10,060.01a ā janaṃ tveṣasaṃdṛśam māhīnānām upastutam |
RV_10,060.01c aganma bibhrato namaḥ ||
RV_10,060.02a asamātiṃ nitośanaṃ tveṣaṃ niyayinaṃ ratham |
RV_10,060.02c bhajerathasya satpatim ||
RV_10,060.03a yo janān mahiṣāṃ ivātitasthau pavīravān |
RV_10,060.03c utāpavīravān yudhā ||
RV_10,060.04a yasyekṣvākur upa vrate revān marāyy edhate |
RV_10,060.04c divīva pañca kṛṣṭayaḥ ||
RV_10,060.05a indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya |
RV_10,060.05c divīva sūryaṃ dṛśe ||
RV_10,060.06a agastyasya nadbhyaḥ saptī yunakṣi rohitā |
RV_10,060.06c paṇīn ny akramīr abhi viśvān rājann arādhasaḥ ||
RV_10,060.07a ayam mātāyam pitāyaṃ jīvātur āgamat |
RV_10,060.07c idaṃ tava prasarpaṇaṃ subandhav ehi nir ihi ||
RV_10,060.08a yathā yugaṃ varatrayā nahyanti dharuṇāya kam |
RV_10,060.08c evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye ||
RV_10,060.09a yatheyam pṛthivī mahī dādhāremān vanaspatīn |
RV_10,060.09c evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye ||
RV_10,060.10a yamād ahaṃ vaivasvatāt subandhor mana ābharam |
RV_10,060.10c jīvātave na mṛtyave 'tho ariṣṭatātaye ||
RV_10,060.11a nyag vāto 'va vāti nyak tapati sūryaḥ |
RV_10,060.11c nīcīnam aghnyā duhe nyag bhavatu te rapaḥ ||
RV_10,060.12a ayam me hasto bhagavān ayam me bhagavattaraḥ |
RV_10,060.12c ayam me viśvabheṣajo 'yaṃ śivābhimarśanaḥ ||

RV_10,061.01a idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau |
RV_10,061.01c krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn ||
RV_10,061.02a sa id dānāya dabhyāya vanvañ cyavānaḥ sūdair amimīta vedim |
RV_10,061.02c tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat ||
RV_10,061.03a mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā |
RV_10,061.03c ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau ||
RV_10,061.04a kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām |
RV_10,061.04c vītam me yajñam ā gatam me annaṃ vavanvāṃsā neṣam asmṛtadhrū ||
RV_10,061.05a prathiṣṭa yasya vīrakarmam iṣṇad anuṣṭhitaṃ nu naryo apauhat |
RV_10,061.05c punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā ||
RV_10,061.06a madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām |
RV_10,061.06c manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau ||
RV_10,061.07a pitā yat svāṃ duhitaram adhiṣkan kṣmayā retaḥ saṃjagmāno ni ṣiñcat |
RV_10,061.07c svādhyo 'janayan brahma devā vāstoṣ patiṃ vratapāṃ nir atakṣan ||
RV_10,061.08a sa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ |
RV_10,061.08c sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre ||
RV_10,061.09a makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ |
RV_10,061.09c sanitedhmaṃ sanitota vājaṃ sa dhartā jajñe sahasā yavīyut ||
RV_10,061.10a makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktim agman |
RV_10,061.10c dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan ||
RV_10,061.11a makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtam it turaṇyan |
RV_10,061.11c śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ||
RV_10,061.12a paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ |
RV_10,061.12c vasor vasutvā kāravo 'nehā viśvaṃ viveṣṭi draviṇam upa kṣu ||
RV_10,061.13a tad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan |
RV_10,061.13c vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat ||
RV_10,061.14a bhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ |
RV_10,061.14c agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk ||
RV_10,061.15a uta tyā me raudrāv arcimantā nāsatyāv indra gūrtaye yajadhyai |
RV_10,061.15c manuṣvad vṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū ||
RV_10,061.16a ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ |
RV_10,061.16c sa kakṣīvantaṃ rejayat so agniṃ nemiṃ na cakram arvato raghudru ||
RV_10,061.17a sa dvibandhur vaitaraṇo yaṣṭā sabardhuṃ dhenum asvaṃ duhadhyai |
RV_10,061.17c saṃ yan mitrāvaruṇā vṛñja ukthair jyeṣṭhebhir aryamaṇaṃ varūthaiḥ ||
RV_10,061.18a tadbandhuḥ sūrir divi te dhiyandhā nābhānediṣṭho rapati pra venan |
RV_10,061.18c sā no nābhiḥ paramāsya vā ghāhaṃ tat paścā katithaś cid āsa ||
RV_10,061.19a iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ |
RV_10,061.19c dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā ||
RV_10,061.20a adhāsu mandro aratir vibhāvāva syati dvivartanir vaneṣāṭ |
RV_10,061.20c ūrdhvā yac chreṇir na śiśur dan makṣū sthiraṃ śevṛdhaṃ sūta mātā ||
RV_10,061.21a adhā gāva upamātiṃ kanāyā anu śvāntasya kasya cit pareyuḥ |
RV_10,061.21c śrudhi tvaṃ sudraviṇo nas tvaṃ yāḷ āśvaghnasya vāvṛdhe sūnṛtābhiḥ ||
RV_10,061.22a adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ |
RV_10,061.22c rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau ||
RV_10,061.23a adha yad rājānā gaviṣṭau sarat saraṇyuḥ kārave jaraṇyuḥ |
RV_10,061.23c vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān ||
RV_10,061.24a adhā nv asya jenyasya puṣṭau vṛthā rebhanta īmahe tad ū nu |
RV_10,061.24c saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau ||
RV_10,061.25a yuvor yadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvān |
RV_10,061.25c viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai ||
RV_10,061.26a sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ |
RV_10,061.26c vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ ||
RV_10,061.27a ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ |
RV_10,061.27c ye vājāṃ anayatā viyanto ye sthā nicetāro amūrāḥ ||

RV_10,062.01a ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa |
RV_10,062.01c tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ ||
RV_10,062.02a ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsare valam |
RV_10,062.02c dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ ||
RV_10,062.03a ya ṛtena sūryam ārohayan divy aprathayan pṛthivīm mātaraṃ vi |
RV_10,062.03c suprajāstvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ ||
RV_10,062.04a ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tac chṛṇotana |
RV_10,062.04c subrahmaṇyam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ ||
RV_10,062.05a virūpāsa id ṛṣayas ta id gambhīravepasaḥ |
RV_10,062.05c te aṅgirasaḥ sūnavas te agneḥ pari jajñire ||
RV_10,062.06a ye agneḥ pari jajñire virūpāso divas pari |
RV_10,062.06c navagvo nu daśagvo aṅgirastamo sacā deveṣu maṃhate ||
RV_10,062.07a indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantam aśvinam |
RV_10,062.07c sahasram me dadato aṣṭakarṇyaḥ śravo deveṣv akrata ||
RV_10,062.08a pra nūnaṃ jāyatām ayam manus tokmeva rohatu |
RV_10,062.08c yaḥ sahasraṃ śatāśvaṃ sadyo dānāya maṃhate ||
RV_10,062.09a na tam aśnoti kaś cana diva iva sānv ārabham |
RV_10,062.09c sāvarṇyasya dakṣiṇā vi sindhur iva paprathe ||
RV_10,062.10a uta dāsā pariviṣe smaddiṣṭī goparīṇasā |
RV_10,062.10c yadus turvaś ca māmahe ||
RV_10,062.11a sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā |
RV_10,062.11c sāvarṇer devāḥ pra tirantv āyur yasminn aśrāntā asanāma vājam ||

RV_10,063.01a parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ |
RV_10,063.01c yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ ||
RV_10,063.02a viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ |
RV_10,063.02c ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam ||
RV_10,063.03a yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ |
RV_10,063.03c ukthaśuṣmān vṛṣabharān svapnasas tāṃ ādityāṃ anu madā svastaye ||
RV_10,063.04a nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ |
RV_10,063.04c jyotīrathā ahimāyā anāgaso divo varṣmāṇaṃ vasate svastaye ||
RV_10,063.05a samrājo ye suvṛdho yajñam āyayur aparihvṛtā dadhire divi kṣayam |
RV_10,063.05c tāṃ ā vivāsa namasā suvṛktibhir maho ādityāṃ aditiṃ svastaye ||
RV_10,063.06a ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana |
RV_10,063.06c ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye ||
RV_10,063.07a yebhyo hotrām prathamām āyeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ |
RV_10,063.07c ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye ||
RV_10,063.08a ya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ |
RV_10,063.08c te naḥ kṛtād akṛtād enasas pary adyā devāsaḥ pipṛtā svastaye ||
RV_10,063.09a bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam |
RV_10,063.09c agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye ||
RV_10,063.10a sutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim |
RV_10,063.10c daivīṃ nāvaṃ svaritrām anāgasam asravantīm ā ruhemā svastaye ||
RV_10,063.11a viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyā abhihrutaḥ |
RV_10,063.11c satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye ||
RV_10,063.12a apāmīvām apa viśvām anāhutim apārātiṃ durvidatrām aghāyataḥ |
RV_10,063.12c āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye ||
RV_10,063.13a ariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari |
RV_10,063.13c yam ādityāso nayathā sunītibhir ati viśvāni duritā svastaye ||
RV_10,063.14a yaṃ devāso 'vatha vājasātau yaṃ śūrasātā maruto hite dhane |
RV_10,063.14c prātaryāvāṇaṃ ratham indra sānasim ariṣyantam ā ruhemā svastaye ||
RV_10,063.15a svasti naḥ pathyāsu dhanvasu svasty apsu vṛjane svarvati |
RV_10,063.15c svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana ||
RV_10,063.16a svastir id dhi prapathe śreṣṭhā rekṇasvaty abhi yā vāmam eti |
RV_10,063.16c sā no amā so araṇe ni pātu svāveśā bhavatu devagopā ||
RV_10,063.17a evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī |
RV_10,063.17c īśānāso naro amartyenāstāvi jano divyo gayena ||

RV_10,064.01a kathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatām manāmahe |
RV_10,064.01c ko mṛḷāti katamo no mayas karat katama ūtī abhy ā vavartati ||
RV_10,064.02a kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayanty ā diśaḥ |
RV_10,064.02c na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata ||
RV_10,064.03a narā vā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā |
RV_10,064.03c sūryāmāsā candramasā yamaṃ divi tritaṃ vātam uṣasam aktum aśvinā ||
RV_10,064.04a kathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ |
RV_10,064.04c aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani ||
RV_10,064.05a dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi |
RV_10,064.05c atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu ||
RV_10,064.06a te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ |
RV_10,064.06c sahasrasā medhasātāv iva tmanā maho ye dhanaṃ samitheṣu jabhrire ||
RV_10,064.07a pra vo vāyuṃ rathayujam purandhiṃ stomaiḥ kṛṇudhvaṃ sakhyāya pūṣaṇam |
RV_10,064.07c te hi devasya savituḥ savīmani kratuṃ sacante sacitaḥ sacetasaḥ ||
RV_10,064.08a triḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatāṃ agnim ūtaye |
RV_10,064.08c kṛśānum astṝn tiṣyaṃ sadhastha ā rudraṃ rudreṣu rudriyaṃ havāmahe ||
RV_10,064.09a sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ |
RV_10,064.09c devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata ||
RV_10,064.10a uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ |
RV_10,064.10c ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ ||
RV_10,064.11a raṇvaḥ saṃdṛṣṭau pitumāṃ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ |
RV_10,064.11c gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḷayā sacemahi ||
RV_10,064.12a yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam |
RV_10,064.12c tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha ||
RV_10,064.13a kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha |
RV_10,064.13c nābhā yatra prathamaṃ saṃnasāmahe tatra jāmitvam aditir dadhātu naḥ ||
RV_10,064.14a te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ |
RV_10,064.14c ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiś ca siñcataḥ ||
RV_10,064.15a vi ṣā hotrā viśvam aśnoti vāryam bṛhaspatir aramatiḥ panīyasī |
RV_10,064.15c grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ ||
RV_10,064.16a evā kavis tuvīravāṃ ṛtajñā draviṇasyur draviṇasaś cakānaḥ |
RV_10,064.16c ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma ||
RV_10,064.17a evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī |
RV_10,064.17c īśānāso naro amartyenāstāvi jano divyo gayena ||

RV_10,065.01a agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ |
RV_10,065.01c ādityā viṣṇur marutaḥ svar bṛhat somo rudro aditir brahmaṇas patiḥ ||
RV_10,065.02a indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā |
RV_10,065.02c antarikṣam mahy ā paprur ojasā somo ghṛtaśrīr mahimānam īrayan ||
RV_10,065.03a teṣāṃ hi mahnā mahatām anarvaṇāṃ stomāṃ iyarmy ṛtajñā ṛtāvṛdhām |
RV_10,065.03c ye apsavam arṇavaṃ citrarādhasas te no rāsantām mahaye sumitryāḥ ||
RV_10,065.04a svarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṃ skambhur ojasā |
RV_10,065.04c pṛkṣā iva mahayantaḥ surātayo devā stavante manuṣāya sūrayaḥ ||
RV_10,065.05a mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na prayucchataḥ |
RV_10,065.05c yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau ||
RV_10,065.06a yā gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ |
RV_10,065.06c sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśad dhaviṣā vivasvate ||
RV_10,065.07a divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate |
RV_10,065.07c dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ ||
RV_10,065.08a parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā |
RV_10,065.08c dyāvāpṛthivī varuṇāya savrate ghṛtavat payo mahiṣāya pinvataḥ ||
RV_10,065.09a parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā |
RV_10,065.09c devāṃ ādityāṃ aditiṃ havāmahe ye pārthivāso divyāso apsu ye ||
RV_10,065.10a tvaṣṭāraṃ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṃ svastaye |
RV_10,065.10c bṛhaspatiṃ vṛtrakhādaṃ sumedhasam indriyaṃ somaṃ dhanasā u īmahe ||
RV_10,065.11a brahma gām aśvaṃ janayanta oṣadhīr vanaspatīn pṛthivīm parvatāṃ apaḥ |
RV_10,065.11c sūryaṃ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami ||
RV_10,065.12a bhujyum aṃhasaḥ pipṛtho nir aśvinā śyāvam putraṃ vadhrimatyā ajinvatam |
RV_10,065.12c kamadyuvaṃ vimadāyohathur yuvaṃ viṣṇāpvaṃ viśvakāyāva sṛjathaḥ ||
RV_10,065.13a pāvīravī tanyatur ekapād ajo divo dhartā sindhur āpaḥ samudriyaḥ |
RV_10,065.13c viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatī saha dhībhiḥ purandhyā ||
RV_10,065.14a viśve devāḥ saha dhībhiḥ purandhyā manor yajatrā amṛtā ṛtajñāḥ |
RV_10,065.14c rātiṣāco abhiṣācaḥ svarvidaḥ svar giro brahma sūktaṃ juṣerata ||
RV_10,065.15a devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ |
RV_10,065.15c te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ ||

RV_10,066.01a devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasya pracetasaḥ |
RV_10,066.01c ye vāvṛdhuḥ prataraṃ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ ||
RV_10,066.02a indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgam ānaśuḥ |
RV_10,066.02c marudgaṇe vṛjane manma dhīmahi māghone yajñaṃ janayanta sūrayaḥ ||
RV_10,066.03a indro vasubhiḥ pari pātu no gayam ādityair no aditiḥ śarma yacchatu |
RV_10,066.03c rudro rudrebhir devo mṛḷayāti nas tvaṣṭā no gnābhiḥ suvitāya jinvatu ||
RV_10,066.04a aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat |
RV_10,066.04c devāṃ ādityāṃ avase havāmahe vasūn rudrān savitāraṃ sudaṃsasam ||
RV_10,066.05a sarasvān dhībhir varuṇo dhṛtavrataḥ pūṣā viṣṇur mahimā vāyur aśvinā |
RV_10,066.05c brahmakṛto amṛtā viśvavedasaḥ śarma no yaṃsan trivarūtham aṃhasaḥ ||
RV_10,066.06a vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ |
RV_10,066.06c vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ ||
RV_10,066.07a agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve |
RV_10,066.07c yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṃ vi yaṃsataḥ ||
RV_10,066.08a dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ |
RV_10,066.08c agnihotāra ṛtasāpo adruho 'po asṛjann anu vṛtratūrye ||
RV_10,066.09a dyāvāpṛthivī janayann abhi vratāpa oṣadhīr vanināni yajñiyā |
RV_10,066.09c antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni māmṛjuḥ ||
RV_10,066.10a dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ |
RV_10,066.10c āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam ||
RV_10,066.11a samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ |
RV_10,066.11c ahir budhnyaḥ śṛṇavad vacāṃsi me viśve devāsa uta sūrayo mama ||
RV_10,066.12a syāma vo manavo devavītaye prāñcaṃ no yajñam pra ṇayata sādhuyā |
RV_10,066.12c ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata ||
RV_10,066.13a daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā |
RV_10,066.13c kṣetrasya patim prativeśam īmahe viśvān devāṃ amṛtāṃ aprayucchataḥ ||
RV_10,066.14a vasiṣṭhāsaḥ pitṛvad vācam akrata devāṃ īḷānā ṛṣivat svastaye |
RV_10,066.14c prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu ||
RV_10,066.15a devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ |
RV_10,066.15c te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ ||

RV_10,067.01a imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat |
RV_10,067.01c turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan ||
RV_10,067.02a ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ |
RV_10,067.02c vipram padam aṅgiraso dadhānā yajñasya dhāma prathamam mananta ||
RV_10,067.03a haṃsair iva sakhibhir vāvadadbhir aśmanmayāni nahanā vyasyan |
RV_10,067.03c bṛhaspatir abhikanikradad gā uta prāstaud uc ca vidvāṃ agāyat ||
RV_10,067.04a avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau |
RV_10,067.04c bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ ||
RV_10,067.05a vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat |
RV_10,067.05c bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ ||
RV_10,067.06a indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa |
RV_10,067.06c svedāñjibhir āśiram icchamāno 'rodayat paṇim ā gā amuṣṇāt ||
RV_10,067.07a sa īṃ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṃ vi dhanasair adardaḥ |
RV_10,067.07c brahmaṇas patir vṛṣabhir varāhair gharmasvedebhir draviṇaṃ vy ānaṭ ||
RV_10,067.08a te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ |
RV_10,067.08c bṛhaspatir mithoavadyapebhir ud usriyā asṛjata svayugbhiḥ ||
RV_10,067.09a taṃ vardhayanto matibhiḥ śivābhiḥ siṃham iva nānadataṃ sadhasthe |
RV_10,067.09c bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare-bhare anu madema jiṣṇum ||
RV_10,067.10a yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma |
RV_10,067.10c bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā ||
RV_10,067.11a satyām āśiṣaṃ kṛṇutā vayodhai kīriṃ cid dhy avatha svebhir evaiḥ |
RV_10,067.11c paścā mṛdho apa bhavantu viśvās tad rodasī śṛṇutaṃ viśvaminve ||
RV_10,067.12a indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya |
RV_10,067.12c ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ ||

RV_10,068.01a udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ |
RV_10,068.01c giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan ||
RV_10,068.02a saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya |
RV_10,068.02c jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau ||
RV_10,068.03a sādhvaryā atithinīr iṣirā spārhāḥ suvarṇā anavadyarūpāḥ |
RV_10,068.03c bṛhaspatiḥ parvatebhyo vitūryā nir gā ūpe yavam iva sthivibhyaḥ ||
RV_10,068.04a āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ |
RV_10,068.04c bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda ||
RV_10,068.05a apa jyotiṣā tamo antarikṣād udnaḥ śīpālam iva vāta ājat |
RV_10,068.05c bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ ||
RV_10,068.06a yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ |
RV_10,068.06c dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām ||
RV_10,068.07a bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat |
RV_10,068.07c āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat ||
RV_10,068.08a aśnāpinaddham madhu pary apaśyan matsyaṃ na dīna udani kṣiyantam |
RV_10,068.08c niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya ||
RV_10,068.09a soṣām avindat sa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi |
RV_10,068.09c bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra ||
RV_10,068.10a himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ |
RV_10,068.10c anānukṛtyam apunaś cakāra yāt sūryāmāsā mitha uccarātaḥ ||
RV_10,068.11a abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan |
RV_10,068.11c rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ ||
RV_10,068.12a idam akarma namo abhriyāya yaḥ pūrvīr anv ānonavīti |
RV_10,068.12c bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt ||

RV_10,069.01a bhadrā agner vadhryaśvasya saṃdṛśo vāmī praṇītiḥ suraṇā upetayaḥ |
RV_10,069.01c yad īṃ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat ||
RV_10,069.02a ghṛtam agner vadhryaśvasya vardhanaṃ ghṛtam annaṃ ghṛtam v asya medanam |
RV_10,069.02c ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ ||
RV_10,069.03a yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ |
RV_10,069.03c sa revac choca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ ||
RV_10,069.04a yaṃ tvā pūrvam īḷito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva |
RV_10,069.04c sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme ||
RV_10,069.05a bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām |
RV_10,069.05c śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma ||
RV_10,069.06a sam ajryā parvatyā vasūni dāsā vṛtrāṇy āryā jigetha |
RV_10,069.06c śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ ||
RV_10,069.07a dīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā |
RV_10,069.07c dyumān dyumatsu nṛbhir mṛjyamānaḥ sumitreṣu dīdayo devayatsu ||
RV_10,069.08a tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk |
RV_10,069.08c tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ ||
RV_10,069.09a devāś cit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan |
RV_10,069.09c yat sampṛccham mānuṣīr viśa āyan tvaṃ nṛbhir ajayas tvāvṛdhebhiḥ ||
RV_10,069.10a piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan |
RV_10,069.10c juṣāṇo asya samidhaṃ yaviṣṭhota pūrvāṃ avanor vrādhataś cit ||
RV_10,069.11a śaśvad agnir vadhryaśvasya śatrūn nṛbhir jigāya sutasomavadbhiḥ |
RV_10,069.11c samanaṃ cid adahaś citrabhāno 'va vrādhantam abhinad vṛdhaś cit ||
RV_10,069.12a ayam agnir vadhryaśvasya vṛtrahā sanakāt preddho namasopavākyaḥ |
RV_10,069.12c sa no ajāmīṃr uta vā vijāmīn abhi tiṣṭha śardhato vādhryaśva ||

RV_10,070.01a imām me agne samidhaṃ juṣasveḷas pade prati haryā ghṛtācīm |
RV_10,070.01c varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā ||
RV_10,070.02a ā devānām agrayāveha yātu narāśaṃso viśvarūpebhir aśvaiḥ |
RV_10,070.02c ṛtasya pathā namasā miyedho devebhyo devatamaḥ suṣūdat ||
RV_10,070.03a śaśvattamam īḷate dūtyāya haviṣmanto manuṣyāso agnim |
RV_10,070.03c vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā ||
RV_10,070.04a vi prathatāṃ devajuṣṭaṃ tiraścā dīrghaṃ drāghmā surabhi bhūtv asme |
RV_10,070.04c aheḷatā manasā deva barhir indrajyeṣṭhāṃ uśato yakṣi devān ||
RV_10,070.05a divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam |
RV_10,070.05c uśatīr dvāro mahinā mahadbhir devaṃ rathaṃ rathayur dhārayadhvam ||
RV_10,070.06a devī divo duhitarā suśilpe uṣāsānaktā sadatāṃ ni yonau |
RV_10,070.06c ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe ||
RV_10,070.07a ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe |
RV_10,070.07c purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām ||
RV_10,070.08a tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam |
RV_10,070.08c manuṣvad yajñaṃ sudhitā havīṃṣīḷā devī ghṛtapadī juṣanta ||
RV_10,070.09a deva tvaṣṭar yad dha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ |
RV_10,070.09c sa devānām pātha upa pra vidvāṃ uśan yakṣi draviṇodaḥ suratnaḥ ||
RV_10,070.10a vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān |
RV_10,070.10c svadāti devaḥ kṛṇavad dhavīṃṣy avatāṃ dyāvāpṛthivī havam me ||
RV_10,070.11a āgne vaha varuṇam iṣṭaye na indraṃ divo maruto antarikṣāt |
RV_10,070.11c sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām ||

RV_10,071.01a bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ |
RV_10,071.01c yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ ||
RV_10,071.02a saktum iva titaunā punanto yatra dhīrā manasā vācam akrata |
RV_10,071.02c atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃ lakṣmīr nihitādhi vāci ||
RV_10,071.03a yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām |
RV_10,071.03c tām ābhṛtyā vy adadhuḥ purutrā tāṃ sapta rebhā abhi saṃ navante ||
RV_10,071.04a uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām |
RV_10,071.04c uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ ||
RV_10,071.05a uta tvaṃ sakhye sthirapītam āhur nainaṃ hinvanty api vājineṣu |
RV_10,071.05c adhenvā carati māyayaiṣa vācaṃ śuśruvāṃ aphalām apuṣpām ||
RV_10,071.06a yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti |
RV_10,071.06c yad īṃ śṛṇoty alakaṃ śṛṇoti nahi praveda sukṛtasya panthām ||
RV_10,071.07a akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣv asamā babhūvuḥ |
RV_10,071.07c ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre ||
RV_10,071.08a hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ |
RV_10,071.08c atrāha tvaṃ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve ||
RV_10,071.09a ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ |
RV_10,071.09c ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñayaḥ ||
RV_10,071.10a sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ |
RV_10,071.10c kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya ||
RV_10,071.11a ṛcāṃ tvaḥ poṣam āste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu |
RV_10,071.11c brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vi mimīta u tvaḥ ||

RV_10,072.01a devānāṃ nu vayaṃ jānā pra vocāma vipanyayā |
RV_10,072.01c uktheṣu śasyamāneṣu yaḥ paśyād uttare yuge ||
RV_10,072.02a brahmaṇas patir etā saṃ karmāra ivādhamat |
RV_10,072.02c devānām pūrvye yuge 'sataḥ sad ajāyata ||
RV_10,072.03a devānāṃ yuge prathame 'sataḥ sad ajāyata |
RV_10,072.03c tad āśā anv ajāyanta tad uttānapadas pari ||
RV_10,072.04a bhūr jajña uttānapado bhuva āśā ajāyanta |
RV_10,072.04c aditer dakṣo ajāyata dakṣād v aditiḥ pari ||
RV_10,072.05a aditir hy ajaniṣṭa dakṣa yā duhitā tava |
RV_10,072.05c tāṃ devā anv ajāyanta bhadrā amṛtabandhavaḥ ||
RV_10,072.06a yad devā adaḥ salile susaṃrabdhā atiṣṭhata |
RV_10,072.06c atrā vo nṛtyatām iva tīvro reṇur apāyata ||
RV_10,072.07a yad devā yatayo yathā bhuvanāny apinvata |
RV_10,072.07c atrā samudra ā gūḷham ā sūryam ajabhartana ||
RV_10,072.08a aṣṭau putrāso aditer ye jātās tanvas pari |
RV_10,072.08c devāṃ upa prait saptabhiḥ parā mārtāṇḍam āsyat ||
RV_10,072.09a saptabhiḥ putrair aditir upa prait pūrvyaṃ yugam |
RV_10,072.09c prajāyai mṛtyave tvat punar mārtāṇḍam ābharat ||

RV_10,073.01a janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ |
RV_10,073.01c avardhann indram marutaś cid atra mātā yad vīraṃ dadhanad dhaniṣṭhā ||
RV_10,073.02a druho niṣattā pṛśanī cid evaiḥ purū śaṃsena vāvṛdhuṣ ṭa indram |
RV_10,073.02c abhīvṛteva tā mahāpadena dhvāntāt prapitvād ud aranta garbhāḥ ||
RV_10,073.03a ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra |
RV_10,073.03c tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ ||
RV_10,073.04a samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi |
RV_10,073.04c vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni ||
RV_10,073.05a mandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham |
RV_10,073.05c ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṃsi ||
RV_10,073.06a sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ |
RV_10,073.06c ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha ||
RV_10,073.07a tvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam |
RV_10,073.07c tvaṃ cakartha manave syonān patho devatrāñjaseva yānān ||
RV_10,073.08a tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau |
RV_10,073.08c anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha ||
RV_10,073.09a cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cacchadyāt |
RV_10,073.09c pṛthivyām atiṣitaṃ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu ||
RV_10,073.10a aśvād iyāyeti yad vadanty ojaso jātam uta manya enam |
RV_10,073.10c manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda ||
RV_10,073.11a vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ |
RV_10,073.11c apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān ||

RV_10,074.01a vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ |
RV_10,074.01c arvanto vā ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ ||
RV_10,074.02a hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām |
RV_10,074.02c cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ ||
RV_10,074.03a iyam eṣām amṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam |
RV_10,074.03c dhiyaṃ ca yajñaṃ ca sādhantas te no dhāntu vasavyam asāmi ||
RV_10,074.04a ā tat ta indrāyavaḥ panantābhi ya ūrvaṃ gomantaṃ titṛtsān |
RV_10,074.04c sakṛtsvaṃ ye puruputrām mahīṃ sahasradhārām bṛhatīṃ dudukṣan ||
RV_10,074.05a śacīva indram avase kṛṇudhvam anānataṃ damayantam pṛtanyūn |
RV_10,074.05c ṛbhukṣaṇam maghavānaṃ suvṛktim bhartā yo vajraṃ naryam purukṣuḥ ||
RV_10,074.06a yad vāvāna purutamam purāṣāḷ ā vṛtrahendro nāmāny aprāḥ |
RV_10,074.06c aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat ||

RV_10,075.01a pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ |
RV_10,075.01c pra sapta-sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā ||
RV_10,075.02a pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṃ abhy adravas tvam |
RV_10,075.02c bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi ||
RV_10,075.03a divi svano yatate bhūmyopary anantaṃ śuṣmam ud iyarti bhānunā |
RV_10,075.03c abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat ||
RV_10,075.04a abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ |
RV_10,075.04c rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi ||
RV_10,075.05a imam me gaṅge yamune sarasvati śutudri stomaṃ sacatā paruṣṇy ā |
RV_10,075.05c asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhy ā suṣomayā ||
RV_10,075.06a tṛṣṭāmayā prathamaṃ yātave sajūḥ susartvā rasayā śvetyā tyā |
RV_10,075.06c tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase ||
RV_10,075.07a ṛjīty enī ruśatī mahitvā pari jrayāṃsi bharate rajāṃsi |
RV_10,075.07c adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā ||
RV_10,075.08a svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī |
RV_10,075.08c ūrṇāvatī yuvatiḥ sīlamāvaty utādhi vaste subhagā madhuvṛdham ||
RV_10,075.09a sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau |
RV_10,075.09c mahān hy asya mahimā panasyate 'dabdhasya svayaśaso virapśinaḥ ||

RV_10,076.01a ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana |
RV_10,076.01c ubhe yathā no ahanī sacābhuvā sadaḥ-sado varivasyāta udbhidā ||
RV_10,076.02a tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari |
RV_10,076.02c vidad dhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ ||
RV_10,076.03a tad id dhy asya savanaṃ viver apo yathā purā manave gātum aśret |
RV_10,076.03c goarṇasi tvāṣṭre aśvanirṇiji prem adhvareṣv adhvarāṃ aśiśrayuḥ ||
RV_10,076.04a apa hata rakṣaso bhaṅgurāvata skabhāyata nirṛtiṃ sedhatāmatim |
RV_10,076.04c ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ ||
RV_10,076.05a divaś cid ā vo 'mavattarebhyo vibhvanā cid āśvapastarebhyaḥ |
RV_10,076.05c vāyoś cid ā somarabhastarebhyo 'gneś cid arca pitukṛttarebhyaḥ ||
RV_10,076.06a bhurantu no yaśasaḥ sotv andhaso grāvāṇo vācā divitā divitmatā |
RV_10,076.06c naro yatra duhate kāmyam madhv āghoṣayanto abhito mithasturaḥ ||
RV_10,076.07a sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te |
RV_10,076.07c duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ ||
RV_10,076.08a ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ |
RV_10,076.08c vāmaṃ-vāmaṃ vo divyāya dhāmne vasu-vasu vaḥ pārthivāya sunvate ||

RV_10,077.01a abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vijānuṣaḥ |
RV_10,077.01c sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase ||
RV_10,077.02a śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ |
RV_10,077.02c divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ ||
RV_10,077.03a pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ |
RV_10,077.03c pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ ||
RV_10,077.04a yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati |
RV_10,077.04c viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata ||
RV_10,077.05a yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu |
RV_10,077.05c śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ ||
RV_10,077.06a pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṃvaraṇasya vasvaḥ |
RV_10,077.06c vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota ||
RV_10,077.07a ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat |
RV_10,077.07c revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu ||
RV_10,077.08a te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ |
RV_10,077.08c te no 'vantu rathatūr manīṣām mahaś ca yāmann adhvare cakānāḥ ||

RV_10,078.01a viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥ svapnasaḥ |
RV_10,078.01c rājāno na citrāḥ susaṃdṛśaḥ kṣitīnāṃ na maryā arepasaḥ ||
RV_10,078.02a agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ |
RV_10,078.02c prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate ||
RV_10,078.03a vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvā virokiṇaḥ |
RV_10,078.03c varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṃ na śaṃsāḥ surātayaḥ ||
RV_10,078.04a rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ |
RV_10,078.04c vareyavo na maryā ghṛtapruṣo 'bhisvartāro arkaṃ na suṣṭubhaḥ ||
RV_10,078.05a aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ |
RV_10,078.05c āpo na nimnair udabhir jigatnavo viśvarūpā aṅgiraso na sāmabhiḥ ||
RV_10,078.06a grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā |
RV_10,078.06c śiśūlā na krīḷayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā ||
RV_10,078.07a uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhir vy aśvitan |
RV_10,078.07c sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire ||
RV_10,078.08a subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ |
RV_10,078.08c adhi stotrasya sakhyasya gāta sanād dhi vo ratnadheyāni santi ||

RV_10,079.01a apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu |
RV_10,079.01c nānā hanū vibhṛte sam bharete asinvatī bapsatī bhūry attaḥ ||
RV_10,079.02a guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni |
RV_10,079.02c atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu ||
RV_10,079.03a pra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ |
RV_10,079.03c sasaṃ na pakvam avidac chucantaṃ ririhvāṃsaṃ ripa upasthe antaḥ ||
RV_10,079.04a tad vām ṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbho atti |
RV_10,079.04c nāhaṃ devasya martyaś ciketāgnir aṅga vicetāḥ sa pracetāḥ ||
RV_10,079.05a yo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati |
RV_10,079.05c tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam ||
RV_10,079.06a kiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān |
RV_10,079.06c akrīḷan krīḷan harir attave 'dan vi parvaśaś cakarta gām ivāsiḥ ||
RV_10,079.07a viṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhir gṛbhītān |
RV_10,079.07c cakṣade mitro vasubhiḥ sujātaḥ sam ānṛdhe parvabhir vāvṛdhānaḥ ||

RV_10,080.01a agniḥ saptiṃ vājambharaṃ dadāty agnir vīraṃ śrutyaṃ karmaniṣṭhām |
RV_10,080.01c agnī rodasī vi carat samañjann agnir nārīṃ vīrakukṣim purandhim ||
RV_10,080.02a agner apnasaḥ samid astu bhadrāgnir mahī rodasī ā viveśa |
RV_10,080.02c agnir ekaṃ codayat samatsv agnir vṛtrāṇi dayate purūṇi ||
RV_10,080.03a agnir ha tyaṃ jarataḥ karṇam āvāgnir adbhyo nir adahaj jarūtham |
RV_10,080.03c agnir atriṃ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam ||
RV_10,080.04a agnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti |
RV_10,080.04c agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā ||
RV_10,080.05a agnim ukthair ṛṣayo vi hvayante 'gniṃ naro yāmani bādhitāsaḥ |
RV_10,080.05c agniṃ vayo antarikṣe patanto 'gniḥ sahasrā pari yāti gonām ||
RV_10,080.06a agniṃ viśa īḷate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ |
RV_10,080.06c agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā ||
RV_10,080.07a agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim |
RV_10,080.07c agne prāva jaritāraṃ yaviṣṭhāgne mahi draviṇam ā yajasva ||

RV_10,081.01a ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ |
RV_10,081.01c sa āśiṣā draviṇam icchamānaḥ prathamacchad avarāṃ ā viveśa ||
RV_10,081.02a kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt |
RV_10,081.02c yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ ||
RV_10,081.03a viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt |
RV_10,081.03c sam bāhubhyāṃ dhamati sam patatrair dyāvābhūmī janayan deva ekaḥ ||
RV_10,081.04a kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ |
RV_10,081.04c manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan ||
RV_10,081.05a yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā |
RV_10,081.05c śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṃ yajasva tanvaṃ vṛdhānaḥ ||
RV_10,081.06a viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām |
RV_10,081.06c muhyantv anye abhito janāsa ihāsmākam maghavā sūrir astu ||
RV_10,081.07a vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema |
RV_10,081.07c sa no viśvāni havanāni joṣad viśvaśambhūr avase sādhukarmā ||

RV_10,082.01a cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne |
RV_10,082.01c yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām ||
RV_10,082.02a viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṃdṛk |
RV_10,082.02c teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ ||
RV_10,082.03a yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā |
RV_10,082.03c yo devānāṃ nāmadhā eka eva taṃ sampraśnam bhuvanā yanty anyā ||
RV_10,082.04a ta āyajanta draviṇaṃ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā |
RV_10,082.04c asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvann imāni ||
RV_10,082.05a paro divā para enā pṛthivyā paro devebhir asurair yad asti |
RV_10,082.05c kaṃ svid garbham prathamaṃ dadhra āpo yatra devāḥ samapaśyanta viśve ||
RV_10,082.06a tam id garbham prathamaṃ dadhra āpo yatra devāḥ samagacchanta viśve |
RV_10,082.06c ajasya nābhāv adhy ekam arpitaṃ yasmin viśvāni bhuvanāni tasthuḥ ||
RV_10,082.07a na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva |
RV_10,082.07c nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti ||

RV_10,083.01a yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak |
RV_10,083.01c sāhyāma dāsam āryaṃ tvayā yujā sahaskṛtena sahasā sahasvatā ||
RV_10,083.02a manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ |
RV_10,083.02c manyuṃ viśa īḷate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ ||
RV_10,083.03a abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn |
RV_10,083.03c amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ ||
RV_10,083.04a tvaṃ hi manyo abhibhūtyojāḥ svayambhūr bhāmo abhimātiṣāhaḥ |
RV_10,083.04c viśvacarṣaṇiḥ sahuriḥ sahāvān asmāsv ojaḥ pṛtanāsu dhehi ||
RV_10,083.05a abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ |
RV_10,083.05c taṃ tvā manyo akratur jihīḷāhaṃ svā tanūr baladeyāya mehi ||
RV_10,083.06a ayaṃ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ |
RV_10,083.06c manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ ||
RV_10,083.07a abhi prehi dakṣiṇato bhavā me 'dhā vṛtrāṇi jaṅghanāva bhūri |
RV_10,083.07c juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva ||

RV_10,084.01a tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ |
RV_10,084.01c tigmeṣava āyudhā saṃśiśānā abhi pra yantu naro agnirūpāḥ ||
RV_10,084.02a agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi |
RV_10,084.02c hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva ||
RV_10,084.03a sahasva manyo abhimātim asme rujan mṛṇan pramṛṇan prehi śatrūn |
RV_10,084.03c ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam ||
RV_10,084.04a eko bahūnām asi manyav īḷito viśaṃ-viśaṃ yudhaye saṃ śiśādhi |
RV_10,084.04c akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe ||
RV_10,084.05a vijeṣakṛd indra ivānavabravo 'smākam manyo adhipā bhaveha |
RV_10,084.05c priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha ||
RV_10,084.06a ābhūtyā sahajā vajra sāyaka saho bibharṣy abhibhūta uttaram |
RV_10,084.06c kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji ||
RV_10,084.07a saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattāṃ varuṇaś ca manyuḥ |
RV_10,084.07c bhiyaṃ dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām ||

RV_10,085.01a satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ |
RV_10,085.01c ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ ||
RV_10,085.02a somenādityā balinaḥ somena pṛthivī mahī |
RV_10,085.02c atho nakṣatrāṇām eṣām upasthe soma āhitaḥ ||
RV_10,085.03a somam manyate papivān yat sampiṃṣanty oṣadhim |
RV_10,085.03c somaṃ yam brahmāṇo vidur na tasyāśnāti kaś cana ||
RV_10,085.04a ācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ |
RV_10,085.04c grāvṇām ic chṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ ||
RV_10,085.05a yat tvā deva prapibanti tata ā pyāyase punaḥ |
RV_10,085.05c vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ ||
RV_10,085.06a raibhy āsīd anudeyī nārāśaṃsī nyocanī |
RV_10,085.06c sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam ||
RV_10,085.07a cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam |
RV_10,085.07c dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim ||
RV_10,085.08a stomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ |
RV_10,085.08c sūryāyā aśvinā varāgnir āsīt purogavaḥ ||
RV_10,085.09a somo vadhūyur abhavad aśvināstām ubhā varā |
RV_10,085.09c sūryāṃ yat patye śaṃsantīm manasā savitādadāt ||
RV_10,085.10a mano asyā ana āsīd dyaur āsīd uta cchadiḥ |
RV_10,085.10c śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā gṛham ||
RV_10,085.11a ṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ |
RV_10,085.11c śrotraṃ te cakre āstāṃ divi panthāś carācāraḥ ||
RV_10,085.12a śucī te cakre yātyā vyāno akṣa āhataḥ |
RV_10,085.12c ano manasmayaṃ sūryārohat prayatī patim ||
RV_10,085.13a sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat |
RV_10,085.13c aghāsu hanyante gāvo 'rjunyoḥ pary uhyate ||
RV_10,085.14a yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ |
RV_10,085.14c viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā ||
RV_10,085.15a yad ayātaṃ śubhas patī vareyaṃ sūryām upa |
RV_10,085.15c kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ ||
RV_10,085.16a dve te cakre sūrye brahmāṇa ṛtuthā viduḥ |
RV_10,085.16c athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ ||
RV_10,085.17a sūryāyai devebhyo mitrāya varuṇāya ca |
RV_10,085.17c ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ ||
RV_10,085.18a pūrvāparaṃ carato māyayaitau śiśū krīḷantau pari yāto adhvaram |
RV_10,085.18c viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ ||
RV_10,085.19a navo-navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram |
RV_10,085.19c bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ ||
RV_10,085.20a sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram |
RV_10,085.20c ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva ||
RV_10,085.21a ud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḷe |
RV_10,085.21c anyām iccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi ||
RV_10,085.22a ud īrṣvāto viśvāvaso namaseḷā mahe tvā |
RV_10,085.22c anyām iccha prapharvyaṃ saṃ jāyām patyā sṛja ||
RV_10,085.23a anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam |
RV_10,085.23c sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ ||
RV_10,085.24a pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ |
RV_10,085.24c ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi ||
RV_10,085.25a preto muñcāmi nāmutaḥ subaddhām amutas karam |
RV_10,085.25c yatheyam indra mīḍhvaḥ suputrā subhagāsati ||
RV_10,085.26a pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena |
RV_10,085.26c gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi ||
RV_10,085.27a iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi |
RV_10,085.27c enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidatham ā vadāthaḥ ||
RV_10,085.28a nīlalohitam bhavati kṛtyāsaktir vy ajyate |
RV_10,085.28c edhante asyā jñātayaḥ patir bandheṣu badhyate ||
RV_10,085.29a parā dehi śāmulyam brahmabhyo vi bhajā vasu |
RV_10,085.29c kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim ||
RV_10,085.30a aśrīrā tanūr bhavati ruśatī pāpayāmuyā |
RV_10,085.30c patir yad vadhvo vāsasā svam aṅgam abhidhitsate ||
RV_10,085.31a ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janād anu |
RV_10,085.31c punas tān yajñiyā devā nayantu yata āgatāḥ ||
RV_10,085.32a mā vidan paripanthino ya āsīdanti dampatī |
RV_10,085.32c sugebhir durgam atītām apa drāntv arātayaḥ ||
RV_10,085.33a sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata |
RV_10,085.33c saubhāgyam asyai dattvāyāthāstaṃ vi paretana ||
RV_10,085.34a tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave |
RV_10,085.34c sūryāṃ yo brahmā vidyāt sa id vādhūyam arhati ||
RV_10,085.35a āśasanaṃ viśasanam atho adhivikartanam |
RV_10,085.35c sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati ||
RV_10,085.36a gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ |
RV_10,085.36c bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ ||
RV_10,085.37a tām pūṣañ chivatamām erayasva yasyām bījam manuṣyā vapanti |
RV_10,085.37c yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam ||
RV_10,085.38a tubhyam agre pary avahan sūryāṃ vahatunā saha |
RV_10,085.38c punaḥ patibhyo jāyāṃ dā agne prajayā saha ||
RV_10,085.39a punaḥ patnīm agnir adād āyuṣā saha varcasā |
RV_10,085.39c dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam ||
RV_10,085.40a somaḥ prathamo vivide gandharvo vivida uttaraḥ |
RV_10,085.40c tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ ||
RV_10,085.41a somo dadad gandharvāya gandharvo dadad agnaye |
RV_10,085.41c rayiṃ ca putrāṃś cādād agnir mahyam atho imām ||
RV_10,085.42a ihaiva stam mā vi yauṣṭaṃ viśvam āyur vy aśnutam |
RV_10,085.42c krīḷantau putrair naptṛbhir modamānau sve gṛhe ||
RV_10,085.43a ā naḥ prajāṃ janayatu prajāpatir ājarasāya sam anaktv aryamā |
RV_10,085.43c adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade ||
RV_10,085.44a aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ |
RV_10,085.44c vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade ||
RV_10,085.45a imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu |
RV_10,085.45c daśāsyām putrān ā dhehi patim ekādaśaṃ kṛdhi ||
RV_10,085.46a samrājñī śvaśure bhava samrājñī śvaśrvām bhava |
RV_10,085.46c nanāndari samrājñī bhava samrājñī adhi devṛṣu ||
RV_10,085.47a sam añjantu viśve devāḥ sam āpo hṛdayāni nau |
RV_10,085.47c sam mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nau ||

RV_10,086.01a vi hi sotor asṛkṣata nendraṃ devam amaṃsata |
RV_10,086.01c yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ ||
RV_10,086.02a parā hīndra dhāvasi vṛṣākaper ati vyathiḥ |
RV_10,086.02c no aha pra vindasy anyatra somapītaye viśvasmād indra uttaraḥ ||
RV_10,086.03a kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ |
RV_10,086.03c yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ ||
RV_10,086.04a yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi |
RV_10,086.04c śvā nv asya jambhiṣad api karṇe varāhayur viśvasmād indra uttaraḥ ||
RV_10,086.05a priyā taṣṭāni me kapir vyaktā vy adūduṣat |
RV_10,086.05c śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ ||
RV_10,086.06a na mat strī subhasattarā na suyāśutarā bhuvat |
RV_10,086.06c na mat praticyavīyasī na sakthy udyamīyasī viśvasmād indra uttaraḥ ||
RV_10,086.07a uve amba sulābhike yathevāṅga bhaviṣyati |
RV_10,086.07c bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ ||
RV_10,086.08a kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane |
RV_10,086.08c kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ ||
RV_10,086.09a avīrām iva mām ayaṃ śarārur abhi manyate |
RV_10,086.09c utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ ||
RV_10,086.10a saṃhotraṃ sma purā nārī samanaṃ vāva gacchati |
RV_10,086.10c vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ ||
RV_10,086.11a indrāṇīm āsu nāriṣu subhagām aham aśravam |
RV_10,086.11c nahy asyā aparaṃ cana jarasā marate patir viśvasmād indra uttaraḥ ||
RV_10,086.12a nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte |
RV_10,086.12c yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ ||
RV_10,086.13a vṛṣākapāyi revati suputra ād u susnuṣe |
RV_10,086.13c ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ ||
RV_10,086.14a ukṣṇo hi me pañcadaśa sākam pacanti viṃśatim |
RV_10,086.14c utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ ||
RV_10,086.15a vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat |
RV_10,086.15c manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ ||
RV_10,086.16a na seśe yasya rambate 'ntarā sakthyā kapṛt |
RV_10,086.16c sed īśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ ||
RV_10,086.17a na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate |
RV_10,086.17c sed īśe yasya rambate 'ntarā sakthyā kapṛd viśvasmād indra uttaraḥ ||
RV_10,086.18a ayam indra vṛṣākapiḥ parasvantaṃ hataṃ vidat |
RV_10,086.18c asiṃ sūnāṃ navaṃ carum ād edhasyāna ācitaṃ viśvasmād indra uttaraḥ ||
RV_10,086.19a ayam emi vicākaśad vicinvan dāsam āryam |
RV_10,086.19c pibāmi pākasutvano 'bhi dhīram acākaśaṃ viśvasmād indra uttaraḥ ||
RV_10,086.20a dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā |
RV_10,086.20c nedīyaso vṛṣākape 'stam ehi gṛhāṃ upa viśvasmād indra uttaraḥ ||
RV_10,086.21a punar ehi vṛṣākape suvitā kalpayāvahai |
RV_10,086.21c ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ ||
RV_10,086.22a yad udañco vṛṣākape gṛham indrājagantana |
RV_10,086.22c kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ ||
RV_10,086.23a parśur ha nāma mānavī sākaṃ sasūva viṃśatim |
RV_10,086.23c bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ ||

RV_10,087.01a rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma |
RV_10,087.01c śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam ||
RV_10,087.02a ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ |
RV_10,087.02c ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan ||
RV_10,087.03a ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca |
RV_10,087.03c utāntarikṣe pari yāhi rājañ jambhaiḥ saṃ dhehy abhi yātudhānān ||
RV_10,087.04a yajñair iṣūḥ saṃnamamāno agne vācā śalyāṃ aśanibhir dihānaḥ |
RV_10,087.04c tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām ||
RV_10,087.05a agne tvacaṃ yātudhānasya bhindhi hiṃsrāśanir harasā hantv enam |
RV_10,087.05c pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam ||
RV_10,087.06a yatredānīm paśyasi jātavedas tiṣṭhantam agna uta vā carantam |
RV_10,087.06c yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ ||
RV_10,087.07a utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhir yātudhānāt |
RV_10,087.07c agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ ||
RV_10,087.08a iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti |
RV_10,087.08c tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam ||
RV_10,087.09a tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ |
RV_10,087.09c hiṃsraṃ rakṣāṃsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ ||
RV_10,087.10a nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā |
RV_10,087.10c tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca ||
RV_10,087.11a trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti |
RV_10,087.11c tam arciṣā sphūrjayañ jātavedaḥ samakṣam enaṃ gṛṇate ni vṛṅdhi ||
RV_10,087.12a tad agne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam |
RV_10,087.12c atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ ny oṣa ||
RV_10,087.13a yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ |
RV_10,087.13c manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ||
RV_10,087.14a parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi |
RV_10,087.14c parārciṣā mūradevāñ chṛṇīhi parāsutṛpo abhi śośucānaḥ ||
RV_10,087.15a parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu tṛṣṭāḥ |
RV_10,087.15c vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ ||
RV_10,087.16a yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ |
RV_10,087.16c yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca ||
RV_10,087.17a saṃvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ |
RV_10,087.17c pīyūṣam agne yatamas titṛpsāt tam pratyañcam arciṣā vidhya marman ||
RV_10,087.18a viṣaṃ gavāṃ yātudhānāḥ pibantv ā vṛścyantām aditaye durevāḥ |
RV_10,087.18c parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām ||
RV_10,087.19a sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ |
RV_10,087.19c anu daha sahamūrān kravyādo mā te hetyā mukṣata daivyāyāḥ ||
RV_10,087.20a tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt |
RV_10,087.20c prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu ||
RV_10,087.21a paścāt purastād adharād udaktāt kaviḥ kāvyena pari pāhi rājan |
RV_10,087.21c sakhe sakhāyam ajaro jarimṇe 'gne martāṃ amartyas tvaṃ naḥ ||
RV_10,087.22a pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi |
RV_10,087.22c dhṛṣadvarṇaṃ dive-dive hantāram bhaṅgurāvatām ||
RV_10,087.23a viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha |
RV_10,087.23c agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ ||
RV_10,087.24a praty agne mithunā daha yātudhānā kimīdinā |
RV_10,087.24c saṃ tvā śiśāmi jāgṛhy adabdhaṃ vipra manmabhiḥ ||
RV_10,087.25a praty agne harasā haraḥ śṛṇīhi viśvataḥ prati |
RV_10,087.25c yātudhānasya rakṣaso balaṃ vi ruja vīryam ||

RV_10,088.01a haviṣ pāntam ajaraṃ svarvidi divispṛśy āhutaṃ juṣṭam agnau |
RV_10,088.01c tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃ svadhayā paprathanta ||
RV_10,088.02a gīrṇam bhuvanaṃ tamasāpagūḷham āviḥ svar abhavaj jāte agnau |
RV_10,088.02c tasya devāḥ pṛthivī dyaur utāpo 'raṇayann oṣadhīḥ sakhye asya ||
RV_10,088.03a devebhir nv iṣito yajñiyebhir agniṃ stoṣāṇy ajaram bṛhantam |
RV_10,088.03c yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam ||
RV_10,088.04a yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ |
RV_10,088.04c sa patatrītvaraṃ sthā jagad yac chvātram agnir akṛṇoj jātavedāḥ ||
RV_10,088.05a yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena |
RV_10,088.05c taṃ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ ||
RV_10,088.06a mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan |
RV_10,088.06c māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan ||
RV_10,088.07a dṛśenyo yo mahinā samiddho 'rocata diviyonir vibhāvā |
RV_10,088.07c tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ ||
RV_10,088.08a sūktavākam prathamam ād id agnim ād id dhavir ajanayanta devāḥ |
RV_10,088.08c sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ ||
RV_10,088.09a yaṃ devāso 'janayantāgniṃ yasminn ājuhavur bhuvanāni viśvā |
RV_10,088.09c so arciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā ||
RV_10,088.10a stomena hi divi devāso agnim ajījanañ chaktibhī rodasiprām |
RV_10,088.10c tam ū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥ pacati viśvarūpāḥ ||
RV_10,088.11a yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam |
RV_10,088.11c yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā ||
RV_10,088.12a viśvasmā agnim bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan |
RV_10,088.12c ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan ||
RV_10,088.13a vaiśvānaraṃ kavayo yajñiyāso 'gniṃ devā ajanayann ajuryam |
RV_10,088.13c nakṣatram pratnam aminac cariṣṇu yakṣasyādhyakṣaṃ taviṣam bṛhantam ||
RV_10,088.14a vaiśvānaraṃ viśvahā dīdivāṃsam mantrair agniṃ kavim acchā vadāmaḥ |
RV_10,088.14c yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt ||
RV_10,088.15a dve srutī aśṛṇavam pitṝṇām ahaṃ devānām uta martyānām |
RV_10,088.15c tābhyām idaṃ viśvam ejat sam eti yad antarā pitaram mātaraṃ ca ||
RV_10,088.16a dve samīcī bibhṛtaś carantaṃ śīrṣato jātam manasā vimṛṣṭam |
RV_10,088.16c sa pratyaṅ viśvā bhuvanāni tasthāv aprayucchan taraṇir bhrājamānaḥ ||
RV_10,088.17a yatrā vadete avaraḥ paraś ca yajñanyoḥ kataro nau vi veda |
RV_10,088.17c ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat ||
RV_10,088.18a katy agnayaḥ kati sūryāsaḥ katy uṣāsaḥ katy u svid āpaḥ |
RV_10,088.18c nopaspijaṃ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam ||
RV_10,088.19a yāvanmātram uṣaso na pratīkaṃ suparṇyo vasate mātariśvaḥ |
RV_10,088.19c tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan ||

RV_10,089.01a indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān |
RV_10,089.01c ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā ||
RV_10,089.02a sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā |
RV_10,089.02c atiṣṭhantam apasyaṃ na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna ||
RV_10,089.03a samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam |
RV_10,089.03c vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe ||
RV_10,089.04a indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt |
RV_10,089.04c yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām ||
RV_10,089.05a āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñ charumāṃ ṛjīṣī |
RV_10,089.05c somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ ||
RV_10,089.06a na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ |
RV_10,089.06c yad asya manyur adhinīyamānaḥ śṛṇāti vīḷu rujati sthirāṇi ||
RV_10,089.07a jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn |
RV_10,089.07c bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ ||
RV_10,089.08a tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi |
RV_10,089.08c pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram ||
RV_10,089.09a pra ye mitram prāryamaṇaṃ durevāḥ pra saṃgiraḥ pra varuṇam minanti |
RV_10,089.09c ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi ||
RV_10,089.10a indro diva indra īśe pṛthivyā indro apām indra it parvatānām |
RV_10,089.10c indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ ||
RV_10,089.11a prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt pra samudrasya dhāseḥ |
RV_10,089.11c pra vātasya prathasaḥ pra jmo antāt pra sindhubhyo ririce pra kṣitibhyaḥ ||
RV_10,089.12a pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ |
RV_10,089.12c aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān ||
RV_10,089.13a anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ |
RV_10,089.13c anv indraṃ rodasī vāvaśāne anv āpo ajihata jāyamānam ||
RV_10,089.14a karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat |
RV_10,089.14c mitrakruvo yac chasane na gāvaḥ pṛthivyā āpṛg amuyā śayante ||
RV_10,089.15a śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra |
RV_10,089.15c andhenāmitrās tamasā sacantāṃ sujyotiṣo aktavas tāṃ abhi ṣyuḥ ||
RV_10,089.16a purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām |
RV_10,089.16c imām āghoṣann avasā sahūtiṃ tiro viśvāṃ arcato yāhy arvāṅ ||
RV_10,089.17a evā te vayam indra bhuñjatīnāṃ vidyāma sumatīnāṃ navānām |
RV_10,089.17c vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam ||
RV_10,089.18a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_10,089.18c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_10,090.01a sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
RV_10,090.01c sa bhūmiṃ viśvato vṛtvāty atiṣṭhad daśāṅgulam ||
RV_10,090.02a puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam |
RV_10,090.02c utāmṛtatvasyeśāno yad annenātirohati ||
RV_10,090.03a etāvān asya mahimāto jyāyāṃś ca pūruṣaḥ |
RV_10,090.03c pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi ||
RV_10,090.04a tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ |
RV_10,090.04c tato viṣvaṅ vy akrāmat sāśanānaśane abhi ||
RV_10,090.05a tasmād virāḷ ajāyata virājo adhi pūruṣaḥ |
RV_10,090.05c sa jāto aty aricyata paścād bhūmim atho puraḥ ||
RV_10,090.06a yat puruṣeṇa haviṣā devā yajñam atanvata |
RV_10,090.06c vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śarad dhaviḥ ||
RV_10,090.07a taṃ yajñam barhiṣi praukṣan puruṣaṃ jātam agrataḥ |
RV_10,090.07c tena devā ayajanta sādhyā ṛṣayaś ca ye ||
RV_10,090.08a tasmād yajñāt sarvahutaḥ sambhṛtam pṛṣadājyam |
RV_10,090.08c paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye ||
RV_10,090.09a tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire |
RV_10,090.09c chandāṃsi jajñire tasmād yajus tasmād ajāyata ||
RV_10,090.10a tasmād aśvā ajāyanta ye ke cobhayādataḥ |
RV_10,090.10c gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ ||
RV_10,090.11a yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan |
RV_10,090.11c mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete ||
RV_10,090.12a brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ |
RV_10,090.12c ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata ||
RV_10,090.13a candramā manaso jātaś cakṣoḥ sūryo ajāyata |
RV_10,090.13c mukhād indraś cāgniś ca prāṇād vāyur ajāyata ||
RV_10,090.14a nābhyā āsīd antarikṣaṃ śīrṣṇo dyauḥ sam avartata |
RV_10,090.14c padbhyām bhūmir diśaḥ śrotrāt tathā lokāṃ akalpayan ||
RV_10,090.15a saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ |
RV_10,090.15c devā yad yajñaṃ tanvānā abadhnan puruṣam paśum ||
RV_10,090.16a yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan |
RV_10,090.16c te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||

RV_10,091.01a saṃ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḷas pade |
RV_10,091.01c viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate ||
RV_10,091.02a sa darśataśrīr atithir gṛhe-gṛhe vane-vane śiśriye takvavīr iva |
RV_10,091.02c janaṃ-janaṃ janyo nāti manyate viśa ā kṣeti viśyo viśaṃ-viśam ||
RV_10,091.03a sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit |
RV_10,091.03c vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ ||
RV_10,091.04a prajānann agne tava yonim ṛtviyam iḷāyās pade ghṛtavantam āsadaḥ |
RV_10,091.04c ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ ||
RV_10,091.05a tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ |
RV_10,091.05c yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annam āsye ||
RV_10,091.06a tam oṣadhīr dadhire garbham ṛtviyaṃ tam āpo agniṃ janayanta mātaraḥ |
RV_10,091.06c tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā ||
RV_10,091.07a vātopadhūta iṣito vaśāṃ anu tṛṣu yad annā veviṣad vitiṣṭhase |
RV_10,091.07c ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ ||
RV_10,091.08a medhākāraṃ vidathasya prasādhanam agniṃ hotāram paribhūtamam matim |
RV_10,091.08c tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat ||
RV_10,091.09a tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ |
RV_10,091.09c yad devayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ ||
RV_10,091.10a tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ |
RV_10,091.10c tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame ||
RV_10,091.11a yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti |
RV_10,091.11c tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi ||
RV_10,091.12a imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata |
RV_10,091.12c vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat ||
RV_10,091.13a imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ |
RV_10,091.13c bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ ||
RV_10,091.14a yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ |
RV_10,091.14c kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye ||
RV_10,091.15a ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ |
RV_10,091.15c vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam ||

RV_10,092.01a yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum |
RV_10,092.01c śocañ chuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata ||
RV_10,092.02a imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam |
RV_10,092.02c aktuṃ na yahvam uṣasaḥ purohitaṃ tanūnapātam aruṣasya niṃsate ||
RV_10,092.03a baḷ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave |
RV_10,092.03c yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran ||
RV_10,092.04a ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī |
RV_10,092.04c indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ ||
RV_10,092.05a pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire |
RV_10,092.05c yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate ||
RV_10,092.06a krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḷayaḥ |
RV_10,092.06c tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ ||
RV_10,092.07a indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṃsye |
RV_10,092.07c pra ye nv asyārhaṇā tatakṣire yujaṃ vajraṃ nṛṣadaneṣu kāravaḥ ||
RV_10,092.08a sūraś cid ā harito asya rīramad indrād ā kaś cid bhayate tavīyasaḥ |
RV_10,092.08c bhīmasya vṛṣṇo jaṭharād abhiśvaso dive-dive sahuri stann abādhitaḥ ||
RV_10,092.09a stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana |
RV_10,092.09c yebhiḥ śivaḥ svavāṃ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ ||
RV_10,092.10a te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ |
RV_10,092.10c yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire ||
RV_10,092.11a te hi dyāvāpṛthivī bhūriretasā narāśaṃsaś caturaṅgo yamo 'ditiḥ |
RV_10,092.11c devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire ||
RV_10,092.12a uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani |
RV_10,092.12c sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam ||
RV_10,092.13a pra naḥ pūṣā carathaṃ viśvadevyo 'pāṃ napād avatu vāyur iṣṭaye |
RV_10,092.13c ātmānaṃ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam ||
RV_10,092.14a viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi |
RV_10,092.14c gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṃ nṛmaṇā adhā patim ||
RV_10,092.15a rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram |
RV_10,092.15c yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati ||

RV_10,093.01a mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṃ naḥ |
RV_10,093.01c tebhir naḥ pātaṃ sahyasa ebhir naḥ pātaṃ śūṣaṇi ||
RV_10,093.02a yajñe-yajñe sa martyo devān saparyati |
RV_10,093.02c yaḥ sumnair dīrghaśruttama āvivāsaty enān ||
RV_10,093.03a viśveṣām irajyavo devānāṃ vār mahaḥ |
RV_10,093.03c viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ ||
RV_10,093.04a te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā |
RV_10,093.04c kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagaḥ ||
RV_10,093.05a uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā |
RV_10,093.05c sacā yat sādy eṣām ahir budhneṣu budhnyaḥ ||
RV_10,093.06a uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām |
RV_10,093.06c mahaḥ sa rāya eṣate 'ti dhanveva duritā ||
RV_10,093.07a uta no rudrā cin mṛḷatām aśvinā viśve devāso rathaspatir bhagaḥ |
RV_10,093.07c ṛbhur vāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ ||
RV_10,093.08a ṛbhur ṛbhukṣā ṛbhur vidhato mada ā te harī jūjuvānasya vājinā |
RV_10,093.08c duṣṭaraṃ yasya sāma cid ṛdhag yajño na mānuṣaḥ ||
RV_10,093.09a kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām |
RV_10,093.09c saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve ||
RV_10,093.10a aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ |
RV_10,093.10c pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe ||
RV_10,093.11a etaṃ śaṃsam indrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvann abhiṣṭaye |
RV_10,093.11c sadā pāhy abhiṣṭaye medatāṃ vedatā vaso ||
RV_10,093.12a etam me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhanta nṛṇām |
RV_10,093.12c saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam ||
RV_10,093.13a vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī |
RV_10,093.13c nemadhitā na pauṃsyā vṛtheva viṣṭāntā ||
RV_10,093.14a pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu |
RV_10,093.14c ye yuktvāya pañca śatāsmayu pathā viśrāvy eṣām ||
RV_10,093.15a adhīn nv atra saptatiṃ ca sapta ca |
RV_10,093.15b sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ ||

RV_10,094.01a praite vadantu pra vayaṃ vadāma grāvabhyo vācaṃ vadatā vadadbhyaḥ |
RV_10,094.01c yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṃ ghoṣam bharathendrāya sominaḥ ||
RV_10,094.02a ete vadanti śatavat sahasravad abhi krandanti haritebhir āsabhiḥ |
RV_10,094.02c viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata ||
RV_10,094.03a ete vadanty avidann anā madhu ny ūṅkhayante adhi pakva āmiṣi |
RV_10,094.03c vṛkṣasya śākhām aruṇasya bapsatas te sūbharvā vṛṣabhāḥ prem arāviṣuḥ ||
RV_10,094.04a bṛhad vadanti madireṇa mandinendraṃ krośanto 'vidann anā madhu |
RV_10,094.04c saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ ||
RV_10,094.05a suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ |
RV_10,094.05c nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ ||
RV_10,094.06a ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ |
RV_10,094.06c yac chvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva ||
RV_10,094.07a daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ |
RV_10,094.07c daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ ||
RV_10,094.08a te adrayo daśayantrāsa āśavas teṣām ādhānam pary eti haryatam |
RV_10,094.08c ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣam prathamasya bhejire ||
RV_10,094.09a te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi |
RV_10,094.09c tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate ||
RV_10,094.10a vṛṣā vo aṃśur na kilā riṣāthaneḷāvantaḥ sadam it sthanāśitāḥ |
RV_10,094.10c raivatyeva mahasā cārava sthana yasya grāvāṇo ajuṣadhvam adhvaram ||
RV_10,094.11a tṛdilā atṛdilāso adrayo 'śramaṇā aśṛthitā amṛtyavaḥ |
RV_10,094.11c anāturā ajarā sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ ||
RV_10,094.12a dhruvā eva vaḥ pitaro yuge-yuge kṣemakāmāsaḥ sadaso na yuñjate |
RV_10,094.12c ajuryāso hariṣāco haridrava ā dyāṃ raveṇa pṛthivīm aśuśravuḥ ||
RV_10,094.13a tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ |
RV_10,094.13c vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ ||
RV_10,094.14a sute adhvare adhi vācam akratā krīḷayo na mātaraṃ tudantaḥ |
RV_10,094.14c vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantām adrayaś cāyamānāḥ ||

RV_10,095.01a haye jāye manasā tiṣṭha ghore vacāṃsi miśrā kṛṇavāvahai nu |
RV_10,095.01c na nau mantrā anuditāsa ete mayas karan paratare canāhan ||
RV_10,095.02a kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva |
RV_10,095.02c purūravaḥ punar astam parehi durāpanā vāta ivāham asmi ||
RV_10,095.03a iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṃhiḥ |
RV_10,095.03c avīre kratau vi davidyutan norā na māyuṃ citayanta dhunayaḥ ||
RV_10,095.04a sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt |
RV_10,095.04c astaṃ nanakṣe yasmiñ cākan divā naktaṃ śnathitā vaitasena ||
RV_10,095.05a triḥ sma māhnaḥ śnathayo vaitasenota sma me 'vyatyai pṛṇāsi |
RV_10,095.05c purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ ||
RV_10,095.06a yā sujūrṇiḥ śreṇiḥ sumnaāpir hradecakṣur na granthinī caraṇyuḥ |
RV_10,095.06c tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta ||
RV_10,095.07a sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ |
RV_10,095.07c mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ ||
RV_10,095.08a sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve |
RV_10,095.08c apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ ||
RV_10,095.09a yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte |
RV_10,095.09c tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḷayo dandaśānāḥ ||
RV_10,095.10a vidyun na yā patantī davidyod bharantī me apyā kāmyāni |
RV_10,095.10c janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ ||
RV_10,095.11a jajñiṣa itthā gopīthyāya hi dadhātha tat purūravo ma ojaḥ |
RV_10,095.11c aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi ||
RV_10,095.12a kadā sūnuḥ pitaraṃ jāta icchāc cakran nāśru vartayad vijānan |
RV_10,095.12c ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat ||
RV_10,095.13a prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai |
RV_10,095.13c pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ ||
RV_10,095.14a sudevo adya prapated anāvṛt parāvatam paramāṃ gantavā u |
RV_10,095.14c adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ ||
RV_10,095.15a purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan |
RV_10,095.15c na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā ||
RV_10,095.16a yad virūpācaram martyeṣv avasaṃ rātrīḥ śaradaś catasraḥ |
RV_10,095.16c ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi ||
RV_10,095.17a antarikṣaprāṃ rajaso vimānīm upa śikṣāmy urvaśīṃ vasiṣṭhaḥ |
RV_10,095.17c upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me ||
RV_10,095.18a iti tvā devā ima āhur aiḷa yathem etad bhavasi mṛtyubandhuḥ |
RV_10,095.18c prajā te devān haviṣā yajāti svarga u tvam api mādayāse ||

RV_10,096.01a pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam |
RV_10,096.01c ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ ||
RV_10,096.02a hariṃ hi yonim abhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ |
RV_10,096.02c ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata ||
RV_10,096.03a so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ |
RV_10,096.03c dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire ||
RV_10,096.04a divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā |
RV_10,096.04c tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavad dharimbharaḥ ||
RV_10,096.05a tvaṃ-tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ |
RV_10,096.05c tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam ||
RV_10,096.06a tā vajriṇam mandinaṃ stomyam mada indraṃ rathe vahato haryatā harī |
RV_10,096.06c purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire ||
RV_10,096.07a araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harī turā |
RV_10,096.07c arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe ||
RV_10,096.08a hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata |
RV_10,096.08c arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣad dharī ||
RV_10,096.09a sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ |
RV_10,096.09c pra yat kṛte camase marmṛjad dharī pītvā madasya haryatasyāndhasaḥ ||
RV_10,096.10a uta sma sadma haryatasya pastyor atyo na vājaṃ harivāṃ acikradat |
RV_10,096.10c mahī cid dhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā ||
RV_10,096.11a ā rodasī haryamāṇo mahitvā navyaṃ-navyaṃ haryasi manma nu priyam |
RV_10,096.11c pra pastyam asura haryataṃ gor āviṣ kṛdhi haraye sūryāya ||
RV_10,096.12a ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra |
RV_10,096.12c pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim ||
RV_10,096.13a apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te |
RV_10,096.13c mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva ||

RV_10,097.01a yā oṣadhīḥ pūrvā jātā devebhyas triyugam purā |
RV_10,097.01c manai nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca ||
RV_10,097.02a śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ |
RV_10,097.02c adhā śatakratvo yūyam imam me agadaṃ kṛta ||
RV_10,097.03a oṣadhīḥ prati modadhvam puṣpavatīḥ prasūvarīḥ |
RV_10,097.03c aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ ||
RV_10,097.04a oṣadhīr iti mātaras tad vo devīr upa bruve |
RV_10,097.04c saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa ||
RV_10,097.05a aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā |
RV_10,097.05c gobhāja it kilāsatha yat sanavatha pūruṣam ||
RV_10,097.06a yatrauṣadhīḥ samagmata rājānaḥ samitāv iva |
RV_10,097.06c vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ ||
RV_10,097.07a aśvāvatīṃ somāvatīm ūrjayantīm udojasam |
RV_10,097.07c āvitsi sarvā oṣadhīr asmā ariṣṭatātaye ||
RV_10,097.08a uc chuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate |
RV_10,097.08c dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa ||
RV_10,097.09a iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ |
RV_10,097.09c sīrāḥ patatriṇī sthana yad āmayati niṣ kṛtha ||
RV_10,097.10a ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ |
RV_10,097.10c oṣadhīḥ prācucyavur yat kiṃ ca tanvo rapaḥ ||
RV_10,097.11a yad imā vājayann aham oṣadhīr hasta ādadhe |
RV_10,097.11c ātmā yakṣmasya naśyati purā jīvagṛbho yathā ||
RV_10,097.12a yasyauṣadhīḥ prasarpathāṅgam-aṅgam paruṣ-paruḥ |
RV_10,097.12c tato yakṣmaṃ vi bādhadhva ugro madhyamaśīr iva ||
RV_10,097.13a sākaṃ yakṣma pra pata cāṣeṇa kikidīvinā |
RV_10,097.13c sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā ||
RV_10,097.14a anyā vo anyām avatv anyānyasyā upāvata |
RV_10,097.14c tāḥ sarvāḥ saṃvidānā idam me prāvatā vacaḥ ||
RV_10,097.15a yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ |
RV_10,097.15c bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ ||
RV_10,097.16a muñcantu mā śapathyād atho varuṇyād uta |
RV_10,097.16c atho yamasya paḍbīśāt sarvasmād devakilbiṣāt ||
RV_10,097.17a avapatantīr avadan diva oṣadhayas pari |
RV_10,097.17c yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ ||
RV_10,097.18a yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ |
RV_10,097.18c tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde ||
RV_10,097.19a yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu |
RV_10,097.19c bṛhaspatiprasūtā asyai saṃ datta vīryam ||
RV_10,097.20a mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ |
RV_10,097.20c dvipac catuṣpad asmākaṃ sarvam astv anāturam ||
RV_10,097.21a yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ |
RV_10,097.21c sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam ||
RV_10,097.22a oṣadhayaḥ saṃ vadante somena saha rājñā |
RV_10,097.22c yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi ||
RV_10,097.23a tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ |
RV_10,097.23c upastir astu so 'smākaṃ yo asmāṃ abhidāsati ||

RV_10,098.01a bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā |
RV_10,098.01c ādityair vā yad vasubhir marutvān sa parjanyaṃ śantanave vṛṣāya ||
RV_10,098.02a ā devo dūto ajiraś cikitvān tvad devāpe abhi mām agacchat |
RV_10,098.02c pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṃ vācam āsan ||
RV_10,098.03a asme dhehi dyumatīṃ vācam āsan bṛhaspate anamīvām iṣirām |
RV_10,098.03c yayā vṛṣṭiṃ śantanave vanāva divo drapso madhumāṃ ā viveśa ||
RV_10,098.04a ā no drapsā madhumanto viśantv indra dehy adhirathaṃ sahasram |
RV_10,098.04c ni ṣīda hotram ṛtuthā yajasva devān devāpe haviṣā saparya ||
RV_10,098.05a ārṣṭiṣeṇo hotram ṛṣir niṣīdan devāpir devasumatiṃ cikitvān |
RV_10,098.05c sa uttarasmād adharaṃ samudram apo divyā asṛjad varṣyā abhi ||
RV_10,098.06a asmin samudre adhy uttarasminn āpo devebhir nivṛtā atiṣṭhan |
RV_10,098.06c tā adravann ārṣṭiṣeṇena sṛṣṭā devāpinā preṣitā mṛkṣiṇīṣu ||
RV_10,098.07a yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayann adīdhet |
RV_10,098.07c devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatir vācam asmā ayacchat ||
RV_10,098.08a yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe |
RV_10,098.08c viśvebhir devair anumadyamānaḥ pra parjanyam īrayā vṛṣṭimantam ||
RV_10,098.09a tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve |
RV_10,098.09c sahasrāṇy adhirathāny asme ā no yajñaṃ rohidaśvopa yāhi ||
RV_10,098.10a etāny agne navatir nava tve āhutāny adhirathā sahasrā |
RV_10,098.10c tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi ||
RV_10,098.11a etāny agne navatiṃ sahasrā sam pra yaccha vṛṣṇa indrāya bhāgam |
RV_10,098.11c vidvān patha ṛtuśo devayānān apy aulānaṃ divi deveṣu dhehi ||
RV_10,098.12a agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṃsi sedha |
RV_10,098.12c asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha ||

RV_10,099.01a kaṃ naś citram iṣaṇyasi cikitvān pṛthugmānaṃ vāśraṃ vāvṛdhadhyai |
RV_10,099.01c kat tasya dātu śavaso vyuṣṭau takṣad vajraṃ vṛtraturam apinvat ||
RV_10,099.02a sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda |
RV_10,099.02c sa sanīḷebhiḥ prasahāno asya bhrātur na ṛte saptathasya māyāḥ ||
RV_10,099.03a sa vājaṃ yātāpaduṣpadā yan svarṣātā pari ṣadat saniṣyan |
RV_10,099.03c anarvā yac chatadurasya vedo ghnañ chiśnadevāṃ abhi varpasā bhūt ||
RV_10,099.04a sa yahvyo 'vanīr goṣv arvā juhoti pradhanyāsu sasriḥ |
RV_10,099.04c apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ ||
RV_10,099.05a sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt |
RV_10,099.05c vamrasya manye mithunā vivavrī annam abhītyārodayan muṣāyan ||
RV_10,099.06a sa id dāsaṃ tuvīravam patir dan ṣaḷakṣaṃ triśīrṣāṇaṃ damanyat |
RV_10,099.06c asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han ||
RV_10,099.07a sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣad arśasānāya śarum |
RV_10,099.07c sa nṛtamo nahuṣo 'smat sujātaḥ puro 'bhinad arhan dasyuhatye ||
RV_10,099.08a so abhriyo na yavasa udanyan kṣayāya gātuṃ vidan no asme |
RV_10,099.08c upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn ||
RV_10,099.09a sa vrādhataḥ śavasānebhir asya kutsāya śuṣṇaṃ kṛpaṇe parādāt |
RV_10,099.09c ayaṃ kavim anayac chasyamānam atkaṃ yo asya sanitota nṛṇām ||
RV_10,099.10a ayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī |
RV_10,099.10c ayaṃ kanīna ṛtupā avedy amimītāraruṃ yaś catuṣpāt ||
RV_10,099.11a asya stomebhir auśija ṛjiśvā vrajaṃ darayad vṛṣabheṇa piproḥ |
RV_10,099.11c sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt ||
RV_10,099.12a evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram |
RV_10,099.12c sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ ||

RV_10,100.01a indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe |
RV_10,100.01c devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.02a bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye |
RV_10,100.02c gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.03a ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate |
RV_10,100.03c yathā devān pratibhūṣema pākavad ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.04a indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ |
RV_10,100.04c yathā-yathā mitradhitāni saṃdadhur ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.05a indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ |
RV_10,100.05c yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.06a indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ |
RV_10,100.06c yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.07a na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḷanam |
RV_10,100.07c mākir no devā anṛtasya varpasa ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.08a apāmīvāṃ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ |
RV_10,100.08c grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.09a ūrdhvo grāvā vasavo 'stu sotari viśvā dveṣāṃsi sanutar yuyota |
RV_10,100.09c sa no devaḥ savitā pāyur īḍya ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.10a ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve |
RV_10,100.10c tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.11a kratuprāvā jaritā śaśvatām ava indra id bhadrā pramatiḥ sutāvatām |
RV_10,100.11c pūrṇam ūdhar divyaṃ yasya siktaya ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.12a citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ |
RV_10,100.12c rajiṣṭhayā rajyā paśva ā gos tūtūrṣati pary agraṃ duvasyuḥ ||

RV_10,101.01a ud budhyadhvaṃ samanasaḥ sakhāyaḥ sam agnim indhvam bahavaḥ sanīḷāḥ |
RV_10,101.01c dadhikrām agnim uṣasaṃ ca devīm indrāvato 'vase ni hvaye vaḥ ||
RV_10,101.02a mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvam aritraparaṇīṃ kṛṇudhvam |
RV_10,101.02c iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ ||
RV_10,101.03a yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam |
RV_10,101.03c girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt ||
RV_10,101.04a sīrā yuñjanti kavayo yugā vi tanvate pṛthak |
RV_10,101.04c dhīrā deveṣu sumnayā ||
RV_10,101.05a nir āhāvān kṛṇotana saṃ varatrā dadhātana |
RV_10,101.05c siñcāmahā avatam udriṇaṃ vayaṃ suṣekam anupakṣitam ||
RV_10,101.06a iṣkṛtāhāvam avataṃ suvaratraṃ suṣecanam |
RV_10,101.06c udriṇaṃ siñce akṣitam ||
RV_10,101.07a prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam |
RV_10,101.07c droṇāhāvam avatam aśmacakram aṃsatrakośaṃ siñcatā nṛpāṇam ||
RV_10,101.08a vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni |
RV_10,101.08c puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam ||
RV_10,101.09a ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha |
RV_10,101.09c sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ ||
RV_10,101.10a ā tū ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ |
RV_10,101.10c pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta ||
RV_10,101.11a ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ |
RV_10,101.11c vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam ||
RV_10,101.12a kapṛn naraḥ kapṛtham ud dadhātana codayata khudata vājasātaye |
RV_10,101.12c niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye ||

RV_10,102.01a pra te ratham mithūkṛtam indro 'vatu dhṛṣṇuyā |
RV_10,102.01c asminn ājau puruhūta śravāyye dhanabhakṣeṣu no 'va ||
RV_10,102.02a ut sma vāto vahati vāso 'syā adhirathaṃ yad ajayat sahasram |
RV_10,102.02c rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṃ vy aced indrasenā ||
RV_10,102.03a antar yaccha jighāṃsato vajram indrābhidāsataḥ |
RV_10,102.03c dāsasya vā maghavann āryasya vā sanutar yavayā vadham ||
RV_10,102.04a udno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti |
RV_10,102.04c pra muṣkabhāraḥ śrava icchamāno 'jiram bāhū abharat siṣāsan ||
RV_10,102.05a ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ |
RV_10,102.05c tena sūbharvaṃ śatavat sahasraṃ gavām mudgalaḥ pradhane jigāya ||
RV_10,102.06a kakardave vṛṣabho yukta āsīd avāvacīt sārathir asya keśī |
RV_10,102.06c dudher yuktasya dravataḥ sahānasa ṛcchanti ṣmā niṣpado mudgalānīm ||
RV_10,102.07a uta pradhim ud ahann asya vidvān upāyunag vaṃsagam atra śikṣan |
RV_10,102.07c indra ud āvat patim aghnyānām araṃhata padyābhiḥ kakudmān ||
RV_10,102.08a śunam aṣṭrāvy acarat kapardī varatrāyāṃ dārv ānahyamānaḥ |
RV_10,102.08c nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta ||
RV_10,102.09a imaṃ tam paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhye drughaṇaṃ śayānam |
RV_10,102.09c yena jigāya śatavat sahasraṃ gavām mudgalaḥ pṛtanājyeṣu ||
RV_10,102.10a āre aghā ko nv itthā dadarśa yaṃ yuñjanti tam v ā sthāpayanti |
RV_10,102.10c nāsmai tṛṇaṃ nodakam ā bharanty uttaro dhuro vahati pradediśat ||
RV_10,102.11a parivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan |
RV_10,102.11c eṣaiṣyā cid rathyā jayema sumaṅgalaṃ sinavad astu sātam ||
RV_10,102.12a tvaṃ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ |
RV_10,102.12c vṛṣā yad ājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā ||

RV_10,103.01a āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaś carṣaṇīnām |
RV_10,103.01c saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ ||
RV_10,103.02a saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā |
RV_10,103.02c tad indreṇa jayata tat sahadhvaṃ yudho nara iṣuhastena vṛṣṇā ||
RV_10,103.03a sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena |
RV_10,103.03c saṃsṛṣṭajit somapā bāhuśardhy ugradhanvā pratihitābhir astā ||
RV_10,103.04a bṛhaspate pari dīyā rathena rakṣohāmitrāṃ apabādhamānaḥ |
RV_10,103.04c prabhañjan senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām ||
RV_10,103.05a balavijñāya sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ |
RV_10,103.05c abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit ||
RV_10,103.06a gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā |
RV_10,103.06c imaṃ sajātā anu vīrayadhvam indraṃ sakhāyo anu saṃ rabhadhvam ||
RV_10,103.07a abhi gotrāṇi sahasā gāhamāno 'dayo vīraḥ śatamanyur indraḥ |
RV_10,103.07c duścyavanaḥ pṛtanāṣāḷ ayudhyo 'smākaṃ senā avatu pra yutsu ||
RV_10,103.08a indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ |
RV_10,103.08c devasenānām abhibhañjatīnāṃ jayantīnām maruto yantv agram ||
RV_10,103.09a indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṃ śardha ugram |
RV_10,103.09c mahāmanasām bhuvanacyavānāṃ ghoṣo devānāṃ jayatām ud asthāt ||
RV_10,103.10a ud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṃsi |
RV_10,103.10c ud vṛtrahan vājināṃ vājināny ud rathānāṃ jayatāṃ yantu ghoṣāḥ ||
RV_10,103.11a asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu |
RV_10,103.11c asmākaṃ vīrā uttare bhavantv asmāṃ u devā avatā haveṣu ||
RV_10,103.12a amīṣāṃ cittam pratilobhayantī gṛhāṇāṅgāny apve parehi |
RV_10,103.12c abhi prehi nir daha hṛtsu śokair andhenāmitrās tamasā sacantām ||
RV_10,103.13a pretā jayatā nara indro vaḥ śarma yacchatu |
RV_10,103.13c ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha ||

RV_10,104.01a asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam |
RV_10,104.01c tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya ||
RV_10,104.02a apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva |
RV_10,104.02c mimikṣur yam adraya indra tubhyaṃ tebhir vardhasva madam ukthavāhaḥ ||
RV_10,104.03a progrām pītiṃ vṛṣṇa iyarmi satyām prayai sutasya haryaśva tubhyam |
RV_10,104.03c indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ ||
RV_10,104.04a ūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ |
RV_10,104.04c prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ ||
RV_10,104.05a praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ |
RV_10,104.05c maṃhiṣṭhām ūtiṃ vitire dadhānā stotāra indra tava sūnṛtābhiḥ ||
RV_10,104.06a upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya |
RV_10,104.06c indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṃ asy adhvarasya praketaḥ ||
RV_10,104.07a sahasravājam abhimātiṣāhaṃ suteraṇam maghavānaṃ suvṛktim |
RV_10,104.07c upa bhūṣanti giro apratītam indraṃ namasyā jarituḥ pananta ||
RV_10,104.08a saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit |
RV_10,104.08c navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ ||
RV_10,104.09a apo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ |
RV_10,104.09c indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ ||
RV_10,104.10a vīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe |
RV_10,104.10c ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ ||
RV_10,104.11a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_10,104.11c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_10,105.01a kadā vaso stotraṃ haryata āva śmaśā rudhad vāḥ |
RV_10,105.01c dīrghaṃ sutaṃ vātāpyāya ||
RV_10,105.02a harī yasya suyujā vivratā ver arvantānu śepā |
RV_10,105.02c ubhā rajī na keśinā patir dan ||
RV_10,105.03a apa yor indraḥ pāpaja ā marto na śaśramāṇo bibhīvān |
RV_10,105.03c śubhe yad yuyuje taviṣīvān ||
RV_10,105.04a sacāyor indraś carkṛṣa āṃ upānasaḥ saparyan |
RV_10,105.04c nadayor vivratayoḥ śūra indraḥ ||
RV_10,105.05a adhi yas tasthau keśavantā vyacasvantā na puṣṭyai |
RV_10,105.05c vanoti śiprābhyāṃ śipriṇīvān ||
RV_10,105.06a prāstaud ṛṣvaujā ṛṣvebhis tatakṣa śūraḥ śavasā |
RV_10,105.06c ṛbhur na kratubhir mātariśvā ||
RV_10,105.07a vajraṃ yaś cakre suhanāya dasyave hirīmaśo hirīmān |
RV_10,105.07c arutahanur adbhutaṃ na rajaḥ ||
RV_10,105.08a ava no vṛjinā śiśīhy ṛcā vanemānṛcaḥ |
RV_10,105.08c nābrahmā yajña ṛdhag joṣati tve ||
RV_10,105.09a ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman |
RV_10,105.09c sajūr nāvaṃ svayaśasaṃ sacāyoḥ ||
RV_10,105.10a śriye te pṛśnir upasecanī bhūc chriye darvir arepāḥ |
RV_10,105.10c yayā sve pātre siñcasa ut ||
RV_10,105.11a śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut |
RV_10,105.11c āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam ||

RV_10,106.01a ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva |
RV_10,106.01c sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe ||
RV_10,106.02a uṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsur ethaḥ |
RV_10,106.02c dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt ||
RV_10,106.03a sākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam |
RV_10,106.03c agnir iva devayor dīdivāṃsā parijmāneva yajathaḥ purutrā ||
RV_10,106.04a āpī vo asme pitareva putrogreva rucā nṛpatīva turyai |
RV_10,106.04c iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havam ā gamiṣṭam ||
RV_10,106.05a vaṃsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā |
RV_10,106.05c vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā ||
RV_10,106.06a sṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā |
RV_10,106.06c udanyajeva jemanā maderū tā me jarāyv ajaram marāyu ||
RV_10,106.07a pajreva carcaraṃ jāram marāyu kṣadmevārtheṣu tartarītha ugrā |
RV_10,106.07c ṛbhū nāpat kharamajrā kharajrur vāyur na parpharat kṣayad rayīṇām ||
RV_10,106.08a gharmeva madhu jaṭhare sanerū bhagevitā turpharī phārivāram |
RV_10,106.08c patareva cacarā candranirṇiṅ manaṛṅgā mananyā na jagmī ||
RV_10,106.09a bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṃ tarate vidāthaḥ |
RV_10,106.09c karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ ||
RV_10,106.10a āraṅgareva madhv erayethe sāragheva gavi nīcīnabāre |
RV_10,106.10c kīnāreva svedam āsiṣvidānā kṣāmevorjā sūyavasāt sacethe ||
RV_10,106.11a ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam |
RV_10,106.11c yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ ||

RV_10,107.01a āvir abhūn mahi māghonam eṣāṃ viśvaṃ jīvaṃ tamaso nir amoci |
RV_10,107.01c mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi ||
RV_10,107.02a uccā divi dakṣiṇāvanto asthur ye aśvadāḥ saha te sūryeṇa |
RV_10,107.02c hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ ||
RV_10,107.03a daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti |
RV_10,107.03c athā naraḥ prayatadakṣiṇāso 'vadyabhiyā bahavaḥ pṛṇanti ||
RV_10,107.04a śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate haviḥ |
RV_10,107.04c ye pṛṇanti pra ca yacchanti saṃgame te dakṣiṇāṃ duhate saptamātaram ||
RV_10,107.05a dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti |
RV_10,107.05c tam eva manye nṛpatiṃ janānāṃ yaḥ prathamo dakṣiṇām āvivāya ||
RV_10,107.06a tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam |
RV_10,107.06c sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha ||
RV_10,107.07a dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yad dhiraṇyam |
RV_10,107.07c dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan ||
RV_10,107.08a na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ |
RV_10,107.08c idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti ||
RV_10,107.09a bhojā jigyuḥ surabhiṃ yonim agre bhojā jigyur vadhvaṃ yā suvāsāḥ |
RV_10,107.09c bhojā jigyur antaḥpeyaṃ surāyā bhojā jigyur ye ahūtāḥ prayanti ||
RV_10,107.10a bhojāyāśvaṃ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā |
RV_10,107.10c bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram ||
RV_10,107.11a bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ |
RV_10,107.11c bhojaṃ devāso 'vatā bhareṣu bhojaḥ śatrūn samanīkeṣu jetā ||

RV_10,108.01a kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ |
RV_10,108.01c kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi ||
RV_10,108.02a indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ |
RV_10,108.02c atiṣkado bhiyasā tan na āvat tathā rasāyā ataram payāṃsi ||
RV_10,108.03a kīdṛṅṅ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīr asaraḥ parākāt |
RV_10,108.03c ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti ||
RV_10,108.04a nāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīr asaram parākāt |
RV_10,108.04c na taṃ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve ||
RV_10,108.05a imā gāvaḥ sarame yā aicchaḥ pari divo antān subhage patantī |
RV_10,108.05c kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā ||
RV_10,108.06a asenyā vaḥ paṇayo vacāṃsy aniṣavyās tanvaḥ santu pāpīḥ |
RV_10,108.06c adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḷāt ||
RV_10,108.07a ayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ |
RV_10,108.07c rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha ||
RV_10,108.08a eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ |
RV_10,108.08c ta etam ūrvaṃ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it ||
RV_10,108.09a evā ca tvaṃ sarama ājagantha prabādhitā sahasā daivyena |
RV_10,108.09c svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma ||
RV_10,108.10a nāhaṃ veda bhrātṛtvaṃ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ |
RV_10,108.10c gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ ||
RV_10,108.11a dūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena |
RV_10,108.11c bṛhaspatir yā avindan nigūḷhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ ||

RV_10,109.01a te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā |
RV_10,109.01c vīḷuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena ||
RV_10,109.02a somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ |
RV_10,109.02c anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya ||
RV_10,109.03a hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan |
RV_10,109.03c na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya ||
RV_10,109.04a devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ |
RV_10,109.04c bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman ||
RV_10,109.05a brahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam |
RV_10,109.05c tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ ||
RV_10,109.06a punar vai devā adaduḥ punar manuṣyā uta |
RV_10,109.06c rājānaḥ satyaṃ kṛṇvānā brahmajāyām punar daduḥ ||
RV_10,109.07a punardāya brahmajāyāṃ kṛtvī devair nikilbiṣam |
RV_10,109.07c ūrjam pṛthivyā bhaktvāyorugāyam upāsate ||

RV_10,110.01a samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ |
RV_10,110.01c ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ ||
RV_10,110.02a tanūnapāt patha ṛtasya yānān madhvā samañjan svadayā sujihva |
RV_10,110.02c manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṃ naḥ ||
RV_10,110.03a ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ |
RV_10,110.03c tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān ||
RV_10,110.04a prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām |
RV_10,110.04c vy u prathate vitaraṃ varīyo devebhyo aditaye syonam ||
RV_10,110.05a vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ |
RV_10,110.05c devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ ||
RV_10,110.06a ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau |
RV_10,110.06c divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne ||
RV_10,110.07a daivyā hotārā prathamā suvācā mimānā yajñam manuṣo yajadhyai |
RV_10,110.07c pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā ||
RV_10,110.08a ā no yajñam bhāratī tūyam etv iḷā manuṣvad iha cetayantī |
RV_10,110.08c tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu ||
RV_10,110.09a ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā |
RV_10,110.09c tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān ||
RV_10,110.10a upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṃṣi |
RV_10,110.10c vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena ||
RV_10,110.11a sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ |
RV_10,110.11c asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ ||

RV_10,111.01a manīṣiṇaḥ pra bharadhvam manīṣāṃ yathā-yathā matayaḥ santi nṛṇām |
RV_10,111.01c indraṃ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ ||
RV_10,111.02a ṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ |
RV_10,111.02c ud atiṣṭhat taviṣeṇā raveṇa mahānti cit saṃ vivyācā rajāṃsi ||
RV_10,111.03a indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya |
RV_10,111.03c ān menāṃ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ ||
RV_10,111.04a indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ |
RV_10,111.04c purūṇi cin ni tatānā rajāṃsi dādhāra yo dharuṇaṃ satyatātā ||
RV_10,111.05a indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam |
RV_10,111.05c mahīṃ cid dyām ātanot sūryeṇa cāskambha cit kambhanena skabhīyān ||
RV_10,111.06a vajreṇa hi vṛtrahā vṛtram astar adevasya śūśuvānasya māyāḥ |
RV_10,111.06c vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ ||
RV_10,111.07a sacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan |
RV_10,111.07c ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda ||
RV_10,111.08a dūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ |
RV_10,111.08c kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ ||
RV_10,111.09a sṛjaḥ sindhūṃr ahinā jagrasānāṃ ād id etāḥ pra vivijre javena |
RV_10,111.09c mumukṣamāṇā uta yā mumucre 'dhed etā na ramante nitiktāḥ ||
RV_10,111.10a sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām |
RV_10,111.10c astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ ||

RV_10,112.01a indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ |
RV_10,112.01c harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā pra bravāma ||
RV_10,112.02a yas te ratho manaso javīyān endra tena somapeyāya yāhi |
RV_10,112.02c tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ ||
RV_10,112.03a haritvatā varcasā sūryasya śreṣṭhai rūpais tanvaṃ sparśayasva |
RV_10,112.03c asmābhir indra sakhibhir huvānaḥ sadhrīcīno mādayasvā niṣadya ||
RV_10,112.04a yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām |
RV_10,112.04c tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha ||
RV_10,112.05a yasya śaśvat papivāṃ indra śatrūn anānukṛtyā raṇyā cakartha |
RV_10,112.05c sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ ||
RV_10,112.06a idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato |
RV_10,112.06c pūrṇa āhāvo madirasya madhvo yaṃ viśva id abhiharyanti devāḥ ||
RV_10,112.07a vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante |
RV_10,112.07c asmākaṃ te madhumattamānīmā bhuvan savanā teṣu harya ||
RV_10,112.08a pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni |
RV_10,112.08c satīnamanyur aśrathāyo adriṃ suvedanām akṛṇor brahmaṇe gām ||
RV_10,112.09a ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām |
RV_10,112.09c na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca ||
RV_10,112.10a abhikhyā no maghavan nādhamānān sakhe bodhi vasupate sakhīnām |
RV_10,112.10c raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān ||

RV_10,113.01a tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām |
RV_10,113.01c yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumāṃ avardhata ||
RV_10,113.02a tam asya viṣṇur mahimānam ojasāṃśuṃ dadhanvān madhuno vi rapśate |
RV_10,113.02c devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṃ abhavad vareṇyaḥ ||
RV_10,113.03a vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṃsam āvide |
RV_10,113.03c viśve te atra marutaḥ saha tmanāvardhann ugra mahimānam indriyam ||
RV_10,113.04a jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṃsyaṃ raṇam |
RV_10,113.04c avṛścad adrim ava sasyadaḥ sṛjad astabhnān nākaṃ svapasyayā pṛthum ||
RV_10,113.05a ād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata |
RV_10,113.05c avābharad dhṛṣito vajram āyasaṃ śevam mitrāya varuṇāya dāśuṣe ||
RV_10,113.06a indrasyātra taviṣībhyo virapśina ṛghāyato araṃhayanta manyave |
RV_10,113.06c vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam ||
RV_10,113.07a yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ |
RV_10,113.07c dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata ||
RV_10,113.08a viśve devāso adha vṛṣṇyāni te 'vardhayan somavatyā vacasyayā |
RV_10,113.08c raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat ||
RV_10,113.09a bhūri dakṣebhir vacanebhir ṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata |
RV_10,113.09c indro dhuniṃ ca cumuriṃ ca dambhayañ chraddhāmanasyā śṛṇute dabhītaye ||
RV_10,113.10a tvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan |
RV_10,113.10c sugebhir viśvā duritā tarema vido ṣu ṇa urviyā gādham adya ||

RV_10,114.01a gharmā samantā trivṛtaṃ vy āpatus tayor juṣṭim mātariśvā jagāma |
RV_10,114.01c divas payo didhiṣāṇā aveṣan vidur devāḥ sahasāmānam arkam ||
RV_10,114.02a tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ |
RV_10,114.02c tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu ||
RV_10,114.03a catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste |
RV_10,114.03c tasyāṃ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam ||
RV_10,114.04a ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṃ viśvam bhuvanaṃ vi caṣṭe |
RV_10,114.04c tam pākena manasāpaśyam antitas tam mātā reḷhi sa u reḷhi mātaram ||
RV_10,114.05a suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti |
RV_10,114.05c chandāṃsi ca dadhato adhvareṣu grahān somasya mimate dvādaśa ||
RV_10,114.06a ṣaṭtriṃśāṃś ca caturaḥ kalpayantaś chandāṃsi ca dadhata ādvādaśam |
RV_10,114.06c yajñaṃ vimāya kavayo manīṣa ṛksāmābhyām pra rathaṃ vartayanti ||
RV_10,114.07a caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayanti sapta |
RV_10,114.07c āpnānaṃ tīrthaṃ ka iha pra vocad yena pathā prapibante sutasya ||
RV_10,114.08a sahasradhā pañcadaśāny ukthā yāvad dyāvāpṛthivī tāvad it tat |
RV_10,114.08c sahasradhā mahimānaḥ sahasraṃ yāvad brahma viṣṭhitaṃ tāvatī vāk ||
RV_10,114.09a kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda |
RV_10,114.09c kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit ||
RV_10,114.10a bhūmyā antam pary eke caranti rathasya dhūrṣu yuktāso asthuḥ |
RV_10,114.10c śramasya dāyaṃ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ ||

RV_10,115.01a citra ic chiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave |
RV_10,115.01c anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtyaṃ caran ||
RV_10,115.02a agnir ha nāma dhāyi dann apastamaḥ saṃ yo vanā yuvate bhasmanā datā |
RV_10,115.02c abhipramurā juhvā svadhvara ino na prothamāno yavase vṛṣā ||
RV_10,115.03a taṃ vo viṃ na druṣadaṃ devam andhasa indum prothantam pravapantam arṇavam |
RV_10,115.03c āsā vahniṃ na śociṣā virapśinam mahivrataṃ na sarajantam adhvanaḥ ||
RV_10,115.04a vi yasya te jrayasānasyājara dhakṣor na vātāḥ pari santy acyutāḥ |
RV_10,115.04c ā raṇvāso yuyudhayo na satvanaṃ tritaṃ naśanta pra śiṣanta iṣṭaye ||
RV_10,115.05a sa id agniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ |
RV_10,115.05c agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ ||
RV_10,115.06a vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase |
RV_10,115.06c anudre cid yo dhṛṣatā varaṃ sate mahintamāya dhanvaned aviṣyate ||
RV_10,115.07a evāgnir martaiḥ saha sūribhir vasu ṣṭave sahasaḥ sūnaro nṛbhiḥ |
RV_10,115.07c mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān ||
RV_10,115.08a ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk |
RV_10,115.08c tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ ||
RV_10,115.09a iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan |
RV_10,115.09c tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḷ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan ||

RV_10,116.01a pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha |
RV_10,116.01c piba rāye śavase hūyamānaḥ piba madhvas tṛpad indrā vṛṣasva ||
RV_10,116.02a asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya |
RV_10,116.02c svastidā manasā mādayasvārvācīno revate saubhagāya ||
RV_10,116.03a mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu |
RV_10,116.03c mamattu yena varivaś cakartha mamattu yena niriṇāsi śatrūn ||
RV_10,116.04a ā dvibarhā amino yātv indro vṛṣā haribhyām pariṣiktam andhaḥ |
RV_10,116.04c gavy ā sutasya prabhṛtasya madhvaḥ satrā khedām aruśahā vṛṣasva ||
RV_10,116.05a ni tigmāni bhrāśayan bhrāśyāny ava sthirā tanuhi yātujūnām |
RV_10,116.05c ugrāya te saho balaṃ dadāmi pratītyā śatrūn vigadeṣu vṛśca ||
RV_10,116.06a vy arya indra tanuhi śravāṃsy oja sthireva dhanvano 'bhimātīḥ |
RV_10,116.06c asmadryag vāvṛdhānaḥ sahobhir anibhṛṣṭas tanvaṃ vāvṛdhasva ||
RV_10,116.07a idaṃ havir maghavan tubhyaṃ rātam prati samrāḷ ahṛṇāno gṛbhāya |
RV_10,116.07c tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya ||
RV_10,116.08a addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam |
RV_10,116.08c prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ ||
RV_10,116.09a prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ |
RV_10,116.09c ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca ||

RV_10,117.01a na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ |
RV_10,117.01c uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate ||
RV_10,117.02a ya ādhrāya cakamānāya pitvo 'nnavān san raphitāyopajagmuṣe |
RV_10,117.02c sthiram manaḥ kṛṇute sevate puroto cit sa marḍitāraṃ na vindate ||
RV_10,117.03a sa id bhojo yo gṛhave dadāty annakāmāya carate kṛśāya |
RV_10,117.03c aram asmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam ||
RV_10,117.04a na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ |
RV_10,117.04c apāsmāt preyān na tad oko asti pṛṇantam anyam araṇaṃ cid icchet ||
RV_10,117.05a pṛṇīyād in nādhamānāya tavyān drāghīyāṃsam anu paśyeta panthām |
RV_10,117.05c o hi vartante rathyeva cakrānyam-anyam upa tiṣṭhanta rāyaḥ ||
RV_10,117.06a mogham annaṃ vindate apracetāḥ satyam bravīmi vadha it sa tasya |
RV_10,117.06c nāryamaṇam puṣyati no sakhāyaṃ kevalāgho bhavati kevalādī ||
RV_10,117.07a kṛṣann it phāla āśitaṃ kṛṇoti yann adhvānam apa vṛṅkte caritraiḥ |
RV_10,117.07c vadan brahmāvadato vanīyān pṛṇann āpir apṛṇantam abhi ṣyāt ||
RV_10,117.08a ekapād bhūyo dvipado vi cakrame dvipāt tripādam abhy eti paścāt |
RV_10,117.08c catuṣpād eti dvipadām abhisvare sampaśyan paṅktīr upatiṣṭhamānaḥ ||
RV_10,117.09a samau cid dhastau na samaṃ viviṣṭaḥ sammātarā cin na samaṃ duhāte |
RV_10,117.09c yamayoś cin na samā vīryāṇi jñātī cit santau na samam pṛṇītaḥ ||

RV_10,118.01a agne haṃsi ny atriṇaṃ dīdyan martyeṣv ā |
RV_10,118.01c sve kṣaye śucivrata ||
RV_10,118.02a ut tiṣṭhasi svāhuto ghṛtāni prati modase |
RV_10,118.02c yat tvā srucaḥ samasthiran ||
RV_10,118.03a sa āhuto vi rocate 'gnir īḷenyo girā |
RV_10,118.03c srucā pratīkam ajyate ||
RV_10,118.04a ghṛtenāgniḥ sam ajyate madhupratīka āhutaḥ |
RV_10,118.04c rocamāno vibhāvasuḥ ||
RV_10,118.05a jaramāṇaḥ sam idhyase devebhyo havyavāhana |
RV_10,118.05c taṃ tvā havanta martyāḥ ||
RV_10,118.06a tam martā amartyaṃ ghṛtenāgniṃ saparyata |
RV_10,118.06c adābhyaṃ gṛhapatim ||
RV_10,118.07a adābhyena śociṣāgne rakṣas tvaṃ daha |
RV_10,118.07c gopā ṛtasya dīdihi ||
RV_10,118.08a sa tvam agne pratīkena praty oṣa yātudhānyaḥ |
RV_10,118.08c urukṣayeṣu dīdyat ||
RV_10,118.09a taṃ tvā gīrbhir urukṣayā havyavāhaṃ sam īdhire |
RV_10,118.09c yajiṣṭham mānuṣe jane ||

RV_10,119.01a iti vā iti me mano gām aśvaṃ sanuyām iti |
RV_10,119.01c kuvit somasyāpām iti ||
RV_10,119.02a pra vātā iva dodhata un mā pītā ayaṃsata |
RV_10,119.02c kuvit somasyāpām iti ||
RV_10,119.03a un mā pītā ayaṃsata ratham aśvā ivāśavaḥ |
RV_10,119.03c kuvit somasyāpām iti ||
RV_10,119.04a upa mā matir asthita vāśrā putram iva priyam |
RV_10,119.04c kuvit somasyāpām iti ||
RV_10,119.05a ahaṃ taṣṭeva vandhuram pary acāmi hṛdā matim |
RV_10,119.05c kuvit somasyāpām iti ||
RV_10,119.06a nahi me akṣipac canācchāntsuḥ pañca kṛṣṭayaḥ |
RV_10,119.06c kuvit somasyāpām iti ||
RV_10,119.07a nahi me rodasī ubhe anyam pakṣaṃ cana prati |
RV_10,119.07c kuvit somasyāpām iti ||
RV_10,119.08a abhi dyām mahinā bhuvam abhīmām pṛthivīm mahīm |
RV_10,119.08c kuvit somasyāpām iti ||
RV_10,119.09a hantāham pṛthivīm imāṃ ni dadhānīha veha vā |
RV_10,119.09c kuvit somasyāpām iti ||
RV_10,119.10a oṣam it pṛthivīm ahaṃ jaṅghanānīha veha vā |
RV_10,119.10c kuvit somasyāpām iti ||
RV_10,119.11a divi me anyaḥ pakṣo 'dho anyam acīkṛṣam |
RV_10,119.11c kuvit somasyāpām iti ||
RV_10,119.12a aham asmi mahāmaho 'bhinabhyam udīṣitaḥ |
RV_10,119.12c kuvit somasyāpām iti ||
RV_10,119.13a gṛho yāmy araṅkṛto devebhyo havyavāhanaḥ |
RV_10,119.13c kuvit somasyāpām iti ||

RV_10,120.01a tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ |
RV_10,120.01c sadyo jajñāno ni riṇāti śatrūn anu yaṃ viśve madanty ūmāḥ ||
RV_10,120.02a vāvṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti |
RV_10,120.02c avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu ||
RV_10,120.03a tve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ |
RV_10,120.03c svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ ||
RV_10,120.04a iti cid dhi tvā dhanā jayantam made-made anumadanti viprāḥ |
RV_10,120.04c ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ ||
RV_10,120.05a tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri |
RV_10,120.05c codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi ||
RV_10,120.06a stuṣeyyam puruvarpasam ṛbhvam inatamam āptyam āptyānām |
RV_10,120.06c ā darṣate śavasā sapta dānūn pra sākṣate pratimānāni bhūri ||
RV_10,120.07a ni tad dadhiṣe 'varam paraṃ ca yasminn āvithāvasā duroṇe |
RV_10,120.07c ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi ||
RV_10,120.08a imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ |
RV_10,120.08c maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ ||
RV_10,120.09a evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva |
RV_10,120.09c svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca ||

RV_10,121.01a hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt |
RV_10,121.01c sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema ||
RV_10,121.02a ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ |
RV_10,121.02c yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema ||
RV_10,121.03a yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva |
RV_10,121.03c ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema ||
RV_10,121.04a yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ |
RV_10,121.04c yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema ||
RV_10,121.05a yena dyaur ugrā pṛthivī ca dṛḷhā yena sva stabhitaṃ yena nākaḥ |
RV_10,121.05c yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema ||
RV_10,121.06a yaṃ krandasī avasā tastabhāne abhy aikṣetām manasā rejamāne |
RV_10,121.06c yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema ||
RV_10,121.07a āpo ha yad bṛhatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim |
RV_10,121.07c tato devānāṃ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema ||
RV_10,121.08a yaś cid āpo mahinā paryapaśyad dakṣaṃ dadhānā janayantīr yajñam |
RV_10,121.08c yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema ||
RV_10,121.09a mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna |
RV_10,121.09c yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema ||
RV_10,121.10a prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva |
RV_10,121.10c yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām ||

RV_10,122.01a vasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevam atithim adviṣeṇyam |
RV_10,122.01c sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam ||
RV_10,122.02a juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato |
RV_10,122.02c ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam ||
RV_10,122.03a sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva |
RV_10,122.03c suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva ||
RV_10,122.04a yajñasya ketum prathamam purohitaṃ haviṣmanta īḷate sapta vājinam |
RV_10,122.04c śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam ||
RV_10,122.05a tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva |
RV_10,122.05c tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ ||
RV_10,122.06a iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato |
RV_10,122.06c agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase ||
RV_10,122.07a tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ |
RV_10,122.07c tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare ||
RV_10,122.08a ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ |
RV_10,122.08c rāyas poṣaṃ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ ||

RV_10,123.01a ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne |
RV_10,123.01c imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti ||
RV_10,123.02a samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi |
RV_10,123.02c ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṃ yonim abhy anūṣata vrāḥ ||
RV_10,123.03a samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḷāḥ |
RV_10,123.03c ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ ||
RV_10,123.04a jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman |
RV_10,123.04c ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma ||
RV_10,123.05a apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman |
RV_10,123.05c carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ ||
RV_10,123.06a nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā |
RV_10,123.06c hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunam bhuraṇyum ||
RV_10,123.07a ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni |
RV_10,123.07c vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nāma janata priyāṇi ||
RV_10,123.08a drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman |
RV_10,123.08c bhānuḥ śukreṇa śociṣā cakānas tṛtīye cakre rajasi priyāṇi ||

RV_10,124.01a imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum |
RV_10,124.01c aso havyavāḷ uta naḥ purogā jyog eva dīrghaṃ tama āśayiṣṭhāḥ ||
RV_10,124.02a adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi |
RV_10,124.02c śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi ||
RV_10,124.03a paśyann anyasyā atithiṃ vayāyā ṛtasya dhāma vi mime purūṇi |
RV_10,124.03c śaṃsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi ||
RV_10,124.04a bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi |
RV_10,124.04c agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṃ tad avāmy āyan ||
RV_10,124.05a nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse |
RV_10,124.05c ṛtena rājann anṛtaṃ viviñcan mama rāṣṭrasyādhipatyam ehi ||
RV_10,124.06a idaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam |
RV_10,124.06c hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma ||
RV_10,124.07a kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat |
RV_10,124.07c kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati ||
RV_10,124.08a tā asya jyeṣṭham indriyaṃ sacante tā īm ā kṣeti svadhayā madantīḥ |
RV_10,124.08c tā īṃ viśo na rājānaṃ vṛṇānā bībhatsuvo apa vṛtrād atiṣṭhan ||
RV_10,124.09a bībhatsūnāṃ sayujaṃ haṃsam āhur apāṃ divyānāṃ sakhye carantam |
RV_10,124.09c anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā ||

RV_10,125.01a ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ |
RV_10,125.01c aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā ||
RV_10,125.02a ahaṃ somam āhanasam bibharmy ahaṃ tvaṣṭāram uta pūṣaṇam bhagam |
RV_10,125.02c ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate ||
RV_10,125.03a ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām |
RV_10,125.03c tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm ||
RV_10,125.04a mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam |
RV_10,125.04c amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddhivaṃ te vadāmi ||
RV_10,125.05a aham eva svayam idaṃ vadāmi juṣṭaṃ devebhir uta mānuṣebhiḥ |
RV_10,125.05c yaṃ kāmaye taṃ-tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām ||
RV_10,125.06a ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u |
RV_10,125.06c ahaṃ janāya samadaṃ kṛṇomy ahaṃ dyāvāpṛthivī ā viveśa ||
RV_10,125.07a ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre |
RV_10,125.07c tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi ||
RV_10,125.08a aham eva vāta iva pra vāmy ārabhamāṇā bhuvanāni viśvā |
RV_10,125.08c paro divā para enā pṛthivyaitāvatī mahinā sam babhūva ||

RV_10,126.01a na tam aṃho na duritaṃ devāso aṣṭa martyam |
RV_10,126.01c sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ ||
RV_10,126.02a tad dhi vayaṃ vṛṇīmahe varuṇa mitrāryaman |
RV_10,126.02c yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ ||
RV_10,126.03a te nūnaṃ no 'yam ūtaye varuṇo mitro aryamā |
RV_10,126.03c nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ ||
RV_10,126.04a yūyaṃ viśvam pari pātha varuṇo mitro aryamā |
RV_10,126.04c yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ ||
RV_10,126.05a ādityāso ati sridho varuṇo mitro aryamā |
RV_10,126.05c ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ ||
RV_10,126.06a netāra ū ṣu ṇas tiro varuṇo mitro aryamā |
RV_10,126.06c ati viśvāni duritā rājānaś carṣaṇīnām ati dviṣaḥ ||
RV_10,126.07a śunam asmabhyam ūtaye varuṇo mitro aryamā |
RV_10,126.07c śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ ||
RV_10,126.08a yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ |
RV_10,126.08c evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ ||

RV_10,127.01a rātrī vy akhyad āyatī purutrā devy akṣabhiḥ |
RV_10,127.01c viśvā adhi śriyo 'dhita ||
RV_10,127.02a orv aprā amartyā nivato devy udvataḥ |
RV_10,127.02c jyotiṣā bādhate tamaḥ ||
RV_10,127.03a nir u svasāram askṛtoṣasaṃ devy āyatī |
RV_10,127.03c aped u hāsate tamaḥ ||
RV_10,127.04a sā no adya yasyā vayaṃ ni te yāmann avikṣmahi |
RV_10,127.04c vṛkṣe na vasatiṃ vayaḥ ||
RV_10,127.05a ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ |
RV_10,127.05c ni śyenāsaś cid arthinaḥ ||
RV_10,127.06a yāvayā vṛkyaṃ vṛkaṃ yavaya stenam ūrmye |
RV_10,127.06c athā naḥ sutarā bhava ||
RV_10,127.07a upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktam asthita |
RV_10,127.07c uṣa ṛṇeva yātaya ||
RV_10,127.08a upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ |
RV_10,127.08c rātri stomaṃ na jigyuṣe ||

RV_10,128.01a mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema |
RV_10,128.01c mahyaṃ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema ||
RV_10,128.02a mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ |
RV_10,128.02c mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin ||
RV_10,128.03a mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ |
RV_10,128.03c daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ ||
RV_10,128.04a mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu |
RV_10,128.04c eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ ||
RV_10,128.05a devīḥ ṣaḷ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam |
RV_10,128.05c mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan ||
RV_10,128.06a agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam |
RV_10,128.06c pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhāṃ vi neśat ||
RV_10,128.07a dhātā dhātṝṇām bhuvanasya yas patir devaṃ trātāram abhimātiṣāham |
RV_10,128.07c imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt ||
RV_10,128.08a uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ |
RV_10,128.08c sa naḥ prajāyai haryaśva mṛḷayendra mā no rīriṣo mā parā dāḥ ||
RV_10,128.09a ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān |
RV_10,128.09c vasavo rudrā ādityā uparispṛśam mograṃ cettāram adhirājam akran ||

RV_10,129.01a nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat |
RV_10,129.01c kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram ||
RV_10,129.02a na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ |
RV_10,129.02c ānīd avātaṃ svadhayā tad ekaṃ tasmād dhānyan na paraḥ kiṃ canāsa ||
RV_10,129.03a tama āsīt tamasā gūḷham agre 'praketaṃ salilaṃ sarvam ā idam |
RV_10,129.03c tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam ||
RV_10,129.04a kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt |
RV_10,129.04c sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā ||
RV_10,129.05a tiraścīno vitato raśmir eṣām adhaḥ svid āsī3d upari svid āsī3t |
RV_10,129.05c retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt ||
RV_10,129.06a ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ |
RV_10,129.06c arvāg devā asya visarjanenāthā ko veda yata ābabhūva ||
RV_10,129.07a iyaṃ visṛṣṭir yata ābabhūva yadi vā dadhe yadi vā na |
RV_10,129.07c yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda ||

RV_10,130.01a yo yajño viśvatas tantubhis tata ekaśataṃ devakarmebhir āyataḥ |
RV_10,130.01c ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate ||
RV_10,130.02a pumāṃ enaṃ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin |
RV_10,130.02c ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave ||
RV_10,130.03a kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt |
RV_10,130.03c chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve ||
RV_10,130.04a agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva |
RV_10,130.04c anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat ||
RV_10,130.05a virāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ |
RV_10,130.05c viśvān devāñ jagaty ā viveśa tena cākḷpra ṛṣayo manuṣyāḥ ||
RV_10,130.06a cākḷpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe |
RV_10,130.06c paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve ||
RV_10,130.07a sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ |
RV_10,130.07c pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo na raśmīn ||

RV_10,131.01a apa prāca indra viśvāṃ amitrān apāpāco abhibhūte nudasva |
RV_10,131.01c apodīco apa śūrādharāca urau yathā tava śarman madema ||
RV_10,131.02a kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya |
RV_10,131.02c ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ ||
RV_10,131.03a nahi sthūry ṛtuthā yātam asti nota śravo vivide saṃgameṣu |
RV_10,131.03c gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ ||
RV_10,131.04a yuvaṃ surāmam aśvinā namucāv āsure sacā |
RV_10,131.04c vipipānā śubhas patī indraṃ karmasv āvatam ||
RV_10,131.05a putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ |
RV_10,131.05c yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak ||
RV_10,131.06a indraḥ sutrāmā svavāṃ avobhiḥ sumṛḷīko bhavatu viśvavedāḥ |
RV_10,131.06c bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma ||
RV_10,131.07a tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma |
RV_10,131.07c sa sutrāmā svavāṃ indro asme ārāc cid dveṣaḥ sanutar yuyotu ||
RV_10,132.01a ījānam id dyaur gūrtāvasur ījānam bhūmir abhi prabhūṣaṇi |
RV_10,132.01c ījānaṃ devāv aśvināv abhi sumnair avardhatām ||
RV_10,132.02a tā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi |
RV_10,132.02c yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ ||
RV_10,132.03a adhā cin nu yad didhiṣāmahe vām abhi priyaṃ rekṇaḥ patyamānāḥ |
RV_10,132.03c dadvāṃ vā yat puṣyati rekṇaḥ sam v āran nakir asya maghāni ||
RV_10,132.04a asāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā |
RV_10,132.04c mūrdhā rathasya cākan naitāvatainasāntakadhruk ||
RV_10,132.05a asmin sv etac chakapūta eno hite mitre nigatān hanti vīrān |
RV_10,132.05c avor vā yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā ||
RV_10,132.06a yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani |
RV_10,132.06c ava priyā didiṣṭana sūro ninikta raśmibhiḥ ||
RV_10,132.07a yuvaṃ hy apnarājāv asīdataṃ tiṣṭhad rathaṃ na dhūrṣadaṃ vanarṣadam |
RV_10,132.07c tā naḥ kaṇūkayantīr nṛmedhas tatre aṃhasaḥ sumedhas tatre aṃhasaḥ ||

RV_10,133.01a pro ṣv asmai puroratham indrāya śūṣam arcata |
RV_10,133.01c abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.02a tvaṃ sindhūṃr avāsṛjo 'dharāco ahann ahim |
RV_10,133.02c aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.03a vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ |
RV_10,133.03c astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.04a yo na indrābhito jano vṛkāyur ādideśati |
RV_10,133.04c adhaspadaṃ tam īṃ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.05a yo na indrābhidāsati sanābhir yaś ca niṣṭyaḥ |
RV_10,133.05c ava tasya balaṃ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.06a vayam indra tvāyavaḥ sakhitvam ā rabhāmahe |
RV_10,133.06c ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.07a asmabhyaṃ su tvam indra tāṃ śikṣa yā dohate prati varaṃ jaritre |
RV_10,133.07c acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ ||

RV_10,134.01a ubhe yad indra rodasī āpaprāthoṣā iva |
RV_10,134.01c mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.02a ava sma durhaṇāyato martasya tanuhi sthiram |
RV_10,134.02c adhaspadaṃ tam īṃ kṛdhi yo asmāṃ ādideśati devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.03a ava tyā bṛhatīr iṣo viśvaścandrā amitrahan |
RV_10,134.03c śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.04a ava yat tvaṃ śatakratav indra viśvāni dhūnuṣe |
RV_10,134.04c rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.05a ava svedā ivābhito viṣvak patantu didyavaḥ |
RV_10,134.05c dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.06a dīrghaṃ hy aṅkuśaṃ yathā śaktim bibharṣi mantumaḥ |
RV_10,134.06c pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.07a nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṃ carāmasi |
RV_10,134.07c pakṣebhir apikakṣebhir atrābhi saṃ rabhāmahe ||

RV_10,135.01a yasmin vṛkṣe supalāśe devaiḥ sampibate yamaḥ |
RV_10,135.01c atrā no viśpatiḥ pitā purāṇāṃ anu venati ||
RV_10,135.02a purāṇāṃ anuvenantaṃ carantam pāpayāmuyā |
RV_10,135.02c asūyann abhy acākaśaṃ tasmā aspṛhayam punaḥ ||
RV_10,135.03a yaṃ kumāra navaṃ ratham acakram manasākṛṇoḥ |
RV_10,135.03c ekeṣaṃ viśvataḥ prāñcam apaśyann adhi tiṣṭhasi ||
RV_10,135.04a yaṃ kumāra prāvartayo rathaṃ viprebhyas pari |
RV_10,135.04c taṃ sāmānu prāvartata sam ito nāvy āhitam ||
RV_10,135.05a kaḥ kumāram ajanayad rathaṃ ko nir avartayat |
RV_10,135.05c kaḥ svit tad adya no brūyād anudeyī yathābhavat ||
RV_10,135.06a yathābhavad anudeyī tato agram ajāyata |
RV_10,135.06c purastād budhna ātataḥ paścān nirayaṇaṃ kṛtam ||
RV_10,135.07a idaṃ yamasya sādanaṃ devamānaṃ yad ucyate |
RV_10,135.07c iyam asya dhamyate nāḷīr ayaṃ gīrbhiḥ pariṣkṛtaḥ ||

RV_10,136.01a keśy agniṃ keśī viṣaṃ keśī bibharti rodasī |
RV_10,136.01c keśī viśvaṃ svar dṛśe keśīdaṃ jyotir ucyate ||
RV_10,136.02a munayo vātaraśanāḥ piśaṅgā vasate malā |
RV_10,136.02c vātasyānu dhrājiṃ yanti yad devāso avikṣata ||
RV_10,136.03a unmaditā mauneyena vātāṃ ā tasthimā vayam |
RV_10,136.03c śarīred asmākaṃ yūyam martāso abhi paśyatha ||
RV_10,136.04a antarikṣeṇa patati viśvā rūpāvacākaśat |
RV_10,136.04c munir devasya-devasya saukṛtyāya sakhā hitaḥ ||
RV_10,136.05a vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ |
RV_10,136.05c ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ ||
RV_10,136.06a apsarasāṃ gandharvāṇām mṛgāṇāṃ caraṇe caran |
RV_10,136.06c keśī ketasya vidvān sakhā svādur madintamaḥ ||
RV_10,136.07a vāyur asmā upāmanthat pinaṣṭi smā kunannamā |
RV_10,136.07c keśī viṣasya pātreṇa yad rudreṇāpibat saha ||

RV_10,137.01a uta devā avahitaṃ devā un nayathā punaḥ |
RV_10,137.01c utāgaś cakruṣaṃ devā devā jīvayathā punaḥ ||
RV_10,137.02a dvāv imau vātau vāta ā sindhor ā parāvataḥ |
RV_10,137.02c dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ ||
RV_10,137.03a ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ |
RV_10,137.03c tvaṃ hi viśvabheṣajo devānāṃ dūta īyase ||
RV_10,137.04a ā tvāgamaṃ śantātibhir atho ariṣṭatātibhiḥ |
RV_10,137.04c dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te ||
RV_10,137.05a trāyantām iha devās trāyatām marutāṃ gaṇaḥ |
RV_10,137.05c trāyantāṃ viśvā bhūtāni yathāyam arapā asat ||
RV_10,137.06a āpa id vā u bheṣajīr āpo amīvacātanīḥ |
RV_10,137.06c āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam ||
RV_10,137.07a hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī |
RV_10,137.07c anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi ||

RV_10,138.01a tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam |
RV_10,138.01c yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ ||
RV_10,138.02a avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam |
RV_10,138.02c avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā ||
RV_10,138.03a vi sūryo madhye amucad rathaṃ divo vidad dāsāya pratimānam āryaḥ |
RV_10,138.03c dṛḷhāni pipror asurasya māyina indro vy āsyac cakṛvāṃ ṛjiśvanā ||
RV_10,138.04a anādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṃ amṛṇad ayāsyaḥ |
RV_10,138.04c māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūṃr aśṛṇād virukmatā ||
RV_10,138.05a ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate |
RV_10,138.05c indrasya vajrād abibhed abhiśnathaḥ prākrāmac chundhyūr ajahād uṣā anaḥ ||
RV_10,138.06a etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam |
RV_10,138.06c māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā ||

RV_10,139.01a sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayāṃ ajasram |
RV_10,139.01c tasya pūṣā prasave yāti vidvān sampaśyan viśvā bhuvanāni gopāḥ ||
RV_10,139.02a nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam |
RV_10,139.02c sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum ||
RV_10,139.03a rāyo budhnaḥ saṃgamano vasūnāṃ viśvā rūpābhi caṣṭe śacībhiḥ |
RV_10,139.03c deva iva savitā satyadharmendro na tasthau samare dhanānām ||
RV_10,139.04a viśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan |
RV_10,139.04c tad anvavaid indro rārahāṇa āsām pari sūryasya paridhīṃr apaśyat ||
RV_10,139.05a viśvāvasur abhi tan no gṛṇātu divyo gandharvo rajaso vimānaḥ |
RV_10,139.05c yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ ||
RV_10,139.06a sasnim avindac caraṇe nadīnām apāvṛṇod duro aśmavrajānām |
RV_10,139.06c prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām ||

RV_10,140.01a agne tava śravo vayo mahi bhrājante arcayo vibhāvaso |
RV_10,140.01c bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave ||
RV_10,140.02a pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bhānunā |
RV_10,140.02c putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe ||
RV_10,140.03a ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ |
RV_10,140.03c tve iṣaḥ saṃ dadhur bhūrivarpasaś citrotayo vāmajātāḥ ||
RV_10,140.04a irajyann agne prathayasva jantubhir asme rāyo amartya |
RV_10,140.04c sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṃ kratum ||
RV_10,140.05a iṣkartāram adhvarasya pracetasaṃ kṣayantaṃ rādhaso mahaḥ |
RV_10,140.05c rātiṃ vāmasya subhagām mahīm iṣaṃ dadhāsi sānasiṃ rayim ||
RV_10,140.06a ṛtāvānam mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ |
RV_10,140.06c śrutkarṇaṃ saprathastamaṃ tvā girā daivyam mānuṣā yugā ||

RV_10,141.01a agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava |
RV_10,141.01c pra no yaccha viśas pate dhanadā asi nas tvam ||
RV_10,141.02a pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ |
RV_10,141.02c pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ ||
RV_10,141.03a somaṃ rājānam avase 'gniṃ gīrbhir havāmahe |
RV_10,141.03c ādityān viṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatim ||
RV_10,141.04a indravāyū bṛhaspatiṃ suhaveha havāmahe |
RV_10,141.04c yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asat ||
RV_10,141.05a aryamaṇam bṛhaspatim indraṃ dānāya codaya |
RV_10,141.05c vātaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam ||
RV_10,141.06a tvaṃ no agne agnibhir brahma yajñaṃ ca vardhaya |
RV_10,141.06c tvaṃ no devatātaye rāyo dānāya codaya ||

RV_10,142.01a ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam |
RV_10,142.01c bhadraṃ hi śarma trivarūtham asti ta āre hiṃsānām apa didyum ā kṛdhi ||
RV_10,142.02a pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase |
RV_10,142.02c pra saptayaḥ pra saniṣanta no dhiyaḥ puraś caranti paśupā iva tmanā ||
RV_10,142.03a uta vā u pari vṛṇakṣi bapsad bahor agna ulapasya svadhāvaḥ |
RV_10,142.03c uta khilyā urvarāṇām bhavanti mā te hetiṃ taviṣīṃ cukrudhāma ||
RV_10,142.04a yad udvato nivato yāsi bapsat pṛthag eṣi pragardhinīva senā |
RV_10,142.04c yadā te vāto anuvāti śocir vapteva śmaśru vapasi pra bhūma ||
RV_10,142.05a praty asya śreṇayo dadṛśra ekaṃ niyānam bahavo rathāsaḥ |
RV_10,142.05c bāhū yad agne anumarmṛjāno nyaṅṅ uttānām anveṣi bhūmim ||
RV_10,142.06a ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ |
RV_10,142.06c uc chvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu ||
RV_10,142.07a apām idaṃ nyayanaṃ samudrasya niveśanam |
RV_10,142.07c anyaṃ kṛṇuṣvetaḥ panthāṃ tena yāhi vaśāṃ anu ||
RV_10,142.08a āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ |
RV_10,142.08c hradāś ca puṇḍarīkāṇi samudrasya gṛhā ime ||

RV_10,143.01a tyaṃ cid atrim ṛtajuram artham aśvaṃ na yātave |
RV_10,143.01c kakṣīvantaṃ yadī punā rathaṃ na kṛṇutho navam ||
RV_10,143.02a tyaṃ cid aśvaṃ na vājinam areṇavo yam atnata |
RV_10,143.02c dṛḷhaṃ granthiṃ na vi ṣyatam atriṃ yaviṣṭham ā rajaḥ ||
RV_10,143.03a narā daṃsiṣṭhāv atraye śubhrā siṣāsataṃ dhiyaḥ |
RV_10,143.03c athā hi vāṃ divo narā puna stomo na viśase ||
RV_10,143.04a cite tad vāṃ surādhasā rātiḥ sumatir aśvinā |
RV_10,143.04c ā yan naḥ sadane pṛthau samane parṣatho narā ||
RV_10,143.05a yuvam bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam |
RV_10,143.05c yātam acchā patatribhir nāsatyā sātaye kṛtam ||
RV_10,143.06a ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā |
RV_10,143.06c sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ ||

RV_10,144.01a ayaṃ hi te amartya indur atyo na patyate |
RV_10,144.01c dakṣo viśvāyur vedhase ||
RV_10,144.02a ayam asmāsu kāvya ṛbhur vajro dāsvate |
RV_10,144.02c ayam bibharty ūrdhvakṛśanam madam ṛbhur na kṛtvyam madam ||
RV_10,144.03a ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṃsagaḥ |
RV_10,144.03c ava dīdhed ahīśuvaḥ ||
RV_10,144.04a yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat |
RV_10,144.04c śatacakraṃ yo 'hyo vartaniḥ ||
RV_10,144.05a yaṃ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ |
RV_10,144.05c enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā ||
RV_10,144.06a evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ |
RV_10,144.06c kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ ||

RV_10,145.01a imāṃ khanāmy oṣadhiṃ vīrudham balavattamām |
RV_10,145.01c yayā sapatnīm bādhate yayā saṃvindate patim ||
RV_10,145.02a uttānaparṇe subhage devajūte sahasvati |
RV_10,145.02c sapatnīm me parā dhama patim me kevalaṃ kuru ||
RV_10,145.03a uttarāham uttara uttared uttarābhyaḥ |
RV_10,145.03c athā sapatnī yā mamādharā sādharābhyaḥ ||
RV_10,145.04a nahy asyā nāma gṛbhṇāmi no asmin ramate jane |
RV_10,145.04c parām eva parāvataṃ sapatnīṃ gamayāmasi ||
RV_10,145.05a aham asmi sahamānātha tvam asi sāsahiḥ |
RV_10,145.05c ubhe sahasvatī bhūtvī sapatnīm me sahāvahai ||
RV_10,145.06a upa te 'dhāṃ sahamānām abhi tvādhāṃ sahīyasā |
RV_10,145.06c mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu ||

RV_10,146.01a araṇyāny araṇyāny asau yā preva naśyasi |
RV_10,146.01c kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatī3ṃ ||
RV_10,146.02a vṛṣāravāya vadate yad upāvati ciccikaḥ |
RV_10,146.02c āghāṭibhir iva dhāvayann araṇyānir mahīyate ||
RV_10,146.03a uta gāva ivādanty uta veśmeva dṛśyate |
RV_10,146.03c uto araṇyāniḥ sāyaṃ śakaṭīr iva sarjati ||
RV_10,146.04a gām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt |
RV_10,146.04c vasann araṇyānyāṃ sāyam akrukṣad iti manyate ||
RV_10,146.05a na vā araṇyānir hanty anyaś cen nābhigacchati |
RV_10,146.05c svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate ||
RV_10,146.06a āñjanagandhiṃ surabhim bahvannām akṛṣīvalām |
RV_10,146.06c prāham mṛgāṇām mātaram araṇyānim aśaṃsiṣam ||

RV_10,147.01a śrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃ viver apaḥ |
RV_10,147.01c ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ ||
RV_10,147.02a tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ |
RV_10,147.02c tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu ||
RV_10,147.03a aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavann ānaśur magham |
RV_10,147.03c arcanti toke tanaye pariṣṭiṣu medhasātā vājinam ahraye dhane ||
RV_10,147.04a sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃ ciketati |
RV_10,147.04c tvāvṛdho maghavan dāśvadhvaro makṣū sa vājam bharate dhanā nṛbhiḥ ||
RV_10,147.05a tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañ chagdhi rāyaḥ |
RV_10,147.05c tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā ||

RV_10,148.01a suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam |
RV_10,148.01c ā no bhara suvitaṃ yasya cākan tmanā tanā sanuyāma tvotāḥ ||
RV_10,148.02a ṛṣvas tvam indra śūra jāto dāsīr viśaḥ sūryeṇa sahyāḥ |
RV_10,148.02c guhā hitaṃ guhyaṃ gūḷham apsu bibhṛmasi prasravaṇe na somam ||
RV_10,148.03a aryo vā giro abhy arca vidvān ṛṣīṇāṃ vipraḥ sumatiṃ cakānaḥ |
RV_10,148.03c te syāma ye raṇayanta somair enota tubhyaṃ rathoḷha bhakṣaiḥ ||
RV_10,148.04a imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūra śavaḥ |
RV_10,148.04c tebhir bhava sakratur yeṣu cākann uta trāyasva gṛṇata uta stīn ||
RV_10,148.05a śrudhī havam indra śūra pṛthyā uta stavase venyasyārkaiḥ |
RV_10,148.05c ā yas te yoniṃ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ ||

RV_10,149.01a savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṃhat |
RV_10,149.01c aśvam ivādhukṣad dhunim antarikṣam atūrte baddhaṃ savitā samudram ||
RV_10,149.02a yatrā samudra skabhito vy aunad apāṃ napāt savitā tasya veda |
RV_10,149.02c ato bhūr ata ā utthitaṃ rajo 'to dyāvāpṛthivī aprathetām ||
RV_10,149.03a paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā |
RV_10,149.03c suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma ||
RV_10,149.04a gāva iva grāmaṃ yūyudhir ivāśvān vāśreva vatsaṃ sumanā duhānā |
RV_10,149.04c patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ ||
RV_10,149.05a hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin |
RV_10,149.05c evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham ||

RV_10,150.01a samiddhaś cit sam idhyase devebhyo havyavāhana |
RV_10,150.01c ādityai rudrair vasubhir na ā gahi mṛḷīkāya na ā gahi ||
RV_10,150.02a imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi |
RV_10,150.02c martāsas tvā samidhāna havāmahe mṛḷīkāya havāmahe ||
RV_10,150.03a tvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā |
RV_10,150.03c agne devāṃ ā vaha naḥ priyavratān mṛḷīkāya priyavratān ||
RV_10,150.04a agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire |
RV_10,150.04c agnim maho dhanasātāv ahaṃ huve mṛḷīkaṃ dhanasātaye ||
RV_10,150.05a agnir atrim bharadvājaṃ gaviṣṭhiram prāvan naḥ kaṇvaṃ trasadasyum āhave |
RV_10,150.05c agniṃ vasiṣṭho havate purohito mṛḷīkāya purohitaḥ ||

RV_10,151.01a śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ |
RV_10,151.01c śraddhām bhagasya mūrdhani vacasā vedayāmasi ||
RV_10,151.02a priyaṃ śraddhe dadataḥ priyaṃ śraddhe didāsataḥ |
RV_10,151.02c priyam bhojeṣu yajvasv idam ma uditaṃ kṛdhi ||
RV_10,151.03a yathā devā asureṣu śraddhām ugreṣu cakrire |
RV_10,151.03c evam bhojeṣu yajvasv asmākam uditaṃ kṛdhi ||
RV_10,151.04a śraddhāṃ devā yajamānā vāyugopā upāsate |
RV_10,151.04c śraddhāṃ hṛdayyayākūtyā śraddhayā vindate vasu ||
RV_10,151.05a śraddhām prātar havāmahe śraddhām madhyandinam pari |
RV_10,151.05c śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ ||

RV_10,152.01a śāsa itthā mahāṃ asy amitrakhādo adbhutaḥ |
RV_10,152.01c na yasya hanyate sakhā na jīyate kadā cana ||
RV_10,152.02a svastidā viśas patir vṛtrahā vimṛdho vaśī |
RV_10,152.02c vṛṣendraḥ pura etu naḥ somapā abhayaṅkaraḥ ||
RV_10,152.03a vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja |
RV_10,152.03c vi manyum indra vṛtrahann amitrasyābhidāsataḥ ||
RV_10,152.04a vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ |
RV_10,152.04c yo asmāṃ abhidāsaty adharaṃ gamayā tamaḥ ||
RV_10,152.05a apendra dviṣato mano 'pa jijyāsato vadham |
RV_10,152.05c vi manyoḥ śarma yaccha varīyo yavayā vadham ||

RV_10,153.01a īṅkhayantīr apasyuva indraṃ jātam upāsate |
RV_10,153.01c bhejānāsaḥ suvīryam ||
RV_10,153.02a tvam indra balād adhi sahaso jāta ojasaḥ |
RV_10,153.02c tvaṃ vṛṣan vṛṣed asi ||
RV_10,153.03a tvam indrāsi vṛtrahā vy antarikṣam atiraḥ |
RV_10,153.03c ud dyām astabhnā ojasā ||
RV_10,153.04a tvam indra sajoṣasam arkam bibharṣi bāhvoḥ |
RV_10,153.04c vajraṃ śiśāna ojasā ||
RV_10,153.05a tvam indrābhibhūr asi viśvā jātāny ojasā |
RV_10,153.05c sa viśvā bhuva ābhavaḥ ||

RV_10,154.01a soma ekebhyaḥ pavate ghṛtam eka upāsate |
RV_10,154.01c yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt ||
RV_10,154.02a tapasā ye anādhṛṣyās tapasā ye svar yayuḥ |
RV_10,154.02c tapo ye cakrire mahas tāṃś cid evāpi gacchatāt ||
RV_10,154.03a ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ |
RV_10,154.03c ye vā sahasradakṣiṇās tāṃś cid evāpi gacchatāt ||
RV_10,154.04a ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ |
RV_10,154.04c pitṝn tapasvato yama tāṃś cid evāpi gacchatāt ||
RV_10,154.05a sahasraṇīthāḥ kavayo ye gopāyanti sūryam |
RV_10,154.05c ṛṣīn tapasvato yama tapojāṃ api gacchatāt ||

RV_10,155.01a arāyi kāṇe vikaṭe giriṃ gaccha sadānve |
RV_10,155.01c śirimbiṭhasya satvabhis tebhiṣ ṭvā cātayāmasi ||
RV_10,155.02a catto itaś cattāmutaḥ sarvā bhrūṇāny āruṣī |
RV_10,155.02c arāyyam brahmaṇas pate tīkṣṇaśṛṇgodṛṣann ihi ||
RV_10,155.03a ado yad dāru plavate sindhoḥ pāre apūruṣam |
RV_10,155.03c tad ā rabhasva durhaṇo tena gaccha parastaram ||
RV_10,155.04a yad dha prācīr ajagantoro maṇḍūradhāṇikīḥ |
RV_10,155.04c hatā indrasya śatravaḥ sarve budbudayāśavaḥ ||
RV_10,155.05a parīme gām aneṣata pary agnim ahṛṣata |
RV_10,155.05c deveṣv akrata śravaḥ ka imāṃ ā dadharṣati ||

RV_10,156.01a agniṃ hinvantu no dhiyaḥ saptim āśum ivājiṣu |
RV_10,156.01c tena jeṣma dhanaṃ-dhanam ||
RV_10,156.02a yayā gā ākarāmahe senayāgne tavotyā |
RV_10,156.02c tāṃ no hinva maghattaye ||
RV_10,156.03a āgne sthūraṃ rayim bhara pṛthuṃ gomantam aśvinam |
RV_10,156.03c aṅdhi khaṃ vartayā paṇim ||
RV_10,156.04a agne nakṣatram ajaram ā sūryaṃ rohayo divi |
RV_10,156.04c dadhaj jyotir janebhyaḥ ||
RV_10,156.05a agne ketur viśām asi preṣṭhaḥ śreṣṭha upasthasat |
RV_10,156.05c bodhā stotre vayo dadhat ||

RV_10,157.01a imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ ||
RV_10,157.02a yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkḷpāti ||
RV_10,157.03a ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām ||
RV_10,157.04a hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ ||
RV_10,157.05a pratyañcam arkam anayañ chacībhir ād it svadhām iṣirām pary apaśyan ||

RV_10,158.01a sūryo no divas pātu vāto antarikṣāt |
RV_10,158.01c agnir naḥ pārthivebhyaḥ ||
RV_10,158.02a joṣā savitar yasya te haraḥ śataṃ savāṃ arhati |
RV_10,158.02c pāhi no didyutaḥ patantyāḥ ||
RV_10,158.03a cakṣur no devaḥ savitā cakṣur na uta parvataḥ |
RV_10,158.03c cakṣur dhātā dadhātu naḥ ||
RV_10,158.04a cakṣur no dhehi cakṣuṣe cakṣur vikhyai tanūbhyaḥ |
RV_10,158.04c saṃ cedaṃ vi ca paśyema ||
RV_10,158.05a susaṃdṛśaṃ tvā vayam prati paśyema sūrya |
RV_10,158.05c vi paśyema nṛcakṣasaḥ ||

RV_10,159.01a ud asau sūryo agād ud ayam māmako bhagaḥ |
RV_10,159.01c ahaṃ tad vidvalā patim abhy asākṣi viṣāsahiḥ ||
RV_10,159.02a ahaṃ ketur aham mūrdhāham ugrā vivācanī |
RV_10,159.02c mamed anu kratum patiḥ sehānāyā upācaret ||
RV_10,159.03a mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ |
RV_10,159.03c utāham asmi saṃjayā patyau me śloka uttamaḥ ||
RV_10,159.04a yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ |
RV_10,159.04c idaṃ tad akri devā asapatnā kilābhuvam ||
RV_10,159.05a asapatnā sapatnaghnī jayanty abhibhūvarī |
RV_10,159.05c āvṛkṣam anyāsāṃ varco rādho astheyasām iva ||
RV_10,159.06a sam ajaiṣam imā ahaṃ sapatnīr abhibhūvarī |
RV_10,159.06c yathāham asya vīrasya virājāni janasya ca ||

RV_10,160.01a tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca |
RV_10,160.01c indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ ||
RV_10,160.02a tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti |
RV_10,160.02c indredam adya savanaṃ juṣāṇo viśvasya vidvāṃ iha pāhi somam ||
RV_10,160.03a ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti |
RV_10,160.03c na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti ||
RV_10,160.04a anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam |
RV_10,160.04c nir aratnau maghavā taṃ dadhāti brahmadviṣo hanty anānudiṣṭaḥ ||
RV_10,160.05a aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u |
RV_10,160.05c ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema ||

RV_10,161.01a muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt |
RV_10,161.01c grāhir jagrāha yadi vaitad enaṃ tasyā indrāgnī pra mumuktam enam ||
RV_10,161.02a yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva |
RV_10,161.02c tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya ||
RV_10,161.03a sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam |
RV_10,161.03c śataṃ yathemaṃ śarado nayātīndro viśvasya duritasya pāram ||
RV_10,161.04a śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñ chatam u vasantān |
RV_10,161.04c śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ ||
RV_10,161.05a āhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava |
RV_10,161.05c sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam ||

RV_10,162.01a brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ |
RV_10,162.01c amīvā yas te garbhaṃ durṇāmā yonim āśaye ||
RV_10,162.02a yas te garbham amīvā durṇāmā yonim āśaye |
RV_10,162.02c agniṣ ṭam brahmaṇā saha niṣ kravyādam anīnaśat ||
RV_10,162.03a yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam |
RV_10,162.03c jātaṃ yas te jighāṃsati tam ito nāśayāmasi ||
RV_10,162.04a yas ta ūrū viharaty antarā dampatī śaye |
RV_10,162.04c yoniṃ yo antar āreḷhi tam ito nāśayāmasi ||
RV_10,162.05a yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate |
RV_10,162.05c prajāṃ yas te jighāṃsati tam ito nāśayāmasi ||
RV_10,162.06a yas tvā svapnena tamasā mohayitvā nipadyate |
RV_10,162.06c prajāṃ yas te jighāṃsati tam ito nāśayāmasi ||

RV_10,163.01a akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi |
RV_10,163.01c yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te ||
RV_10,163.02a grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt |
RV_10,163.02c yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te ||
RV_10,163.03a āntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi |
RV_10,163.03c yakṣmam matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te ||
RV_10,163.04a ūrubhyāṃ te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām |
RV_10,163.04c yakṣmaṃ śroṇibhyām bhāsadād bhaṃsaso vi vṛhāmi te ||
RV_10,163.05a mehanād vanaṅkaraṇāl lomabhyas te nakhebhyaḥ |
RV_10,163.05c yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te ||
RV_10,163.06a aṅgād-aṅgāl lomno-lomno jātam parvaṇi-parvaṇi |
RV_10,163.06c yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te ||

RV_10,164.01a apehi manasas pate 'pa krāma paraś cara |
RV_10,164.01c paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ ||
RV_10,164.02a bhadraṃ vai varaṃ vṛṇate bhadraṃ yuñjanti dakṣiṇam |
RV_10,164.02c bhadraṃ vaivasvate cakṣur bahutrā jīvato manaḥ ||
RV_10,164.03a yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ |
RV_10,164.03c agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu ||
RV_10,164.04a yad indra brahmaṇas pate 'bhidrohaṃ carāmasi |
RV_10,164.04c pracetā na āṅgiraso dviṣatām pātv aṃhasaḥ ||
RV_10,164.05a ajaiṣmādyāsanāma cābhūmānāgaso vayam |
RV_10,164.05c jāgratsvapnaḥ saṃkalpaḥ pāpo yaṃ dviṣmas taṃ sa ṛcchatu yo no dveṣṭi tam ṛcchatu ||

RV_10,165.01a devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma |
RV_10,165.01c tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade ||
RV_10,165.02a śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu |
RV_10,165.02c agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu ||
RV_10,165.03a hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṃ kṛṇute agnidhāne |
RV_10,165.03c śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ ||
RV_10,165.04a yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti |
RV_10,165.04c yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave ||
RV_10,165.05a ṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam |
RV_10,165.05c saṃyopayanto duritāni viśvā hitvā na ūrjam pra patāt patiṣṭhaḥ ||

RV_10,166.01a ṛṣabham mā samānānāṃ sapatnānāṃ viṣāsahim |
RV_10,166.01c hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām ||
RV_10,166.02a aham asmi sapatnahendra ivāriṣṭo akṣataḥ |
RV_10,166.02c adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ ||
RV_10,166.03a atraiva vo 'pi nahyāmy ubhe ārtnī iva jyayā |
RV_10,166.03c vācas pate ni ṣedhemān yathā mad adharaṃ vadān ||
RV_10,166.04a abhibhūr aham āgamaṃ viśvakarmeṇa dhāmnā |
RV_10,166.04c ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade ||
RV_10,166.05a yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm |
RV_10,166.05d adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva ||

RV_10,167.01a tubhyedam indra pari ṣicyate madhu tvaṃ sutasya kalaśasya rājasi |
RV_10,167.01c tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ ||
RV_10,167.02a svarjitam mahi mandānam andhaso havāmahe pari śakraṃ sutāṃ upa |
RV_10,167.02c imaṃ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe ||
RV_10,167.03a somasya rājño varuṇasya dharmaṇi bṛhaspater anumatyā u śarmaṇi |
RV_10,167.03c tavāham adya maghavann upastutau dhātar vidhātaḥ kalaśāṃ abhakṣayam ||
RV_10,167.04a prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje |
RV_10,167.04c sute sātena yady āgamaṃ vām prati viśvāmitrajamadagnī dame ||

RV_10,168.01a vātasya nu mahimānaṃ rathasya rujann eti stanayann asya ghoṣaḥ |
RV_10,168.01c divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan ||
RV_10,168.02a sam prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ |
RV_10,168.02c tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā ||
RV_10,168.03a antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ |
RV_10,168.03c apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva ||
RV_10,168.04a ātmā devānām bhuvanasya garbho yathāvaśaṃ carati deva eṣaḥ |
RV_10,168.04c ghoṣā id asya śṛṇvire na rūpaṃ tasmai vātāya haviṣā vidhema ||

RV_10,169.01a mayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām |
RV_10,169.01c pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḷa ||
RV_10,169.02a yāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda |
RV_10,169.02c yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha ||
RV_10,169.03a yā deveṣu tanvam airayanta yāsāṃ somo viśvā rūpāṇi veda |
RV_10,169.03c tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi ||
RV_10,169.04a prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ |
RV_10,169.04c śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema ||

RV_10,170.01a vibhrāḍ bṛhat pibatu somyam madhv āyur dadhad yajñapatāv avihrutam |
RV_10,170.01c vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati ||
RV_10,170.02a vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇe satyam arpitam |
RV_10,170.02c amitrahā vṛtrahā dasyuhantamaṃ jyotir jajñe asurahā sapatnahā ||
RV_10,170.03a idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir uttamaṃ viśvajid dhanajid ucyate bṛhat |
RV_10,170.03c viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam ||
RV_10,170.04a vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ |
RV_10,170.04c yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā ||

RV_10,171.01a tvaṃ tyam iṭato ratham indra prāvaḥ sutāvataḥ |
RV_10,171.01c aśṛṇoḥ somino havam ||
RV_10,171.02a tvam makhasya dodhataḥ śiro 'va tvaco bharaḥ |
RV_10,171.02c agacchaḥ somino gṛham ||
RV_10,171.03a tvaṃ tyam indra martyam āstrabudhnāya venyam |
RV_10,171.03c muhuḥ śrathnā manasyave ||
RV_10,171.04a tvaṃ tyam indra sūryam paścā santam puras kṛdhi |
RV_10,171.04c devānāṃ cit tiro vaśam ||

RV_10,172.01a ā yāhi vanasā saha gāvaḥ sacanta vartaniṃ yad ūdhabhiḥ ||
RV_10,172.02a ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥ sudānubhiḥ ||
RV_10,172.03a pitubhṛto na tantum it sudānavaḥ prati dadhmo yajāmasi ||
RV_10,172.04a uṣā apa svasus tamaḥ saṃ vartayati vartaniṃ sujātatā ||

RV_10,173.01a ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ |
RV_10,173.01c viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat ||
RV_10,173.02a ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ |
RV_10,173.02c indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya ||
RV_10,173.03a imam indro adīdharad dhruvaṃ dhruveṇa haviṣā |
RV_10,173.03c tasmai somo adhi bravat tasmā u brahmaṇas patiḥ ||
RV_10,173.04a dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime |
RV_10,173.04c dhruvaṃ viśvam idaṃ jagad dhruvo rājā viśām ayam ||
RV_10,173.05a dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ |
RV_10,173.05c dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam ||
RV_10,173.06a dhruvaṃ dhruveṇa haviṣābhi somam mṛśāmasi |
RV_10,173.06c atho ta indraḥ kevalīr viśo balihṛtas karat ||

RV_10,174.01a abhīvartena haviṣā yenendro abhivāvṛte |
RV_10,174.01c tenāsmān brahmaṇas pate 'bhi rāṣṭrāya vartaya ||
RV_10,174.02a abhivṛtya sapatnān abhi yā no arātayaḥ |
RV_10,174.02c abhi pṛtanyantaṃ tiṣṭhābhi yo na irasyati ||
RV_10,174.03a abhi tvā devaḥ savitābhi somo avīvṛtat |
RV_10,174.03c abhi tvā viśvā bhūtāny abhīvarto yathāsasi ||
RV_10,174.04a yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ |
RV_10,174.04c idaṃ tad akri devā asapatnaḥ kilābhuvam ||
RV_10,174.05a asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ |
RV_10,174.05c yathāham eṣām bhūtānāṃ virājāni janasya ca ||

RV_10,175.01a pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā |
RV_10,175.01c dhūrṣu yujyadhvaṃ sunuta ||
RV_10,175.02a grāvāṇo apa ducchunām apa sedhata durmatim |
RV_10,175.02c usrāḥ kartana bheṣajam ||
RV_10,175.03a grāvāṇa upareṣv ā mahīyante sajoṣasaḥ |
RV_10,175.03c vṛṣṇe dadhato vṛṣṇyam ||
RV_10,175.04a grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā |
RV_10,175.04c yajamānāya sunvate ||

RV_10,176.01a pra sūnava ṛbhūṇām bṛhan navanta vṛjanā |
RV_10,176.01c kṣāmā ye viśvadhāyaso 'śnan dhenuṃ na mātaram ||
RV_10,176.02a pra devaṃ devyā dhiyā bharatā jātavedasam |
RV_10,176.02c havyā no vakṣad ānuṣak ||
RV_10,176.03a ayam u ṣya pra devayur hotā yajñāya nīyate |
RV_10,176.03c ratho na yor abhīvṛto ghṛṇīvāñ cetati tmanā ||
RV_10,176.04a ayam agnir uruṣyaty amṛtād iva janmanaḥ |
RV_10,176.04c sahasaś cit sahīyān devo jīvātave kṛtaḥ ||

RV_10,177.01a pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ |
RV_10,177.01c samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ ||
RV_10,177.02a pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ |
RV_10,177.02c tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo ni pānti ||
RV_10,177.03a apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam |
RV_10,177.03c sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ ||

RV_10,178.01a tyam ū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃ rathānām |
RV_10,178.01c ariṣṭanemim pṛtanājam āśuṃ svastaye tārkṣyam ihā huvema ||
RV_10,178.02a indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema |
RV_10,178.02c urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāma ||
RV_10,178.03a sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna |
RV_10,178.03c sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ||

RV_10,179.01a ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam |
RV_10,179.01c yadi śrāto juhotana yady aśrāto mamattana ||
RV_10,179.02a śrātaṃ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam |
RV_10,179.02c pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam ||
RV_10,179.03a śrātam manya ūdhani śrātam agnau suśrātam manye tad ṛtaṃ navīyaḥ |
RV_10,179.03c mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ ||

RV_10,180.01a pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu |
RV_10,180.01c indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām ||
RV_10,180.02a mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ |
RV_10,180.02c sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḷhi vi mṛdho nudasva ||
RV_10,180.03a indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām |
RV_10,180.03c apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam ||

RV_10,181.01a prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat |
RV_10,181.01c dhātur dyutānāt savituś ca viṣṇo rathantaram ā jabhārā vasiṣṭhaḥ ||
RV_10,181.02a avindan te atihitaṃ yad āsīd yajñasya dhāma paramaṃ guhā yat |
RV_10,181.02c dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ ||
RV_10,181.03a te 'vindan manasā dīdhyānā yaju ṣkannam prathamaṃ devayānam |
RV_10,181.03c dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete ||

RV_10,182.01a bṛhaspatir nayatu durgahā tiraḥ punar neṣad aghaśaṃsāya manma |
RV_10,182.01c kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ ||
RV_10,182.02a narāśaṃso no 'vatu prayāje śaṃ no astv anuyājo haveṣu |
RV_10,182.02c kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ ||
RV_10,182.03a tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u |
RV_10,182.03c kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ ||

RV_10,183.01a apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam |
RV_10,183.01c iha prajām iha rayiṃ rarāṇaḥ pra jāyasva prajayā putrakāma ||
RV_10,183.02a apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvye nādhamānām |
RV_10,183.02c upa mām uccā yuvatir babhūyāḥ pra jāyasva prajayā putrakāme ||
RV_10,183.03a ahaṃ garbham adadhām oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ |
RV_10,183.03c aham prajā ajanayam pṛthivyām ahaṃ janibhyo aparīṣu putrān ||

RV_10,184.01a viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |
RV_10,184.01c ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te ||
RV_10,184.02a garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati |
RV_10,184.02c garbhaṃ te aśvinau devāv ā dhattām puṣkarasrajā ||
RV_10,184.03a hiraṇyayī araṇī yaṃ nirmanthato aśvinā |
RV_10,184.03c taṃ te garbhaṃ havāmahe daśame māsi sūtave ||

RV_10,185.01a mahi trīṇām avo 'stu dyukṣam mitrasyāryamṇaḥ |
RV_10,185.01c durādharṣaṃ varuṇasya ||
RV_10,185.02a nahi teṣām amā cana nādhvasu vāraṇeṣu |
RV_10,185.02c īśe ripur aghaśaṃsaḥ ||
RV_10,185.03a yasmai putrāso aditeḥ pra jīvase martyāya |
RV_10,185.03c jyotir yacchanty ajasram ||

RV_10,186.01a vāta ā vātu bheṣajaṃ śambhu mayobhu no hṛde |
RV_10,186.01c pra ṇa āyūṃṣi tāriṣat ||
RV_10,186.02a uta vāta pitāsi na uta bhrātota naḥ sakhā |
RV_10,186.02c sa no jīvātave kṛdhi ||
RV_10,186.03a yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ |
RV_10,186.03c tato no dehi jīvase ||

RV_10,187.01a prāgnaye vācam īraya vṛṣabhāya kṣitīnām |
RV_10,187.01c sa naḥ parṣad ati dviṣaḥ ||
RV_10,187.02a yaḥ parasyāḥ parāvatas tiro dhanvātirocate |
RV_10,187.02c sa naḥ parṣad ati dviṣaḥ ||
RV_10,187.03a yo rakṣāṃsi nijūrvati vṛṣā śukreṇa śociṣā |
RV_10,187.03c sa naḥ parṣad ati dviṣaḥ ||
RV_10,187.04a yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati |
RV_10,187.04c sa naḥ parṣad ati dviṣaḥ ||
RV_10,187.05a yo asya pāre rajasaḥ śukro agnir ajāyata |
RV_10,187.05c sa naḥ parṣad ati dviṣaḥ ||

RV_10,188.01a pra nūnaṃ jātavedasam aśvaṃ hinota vājinam |
RV_10,188.01c idaṃ no barhir āsade ||
RV_10,188.02a asya pra jātavedaso vipravīrasya mīḷhuṣaḥ |
RV_10,188.02c mahīm iyarmi suṣṭutim ||
RV_10,188.03a yā ruco jātavedaso devatrā havyavāhanīḥ |
RV_10,188.03c tābhir no yajñam invatu ||

RV_10,189.01a āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ |
RV_10,189.01c pitaraṃ ca prayan svaḥ ||
RV_10,189.02a antaś carati rocanāsya prāṇād apānatī |
RV_10,189.02c vy akhyan mahiṣo divam ||
RV_10,189.03a triṃśad dhāma vi rājati vāk pataṅgāya dhīyate |
RV_10,189.03c prati vastor aha dyubhiḥ ||

RV_10,190.01a ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhy ajāyata |
RV_10,190.01c tato rātry ajāyata tataḥ samudro arṇavaḥ ||
RV_10,190.02a samudrād arṇavād adhi saṃvatsaro ajāyata |
RV_10,190.02c ahorātrāṇi vidadhad viśvasya miṣato vaśī ||
RV_10,190.03a sūryācandramasau dhātā yathāpūrvam akalpayat |
RV_10,190.03c divaṃ ca pṛthivīṃ cāntarikṣam atho svaḥ ||

RV_10,191.01a saṃ-sam id yuvase vṛṣann agne viśvāny arya ā |
RV_10,191.01c iḷas pade sam idhyase sa no vasūny ā bhara ||
RV_10,191.02a saṃ gacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām |
RV_10,191.02c devā bhāgaṃ yathā pūrve saṃjānānā upāsate ||
RV_10,191.03a samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām |
RV_10,191.03c samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi ||
RV_10,191.04a samānī va ākūtiḥ samānā hṛdayāni vaḥ |
RV_10,191.04c samānam astu vo mano yathā vaḥ susahāsati ||