Rgveda Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 1 RV_1,001.01a अग्निम् ईळे पुरोहितं यज्ञस्य देवम् ऋत्विजम् । RV_1,001.01c होतारं रत्नधातमम् ॥ RV_1,001.02a अग्निः पूर्वेभिर् ऋषिभिर् Ŭyo नूतनैर् उत । RV_1,001.02c स देवां एह वक्षति ॥ RV_1,001.03a अग्निना रयिम् अश्नवत् पोषम् एव दिवे-दिवे । RV_1,001.03c यशसं वीरवत्तमम् ॥ RV_1,001.04a अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि । RV_1,001.04c स इद् देवेषु गच्छति ॥ RV_1,001.05a अग्निर् होता कविक्रतुः सत्यश् चित्रश्रवस्तमः । RV_1,001.05c देवो देवेभिर् आ गमत् ॥ RV_1,001.06a यद् अङ्ग दाशुषे त्वम् अग्ने भद्रं करिष्यसि । RV_1,001.06c तवेत् तत् सत्यम् अङ्गिरः ॥ RV_1,001.07a उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् । RV_1,001.07c नमो भरन्त एमसि ॥ RV_1,001.08a राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् । RV_1,001.08c वर्धमानं स्वे दमे ॥ RV_1,001.09a स नः पितेव सूनवे ऽग्ने सूपायनो भव । RV_1,001.09c सचस्वा नः स्वस्तये ॥ RV_1,002.01a वायव् आ याहि दर्शतेमे सोमा अरङ्कृताः । RV_1,002.01c तेषाम् पाहि श्रुधी हवम् ॥ RV_1,002.02a वाय उक्थेभिर् जरन्ते त्वाम् अच्छा जरितारः । RV_1,002.02c सुतसोमा अहर्विदः ॥ RV_1,002.03a वायो तव प्रपृञ्चती धेना जिगाति दाशुषे । RV_1,002.03c उरूची सोमपीतये ॥ RV_1,002.04a इन्द्रवायू इमे सुता उप प्रयोभिर् आ गतम् । RV_1,002.04c इन्दवो वाम् उशन्ति हि ॥ RV_1,002.05a वायव् इन्द्रश् च चेतथः सुतानां वाजिनीवसू । RV_1,002.05c ताव् आ यातम् उप द्रवत् ॥ RV_1,002.06a वायव् इन्द्रश् च सुन्वत आ यातम् उप निष्कृतम् । RV_1,002.06c मक्ष्व् इत्था धिया नरा ॥ RV_1,002.07a मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् । RV_1,002.07c धियं घृताचीं साधन्ता ॥ RV_1,002.08a ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा । RV_1,002.08c क्रतुम् बृहन्तम् आशाथे ॥ RV_1,002.09a कवी नो मित्रावरुणा तुविजाता उरुक्षया । RV_1,002.09c दक्षं दधाते अपसम् ॥ RV_1,003.01a अश्विना यज्वरीर् इषो द्रवत्पाणी शुभस् पती । RV_1,003.01c पुरुभुजा चनस्यतम् ॥ RV_1,003.02a अश्विना पुरुदंससा नरा शवीरया धिया । RV_1,003.02c धिष्ण्या वनतं गिरः ॥ RV_1,003.03a दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । RV_1,003.03c आ यातं रुद्रवर्तनी ॥ RV_1,003.04a इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । RV_1,003.04c अण्वीभिस् तना पूतासः ॥ RV_1,003.05a इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । RV_1,003.05c उप ब्रह्माणि वाघतः ॥ RV_1,003.06a इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । RV_1,003.06c सुते दधिष्व नश् चनः ॥ RV_1,003.07a ओमासश् चर्षणीधृतो विश्वे देवास आ गत । RV_1,003.07c दाश्वांसो दाशुषः सुतम् ॥ RV_1,003.08a विश्वे देवासो अप्तुरः सुतम् आ गन्त तूर्णयः । RV_1,003.08c उस्रा इव स्वसराणि ॥ RV_1,003.09a विश्वे देवासो अस्रिध एहिमायासो अद्रुहः । RV_1,003.09c मेधं जुषन्त वह्नयः ॥ RV_1,003.10a पावका नः सरस्वती वाजेभिर् वाजिनीवती । RV_1,003.10c यज्ञं वष्टु धियावसुः ॥ RV_1,003.11a चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । RV_1,003.11c यज्ञं दधे सरस्वती ॥ RV_1,003.12a महो अर्णः सरस्वती प्र चेतयति केतुना । RV_1,003.12c धियो विश्वा वि राजति ॥ RV_1,004.01a सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे । RV_1,004.01c जुहूमसि द्यवि-द्यवि ॥ RV_1,004.02a उप नः सवना गहि सोमस्य सोमपाः पिब । RV_1,004.02c गोदा इद् रेवतो मदः ॥ RV_1,004.03a अथा ते अन्तमानां विद्याम सुमतीनाम् । RV_1,004.03c मा नो अति ख्य आ गहि ॥ RV_1,004.04a परेहि विग्रम् अस्तृतम् इन्द्रम् पृच्छा विपश्चितम् । RV_1,004.04c यस् ते सखिभ्य आ वरम् ॥ RV_1,004.05a उत ब्रुवन्तु नो निदो निर् अन्यतश् चिद् आरत । RV_1,004.05c दधाना इन्द्र इद् दुवः ॥ RV_1,004.06a उत नः सुभगां अरिर् वोचेयुर् दस्म कृष्टयः । RV_1,004.06c स्यामेद् इन्द्रस्य शर्मणि ॥ RV_1,004.07a एम् आशुम् आशवे भर यज्ञश्रियं नृमादनम् । RV_1,004.07c पतयन् मन्दयत्सखम् ॥ RV_1,004.08a अस्य पीत्वा शतक्रतो घनो वृत्राणाम् अभवः । RV_1,004.08c प्रावो वाजेषु वाजिनम् ॥ RV_1,004.09a तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । RV_1,004.09c धनानाम् इन्द्र सातये ॥ RV_1,004.10a यो रायो ऽवनिर् महान् सुपारः सुन्वतः सखा । RV_1,004.10c तस्मा इन्द्राय गायत ॥ RV_1,005.01a आ त्व् एता नि षीदतेन्द्रम् अभि प्र गायत । RV_1,005.01c सखाय स्तोमवाहसः ॥ RV_1,005.02a पुरूतमम् पुरूणाम् ईशानं वार्याणाम् । RV_1,005.02c इन्द्रं सोमे सचा सुते ॥ RV_1,005.03a स घा नो योग आ भुवत् स राये स पुरन्ध्याम् । RV_1,005.03c गमद् वाजेभिर् आ स नः ॥ RV_1,005.04a यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । RV_1,005.04c तस्मा इन्द्राय गायत ॥ RV_1,005.05a सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । RV_1,005.05c सोमासो दध्याशिरः ॥ RV_1,005.06a त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः । RV_1,005.06c इन्द्र ज्यैष्ठ्याय सुक्रतो ॥ RV_1,005.07a आ त्वा विशन्त्व् आशवः सोमास इन्द्र गिर्वणः । RV_1,005.07c शं ते सन्तु प्रचेतसे ॥ RV_1,005.08a त्वां स्तोमा अवीवृधन् त्वाम् उक्था शतक्रतो । RV_1,005.08c त्वां वर्धन्तु नो गिरः ॥ RV_1,005.09a अक्षितोतिः सनेद् इमं वाजम् इन्द्रः सहस्रिणम् । RV_1,005.09c यस्मिन् विश्वानि पौंस्या ॥ RV_1,005.10a मा नो मर्ता अभि द्रुहन् तनूनाम् इन्द्र गिर्वणः । RV_1,005.10c ईशानो यवया वधम् ॥ RV_1,006.01a युञ्जन्ति ब्रध्नम् अरुषं चरन्तम् परि तस्थुषः । RV_1,006.01c रोचन्ते रोचना दिवि ॥ RV_1,006.02a युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । RV_1,006.02c शोणा धृष्णू नृवाहसा ॥ RV_1,006.03a केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । RV_1,006.03c सम् उषद्भिर् अजायथाः ॥ RV_1,006.04a आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे । RV_1,006.04c दधाना नाम यज्ञियम् ॥ RV_1,006.05a वीळु चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः । RV_1,006.05c अविन्द उस्रिया अनु ॥ RV_1,006.06a देवयन्तो यथा मतिम् अच्छा विदद्वसुं गिरः । RV_1,006.06c महाम् अनूषत श्रुतम् ॥ RV_1,006.07a इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । RV_1,006.07c मन्दू समानवर्चसा ॥ RV_1,006.08a अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति । RV_1,006.08c गणैर् इन्द्रस्य काम्यैः ॥ RV_1,006.09a अतः परिज्मन्न् आ गहि दिवो वा रोचनाद् अधि । RV_1,006.09c सम् अस्मिन्न् ऋञ्जते गिरः ॥ RV_1,006.10a इतो वा सातिम् ईमहे दिवो वा पार्थिवाद् अधि । RV_1,006.10c इन्द्रम् महो वा रजसः ॥ RV_1,007.01a इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । RV_1,007.01c इन्द्रं वाणीर् अनूषत ॥ RV_1,007.02a इन्द्र इद् धर्योः सचा सम्मिश्ल आ वचोयुजा । RV_1,007.02c इन्द्रो वज्री हिरण्ययः ॥ RV_1,007.03a इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि । RV_1,007.03c वि गोभिर् अद्रिम् ऐरयत् ॥ RV_1,007.04a इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च । RV_1,007.04c उग्र उग्राभिर् ऊतिभिः ॥ RV_1,007.05a इन्द्रं वयम् महाधन इन्द्रम् अर्भे हवामहे । RV_1,007.05c युजं वृत्रेषु वज्रिणम् ॥ RV_1,007.06a स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि । RV_1,007.06c अस्मभ्यम् अप्रतिष्कुतः ॥ RV_1,007.07a तुञ्जे-तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः । RV_1,007.07c न विन्धे अस्य सुष्टुतिम् ॥ RV_1,007.08a वृषा यूथेव वंसगः कृष्टीर् इयर्त्य् ओजसा । RV_1,007.08c ईशानो अप्रतिष्कुतः ॥ RV_1,007.09a य एकश् चर्षणीनां वसूनाम् इरज्यति । RV_1,007.09c इन्द्रः पञ्च क्षितीनाम् ॥ RV_1,007.10a इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः । RV_1,007.10c अस्माकम् अस्तु केवलः ॥ RV_1,008.01a एन्द्र सानसिं रयिं सजित्वानं सदासहम् । RV_1,008.01c वर्षिष्ठम् ऊतये भर ॥ RV_1,008.02a नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै । RV_1,008.02c त्वोतासो न्य् अर्वता ॥ RV_1,008.03a इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि । RV_1,008.03c जयेम सं युधि स्पृधः ॥ RV_1,008.04a वयं शूरेभिर् अस्तृभिर् इन्द्र त्वया युजा वयम् । RV_1,008.04c सासह्याम पृतन्यतः ॥ RV_1,008.05a महां इन्द्रः परश् च नु महित्वम् अस्तु वज्रिणे । RV_1,008.05c द्यौर् न प्रथिना शवः ॥ RV_1,008.06a समोहे वा य आशत नरस् तोकस्य सनितौ । RV_1,008.06c विप्रासो वा धियायवः ॥ RV_1,008.07a यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । RV_1,008.07c उर्वीर् आपो न काकुदः ॥ RV_1,008.08a एवा ह्य् अस्य सूनृता विरप्शी गोमती मही । RV_1,008.08c पक्वा शाखा न दाशुषे ॥ RV_1,008.09a एवा हि ते विभूतय ऊतय इन्द्र मावते । RV_1,008.09c सद्यश् चित् सन्ति दाशुषे ॥ RV_1,008.10a एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या । RV_1,008.10c इन्द्राय सोमपीतये ॥ RV_1,009.01a इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः । RV_1,009.01c महां अभिष्टिर् ओजसा ॥ RV_1,009.02a एम् एनं सृजता सुते मन्दिम् इन्द्राय मन्दिने । RV_1,009.02c चक्रिं विश्वानि चक्रये ॥ RV_1,009.03a मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर् विश्वचर्षणे । RV_1,009.03c सचैषु सवनेष्व् आ ॥ RV_1,009.04a असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उद् अहासत । RV_1,009.04c अजोषा वृषभम् पतिम् ॥ RV_1,009.05a सं चोदय चित्रम् अर्वाग् राध इन्द्र वरेण्यम् । RV_1,009.05c असद् इत् ते विभु प्रभु ॥ RV_1,009.06a अस्मान् सु तत्र चोदयेन्द्र राये रभस्वतः । RV_1,009.06c तुविद्युम्न यशस्वतः ॥ RV_1,009.07a सं गोमद् इन्द्र वाजवद् अस्मे पृथु श्रवो बृहत् । RV_1,009.07c विश्वायुर् धेह्य् अक्षितम् ॥ RV_1,009.08a अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् । RV_1,009.08c इन्द्र ता रथिनीर् इषः ॥ RV_1,009.09a वसोर् इन्द्रं वसुपतिं गीर्भिर् गृणन्त ऋग्मियम् । RV_1,009.09c होम गन्तारम् ऊतये ॥ RV_1,009.10a सुते-सुते न्योकसे बृहद् बृहत एद् अरिः । RV_1,009.10c इन्द्राय शूषम् अर्चति ॥ RV_1,010.01a गायन्ति त्वा गायत्रिणो ऽर्चन्त्य् अर्कम् अर्किणः । RV_1,010.01c ब्रह्माणस् त्वा शतक्रत उद् वंशम् इव येमिरे ॥ RV_1,010.02a यत् सानोः सानुम् आरुहद् भूर्य् अस्पष्ट कर्त्वम् । RV_1,010.02c तद् इन्द्रो अर्थं चेतति यूथेन वृष्णिर् एजति ॥ RV_1,010.03a युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । RV_1,010.03c अथा न इन्द्र सोमपा गिराम् उपश्रुतिं चर ॥ RV_1,010.04a एहि स्तोमां अभि स्वराभि गृणीह्य् आ रुव । RV_1,010.04c ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥ RV_1,010.05a उक्थम् इन्द्राय शंस्यं वर्धनम् पुरुनिष्षिधे । RV_1,010.05c शक्रो यथा सुतेषु णो रारणत् सख्येषु च ॥ RV_1,010.06a तम् इत् सखित्व ईमहे तं राये तं सुवीर्ये । RV_1,010.06c स शक्र उत नः शकद् इन्द्रो वसु दयमानः ॥ RV_1,010.07a सुविवृतं सुनिरजम् इन्द्र त्वादातम् इद् यशः । RV_1,010.07c गवाम् अप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥ RV_1,010.08a नहि त्वा रोदसी उभे ऋघायमाणम् इन्वतः । RV_1,010.08c जेषः स्वर्वतीर् अपः सं गा अस्मभ्यं धूनुहि ॥ RV_1,010.09a आश्रुत्कर्ण श्रुधी हवं नू चिद् दधिष्व मे गिरः । RV_1,010.09c इन्द्र स्तोमम् इमम् मम कृष्वा युजश् चिद् अन्तरम् ॥ RV_1,010.10a विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् । RV_1,010.10c वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥ RV_1,010.11a आ तू न इन्द्र कौशिक मन्दसानः सुतम् पिब । RV_1,010.11c नव्यम् आयुः प्र सू तिर कृधी सहस्रसाम् ऋषिम् ॥ RV_1,010.12a परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । RV_1,010.12c वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥ RV_1,011.01a इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः । RV_1,011.01c रथीतमं रथीनां वाजानां सत्पतिम् पतिम् ॥ RV_1,011.02a सख्ये त इन्द्र वाजिनो मा भेम शवसस् पते । RV_1,011.02c त्वाम् अभि प्र णोनुमो जेतारम् अपराजितम् ॥ RV_1,011.03a पूर्वीर् इन्द्रस्य रातयो न वि दस्यन्त्य् ऊतयः । RV_1,011.03c यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥ RV_1,011.04a पुराम् भिन्दुर् युवा कविर् अमितौजा अजायत । RV_1,011.04c इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥ RV_1,011.05a त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम् । RV_1,011.05c त्वां देवा अबिभ्युषस् तुज्यमानास आविषुः ॥ RV_1,011.06a तवाहं शूर रातिभिः प्रत्य् आयं सिन्धुम् आवदन् । RV_1,011.06c उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारवः ॥ RV_1,011.07a मायाभिर् इन्द्र मायिनं त्वं शुष्णम् अवातिरः । RV_1,011.07c विदुष् टे तस्य मेधिरास् तेषां श्रवांस्य् उत् तिर ॥ RV_1,011.08a इन्द्रम् ईशानम् ओजसाभि स्तोमा अनूषत । RV_1,011.08c सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ RV_1,012.01a अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । RV_1,012.01c अस्य यज्ञस्य सुक्रतुम् ॥ RV_1,012.02a अग्निम्-अग्निं हवीमभिः सदा हवन्त विश्पतिम् । RV_1,012.02c हव्यवाहम् पुरुप्रियम् ॥ RV_1,012.03a अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे । RV_1,012.03c असि होता न Ŭya÷ ॥ RV_1,012.04a तां उशतो वि बोधय यद् अग्ने यासि दूत्यम् । RV_1,012.04c देवैर् आ सत्सि बर्हिषि ॥ RV_1,012.05a घृताहवन दीदिवः प्रति ष्म रिषतो दह । RV_1,012.05c अग्ने त्वं रक्षस्विनः ॥ RV_1,012.06a अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा । RV_1,012.06c havyavì जुह्वास्यः ॥ RV_1,012.07a कविम् अग्निम् उप स्तुहि सत्यधर्माणम् अध्वरे । RV_1,012.07c देवम् अमीवचातनम् ॥ RV_1,012.08a यस् त्वाम् अग्ने हविष्पतिर् दूतं देव सपर्यति । RV_1,012.08c तस्य स्म प्राविता भव ॥ RV_1,012.09a यो अग्निं देववीतये हविष्मां आविवासति । RV_1,012.09c तस्मै पावक मृळय ॥ RV_1,012.10a स नः पावक दीदिवो ऽग्ने देवां इहा वह । RV_1,012.10c उप यज्ञं हविश् च नः ॥ RV_1,012.11a स न स्तवान आ भर गायत्रेण नवीयसा । RV_1,012.11c रयिं वीरवतीम् इषम् ॥ RV_1,012.12a अग्ने शुक्रेण शोचिषा विश्वाभिर् देवहूतिभिः । RV_1,012.12c इमं स्तोमं जुषस्व नः ॥ RV_1,013.01a सुसमिद्धो न आ वह देवां अग्ने हविष्मते । RV_1,013.01c होतः पावक यक्षि च ॥ RV_1,013.02a मधुमन्तं तनूनपाद् यज्ञं देवेषु नः कवे । RV_1,013.02c अद्या कृणुहि वीतये ॥ RV_1,013.03a नराशंसम् इह प्रियम् अस्मिन् यज्ञ उप ह्वये । RV_1,013.03c मधुजिह्वं हविष्कृतम् ॥ RV_1,013.04a अग्ने सुखतमे रथे देवां ईळित आ वह । RV_1,013.04c असि होता मनुर्हितः ॥ RV_1,013.05a स्तृणीत बर्हिर् आनुषग् घृतपृष्ठम् मनीषिणः । RV_1,013.05c यत्रामृतस्य चक्षणम् ॥ RV_1,013.06a वि श्रयन्ताम् ऋतावृधो द्वारो देवीर् असश्चतः । RV_1,013.06c अद्या नूनं च यष्टवे ॥ RV_1,013.07a नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये । RV_1,013.07c इदं नो बर्हिर् आसदे ॥ RV_1,013.08a ता सुजिह्वा उप ह्वये होतारा दैव्या कवी । RV_1,013.08c यज्ञं नो यक्षताम् इमम् ॥ RV_1,013.09a इळा सरस्वती मही तिस्रो देवीर् मयोभुवः । RV_1,013.09c बर्हिः सीदन्त्व् अस्रिधः ॥ RV_1,013.10a इह त्वष्टारम् अग्रियं विश्वरूपम् उप ह्वये । RV_1,013.10c अस्माकम् अस्तु केवलः ॥ RV_1,013.11a अव सृजा वनस्पते देव देवेभ्यो हविः । RV_1,013.11c प्र दातुर् अस्तु चेतनम् ॥ RV_1,013.12a स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे । RV_1,013.12c तत्र देवां उप ह्वये ॥ RV_1,014.01a ऐभिर् अग्ने दुवो गिरो विश्वेभिः सोमपीतये । RV_1,014.01c देवेभिर् याहि यक्षि च ॥ RV_1,014.02a आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः । RV_1,014.02c देवेभिर् अग्न आ गहि ॥ RV_1,014.03a इन्द्रवायू बृहस्पतिम् मित्राग्निम् पूषणम् भगम् । RV_1,014.03c आदित्यान् मारुतं गणम् ॥ RV_1,014.04a प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः । RV_1,014.04c द्रप्सा मध्वश् चमूषदः ॥ RV_1,014.05a ईळते त्वाम् अवस्यवः कण्वासो वृक्तबर्हिषः । RV_1,014.05c हविष्मन्तो अरङ्कृतः ॥ RV_1,014.06a घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः । RV_1,014.06c आ देवान् सोमपीतये ॥ RV_1,014.07a तान् यजत्रां ऋतावृधो ऽग्ने पत्नीवतस् कृधि । RV_1,014.07c मध्वः सुजिह्व पायय ॥ RV_1,014.08a ये यजत्रा य ŬyÃs ते ते पिबन्तु जिह्वया । RV_1,014.08c मधोर् अग्ने वषट्कृति ॥ RV_1,014.09a आकीं सूर्यस्य रोचनाद् विश्वान् देवां उषर्बुधः । RV_1,014.09c विप्रो होतेह वक्षति ॥ RV_1,014.10a विश्वेभिः सोम्यम् मध्व् अग्न इन्द्रेण वायुना । RV_1,014.10c पिबा मित्रस्य धामभिः ॥ RV_1,014.11a त्वं होता मनुर्हितो ऽग्ने यज्ञेषु सीदसि । RV_1,014.11c सेमं नो अध्वरं यज ॥ RV_1,014.12a युक्ष्वा ह्य् अरुषी रथे हरितो देव रोहितः । RV_1,014.12c ताभिर् देवां इहा वह ॥ RV_1,015.01a इन्द्र सोमम् पिब ऋतुना त्वा विशन्त्व् इन्दवः । RV_1,015.01c मत्सरासस् तदोकसः ॥ RV_1,015.02a मरुतः पिबत ऋतुना पोत्राद् यज्ञम् पुनीतन । RV_1,015.02c यूयं हि ष्ठा सुदानवः ॥ RV_1,015.03a अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना । RV_1,015.03c त्वं हि रत्नधा असि ॥ RV_1,015.04a अग्ने देवां इहा वह सादया योनिषु त्रिषु । RV_1,015.04c परि भूष पिब ऋतुना ॥ RV_1,015.05a ब्राह्मणाद् इन्द्र राधसः पिबा सोमम् ऋतूंर् अनु । RV_1,015.05c तवेद् धि सख्यम् अस्तृतम् ॥ RV_1,015.06a युवं दक्षं धृतव्रत मित्रावरुण दूळभम् । RV_1,015.06c ऋतुना यज्ञम् आशाथे ॥ RV_1,015.07a द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे । RV_1,015.07c यज्ञेषु देवम् ईळते ॥ RV_1,015.08a द्रविणोदा ददातु नो वसूनि यानि शृण्विरे । RV_1,015.08c देवेषु ता वनामहे ॥ RV_1,015.09a द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । RV_1,015.09c नेष्ट्राद् ऋतुभिर् इष्यत ॥ RV_1,015.10a यत् त्वा तुरीयम् ऋतुभिर् द्रविणोदो यजामहे । RV_1,015.10c अध स्मा नो ददिर् भव ॥ RV_1,015.11a अश्विना पिबतम् मधु दीद्यग्नी शुचिव्रता । RV_1,015.11c ऋतुना यज्ञवाहसा ॥ RV_1,015.12a गार्हपत्येन सन्त्य ऋतुना यज्ञनीर् असि । RV_1,015.12c देवान् देवयते यज ॥ RV_1,016.01a आ त्वा वहन्तु हरयो वृषणं सोमपीतये । RV_1,016.01c इन्द्र त्वा सूरचक्षसः ॥ RV_1,016.02a इमा धाना घृतस्नुवो हरी इहोप वक्षतः । RV_1,016.02c इन्द्रं सुखतमे रथे ॥ RV_1,016.03a इन्द्रम् प्रातर् हवामह इन्द्रम् प्रयत्य् अध्वरे । RV_1,016.03c इन्द्रं सोमस्य पीतये ॥ RV_1,016.04a उप नः सुतम् आ गहि हरिभिर् इन्द्र केशिभिः । RV_1,016.04c सुते हि त्वा हवामहे ॥ RV_1,016.05a सेमं न स्तोमम् आ गह्य् उपेदं सवनं सुतम् । RV_1,016.05c गौरो न तृषितः पिब ॥ RV_1,016.06a इमे सोमास इन्दवः सुतासो अधि बर्हिषि । RV_1,016.06c तां इन्द्र सहसे पिब ॥ RV_1,016.07a अयं ते स्तोमो अग्रियो हृदिस्पृग् अस्तु शन्तमः । RV_1,016.07c अथा सोमं सुतम् पिब ॥ RV_1,016.08a विश्वम् इत् सवनं सुतम् इन्द्रो मदाय गच्छति । RV_1,016.08c वृत्रहा सोमपीतये ॥ RV_1,016.09a सेमं नः कामम् आ पृण गोभिर् अश्वैः शतक्रतो । RV_1,016.09c स्तवाम त्वा स्वाध्यः ॥ RV_1,017.01a इन्द्रावरुणयोर् अहं सम्राजोर् अव आ वृणे । RV_1,017.01c ता नो मृळात ईदृशे ॥ RV_1,017.02a गन्तारा हि स्थो ऽवसे हवं विप्रस्य मावतः । RV_1,017.02c धर्तारा चर्षणीनाम् ॥ RV_1,017.03a अनुकामं तर्पयेथाम् इन्द्रावरुण राय आ । RV_1,017.03c ता वां नेदिष्ठम् ईमहे ॥ RV_1,017.04a युवाकु हि शचीनां युवाकु सुमतीनाम् । RV_1,017.04c भूयाम वाजदाव्नाम् ॥ RV_1,017.05a इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् । RV_1,017.05c क्रतुर् भवत्य् उक्थ्यः ॥ RV_1,017.06a तयोर् इद् अवसा वयं सनेम नि च धीमहि । RV_1,017.06c स्याद् उत प्ररेचनम् ॥ RV_1,017.07a इन्द्रावरुण वाम् अहं हुवे चित्राय राधसे । RV_1,017.07c अस्मान् सु जिग्युषस् कृतम् ॥ RV_1,017.08a इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्व् आ । RV_1,017.08c अस्मभ्यं शर्म यच्छतम् ॥ RV_1,017.09a प्र वाम् अश्नोतु सुष्टुतिर् इन्द्रावरुण यां हुवे । RV_1,017.09c याम् ऋधाथे सधस्तुतिम् ॥ RV_1,018.01a सोमानं स्वरणं कृणुहि ब्रह्मणस् पते । RV_1,018.01c कक्षीवन्तं य औशिजः ॥ RV_1,018.02a यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः । RV_1,018.02c स नः सिषक्तु यस् तुरः ॥ RV_1,018.03a मा नः शंसो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । RV_1,018.03c रक्षा णो ब्रह्मणस् पते ॥ RV_1,018.04a स घा वीरो न रिष्यति यम् इन्द्रो ब्रह्मणस् पतिः । RV_1,018.04c सोमो हिनोति मर्त्यम् ॥ RV_1,018.05a त्वं तम् ब्रह्मणस् पते सोम इन्द्रश् च मर्त्यम् । RV_1,018.05c दक्षिणा पात्व् अंहसः ॥ RV_1,018.06a सदसस् पतिम् अद्भुतम् प्रियम् इन्द्रस्य काम्यम् । RV_1,018.06c सनिम् मेधाम् अयासिषम् ॥ RV_1,018.07a यस्माद् ऋते न सिध्यति यज्ञो विपश्चितश् चन । RV_1,018.07c स धीनां योगम् इन्वति ॥ RV_1,018.08a आद् ऋध्नोति हविष्कृतिम् präcaæ कृणोत्य् अध्वरम् । RV_1,018.08c होत्रा देवेषु गच्छति ॥ RV_1,018.09a नराशंसं सुधृष्टमम् अपश्यं सप्रथस्तमम् । RV_1,018.09c दिवो न सद्ममखसम् ॥ RV_1,019.01a प्रति त्यं चारुम् अध्वरं गोपीथाय प्र हूयसे । RV_1,019.01c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.02a नहि देवो न मर्त्यो महस् तव क्रतुम् परः । RV_1,019.02c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.03a ये महो रजसो विदुर् विश्वे देवासो अद्रुहः । RV_1,019.03c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.04a य उग्रा अर्कम् आनृचुर् अनाधृष्टास ओजसा । RV_1,019.04c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.05a ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः । RV_1,019.05c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.06a ये नाकस्याधि रोचने दिवि देवास आसते । RV_1,019.06c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.07a य ईङ्खयन्ति पर्वतान् तिरः समुद्रम् अर्णवम् । RV_1,019.07c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.08a आ ये तन्वन्ति रश्मिभिस् तिरः समुद्रम् ओजसा । RV_1,019.08c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.09a अभि त्वा पूर्वपीतये सृजामि सोम्यम् मधु । RV_1,019.09c मरुद्भिर् अग्न आ गहि ॥ RV_1,020.01a अयं देवाय जन्मने स्तोमो विप्रेभिर् आसया । RV_1,020.01c अकारि रत्नधातमः ॥ RV_1,020.02a य इन्द्राय वचोयुजा ततक्षुर् मनसा हरी । RV_1,020.02c शमीभिर् यज्ञम् आशत ॥ RV_1,020.03a तक्षन् नासत्याभ्याम् परिज्मानं सुखं रथम् । RV_1,020.03c तक्षन् धेनुं सबर्दुघाम् ॥ RV_1,020.04a युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः । RV_1,020.04c ऋभवो विष्ट्य् अक्रत ॥ RV_1,020.05a सं वो मदासो अग्मतेन्द्रेण च मरुत्वता । RV_1,020.05c आदित्येभिश् च राजभिः ॥ RV_1,020.06a उत त्यं चमसं नवं त्वष्टुर् देवस्य निष्कृतम् । RV_1,020.06c अकर्त चतुरः पुनः ॥ RV_1,020.07a ते नो रत्नानि धत्तन त्रिर् आ साप्तानि सुन्वते । RV_1,020.07c एकम्-एकं सुशस्तिभिः ॥ RV_1,020.08a अधारयन्त वह्नयो ऽभजन्त सुकृत्यया । RV_1,020.08c भागं देवेषु यज्ञियम् ॥ RV_1,021.01a इहेन्द्राग्नी उप ह्वये तयोर् इत् स्तोमम् उश्मसि । RV_1,021.01c ता सोमं सोमपातमा ॥ RV_1,021.02a ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः । RV_1,021.02c ता गायत्रेषु गायत ॥ RV_1,021.03a ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे । RV_1,021.03c सोमपा सोमपीतये ॥ RV_1,021.04a उग्रा सन्ता हवामह उपेदं सवनं सुतम् । RV_1,021.04c इन्द्राग्नी एह गच्छताम् ॥ RV_1,021.05a ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् । RV_1,021.05c अप्रजाः सन्त्व् अत्रिणः ॥ RV_1,021.06a तेन सत्येन जागृतम् अधि प्रचेतुने पदे । RV_1,021.06c इन्द्राग्नी शर्म यच्छतम् ॥ RV_1,022.01a प्रातर्युजा वि बोधयाश्विनाव् एह गच्छताम् । RV_1,022.01c अस्य सोमस्य पीतये ॥ RV_1,022.02a या सुरथा रथीतमोभा देवा दिविस्पृशा । RV_1,022.02c अश्विना ता हवामहे ॥ RV_1,022.03a या वां कशा मधुमत्य् अश्विना सूनृतावती । RV_1,022.03c तया यज्ञम् मिमिक्षतम् ॥ RV_1,022.04a नहि वाम् अस्ति दूरके यत्रा रथेन गच्छथः । RV_1,022.04c अश्विना सोमिनो गृहम् ॥ RV_1,022.05a हिरण्यपाणिम् ऊतये सवितारम् उप ह्वये । RV_1,022.05c स चेत्ता देवता पदम् ॥ RV_1,022.06a अपां नपातम् अवसे सवितारम् उप स्तुहि । RV_1,022.06c तस्य व्रतान्य् उश्मसि ॥ RV_1,022.07a विभक्तारं हवामहे वसोश् चित्रस्य राधसः । RV_1,022.07c सवितारं नृचक्षसम् ॥ RV_1,022.08a सखाय आ नि षीदत सविता स्तोम्यो नु नः । RV_1,022.08c दाता राधांसि शुम्भति ॥ RV_1,022.09a अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप । RV_1,022.09c त्वष्टारं सोमपीतये ॥ RV_1,022.10a आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् । RV_1,022.10c वरूत्रीं धिषणां वह ॥ RV_1,022.11a अभि नो देवीर् अवसा महः शर्मणा नृपत्नीः । RV_1,022.11c अच्छिन्नपत्राः सचन्ताम् ॥ RV_1,022.12a इहेन्द्राणीम् उप ह्वये वरुणानीं स्वस्तये । RV_1,022.12c अग्नायीं सोमपीतये ॥ RV_1,022.13a मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । RV_1,022.13c पिपृतां नो भरीमभिः ॥ RV_1,022.14a तयोर् इद् घृतवत् पयो विप्रा रिहन्ति धीतिभिः । RV_1,022.14c गन्धर्वस्य ध्रुवे पदे ॥ RV_1,022.15a स्योना पृथिवि भवानृक्षरा निवेशनी । RV_1,022.15c यच्छा नः शर्म सप्रथः ॥ RV_1,022.16a अतो देवा अवन्तु नो यतो विष्णुर् विचक्रमे । RV_1,022.16c पृथिव्याः सप्त धामभिः ॥ RV_1,022.17a इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् । RV_1,022.17c समूळ्हम् अस्य पांसुरे ॥ RV_1,022.18a त्रीणि पदा वि चक्रमे विष्णुर् गोपा अदाभ्यः । RV_1,022.18c अतो धर्माणि धारयन् ॥ RV_1,022.19a विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । RV_1,022.19c इन्द्रस्य युज्यः सखा ॥ RV_1,022.20a तद् विष्णोः परमम् पदं सदा पश्यन्ति सूरयः । RV_1,022.20c दिवीव चक्षुर् आततम् ॥ RV_1,022.21a तद् विप्रासो विपन्यवो जागृवांसः सम् इन्धते । RV_1,022.21c विष्णोर् यत् परमम् पदम् ॥ RV_1,023.01a तीव्राः सोमास आ गह्य् आशीर्वन्तः सुता इमे । RV_1,023.01c वायो तान् प्रस्थितान् पिब ॥ RV_1,023.02a उभा देवा दिविस्पृशेन्द्रवायू हवामहे । RV_1,023.02c अस्य सोमस्य पीतये ॥ RV_1,023.03a इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये । RV_1,023.03c सहस्राक्षा धियस् पती ॥ RV_1,023.04a मित्रं वयं हवामहे वरुणं सोमपीतये । RV_1,023.04c जज्ञाना पूतदक्षसा ॥ RV_1,023.05a ऋतेन याव् ऋतावृधाव् ऋतस्य ज्योतिषस् पती । RV_1,023.05c ता मित्रावरुणा हुवे ॥ RV_1,023.06a वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः । RV_1,023.06c करतां नः सुराधसः ॥ RV_1,023.07a मरुत्वन्तं हवामह इन्द्रम् आ सोमपीतये । RV_1,023.07c सजूर् गणेन तृम्पतु ॥ RV_1,023.08a इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । RV_1,023.08c विश्वे मम श्रुता हवम् ॥ RV_1,023.09a हत वृत्रं सुदानव इन्द्रेण सहसा युजा । RV_1,023.09c मा नो दुःशंस ईशत ॥ RV_1,023.10a विश्वान् देवान् हवामहे मरुतः सोमपीतये । RV_1,023.10c उग्रा हि पृश्निमातरः ॥ RV_1,023.11a जयताम् इव तन्यतुर् मरुताम् एति धृष्णुया । RV_1,023.11c यच् छुभं याथना नरः ॥ RV_1,023.12a हस्काराद् विद्युतस् पर्य् अतो जाता अवन्तु नः । RV_1,023.12c मरुतो मृळयन्तु नः ॥ RV_1,023.13a आ पूषञ् चित्रबर्हिषम् आघृणे धरुणं दिवः । RV_1,023.13c आजा नष्टं यथा पशुम् ॥ RV_1,023.14a पूषा राजानम् आघृणिर् अपगूळ्हं गुहा हितम् । RV_1,023.14c अविन्दच् चित्रबर्हिषम् ॥ RV_1,023.15a उतो स मह्यम् इन्दुभिः षड् युक्तां अनुसेषिधत् । RV_1,023.15c गोभिर् यवं न चर्कृषत् ॥ RV_1,023.16a अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम् । RV_1,023.16c पृञ्चतीर् मधुना पयः ॥ RV_1,023.17a अमूर् या उप सूर्ये याभिर् वा सूर्यः सह । RV_1,023.17c ता नो हिन्वन्त्व् अध्वरम् ॥ RV_1,023.18a अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः । RV_1,023.18c सिन्धुभ्यः कर्त्वं हविः ॥ RV_1,023.19a अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तये । RV_1,023.19c देवा भवत वाजिनः ॥ RV_1,023.20a अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । RV_1,023.20c अग्निं च विश्वशम्भुवम् आपश् च विश्वभेषजीः ॥ RV_1,023.21a आपः पृणीत भेषजं वरूथं तन्वे मम । RV_1,023.21c ज्योक् च सूर्यं दृशे ॥ RV_1,023.22a इदम् आपः प्र वहत यत् किं च दुरितम् मयि । RV_1,023.22c यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥ RV_1,023.23a आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि । RV_1,023.23c पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥ RV_1,023.24a सम् माग्ने वर्चसा सृज सम् प्रजया सम् आयुषा । RV_1,023.24c विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥ RV_1,024.01a कस्य नूनं कतमस्यामृतानाम् मनामहे चारु देवस्य नाम । RV_1,024.01c को नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ॥ RV_1,024.02a अग्नेर् वयम् प्रथमस्यामृतानाम् मनामहे चारु देवस्य नाम । RV_1,024.02c स नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ॥ RV_1,024.03a अभि त्वा देव सवितर् ईशानं वार्याणाम् । RV_1,024.03c सदावन् भागम् ईमहे ॥ RV_1,024.04a यश् चिद् धि त इत्था भगः शशमानः पुरा निदः । RV_1,024.04c अद्वेषो हस्तयोर् दधे ॥ RV_1,024.05a भगभक्तस्य ते वयम् उद् अशेम तवावसा । RV_1,024.05c मूर्धानं राय आरभे ॥ RV_1,024.06a नहि ते क्षत्रं न सहो न मन्युं वयश् चनामी पतयन्त आपुः । RV_1,024.06c नेमा आपो अनिमिषं चरन्तीर् न ये वातस्य प्रमिनन्त्य् अभ्वम् ॥ RV_1,024.07a अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः । RV_1,024.07c नीचीना स्थुर् उपरि बुध्न एषाम् अस्मे अन्तर् निहिताः केतवः स्युः ॥ RV_1,024.08a उरुं हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । RV_1,024.08c अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥ RV_1,024.09a शतं ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष् टे अस्तु । RV_1,024.09c बाधस्व दूरे निरृतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत् ॥ RV_1,024.10a अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद् दिवेयुः । RV_1,024.10c अदब्धानि वरुणस्य व्रतानि विचाकशच् चन्द्रमा नक्तम् एति ॥ RV_1,024.11a तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । RV_1,024.11c अहेळमानो वरुणेह बोध्य् उरुशंस मा न आयुः प्र मोषीः ॥ RV_1,024.12a तद् इन् नक्तं तद् दिवा मह्यम् आहुस् तद् अयं केतो हृद आ वि चष्टे । RV_1,024.12c शुनःशेपो यम् अह्वद् गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु ॥ RV_1,024.13a शुनःशेपो ह्य् अह्वद् गृभीतस् त्रिष्व् आदित्यं द्रुपदेषु बद्धः । RV_1,024.13c अवैनं राजा वरुणः ससृज्याद् विद्वां अदब्धो वि मुमोक्तु पाशान् ॥ RV_1,024.14a अव ते हेळो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः । RV_1,024.14c क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ॥ RV_1,024.15a उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय । RV_1,024.15c अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥ RV_1,025.01a यच् चिद् धि ते विशो यथा प्र देव वरुण व्रतम् । RV_1,025.01c मिनीमसि द्यवि-द्यवि ॥ RV_1,025.02a मा नो वधाय हत्नवे जिहीळानस्य रीरधः । RV_1,025.02c मा हृणानस्य मन्यवे ॥ RV_1,025.03a वि मृळीकाय ते मनो रथीर् अश्वं न संदितम् । RV_1,025.03c गीर्भिर् वरुण सीमहि ॥ RV_1,025.04a परा हि मे विमन्यवः पतन्ति वस्यैष्टये । RV_1,025.04c वयो न वसतीर् उप ॥ RV_1,025.05a कदा क्षत्रश्रियं नरम् आ वरुणं करामहे । RV_1,025.05c मृळीकायोरुचक्षसम् ॥ RV_1,025.06a तद् इत् समानम् आशाते वेनन्ता न प्र युच्छतः । RV_1,025.06c धृतव्रताय दाशुषे ॥ RV_1,025.07a वेदा यो वीनाम् पदम् अन्तरिक्षेण पतताम् । RV_1,025.07c वेद नावः समुद्रियः ॥ RV_1,025.08a वेद मासो धृतव्रतो द्वादश प्रजावतः । RV_1,025.08c वेदा य उपजायते ॥ RV_1,025.09a वेद वातस्य वर्तनिम् उरोर् ऋष्वस्य बृहतः । RV_1,025.09c वेदा ये अध्यासते ॥ RV_1,025.10a नि षसाद धृतव्रतो वरुणः पस्त्यास्व् आ । RV_1,025.10c साम्राज्याय सुक्रतुः ॥ RV_1,025.11a अतो विश्वान्य् अद्भुता चिकित्वां अभि पश्यति । RV_1,025.11c कृतानि या च कर्त्वा ॥ RV_1,025.12a स नो विश्वाहा सुक्रतुर् आदित्यः सुपथा करत् । RV_1,025.12c प्र ण आयूंषि तारिषत् ॥ RV_1,025.13a बिभ्रद् द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् । RV_1,025.13c परि स्पशो नि षेदिरे ॥ RV_1,025.14a न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् । RV_1,025.14c न देवम् अभिमातयः ॥ RV_1,025.15a उत यो मानुषेष्व् आ यशश् चक्रे असाम्य् आ । RV_1,025.15c अस्माकम् उदरेष्व् आ ॥ RV_1,025.16a परा मे यन्ति धीतयो गावो न गव्यूतीर् अनु । RV_1,025.16c इच्छन्तीर् उरुचक्षसम् ॥ RV_1,025.17a सं नु वोचावहै पुनर् यतो मे मध्व् आभृतम् । RV_1,025.17c होतेव क्षदसे प्रियम् ॥ RV_1,025.18a दर्शं नु विश्वदर्शतं दर्शं रथम् अधि क्षमि । RV_1,025.18c एता जुषत मे गिरः ॥ RV_1,025.19a इमम् मे वरुण श्रुधी हवम् अद्या च मृळय । RV_1,025.19c त्वाम् अवस्युर् आ चके ॥ RV_1,025.20a त्वं विश्वस्य मेधिर दिवश् च ग्मश् च राजसि । RV_1,025.20c स यामनि प्रति श्रुधि ॥ RV_1,025.21a उद् उत्तमम् मुमुग्धि नो वि पाशम् मध्यमं चृत । RV_1,025.21c अवाधमानि जीवसे ॥ RV_1,026.01a वसिष्वा हि मियेध्य वस्त्राण्य् ऊर्जाम् पते । RV_1,026.01c सेमं नो अध्वरं यज ॥ RV_1,026.02a नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः । RV_1,026.02c अग्ने दिवित्मता वचः ॥ RV_1,026.03a आ हि ष्मा सूनवे पितापिर् यजत्य् आपये । RV_1,026.03c सखा सख्ये वरेण्यः ॥ RV_1,026.04a आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा । RV_1,026.04c सीदन्तु मनुषो यथा ॥ RV_1,026.05a पूर्व्य होतर् अस्य नो मन्दस्व सख्यस्य च । RV_1,026.05c इमा उ षु श्रुधी गिरः ॥ RV_1,026.06a यच् चिद् धि शश्वता तना देवं-देवं यजामहे । RV_1,026.06c त्वे इद् धूयते हविः ॥ RV_1,026.07a प्रियो नो अस्तु विश्पतिर् होता मन्द्रो वरेण्यः । RV_1,026.07c प्रियाः स्वग्नयो वयम् ॥ RV_1,026.08a स्वग्नयो हि वार्यं देवासो दधिरे च नः । RV_1,026.08c स्वग्नयो मनामहे ॥ RV_1,026.09a अथा न उभयेषाम् अमृत मर्त्यानाम् । RV_1,026.09c मिथः सन्तु प्रशस्तयः ॥ RV_1,026.10a विश्वेभिर् अग्ने अग्निभिर् इमं यज्ञम् इदं वचः । RV_1,026.10c चनो धाः सहसो यहो ॥ RV_1,027.01a अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । RV_1,027.01c सम्राजन्तम् अध्वराणाम् ॥ RV_1,027.02a स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । RV_1,027.02c mŬhvÃæ अस्माकम् बभूयात् ॥ RV_1,027.03a स नो दूराच् चासाच् च नि मर्त्याद् अघायोः । RV_1,027.03c पाहि सदम् इद् विश्वायुः ॥ RV_1,027.04a इमम् ऊ षु त्वम् अस्माकं सनिं गायत्रं नव्यांसम् । RV_1,027.04c अग्ने देवेषु प्र वोचः ॥ RV_1,027.05a आ नो भज परमेष्व् आ वाजेषु मध्यमेषु । RV_1,027.05c शिक्षा वस्वो अन्तमस्य ॥ RV_1,027.06a विभक्तासि चित्रभानो सिन्धोर् ऊर्मा उपाक आ । RV_1,027.06c सद्यो दाशुषे क्षरसि ॥ RV_1,027.07a यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः । RV_1,027.07c स यन्ता शश्वतीर् इषः ॥ RV_1,027.08a नकिर् अस्य सहन्त्य पर्येता कयस्य चित् । RV_1,027.08c वाजो अस्ति श्रवाय्यः ॥ RV_1,027.09a स वाजं विश्वचर्षणिर् अर्वद्भिर् अस्तु तरुता । RV_1,027.09c विप्रेभिर् अस्तु सनिता ॥ RV_1,027.10a जराबोध तद् विविड्ढि विशे-विशे यज्ञियाय । RV_1,027.10c स्तोमं रुद्राय दृशीकम् ॥ RV_1,027.11a स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः । RV_1,027.11c धिये वाजाय हिन्वतु ॥ RV_1,027.12a स रेवां इव विश्पतिर् दैव्यः केतुः शृणोतु नः । RV_1,027.12c उक्थैर् अग्निर् बृहद्भानुः ॥ RV_1,027.13a नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । RV_1,027.13c यजाम देवान् यदि शक्नवाम मा ज्यायसः शंसम् आ वृक्षि देवाः ॥ RV_1,028.01a यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे । RV_1,028.01c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.02a यत्र द्वाव् इव जघनाधिषवण्या कृता । RV_1,028.02c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.03a यत्र नार्य् अपच्यवम् उपच्यवं च शिक्षते । RV_1,028.03c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.04a यत्र मन्थां विबध्नते रश्मीन् यमितवा इव । RV_1,028.04c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.05a यच् चिद् धि त्वं गृहे-गृह उलूखलक युज्यसे । RV_1,028.05c इह द्युमत्तमं वद जयताम् इव दुन्दुभिः ॥ RV_1,028.06a उत स्म ते वनस्पते वातो वि वात्य् अग्रम् इत् । RV_1,028.06c अथो इन्द्राय पातवे सुनु सोमम् उलूखल ॥ RV_1,028.07a आयजी वाजसातमा ता ह्य् उच्चा विजर्भृतः । RV_1,028.07c हरी इवान्धांसि बप्सता ॥ RV_1,028.08a ता नो अद्य वनस्पती ऋष्वाव् ऋष्वेभिः सोतृभिः । RV_1,028.08c इन्द्राय मधुमत् सुतम् ॥ RV_1,028.09a उच् छिष्टं चम्वोर् भर सोमम् पवित्र आ सृज । RV_1,028.09c नि धेहि गोर् अधि त्वचि ॥ RV_1,029.01a यच् चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि । RV_1,029.01c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.02a शिप्रिन् वाजानाम् पते शचीवस् तव दंसना । RV_1,029.02c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.03a नि ष्वापया मिथूदृशा सस्ताम् अबुध्यमाने । RV_1,029.03c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.04a ससन्तु त्या अरातयो बोधन्तु शूर रातयः । RV_1,029.04c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.05a सम् इन्द्र गर्दभम् मृण नुवन्तम् पापयामुया । RV_1,029.05c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.06a पताति कुשּׂणाच्या दूरं वातो वनाद् अधि । RV_1,029.06c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.07a सर्वम् परिक्रोशं जहि जम्भया कृकदाश्वम् । RV_1,029.07c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,030.01a आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् । RV_1,030.01c मंहिष्ठं सिञ्च इन्दुभिः ॥ RV_1,030.02a शतं वा यः शुचीनां सहस्रं वा समाशिराम् । RV_1,030.02c एद् उ निम्नं न रीयते ॥ RV_1,030.03a सं यन् मदाय शुष्मिण एना ह्य् अस्योदरे । RV_1,030.03c समुद्रो न व्यचो दधे ॥ RV_1,030.04a अयम् उ ते सम् अतसि कपोत इव गर्भधिम् । RV_1,030.04c वचस् तच् चिन् न ओहसे ॥ RV_1,030.05a स्तोत्रं राधानाम् पते गिर्वाहो वीर यस्य ते । RV_1,030.05c विभूतिर् अस्तु सूनृता ॥ RV_1,030.06a ऊर्ध्वस् तिष्ठा न ऊतये ऽस्मिन् वाजे शतक्रतो । RV_1,030.06c सम् अन्येषु ब्रवावहै ॥ RV_1,030.07a योगे-योगे तवस्तरं वाजे-वाजे हवामहे । RV_1,030.07c सखाय इन्द्रम् ऊतये ॥ RV_1,030.08a आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः । RV_1,030.08c वाजेभिर् उप नो हवम् ॥ RV_1,030.09a अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । RV_1,030.09c यं ते पूर्वम् पिता हुवे ॥ RV_1,030.10a तं त्वा वयं विश्ववारा शास्महे पुरुहूत । RV_1,030.10c सखे वसो जरितृभ्यः ॥ RV_1,030.11a अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् । RV_1,030.11c सखे वज्रिन् सखीनाम् ॥ RV_1,030.12a तथा तद् अस्तु सोमपाः सखे वज्रिन् तथा कृणु । RV_1,030.12c यथा त उश्मसीष्टये ॥ RV_1,030.13a रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । RV_1,030.13c क्षुमन्तो याभिर् मदेम ॥ RV_1,030.14a आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णव् इयानः । RV_1,030.14c ऋणोर् अक्षं न चक्र्योः ॥ RV_1,030.15a आ यद् दुवः शतक्रतव् आ कामं जरितॄणाम् । RV_1,030.15c ऋणोर् अक्षं न शचीभिः ॥ RV_1,030.16a शश्वद् इन्द्रः पोप्रुथद्भिर् जिगाय नानदद्भिः शाश्वसद्भिर् धनानि । RV_1,030.16c स नो हिरण्यरथं दंसनावान् स नः सनिता सनये स नो ऽदात् ॥ RV_1,030.17a आश्विनाव् अश्वावत्येषा यातं शवीरया । RV_1,030.17c गोमद् दस्रा हिरण्यवत् ॥ RV_1,030.18a समानयोजनो हि वां रथो दस्राव् अमर्त्यः । RV_1,030.18c समुद्रे अश्विनेयते ॥ RV_1,030.19a न्य् अघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः । RV_1,030.19c परि द्याम् अन्यद् ईयते ॥ RV_1,030.20a कस् त उषः कधप्रिये भुजे मर्तो अमर्त्ये । RV_1,030.20c कं नक्षसे विभावरि ॥ RV_1,030.21a वयं हि ते अमन्मह्य् आन्ताद् आ पराकात् । RV_1,030.21c अश्वे न चित्रे अरुषि ॥ RV_1,030.22a त्वं त्येभिर् आ गहि वाजेभिर् दुहितर् दिवः । RV_1,030.22c अस्मे रयिं नि धारय ॥ RV_1,031.01a त्वम् अग्ने प्रथमो अङ्गिरा ऋषिर् देवो देवानाम् अभवः शिवः सखा । RV_1,031.01c तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः ॥ RV_1,031.02a त्वम् अग्ने प्रथमो अङ्गिरस्तमः कविर् देवानाम् परि भूषसि व्रतम् । RV_1,031.02c विभुर् विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिद् आयवे ॥ RV_1,031.03a त्वम् अग्ने प्रथमो मातरिश्वन आविर् भव सुक्रतूया विवस्वते । RV_1,031.03c अरेजेतां रोदसी होतृवूर्ये ऽसघ्नोर् भारम् अयजो महो वसो ॥ RV_1,031.04a त्वम् अग्ने मनवे द्याम् अवाशयः पुरूरवसे सुकृते सुकृत्तरः । RV_1,031.04c श्वात्रेण yat pitror mucyase pary à त्वा पूर्वम् अनयन्न् आपरम् पुनः ॥ RV_1,031.05a त्वम् अग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः । RV_1,031.05c य आहुतिम् परि वेदा वषट्कृतिम् एकायुर् अग्रे विश आविवाससि ॥ RV_1,031.06a त्वम् अग्ने वृजिनवर्तनिं नरं सक्मन् पिपर्षि विदथे विचर्षणे । RV_1,031.06c यः शूरसाता परितक्म्ये धने दभ्रेभिश् चित् समृता हंसि भूयसः ॥ RV_1,031.07a त्वं तम् अग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवे-दिवे । RV_1,031.07c यस् तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥ RV_1,031.08a त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः । RV_1,031.08c ऋध्याम कर्मापसा नवेन देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_1,031.09a त्वं नो अग्ने पित्रोर् उपस्थ आ देवो देवेष्व् अनवद्य जागृविः । RV_1,031.09c तनूकृद् बोधि प्रमतिश् च कारवे त्वं कल्याण वसु विश्वम् ओपिषे ॥ RV_1,031.10a त्वम् अग्ने प्रमतिस् त्वम् पितासि नस् त्वं वयस्कृत् तव जामयो वयम् । RV_1,031.10c सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपाम् अदाभ्य ॥ RV_1,031.11a त्वाम् अग्ने प्रथमम् आयुम् आयवे देवा अकृण्वन् नहुषस्य विश्पतिम् । RV_1,031.11c इळाम् अकृण्वन् मनुषस्य शासनीम् पितुर् यत् पुत्रो ममकस्य जायते ॥ RV_1,031.12a त्वं नो अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य । RV_1,031.12c त्राता तोकस्य तनये गवाम् अस्य् अनिमेषं रक्षमाणस् तव व्रते ॥ RV_1,031.13a त्वम् अग्ने यज्यवे पायुर् अन्तरो ऽनिषङ्गाय चतुरक्ष इध्यसे । RV_1,031.13c यो रातहव्यो ऽवृकाय धायसे कीरेश् चिन् मन्त्रम् मनसा वनोषि तम् ॥ RV_1,031.14a त्वम् अग्न उरुशंसाय वाघते स्पार्हं यद् रेक्णः परमं वनोषि तत् । RV_1,031.14c आध्रस्य चित् प्रमतिर् उच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥ RV_1,031.15a त्वम् अग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतम् परि पासि विश्वतः । RV_1,031.15c स्वादुक्षद्मा यो वसतौ स्योनकृज् जीवयाजं यजते सोपमा दिवः ॥ RV_1,031.16a इमाम् अग्ने शरणिम् मीमृषो न इमम् अध्वानं यम् अगाम दूरात् । RV_1,031.16c आपिः पिता प्रमतिः सोम्यानाम् भृमिर् अस्य् ऋषिकृन् मर्त्यानाम् ॥ RV_1,031.17a मनुष्वद् अग्ने अङ्गिरस्वद् अङ्गिरो ययातिवत् सदने पूर्ववच् छुचे । RV_1,031.17c अच्छ याह्य् आ वहा दैव्यं जनम् आ सादय बर्हिषि यक्षि च प्रियम् ॥ RV_1,031.18a एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत् ते चकृमा विदा वा । RV_1,031.18c उत प्र णेष्य् अभि वस्यो अस्मान् सं नः सृज सुमत्या वाजवत्या ॥ RV_1,032.01a इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री । RV_1,032.01c अहन्न् अहिम् अन्व् अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ॥ RV_1,032.02a अहन्न् अहिम् पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । RV_1,032.02c वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः ॥ RV_1,032.03a वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्व् अपिबत् सुतस्य । RV_1,032.03c आ सायकम् मघवादत्त वज्रम् अहन्न् एनम् प्रथमजाम् अहीनाम् ॥ RV_1,032.04a यद् इन्द्राहन् प्रथमजाम् अहीनाम् आन् मायिनाम् अमिनाः प्रोत मायाः । RV_1,032.04c आत् सूर्यं जनयन् द्याम् उषासं तादीत्ना शत्रुं न किला विवित्से ॥ RV_1,032.05a अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता वधेन । RV_1,032.05c स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः ॥ RV_1,032.06a अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधम् ऋजीषम् । RV_1,032.06c नातारीद् अस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥ RV_1,032.07a अपाद् अहस्तो अपृतन्यद् इन्द्रम् आस्य वज्रम् अधि सानौ जघान । RV_1,032.07c वृष्णो वध्रिः प्रतिमानम् बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः ॥ RV_1,032.08a नदं न भिन्नम् अमुया शयानम् मनो रुहाणा अति यन्त्य् आपः । RV_1,032.08c याश् चिद् वृत्रो महिना पर्यतिष्ठत् तासाम् अहिः पत्सुतःशीर् बभूव ॥ RV_1,032.09a नीचावया अभवद् वृत्रपुत्रेन्द्रो अस्या अव वधर् जभार । RV_1,032.09c उत्तरा सूर् अधरः पुत्र आसीद् दानुः शये सहवत्सा न धेनुः ॥ RV_1,032.10a अतिष्ठन्तीनाम् अनिवेशनानां këÂhÃnÃm मध्ये निहितं शरीरम् । RV_1,032.10c वृत्रस्य निण्यं वि चरन्त्य् आपो दीर्घं तम आशयद् इन्द्रशत्रुः ॥ RV_1,032.11a दासपत्नीर् अहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः । RV_1,032.11c अपाम् बिलम् अपिहितं यद् आसीद् वृत्रं जघन्वां अप तद् ववार ॥ RV_1,032.12a अश्व्यो वारो अभवस् तद् इन्द्र सृके यत् त्वा प्रत्यहन् देव एकः । RV_1,032.12c अजयो गा अजयः शूर सोमम् अवासृजः सर्तवे सप्त सिन्धून् ॥ RV_1,032.13a नास्मै विद्युन् न तन्यतुः सिषेध न याम् मिहम् अकिरद् ध्रादुनिं च । RV_1,032.13c इन्द्रश् च यद् युयुधाते अहिश् चोतापरीभ्यो मघवा वि जिग्ये ॥ RV_1,032.14a अहेर् यातारं कम् अपश्य इन्द्र हृदि यत् ते जघ्नुषो भीर् अगच्छत् । RV_1,032.14c नव च यन् नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥ RV_1,032.15a इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । RV_1,032.15c सेद् उ राजा क्षयति चर्षणीनाम् अरान् न नेमिः परि ता बभूव ॥ RV_1,033.01a एतायामोप गव्यन्त इन्द्रम् अस्माकं सु प्रमतिं वावृधाति । RV_1,033.01c अनामृणः कुविद् आद् अस्य रायो गवां केतम् परम् आवर्जते नः ॥ RV_1,033.02a उपेद् अहं धनदाम् अप्रतीतं जुष्टां न श्येनो वसतिम् पतामि । RV_1,033.02c इन्द्रं नमस्यन्न् उपमेभिर् अर्कैर् य स्तोतृभ्यो हव्यो अस्ति यामन् ॥ RV_1,033.03a नि सर्वसेन इषुधींर् असक्त सम् अर्यो गा अजति यस्य वष्टि । RV_1,033.03c चोष्कूयमाण इन्द्र भूरि वामम् मा पणिर् भूर् अस्मद् अधि प्रवृद्ध ॥ RV_1,033.04a वधीर् हि दस्युं धनिनं घनेनं एकश् चरन्न् उपशाकेभिर् इन्द्र । RV_1,033.04c धनोर् अधि विषुणक् ते व्य् आयन्न् अयज्वानः सनकाः प्रेतिम् ईयुः ॥ RV_1,033.05a परा चिच् छीर्षा ववृजुस् त इन्द्रायज्वानो यज्वभि स्पर्धमानाः । RV_1,033.05c प्र यद् दिवो हरिव स्थातर् उग्र निर् अव्रतां अधमो रोदस्योः ॥ RV_1,033.06a अयुयुत्सन्न् अनवद्यस्य सेनाम् अयातयन्त क्षितयो नवग्वाः । RV_1,033.06c वृषायुधो न वध्रयो निरष्टाः प्रवद्भिर् इन्द्राच् चितयन्त आयन् ॥ RV_1,033.07a त्वम् एतान् रुदतो जक्षतश् चायोधयो रजस इन्द्र पारे । RV_1,033.07c अवादहो दिव आ दस्युम् उच्चा प्र सुन्वत स्तुवतः शंसम् आवः ॥ RV_1,033.08a चक्राणासः परीणहम् पृथिव्या हिरण्येन मणिना शुम्भमानाः । RV_1,033.08c न हिन्वानासस् तितिरुस् त इन्द्रम् परि स्पशो अदधात् सूर्येण ॥ RV_1,033.09a परि यद् इन्द्र रोदसी उभे अबुभोजीर् महिना विश्वतः सीम् । RV_1,033.09c अमन्यमानां अभि मन्यमानैर् निर् ब्रह्मभिर् अधमो दस्युम् इन्द्र ॥ RV_1,033.10a न ये दिवः पृथिव्या अन्तम् आपुर् न मायाभिर् धनदाम् पर्यभूवन् । RV_1,033.10c युजं वज्रं वृषभश् चक्र इन्द्रो निर् ज्योतिषा तमसो गा अदुक्षत् ॥ RV_1,033.11a अनु स्वधाम् अक्षरन्न् आपो अस्यावर्धत मध्य आ नाव्यानाम् । RV_1,033.11c सध्रीचीनेन मनसा तम् इन्द्र ओजिष्ठेन हन्मनाहन्न् अभि द्यून् ॥ RV_1,033.12a न्य् आविध्यद् इलीबिशस्य दृळ्हा वि शृङ्गिणम् अभिनच् छुष्णम् इन्द्रः । RV_1,033.12c यावत् तरो मघवन् यावद् ओजो वज्रेण शत्रुम् अवधीः पृतन्युम् ॥ RV_1,033.13a अभि सिध्मो अजिगाद् अस्य शत्रून् वि तिग्मेन वृषभेणा पुरो ऽभेत् । RV_1,033.13c सं वज्रेणासृजद् वृत्रम् इन्द्रः प्र स्वाम् मतिम् अतिरच् छाशदानः ॥ RV_1,033.14a आवः कुत्सम् इन्द्र यस्मिञ् चाकन् प्रावो युध्यन्तं वृषभं दशद्युम् । RV_1,033.14c शफच्युतो रेणुर् नक्षत द्याम् उच् छ्वैत्रेयो नृषाह्याय तस्थौ ॥ RV_1,033.15a आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ् छ्वित्र्यं गाम् । RV_1,033.15c ज्योक् चिद् अत्र तस्थिवांसो अक्रञ् छत्रूयताम् अधरा वेदनाकः ॥ RV_1,034.01a त्रिश् चिन् नो अद्या भवतं नवेदसा विभुर् वां याम उत रातिर् अश्विना । RV_1,034.01c युवोर् हि यन्त्रं हिम्येव वाससो ऽभ्यायंसेन्या भवतम् मनीषिभिः ॥ RV_1,034.02a त्रयः पवयो मधुवाहने रथे सोमस्य वेनाम् अनु विश्व इद् विदुः । RV_1,034.02c त्रय स्कम्भास स्कभितास आरभे त्रिर् नक्तं याथस् त्रिर् v अश्विना दिवा ॥ RV_1,034.03a समाने अहन् त्रिर् अवद्यगोहना त्रिर् अद्य यज्ञम् मधुना मिमिक्षतम् । RV_1,034.03c त्रिर् वाजवतीर् इषो अश्विना युवं दोषा अस्मभ्यम् उषसश् च पिन्वतम् ॥ RV_1,034.04a त्रिर् वर्तिर् यातं त्रिर् अनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् । RV_1,034.04c त्रिर् नान्द्यं वहतम् अश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥ RV_1,034.05a त्रिर् नो रयिं वहतम् अश्विना युवं त्रिर् देवताता त्रिर् उतावतं धियः । RV_1,034.05c त्रिः सौभगत्वं त्रिर् उत श्रवांसि नस् त्रिष्ठं वां सूरे दुहिता रुहद् रथम् ॥ RV_1,034.06a त्रिर् नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिर् उ दत्तम् अद्भ्यः । RV_1,034.06c ओमानं शंयोर् ममकाय सूनवे त्रिधातु शर्म वहतं शुभस् पती ॥ RV_1,034.07a त्रिर् नो अश्विना यजता दिवे-दिवे परि त्रिधातु पृथिवीम् अशायतम् । RV_1,034.07c तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥ RV_1,034.08a त्रिर् अश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास् त्रेधा हविष् कृतम् । RV_1,034.08c तिस्रः पृथिवीर् उपरि प्रवा दिवो नाकं रक्षेथे द्युभिर् अक्तुभिर् हितम् ॥ RV_1,034.09a क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः । RV_1,034.09c कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥ RV_1,034.10a आ नासत्या गच्छतं हूयते हविर् मध्वः पिबतम् मधुपेभिर् आसभिः । RV_1,034.10c युवोर् हि पूर्वं सवितोषसो रथम् ऋताय चित्रं घृतवन्तम् इष्यति ॥ RV_1,034.11a आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातम् मधुपेयम् अश्विना । RV_1,034.11c प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ RV_1,034.12a आ नो अश्विना त्रिवृता rathenÃrväcaæ रयिं वहतं सुवीरम् । RV_1,034.12c शृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥ RV_1,035.01a ह्वयाम्य् अग्निम् प्रथमं स्वस्तये ह्वयामि मित्रावरुणाव् इहावसे । RV_1,035.01c ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारम् ऊतये ॥ RV_1,035.02a आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च । RV_1,035.02c हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ RV_1,035.03a याति देवः प्रवता यात्य् उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् । RV_1,035.03c आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः ॥ RV_1,035.04a अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । RV_1,035.04c आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥ RV_1,035.05a वि janä छ्यावाः शितिपादो अख्यन् रथं हिरण्यप्रौगं वहन्तः । RV_1,035.05c शश्वद् विशः सवितुर् दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥ RV_1,035.06a तिस्रो द्यावः सवितुर् द्वा उपस्थां एका यमस्य भुवने virëà। RV_1,035.06c आणिं न रथ्यम् अमृताधि तस्थुर् इह ब्रवीतु य उ तच् चिकेतत् ॥ RV_1,035.07a वि सुपर्णो अन्तरिक्षाण्य् अख्यद् गभीरवेपा असुरः सुनीथः । RV_1,035.07c क्वेदानीं सूर्यः कश् चिकेत कतमां द्यां रश्मिर् अस्या ततान ॥ RV_1,035.08a अष्टौ व्य् अख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् । RV_1,035.08c हिरण्याक्षः सविता देव आगाद् दधद् रत्ना दाशुषे वार्याणि ॥ RV_1,035.09a हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी अन्तर् ईयते । RV_1,035.09c अपामीवाम् बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥ RV_1,035.10a हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववां यात्व् अर्वाङ् । RV_1,035.10c अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः ॥ RV_1,035.11a ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता अन्तरिक्षे । RV_1,035.11c तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥ RV_1,036.01a प्र वो यह्वम् पुरूणां विशां देवयतीनाम् । RV_1,036.01c अग्निं सूक्तेभिर् वचोभिर् ईमहे यं सीम् इद् अन्य ईळते ॥ RV_1,036.02a जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते । RV_1,036.02c स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥ RV_1,036.03a प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् । RV_1,036.03c महस् ते सतो वि चरन्त्य् अर्चयो दिवि स्पृशन्ति भानवः ॥ RV_1,036.04a देवासस् त्वा वरुणो मित्रो अर्यमा सं दूतम् प्रत्नम् इन्धते । RV_1,036.04c विश्वं सो अग्ने जयति त्वया धनं यस् ते ददाश मर्त्यः ॥ RV_1,036.05a मन्द्रो होता गृहपतिर् अग्ने दूतो विशाम् असि । RV_1,036.05c त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ॥ RV_1,036.06a त्वे इद् अग्ने सुभगे यविष्ठ्य विश्वम् आ हूयते हविः । RV_1,036.06c स त्वं नो अद्य सुमना उतापरं यक्षि देवान् सुवीर्या ॥ RV_1,036.07a तं घेम् इत्था नमस्विन उप स्वराजम् आसते । RV_1,036.07c होत्राभिर् अग्निम् मनुषः सम् इन्धते तितिर्वांसो अति स्रिधः ॥ RV_1,036.08a घ्नन्तो वृत्रम् अतरन् रोदसी अप उरु क्षयाय चक्रिरे । RV_1,036.08c भुवत् कण्वे वृषा द्युम्न्य् आहुतः क्रन्दद् अश्वो गविष्टिषु ॥ RV_1,036.09a सं सीदस्व महां असि शोचस्व देववीतमः । RV_1,036.09c वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम् ॥ RV_1,036.10a यं त्वा देवासो मनवे दधुर् इह यजिष्ठं हव्यवाहन । RV_1,036.10c यं कण्वो मेध्यातिथिर् धनस्पृतं यं वृषा यम् उपस्तुतः ॥ RV_1,036.11a यम् अग्निम् मेध्यातिथिः कण्व ईध ऋताद् अधि । RV_1,036.11c तस्य प्रेषो दीदियुस् तम् इमा ऋचस् तम् अग्निं वर्धयामसि ॥ RV_1,036.12a रायस् पूर्धि स्वधावो ऽस्ति हि ते ऽग्ने देवेष्व् आप्यम् । RV_1,036.12c त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महां असि ॥ RV_1,036.13a ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । RV_1,036.13c ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥ RV_1,036.14a ऊर्ध्वो नः पाह्य् अंहसो नि केतुना विश्वं सम् अत्रिणं दह । RV_1,036.14c कृधी न Ærdhvä चरथाय जीवसे विदा देवेषु नो दुवः ॥ RV_1,036.15a पाहि नो अग्ने रक्षसः पाहि धूर्तेर् अराव्णः । RV_1,036.15c पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥ RV_1,036.16a घनेव विष्वग् वि जह्य् अराव्णस् तपुर्जम्भ यो अस्मध्रुक् । RV_1,036.16c यो मर्त्यः शिशीते अत्य् अक्तुभिर् मा नः स रिपुर् ईशत ॥ RV_1,036.17a अग्निर् वव्ने सुवीर्यम् अग्निः कण्वाय सौभगम् । RV_1,036.17c अग्निः प्रावन् मित्रोत मेध्यातिथिम् अग्निः साता उपस्तुतम् ॥ RV_1,036.18a अग्निना तुर्वशं यदुम् परावत उग्रादेवं हवामहे । RV_1,036.18c अग्निर् नयन् नववास्त्वम् बृहद्रथं तुर्वीतिं दस्यवे सहः ॥ RV_1,036.19a नि त्वाम् अग्ने मनुर् दधे ज्योतिर् जनाय शश्वते । RV_1,036.19c दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥ RV_1,036.20a त्वेषासो अग्नेर् अमवन्तो अर्चयो भीमासो न प्रतीतये । RV_1,036.20c रक्षस्विनः सदम् इद् यातुमावतो विश्वं सम् अत्रिणं दह ॥ RV_1,037.01a क्रीळं वः शर्धो मारुतम् अनर्वाणं रथेशुभम् । RV_1,037.01c कण्वा अभि प्र गायत ॥ RV_1,037.02a ये पृषतीभिर् ऋष्टिभिः साकं वाशीभिर् अञ्जिभिः । RV_1,037.02c अजायन्त स्वभानवः ॥ RV_1,037.03a इहेव शृण्व एषां कशा हस्तेषु यद् वदान् । RV_1,037.03c नि यामञ् चित्रम् ऋञ्जते ॥ RV_1,037.04a प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे । RV_1,037.04c देवत्तम् ब्रह्म गायत ॥ RV_1,037.05a प्र शंसा गोष्व् अघ्न्यं क्रीळं यच् छर्धो मारुतम् । RV_1,037.05c जम्भे रसस्य वावृधे ॥ RV_1,037.06a को वो वर्षिष्ठ आ नरो दिवश् च ग्मश् च धूतयः । RV_1,037.06c यत् सीम् अन्तं न धूनुथ ॥ RV_1,037.07a नि वो यामाय मानुषो दध्र उग्राय मन्यवे । RV_1,037.07c जिहीत पर्वतो गिरिः ॥ RV_1,037.08a येषाम् अज्मेषु पृथिवी जुजुर्वां इव विश्पतिः । RV_1,037.08c भिया यामेषु रेजते ॥ RV_1,037.09a स्थिरं हि जानम् एषां वयो मातुर् निरेतवे । RV_1,037.09c यत् सीम् अनु द्विता शवः ॥ RV_1,037.10a उद् उ त्ये सूनवो गिरः këÂhà अज्मेष्व् अत्नत । RV_1,037.10c वाश्रा अभिज्ञु यातवे ॥ RV_1,037.11a त्यं चिद् घा दीर्घम् पृथुम् मिहो नपातम् अमृध्रम् । RV_1,037.11c प्र च्यावयन्ति यामभिः ॥ RV_1,037.12a मरुतो यद् ध वो बलं जनां अचुच्यवीतन । RV_1,037.12c गिरींर् अचुच्यवीतन ॥ RV_1,037.13a यद् ध यान्ति मरुतः सं ह ब्रुवते ऽध्वन्न् आ । RV_1,037.13c शृणोति कश् चिद् एषाम् ॥ RV_1,037.14a प्र यात शीभम् आशुभिः सन्ति कण्वेषु वो दुवः । RV_1,037.14c तत्रो षु मादयाध्वै ॥ RV_1,037.15a अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयम् एषाम् । RV_1,037.15c विश्वं चिद् आयुर् जीवसे ॥ RV_1,038.01a कद् ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः । RV_1,038.01c दधिध्वे वृक्तबर्हिषः ॥ RV_1,038.02a क्व नूनं कद् वो अर्थं गन्ता दिवो न पृथिव्याः । RV_1,038.02c क्व वो गावो न रण्यन्ति ॥ RV_1,038.03a क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता । RV_1,038.03c क्वो विश्वानि सौभगा ॥ RV_1,038.04a यद् यूयम् पृश्निमातरो मर्तासः स्यातन । RV_1,038.04c स्तोता वो अमृतः स्यात् ॥ RV_1,038.05a मा वो मृगो न यवसे जरिता भूद् अजोष्यः । RV_1,038.05c पथा यमस्य गाद् उप ॥ RV_1,038.06a मो षु णः परा-परा निरृतिर् दुर्हणा वधीत् । RV_1,038.06c पदीष्ट तृष्णया सह ॥ RV_1,038.07a सत्यं त्वेषा अमवन्तो धन्वञ् चिद् आ रुद्रियासः । RV_1,038.07c मिहं कृण्वन्त्य् अवाताम् ॥ RV_1,038.08a वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति । RV_1,038.08c यद् एषां वृष्टिर् असर्जि ॥ RV_1,038.09a दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । RV_1,038.09c यत् पृथिवीं व्युन्दन्ति ॥ RV_1,038.10a अध स्वनान् मरुतां विश्वम् आ सद्म पार्थिवम् । RV_1,038.10c अरेजन्त प्र मानुषाः ॥ RV_1,038.11a मरुतो वीळुपाणिभिश् चित्रा रोधस्वतीर् अनु । RV_1,038.11c यातेम् अखिद्रयामभिः ॥ RV_1,038.12a स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । RV_1,038.12c सुसंस्कृता अभीशवः ॥ RV_1,038.13a अच्छा वदा तना गिरा जरायै ब्रह्मणस् पतिम् । RV_1,038.13c अग्निम् मित्रं न दर्शतम् ॥ RV_1,038.14a मिमीहि श्लोकम् आस्ये पर्जन्य इव ततनः । RV_1,038.14c गाय गायत्रम् उक्थ्यम् ॥ RV_1,038.15a वन्दस्व मारुतं गणं त्वेषम् पनस्युम् अर्किणम् । RV_1,038.15c अस्मे वृद्धा असन्न् इह ॥ RV_1,039.01a प्र यद् इत्था परावतः शोचिर् न मानम् अस्यथ । RV_1,039.01c कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥ RV_1,039.02a स्थिरा वः सन्त्व् आयुधा पराणुदे वीळू उत प्रतिष्कभे । RV_1,039.02c युष्माकम् अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥ RV_1,039.03a परा ह यत् स्थिरं हथ नरो वर्तयथा गुरु । RV_1,039.03c वि याथन वनिनः पृथिव्या व्य् आशाः पर्वतानाम् ॥ RV_1,039.04a नहि वः शत्रुर् विविदे अधि द्यवि न भूम्यां रिशादसः । RV_1,039.04c युष्माकम् अस्तु तविषी तना युजा रुद्रासो नू चिद् आधृषे ॥ RV_1,039.05a प्र वेपयन्ति पर्वतान् वि विञ्चन्ति वनस्पतीन् । RV_1,039.05c प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥ RV_1,039.06a उपो रथेषु पृषतीर् अयुग्ध्वम् प्रष्टिर् वहति रोहितः । RV_1,039.06c आ वो यामाय पृथिवी चिद् अश्रोद् अबीभयन्त मानुषाः ॥ RV_1,039.07a आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे । RV_1,039.07c गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥ RV_1,039.08a युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते । RV_1,039.08c वि तं युयोत शवसा व्य् ओजसा वि युष्माकाभिर् ऊतिभिः ॥ RV_1,039.09a असामि हि प्रयज्यवः कण्वं दद प्रचेतसः । RV_1,039.09c असामिभिर् मरुत आ न ऊतिभिर् गन्ता वृष्टिं न विद्युतः ॥ RV_1,039.10a असाम्य् ओजो बिभृथा सुदानवो ऽसामि धूतयः शवः । RV_1,039.10c ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥ RV_1,040.01a उत् तिष्ठ ब्रह्मणस् पते देवयन्तस् त्वेमहे । RV_1,040.01c उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर् भवा सचा ॥ RV_1,040.02a त्वाम् इद् धि सहसस् पुत्र मर्त्य उपब्रूते धने हिते । RV_1,040.02c सुवीर्यम् मरुत आ स्वश्व्यं दधीत यो व आचके ॥ RV_1,040.03a प्रइतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता । RV_1,040.03c अच्छा वीरं नर्यम् पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥ RV_1,040.04a यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः । RV_1,040.04c तस्मा इळां सुवीराम् आ यजामहे सुप्रतूर्तिम् अनेहसम् ॥ RV_1,040.05a प्र नूनम् ब्रह्मणस् पतिर् मन्त्रं वदत्य् उक्थ्यम् । RV_1,040.05c यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥ RV_1,040.06a तम् इद् वोचेमा विदथेषु शम्भुवम् मन्त्रं देवा अनेहसम् । RV_1,040.06c इमां च वाचम् प्रतिहर्यथा नरो विश्वेद् वामा वो अश्नवत् ॥ RV_1,040.07a को देवयन्तम् अश्नवज् जनं को वृक्तबर्हिषम् । RV_1,040.07c प्र-प्र दाश्वान् पस्त्याभिर् अस्थितान्तर्वावत् क्षयं दधे ॥ RV_1,040.08a उप क्षत्रम् पृञ्चीत हन्ति राजभिर् भये चित् सुक्षितिं दधे । RV_1,040.08c नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥ RV_1,041.01a यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । RV_1,041.01c नू चित् स दभ्यते जनः ॥ RV_1,041.02a यम् बाहुतेव पिप्रति पान्ति मर्त्यं रिषः । RV_1,041.02c अरिष्टः सर्व एधते ॥ RV_1,041.03a वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् । RV_1,041.03c नयन्ति दुरिता तिरः ॥ RV_1,041.04a सुगः पन्था अनृक्षर आदित्यास ऋतं यते । RV_1,041.04c नात्रावखादो अस्ति वः ॥ RV_1,041.05a यं यज्ञं नयथा नर आदित्या ऋजुना पथा । RV_1,041.05c प्र वः स धीतये नशत् ॥ RV_1,041.06a स रत्नम् मर्त्यो वसु विश्वं तोकम् उत त्मना । RV_1,041.06c अच्छा गच्छत्य् अस्तृतः ॥ RV_1,041.07a कथा राधाम सखाय स्तोमम् मित्रस्यार्यम्णः । RV_1,041.07c महि प्सरो वरुणस्य ॥ RV_1,041.08a मा वो घ्नन्तम् मा शपन्तम् प्रति वोचे देवयन्तम् । RV_1,041.08c सुम्नैर् इद् व आ विवासे ॥ RV_1,041.09a चतुरश् चिद् ददमानाद् बिभीयाद् आ निधातोः । RV_1,041.09c न दुरुक्ताय स्पृहयेत् ॥ RV_1,042.01a सम् पूषन्न् अध्वनस् तिर व्य् अंहो विमुचो नपात् । RV_1,042.01c सक्ष्वा देव प्र णस् पुरः ॥ RV_1,042.02a यो नः पूषन्न् अघो वृको दुःशेव आदिदेशति । RV_1,042.02c अप स्म तम् पथो जहि ॥ RV_1,042.03a अप त्यम् परिपन्थिनम् मुषीवाणं हुरश्चितम् । RV_1,042.03c दूरम् अधि स्रुतेर् अज ॥ RV_1,042.04a त्वं तस्य द्वयाविनो ऽघशंसस्य कस्य चित् । RV_1,042.04c पदाभि तिष्ठ तपुषिम् ॥ RV_1,042.05a आ तत् ते दस्र मन्तुमः पूषन्न् अवो वृणीमहे । RV_1,042.05c येन पितॄन् अचोदयः ॥ RV_1,042.06a अधा नो विश्वसौभग हिरण्यवाशीमत्तम । RV_1,042.06c धनानि सुषणा कृधि ॥ RV_1,042.07a अति नः सश्चतो नय सुगा नः सुपथा कृणु । RV_1,042.07c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.08a अभि सूयवसं नय न नवज्वारो अध्वने । RV_1,042.08c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.09a शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्य् उदरम् । RV_1,042.09c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.10a न पूषणम् मेथामसि सूक्तैर् अभि गृणीमसि । RV_1,042.10c वसूनि दस्मम् ईमहे ॥ RV_1,043.01a कद् रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे । RV_1,043.01c वोचेम शन्तमं हृदे ॥ RV_1,043.02a यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे । RV_1,043.02c यथा तोकाय रुद्रियम् ॥ RV_1,043.03a यथा नो मित्रो वरुणो यथा रुद्रश् चिकेतति । RV_1,043.03c यथा विश्वे सजोषसः ॥ RV_1,043.04a गाथपतिम् मेधपतिं रुद्रं jalëabhe«ajam । RV_1,043.04c तच् छंयोः सुम्नम् ईमहे ॥ RV_1,043.05a यः शुक्र इव सूर्यो हिरण्यम् इव रोचते । RV_1,043.05c श्रेष्ठो देवानां वसुः ॥ RV_1,043.06a शं नः करत्य् अर्वते सुगम् मेषाय मेष्ये । RV_1,043.06c नृभ्यो नारिभ्यो गवे ॥ RV_1,043.07a अस्मे सोम श्रियम् अधि नि धेहि शतस्य नृणाम् । RV_1,043.07c महि श्रवस् तुविनृम्णम् ॥ RV_1,043.08a मा नः सोमपरिबाधो मारातयो जुहुरन्त । RV_1,043.08c आ न इन्दो वाजे भज ॥ RV_1,043.09a यास् ते प्रजा अमृतस्य परस्मिन् धामन्न् ऋतस्य । RV_1,043.09c मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥ RV_1,044.01a अग्ने विवस्वद् उषसश् चित्रं राधो अमर्त्य । RV_1,044.01c आ दाशुषे जातवेदो वहा त्वम् अद्या देवां उषर्बुधः ॥ RV_1,044.02a जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीर् अध्वराणाम् । RV_1,044.02c सजूर् अश्विभ्याम् उषसा सुवीर्यम् अस्मे धेहि श्रवो बृहत् ॥ RV_1,044.03a अद्या दूतं वृणीमहे वसुम् अग्निम् पुरुप्रियम् । RV_1,044.03c धूमकेतुम् bhíjÅkaæ व्युष्टिषु यज्ञानाम् अध्वरश्रियम् ॥ RV_1,044.04a श्रेष्ठं यविष्ठम् अतिथिं स्वाहुतं जुष्टं जनाय दाशुषे । RV_1,044.04c देवां अच्छा यातवे जातवेदसम् अग्निम् ईळे व्युष्टिषु ॥ RV_1,044.05a स्तविष्यामि त्वाम् अहं विश्वस्यामृत भोजन । RV_1,044.05c अग्ने त्रातारम् अमृतम् मियेध्य यजिष्ठं हव्यवाहन ॥ RV_1,044.06a सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः । RV_1,044.06c प्रस्कण्वस्य प्रतिरन्न् आयुर् जीवसे नमस्या दैव्यं जनम् ॥ RV_1,044.07a होतारं विश्ववेदसं सं हि त्वा विश इन्धते । RV_1,044.07c स आ वह पुरुहूत प्रचेतसो ऽग्ने देवां इह द्रवत् ॥ RV_1,044.08a सवितारम् उषसम् अश्विना भगम् अग्निं व्युष्टिषु क्षपः । RV_1,044.08c कण्वासस् त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥ RV_1,044.09a पतिर् ह्य् अध्वराणाम् अग्ने दूतो विशाम् असि । RV_1,044.09c उषर्बुध आ वह सोमपीतये देवां अद्य स्वर्दृशः ॥ RV_1,044.10a अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः । RV_1,044.10c असि ग्रामेष्व् अविता पुरोहितो ऽसि यज्ञेषु मानुषः ॥ RV_1,044.11a नि त्वा यज्ञस्य साधनम् अग्ने होतारम् ऋत्विजम् । RV_1,044.11c मनुष्वद् देव धीमहि प्रचेतसं जीरं दूतम् अमर्त्यम् ॥ RV_1,044.12a यद् देवानाम् मित्रमहः पुरोहितो ऽन्तरो यासि दूत्यम् । RV_1,044.12c सिन्धोर् इव प्रस्वनितास ऊर्मयो ऽग्नेर् भ्राजन्ते अर्चयः ॥ RV_1,044.13a श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः । RV_1,044.13c आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥ RV_1,044.14a शृण्वन्तु स्तोमम् मरुतः सुदानवो ऽग्निजिह्वा ऋतावृधः । RV_1,044.14c पिबतु सोमं वरुणो धृतव्रतो ऽश्विभ्याम् उषसा सजूः ॥ RV_1,045.01a त्वम् अग्ने वसूंर् इह रुद्रां आदित्यां उत । RV_1,045.01c यजा स्वध्वरं जनम् मनुजातं घृतप्रुषम् ॥ RV_1,045.02a श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । RV_1,045.02c तान् रोहिदश्व गिर्वणस् त्रयस्त्रिंशतम् आ वह ॥ RV_1,045.03a प्रियमेधवद् अत्रिवज् जातवेदो विरूपवत् । RV_1,045.03c अङ्गिरस्वन् महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥ RV_1,045.04a महिकेरव ऊतये प्रियमेधा अहूषत । RV_1,045.04c राजन्तम् अध्वराणाम् अग्निं शुक्रेण शोचिषा ॥ RV_1,045.05a घृताहवन सन्त्येमा उ षु श्रुधी गिरः । RV_1,045.05c याभिः कण्वस्य सूनवो हवन्ते ऽवसे त्वा ॥ RV_1,045.06a त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । RV_1,045.06c शोचिष्केशम् पुरुप्रियाग्ने हव्याय वोळ्हवे ॥ RV_1,045.07a नि त्वा होतारम् ऋत्विजं दधिरे वसुवित्तमम् । RV_1,045.07c श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥ RV_1,045.08a आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः । RV_1,045.08c बृहद् भा बिभ्रतो हविर् अग्ने मर्ताय दाशुषे ॥ RV_1,045.09a प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य । RV_1,045.09c इहाद्य दैव्यं जनम् बर्हिर् आ सादया वसो ॥ RV_1,045.10a arväcaæ दैव्यं जनम् अग्ने यक्ष्व सहूतिभिः । RV_1,045.10c अयं सोमः सुदानवस् तम् पात तिरोअह्न्यम् ॥ RV_1,046.01a एषो उषा अपूर्व्या व्य् उच्छति प्रिया दिवः । RV_1,046.01c स्तुषे वाम् अश्विना बृहत् ॥ RV_1,046.02a या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । RV_1,046.02c धिया देवा वसुविदा ॥ RV_1,046.03a वच्यन्ते वां ककुहासो जूर्णायाम् अधि विष्टपि । RV_1,046.03c यद् वां रथो विभिष् पतात् ॥ RV_1,046.04a हविषा जारो अपाम् पिपर्ति पपुरिर् नरा । RV_1,046.04c पिता कुटस्य चर्षणिः ॥ RV_1,046.05a आदारो वाम् मतीनां नासत्या मतवचसा । RV_1,046.05c पातं सोमस्य धृष्णुया ॥ RV_1,046.06a या नः पीपरद् अश्विना ज्योतिष्मती तमस् तिरः । RV_1,046.06c ताम् अस्मे रासाथाम् इषम् ॥ RV_1,046.07a आ नो नावा मतीनां यातम् पाराय गन्तवे । RV_1,046.07c युञ्जाथाम् अश्विना रथम् ॥ RV_1,046.08a अरित्रं वां दिवस् पृथु तीर्थे सिन्धूनां रथः । RV_1,046.08c धिया युयुज्र इन्दवः ॥ RV_1,046.09a दिवस् कण्वास इन्दवो वसु सिन्धूनाम् पदे । RV_1,046.09c स्वं वव्रिं कुह धित्सथः ॥ RV_1,046.10a अभूद् उ भा उ अंशवे हिरण्यम् प्रति सूर्यः । RV_1,046.10c व्य् अख्यज् जिह्वयासितः ॥ RV_1,046.11a अभूद् उ पारम् एतवे पन्था ऋतस्य साधुया । RV_1,046.11c अदर्शि वि स्रुतिर् दिवः ॥ RV_1,046.12a तत्-तद् इद् अश्विनोर् अवो जरिता प्रति भूषति । RV_1,046.12c मदे सोमस्य पिप्रतोः ॥ RV_1,046.13a वावसाना विवस्वति सोमस्य पीत्या गिरा । RV_1,046.13c मनुष्वच् छम्भू आ गतम् ॥ RV_1,046.14a युवोर् उषा अनु श्रियम् परिज्मनोर् उपाचरत् । RV_1,046.14c ऋता वनथो अक्तुभिः ॥ RV_1,046.15a उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् । RV_1,046.15c अविद्रियाभिर् ऊतिभिः ॥ RV_1,047.01a अयं वाम् मधुमत्तमः सुतः सोम ऋतावृधा । RV_1,047.01c तम् अश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥ RV_1,047.02a त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातम् अश्विना । RV_1,047.02c कण्वासो वाम् ब्रह्म कृण्वन्त्य् अध्वरे तेषां सु शृणुतं हवम् ॥ RV_1,047.03a अश्विना मधुमत्तमम् पातं सोमम् ऋतावृधा । RV_1,047.03c अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसम् उप गच्छतम् ॥ RV_1,047.04a त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञम् मिमिक्षतम् । RV_1,047.04c कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥ RV_1,047.05a याभिः कण्वम् अभिष्टिभिः प्रावतं युवम् अश्विना । RV_1,047.05c ताभिः ष्व् अस्मां अवतं शुभस् पती पातं सोमम् ऋतावृधा ॥ RV_1,047.06a सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतम् अश्विना । RV_1,047.06c रयिं समुद्राद् uta và divas pary asme dhattam पुरुस्पृहम् ॥ RV_1,047.07a यन् नासत्या परावति यद् वा स्थो अधि तुर्वशे । RV_1,047.07c अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥ RV_1,047.08a arväcà वां सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप । RV_1,047.08c इषम् पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥ RV_1,047.09a तेन नासत्या गतं रथेन सूर्यत्वचा । RV_1,047.09c येन शश्वद् ऊहथुर् दाशुषे वसु मध्वः सोमस्य पीतये ॥ RV_1,047.10a उक्थेभिर् अर्वाग् अवसे पुरूवसू अर्कैश् च नि ह्वयामहे । RV_1,047.10c शश्वत् कण्वानां सदसि प्रिये हि कं सोमम् पपथुर् अश्विना ॥ RV_1,048.01a सह वामेन न उषो व्य् उच्छा दुहितर् दिवः । RV_1,048.01c सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥ RV_1,048.02a अश्वावतीर् गोमतीर् विश्वसुविदो भूरि च्यवन्त वस्तवे । RV_1,048.02c उद् ईरय प्रति मा सूनृता उषश् चोद राधो मघोनाम् ॥ RV_1,048.03a उवासोषा उच्छाच् च नु देवी जीरा रथानाम् । RV_1,048.03c ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥ RV_1,048.04a उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः । RV_1,048.04c अत्राह तत् कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥ RV_1,048.05a आ घा योषेव सूनर्य् उषा याति प्रभुञ्जती । RV_1,048.05c जरयन्ती वृजनम् पद्वद् ईयत उत् पातयति पक्षिणः ॥ RV_1,048.06a वि या सृजति समनं व्य् अर्थिनः पदं न वेत्य् ओदती । RV_1,048.06c वयो नकिष् टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥ RV_1,048.07a एषायुक्त परावतः सूर्यस्योदयनाद् अधि । RV_1,048.07c शतं रथेभिः सुभगोषा इयं वि यात्य् अभि मानुषान् ॥ RV_1,048.08a विश्वम् अस्या नानाम चक्षसे जगज् ज्योतिष् कृणोति सूनरी । RV_1,048.08c अप द्वेषो मघोनी दुहिता दिव उषा उच्छद् अप स्रिधः ॥ RV_1,048.09a उष आ भाहि भानुना चन्द्रेण दुहितर् दिवः । RV_1,048.09c आवहन्ती भूर्य् अस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥ RV_1,048.10a विश्वस्य हि प्राणनं जीवनं त्वे वि यद् उच्छसि सूनरि । RV_1,048.10c सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥ RV_1,048.11a उषो वाजं हि वंस्व यश् चित्रो मानुषे जने । RV_1,048.11c तेना वह सुकृतो अध्वरां उप ये त्वा गृणन्ति वह्नयः ॥ RV_1,048.12a विश्वान् देवां आ वह सोमपीतये ऽन्तरिक्षाद् उषस् त्वम् । RV_1,048.12c सास्मासु धा गोमद् अश्वावद् उक्थ्यम् उषो वाजं सुवीर्यम् ॥ RV_1,048.13a यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत । RV_1,048.13c सा नो रयिं विश्ववारं सुपेशसम् उषा ददातु सुग्म्यम् ॥ RV_1,048.14a ये चिद् धि त्वाम् ऋषयः पूर्व ऊतये जुहूरे ऽवसे महि । RV_1,048.14c सा न स्तोमां अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥ RV_1,048.15a उषो यद् अद्य भानुना वि द्वाराव् ऋणवो दिवः । RV_1,048.15c प्र नो यच्छताद् अवृकम् पृथु च्छर्दिः प्र देवि गोमतीर् इषः ॥ RV_1,048.16a सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा सम् इळाभिर् आ । RV_1,048.16c सं द्युम्नेन विश्वतुरोषो महि सं वाजैर् वाजिनीवति ॥ RV_1,049.01a उषो भद्रेभिर् आ गहि दिवश् चिद् रोचनाद् अधि । RV_1,049.01c वहन्त्व् अरुणप्सव उप त्वा सोमिनो गृहम् ॥ RV_1,049.02a सुपेशसं सुखं रथं यम् अध्यस्था उषस् त्वम् । RV_1,049.02c तेना सुश्रवसं जनम् प्रावाद्य दुहितर् दिवः ॥ RV_1,049.03a वयश् चित् ते पतत्रिणो द्विपच् चतुष्पद् अर्जुनि । RV_1,049.03c उषः प्रारन्न् ऋतूंर् अनु दिवो अन्तेभ्यस् परि ॥ RV_1,049.04a व्युच्छन्ती हि रश्मिभिर् विश्वम् आभासि रोचनम् । RV_1,049.04c तां त्वाम् उषर् वसूयवो गीर्भिः कण्वा अहूषत ॥ RV_1,050.01a उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । RV_1,050.01c दृशे विश्वाय सूर्यम् ॥ RV_1,050.02a अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः । RV_1,050.02c सूराय विश्वचक्षसे ॥ RV_1,050.03a अदृश्रम् अस्य केतवो वि रश्मयो जनां अनु । RV_1,050.03c भ्राजन्तो अग्नयो यथा ॥ RV_1,050.04a तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । RV_1,050.04c विश्वम् आ भासि रोचनम् ॥ RV_1,050.05a प्रत्यङ् देवानां विशः प्रत्यङ्ङ् उद् एषि मानुषान् । RV_1,050.05c प्रत्यङ् विश्वं स्वर् दृशे ॥ RV_1,050.06a येना पावक चक्षसा भुरण्यन्तं जनां अनु । RV_1,050.06c त्वं वरुण पश्यसि ॥ RV_1,050.07a वि द्याम् एषि रजस् पृथ्व् अहा मिमानो अक्तुभिः । RV_1,050.07c पश्यञ् जन्मानि सूर्य ॥ RV_1,050.08a सप्त त्वा हरितो रथे वहन्ति देव सूर्य । RV_1,050.08c शोचिष्केशं विचक्षण ॥ RV_1,050.09a अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । RV_1,050.09c ताभिर् याति स्वयुक्तिभिः ॥ RV_1,050.10a उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् । RV_1,050.10c देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥ RV_1,050.11a उद्यन्न् अद्य मित्रमह आरोहन्न् उत्तरां दिवम् । RV_1,050.11c हृद्रोगम् मम सूर्य हरिमाणं च नाशय ॥ RV_1,050.12a शुकेषु मे हरिमाणं रोपणाकासु दध्मसि । RV_1,050.12c अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥ RV_1,050.13a उद् अगाद् अयम् आदित्यो विश्वेन सहसा सह । RV_1,050.13c द्विषन्तम् मह्यं रन्धयन् मो अहं द्विषते रधम् ॥ RV_1,051.01a अभि त्यम् मेषम् पुरुहूतम् ऋग्मियम् इन्द्रं गीर्भिर् मदता वस्वो अर्णवम् । RV_1,051.01c यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठम् अभि विप्रम् अर्चत ॥ RV_1,051.02a अभीम् अवन्वन् स्वभिष्टिम् ऊतयो ऽन्तरिक्षप्रां तविषीभिर् आवृतम् । RV_1,051.02c इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥ RV_1,051.03a त्वं गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अपोतात्रये शतदुरेषु गातुवित् । RV_1,051.03c ससेन चिद् विमदायावहो वस्व् आजाव् अद्रिं वावसानस्य नर्तयन् ॥ RV_1,051.04a त्वम् अपाम् अपिधानावृणोर् अपाधारयः पर्वते दानुमद् वसु । RV_1,051.04c वृत्रं यद् इन्द्र शवसावधीर् अहिम् आद् इत् सूर्यं दिव्य् आरोहयो दृशे ॥ RV_1,051.05a त्वम् मायाभिर् अप मायिनो ऽधमः स्वधाभिर् ये अधि शुप्ताव् अजुह्वत । RV_1,051.05c त्वम् पिप्रोर् नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्व् आविथ ॥ RV_1,051.06a त्वं कुत्सं शुष्णहत्येष्व् आविथारन्धयो ऽतिथिग्वाय शम्बरम् । RV_1,051.06c महान्तं चिद् अर्बुदं नि क्रमीः पदा सनाद् एव दस्युहत्याय जज्ञिषे ॥ RV_1,051.07a त्वे विश्वा तविषी सध्र्यग् घिता तव राधः सोमपीथाय हर्षते । RV_1,051.07c तव वज्रश् चिकिते बाह्वोर् हितो वृश्चा शत्रोर् अव विश्वानि वृष्ण्या ॥ RV_1,051.08a वि जानीह्य् आर्यान् ये च दस्यवो बर्हिष्मते रन्धया शासद् अव्रतान् । RV_1,051.08c शाकी भव यजमानस्य चोदिता विश्वेत् ता ते सधमादेषु चाकन ॥ RV_1,051.09a अनुव्रताय रन्धयन्न् अपव्रतान् आभूभिर् इन्द्रः श्नथयन्न् अनाभुवः । RV_1,051.09c वृद्धस्य चिद् वर्धतो द्याम् इनक्षत स्तवानो वम्रो वि जघान संदिहः ॥ RV_1,051.10a तक्षद् यत् त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः । RV_1,051.10c आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणम् अवहन्न् अभि श्रवः ॥ RV_1,051.11a मन्दिष्ट यद् उशने काव्ये सचां इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति । RV_1,051.11c उग्रो ययिं निर् अपः स्रोतसासृजद् वि शुष्णस्य दृंहिता ऐरयत् पुरः ॥ RV_1,051.12a आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे । RV_1,051.12c इन्द्र यथा सुतसोमेषु चाकनो ऽनर्वाणं श्लोकम् आ रोहसे दिवि ॥ RV_1,051.13a अददा अर्भाम् महते वचस्यवे कक्षीवते वृचयाम् इन्द्र सुन्वते । RV_1,051.13c मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत् ता ते सवनेषु प्रवाच्या ॥ RV_1,051.14a इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः । RV_1,051.14c अश्वयुर् गव्यू रथयुर् वसूयुर् इन्द्र इद् रायः क्षयति प्रयन्ता ॥ RV_1,051.15a इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसे ऽवाचि । RV_1,051.15c अस्मिन्न् इन्द्र वृजने सर्ववीराः स्मत् सूरिभिस् तव शर्मन् स्याम ॥ RV_1,052.01a त्यं सु मेषम् महया स्वर्विदं शतं यस्य सुभ्वः साकम् ईरते । RV_1,052.01c अत्यं न वाजं हवनस्यदं रथम् एन्द्रं ववृत्याम् अवसे सुवृक्तिभिः ॥ RV_1,052.02a स पर्वतो न धरुणेष्व् अच्युतः सहस्रमूतिस् तविषीषु वावृधे । RV_1,052.02c इन्द्रो यद् वृत्रम् अवधीन् नदीवृतम् उब्जन्न् अर्णांसि जर्हृषाणो अन्धसा ॥ RV_1,052.03a स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः । RV_1,052.03c इन्द्रं तम् अह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिर् अन्धसः ॥ RV_1,052.04a आ यम् पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः । RV_1,052.04c तं वृत्रहत्ये अनु तस्थुर् ऊतयः शुष्मा इन्द्रम् अवाता अह्रुतप्सवः ॥ RV_1,052.05a अभि स्ववृष्टिम् मदे अस्य युध्यतो रघ्वीर् इव प्रवणे सस्रुर् ऊतयः । RV_1,052.05c इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधींर् इव त्रितः ॥ RV_1,052.06a परीं घृणा चरति तित्विषे शवो ऽपो वृत्वी रजसो बुध्नम् आशयत् । RV_1,052.06c वृत्रस्य यत् प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोर् इन्द्र तन्यतुम् ॥ RV_1,052.07a ह्रदं न हि त्वा न्यृषन्त्य् ऊर्मयो ब्रह्माणीन्द्र तव यानि वर्धना । RV_1,052.07c त्वष्टा चित् ते युज्यं वावृधे शवस् ततक्ष वज्रम् अभिभूत्योजसम् ॥ RV_1,052.08a जघन्वां उ हरिभिः सम्भृतक्रतव् इन्द्र वृत्रम् मनुषे गातुयन्न् अपः । RV_1,052.08c अयच्छथा बाह्वोर् वज्रम् आयसम् अधारयो दिव्य् आ सूर्यं दृशे ॥ RV_1,052.09a बृहत् स्वश्चन्द्रम् अमवद् यद् उक्थ्यम् अकृण्वत भियसा रोहणं दिवः । RV_1,052.09c यन् मानुषप्रधना इन्द्रम् ऊतयः स्वर् नृषाचो मरुतो ऽमदन्न् अनु ॥ RV_1,052.10a द्यौश् चिद् अस्यामवां अहेः स्वनाद् अयोयवीद् भियसा वज्र इन्द्र ते । RV_1,052.10c वृत्रस्य यद् बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच् छिरः ॥ RV_1,052.11a यद् इन् न्व् इन्द्र पृथिवी दशभुजिर् अहानि विश्वा ततनन्त कृष्टयः । RV_1,052.11c अत्राह ते मघवन् विश्रुतं सहो द्याम् अनु शवसा बर्हणा भुवत् ॥ RV_1,052.12a त्वम् अस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः । RV_1,052.12c चकृषे भूमिम् प्रतिमानम् ओजसो ऽपः स्वः परिभूर् एष्य् आ दिवम् ॥ RV_1,052.13a त्वम् भुवः प्रतिमानम् पृथिव्या ऋष्ववीरस्य बृहतः पतिर् भूः । RV_1,052.13c विश्वम् आप्रा अन्तरिक्षम् महित्वा सत्यम् अद्धा नकिर् अन्यस् त्वावान् ॥ RV_1,052.14a न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तम् आनशुः । RV_1,052.14c नोत स्ववृष्टिम् मदे अस्य युध्यत एको अन्यच् चकृषे विश्वम् आनुषक् ॥ RV_1,052.15a आर्चन्न् अत्र मरुतः सस्मिन्न् आजौ विश्वे देवासो अमदन्न् अनु त्वा । RV_1,052.15c वृत्रस्य यद् भृष्टिमता वधेन नि त्वम् इन्द्र प्रत्य् आनं जघन्थ ॥ RV_1,053.01a न्य् ऊ षु वाचम् प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः । RV_1,053.01c नू चिद् धि रत्नं ससताम् इवाविदन् न दुष्टुतिर् द्रविणोदेषु शस्यते ॥ RV_1,053.02a दुरो अश्वस्य दुर इन्द्र गोर् असि दुरो यवस्य वसुन इनस् पतिः । RV_1,053.02c शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस् तम् इदं गृणीमसि ॥ RV_1,053.03a शचीव इन्द्र पुरुकृद् द्युमत्तम तवेद् इदम् अभितश् चेकिते वसु । RV_1,053.03c अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः कामम् ऊनयीः ॥ RV_1,053.04a एभिर् द्युभिः सुमना एभिर् इन्दुभिर् निरुन्धानो अमतिं गोभिर् अश्विना । RV_1,053.04c इन्द्रेण दस्युं दरयन्त इन्दुभिर् युतद्वेषसः सम् इषा रभेमहि ॥ RV_1,053.05a सम् इन्द्र राया सम् इषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैर् अभिद्युभिः । RV_1,053.05c सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥ RV_1,053.06a ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते । RV_1,053.06c यत् कारवे दश वृत्राण्य् अप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥ RV_1,053.07a युधा युधम् उप घेद् एषि धृष्णुया पुरा पुरं सम् इदं हंस्य् ओजसा । RV_1,053.07c नम्या यद् इन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥ RV_1,053.08a त्वं करञ्जम् उत पर्णयं वधीस् तेजिष्ठयातिथिग्वस्य वर्तनी । RV_1,053.08c त्वं शता वङ्गृदस्याभिनत् पुरो ऽनानुदः परिषूता ऋजिश्वना ॥ RV_1,053.09a त्वम् etä जनराज्ञो द्विर् दशाबन्धुना सुश्रवसोपजग्मुषः । RV_1,053.09c षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥ RV_1,053.10a त्वम् आविथ सुश्रवसं तवोतिभिस् तव त्रामभिर् इन्द्र तूर्वयाणम् । RV_1,053.10c त्वम् अस्मै कुत्सम् अतिथिग्वम् आयुम् महे राज्ञे यूने अरन्धनायः ॥ RV_1,053.11a य उदृचीन्द्र देवगोपाः सखायस् ते शिवतमा असाम । RV_1,053.11c त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ RV_1,054.01a मा नो अस्मिन् मघवन् पृत्स्व् अंहसि नहि ते अन्तः शवसः परीणशे । RV_1,054.01c अक्रन्दयो नद्यो रोरुवद् वना कथा न क्षोणीर् भियसा सम् आरत ॥ RV_1,054.02a अर्चा शक्राय शाकिने शचीवते शृण्वन्तम् इन्द्रम् महयन्न् अभि ष्टुहि । RV_1,054.02c यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥ RV_1,054.03a अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन् मनः । RV_1,054.03c बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥ RV_1,054.04a त्वं दिवो बृहतः सानु कोपयो ऽव त्मना धृषता शम्बरम् भिनत् । RV_1,054.04c यन् मायिनो व्रन्दिनो मन्दिना धृषच् छितां गभस्तिम् अशनिम् पृतन्यसि ॥ RV_1,054.05a नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद् व्रन्दिनो रोरुवद् वना । RV_1,054.05c प्राचीनेन मनसा बर्हणावता यद् अद्या चित् कृणवः कस् त्वा परि ॥ RV_1,054.06a त्वम् आविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो । RV_1,054.06c त्वं रथम् एतशं कृत्व्ये धने त्वम् पुरो नवतिं दम्भयो नव ॥ RV_1,054.07a स घा राजा सत्पतिः शूशुवज् जनो रातहव्यः प्रति यः शासम् इन्वति । RV_1,054.07c उक्था वा यो अभिगृणाति राधसा दानुर् अस्मा उपरा पिन्वते दिवः ॥ RV_1,054.08a असमं क्षत्रम् असमा मनीषा प्र सोमपा अपसा सन्तु नेमे । RV_1,054.08c ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥ RV_1,054.09a तुभ्येद् एते बहुला अद्रिदुग्धाश् चमूषदश् चमसा इन्द्रपानाः । RV_1,054.09c व्य् अश्नुहि तर्पया कामम् एषाम् अथा मनो वसुदेयाय कृष्व ॥ RV_1,054.10a अपाम् अतिष्ठद् धरुणह्वरं तमो ऽन्तर् वृत्रस्य जठरेषु पर्वतः । RV_1,054.10c अभीम् इन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥ RV_1,054.11a स शेवृधम् अधि धा द्युम्नम् अस्मे महि क्षत्रं janëÃÊ इन्द्र तव्यम् । RV_1,054.11c रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः ॥ RV_1,055.01a दिवश् चिद् अस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति । RV_1,055.01c भीमस् tuvi«mä चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥ RV_1,055.02a सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः । RV_1,055.02c इन्द्रः सोमस्य पीतये वृषायते सनात् स युध्म ओजसा पनस्यते ॥ RV_1,055.03a त्वं तम् इन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणाम् इरज्यसि । RV_1,055.03c प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥ RV_1,055.04a स इद् वने नमस्युभिर् वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् । RV_1,055.04c वृषा छन्दुर् भवति हर्यतो वृषा क्षेमेण धेनाम् मघवा यद् इन्वति ॥ RV_1,055.05a स इन् महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः । RV_1,055.05c अधा चन श्रद् दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥ RV_1,055.06a स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् । RV_1,055.06c ज्योतींषि कृण्वन्न् अवृकाणि यज्यवे ऽव सुक्रतुः सर्तवा अपः सृजत् ॥ RV_1,055.07a दानाय मनः सोमपावन्न् अस्तु ते 'rväcà हरी वन्दनश्रुद् आ कृधि । RV_1,055.07c यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥ RV_1,055.08a अप्रक्षितं वसु बिभर्षि हस्तयोर् अषाळ्हं सहस् तन्वि श्रुतो दधे । RV_1,055.08c आवृतासो ऽवतासो न कर्तृभिस् तनूषु ते क्रतव इन्द्र भूरयः ॥ RV_1,056.01a एष प्र पूर्वीर् अव तस्य चम्रिषो ऽत्यो न योषाम् उद् अयंस्त भुर्वणिः । RV_1,056.01c दक्षम् महे पाययते हिरण्ययं रथम् आवृत्या हरियोगम् ऋभ्वसम् ॥ RV_1,056.02a तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः । RV_1,056.02c पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥ RV_1,056.03a स तुर्वणिर् महां अरेणु पौंस्ये गिरेर् भृष्टिर् न भ्राजते तुजा शवः । RV_1,056.03c येन शुष्णम् मायिनम् आयसो मदे दुध्र आभूषु रामयन् नि दामनि ॥ RV_1,056.04a देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्य् उषसं न सूर्यः । RV_1,056.04c यो धृष्णुना शवसा बाधते तम इयर्ति रेणुम् बृहद् अर्हरिष्वणिः ॥ RV_1,056.05a वि यत् तिरो धरुणम् अच्युतं रजो ऽतिष्ठिपो दिव आतासु बर्हणा । RV_1,056.05c स्वर्मीळ्हे यन् मद इन्द्र हर्ष्याहन् वृत्रं निर् अपाम् औब्जो अर्णवम् ॥ RV_1,056.06a त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः । RV_1,056.06c त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया pëyÃruja÷ ॥ RV_1,057.01a प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिम् भरे । RV_1,057.01c अपाम् इव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥ RV_1,057.02a अध ते विश्वम् अनु हासद् इष्टय आपो निम्नेव सवना हविष्मतः । RV_1,057.02c यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥ RV_1,057.03a अस्मै भीमाय नमसा सम् अध्वर उषो न शुभ्र आ भरा पनीयसे । RV_1,057.03c यस्य धाम श्रवसे नामेन्द्रियं ज्योतिर् अकारि हरितो नायसे ॥ RV_1,057.04a इमे त इन्द्र ते वयम् पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । RV_1,057.04c नहि त्वद् अन्यो गिर्वणो गिरः सघत् क्षोणीर् इव प्रति नो हर्य तद् वचः ॥ RV_1,057.05a भूरि त इन्द्र वीर्यं तव स्मस्य् अस्य स्तोतुर् मघवन् कामम् आ पृण । RV_1,057.05c अनु ते द्यौर् बृहती वीर्यम् मम इयं च ते पृथिवी नेम ओजसे ॥ RV_1,057.06a त्वं तम् इन्द्र पर्वतम् महाम् उरुं वज्रेण वज्रिन् पर्वशश् चकर्तिथ । RV_1,057.06c अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥ RV_1,058.01a नू चित् सहोजा अमृतो नि तुन्दते होता यद् दूतो अभवद् विवस्वतः । RV_1,058.01c वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥ RV_1,058.02a आ स्वम् अद्म युवमानो अजरस् तृष्व् अविष्यन्न् अतसेषु तिष्ठति । RV_1,058.02c अत्यो न पृष्ठम् प्रुषितस्य रोचते दिवो न सानु स्तनयन्न् अचिक्रदत् ॥ RV_1,058.03a क्राणा रुद्रेभिर् वसुभिः पुरोहितो होता निषत्तो रयिषाऌ अमर्त्यः । RV_1,058.03c रथो न विक्ष्व् ऋञ्जसान आयुषु व्य् आनुषग् वार्या देव ऋण्वति ॥ RV_1,058.04a वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः । RV_1,058.04c तृषु यद् अग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥ RV_1,058.05a तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वां अव वाति वंसगः । RV_1,058.05c अभिव्रजन्न् अक्षितम् पाजसा रज स्थातुश् चरथम् भयते पतत्रिणः ॥ RV_1,058.06a दधुष् ट्वा भृगवो मानुषेष्व् आ रयिं न चारुं सुहवं जनेभ्यः । RV_1,058.06c होतारम् अग्ने अतिथिं वरेण्यम् मित्रं न शेवं दिव्याय जन्मने ॥ RV_1,058.07a होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु । RV_1,058.07c अग्निं विश्वेषाम् अरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥ RV_1,058.08a अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ । RV_1,058.08c अग्ने गृणन्तम् अंहस उरुष्योर्जो नपात् पूर्भिर् आयसीभिः ॥ RV_1,058.09a भवा वरूथं गृणते विभावो भवा मघवन् मघवद्भ्यः शर्म । RV_1,058.09c उरुष्याग्ने अंहसो गृणन्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,059.01a वया इद् अग्ने अग्नयस् ते अन्ये त्वे विश्वे अमृता मादयन्ते । RV_1,059.01c वैश्वानर नाभिर् असि क्षितीनां स्थूणेव जनां उपमिद् ययन्थ ॥ RV_1,059.02a मूर्धा दिवो नाभिर् अग्निः पृथिव्या अथाभवद् अरती रोदस्योः । RV_1,059.02c तं त्वा देवासो ऽजनयन्त देवं वैश्वानर ज्योतिर् इद् आर्याय ॥ RV_1,059.03a आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरे ऽग्ना वसूनि । RV_1,059.03c या पर्वतेष्व् ओषधीष्व् अप्सु या मानुषेष्व् असि तस्य राजा ॥ RV_1,059.04a बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः । RV_1,059.04c स्वर्वते सत्यशुष्माय पूर्वीर् वैश्वानराय नृतमाय यह्वीः ॥ RV_1,059.05a दिवश् चित् ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् । RV_1,059.05c राजा कृष्टीनाम् असि मानुषीणां युधा देवेभ्यो वरिवश् चकर्थ ॥ RV_1,059.06a प्र नू महित्वं वृषभस्य वोचं यम् पूरवो वृत्रहणं सचन्ते । RV_1,059.06c वैश्वानरो दस्युम् अग्निर् जघन्वां अधूनोत् këÂhà अव शम्बरम् भेत् ॥ RV_1,059.07a वैश्वानरो महिम्ना विश्वकृष्टिर् भरद्वाजेषु यजतो विभावा । RV_1,059.07c शातवनेये शतिनीभिर् अग्निः पुरुणीथे जरते सूनृतावान् ॥ RV_1,060.01a वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् । RV_1,060.01c द्विजन्मानं रयिम् इव प्रशस्तं रातिम् भरद् भृगवे मातरिश्वा ॥ RV_1,060.02a अस्य शासुर् उभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः । RV_1,060.02c दिवश् चित् पूर्वो न्य् असादि होतापृच्छ्यो विश्पतिर् विक्षु वेधाः ॥ RV_1,060.03a तं नव्यसी हृद आ जायमानम् अस्मत् सुकीर्तिर् मधुजिह्वम् अश्याः । RV_1,060.03c यम् ऋत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ॥ RV_1,060.04a उशिक् पावको वसुर् मानुषेषु वरेण्यो होताधायि विक्षु । RV_1,060.04c दमूना गृहपतिर् दम आं अग्निर् भुवद् रयिपती रयीणाम् ॥ RV_1,060.05a तं त्वा वयम् पतिम् अग्ने रयीणाम् प्र शंसामो मतिभिर् गोतमासः । RV_1,060.05c आशुं न वाजम्भरम् मर्जयन्तः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,061.01a अस्मा इद् उ प्र तवसे तुराय प्रयो न हर्मि स्तोमम् माहिनाय । RV_1,061.01c ऋचीषमायाध्रिगव ओहम् इन्द्राय ब्रह्माणि राततमा ॥ RV_1,061.02a अस्मा इद् उ प्रय इव प्र यंसि भराम्य् आङ्गूषम् बाधे सुवृक्ति । RV_1,061.02c इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥ RV_1,061.03a अस्मा इद् उ त्यम् उपमं स्वर्षाम् भराम्य् आङ्गूषम् आस्येन । RV_1,061.03c मंहिष्ठम् अच्छोक्तिभिर् मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥ RV_1,061.04a अस्मा इद् उ स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय । RV_1,061.04c गिरश् च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वम् मेधिराय ॥ RV_1,061.05a अस्मा इद् उ सप्तिम् इव श्रवस्येन्द्रायार्कं जुह्वा सम् अञ्जे । RV_1,061.05c वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥ RV_1,061.06a अस्मा इद् उ त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्यं रणाय । RV_1,061.06c वृत्रस्य चिद् विदद् येन मर्म तुजन्न् ईशानस् तुजता कियेधाः ॥ RV_1,061.07a अस्येद् उ मातुः सवनेषु सद्यो महः पितुम् papivä चार्व् अन्ना । RV_1,061.07c मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहं तिरो अद्रिम् अस्ता ॥ RV_1,061.08a अस्मा इद् उ ग्नाश् चिद् देवपत्नीर् इन्द्रायार्कम् अहिहत्य ऊवुः । RV_1,061.08c परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानम् परि ष्टः ॥ RV_1,061.09a अस्येद् एव प्र रिरिचे महित्वं दिवस् पृथिव्याः पर्य् अन्तरिक्षात् । RV_1,061.09c स्वराऌ इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ॥ RV_1,061.10a अस्येद् एव शवसा शुषन्तं वि वृश्चद् वज्रेण वृत्रम् इन्द्रः । RV_1,061.10c गा न व्राणा अवनीर् अमुञ्चद् अभि श्रवो दावने सचेताः ॥ RV_1,061.11a अस्येद् उ त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीम् अयच्छत् । RV_1,061.11c ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥ RV_1,061.12a अस्मा इद् उ प्र भरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः । RV_1,061.12c गोर् न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ॥ RV_1,061.13a अस्येद् उ प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः । RV_1,061.13c युधे यद् इष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् ॥ RV_1,061.14a अस्येद् उ भिया गिरयश् च दृळ्हा द्यावा च भूमा जनुषस् तुजेते । RV_1,061.14c उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः ॥ RV_1,061.15a अस्मा इद् उ त्यद् अनु दाय्य् एषाम् एको यद् वव्ने भूरेर् ईशानः । RV_1,061.15c प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विम् आवद् इन्द्रः ॥ RV_1,061.16a एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् । RV_1,061.16c ऐषु विश्वपेशसं धियं धाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,062.01a प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे अङ्गिरस्वत् । RV_1,062.01c सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥ RV_1,062.02a प्र वो महे महि नमो भरध्वम् आङ्गूष्यं शवसानाय साम । RV_1,062.02c येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥ RV_1,062.03a इन्द्रस्याङ्गिरसां चेष्टौ विदत् सरमा तनयाय धासिम् । RV_1,062.03c बृहस्पतिर् भिनद् अद्रिं विदद् गाः सम् उस्रियाभिर् वावशन्त नरः ॥ RV_1,062.04a स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः । RV_1,062.04c सरण्युभिः फलिगम् इन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥ RV_1,062.05a गृणानो अङ्गिरोभिर् दस्म वि वर् उषसा सूर्येण गोभिर् अन्धः । RV_1,062.05c वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरम् अस्तभायः ॥ RV_1,062.06a तद् उ प्रयक्षतमम् अस्य कर्म दस्मस्य चारुतमम् अस्ति दंसः । RV_1,062.06c उपह्वरे यद् उपरा अपिन्वन् मध्वर्णसो नद्यश् चतस्रः ॥ RV_1,062.07a द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिर् अर्कैः । RV_1,062.07c भगो न मेने परमे व्योमन्न् अधारयद् रोदसी सुदंसाः ॥ RV_1,062.08a सनाद् दिवम् परि भूमा विरूपे पुनर्भुवा युवती स्वेभिर् एवैः । RV_1,062.08c कृष्णेभिर् अक्तोषा रुशद्भिर् वपुर्भिर् आ चरतो अन्यान्या ॥ RV_1,062.09a सनेमि सख्यं स्वपस्यमानः सूनुर् दाधार शवसा सुदंसाः । RV_1,062.09c आमासु चिद् दधिषे पक्वम् अन्तः पयः कृष्णासु रुशद् रोहिणीषु ॥ RV_1,062.10a सनात् सनीळा अवनीर् अवाता व्रता रक्षन्ते अमृताः सहोभिः । RV_1,062.10c पुरू सहस्रा जनयो न पत्नीर् दुवस्यन्ति स्वसारो अह्रयाणम् ॥ RV_1,062.11a सनायुवो नमसा नव्यो अर्कैर् वसूयवो मतयो दस्म दद्रुः । RV_1,062.11c पतिं न पत्नीर् उशतीर् उशन्तं स्पृशन्ति त्वा शवसावन् मनीषाः ॥ RV_1,062.12a सनाद् एव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म । RV_1,062.12c द्युमां असि क्रतुमां इन्द्र धीरः शिक्षा शचीवस् तव नः शचीभिः ॥ RV_1,062.13a सनायते गोतम इन्द्र नव्यम् अतक्षद् ब्रह्म हरियोजनाय । RV_1,062.13c सुनीथाय नः शवसान नोधाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,063.01a त्वम् महां इन्द्र यो ह शुष्मैर् द्यावा जज्ञानः पृथिवी अमे धाः । RV_1,063.01c यद् ध ते विश्वा गिरयश् चिद् अभ्वा भिया दृळ्हासः किरणा नैजन् ॥ RV_1,063.02a आ यद् धरी इन्द्र विव्रता ver à te वज्रं जरिता बाह्वोर् धात् । RV_1,063.02c येनाविहर्यतक्रतो अमित्रान् पुर इष्णासि पुरुहूत पूर्वीः ॥ RV_1,063.03a त्वं सत्य इन्द्र धृष्णुर् एतान् त्वम् ऋभुक्षा नर्यस् त्वं षा | RV_1,063.03c त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥ RV_1,063.04a त्वं ह त्यद् इन्द्र चोदीः सखा वृत्रं यद् वज्रिन् वृषकर्मन्न् उभ्नाः । RV_1,063.04c यद् ध शूर वृषमणः पराचैर् वि दस्यूंर् योनाव् अकृतो v­thëà॥ RV_1,063.05a त्वं ह त्यद् इन्द्रारिषण्यन् दृळ्हस्य चिन् मर्तानाम् अजुष्टौ । RV_1,063.05c vy asmad à këÂhà arvate var ghaneva vajri¤ chnathihy अमित्रान् ॥ RV_1,063.06a त्वां ह त्यद् इन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते । RV_1,063.06c तव स्वधाव इयम् आ समर्य ऊतिर् वाजेष्व् अतसाय्या भूत् ॥ RV_1,063.07a त्वं ह त्यद् इन्द्र सप्त युध्यन् पुरो वज्रिन् पुरुकुत्साय दर्दः । RV_1,063.07c बर्हिर् न यत् सुदासे वृथा वर्ग् अंहो राजन् वरिवः पूरवे कः ॥ RV_1,063.08a त्वं त्यां न इन्द्र देव चित्राम् इषम् आपो न पीपयः परिज्मन् । RV_1,063.08c यया शूर प्रत्य् अस्मभ्यं यंसि त्मनम् ऊर्जं न विश्वध क्षरध्यै ॥ RV_1,063.09a अकारि त इन्द्र गोतमेभिर् ब्रह्माण्य् ओक्ता नमसा हरिभ्याम् । RV_1,063.09c सुपेशसं वाजम् आ भरा नः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,064.01a वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिम् प्र भरा मरुद्भ्यः । RV_1,064.01c अपो न धीरो मनसा सुहस्त्यो गिरः सम् अञ्जे विदथेष्व् आभुवः ॥ RV_1,064.02a ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः । RV_1,064.02c पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥ RV_1,064.03a युवानो रुद्रा अजरा अभोग्घनो ववक्षुर् अध्रिगावः पर्वता इव । RV_1,064.03c दृळ्हा चिद् विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥ RV_1,064.04a चित्रैर् अञ्जिभिर् वपुषे व्य् अञ्जते वक्षस्सु रुक्मां अधि येतिरे शुभे । RV_1,064.04c अंसेष्व् एषां नि मिमृक्षुर् ऋष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥ RV_1,064.05a ईशानकृतो धुनयो रिशादसो वातान् विद्युतस् तविषीभिर् अक्रत । RV_1,064.05c दुहन्त्य् ऊधर् दिव्यानि धूतयो भूमिम् पिन्वन्ति पयसा परिज्रयः ॥ RV_1,064.06a पिन्वन्त्य् अपो मरुतः सुदानवः पयो घृतवद् विदथेष्व् आभुवः । RV_1,064.06c अत्यं न मिहे वि नयन्ति वाजिनम् उत्सं दुहन्ति स्तनयन्तम् अक्षितम् ॥ RV_1,064.07a महिषासो मायिनश् चित्रभानवो गिरयो न स्वतवसो रघुष्यदः । RV_1,064.07c मृगा इव हस्तिनः खादथा वना यद् आरुणीषु तविषीर् अयुग्ध्वम् ॥ RV_1,064.08a सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः । RV_1,064.08c क्षपो जिन्वन्तः पृषतीभिर् ऋष्टिभिः सम् इत् सबाधः शवसाहिमन्यवः ॥ RV_1,064.09a रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः । RV_1,064.09c आ वन्धुरेष्व् अमतिर् न दर्शता विद्युन् न तस्थौ मरुतो रथेषु वः ॥ RV_1,064.10a विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस् तविषीभिर् विरप्शिनः । RV_1,064.10c अस्तार इषुं दधिरे गभस्त्योर् अनन्तशुष्मा वृषखादयो नरः ॥ RV_1,064.11a हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् । RV_1,064.11c मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥ RV_1,064.12a घृषुम् पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि । RV_1,064.12c रजस्तुरं तवसम् मारुतं गणम् ऋजीषिणं वृषणं सश्चत श्रिये ॥ RV_1,064.13a प्र नू स मर्तः शवसा जनां अति तस्थौ व ऊती मरुतो यम् आवत । RV_1,064.13c अर्वद्भिर् वाजम् भरते धना नृभिर् आपृच्छ्यं क्रतुम् आ क्षेति पुष्यति ॥ RV_1,064.14a चर्कृत्यम् मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मम् मघवत्सु धत्तन । RV_1,064.14c धनस्पृतम् उक्थ्यं विश्वचर्षणिं तोकम् पुष्येम तनयं शतं हिमाः ॥ RV_1,064.15a नू ष्ठिरम् मरुतो वीरवन्तम् ऋतीषाहं रयिम् अस्मासु धत्त । RV_1,064.15c सहस्रिणं शतिनं शूशुवांसम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,065.01 पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ॥ RV_1,065.02 सजोषा धीराः पदैर् अनु ग्मन्न् उप त्वा सीदन् विश्वे यजत्राः ॥ RV_1,065.03 ऋतस्य देवा अनु व्रता गुर् भुवत् परिष्टिर् द्यौर् न भूम ॥ RV_1,065.04 वर्धन्तीम् आपः पन्वा सुशिश्विम् ऋतस्य योना गर्भे सुजातम् ॥ RV_1,065.05 पुष्टिर् न रण्वा क्षितिर् न पृथ्वी गिरिर् न भुज्म क्षोदो न शम्भु ॥ RV_1,065.06 अत्यो नाज्मन् सर्गप्रतक्तः सिन्धुर् न क्षोदः क ईं वराते ॥ RV_1,065.07 जामिः सिन्धूनाम् भ्रातेव स्वस्राम् इभ्यान् न राजा वनान्य् अत्ति ॥ RV_1,065.08 यद् वातजूतो वना व्य् अस्थाद् अग्निर् ह दाति रोमा पृथिव्याः ॥ RV_1,065.09 श्वसित्य् अप्सु हंसो न सीदन् क्रत्वा चेतिष्ठो विशाम् उषर्भुत् ॥ RV_1,065.10 सोमो न वेधा ऋतप्रजातः पशुर् न शिश्वा विभुर् दूरेभाः ॥ RV_1,066.01 रयिर् न चित्रा सूरो न संदृग् आयुर् न प्राणो नित्यो न सूनुः ॥ RV_1,066.02 तक्वा न भूर्णिर् वना सिषक्ति पयो न धेनुः शुचिर् विभावा ॥ RV_1,066.03 दाधार क्षेमम् ओको न रण्वो यवो न पक्वो जेता जनानाम् ॥ RV_1,066.04 ऋषिर् न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥ RV_1,066.05 दुरोकशोचिः क्रतुर् न नित्यो जायेव योनाव् अरं विश्वस्मै ॥ RV_1,066.06 चित्रो यद् अभ्राछ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ॥ RV_1,066.07 सेनेव सृष्टामं दधात्य् अस्तुर् न दिद्युत् त्वेषप्रतीका ॥ RV_1,066.08 यमो ह जातो यमो जनित्वं जारः कनीनाम् पतिर् जनीनाम् ॥ RV_1,066.09 तं वश् चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥ RV_1,066.10 सिन्धुर् न क्षोदः प्र नीचीर् ऐनोन् नवन्त गावः स्वर् दृशीके ॥ RV_1,067.01 वनेषु जायुर् मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥ RV_1,067.02 क्षेमो न साधुः क्रतुर् न भद्रो भुवत् स्वाधीर् होता हव्यवा॥ RV_1,067.03 हस्ते दधानो नृम्णा विश्वान्य् अमे देवान् धाद् गुहा निषीदन् ॥ RV_1,067.04 विदन्तीम् अत्र नरो धियन्धा हृदा यत् तष्टान् मन्त्रां अशंसन् ॥ RV_1,067.05 अजो न क्षां दाधार पृथिवीं तस्तम्भ द्याम् मन्त्रेभिः सत्यैः ॥ RV_1,067.06 प्रिया पदानि पश्वो नि पाहि विश्वायुर् अग्ने गुहा गुहं गाः ॥ RV_1,067.07 य ईं चिकेत गुहा भवन्तम् आ यः ससाद धाराम् ऋतस्य ॥ RV_1,067.08 वि ये चृतन्त्य् ऋता सपन्त आद् इद् वसूनि प्र ववाचास्मै ॥ RV_1,067.09 वि यो वीरुत्सु रोधन् महित्वोत प्रजा उत प्रसूष्व् अन्तः ॥ RV_1,067.10 चित्तिर् अपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥ RV_1,068.01 श्रीणन्न् उप स्थाद् दिवम् भुरण्यु स्थातुश् चरथम् अक्तून् व्य् ऊर्णोत् ॥ RV_1,068.02 परि यद् एषाम् एको विश्वेषाम् भुवद् देवो देवानाम् महित्वा ॥ RV_1,068.03 आद् इत् ते विश्वे क्रतुं जुषन्त शुष्काद् यद् देव जीवो जनिष्ठाः ॥ RV_1,068.04 भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतम् एवैः ॥ RV_1,068.05 ऋतस्य प्रेषा ऋतस्य धीतिर् विश्वायुर् विश्वे अपांसि चक्रुः ॥ RV_1,068.06 यस् तुभ्यं दाशाद् यो वा ते शिक्षात् तस्मै चिकित्वान् रयिं दयस्व ॥ RV_1,068.07 होता निषत्तो मनोर् अपत्ये स चिन् न्व् आसाम् पती रयीणाम् ॥ RV_1,068.08 इच्छन्त रेतो मिथस् तनूषु सं जानत स्वैर् दक्षैर् अमूराः ॥ RV_1,068.09 पितुर् न पुत्राः क्रतुं जुषन्त श्रोषन् ये अस्य शासं तुरासः ॥ RV_1,068.10 वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकं स्तृभिर् दमूनाः ॥ RV_1,069.01 शुक्रः शुशुक्वां उषो न जारः पप्रा समीची दिवो न ज्योतिः ॥ RV_1,069.02 परि प्रजातः क्रत्वा बभूथ भुवो देवानाम् पिता पुत्रः सन् ॥ RV_1,069.03 वेधा अदृप्तो अग्निर् विजानन्न् ऊधर् न गोनां स्वाद्मा पितूनाम् ॥ RV_1,069.04 जने न शेव आहूर्यः सन् मध्ये निषत्तो रण्वो दुरोणे ॥ RV_1,069.05 पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ॥ RV_1,069.06 विशो यद् अह्वे नृभिः सनीळा अग्निर् देवत्वा विश्वान्य् अश्याः ॥ RV_1,069.07 नकिष् ट एता व्रता मिनन्ति नृभ्यो यद् एभ्यः श्रुष्टिं चकर्थ ॥ RV_1,069.08 तत् तु ते दंसो यद् अहन् समानैर् नृभिर् यद् युक्तो विवे रपांसि ॥ RV_1,069.09 उषो न जारो विभावोस्रः संज्ञातरूपश् चिकेतद् अस्मै ॥ RV_1,069.10 त्मना वहन्तो दुरो व्य् ऋण्वन् नवन्त विश्वे स्वर् दृशीके ॥ RV_1,070.01 वनेम पूर्वीर् अर्यो मनीषा अग्निः सुशोको विश्वान्य् अश्याः ॥ RV_1,070.02 आ दैव्यानि व्रता चिकित्वान् आ मानुषस्य जनस्य जन्म ॥ RV_1,070.03 गर्भो यो अपां गर्भो वनानां गर्भश् च स्थातां गर्भश् चरथाम् ॥ RV_1,070.04 अद्रौ चिद् अस्मा अन्तर् दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥ RV_1,070.05 स हि क्षपावां अग्नी रयीणां दाशद् यो अस्मा अरं सूक्तैः ॥ RV_1,070.06 एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश् च विद्वान् ॥ RV_1,070.07 वर्धान् यम् पूर्वीः क्षपो विरूपा स्थातुश् च रथम् ऋतप्रवीतम् ॥ RV_1,070.08 अराधि होता स्वर् निषत्तः कृण्वन् विश्वान्य् अपांसि सत्या ॥ RV_1,070.09 गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर् णः ॥ RV_1,070.10 वि त्वा नरः पुरुत्रा सपर्यन् पितुर् न जिव्रेर् वि वेदो भरन्त ॥ RV_1,070.11 साधुर् न गृध्नुर् अस्तेव शूरो यातेव भीमस् त्वेषः समत्सु ॥ RV_1,071.01a उप प्र जिन्वन्न् उशतीर् उशन्तम् पतिं न नित्यं जनयः सनीळाः । RV_1,071.01c स्वसारः श्यावीम् अरुषीम् अजुष्रञ् चित्रम् उच्छन्तीम् उषसं न गावः ॥ RV_1,071.02a वीळु चिद् दृळ्हा पितरो न उक्थैर् अद्रिं रुजन्न् अङ्गिरसो रवेण । RV_1,071.02c चक्रुर् दिवो बृहतो गातुम् अस्मे अहः स्वर् विविदुः केतुम् उस्राः ॥ RV_1,071.03a दधन्न् ऋतं धनयन्न् अस्य धीतिम् आद् इद् अर्यो दिधिष्वो विभृत्राः । RV_1,071.03c अतृष्यन्तीर् अपसो यन्त्य् अच्छा devä जन्म प्रयसा वर्धयन्तीः ॥ RV_1,071.04a मथीद् यद् ईं विभृतो मातरिश्वा गृहे-गृहे श्येतो जेन्यो भूत् । RV_1,071.04c आद् ईं राज्ञे न सहीयसे सचा सन्न् आ दूत्यम् भृगवाणो विवाय ॥ RV_1,071.05a महे यत् पित्र ईं रसं दिवे कर् अव त्सरत् पृशन्यश् चिकित्वान् । RV_1,071.05c सृजद् अस्ता धृषता दिद्युम् अस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥ RV_1,071.06a स्व आ यस् तुभ्यं दम आ विभाति नमो वा दाशाद् उशतो अनु द्यून् । RV_1,071.06c वर्धो अग्ने वयो अस्य द्विबर्हा यासद् राया सरथं यं जुनासि ॥ RV_1,071.07a अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः । RV_1,071.07c न जामिभिर् वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥ RV_1,071.08a आ यद् इषे नृपतिं तेज आन छुचि रेतो निषिक्तं द्यौर् अभीके । RV_1,071.08c अग्निः शर्धम् अनवद्यं युवानं स्वाध्यं जनयत् सूदयच् च ॥ RV_1,071.09a मनो न यो ऽध्वनः सद्य एत्य् एकः सत्रा सूरो वस्व ईशे । RV_1,071.09c राजाना मित्रावरुणा सुपाणी गोषु प्रियम् अमृतं रक्षमाणा ॥ RV_1,071.10a मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष् कविः सन् । RV_1,071.10c नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेर् अधीहि ॥ RV_1,072.01a नि काव्या वेधसः शश्वतस् कर् हस्ते दधानो नर्या पुरूणि । RV_1,072.01c अग्निर् भुवद् रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥ RV_1,072.02a अस्मे वत्सम् परि षन्तं न विन्दन्न् इच्छन्तो विश्वे अमृता अमूराः । RV_1,072.02c श्रमयुवः पदव्यो धियन्धास् तस्थुः पदे परमे चार्व् अग्नेः ॥ RV_1,072.03a तिस्रो यद् अग्ने शरदस् त्वाम् इच् छुचिं घृतेन शुचयः सपर्यान् । RV_1,072.03c नामानि चिद् दधिरे यज्ञियान्य् असूदयन्त तन्वः सुजाताः ॥ RV_1,072.04a आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः । RV_1,072.04c विदन् मर्तो नेमधिता चिकित्वान् अग्निम् पदे परमे तस्थिवांसम् ॥ RV_1,072.05a संजानाना उप सीदन्न् अभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् । RV_1,072.05c रिरिक्वांसस् तन्वः कृण्वत स्वाः सखा सख्युर् निमिषि रक्षमाणाः ॥ RV_1,072.06a त्रिः सप्त यद् गुह्यानि त्वे इत् पदाविदन् निहिता यज्ञियासः । RV_1,072.06c तेभी रक्षन्ते अमृतं सजोषाः paÓƤ च sthÃt̤ चरथं च पाहि ॥ RV_1,072.07a विद्वां अग्ने वयुनानि क्षितीनां व्य् आनुषक् छुरुधो जीवसे धाः । RV_1,072.07c अन्तर्विद्वां अध्वनो देवयानान् अतन्द्रो दूतो अभवो हविर्वा॥ RV_1,072.08a स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्य् ऋतज्ञा अजानन् । RV_1,072.08c विदद् गव्यं सरमा दृळ्हम् ऊर्वं येना नु कम् मानुषी भोजते वि ॥ RV_1,072.09a आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् । RV_1,072.09c मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैर् अदितिर् धायसे वेः ॥ RV_1,072.10a अधि श्रियं नि दधुश् चारुम् अस्मिन् दिवो यद् अक्षी अमृता अकृण्वन् । RV_1,072.10c अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीर् अग्ने अरुषीर् अजानन् ॥ RV_1,073.01a रयिर् न यः पितृवित्तो वयोधाः सुप्रणीतिश् चिकितुषो न शासुः । RV_1,073.01c स्योनशीर् अतिथिर् न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥ RV_1,073.02a देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा । RV_1,073.02c पुरुप्रशस्तो अमतिर् न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥ RV_1,073.03a देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा । RV_1,073.03c पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥ RV_1,073.04a तं त्वा नरो दम आ नित्यम् इद्धम् अग्ने सचन्त क्षितिषु ध्रुवासु । RV_1,073.04c अधि द्युम्नं नि दधुर् भूर्य् अस्मिन् भवा विश्वायुर् धरुणो रयीणाम् ॥ RV_1,073.05a वि पृक्षो अग्ने मघवानो अश्युर् वि सूरयो ददतो विश्वम् आयुः । RV_1,073.05c सनेम वाजं समिथेष्व् अर्यो भागं देवेषु श्रवसे दधानाः ॥ RV_1,073.06a ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः । RV_1,073.06c परावतः सुमतिम् भिक्षमाणा वि सिन्धवः समया सस्रुर् अद्रिम् ॥ RV_1,073.07a त्वे अग्ने सुमतिम् भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः । RV_1,073.07c नक्ता च चक्रुर् उषसा विरूपे कृष्णं च वर्णम् अरुणं च सं धुः ॥ RV_1,073.08a यान् राये मर्तान् सुषूदो अग्ने ते स्याम मघवानो वयं च । RV_1,073.08c छायेव विश्वम् भुवनं सिसक्ष्य् आपप्रिवान् रोदसी अन्तरिक्षम् ॥ RV_1,073.09a अर्वद्भिर् अग्ने अर्वतो नृभिर् नॄन् वीरैर् वीरान् वनुयामा त्वोताः । RV_1,073.09c ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥ RV_1,073.10a एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च । RV_1,073.10c शकेम रायः सुधुरो यमं ते ऽधि श्रवो देवभक्तं दधानाः ॥ RV_1,074.01a उपप्रयन्तो अध्वरम् मन्त्रं वोचेमाग्नये । RV_1,074.01c आरे अस्मे च शृण्वते ॥ RV_1,074.02a यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । RV_1,074.02c अरक्षद् दाशुषे गयम् ॥ RV_1,074.03a उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि । RV_1,074.03c धनञ्जयो रणे-रणे ॥ RV_1,074.04a यस्य दूतो असि क्षये वेषि हव्यानि वीतये । RV_1,074.04c दस्मत् कृणोष्य् अध्वरम् ॥ RV_1,074.05a तम् इत् सुहव्यम् अङ्गिरः सुदेवं सहसो यहो । RV_1,074.05c जना आहुः सुबर्हिषम् ॥ RV_1,074.06a आ च वहासि तां इह देवां उप प्रशस्तये । RV_1,074.06c हव्या सुश्चन्द्र वीतये ॥ RV_1,074.07a न योर् उपब्दिर् अश्व्यः शृण्वे रथस्य कच् चन । RV_1,074.07c यद् अग्ने यासि दूत्यम् ॥ RV_1,074.08a त्वोतो वाज्य् अह्रयो ऽभि पूर्वस्माद् अपरः । RV_1,074.08c प्र दाश्वां अग्ने अस्थात् ॥ RV_1,074.09a उत द्युमत् सुवीर्यम् बृहद् अग्ने विवाससि । RV_1,074.09c देवेभ्यो देव दाशुषे ॥ RV_1,075.01a जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् । RV_1,075.01c हव्या जुह्वान आसनि ॥ RV_1,075.02a अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् । RV_1,075.02c वोचेम ब्रह्म सानसि ॥ RV_1,075.03a कस् ते जामिर् जनानाम् अग्ने को दाश्वध्वरः । RV_1,075.03c को ह कस्मिन्न् असि श्रितः ॥ RV_1,075.04a त्वं जामिर् जनानाम् अग्ने मित्रो असि प्रियः । RV_1,075.04c सखा सखिभ्य Ŭya÷ ॥ RV_1,075.05a यजा नो मित्रावरुणा यजा देवां ऋतम् बृहत् । RV_1,075.05c अग्ने यक्षि स्वं दमम् ॥ RV_1,076.01a का त उपेतिर् मनसो वराय भुवद् अग्ने शन्तमा का मनीषा । RV_1,076.01c को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥ RV_1,076.02a एह्य् अग्न इह होता नि षीदादब्धः सु पुरएता भवा नः । RV_1,076.02c अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥ RV_1,076.03a प्र सु विश्वान् रक्षसो धक्ष्य् अग्ने भवा यज्ञानाम् अभिशस्तिपावा । RV_1,076.03c अथा वह सोमपतिं हरिभ्याम् आतिथ्यम् अस्मै चकृमा सुदाव्ने ॥ RV_1,076.04a प्रजावता वचसा वह्निर् आसा च हुवे नि च सत्सीह देवैः । RV_1,076.04c वेषि होत्रम् उत पोत्रं यजत्र बोधि प्रयन्तर् जनितर् वसूनाम् ॥ RV_1,076.05a यथा विप्रस्य मनुषो हविर्भिर् देवां अयजः कविभिः कविः सन् । RV_1,076.05c एवा होतः सत्यतर त्वम् अद्याग्ने मन्द्रया जुह्वा यजस्व ॥ RV_1,077.01a कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः । RV_1,077.01c यो मर्त्येष्व् अमृत ऋतावा होता यजिष्ठ इत् कृणोति देवान् ॥ RV_1,077.02a यो अध्वरेषु शन्तम ऋतावा होता तम् ऊ नमोभिर् आ कृणुध्वम् । RV_1,077.02c agnir yad ver मर्ताय देवान् स चा बोधाति मनसा यजाति ॥ RV_1,077.03a स हि क्रतुः स मर्यः स साधुर् मित्रो न भूद् अद्भुतस्य रथीः । RV_1,077.03c तम् मेधेषु प्रथमं देवयन्तीर् विश उप ब्रुवते दस्मम् आरीः ॥ RV_1,077.04a स नो नृणां नृतमो रिशादा अग्निर् गिरो ऽवसा वेतु धीतिम् । RV_1,077.04c तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥ RV_1,077.05a एवाग्निर् गोतमेभिर् ऋतावा विप्रेभिर् अस्तोष्ट जातवेदाः । RV_1,077.05c स एषु द्युम्नम् पीपयत् स वाजं स पुष्टिं याति जोषम् आ चिकित्वान् ॥ RV_1,078.01a अभि त्वा गोतमा गिरा जातवेदो विचर्षणे । RV_1,078.01c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.02a तम् उ त्वा गोतमो गिरा रायस्कामो दुवस्यति । RV_1,078.02c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.03a तम् उ त्वा वाजसातमम् अङ्गिरस्वद् धवामहे । RV_1,078.03c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.04a तम् उ त्वा वृत्रहन्तमं यो दस्यूंर् अवधूनुषे । RV_1,078.04c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.05a अवोचाम रहूगणा अग्नये मधुमद् वचः । RV_1,078.05c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,079.01a हिरण्यकेशो रजसो विसारे ऽहिर् धुनिर् वात इव ध्रजीमान् । RV_1,079.01c शुचिभ्राजा उषसो नवेदा यशस्वतीर् अपस्युवो न सत्याः ॥ RV_1,079.02a आ ते सुपर्णा अमिनन्तं एवैः कृष्णो नोनाव वृषभो यदीदम् । RV_1,079.02c शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिह स्तनयन्त्य् अभ्रा ॥ RV_1,079.03a यद् ईम् ऋतस्य पयसा पियानो नयन्न् ऋतस्य पथिभी रजिष्ठैः । RV_1,079.03c अर्यमा मित्रो वरुणः परिज्मा त्वचम् पृञ्चन्त्य् उपरस्य योनौ ॥ RV_1,079.04a अग्ने वाजस्य गोमत ईशानः सहसो यहो । RV_1,079.04c अस्मे धेहि जातवेदो महि श्रवः ॥ RV_1,079.05a स इधानो वसुष् कविर् अग्निर् ईळेन्यो गिरा । RV_1,079.05c रेवद् अस्मभ्यम् पुर्वणीक दीदिहि ॥ RV_1,079.06a क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः । RV_1,079.06c स तिग्मजम्भ रक्षसो दह प्रति ॥ RV_1,079.07a अवा नो अग्न ऊतिभिर् गायत्रस्य प्रभर्मणि । RV_1,079.07c विश्वासु धीषु वन्द्य ॥ RV_1,079.08a आ नो अग्ने रयिम् भर सत्रासाहं वरेण्यम् । RV_1,079.08c विश्वासु पृत्सु दुष्टरम् ॥ RV_1,079.09a आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । RV_1,079.09c मार्डीकं धेहि जीवसे ॥ RV_1,079.10a प्र पूतास् तिग्मशोचिषे वाचो गोतमाग्नये । RV_1,079.10c भरस्व सुम्नयुर् गिरः ॥ RV_1,079.11a यो नो अग्ने ऽभिदासत्य् अन्ति दूरे पदीष्ट सः । RV_1,079.11c अस्माकम् इद् वृधे भव ॥ RV_1,079.12a सहस्राक्षो विचर्षणिर् अग्नी रक्षांसि सेधति । RV_1,079.12c होता गृणीत उक्थ्यः ॥ RV_1,080.01a इत्था हि सोम इन् मदे ब्रह्मा चकार वर्धनम् । RV_1,080.01c शविष्ठ वज्रिन्न् ओजसा पृथिव्या निः शशा अहिम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.02a स त्वामदद् वृषा मदः सोमः श्येनाभृतः सुतः । RV_1,080.02c येना वृत्रं निर् अद्भ्यो जघन्थ वज्रिन्न् ओजसार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.03a प्रेह्य् अभीहि धृष्णुहि न ते वज्रो नि यंसते । RV_1,080.03c इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.04a निर् इन्द्र भूम्या अधि वृत्रं जघन्थ निर् दिवः । RV_1,080.04c सृजा मरुत्वतीर् अव जीवधन्या इमा अपो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.05a इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः । RV_1,080.05c अभिक्रम्याव जिघ्नते ऽपः सर्माय चोदयन्न् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.06a अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा । RV_1,080.06c मन्दान इन्द्रो अन्धसः सखिभ्यो गातुम् इच्छत्य् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.07a इन्द्र तुभ्यम् इद् अद्रिवो ऽनुत्तं वज्रिन् वीर्यम् । RV_1,080.07c यद् ध त्यम् मायिनम् मृगं तम् उ त्वम् माययावधीर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.08a वि ते वज्रासो अस्थिरन् नवतिं नाव्या अनु । RV_1,080.08c महत् त इन्द्र वीर्यम् बाह्वोस् ते बलं हितम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.09a सहस्रं साकम् अर्चत परि ष्टोभत विंशतिः । RV_1,080.09c शतैनम् अन्व् अनोनवुर् इन्द्राय ब्रह्मोद्यतम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.10a इन्द्रो वृत्रस्य तविषीं निर् अहन् सहसा सहः । RV_1,080.10c महत् तद् अस्य पौंस्यं वृत्रं जघन्वां असृजद् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.11a इमे चित् तव मन्यवे वेपेते भियसा मही । RV_1,080.11c यद् इन्द्र वज्रिन्न् ओजसा वृत्रम् मरुत्वां अवधीर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.12a न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् । RV_1,080.12c अभ्य् एनं वज्र आयसः सहस्रभृष्टिर् आयतार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.13a यद् वृत्रं तव चाशनिं वज्रेण समयोधयः । RV_1,080.13c अहिम् इन्द्र जिघांसतो दिवि ते बद्बधे शवो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.14a अभिष्टने ते अद्रिवो यत् स्था जगच् च रेजते । RV_1,080.14c त्वष्टा चित् तव मन्यव इन्द्र वेविज्यते भियार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.15a नहि नु याद् अधीमसीन्द्रं को वीर्या परः । RV_1,080.15c तस्मिन् नृम्णम् उत क्रतुं देवा ओजांसि सं दधुर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.16a याम् अथर्वा मनुष् पिता दध्यङ् धियम् अत्नत । RV_1,080.16c तस्मिन् ब्रह्माणि पूर्वथेन्द्र उक्था सम् अग्मतार्चन्न् अनु स्वराज्यम् ॥ RV_1,081.01a इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । RV_1,081.01c तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो ऽविषत् ॥ RV_1,081.02a असि हि वीर सेन्यो ऽसि भूरि पराददिः । RV_1,081.02c असि दभ्रस्य चिद् वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥ RV_1,081.03a यद् उदीरत आजयो धृष्णवे धीयते धना । RV_1,081.03c युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः ॥ RV_1,081.04a क्रत्वा महां अनुष्वधम् भीम आ वावृधे शवः । RV_1,081.04c श्रिय ऋष्व उपाकयोर् नि शिप्री हरिवान् दधे हस्तयोर् वज्रम् आयसम् ॥ RV_1,081.05a आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि । RV_1,081.05c न त्वावां इन्द्र कश् चन न जातो न जनिष्यते ऽति विश्वं ववक्षिथ ॥ RV_1,081.06a यो अर्यो मर्तभोजनम् पराददाति दाशुषे । RV_1,081.06c इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥ RV_1,081.07a मदे-मदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः । RV_1,081.07c सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥ RV_1,081.08a मादयस्व सुते सचा शवसे शूर राधसे । RV_1,081.08c विद्मा हि त्वा पुरूवसुम् उप कामान् ससृज्महे ऽथा नो ऽविता भव ॥ RV_1,081.09a एते त इन्द्र जन्तवो विश्वम् पुष्यन्ति वार्यम् । RV_1,081.09c अन्तर् हि ख्यो जनानाम् अर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥ RV_1,082.01a उपो षु शृणुही गिरो मघवन् मातथा इव । RV_1,082.01c यदा नः सूनृतावतः कर आद् अर्थयास इद् योजा न्व् इन्द्र ते हरी ॥ RV_1,082.02a अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । RV_1,082.02c अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र ते हरी ॥ RV_1,082.03a सुसंदृशं त्वा वयम् मघवन् वन्दिषीमहि । RV_1,082.03c प्र नूनम् पूर्णवन्धुर स्तुतो याहि वशां अनु योजा न्व् इन्द्र ते हरी ॥ RV_1,082.04a स घा तं वृषणं रथम् अधि तिष्ठाति गोविदम् । RV_1,082.04c यः पात्रं हारियोजनम् पूर्णम् इन्द्र चिकेतति योजा न्व् इन्द्र ते हरी ॥ RV_1,082.05a युक्तस् ते अस्तु दक्षिण उत सव्यः शतक्रतो । RV_1,082.05c तेन जायाम् उप प्रियाम् मन्दानो याह्य् अन्धसो योजा न्व् इन्द्र ते हरी ॥ RV_1,082.06a युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः । RV_1,082.06c उत् त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन् सम् उ पत्न्यामदः ॥ RV_1,083.01a अश्वावति प्रथमो गोषु गच्छति सुप्रावीर् इन्द्र मर्त्यस् तवोतिभिः । RV_1,083.01c तम् इत् पृणक्षि वसुना भवीयसा सिन्धुम् आपो यथाभितो विचेतसः ॥ RV_1,083.02a आपो न देवीर् उप यन्ति होत्रियम् अवः पश्यन्ति विततं यथा रजः । RV_1,083.02c प्राचैर् देवासः प्र णयन्ति देवयुम् ब्रह्मप्रियं जोषयन्ते वरा इव ॥ RV_1,083.03a अधि द्वयोर् अदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः । RV_1,083.03c असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर् यजमानाय सुन्वते ॥ RV_1,083.04a आद् अङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया । RV_1,083.04c सर्वम् पणेः सम् अविन्दन्त भोजनम् अश्वावन्तं गोमन्तम् आ पशुं नरः ॥ RV_1,083.05a यज्ञैर् अथर्वा प्रथमः पथस् तते ततः सूर्यो व्रतपा वेन आजनि । RV_1,083.05c आ गा आजद् उशना काव्यः सचा यमस्य जातम् अमृतं यजामहे ॥ RV_1,083.06a बर्हिर् वा यत् स्वपत्याय वृज्यते ऽर्को वा श्लोकम् आघोषते दिवि । RV_1,083.06c ग्रावा यत्र वदति कारुर् उक्थ्यस् तस्येद् इन्द्रो अभिपित्वेषु रण्यति ॥ RV_1,084.01a असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि । RV_1,084.01c आ त्वा पृणक्त्व् इन्द्रियं रजः सूर्यो न रश्मिभिः ॥ RV_1,084.02a इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् । RV_1,084.02c ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ॥ RV_1,084.03a आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । RV_1,084.03c अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥ RV_1,084.04a इमम् इन्द्र सुतम् पिब ज्येष्ठम् अमर्त्यम् मदम् । RV_1,084.04c शुक्रस्य त्वाभ्य् अक्षरन् धारा ऋतस्य सादने ॥ RV_1,084.05a इन्द्राय नूनम् अर्चतोक्थानि च ब्रवीतन । RV_1,084.05c सुता अमत्सुर् इन्दवो ज्येष्ठं नमस्यता सहः ॥ RV_1,084.06a नकिष् ट्वद् रथीतरो हरी यद् इन्द्र यच्छसे । RV_1,084.06c नकिष् ट्वानु मज्मना नकिः स्वश्व आनशे ॥ RV_1,084.07a य एक इद् विदयते वसु मर्ताय दाशुषे । RV_1,084.07c ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥ RV_1,084.08a कदा मर्तम् अराधसम् पदा क्षुम्पम् इव स्फुरत् । RV_1,084.08c कदा नः शुश्रवद् गिर इन्द्रो अङ्ग ॥ RV_1,084.09a यश् चिद् धि त्वा बहुभ्य आ सुतावां आविवासति । RV_1,084.09c उग्रं तत् पत्यते शव इन्द्रो अङ्ग ॥ RV_1,084.10a स्वादोर् इत्था विषूवतो मध्वः पिबन्ति गौर्यः । RV_1,084.10c या इन्द्रेण सयावरीर् वृष्णा मदन्ति शोभसे वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.11a ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः । RV_1,084.11c प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.12a ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । RV_1,084.12c व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.13a इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः । RV_1,084.13c जघान नवतीर् नव ॥ RV_1,084.14a इच्छन्न् अश्वस्य यच् छिरः पर्वतेष्व् अपश्रितम् । RV_1,084.14c तद् विदच् छर्यणावति ॥ RV_1,084.15a अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् । RV_1,084.15c इत्था चन्द्रमसो गृहे ॥ RV_1,084.16a को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । RV_1,084.16c आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत् स जीवात् ॥ RV_1,084.17a क ईषते तुज्यते को बिभाय को मंसते सन्तम् इन्द्रं को अन्ति । RV_1,084.17c कस् तोकाय क इभायोत राये ऽधि ब्रवत् तन्वे को जनाय ॥ RV_1,084.18a को अग्निम् ईट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर् ध्रुवेभिः । RV_1,084.18c कस्मै देवा आ वहान् आशु होम को मंसते वीतिहोत्रः सुदेवः ॥ RV_1,084.19a त्वम् अङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् । RV_1,084.19c न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ RV_1,084.20a मा ते राधांसि मा त ऊतयो वसो ऽस्मान् कदा चना दभन् । RV_1,084.20c विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥ RV_1,085.01a प्र ये शुम्भन्ते जनयो न सप्तयो यामन् रुद्रस्य सूनवः सुदंससः । RV_1,085.01c रोदसी हि मरुतश् चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥ RV_1,085.02a त उक्षितासो महिमानम् आशत दिवि रुद्रासो अधि चक्रिरे सदः । RV_1,085.02c अर्चन्तो अर्कं जनयन्त इन्द्रियम् अधि श्रियो दधिरे पृश्निमातरः ॥ RV_1,085.03a गोमातरो यच् छुभयन्ते अञ्जिभिस् तनूषु शुभ्रा दधिरे विरुक्मतः । RV_1,085.03c बाधन्ते विश्वम् अभिमातिनम् अप वर्त्मान्य् एषाम् अनु रीयते घृतम् ॥ RV_1,085.04a वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिद् ओजसा । RV_1,085.04c मनोजुवो यन् मरुतो रथेष्व् आ वृषव्रातासः पृषतीर् अयुग्ध्वम् ॥ RV_1,085.05a प्र यद् रथेषु पृषतीर् अयुग्ध्वं वाजे अद्रिम् मरुतो रंहयन्तः । RV_1,085.05c उतारुषस्य वि ष्यन्ति धाराश् चर्मेवोदभिर् व्य् उन्दन्ति भूम ॥ RV_1,085.06a आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः । RV_1,085.06c सीदता बर्हिर् उरु वः सदस् कृतम् मादयध्वम् मरुतो मध्वो अन्धसः ॥ RV_1,085.07a ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुर् उरु चक्रिरे सदः । RV_1,085.07c विष्णुर् यद् धावद् वृषणम् मदच्युतं वयो न सीदन्न् अधि बर्हिषि प्रिये ॥ RV_1,085.08a शूरा इवेद् युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे । RV_1,085.08c भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः ॥ RV_1,085.09a त्वष्टा यद् वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् । RV_1,085.09c धत्त इन्द्रो नर्य् अपांसि कर्तवे ऽहन् वृत्रं निर् अपाम् औब्जद् अर्णवम् ॥ RV_1,085.10a ऊर्ध्वं नुनुद्रे ऽवतं त ओजसा दादृहाणं चिद् बिभिदुर् वि पर्वतम् । RV_1,085.10c धमन्तो वाणम् मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥ RV_1,085.11a जिह्मं नुनुद्रे ऽवतं तया दिशासिञ्चन्न् उत्सं गोतमाय तृष्णजे । RV_1,085.11c आ गच्छन्तीम् अवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥ RV_1,085.12a या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि । RV_1,085.12c अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥ RV_1,086.01a मरुतो यस्य हि क्षये पाथा दिवो विमहसः । RV_1,086.01c स सुगोपातमो जनः ॥ RV_1,086.02a यज्ञैर् वा यज्ञवाहसो विप्रस्य वा मतीनाम् । RV_1,086.02c मरुतः शृणुता हवम् ॥ RV_1,086.03a उत वा यस्य वाजिनो ऽनु विप्रम् अतक्षत । RV_1,086.03c स गन्ता गोमति व्रजे ॥ RV_1,086.04a अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु । RV_1,086.04c उक्थम् मदश् च शस्यते ॥ RV_1,086.05a अस्य श्रोषन्त्व् आ भुवो विश्वा यश् चर्षणीर् अभि । RV_1,086.05c सूरं चित् सस्रुषीर् इषः ॥ RV_1,086.06a पूर्वीभिर् हि ददाशिम शरद्भिर् मरुतो वयम् । RV_1,086.06c अवोभिश् चर्षणीनाम् ॥ RV_1,086.07a सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः । RV_1,086.07c यस्य प्रयांसि पर्षथ ॥ RV_1,086.08a शशमानस्य वा नरः स्वेदस्य सत्यशवसः । RV_1,086.08c विदा कामस्य वेनतः ॥ RV_1,086.09a यूयं तत् सत्यशवस आविष् कर्त महित्वना । RV_1,086.09c विध्यता विद्युता रक्षः ॥ RV_1,086.10a गूहता गुह्यं तमो वि यात विश्वम् अत्रिणम् । RV_1,086.10c ज्योतिष् कर्ता यद् उश्मसि ॥ RV_1,087.01a प्रत्वक्षसः प्रतवसो विरप्शिनो ऽनानता अविथुरा ऋजीषिणः । RV_1,087.01c जुष्टतमासो नृतमासो अञ्जिभिर् व्य् आनज्रे के चिद् उस्रा इव स्तृभिः ॥ RV_1,087.02a उपह्वरेषु यद् अचिध्वं ययिं वय इव मरुतः केन चित् पथा । RV_1,087.02c श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता मधुवर्णम् अर्चते ॥ RV_1,087.03a प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध युञ्जते शुभे । RV_1,087.03c ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयम् महित्वम् पनयन्त धूतयः ॥ RV_1,087.04a स हि स्वसृत् पृषदश्वो युवा गणो ऽया ईशानस् तविषीभिर् आवृतः । RV_1,087.04c असि सत्य ऋणयावानेद्यो ऽस्या धियः प्राविताथा वृषा गणः ॥ RV_1,087.05a पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा । RV_1,087.05c यद् ईम् इन्द्रं शम्य् ऋक्वाण आशताद् इन् नामानि यज्ञियानि दधिरे ॥ RV_1,087.06a श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । RV_1,087.06c ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥ RV_1,088.01a आ विद्युन्मद्भिर् मरुतः स्वर्कै रथेभिर् यात ऋष्टिमद्भिर् अश्वपर्णैः । RV_1,088.01c आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥ RV_1,088.02a ते ऽरुणेभिर् वरम् आ पिशङ्गैः शुभे कं यान्ति रथतूर्भिर् अश्वैः । RV_1,088.02c रुक्मो न चित्रः स्वधितीवान् पव्या रथस्य जङ्घनन्त भूम ॥ RV_1,088.03a श्रिये कं वो अधि तनूषु वाशीर् मेधा वना न कृणवन्त ऊर्ध्वा । RV_1,088.03c युष्मभ्यं कम् मरुतः सुजातास् तुविद्युम्नासो धनयन्ते अद्रिम् ॥ RV_1,088.04a अहानि गृध्राः pary à va आगुर् इमां धियं वार्कार्यां च देवीम् । RV_1,088.04c ब्रह्म कृण्वन्तो गोतमासो अर्कैर् ऊर्ध्वं नुनुद्र उत्सधिम् पिबध्यै ॥ RV_1,088.05a एतत् त्यन् न योजनम् अचेति सस्वर् ह यन् मरुतो गोतमो वः । RV_1,088.05c पश्यन् हिरण्यचक्रान् अयोदंष्ट्रान् विधावतो वराहून् ॥ RV_1,088.06a एषा स्या वो मरुतो ऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी । RV_1,088.06c अस्तोभयद् वृथासाम् अनु स्वधां गभस्त्योः ॥ RV_1,089.01a आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः । RV_1,089.01c देवा नो यथा सदम् इद् वृधे असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥ RV_1,089.02a देवानाम् भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो नि वर्तताम् । RV_1,089.02c देवानां सख्यम् उप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥ RV_1,089.03a तान् पूर्वया निविदा हूमहे वयम् भगम् मित्रम् अदितिं दक्षम् अस्रिधम् । RV_1,089.03c अर्यमणं वरुणं सोमम् अश्विना सरस्वती नः सुभगा मयस् करत् ॥ RV_1,089.04a तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः । RV_1,089.04c तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना ӭणुतं धिष्ण्या युवम् ॥ RV_1,089.05a तम् ईशानं जगतस् तस्थुषस् पतिं धियञ्जिन्वम् अवसे हूमहे वयम् । RV_1,089.05c पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये ॥ RV_1,089.06a स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । RV_1,089.06c स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥ RV_1,089.07a पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । RV_1,089.07c अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्न् इह ॥ RV_1,089.08a भद्रं कर्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभिर् यजत्राः । RV_1,089.08c स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्य् अशेम देवहितं यद् आयुः ॥ RV_1,089.09a शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । RV_1,089.09c पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥ RV_1,089.10a अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः । RV_1,089.10c विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ॥ RV_1,090.01a ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् । RV_1,090.01c अर्यमा देवैः सजोषाः ॥ RV_1,090.02a ते हि वस्वो वसवानास् ते अप्रमूरा महोभिः । RV_1,090.02c व्रता रक्षन्ते विश्वाहा ॥ RV_1,090.03a ते अस्मभ्यं शर्म यंसन्न् अमृता मर्त्येभ्यः । RV_1,090.03c बाधमाना अप द्विषः ॥ RV_1,090.04a वि नः पथः सुविताय चियन्त्व् इन्द्रो मरुतः । RV_1,090.04c पूषा भगो वन्द्यासः ॥ RV_1,090.05a उत नो धियो गोअग्राः पूषन् विष्णव् एवयावः । RV_1,090.05c कर्ता नः स्वस्तिमतः ॥ RV_1,090.06a मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । RV_1,090.06c माध्वीर् नः सन्त्व् ओषधीः ॥ RV_1,090.07a मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः । RV_1,090.07c मधु द्यौर् अस्तु नः पिता ॥ RV_1,090.08a मधुमान् नो वनस्पतिर् मधुमां अस्तु सूर्यः । RV_1,090.08c माध्वीर् गावो भवन्तु नः ॥ RV_1,090.09a शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा । RV_1,090.09c शं न इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥ RV_1,091.01a त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठम् अनु नेषि पन्थाम् । RV_1,091.01c तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ॥ RV_1,091.02a त्वं सोम क्रतुभिः सुक्रतुर् भूस् त्वं दक्षैः सुदक्षो विश्ववेदाः । RV_1,091.02c त्वं वृषा वृषत्वेभिर् महित्वा द्युम्नेभिर् द्युम्न्य् अभवो नृचक्षाः ॥ RV_1,091.03a राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम । RV_1,091.03c शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ RV_1,091.04a या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु । RV_1,091.04c तेभिर् नो विश्वैः सुमना अहेळन् राजन् सोम प्रति हव्या गृभाय ॥ RV_1,091.05a त्वं सोमासि सत्पतिस् त्वं राजोत वृत्रहा । RV_1,091.05c त्वम् भद्रो असि क्रतुः ॥ RV_1,091.06a त्वं च सोम नो वशो जीवातुं न मरामहे । RV_1,091.06c प्रियस्तोत्रो वनस्पतिः ॥ RV_1,091.07a त्वं सोम महे भगं त्वं यून ऋतायते । RV_1,091.07c दक्षं दधासि जीवसे ॥ RV_1,091.08a त्वं नः सोम विश्वतो रक्षा राजन्न् अघायतः । RV_1,091.08c न रिष्येत् त्वावतः सखा ॥ RV_1,091.09a सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे । RV_1,091.09c ताभिर् नो ऽविता भव ॥ RV_1,091.10a इमं यज्ञम् इदं वचो जुजुषाण उपागहि । RV_1,091.10c सोम त्वं नो वृधे भव ॥ RV_1,091.11a सोम गीर्भिष् ट्वा वयं वर्धयामो वचोविदः । RV_1,091.11c सुमृळीको न आ विश ॥ RV_1,091.12a गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । RV_1,091.12c सुमित्रः सोम नो भव ॥ RV_1,091.13a सोम रारन्धि नो हृदि गावो न यवसेष्व् आ । RV_1,091.13c मर्य इव स्व ओक्ये ॥ RV_1,091.14a यः सोम सख्ये तव रारणद् देव मर्त्यः । RV_1,091.14c तं दक्षः सचते कविः ॥ RV_1,091.15a उरुष्या णो अभिशस्तेः सोम नि पाह्य् अंहसः । RV_1,091.15c सखा सुशेव एधि नः ॥ RV_1,091.16a आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । RV_1,091.16c भवा वाजस्य संगथे ॥ RV_1,091.17a आ प्यायस्व मदिन्तम सोम विश्वेभिर् अंशुभिः । RV_1,091.17c भवा नः सुश्रवस्तमः सखा वृधे ॥ RV_1,091.18a सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः । RV_1,091.18c आप्यायमानो अमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व ॥ RV_1,091.19a या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् । RV_1,091.19c गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् ॥ RV_1,091.20a सोमो धेनुं सोमो अर्वन्तम् आशुं सोमो वीरं कर्मण्यं ददाति । RV_1,091.20c सादन्यं विदथ्यं सभेयम् पितृश्रवणं यो ददाशद् अस्मै ॥ RV_1,091.21a अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षाम् अप्सां वृजनस्य गोपाम् । RV_1,091.21c भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम ॥ RV_1,091.22a त्वम् इमा ओषधीः सोम विश्वास् त्वम् अपो अजनयस् त्वं गाः । RV_1,091.22c त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥ RV_1,091.23a देवेन नो मनसा देव सोम रायो भागं सहसावन्न् अभि युध्य । RV_1,091.23c मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥ RV_1,092.01a एता उ त्या उषसः केतुम् अक्रत पूर्वे अर्धे रजसो भानुम् अञ्जते । RV_1,092.01c निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावो ऽरुषीर् यन्ति मातरः ॥ RV_1,092.02a उद् अपप्तन्न् अरुणा भानवो वृथा स्वायुजो अरुषीर् गा अयुक्षत । RV_1,092.02c अक्रन्न् उषासो वयुनानि पूर्वथा रुशन्तम् भानुम् अरुषीर् अशिश्रयुः ॥ RV_1,092.03a अर्चन्ति नारीर् अपसो न विष्टिभिः समानेन योजनेना परावतः । RV_1,092.03c इषं वहन्तीः सुकृते सुदानवे विश्वेद् अह यजमानाय सुन्वते ॥ RV_1,092.04a अधि पेशांसि वपते नृतूर् इवापोर्णुते वक्ष उस्रेव बर्जहम् । RV_1,092.04c ज्योतिर् विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्य् उषा आवर् तमः ॥ RV_1,092.05a प्रत्य् अर्ची रुशद् अस्या अदर्शि वि तिष्ठते बाधते कृष्णम् अभ्वम् । RV_1,092.05c स्वरुं न पेशो विदथेष्व् अञ्जञ् चित्रं दिवो दुहिता भानुम् अश्रेत् ॥ RV_1,092.06a अतारिष्म तमसस् पारम् अस्योषा उच्छन्ती वयुना कृणोति । RV_1,092.06c श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥ RV_1,092.07a भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः । RV_1,092.07c प्रजावतो नृवतो अश्वबुध्यान् उषो गोअग्रां उप मासि वाजान् ॥ RV_1,092.08a उषस् तम् अश्यां यशसं सुवीरं दासप्रवर्गं रयिम् अश्वबुध्यम् । RV_1,092.08c सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥ RV_1,092.09a विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुर् उर्विया वि भाति । RV_1,092.09c विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचम् अविदन् मनायोः ॥ RV_1,092.10a पुनः-पुनर् जायमाना पुराणी समानं वर्णम् अभि शुम्भमाना । RV_1,092.10c श्वघ्नीव कृत्नुर् विज आमिनाना मर्तस्य देवी जरयन्त्य् आयुः ॥ RV_1,092.11a व्यूर्ण्वती दिवो अन्तां अबोध्य् अप स्वसारं सनुतर् युयोति । RV_1,092.11c प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥ RV_1,092.12a पशून् न चित्रा सुभगा प्रथाना सिन्धुर् न क्षोद उर्विया व्य् अश्वैत् । RV_1,092.12c अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर् दृशाना ॥ RV_1,092.13a उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति । RV_1,092.13c येन तोकं च तनयं च धामहे ॥ RV_1,092.14a उषो अद्येह गोमत्य् अश्वावति विभावरि । RV_1,092.14c रेवद् अस्मे व्य् उच्छ सूनृतावति ॥ RV_1,092.15a युक्ष्वा हि वाजिनीवत्य् अश्वां अद्यारुणां उषः । RV_1,092.15c अथा नो विश्वा सौभगान्य् आ वह ॥ RV_1,092.16a अश्विना वर्तिर् अस्मद् आ गोमद् दस्रा हिरण्यवत् । RV_1,092.16c अर्वाग् रथं समनसा नि यच्छतम् ॥ RV_1,092.17a याव् इत्था श्लोकम् आ दिवो ज्योतिर् जनाय चक्रथुः । RV_1,092.17c आ न ऊर्जं वहतम् अश्विना युवम् ॥ RV_1,092.18a एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । RV_1,092.18c उषर्बुधो वहन्तु सोमपीतये ॥ RV_1,093.01a अग्नीषोमाव् इमं सु मे शृणुतं वृषणा हवम् । RV_1,093.01c प्रति सूक्तानि हर्यतम् भवतं दाशुषे मयः ॥ RV_1,093.02a अग्नीषोमा यो अद्य वाम् इदं वचः सपर्यति । RV_1,093.02c तस्मै धत्तं सुवीर्यं गवाम् पोषं स्वश्व्यम् ॥ RV_1,093.03a अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् । RV_1,093.03c स प्रजया सुवीर्यं विश्वम् आयुर् व्य् अश्नवत् ॥ RV_1,093.04a अग्नीषोमा चेति तद् वीर्यं वां यद् अमुष्णीतम् अवसम् पणिं गाः । RV_1,093.04c अवातिरतम् बृसयस्य शेषो ऽविन्दतं ज्योतिर् एकम् बहुभ्यः ॥ RV_1,093.05a युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् । RV_1,093.05c युवं सिन्धूंर् अभिशस्तेर् अवद्याद् अग्नीषोमाव् अमुञ्चतं गृभीतान् ॥ RV_1,093.06a आन्यं दिवो मातरिश्वा जभारामथ्नाद् अन्यम् परि श्येनो अद्रेः । RV_1,093.06c अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुर् उ लोकम् ॥ RV_1,093.07a अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् । RV_1,093.07c सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं योः ॥ RV_1,093.08a यो अग्नीषोमा हविषा सपर्याद् देवद्रीचा मनसा यो घृतेन । RV_1,093.08c तस्य व्रतं रक्षतम् पातम् अंहसो विशे जनाय महि शर्म यच्छतम् ॥ RV_1,093.09a अग्नीषोमा सवेदसा सहूती वनतं गिरः । RV_1,093.09c सं देवत्रा बभूवथुः ॥ RV_1,093.10a अग्नीषोमाव् अनेन वां यो वां घृतेन दाशति । RV_1,093.10c तस्मै दीदयतम् बृहत् ॥ RV_1,093.11a अग्नीषोमाव् इमानि नो युवं हव्या जुजोषतम् । RV_1,093.11c आ यातम् उप नः सचा ॥ RV_1,093.12a अग्नीषोमा पिपृतम् अर्वतो न आ प्यायन्ताम् उस्रिया हव्यसूदः । RV_1,093.12c अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥ RV_1,094.01a इमं स्तोमम् अर्हते जातवेदसे रथम् इव सम् महेमा मनीषया । RV_1,094.01c भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.02a यस्मै त्वम् आयजसे स साधत्य् अनर्वा क्षेति दधते सुवीर्यम् । RV_1,094.02c स तूताव नैनम् अश्नोत्य् अंहतिर् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.03a शकेम त्वा समिधं साधया धियस् त्वे देवा हविर् अदन्त्य् आहुतम् । RV_1,094.03c त्वम् आदित्यां आ वह तान् ह्य् उश्मस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.04a भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम् । RV_1,094.04c जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.05a विशां गोपा अस्य चरन्ति जन्तवो द्विपच् च यद् उत चतुष्पद् अक्तुभिः । RV_1,094.05c चित्रः प्रकेत उषसो महां अस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.06a त्वम् अध्वर्युर् उत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः । RV_1,094.06c विश्वा विद्वां आर्त्विज्या धीर पुष्यस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.07a यो विश्वतः सुप्रतीकः सदृङ्ङ् असि दूरे चित् सन् तळिद् इवाति रोचसे । RV_1,094.07c रात्र्याश् चिद् अन्धो अति देव पश्यस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.08a पूर्वो देवा भवतु सुन्वतो रथो ऽस्माकं शंसो अभ्य् अस्तु dƬhya÷ | RV_1,094.08c तद् आ जानीतोत पुष्यता वचो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.09a वधैर् दुःशंसां अप dƬhyo जहि दूरे वा ये अन्ति वा के चिद् अत्रिणः । RV_1,094.09c अथा यज्ञाय गृणते सुगं कृध्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.10a यद् अयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः । RV_1,094.10c आद् इन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.11a अध स्वनाद् उत बिभ्युः पतत्रिणो द्रप्सा यत् ते यवसादो व्य् अस्थिरन् । RV_1,094.11c सुगं तत् ते तावकेभ्यो रथेभ्यो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.12a अयम् मित्रस्य वरुणस्य धायसे ऽवयाताम् मरुतां हेळो अद्भुतः । RV_1,094.12c मृळा सु नो भूत्व् एषाम् मनः पुनर् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.13a देवो देवानाम् असि मित्रो अद्भुतो वसुर् वसूनाम् असि चारुर् अध्वरे । RV_1,094.13c शर्मन् स्याम तव सप्रथस्तमे ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.14a तत् ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः । RV_1,094.14c दधासि रत्नं द्रविणं च दाशुषे ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.15a यस्मै त्वं सुद्रविणो ददाशो ऽनागास्त्वम् अदिते सर्वताता । RV_1,094.15c यम् भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥ RV_1,094.16a स त्वम् अग्ने सौभगत्वस्य विद्वान् अस्माकम् आयुः प्र तिरेह देव । RV_1,094.16c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,095.01a द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्सम् उप धापयेते । RV_1,095.01c हरिर् अन्यस्याम् भवति svadhÃvä छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥ RV_1,095.02a दशेमं त्वष्टुर् जनयन्त गर्भम् अतन्द्रासो युवतयो विभृत्रम् । RV_1,095.02c तिग्मानीकं स्वयशसं जनेषु विरोचमानम् परि षीं नयन्ति ॥ RV_1,095.03a त्रीणि जाना परि भूषन्त्य् अस्य समुद्र एकं दिव्य् एकम् अप्सु । RV_1,095.03c पूर्वाम् अनु प्र दिशम् पार्थिवानाम् ऋतून् प्रशासद् वि दधाव् अनुष्ठु ॥ RV_1,095.04a क इमं वो निण्यम् आ चिकेत वत्सो मातॄर् जनयत स्वधाभिः । RV_1,095.04c बह्वीनां गर्भो अपसाम् उपस्थान् महान् कविर् निश् चरति स्वधावान् ॥ RV_1,095.05a आविष्ट्यो वर्धते चारुर् आसु जिह्मानाम् ऊर्ध्वः स्वयशा उपस्थे । RV_1,095.05c उभे त्वष्टुर् बिभ्यतुर् जायमानात् प्रतीची सिंहम् प्रति जोषयेते ॥ RV_1,095.06a उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुर् एवैः । RV_1,095.06c स दक्षाणां दक्षपतिर् babhÆväjanti यं दक्षिणतो हविर्भिः ॥ RV_1,095.07a उद् यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् । RV_1,095.07c उच् छुक्रम् अत्कम् अजते सिमस्मान् नवा मातृभ्यो वसना जहाति ॥ RV_1,095.08a त्वेषं रूपं कृणुत उत्तरं यत् सम्पृञ्चानः सदने गोभिर् अद्भिः । RV_1,095.08c कविर् बुध्नम् परि मर्मृज्यते धीः सा देवताता समितिर् बभूव ॥ RV_1,095.09a उरु ते ज्रयः पर्य् एति बुध्नं विरोचमानम् महिषस्य धाम । RV_1,095.09c विश्वेभिर् अग्ने स्वयशोभिर् इद्धो ऽदब्धेभिः पायुभिः पाह्य् अस्मान् ॥ RV_1,095.10a धन्वन् स्रोतः कृणुते गातुम् ऊर्मिं शुक्रैर् ऊर्मिभिर् अभि नक्षति क्षाम् । RV_1,095.10c विश्वा सनानि जठरेषु धत्ते ऽन्तर् नवासु चरति प्रसूषु ॥ RV_1,095.11a एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि । RV_1,095.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,096.01a स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बऌ अधत्त विश्वा । RV_1,096.01c आपश् च मित्रं धिषणा च साधन् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.02a स पूर्वया निविदा कव्यतायोर् इमाः प्रजा अजनयन् मनूनाम् । RV_1,096.02c विवस्वता चक्षसा द्याम् अपश् च देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.03a तम् ईळत प्रथमं यज्ञसाधं विश आरीर् आहुतम् ऋञ्जसानम् । RV_1,096.03c ऊर्जः पुत्रम् भरतं सृप्रदानुं देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.04a स मातरिश्वा पुरुवारपुष्टिर् विदद् गातुं तनयाय स्वर्वित् । RV_1,096.04c विशां गोपा जनिता रोदस्योर् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.05a नक्तोषासा वर्णम् आमेम्याने धापयेते शिशुम् एकं समीची । RV_1,096.05c द्यावाक्षामा रुक्मो अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.06a रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर् मन्मसाधनो वेः । RV_1,096.06c अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.07a नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् । RV_1,096.07c सतश् च गोपाम् भवतश् च भूरेर् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.08a द्रविणोदा द्रविणसस् तुरस्य द्रविणोदाः सनरस्य प्र यंसत् । RV_1,096.08c द्रविणोदा वीरवतीम् इषं नो द्रविणोदा रासते दीर्घम् आयुः ॥ RV_1,096.09a एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि । RV_1,096.09c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,097.01a अप नः शोशुचद् अघम् अग्ने शुशुग्ध्य् आ रयिम् । RV_1,097.01c अप नः शोशुचद् अघम् ॥ RV_1,097.02a सुक्षेत्रिया सुगातुया वसूया च यजामहे । RV_1,097.02c अप नः शोशुचद् अघम् ॥ RV_1,097.03a प्र यद् भन्दिष्ठ एषाम् प्रास्माकासश् च सूरयः । RV_1,097.03c अप नः शोशुचद् अघम् ॥ RV_1,097.04a प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम् । RV_1,097.04c अप नः शोशुचद् अघम् ॥ RV_1,097.05a प्र यद् अग्नेः सहस्वतो विश्वतो यन्ति भानवः । RV_1,097.05c अप नः शोशुचद् अघम् ॥ RV_1,097.06a त्वं हि विश्वतोमुख विश्वतः परिभूर् असि । RV_1,097.06c अप नः शोशुचद् अघम् ॥ RV_1,097.07a द्विषो नो विश्वतोमुखाति नावेव पारय । RV_1,097.07c अप नः शोशुचद् अघम् ॥ RV_1,097.08a स नः सिन्धुम् इव नावयाति पर्षा स्वस्तये । RV_1,097.08c अप नः शोशुचद् अघम् ॥ RV_1,098.01a वैश्वानरस्य सुमतौ स्याम राजा हि कम् भुवनानाम् अभिश्रीः । RV_1,098.01c इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ॥ RV_1,098.02a पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीर् आ विवेश । RV_1,098.02c वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥ RV_1,098.03a वैश्वानर तव तत् सत्यम् अस्त्व् अस्मान् रायो मघवानः सचन्ताम् । RV_1,098.03c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,099.01a जातवेदसे सुनवाम सोमम् अरातीयतो नि दहाति वेदः । RV_1,099.01c स नः पर्षद् अति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्य् अग्निः ॥ RV_1,100.01a स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश् च सम्रा। RV_1,100.01c सतीनसत्वा हव्यो भरेषु मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.02a यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वृत्रहा शुष्मो अस्ति । RV_1,100.02c वृषन्तमः सखिभिः स्वेभिर् एवैर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.03a दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः । RV_1,100.03c तरद्द्वेषाः सासहिः पौंस्येभिर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.04a सो अङ्गिरोभिर् अङ्गिरस्तमो भूद् वृषा वृषभिः सखिभिः सखा सन् । RV_1,100.04c ऋग्मिभिर् ऋग्मी गातुभिर् ज्येष्ठो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.05a स सूनुभिर् न रुद्रेभिर् ऋभ्वा नृषाह्ये सासह्वां अमित्रान् । RV_1,100.05c सनीळेभिः श्रवस्यानि तूर्वन् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.06a स मन्युमीः समदनस्य कर्तास्माकेभिर् नृभिः सूर्यं सनत् । RV_1,100.06c अस्मिन्न् अहन् सत्पतिः पुरुहूतो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.07a तम् ऊतयो रणयञ् छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् । RV_1,100.07c स विश्वस्य करुणस्येश एको मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.08a तम् अप्सन्त शवस उत्सवेषु नरो नरम् अवसे तं धनाय । RV_1,100.08c सो अन्धे चित् तमसि ज्योतिर् विदन् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.09a स सव्येन यमति व्राधतश् चित् स दक्षिणे संगृभीता कृतानि । RV_1,100.09c स कीरिणा चित् सनिता धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.10a स ग्रामेभिः सनिता स रथेभिर् विदे विश्वाभिः कृष्टिभिर् न्व् अद्य । RV_1,100.10c स पौंस्येभिर् अभिभूर् अशस्तीर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.11a स जामिभिर् यत् समजाति मीळ्हे ऽजामिभिर् वा पुरुहूत एवैः । RV_1,100.11c अपां तोकस्य तनयस्य जेषे मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.12a स वज्रभृद् दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा । RV_1,100.12c चम्रीषो न शवसा päcajanyo मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.13a तस्य वज्रः क्रन्दति स्मत् स्वर्षा दिवो न त्वेषो रवथः शिमीवान् । RV_1,100.13c तं सचन्ते सनयस् तं धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.14a यस्याजस्रं शवसा मानम् उक्थम् परिभुजद् रोदसी विश्वतः सीम् । RV_1,100.14c स पारिषत् क्रतुभिर् मन्दसानो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.15a न यस्य देवा देवता न मर्ता आपश् चन शवसो अन्तम् आपुः । RV_1,100.15c स प्ररिक्वा त्वक्षसा क्ष्मो दिवश् च मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.16a रोहिच् छ्यावा सुमदंशुर् ललामीर् द्युक्षा राय ऋज्राश्वस्य । RV_1,100.16c वृषण्वन्तम् बिभ्रती धूर्षु रथम् मन्द्रा चिकेत नाहुषीषु विक्षु ॥ RV_1,100.17a एतत् त्यत् त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः । RV_1,100.17c ऋज्राश्वः प्रष्टिभिर् अम्बरीषः सहदेवो भयमानः सुराधाः ॥ RV_1,100.18a dasyƤ छिम्यूंश् च पुरुहूत एवैर् हत्वा पृथिव्यां शर्वा नि बर्हीत् । RV_1,100.18c सनत् क्षेत्रं सखिभिः श्वित्न्येभिः सनत् सूर्यं सनद् अपः सुवज्रः ॥ RV_1,100.19a विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् । RV_1,100.19c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,101.01a प्र मन्दिने पितुमद् अर्चता वचो यः कृष्णगर्भा निरहन्न् ऋजिश्वना । RV_1,101.01c अवस्यवो वृषणं वज्रदक्षिणम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.02a यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन् पिप्रुम् अव्रतम् । RV_1,101.02c इन्द्रो यः शुष्णम् अशुषं न्य् आवृणङ् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.03a यस्य द्यावापृथिवी पौंस्यम् महद् यस्य व्रते वरुणो यस्य सूर्यः । RV_1,101.03c यस्येन्द्रस्य सिन्धवः सश्चति व्रतम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.04a यो अश्वानां यो गवां गोपतिर् वशी य आरितः कर्मणि-कर्मणि स्थिरः । RV_1,101.04c वीळोश् चिद् इन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.05a यो विश्वस्य जगतः प्राणतस् पतिर् यो ब्रह्मणे प्रथमो गा अविन्दत् । RV_1,101.05c इन्द्रो यो दस्यूंर् अधरां अवातिरन् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.06a यः शूरेभिर् हव्यो यश् च भीरुभिर् यो धावद्भिर् हूयते यश् च जिग्युभिः । RV_1,101.06c इन्द्रं यं विश्वा भुवनाभि संदधुर् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.07a रुद्राणाम् एति प्रदिशा विचक्षणो रुद्रेभिर् योषा तनुते पृथु ज्रयः । RV_1,101.07c इन्द्रम् मनीषा अभ्य् अर्चति श्रुतम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.08a यद् वा मरुत्वः परमे सधस्थे यद् वावमे वृजने मादयासे । RV_1,101.08c अत आ याह्य् अध्वरं नो अच्छा त्वाया हविश् चकृमा सत्यराधः ॥ RV_1,101.09a त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश् चकृमा ब्रह्मवाहः । RV_1,101.09c अधा नियुत्वः सगणो मरुद्भिर् अस्मिन् यज्ञे बर्हिषि मादयस्व ॥ RV_1,101.10a मादयस्व हरिभिर् ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने । RV_1,101.10c आ त्वा सुशिप्र हरयो वहन्तूशन् हव्यानि प्रति नो जुषस्व ॥ RV_1,101.11a मरुत्स्तोत्रस्य वृजनस्य गोपा वयम् इन्द्रेण सनुयाम वाजम् । RV_1,101.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,102.01a इमां ते धियम् प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त आनजे । RV_1,102.01c तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ॥ RV_1,102.02a अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः । RV_1,102.02c अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम् ॥ RV_1,102.03a तं स्मा रथम् मघवन् प्राव सातये जैत्रं यं ते अनुमदाम संगमे । RV_1,102.03c आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ् छर्म यच्छ नः ॥ RV_1,102.04a वयं जयेम त्वया युजा वृतम् अस्माकम् अंशम् उद् अवा भरे-भरे । RV_1,102.04c अस्मभ्यम् इन्द्र वरिवः सुगं कृधि प्र शत्रूणाम् मघवन् वृष्ण्या रुज ॥ RV_1,102.05a नाना हि त्वा हवमाना जना इमे धनानां धर्तर् अवसा विपन्यवः । RV_1,102.05c अस्माकं स्मा रथम् आ तिष्ठ सातये जैत्रं हीन्द्र निभृतम् मनस् तव ॥ RV_1,102.06a गोजिता बाहू अमितक्रतुः सिमः कर्मन्-कर्मञ् छतमूतिः खजङ्करः । RV_1,102.06c अकल्प इन्द्रः प्रतिमानम् ओजसाथा जना वि ह्वयन्ते सिषासवः ॥ RV_1,102.07a उत् ते शतान् मघवन्न् उच् च भूयस उत् सहस्राद् रिरिचे कृष्टिषु श्रवः । RV_1,102.07c अमात्रं त्वा धिषणा तित्विषे मह्य् अधा वृत्राणि जिघ्नसे पुरन्दर ॥ RV_1,102.08a त्रिविष्टिधातु प्रतिमानम् ओजसस् तिस्रो भूमीर् नृपते त्रीणि रोचना । RV_1,102.08c अतीदं विश्वम् भुवनं ववक्षिथाशत्रुर् इन्द्र जनुषा सनाद् असि ॥ RV_1,102.09a त्वां देवेषु प्रथमं हवामहे त्वम् बभूथ पृतनासु सासहिः । RV_1,102.09c सेमं नः कारुम् उपमन्युम् उद्भिदम् इन्द्रः कृणोतु प्रसवे रथम् पुरः ॥ RV_1,102.10a त्वं जिगेथ न धना रुरोधिथार्भेष्व् आजा मघवन् महत्सु च । RV_1,102.10c त्वाम् उग्रम् अवसे सं शिशीमस्य् अथा न इन्द्र हवनेषु चोदय ॥ RV_1,102.11a विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् । RV_1,102.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,103.01a तत् त इन्द्रियम् परमम् पराचैर् अधारयन्त कवयः पुरेदम् । RV_1,103.01c क्षमेदम् अन्यद् दिव्य् अन्यद् अस्य सम् ई पृच्यते समनेव केतुः ॥ RV_1,103.02a स धारयत् पृथिवीम् पप्रथच् च वज्रेण हत्वा निर् अपः ससर्ज । RV_1,103.02c अहन्न् अहिम् अभिनद् रौहिणं व्य् अहन् व्यंसम् मघवा शचीभिः ॥ RV_1,103.03a स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्न् अचरद् वि दासीः । RV_1,103.03c विद्वान् वज्रिन् दस्यवे हेतिम् अस्यार्यं सहो वर्धया द्युम्नम् इन्द्र ॥ RV_1,103.04a तद् ऊचुषे मानुषेमा युगानि कीर्तेन्यम् मघवा नाम बिभ्रत् । RV_1,103.04c उपप्रयन् दस्युहत्याय वज्री यद् ध सूनुः श्रवसे नाम दधे ॥ RV_1,103.05a तद् अस्येदम् पश्यता भूरि पुष्टं श्रद् इन्द्रस्य धत्तन वीर्याय । RV_1,103.05c स गा अविन्दत् सो अविन्दद् अश्वान् स ओषधीः सो अपः स वनानि ॥ RV_1,103.06a भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् । RV_1,103.06c य आदृत्या परिपन्थीव शूरो ऽयज्वनो विभजन्न् एति वेदः ॥ RV_1,103.07a तद् इन्द्र प्रेव वीर्यं चकर्थ यत् ससन्तं वज्रेणाबोधयो ऽहिम् । RV_1,103.07c अनु त्वा पत्नीर् हृषितं वयश् च विश्वे देवासो अमदन्न् अनु त्वा ॥ RV_1,103.08a शुष्णम् पिप्रुं कुयवं वृत्रम् इन्द्र यदावधीर् वि पुरः शम्बरस्य । RV_1,103.08c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,104.01a योनिष् ट इन्द्र निषदे अकारि तम् आ नि षीद स्वानो नार्वा । RV_1,104.01c विमुच्या वयो ऽवसायाश्वान् दोषा वस्तोर् वहीयसः प्रपित्वे ॥ RV_1,104.02a ओ त्ये नर इन्द्रम् ऊतये गुर् नू चित् तान् सद्यो अध्वनो जगम्यात् । RV_1,104.02c देवासो मन्युं दासस्य श्चम्नन् ते न आ वक्षन् सुविताय वर्णम् ॥ RV_1,104.03a अव त्मना भरते केतवेदा अव त्मना भरते फेनम् उदन् । RV_1,104.03c क्षीरेण स्नातः कुयवस्य योषे हते ते स्याताम् प्रवणे शिफायाः ॥ RV_1,104.04a युयोप नाभिर् उपरस्यायोः प्र पूर्वाभिस् तिरते rëÂi शूरः । RV_1,104.04c अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर् भरन्ते ॥ RV_1,104.05a प्रति यत् स्या नीथादर्शि दस्योर् ओको नाच्छा सदनं जानती गात् । RV_1,104.05c अध स्मा नो मघवञ् चर्कृताद् इन् मा नो मघेव निष्षपी परा दाः ॥ RV_1,104.06a स त्वं न इन्द्र सूर्ये सो अप्स्व् अनागास्त्व आ भज जीवशंसे । RV_1,104.06c मान्तराम् भुजम् आ रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥ RV_1,104.07a अधा मन्ये श्रत् ते अस्मा अधायि वृषा चोदस्व महते धनाय । RV_1,104.07c मा नो अकृते पुरुहूत योनाव् इन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥ RV_1,104.08a मा नो वधीर् इन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः । RV_1,104.08c आण्डा मा नो मघवञ् छक्र निर् भेन् मा नः पात्रा भेत् सहजानुषाणि ॥ RV_1,104.09a अर्वाङ् एहि सोमकामं त्वाहुर् अयं सुतस् तस्य पिबा मदाय । RV_1,104.09c उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥ RV_1,105.01a चन्द्रमा अप्स्व् अन्तर् आ सुपर्णो धावते दिवि । RV_1,105.01c न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तम् मे अस्य रोदसी ॥ RV_1,105.02a अर्थम् इद् वा उ अर्थिन आ जाया युवते पतिम् । RV_1,105.02c तुञ्जाते वृष्ण्यम् पयः परिदाय रसं दुहे वित्तम् मे अस्य रोदसी ॥ RV_1,105.03a मो षु देवा अदः स्वर् अव पादि दिवस् परि । RV_1,105.03c मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम् मे अस्य रोदसी ॥ RV_1,105.04a यज्ञम् पृच्छाम्य् अवमं स तद् दूतो वि वोचति । RV_1,105.04c क्व ऋतम् पूर्व्यं गतं कस् तद् बिभर्ति नूतनो वित्तम् मे अस्य रोदसी ॥ RV_1,105.05a अमी ये देवा स्थन त्रिष्व् आ रोचने दिवः । RV_1,105.05c कद् व ऋतं कद् अनृतं क्व प्रत्ना व आहुतिर् वित्तम् मे अस्य रोदसी ॥ RV_1,105.06a कद् व ऋतस्य धर्णसि कद् वरुणस्य चक्षणम् । RV_1,105.06c कद् अर्यम्णो महस् पथाति क्रामेम dƬhyo वित्तम् मे अस्य रोदसी ॥ RV_1,105.07a अहं सो अस्मि यः पुरा सुते वदामि कानि चित् । RV_1,105.07c तम् मा व्यन्त्य् आध्यो वृको न तृष्णजम् मृगं वित्तम् मे अस्य रोदसी ॥ RV_1,105.08a सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः । RV_1,105.08c मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो वित्तम् मे अस्य रोदसी ॥ RV_1,105.09a अमी ये सप्त रश्मयस् तत्रा मे नाभिर् आतता । RV_1,105.09c त्रितस् तद् वेदाप्त्यः स जामित्वाय रेभति वित्तम् मे अस्य रोदसी ॥ RV_1,105.10a अमी ये पञ्चोक्षणो मध्ये तस्थुर् महो दिवः । RV_1,105.10c देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर् वित्तम् मे अस्य रोदसी ॥ RV_1,105.11a सुपर्णा एत आसते मध्य आरोधने दिवः । RV_1,105.11c ते सेधन्ति पथो वृकं तरन्तं यह्वतीर् अपो वित्तम् मे अस्य रोदसी ॥ RV_1,105.12a नव्यं तद् उक्थ्यं हितं देवासः सुप्रवाचनम् । RV_1,105.12c ऋतम् अर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तम् मे अस्य रोदसी ॥ RV_1,105.13a अग्ने तव त्यद् उक्थ्यं देवेष्व् अस्त्य् आप्यम् । RV_1,105.13c स नः सत्तो मनुष्वद् आ देवान् यक्षि विदुष्टरो वित्तम् मे अस्य रोदसी ॥ RV_1,105.14a सत्तो होता मनुष्वद् आ देवां अच्छा विदुष्टरः । RV_1,105.14c अग्निर् हव्या सुषूदति देवो देवेषु मेधिरो वित्तम् मे अस्य रोदसी ॥ RV_1,105.15a ब्रह्मा कृणोति वरुणो गातुविदं तम् ईमहे । RV_1,105.15c व्य् ऊर्णोति हृदा मतिं नव्यो जायताम् ऋतं वित्तम् मे अस्य रोदसी ॥ RV_1,105.16a असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः । RV_1,105.16c न स देवा अतिक्रमे तम् मर्तासो न पश्यथ वित्तम् मे अस्य रोदसी ॥ RV_1,105.17a त्रितः कूपे ऽवहितो देवान् हवत ऊतये । RV_1,105.17c तच् छुश्राव बृहस्पतिः कृण्वन्न् अंहूरणाद् उरु वित्तम् मे अस्य रोदसी ॥ RV_1,105.18a अरुणो मा सकृद् वृकः पथा यन्तं ददर्श हि । RV_1,105.18c उज् जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तम् मे अस्य रोदसी ॥ RV_1,105.19a एनाङ्गूषेण वयम् इन्द्रवन्तो ऽभि ष्याम वृजने सर्ववीराः । RV_1,105.19c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,106.01a इन्द्रम् मित्रं वरुणम् अग्निम् ऊतये मारुतं शर्धो अदितिं हवामहे । RV_1,106.01c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.02a त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः । RV_1,106.02c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.03a अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा । RV_1,106.03c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.04a नराशंसं वाजिनं वाजयन्न् इह क्षयद्वीरम् पूषणं सुम्नैर् ईमहे । RV_1,106.04c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.05a बृहस्पते सदम् इन् नः सुगं कृधि शं योर् यत् ते मनुर्हितं तद् ईमहे । RV_1,106.05c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.06a इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिर् अह्वद् ऊतये । RV_1,106.06c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.07a देवैर् नो देव्य् अदितिर् नि पातु देवस् त्राता त्रायताम् अप्रयुच्छन् । RV_1,106.07c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,107.01a यज्ञो देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता मृळयन्तः । RV_1,107.01c आ वो ऽर्वाची सुमतिर् ववृत्याद् अंहोश् चिद् या वरिवोवित्तरासत् ॥ RV_1,107.02a उप नो देवा अवसा गमन्त्व् अङ्गिरसां सामभि स्तूयमानाः । RV_1,107.02c इन्द्र इन्द्रियैर् मरुतो मरुद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ॥ RV_1,107.03a तन् न इन्द्रस् तद् वरुणस् तद् अग्निस् तद् अर्यमा तत् सविता चनो धात् । RV_1,107.03c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,108.01a य इन्द्राग्नी चित्रतमो रथो वाम् अभि विश्वानि भुवनानि चष्टे । RV_1,108.01c तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.02a यावद् इदम् भुवनं विश्वम् अस्त्य् उरुव्यचा वरिमता गभीरम् । RV_1,108.02c तावां अयम् पातवे सोमो अस्त्व् अरम् इन्द्राग्नी मनसे युवभ्याम् ॥ RV_1,108.03a चक्राथे हि सध्र्यङ् नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः । RV_1,108.03c ताव् इन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥ RV_1,108.04a समिद्धेष्व् अग्निष्व् आनजाना यतस्रुचा बर्हिर् उ तिस्तिराणा । RV_1,108.04c तीव्रैः सोमैः परिषिक्तेभिर् अर्वाग् एन्द्राग्नी सौमनसाय यातम् ॥ RV_1,108.05a यानीन्द्राग्नी चक्रथुर् वीर्याणि यानि रूपाण्य् उत वृष्ण्यानि । RV_1,108.05c या वाम् प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥ RV_1,108.06a यद् अब्रवम् प्रथमं वां वृणानो ऽयं सोमो असुरैर् नो विहव्यः । RV_1,108.06c तां सत्यां श्रद्धाम् अभ्य् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.07a यद् इन्द्राग्नी मदथः स्वे दुरोणे यद् ब्रह्मणि राजनि वा यजत्रा । RV_1,108.07c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.08a यद् इन्द्राग्नी यदुषु तुर्वशेषु यद् द्रुह्युष्व् अनुषु पूरुषु स्थः । RV_1,108.08c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.09a यद् इन्द्राग्नी अवमस्याम् पृथिव्याम् मध्यमस्याम् परमस्याम् उत स्थः । RV_1,108.09c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.10a यद् इन्द्राग्नी परमस्याम् पृथिव्याम् मध्यमस्याम् अवमस्याम् उत स्थः । RV_1,108.10c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.11a यद् इन्द्राग्नी दिवि ष्ठो यत् पृथिव्यां यत् पर्वतेष्व् ओषधीष्व् अप्सु । RV_1,108.11c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.12a यद् इन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे । RV_1,108.12c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.13a एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि । RV_1,108.13c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,109.01a वि ह्य् अख्यम् मनसा वस्य इच्छन्न् इन्द्राग्नी ज्ञास उत वा सजातान् । RV_1,109.01c नान्या युवत् प्रमतिर् अस्ति मह्यं स वां धियं वाजयन्तीम् अतक्षम् ॥ RV_1,109.02a अश्रवं हि भूरिदावत्तरा वां विजामातुर् उत वा घा स्यालात् । RV_1,109.02c अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमं जनयामि नव्यम् ॥ RV_1,109.03a मा च्छेद्म रश्मींर् इति नाधमानाः पितॄणां शक्तीर् अनुयच्छमानाः । RV_1,109.03c इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्य् अद्री धिषणाया उपस्थे ॥ RV_1,109.04a युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोमम् उशती सुनोति । RV_1,109.04c ताव् अश्विना भद्रहस्ता सुपाणी आ धावतम् मधुना पृङ्क्तम् अप्सु ॥ RV_1,109.05a युवाम् इन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये । RV_1,109.05c ताव् आसद्या बर्हिषि यज्ञे अस्मिन् प्र चर्षणी मादयेथां सुतस्य ॥ RV_1,109.06a प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश् च । RV_1,109.06c प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ॥ RV_1,109.07a आ भरतं शिक्षतं वज्रबाहू अस्मां इन्द्राग्नी अवतं शचीभिः । RV_1,109.07c इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वम् पितरो न आसन् ॥ RV_1,109.08a पुरन्दरा शिक्षतं वज्रहस्तास्मां इन्द्राग्नी अवतम् भरेषु । RV_1,109.08c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,110.01a ततम् मे अपस् तद् उ तायते पुनः स्वादिष्ठा धीतिर् उचथाय शस्यते । RV_1,110.01c अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य सम् उ तृप्णुत ऋभवः ॥ RV_1,110.02a आभोगयम् प्र यद् इच्छन्त ऐतनापाकाः präco मम के चिद् आपयः । RV_1,110.02c सौधन्वनासश् चरितस्य भूमनागच्छत सवितुर् दाशुषो गृहम् ॥ RV_1,110.03a तत् सविता वो ऽमृतत्वम् आसुवद् अगोह्यं यच् छ्रवयन्त ऐतन । RV_1,110.03c त्यं चिच् चमसम् असुरस्य भक्षणम् एकं सन्तम् अकृणुता चतुर्वयम् ॥ RV_1,110.04a विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वम् आनशुः । RV_1,110.04c सौधन्वना ऋभवः सूरचक्षसः संवत्सरे सम् अपृच्यन्त धीतिभिः ॥ RV_1,110.05a क्षेत्रम् इव वि ममुस् तेजनेनं एकम् पात्रम् ऋभवो जेहमानम् । RV_1,110.05c उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥ RV_1,110.06a आ मनीषाम् अन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना । RV_1,110.06c तरणित्वा ये पितुर् अस्य सश्चिर ऋभवो वाजम् अरुहन् दिवो रजः ॥ RV_1,110.07a ऋभुर् न इन्द्रः शवसा नवीयान् ऋभुर् वाजेभिर् वसुभिर् वसुर् ददिः । RV_1,110.07c युष्माकं देवा अवसाहनि प्रिये ऽभि तिष्ठेम पृत्सुतीर् असुन्वताम् ॥ RV_1,110.08a निश् चर्मण ऋभवो गाम् अपिंशत सं वत्सेनासृजता मातरम् पुनः । RV_1,110.08c सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥ RV_1,110.09a वाजेभिर् नो वाजसाताव् अविड्ढ्य् ऋभुमां इन्द्र चित्रम् आ दर्षि राधः । RV_1,110.09c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,111.01a तक्षन् रथं सुवृतं विद्मनापसस् तक्षन् हरी इन्द्रवाहा वृषण्वसू । RV_1,111.01c तक्षन् पितृभ्याम् ऋभवो युवद् वयस् तक्षन् वत्साय मातरं सचाभुवम् ॥ RV_1,111.02a आ नो यज्ञाय तक्षत ऋभुमद् वयः क्रत्वे दक्षाय सुप्रजावतीम् इषम् । RV_1,111.02c यथा क्षयाम सर्ववीरया विशा तन् नः शर्धाय धासथा स्व् इन्द्रियम् ॥ RV_1,111.03a आ तक्षत सातिम् अस्मभ्यम् ऋभवः सातिं रथाय सातिम् अर्वते नरः । RV_1,111.03c सातिं नो जैत्रीं सम् महेत विश्वहा जामिम् अजामिम् पृतनासु सक्षणिम् ॥ RV_1,111.04a ऋभुक्षणम् इन्द्रम् आ हुव ऊतय ऋभून् वाजान् मरुतः सोमपीतये । RV_1,111.04c उभा मित्रावरुणा नूनम् अश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥ RV_1,111.05a ऋभुर् भराय सं शिशातु सातिं समर्यजिद् वाजो अस्मां अविष्टु । RV_1,111.05c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,112.01a ईळे द्यावापृथिवी पूर्वचित्तये ऽग्निं घर्मं सुरुचं यामन्न् इष्टये । RV_1,112.01c याभिर् भरे कारम् अंशाय जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.02a युवोर् दानाय सुभरा असश्चतो रथम् आ तस्थुर् वचसं न मन्तवे । RV_1,112.02c याभिर् धियो ऽवथः कर्मन्न् इष्टये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.03a युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना । RV_1,112.03c याभिर् धेनुम् अस्वम् पिन्वथो नरा ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.04a याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर् विभूषति । RV_1,112.04c याभिस् त्रिमन्तुर् अभवद् विचक्षणस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.05a याभी रेभं निवृतं सितम् अद्भ्य उद् वन्दनम् ऐरयतं स्वर् दृशे । RV_1,112.05c याभिः कण्वम् प्र सिषासन्तम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.06a याभिर् अन्तकं जसमानम् आरणे भुज्युं याभिर् अव्यथिभिर् जिजिन्वथुः । RV_1,112.06c याभिः कर्कन्धुं वय्यं च जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.07a याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्मम् ओम्यावन्तम् अत्रये । RV_1,112.07c याभिः पृश्निगुम् पुरुकुत्सम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.08a याभिः शचीभिर् वृषणा परावृजम् प्रान्धं श्रोणं चक्षस एतवे कृथः । RV_1,112.08c याभिर् वर्तिकां ग्रसिताम् अमुञ्चतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.09a याभिः सिन्धुम् मधुमन्तम् असश्चतं वसिष्ठं याभिर् अजराव् अजिन्वतम् । RV_1,112.09c याभिः कुत्सं श्रुतर्यं नर्यम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.10a याभिर् विश्पलां धनसाम् अथर्व्यं सहस्रमीळ्ह आजाव् अजिन्वतम् । RV_1,112.10c याभिर् वशम् अश्व्यम् प्रेणिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.11a याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् । RV_1,112.11c कक्षीवन्तं स्तोतारं याभिर् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.12a याभी रसां क्षोदसोद्नः पिपिन्वथुर् अनश्वं याभी रथम् आवतं जिषे । RV_1,112.12c याभिस् त्रिशोक उस्रिया उदाजत ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.13a याभिः सूर्यम् परियाथः परावति मन्धातारं क्षैत्रपत्येष्व् आवतम् । RV_1,112.13c याभिर् विप्रम् प्र भरद्वाजम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.14a याभिर् महाम् अतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् । RV_1,112.14c याभिः पूर्भिद्ये त्रसदस्युम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.15a याभिर् वम्रं विपिपानम् उपस्तुतं कलिं याभिर् वित्तजानिं दुवस्यथः । RV_1,112.15c याभिर् व्यश्वम् उत पृथिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.16a याभिर् नरा शयवे याभिर् अत्रये याभिः पुरा मनवे गातुम् ईषथुः । RV_1,112.16c याभिः शारीर् आजतं स्यूमरश्मये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.17a याभिः पठर्वा जठरस्य मज्मनाग्निर् नादीदेच् चित इद्धो अज्मन्न् आ । RV_1,112.17c याभिः शर्यातम् अवथो महाधने ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.18a याभिर् अङ्गिरो मनसा निरण्यथो ऽग्रं गच्छथो विवरे गोअर्णसः । RV_1,112.18c याभिर् मनुं शूरम् इषा समावतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.19a याभिः पत्नीर् विमदाय न्यूहथुर् आ घ वा याभिर् अरुणीर् अशिक्षतम् । RV_1,112.19c याभिः सुदास ऊहथुः सुदेव्यं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.20a याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिर् अवथो याभिर् अध्रिगुम् । RV_1,112.20c ओम्यावतीं सुभराम् ऋतस्तुभं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.21a याभिः कृशानुम् असने दुवस्यथो जवे याभिर् यूनो अर्वन्तम् आवतम् । RV_1,112.21c मधु प्रियम् भरथो यत् सरड्भ्यस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.22a याभिर् नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः । RV_1,112.22c याभी रथां अवथो याभिर् अर्वतस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.23a याभिः कुत्सम् आर्जुनेयं शतक्रतू प्र तुर्वीतिम् प्र च दभीतिम् आवतम् । RV_1,112.23c याभिर् ध्वसन्तिम् पुरुषन्तिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.24a अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् । RV_1,112.24c अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥ RV_1,112.25a द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः । RV_1,112.25c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,113.01a इदं श्रेष्ठं ज्योतिषां ज्योतिर् आगाच् चित्रः प्रकेतो अजनिष्ट विभ्वा । RV_1,113.01c यथा प्रसूता सवितुः सवायं एवा रात्र्य् उषसे योनिम् आरैक् ॥ RV_1,113.02a रुशद्वत्सा रुशती श्वेत्यागाद् आरैग् उ कृष्णा सदनान्य् अस्याः । RV_1,113.02c समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ RV_1,113.03a समानो अध्वा स्वस्रोर् अनन्तस् तम् अन्यान्या चरतो देवशिष्टे । RV_1,113.03c न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥ RV_1,113.04a भास्वती नेत्री सूनृतानाम् अचेति चित्रा वि दुरो न आवः । RV_1,113.04c प्रार्प्या जगद् व्य् उ नो रायो अख्यद् उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.05a जिह्मश्ये चरितवे मघोन्य् आभोगय इष्टये राय उ त्वम् । RV_1,113.05c दभ्रम् पश्यद्भ्य उर्विया विचक्ष उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.06a क्षत्राय त्वं श्रवसे त्वम् महीया इष्टये त्वम् अर्थम् इव त्वम् इत्यै । RV_1,113.06c विसदृशा जीविताभिप्रचक्ष उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.07a एषा दिवो दुहिता प्रत्य् अदर्शि व्युच्छन्ती युवतिः शुक्रवासाः । RV_1,113.07c विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्य् उच्छ ॥ RV_1,113.08a परायतीनाम् अन्व् एति पाथ आयतीनाम् प्रथमा शश्वतीनाम् । RV_1,113.08c व्युच्छन्ती जीवम् उदीरयन्त्य् उषा मृतं कं चन बोधयन्ती ॥ RV_1,113.09a उषो यद् अग्निं समिधे चकर्थ वि यद् आवश् चक्षसा सूर्यस्य । RV_1,113.09c यन् मानुषान् यक्ष्यमाणां अजीगस् तद् देवेषु चकृषे भद्रम् अप्नः ॥ RV_1,113.10a कियात्य् आ यत् समया भवाति या व्यूषुर् याश् च नूनं व्युच्छान् । RV_1,113.10c अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषम् अन्याभिर् एति ॥ RV_1,113.11a ईयुष् टे ये पूर्वतराम् अपश्यन् व्युच्छन्तीम् उषसम् मर्त्यासः । RV_1,113.11c अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ॥ RV_1,113.12a यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती । RV_1,113.12c सुमङ्गलीर् बिभ्रती देववीतिम् इहाद्योषः श्रेष्ठतमा व्य् उच्छ ॥ RV_1,113.13a शश्वत् पुरोषा व्य् उवास देव्य् अथो अद्येदं व्य् आवो मघोनी । RV_1,113.13c अथो व्य् उच्छाद् उत्तरां अनु द्यून् अजरामृता चरति स्वधाभिः ॥ RV_1,113.14a व्य् अञ्जिभिर् दिव आतास्व् अद्यौद् अप कृष्णां निर्णिजं देव्य् आवः । RV_1,113.14c प्रबोधयन्त्य् अरुणेभिर् अश्वैर् ओषा याति सुयुजा रथेन ॥ RV_1,113.15a आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना । RV_1,113.15c ईयुषीणाम् उपमा शश्वतीनां विभातीनाम् प्रथमोषा व्य् अश्वैत् ॥ RV_1,113.16a उद् ईर्ध्वं जीवो असुर् न आगाद् अप प्रागात् तम आ ज्योतिर् एति । RV_1,113.16c आरैक् पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥ RV_1,113.17a स्यूमना वाच उद् इयर्ति वह्नि स्तवानो रेभ उषसो विभातीः । RV_1,113.17c अद्या तद् उच्छ गृणते मघोन्य् अस्मे आयुर् नि दिदीहि प्रजावत् ॥ RV_1,113.18a या गोमतीर् उषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय । RV_1,113.18c वायोर् इव सूनृतानाम् उदर्के ता अश्वदा अश्नवत् सोमसुत्वा ॥ RV_1,113.19a माता देवानाम् अदितेर् अनीकं यज्ञस्य केतुर् बृहती वि भाहि । RV_1,113.19c प्रशस्तिकृद् ब्रह्मणे नो व्य् उच्छा नो जने जनय विश्ववारे ॥ RV_1,113.20a यच् चित्रम् अप्न उषसो वहन्तीजानाय शशमानाय भद्रम् । RV_1,113.20c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,114.01a इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । RV_1,114.01c यथा शम् असद् द्विपदे चतुष्पदे विश्वम् पुष्टं ग्रामे अस्मिन्न् अनातुरम् ॥ RV_1,114.02a मृळा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेम ते । RV_1,114.02c यच् छं च योश् च मनुर् आयेजे पिता तद् अश्याम तव रुद्र प्रणीतिषु ॥ RV_1,114.03a अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र mŬhva÷ | RV_1,114.03c सुम्नायन्न् इद् विशो अस्माकम् आ चरारिष्टवीरा जुहवाम ते हविः ॥ RV_1,114.04a त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविम् अवसे नि ह्वयामहे । RV_1,114.04c आरे अस्मद् दैव्यं हेळो अस्यतु सुमतिम् इद् वयम् अस्या वृणीमहे ॥ RV_1,114.05a दिवो वराहम् अरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे । RV_1,114.05c हस्ते बिभ्रद् भेषजा वार्याणि शर्म वर्म च्छर्दिर् अस्मभ्यं यंसत् ॥ RV_1,114.06a इदम् पित्रे मरुताम् उच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् । RV_1,114.06c रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥ RV_1,114.07a मा नो महान्तम् उत मा नो अर्भकम् मा न उक्षन्तम् उत मा न उक्षितम् । RV_1,114.07c मा नो वधीः पितरम् मोत मातरम् मा नः प्रियास् तन्वो रुद्र रीरिषः ॥ RV_1,114.08a मा नस् तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः । RV_1,114.08c वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥ RV_1,114.09a उप ते स्तोमान् पशुपा इवाकरं रास्वा पितर् मरुतां सुम्नम् अस्मे । RV_1,114.09c भद्रा हि ते सुमतिर् मृळयत्तमाथा वयम् अव इत् ते वृणीमहे ॥ RV_1,114.10a आरे ते गोघ्नम् उत पूरुषघ्नं क्षयद्वीर सुम्नम् अस्मे ते अस्तु । RV_1,114.10c मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥ RV_1,114.11a अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् । RV_1,114.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,115.01a चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । RV_1,115.01c आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥ RV_1,115.02a सूर्यो देवीम् उषसं रोचमानाम् मर्यो न योषाम् अभ्य् एति पश्चात् । RV_1,115.02c यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥ RV_1,115.03a भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः । RV_1,115.03c नमस्यन्तो दिव आ पृष्ठम् अस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥ RV_1,115.04a तत् सूर्यस्य देवत्वं तन् महित्वम् मध्या कर्तोर् विततं सं जभार । RV_1,115.04c यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥ RV_1,115.05a तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे । RV_1,115.05c अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सम् भरन्ति ॥ RV_1,115.06a अद्या देवा उदिता सूर्यस्य निर् अंहसः पिपृता निर् अवद्यात् । RV_1,115.06c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,116.01a नासत्याभ्याम् बर्हिर् इव प्र वृञ्जे स्तोमां इयर्म्य् अभ्रियेव वातः । RV_1,116.01c याव् अर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥ RV_1,116.02a वीळुपत्मभिर् आशुहेमभिर् वा देवानां वा जूतिभिः शाशदाना । RV_1,116.02c तद् रासभो नासत्या सहस्रम् आजा यमस्य प्रधने जिगाय ॥ RV_1,116.03a तुग्रो ह भुज्युम् अश्विनोदमेघे रयिं न कश् चिन् ममृवां अवाहाः । RV_1,116.03c तम् ऊहथुर् नौभिर् आत्मन्वतीभिर् अन्तरिक्षप्रुद्भिर् अपोदकाभिः ॥ RV_1,116.04a तिस्रः क्षपस् त्रिर् अहातिव्रजद्भिर् नासत्या भुज्युम् ऊहथुः पतङ्गैः । RV_1,116.04c समुद्रस्य धन्वन्न् आर्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥ RV_1,116.05a अनारम्भणे तद् अवीरयेथाम् अनास्थाने अग्रभणे समुद्रे । RV_1,116.05c यद् अश्विना ऊहथुर् भुज्युम् अस्तं शतारित्रां नावम् आतस्थिवांसम् ॥ RV_1,116.06a यम् अश्विना ददथुः श्वेतम् अश्वम् अघाश्वाय शश्वद् इत् स्वस्ति । RV_1,116.06c तद् वां दात्रम् महि कीर्तेन्यम् भूत् पैद्वो वाजी सदम् इद् धव्यो अर्यः ॥ RV_1,116.07a युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतम् पुरन्धिम् । RV_1,116.07c कारोतराच् छफाद् अश्वस्य वृष्णः शतं कुम्भां असिञ्चतं सुरायाः ॥ RV_1,116.08a हिमेनाग्निं घ्रंसम् अवारयेथाम् पितुमतीम् ऊर्जम् अस्मा अधत्तम् । RV_1,116.08c ऋबीसे अत्रिम् अश्विनावनीतम् उन् निन्यथुः सर्वगणं स्वस्ति ॥ RV_1,116.09a परावतं नासत्यानुदेथाम् उच्चाबुध्नं चक्रथुर् जिह्मबारम् । RV_1,116.09c क्षरन्न् आपो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥ RV_1,116.10a जुजुरुषो नासत्योत वव्रिम् प्रामुञ्चतं द्रापिम् इव च्यवानात् । RV_1,116.10c प्रातिरतं जहितस्यायुर् दस्राद् इत् पतिम् अकृणुतं कनीनाम् ॥ RV_1,116.11a तद् वां नरा शंस्यं राध्यं चाभिष्टिमन् नासत्या वरूथम् । RV_1,116.11c यद् विद्वांसा निधिम् इवापगूळ्हम् उद् दर्शताद् ऊपथुर् वन्दनाय ॥ RV_1,116.12a तद् वां नरा सनये दंस उग्रम् आविष् कृणोमि तन्यतुर् न वृष्टिम् । RV_1,116.12c दध्यङ् ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यद् ईम् उवाच ॥ RV_1,116.13a अजोहवीन् नासत्या करा वाम् महे यामन् पुरुभुजा पुरन्धिः । RV_1,116.13c श्रुतं तच् छासुर् इव वध्रिमत्या हिरण्यहस्तम् अश्विनाव् अदत्तम् ॥ RV_1,116.14a आस्नो वृकस्य वर्तिकाम् अभीके युवं नरा नासत्यामुमुक्तम् । RV_1,116.14c उतो कविम् पुरुभुजा युवं ह कृपमाणम् अकृणुतं विचक्षे ॥ RV_1,116.15a चरित्रं हि वेर् इवाच्छेदि पर्णम् आजा खेलस्य परितक्म्यायाम् । RV_1,116.15c सद्यो जङ्घाम् आयसीं विश्पलायै धने हिते सर्तवे प्रत्य् अधत्तम् ॥ RV_1,116.16a शतम् मेषान् वृक्ये चक्षदानम् ऋज्राश्वं तम् पितान्धं चकार । RV_1,116.16c तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजाव् अनर्वन् ॥ RV_1,116.17a आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठद् अर्वता जयन्ती । RV_1,116.17c विश्वे देवा अन्व् अमन्यन्त हृद्भिः सम् उ श्रिया नासत्या सचेथे ॥ RV_1,116.18a यद् अयातं दिवोदासाय वर्तिर् भरद्वाजायाश्विना हयन्ता । RV_1,116.18c रेवद् उवाह सचनो रथो वां वृषभश् च शिंशुमारश् च युक्ता ॥ RV_1,116.19a रयिं सुक्षत्रं स्वपत्यम् आयुः सुवीर्यं नासत्या वहन्ता । RV_1,116.19c आ जह्नावीं समनसोप वाजैस् त्रिर् अह्नो भागं दधतीम् अयातम् ॥ RV_1,116.20a परिविष्टं जाहुषं विश्वतः सीं सुगेभिर् नक्तम् ऊहथू रजोभिः । RV_1,116.20c विभिन्दुना नासत्या रथेन वि पर्वतां अजरयू अयातम् ॥ RV_1,116.21a एकस्या वस्तोर् आवतं रणाय वशम् अश्विना सनये सहस्रा । RV_1,116.21c निर् अहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणाव् अरातीः ॥ RV_1,116.22a शरस्य चिद् आर्चत्कस्यावताद् आ नीचाद् उच्चा चक्रथुः पातवे वाः । RV_1,116.22c शयवे चिन् नासत्या शचीभिर् जसुरये स्तर्यम् पिप्यथुर् गाम् ॥ RV_1,116.23a अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः । RV_1,116.23c पशुं न नष्टम् इव दर्शनाय विष्णाप्वं ददथुर् विश्वकाय ॥ RV_1,116.24a दश रात्रीर् अशिवेना नव द्यून् अवनद्धं श्नथितम् अप्स्व् अन्तः । RV_1,116.24c विप्रुतं रेभम् उदनि प्रवृक्तम् उन् निन्यथुः सोमम् इव स्रुवेण ॥ RV_1,116.25a प्र वां दंसांस्य् अश्विनाव् अवोचम् अस्य पतिः स्यां सुगवः सुवीरः । RV_1,116.25c उत पश्यन्न् अश्नुवन् दीर्घम् आयुर् अस्तम् इवेज् जरिमाणं जगम्याम् ॥ RV_1,117.01a मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् । RV_1,117.01c बर्हिष्मती रातिर् विश्रिता गीर् इषा यातं नासत्योप वाजैः ॥ RV_1,117.02a यो वाम् अश्विना मनसो जवीयान् रथः स्वश्वो विश आजिगाति । RV_1,117.02c येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिर् अस्मभ्यं यातम् ॥ RV_1,117.03a ऋषिं नराव् अंहसः päcajanyam ऋबीसाद् अत्रिम् मुञ्चथो गणेन । RV_1,117.03c मिनन्ता दस्योर् अशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥ RV_1,117.04a अश्वं न गूळ्हम् अश्विना दुरेवैर् ऋषिं नरा वृषणा रेभम् अप्सु । RV_1,117.04c सं तं रिणीथो विप्रुतं दंसोभिर् न वां जूर्यन्ति पूर्व्या कृतानि ॥ RV_1,117.05a सुषुप्वांसं न निरृतेर् उपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् । RV_1,117.05c शुभे रुक्मं न दर्शतं निखातम् उद् ऊपथुर् अश्विना वन्दनाय ॥ RV_1,117.06a तद् वां नरा शंस्यम् पज्रियेण कक्षीवता नासत्या परिज्मन् । RV_1,117.06c शफाद् अश्वस्य वाजिनो जनाय शतं कुम्भां असिञ्चतम् मधूनाम् ॥ RV_1,117.07a युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर् विश्वकाय । RV_1,117.07c घोषायै चित् पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनाव् अदत्तम् ॥ RV_1,117.08a युवं श्यावाय रुशतीम् अदत्तम् महः क्षोणस्याश्विना कण्वाय । RV_1,117.08c प्रवाच्यं तद् वृषणा कृतं वां यन् नार्षदाय श्रवो अध्यधत्तम् ॥ RV_1,117.09a पुरू वर्पांस्य् अश्विना दधाना नि पेदव ऊहथुर् आशुम् अश्वम् । RV_1,117.09c सहस्रसां वाजिनम् अप्रतीतम् अहिहनं श्रवस्यं तरुत्रम् ॥ RV_1,117.10a एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः । RV_1,117.10c यद् वाम् पज्रासो अश्विना हवन्ते यातम् इषा च विदुषे च वाजम् ॥ RV_1,117.11a सूनोर् मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता । RV_1,117.11c अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥ RV_1,117.12a कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा । RV_1,117.12c हिरण्यस्येव कलशं निखातम् उद् ऊपथुर् दशमे अश्विनाहन् ॥ RV_1,117.13a युवं च्यवानम् अश्विना जरन्तम् पुनर् युवानं चक्रथुः शचीभिः । RV_1,117.13c युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥ RV_1,117.14a युवं तुग्राय पूर्व्येभिर् एवैः पुनर्मन्याव् अभवतं युवाना । RV_1,117.14c युवम् भुज्युम् अर्णसो निः समुद्राद् विभिर् ऊहथुर् ऋज्रेभिर् अश्वैः ॥ RV_1,117.15a अजोहवीद् अश्विना तउग्र्यो वाम् प्रोळ्हः समुद्रम् अव्यथिर् जगन्वान् । RV_1,117.15c निष् टम् ऊहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥ RV_1,117.16a अजोहवीद् अश्विना वर्तिका वाम् आस्नो यत् सीम् अमुञ्चतं वृकस्य । RV_1,117.16c वि जयुषा ययथुः सान्व् अद्रेर् जातं विष्वाचो अहतं विषेण ॥ RV_1,117.17a शतम् मेषान् वृक्ये मामहानं तमः प्रणीतम् अशिवेन पित्रा । RV_1,117.17c आक्षी ऋज्राश्वे अश्विनाव् अधत्तं ज्योतिर् अन्धाय चक्रथुर् विचक्षे ॥ RV_1,117.18a शुनम् अन्धाय भरम् अह्वयत् सा वृकीर् अश्विना वृषणा नरेति । RV_1,117.18c जारः कनीन इव चक्षदान ऋज्राश्वः शतम् एकं च मेषान् ॥ RV_1,117.19a मही वाम् ऊतिर् अश्विना मयोभूर् उत स्रामं धिष्ण्या सं रिणीथः । RV_1,117.19c अथा युवाम् इद् अह्वयत् पुरन्धिर् आगच्छतं सीं वृषणाव् अवोभिः ॥ RV_1,117.20a अधेनुं दस्रा स्तर्यं विषक्ताम् अपिन्वतं शयवे अश्विना गाम् । RV_1,117.20c युवं शचीभिर् विमदाय जायां न्य् ऊहथुः पुरुमित्रस्य योषाम् ॥ RV_1,117.21a यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा । RV_1,117.21c अभि दस्युम् बकुरेणा धमन्तोरु ज्योतिश् चक्रथुर् आर्याय ॥ RV_1,117.22a आथर्वणायाश्विना दधीचे ऽश्व्यं शिरः प्रत्य् ऐरयतम् । RV_1,117.22c स वाम् मधु प्र वोचद् ऋतायन् tvëÂraæ यद् दस्राव् अपिकक्ष्यं वाम् ॥ RV_1,117.23a सदा कवी सुमतिम् आ चके वां विश्वा धियो अश्विना प्रावतम् मे । RV_1,117.23c अस्मे रयिं नासत्या बृहन्तम् अपत्यसाचं श्रुत्यं रराथाम् ॥ RV_1,117.24a हिरण्यहस्तम् अश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् । RV_1,117.24c त्रिधा ह श्यावम् अश्विना विकस्तम् उज् जीवस ऐरयतं सुदानू ॥ RV_1,117.25a एतानि वाम् अश्विना वीर्याणि प्र पूर्व्याण्य् आयवो ऽवोचन् । RV_1,117.25c ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथम् आ वदेम ॥ RV_1,118.01a आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववां यात्व् अर्वाङ् । RV_1,118.01c यो मर्त्यस्य मनसो जवीयान् त्रिवन्धुरो वृषणा वातरंहाः ॥ RV_1,118.02a त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातम् अर्वाक् । RV_1,118.02c पिन्वतं गा जिन्वतम् अर्वतो नो वर्धयतम् अश्विना वीरम् अस्मे ॥ RV_1,118.03a प्रवद्यामना सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः । RV_1,118.03c किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ॥ RV_1,118.04a आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतङ्गाः । RV_1,118.04c ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥ RV_1,118.05a आ वां रथं युवतिस् तिष्ठद् अत्र जुष्ट्वी नरा दुहिता सूर्यस्य । RV_1,118.05c परि वाम् अश्वा वपुषः पतङ्गा वयो वहन्त्व् अरुषा अभीके ॥ RV_1,118.06a उद् वन्दनम् ऐरतं दंसनाभिर् उद् रेभं दस्रा वृषणा शचीभिः । RV_1,118.06c निष् टौग्र्यम् पारयथः समुद्रात् पुनश् च्यवानं चक्रथुर् युवानम् ॥ RV_1,118.07a युवम् अत्रये ऽवनीताय तप्तम् ऊर्जम् ओमानम् अश्विनाव् अधत्तम् । RV_1,118.07c युवं कण्वायापिरिप्ताय चक्षुः प्रत्य् अधत्तं सुष्टुतिं जुजुषाणा ॥ RV_1,118.08a युवं धेनुं शयवे नाधितायापिन्वतम् अश्विना पूर्व्याय । RV_1,118.08c अमुञ्चतं वर्तिकाम् अंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥ RV_1,118.09a युवं श्वेतम् पेदव इन्द्रजूतम् अहिहनम् अश्विनादत्तम् अश्वम् । RV_1,118.09c जोहूत्रम् अर्यो अभिभूतिम् उग्रं सहस्रसां वृषणं vŬvaÇgam ॥ RV_1,118.10a ता वां नरा स्व् अवसे सुजाता हवामहे अश्विना नाधमानाः । RV_1,118.10c आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥ RV_1,118.11a आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः । RV_1,118.11c हवे हि वाम् अश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥ RV_1,119.01a आ वां रथम् पुरुमायम् मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे । RV_1,119.01c सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधाम् अभि प्रयः ॥ RV_1,119.02a ऊर्ध्वा धीतिः प्रत्य् अस्य प्रयामन्य् अधायि शस्मन् सम् अयन्त आ दिशः । RV_1,119.02c स्वदामि घर्मम् प्रति यन्त्य् ऊतय आ वाम् ऊर्जानी रथम् अश्विनारुहत् ॥ RV_1,119.03a सं यन् मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे । RV_1,119.03c युवोर् अह प्रवणे चेकिते रथो यद् अश्विना वहथः सूरिम् आ वरम् ॥ RV_1,119.04a युवम् भुज्युम् भुरमाणं विभिर् गतं स्वयुक्तिभिर् निवहन्ता पितृभ्य आ । RV_1,119.04c यासिष्टं वर्तिर् वृषणा विजेन्यं दिवोदासाय महि चेति वाम् अवः ॥ RV_1,119.05a युवोर् अश्विना वपुषे युवायुजं रथं वाणी येमतुर् अस्य शर्ध्यम् । RV_1,119.05c आ वाम् पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवाम् पती ॥ RV_1,119.06a युवं रेभम् परिषूतेर् उरुष्यथो हिमेन घर्मम् परितप्तम् अत्रये । RV_1,119.06c युवं शयोर् अवसम् पिप्यथुर् गवि प्र दीर्घेण वन्दनस् तार्य् आयुषा ॥ RV_1,119.07a युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा सम् इन्वथः । RV_1,119.07c क्षेत्राद् आ विप्रं जनथो विपन्यया प्र वाम् अत्र विधते दंसना भुवत् ॥ RV_1,119.08a अगच्छतं कृपमाणम् परावति पितुः स्वस्य त्यजसा निबाधितम् । RV_1,119.08c स्वर्वतीर् इत ऊतीर् युवोर् अह चित्रा अभीके अभवन्न् अभिष्टयः ॥ RV_1,119.09a उत स्या वाम् मधुमन् मक्षिकारपन् मदे सोमस्यौशिजो हुवन्यति । RV_1,119.09c युवं दधीचो मन आ विवासथो ऽथा शिरः प्रति वाम् अश्व्यं वदत् ॥ RV_1,119.10a युवम् पेदवे पुरुवारम् अश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः । RV_1,119.10c शर्यैर् अभिद्युम् पृतनासु दुष्टरं चर्कृत्यम् इन्द्रम् इव चर्षणीसहम् ॥ RV_1,120.01a का राधद् धोत्राश्विना वां को वां जोष उभयोः । RV_1,120.01c कथा विधात्य् अप्रचेताः ॥ RV_1,120.02a विद्वांसाव् इद् दुरः पृच्छेद् अविद्वान् इत्थापरो अचेताः । RV_1,120.02c नू चिन् नु मर्ते अक्रौ ॥ RV_1,120.03a ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतम् अद्य । RV_1,120.03c प्रार्चद् दयमानो युवाकुः ॥ RV_1,120.04a वि पृच्छामि पाक्या न देवान् वषट्कृतस्याद्भुतस्य दस्रा । RV_1,120.04c पातं च सह्यसो युवं च रभ्यसो नः ॥ RV_1,120.05a प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् । RV_1,120.05c प्रैषयुर् न विद्वान् ॥ RV_1,120.06a श्रुतं गायत्रं तकवानस्याहं चिद् धि रिरेभाश्विना वाम् । RV_1,120.06c आक्षी शुभस् पती दन् ॥ RV_1,120.07a युवं ह्य् आस्तम् महो रन् युवं वा यन् निरततंसतम् । RV_1,120.07c ता नो वसू सुगोपा स्यातम् पातं नो वृकाद् अघायोः ॥ RV_1,120.08a मा कस्मै धातम् अभ्य् अमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः । RV_1,120.08c स्तनाभुजो अशिश्वीः ॥ RV_1,120.09a दुहीयन् मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै । RV_1,120.09c इषे च नो मिमीतं धेनुमत्यै ॥ RV_1,120.10a अश्विनोर् असनं रथम् अनश्वं वाजिनीवतोः । RV_1,120.10c तेनाहम् भूरि चाकन ॥ RV_1,120.11a अयं समह मा तनूह्याते जनां अनु । RV_1,120.11c सोमपेयं सुखो रथः ॥ RV_1,120.12a अध स्वप्नस्य निर् विदे ऽभुञ्जतश् च रेवतः । RV_1,120.12c उभा ता बस्रि नश्यतः ॥ RV_1,121.01a कद् इत्था नॄंः पात्रं देवयतां श्रवद् गिरो अङ्गिरसां तुरण्यन् । RV_1,121.01c प्र यद् आनड् विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥ RV_1,121.02a स्तम्भीद् ध द्यां स धरुणम् प्रुषायद् ऋभुर् वाजाय द्रविणं नरो गोः । RV_1,121.02c अनु स्वजाम् महिषश् चक्षत व्राम् मेनाम् अश्वस्य परि मातरं गोः ॥ RV_1,121.03a नक्षद् धवम् अरुणीः पूर्व्यं रातुरो विशाम् अङ्गिरसाम् अनु द्यून् । RV_1,121.03c तक्षद् वज्रं नियुतं तस्तम्भद् द्यां चतुष्पदे नर्याय द्विपादे ॥ RV_1,121.04a अस्य मदे स्वर्यं दा ऋतायापीवृतम् उस्रियाणाम् अनीकम् । RV_1,121.04c यद् ध प्रसर्गे त्रिककुम् निवर्तद् अप द्रुहो मानुषस्य दुरो वः ॥ RV_1,121.05a तुभ्यम् पयो यत् पितराव् अनीतां राधः सुरेतस् तुरणे भुरण्यू । RV_1,121.05c शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥ RV_1,121.06a अध प्र जज्ञे तरणिर् ममत्तु प्र रोच्य् अस्या उषसो न सूरः । RV_1,121.06c इन्दुर् येभिर् ëÂa स्वेदुहव्यैः स्रुवेण सिञ्चञ् जरणाभि धाम ॥ RV_1,121.07a स्विध्मा यद् वनधितिर् अपस्यात् सूरो अध्वरे परि रोधना गोः । RV_1,121.07c यद् ध प्रभासि कृत्व्यां अनु द्यून् अनर्विशे पश्विषे तुराय ॥ RV_1,121.08a अष्टा महो दिव आदो हरी इह द्युम्नासाहम् अभि योधान उत्सम् । RV_1,121.08c हरिं यत् ते मन्दिनं दुक्षन् वृधे गोरभसम् अद्रिभिर् वाताप्यम् ॥ RV_1,121.09a त्वम् आयसम् प्रति वर्तयो गोर् दिवो अश्मानम् उपनीतम् ऋभ्वा । RV_1,121.09c कुत्साय यत्र पुरुहूत वन्वञ् छुष्णम् अनन्तैः परियासि वधैः ॥ RV_1,121.10a पुरा यत् सूरस् तमसो अपीतेस् तम् अद्रिवः फलिगं हेतिम् अस्य । RV_1,121.10c शुष्णस्य चित् परिहितं यद् ओजो दिवस् परि सुग्रथितं तद् आदः ॥ RV_1,121.11a अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदताम् इन्द्र कर्मन् । RV_1,121.11c त्वं वृत्रम् आशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥ RV_1,121.12a त्वम् इन्द्र नर्यो यां अवो नॄन् तिष्ठा वातस्य सुयुजो वहिष्ठान् । RV_1,121.12c यं ते काव्य उशना मन्दिनं दाद् वृत्रहणम् पार्यं ततक्ष वज्रम् ॥ RV_1,121.13a त्वं सूरो हरितो रामयो नॄन् भरच् चक्रम् एतशो नायम् इन्द्र । RV_1,121.13c प्रास्य पारं नवतिं नाव्यानाम् अपि कर्तम् अवर्तयो ऽयज्यून् ॥ RV_1,121.14a त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरिताद् अभीके । RV_1,121.14c प्र नो वाजान् रथ्यो अश्वबुध्यान् इषे यन्धि श्रवसे सूनृतायै ॥ RV_1,121.15a मा सा ते अस्मत् सुमतिर् वि दसद् वाजप्रमहः सम् इषो वरन्त । RV_1,121.15c आ नो भज मघवन् गोष्व् अर्यो मंहिष्ठास् ते सधमादः स्याम ॥ RV_1,122.01a प्र वः पान्तं रघुमन्यवो ऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् । RV_1,122.01c दिवो अस्तोष्य् असुरस्य वीरैर् इषुध्येव मरुतो रोदस्योः ॥ RV_1,122.02a पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने । RV_1,122.02c स्तरीर् नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥ RV_1,122.03a ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् । RV_1,122.03c शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे वरिवस्यन्तु देवाः ॥ RV_1,122.04a उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै । RV_1,122.04c प्र वो नपातम् अपां कृणुध्वम् प्र मातरा रास्पिनस्यायोः ॥ RV_1,122.05a आ वो रुवण्युम् औशिजो हुवध्यै घोषेव शंसम् अर्जुनस्य नंशे । RV_1,122.05c प्र वः पूष्णे दावन आं अच्छा वोचेय वसुतातिम् अग्नेः ॥ RV_1,122.06a श्रुतम् मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् । RV_1,122.06c श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुर् अद्भिः ॥ RV_1,122.07a स्तुषे सा वां वरुण मित्र रातिर् गवां शता पृक्षयामेषु पज्रे । RV_1,122.07c श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥ RV_1,122.08a अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः । RV_1,122.08c जनो यः पज्रेभ्यो वाजिनीवान् अश्वावतो रथिनो मह्यं सूरिः ॥ RV_1,122.09a जनो यो मित्रावरुणाव् अभिध्रुग् अपो न वां सुनोत्य् अक्ष्णयाध्रुक् । RV_1,122.09c स्वयं स यक्ष्मं हृदये नि धत्त आप यद् ईं होत्राभिर् ऋतावा ॥ RV_1,122.10a स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः । RV_1,122.10c विसृष्टरातिर् याति बाळ्हसृत्वा विश्वासु पृत्सु सदम् इच् छूरः ॥ RV_1,122.11a अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः । RV_1,122.11c नभोजुवो यन् निरवस्य राधः प्रशस्तये महिना रथवते ॥ RV_1,122.12a एतं शर्धं धाम यस्य सूरेर् इत्य् अवोचन् दशतयस्य नंशे । RV_1,122.12c द्युम्नानि येषु वसुताती रारन् विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥ RV_1,122.13a मन्दामहे दशतयस्य धासेर् द्विर् यत् पञ्च बिभ्रतो यन्त्य् अन्ना । RV_1,122.13c किम् इष्टाश्व इष्टरश्मिर् एत ईशानासस् तरुष ऋञ्जते नॄन् ॥ RV_1,122.14a हिरण्यकर्णम् मणिग्रीवम् अर्णस् तन् नो विश्वे वरिवस्यन्तु देवाः । RV_1,122.14c अर्यो गिरः सद्य आ जग्मुषीर् ओस्राश् चाकन्तूभयेष्व् अस्मे ॥ RV_1,122.15a चत्वारो मा मशर्शारस्य शिश्वस् त्रयो राज्ञ आयवसस्य जिष्णोः । RV_1,122.15c रथो वाम् मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥ RV_1,123.01a पृथू रथो दक्षिणाया अयोज्य् ऐनं देवासो अमृतासो अस्थुः । RV_1,123.01c कृष्णाद् उद् अस्थाद् अर्या विहायाश् चिकित्सन्ती मानुषाय क्षयाय ॥ RV_1,123.02a पूर्वा विश्वस्माद् भुवनाद् अबोधि जयन्ती वाजम् बृहती सनुत्री । RV_1,123.02c उच्चा व्य् अख्यद् युवतिः पुनर्भूर् ओषा अगन् प्रथमा पूर्वहूतौ ॥ RV_1,123.03a यद् अद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते । RV_1,123.03c देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥ RV_1,123.04a गृहं-गृहम् अहना यात्य् अच्छा दिवे-दिवे अधि नामा दधाना । RV_1,123.04c सिषासन्ती द्योतना शश्वद् आगाद् अग्रम्-अग्रम् इद् भजते वसूनाम् ॥ RV_1,123.05a भगस्य स्वसा वरुणस्य जामिर् उषः सूनृते प्रथमा जरस्व । RV_1,123.05c पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥ RV_1,123.06a उद् ईरतां सूनृता उत् पुरन्धीर् उद् अग्नयः शुशुचानासो अस्थुः । RV_1,123.06c स्पार्हा वसूनि तमसापगूळ्हाविष् कृण्वन्त्य् उषसो विभातीः ॥ RV_1,123.07a अपान्यद् एत्य् अभ्य् अन्यद् एति विषुरूपे अहनी सं चरेते । RV_1,123.07c परिक्षितोस् तमो अन्या गुहाकर् अद्यौद् उषाः शोशुचता रथेन ॥ RV_1,123.08a सदृशीर् अद्य सदृशीर् इद् उ श्वो दीर्घं सचन्ते वरुणस्य धाम । RV_1,123.08c अनवद्यास् त्रिंशतं योजनान्य् एकैका क्रतुम् परि यन्ति सद्यः ॥ RV_1,123.09a जानत्य् अह्नः प्रथमस्य नाम शुक्रा कृष्णाद् अजनिष्ट श्वितीची । RV_1,123.09c ऋतस्य योषा न मिनाति धामाहर्-अहर् निष्कृतम् आचरन्ती ॥ RV_1,123.10a कन्येव तन्वा शाशदानां एषि देवि देवम् इयक्षमाणम् । RV_1,123.10c संस्मयमाना युवतिः पुरस्ताद् आविर् वक्षांसि कृणुषे विभाती ॥ RV_1,123.11a सुसंकाशा मातृमृष्टेव योषाविस् तन्वं कृणुषे दृशे कम् । RV_1,123.11c भद्रा त्वम् उषो वितरं व्य् उच्छ न तत् ते अन्या उषसो नशन्त ॥ RV_1,123.12a अश्वावतीर् गोमतीर् विश्ववारा यतमाना रश्मिभिः सूर्यस्य । RV_1,123.12c परा च यन्ति पुनर् आ च यन्ति भद्रा नाम वहमाना उषासः ॥ RV_1,123.13a ऋतस्य रश्मिम् अनुयच्छमाना भद्रम्-भद्रं क्रतुम् अस्मासु धेहि । RV_1,123.13c उषो नो अद्य सुहवा व्य् उच्छास्मासु रायो मघवत्सु च स्युः ॥ RV_1,124.01a उषा उच्छन्ती समिधाने अग्ना उद्यन् सूर्य उर्विया ज्योतिर् अश्रेत् । RV_1,124.01c देवो नो अत्र सविता न्व् अर्थम् प्रासावीद् द्विपत् प्र चतुष्पद् इत्यै ॥ RV_1,124.02a अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि । RV_1,124.02c ईयुषीणाम् उपमा शश्वतीनाम् आयतीनाम् प्रथमोषा व्य् अद्यौत् ॥ RV_1,124.03a एषा दिवो दुहिता प्रत्य् अदर्शि ज्योतिर् वसाना समना पुरस्तात् । RV_1,124.03c ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ॥ RV_1,124.04a उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविर् अकृत प्रियाणि । RV_1,124.04c अद्मसन् न ससतो बोधयन्ती शश्वत्तमागात् पुनर् एयुषीणाम् ॥ RV_1,124.05a पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्य् अकृत प्र केतुम् । RV_1,124.05c व्य् उ प्रथते वितरं वरीय ओभा पृणन्ती पित्रोर् उपस्था ॥ RV_1,124.06a एवेद् एषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् । RV_1,124.06c अरेपसा तन्वा शाशदाना नार्भाद् ईषते न महो विभाती ॥ RV_1,124.07a अभ्रातेव पुंस एति प्रतीची गर्तारुग् इव सनये धनानाम् । RV_1,124.07c जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥ RV_1,124.08a स्वसा स्वस्रे ज्यायस्यै योनिम् आरैग् अपैत्य् अस्याः प्रतिचक्ष्येव । RV_1,124.08c व्युच्छन्ती रश्मिभिः sÆryasyäjy अङ्क्ते समनगा इव व्राः ॥ RV_1,124.09a आसाम् पूर्वासाम् अहसु स्वसॄणाम् अपरा पूर्वाम् अभ्य् एति पश्चात् । RV_1,124.09c ताः प्रत्नवन् नव्यसीर् नूनम् अस्मे रेवद् उच्छन्तु सुदिना उषासः ॥ RV_1,124.10a प्र बोधयोषः पृणतो मघोन्य् अबुध्यमानाः पणयः ससन्तु । RV_1,124.10c रेवद् उच्छ मघवद्भ्यो मघोनि रेवत् स्तोत्रे सूनृते जारयन्ती ॥ RV_1,124.11a अवेयम् अश्वैद् युवतिः पुरस्ताद् युङ्क्ते गवाम् अरुणानाम् अनीकम् । RV_1,124.11c वि नूनम् उच्छाद् असति प्र केतुर् गृहं-गृहम् उप तिष्ठाते अग्निः ॥ RV_1,124.12a उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ । RV_1,124.12c अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥ RV_1,124.13a अस्तोढ्वं स्तोम्या ब्रह्मणा मे ऽवीवृधध्वम् उशतीर् उषासः । RV_1,124.13c युष्माकं देवीर् अवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥ RV_1,125.01a प्राता रत्नम् प्रातरित्वा दधाति तं चिकित्वान् प्रतिगृह्या नि धत्ते । RV_1,125.01c तेन प्रजां वर्धयमान आयू रायस् पोषेण सचते सुवीरः ॥ RV_1,125.02a सुगुर् असत् सुहिरण्यः स्वश्वो बृहद् अस्मै वय इन्द्रो दधाति । RV_1,125.02c यस् त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिम् उत्सिनाति ॥ RV_1,125.03a आयम् अद्य सुकृतम् प्रातर् इच्छन्न् इष्टेः पुत्रं वसुमता रथेन । RV_1,125.03c अंशोः सुतम् पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥ RV_1,125.04a उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । RV_1,125.04c पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥ RV_1,125.05a नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति । RV_1,125.05c तस्मा आपो घृतम् अर्षन्ति सिन्धवस् तस्मा इयं दक्षिणा पिन्वते सदा ॥ RV_1,125.06a दक्षिणावताम् इद् इमानि चित्रा दक्षिणावतां दिवि सूर्यासः । RV_1,125.06c दक्षिणावन्तो अमृतम् भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥ RV_1,125.07a मा पृणन्तो दुरितम् एन आरन् मा जारिषुः सूरयः सुव्रतासः । RV_1,125.07c अन्यस् तेषाम् परिधिर् अस्तु कश् चिद् अपृणन्तम् अभि सं यन्तु शोकाः ॥ RV_1,126.01a अमन्दान् स्तोमान् प्र भरे मनीषा सिन्धाव् अधि क्षियतो भाव्यस्य । RV_1,126.01c यो मे सहस्रम् अमिमीत सवान् अतूर्तो राजा श्रव इच्छमानः ॥ RV_1,126.02a शतं राज्ञो नाधमानस्य ni«kä छतम् अश्वान् प्रयतान् सद्य आदम् । RV_1,126.02c शतं कक्षीवां असुरस्य गोनां दिवि श्रवो ऽजरम् आ ततान ॥ RV_1,126.03a उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः । RV_1,126.03c षष्टिः सहस्रम् अनु गव्यम् आगात् सनत् कक्षीवां अभिपित्वे अह्नाम् ॥ RV_1,126.04a चत्वारिंशद् दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति । RV_1,126.04c मदच्युतः कृशनावतो अत्यान् कक्षीवन्त उद् अमृक्षन्त पज्राः ॥ RV_1,126.05a पूर्वाम् अनु प्रयतिम् आ ददे वस् त्रीन् युक्तां अष्टाव् अरिधायसो गाः । RV_1,126.05c सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥ RV_1,126.06a आगधिता परिगधिता या कशीकेव जङ्गहे । RV_1,126.06c ददाति मह्यं यादुरी याशूनाम् भोज्या शता ॥ RV_1,126.07a उपोप मे परा मृश मा मे दभ्राणि मन्यथाः । RV_1,126.07c सर्वाहम् अस्मि रोमशा गन्धारीणाम् इवाविका ॥ RV_1,127.01a अग्निं होतारम् मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । RV_1,127.01d य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । RV_1,127.01f घृतस्य vibhrëÂim अनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥ RV_1,127.02a यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठम् अङ्गिरसां विप्र मन्मभिर् विप्रेभिः शुक्र मन्मभिः । RV_1,127.02d परिज्मानम् इव द्यां होतारं चर्षणीनाम् । RV_1,127.02f शोचिष्केशं वृषणं यम् इमा विशः प्रावन्तु जूतये विशः ॥ RV_1,127.03a स हि पुरू चिद् ओजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर् न द्रुहन्तरः । RV_1,127.03d वीळु चिद् यस्य समृतौ श्रुवद् वनेव यत् स्थिरम् । RV_1,127.03f निःषहमाणो यमते नायते धन्वासहा नायते ॥ RV_1,127.04a दृळ्हा चिद् अस्मा अनु दुर् यथा विदे तेजिष्ठाभिर् अरणिभिर् dëÂy अवसे ऽग्नये dëÂy अवसे । RV_1,127.04d प्र यः पुरूणि गाहते तक्षद् वनेव शोचिषा । RV_1,127.04f स्थिरा चिद् अन्ना नि रिणात्य् ओजसा नि स्थिराणि चिद् ओजसा ॥ RV_1,127.05a तम् अस्य पृक्षम् उपरासु धीमहि नक्तं यः सुदर्शतरो दिवातराद् अप्रायुषे दिवातरात् । RV_1,127.05d आद् अस्यायुर् ग्रभणवद् वीळु शर्म न सूनवे । RV_1,127.05f भक्तम् अभक्तम् अवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥ RV_1,127.06a स हि शर्धो न मारुतं तुविष्वणिर् अप्नस्वतीषूर्वरास्व् इष्टनिर् आर्तनास्व् इष्टनिः । RV_1,127.06d आदद् धव्यान्य् आददिर् यज्ञस्य केतुर् अर्हणा । RV_1,127.06f अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥ RV_1,127.07a द्विता यद् ईं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः । RV_1,127.07d अग्निर् ईशे वसूनां शुचिर् यो धर्णिर् एषाम् । RV_1,127.07f प्रियां अपिधींर् वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥ RV_1,127.08a विश्वासां त्वा विशाम् पतिं हवामहे सर्वासां समानं दम्पतिम् भुजे सत्यगिर्वाहसम् भुजे । RV_1,127.08d अतिथिम् मानुषाणाम् पितुर् न यस्यासया । RV_1,127.08f अमी च विश्वे अमृतास आ वयो हव्या देवेष्व् आ वयः ॥ RV_1,127.09a त्वम् अग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर् न देवतातये । RV_1,127.09d शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । RV_1,127.09f अध स्मा ते परि चरन्त्य् अजर श्रुष्टीवानो नाजर ॥ RV_1,127.10a प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्व् अग्नये । RV_1,127.10d प्रति यद् ईं हविष्मान् विश्वासु क्षासु जोगुवे । RV_1,127.10f अग्रे रेभो न जरत ऋषूणां जूर्णिर् होत ऋषूणाम् ॥ RV_1,127.11a स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना । RV_1,127.11d महि शविष्ठ नस् कृधि संचक्षे भुजे अस्यै । RV_1,127.11f महि स्तोतृभ्यो मघवन् सुवीर्यम् मथीर् उग्रो न शवसा ॥ RV_1,128.01a अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजाम् अनु व्रतम् अग्निः स्वम् अनु व्रतम् । RV_1,128.01d विश्वश्रुष्टिः सखीयते रयिर् इव श्रवस्यते । RV_1,128.01f अदब्धो होता नि षदद् इळस् पदे परिवीत इळस् पदे ॥ RV_1,128.02a तं यज्ञसाधम् अपि वातयामस्य् ऋतस्य पथा नमसा हविष्मता देवताता हविष्मता । RV_1,128.02d स न ऊर्जाम् उपाभृत्य् अया कृपा न जूर्यति । RV_1,128.02f यम् मातरिश्वा मनवे परावतो देवम् भाः परावतः ॥ RV_1,128.03a एवेन सद्यः पर्य् एति पार्थिवम् मुहुर्गी रेतो वृषभः कनिक्रदद् दधद् रेतः कनिक्रदत् । RV_1,128.03d शतं चक्षाणो अक्षभिर् देवो वनेषु तुर्वणिः । RV_1,128.03f सदो दधान उपरेषु सानुष्व् अग्निः परेषु सानुषु ॥ RV_1,128.04a स सुक्रतुः पुरोहितो दमे-दमे ऽग्निर् यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति । RV_1,128.04d क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे । RV_1,128.04f यतो घृतश्रीर् अतिथिर् अजायत वह्निर् वेधा अजायत ॥ RV_1,128.05a क्रत्वा यद् अस्य तविषीषु पृञ्चते ऽग्नेर् अवेण मरुतां न भोज्येषिराय न भोज्या । RV_1,128.05d स हि ष्मा दानम् इन्वति वसूनां च मज्मना । RV_1,128.05f स नस् त्रासते दुरिताद् अभिह्रुतः शंसाद् अघाद् अभिह्रुतः ॥ RV_1,128.06a विश्वो विहाया अरतिर् वसुर् दधे हस्ते दक्षिणे तरणिर् न शिश्रथच् छ्रवस्यया न शिश्रथत् । RV_1,128.06d विश्वस्मा इद् इषुध्यते देवत्रा हव्यम् ओहिषे । RV_1,128.06f विश्वस्मा इत् सुकृते वारम् ऋण्वत्य् अग्निर् द्वारा व्य् ऋण्वति ॥ RV_1,128.07a स मानुषे वृजने शन्तमो हितो ऽग्निर् यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः । RV_1,128.07d स हव्या मानुषाणाम् इळा कृतानि पत्यते । RV_1,128.07f स नस् त्रासते वरुणस्य धूर्तेर् महो देवस्य धूर्तेः ॥ RV_1,128.08a अग्निं होतारम् ईळते वसुधितिम् प्रियं चेतिष्ठम् अरतिं न्य् एरिरे हव्यवाहं न्य् एरिरे । RV_1,128.08d विश्वायुं विश्ववेदसं होतारं यजतं कविम् । RV_1,128.08f देवासो रण्वम् अवसे वसूयवो गीर्भी रण्वं वसूयवः ॥ RV_1,129.01a यं त्वं रथम् इन्द्र मेधसातये ऽपाका सन्तम् इषिर प्रणयसि प्रानवद्य नयसि । RV_1,129.01d सद्यश् चित् तम् अभिष्टये करो वशश् च वाजिनम् । RV_1,129.01f सास्माकम् अनवद्य तूतुजान वेधसाम् इमां वाचं न वेधसाम् ॥ RV_1,129.02a स श्रुधि यः स्मा पृतनासु कासु चिद् दक्षाय्य इन्द्र भरहूतये नृभिर् असि प्रतूर्तये नृभिः । RV_1,129.02d यः शूरैः स्वः सनिता यो विप्रैर् वाजं तरुता । RV_1,129.02f तम् ईशानास इरधन्त वाजिनम् पृक्षम् अत्यं न वाजिनम् ॥ RV_1,129.03a दस्मो हि ष्मा वृषणम् पिन्वसि त्वचं कं चिद् यावीर् अररुं शूर मर्त्यम् परिवृणक्षि मर्त्यम् । RV_1,129.03d इन्द्रोत तुभ्यं तद् दिवे तद् रुद्राय स्वयशसे । RV_1,129.03f मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥ RV_1,129.04a अस्माकं व इन्द्रम् उश्मसीष्टये सखायं विश्वायुम् प्रासहं युजं वाजेषु प्रासहं युजम् । RV_1,129.04d अस्माकम् ब्रह्मोतये ऽवा पृत्सुषु कासु चित् । RV_1,129.04f नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥ RV_1,129.05a नि षू नमातिमतिं कयस्य चित् तेजिष्ठाभिर् अरणिभिर् नोतिभिर् उग्राभिर् उग्रोतिभिः । RV_1,129.05d नेषि णो यथा पुरानेनाः शूर मन्यसे । RV_1,129.05f विश्वानि पूरोर् अप पर्षि वह्निर् आसा वह्निर् नो अच्छ ॥ RV_1,129.06a प्र तद् वोचेयम् भव्यायेन्दवे हव्यो न य इषवान् मन्म रेजति रक्षोहा मन्म रेजति । RV_1,129.06d स्वयं सो अस्मद् आ निदो वधैर् अजेत दुर्मतिम् । RV_1,129.06f अव स्रवेद् अघशंसो ऽवतरम् अव क्षुद्रम् इव स्रवेत् ॥ RV_1,129.07a वनेम तद् धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् । RV_1,129.07d दुर्मन्मानं सुमन्तुभिर् एम् इषा पृचीमहि । RV_1,129.07f आ सत्याभिर् इन्द्रं द्युम्नहूतिभिर् यजत्रं द्युम्नहूतिभिः ॥ RV_1,129.08a प्र-प्रा वो अस्मे स्वयशोभिर् ऊती परिवर्ग इन्द्रो दुर्मतीनां दरीमन् दुर्मतीनाम् । RV_1,129.08d स्वयं सा रिषयध्यै या न उपेषे अत्रैः । RV_1,129.08f हतेम् असन् न वक्षति क्षिप्ता जूर्णिर् न वक्षति ॥ RV_1,129.09a त्वं न इन्द्र राया परीणसा याहि पथां अनेहसा पुरो याह्य् अरक्षसा । RV_1,129.09d सचस्व नः पराक आ सचस्वास्तमीक आ । RV_1,129.09f पाहि नो दूराद् आराद् अभिष्टिभिः सदा पाह्य् अभिष्टिभिः ॥ RV_1,129.10a त्वं न इन्द्र राया तरूषसोग्रं चित् त्वा महिमा सक्षद् अवसे महे मित्रं नावसे । RV_1,129.10d ओजिष्ठ त्रातर् अविता रथं कं चिद् अमर्त्य । RV_1,129.10f अन्यम् अस्मद् रिरिषेः कं चिद् अद्रिवो रिरिक्षन्तं चिद् अद्रिवः ॥ RV_1,129.11a पाहि न इन्द्र सुष्टुत स्रिधो ऽवयाता सदम् इद् दुर्मतीनां देवः सन् दुर्मतीनाम् । RV_1,129.11d हन्ता पापस्य रक्षसस् त्राता विप्रस्य मावतः । RV_1,129.11f अधा हि त्वा जनिता जीजनद् वसो रक्षोहणं त्वा जीजनद् वसो ॥ RV_1,130.01a एन्द्र याह्य् उप नः परावतो नायम् अच्छा विदथानीव सत्पतिर् अस्तं राजेव सत्पतिः । RV_1,130.01d हवामहे त्वा वयम् प्रयस्वन्तः सुते सचा । RV_1,130.01f पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥ RV_1,130.02a पिबा सोमम् इन्द्र सुवानम् अद्रिभिः कोशेन सिक्तम् अवतं न वंसगस् तातृषाणो न वंसगः । RV_1,130.02d मदाय हर्यताय ते तुविष्टमाय धायसे । RV_1,130.02f आ त्वा यच्छन्तु हरितो न सूर्यम् अहा विश्वेव सूर्यम् ॥ RV_1,130.03a अविन्दद् दिवो निहितं गुहा निधिं वेर् न गर्भम् परिवीतम् अश्मन्य् अनन्ते अन्तर् अश्मनि । RV_1,130.03d व्रजं वज्री गवाम् इव सिषासन्न् अङ्गिरस्तमः । RV_1,130.03f अपावृणोद् इष इन्द्रः परीवृता द्वार इषः परीवृताः ॥ RV_1,130.04a दादृहाणो वज्रम् इन्द्रो गभस्त्योः क्षद्मेव तिग्मम् असनाय सं श्यद् अहिहत्याय सं श्यत् । RV_1,130.04d संविव्यान ओजसा शवोभिर् इन्द्र मज्मना । RV_1,130.04f तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥ RV_1,130.05a त्वं वृथा नद्य इन्द्र सर्तवे ऽच्छा समुद्रम् असृजो रथां इव वाजयतो रथां इव । RV_1,130.05d इत ऊतीर् अयुञ्जत समानम् अर्थम् अक्षितम् । RV_1,130.05f धेनूर् इव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥ RV_1,130.06a इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वाम् अतक्षिषुः । RV_1,130.06d शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् । RV_1,130.06f अत्यम् इव शवसे सातये धना विश्वा धनानि सातये ॥ RV_1,130.07a भिनत् पुरो नवतिम् इन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो । RV_1,130.07d अतिथिग्वाय शम्बरं गिरेर् उग्रो अवाभरत् । RV_1,130.07f महो धनानि दयमान ओजसा विश्वा धनान्य् ओजसा ॥ RV_1,130.08a इन्द्रः समत्सु यजमानम् आर्यम् प्रावद् विश्वेषु शतमूतिर् आजिषु स्वर्मीळ्हेष्व् आजिषु । RV_1,130.08d मनवे शासद् अव्रतान् त्वचं कृष्णाम् अरन्धयत् । RV_1,130.08f दक्षन् न विश्वं ततृषाणम् ओषति न्य् अर्शसानम् ओषति ॥ RV_1,130.09a सूरश् चक्रम् प्र वृहज् जात ओजसा प्रपित्वे वाचम् अरुणो मुषायतीशान आ मुषायति । RV_1,130.09d उशना यत् परावतो ऽजगन्न् ऊतये कवे । RV_1,130.09f सुम्नानि विश्वा मनुषेव तुर्वणिर् अहा विश्वेव तुर्वणिः ॥ RV_1,130.10a स नो नव्येभिर् वृषकर्मन्न् उक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः । RV_1,130.10b दिवोदासेभिर् इन्द्र स्तवानो वावृधीथा अहोभिर् इव द्यौः ॥ RV_1,131.01a इन्द्राय हि द्यौर् असुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर् द्युम्नसाता वरीमभिः । RV_1,131.01d इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः । RV_1,131.01f इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥ RV_1,131.02a विश्वेषु हि त्वा सवनेषु तुञ्जते समानम् एकं वृषमण्यवः पृथक् स्वः सनिष्यवः पृथक् । RV_1,131.02d तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि । RV_1,131.02f इन्द्रं न यज्ञैश् चितयन्त आयव स्तोमेभिर् इन्द्रम् आयवः ॥ RV_1,131.03a वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । RV_1,131.03d यद् गव्यन्ता द्वा जना स्वर् यन्ता समूहसि । RV_1,131.03f आविष् करिक्रद् वृषणं सचाभुवं वज्रम् इन्द्र सचाभुवम् ॥ RV_1,131.04a विदुष् टे अस्य वीर्यस्य पूरवः पुरो यद् इन्द्र शारदीर् अवातिरः सासहानो अवातिरः । RV_1,131.04d शासस् तम् इन्द्र मर्त्यम् अयज्युं शवसस् पते । RV_1,131.04f महीम् अमुष्णाः पृथिवीम् इमा अपो मन्दसान इमा अपः ॥ RV_1,131.05a आद् इत् ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यद् आविथ सखीयतो यद् आविथ । RV_1,131.05d चकर्थ कारम् एभ्यः पृतनासु प्रवन्तवे । RV_1,131.05f ते अन्याम्-अन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥ RV_1,131.06a उतो नो अस्या उषसो जुषेत ह्य् अर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः । RV_1,131.06d यद् इन्द्र हन्तवे मृधो वृषा वज्रिञ् चिकेतसि । RV_1,131.06f आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥ RV_1,131.07a त्वं तम् इन्द्र वावृधानो अस्मयुर् अमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् । RV_1,131.07d जहि यो नो अघायति शृणुष्व सुश्रवस्तमः । RV_1,131.07f रिष्टं न यामन्न् अप भूतु दुर्मतिर् विश्वाप भूतु दुर्मतिः ॥ RV_1,132.01a त्वया वयम् मघवन् पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः । RV_1,132.01d नेदिष्ठे अस्मिन्न् अहन्य् अधि वोचा नु सुन्वते । RV_1,132.01f अस्मिन् यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥ RV_1,132.02a स्वर्जेषे भर आप्रस्य वक्मन्य् उषर्बुधः स्वस्मिन्न् अञ्जसि क्राणस्य स्वस्मिन्न् अञ्जसि । RV_1,132.02d अहन्न् इन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः । RV_1,132.02f अस्मत्रा ते सध्र्यक् सन्तु रातयो भद्रा भद्रस्य रातयः ॥ RV_1,132.03a तत् तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन् यज्ञे वारम् अकृण्वत क्षयम् ऋतस्य वार् असि क्षयम् । RV_1,132.03d वि तद् वोचेर् अध द्वितान्तः पश्यन्ति रश्मिभिः । RV_1,132.03f स घा विदे अन्व् इन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥ RV_1,132.04a नू इत्था ते पूर्वथा च प्रवाच्यं यद् अङ्गिरोभ्यो ऽवृणोर् अप व्रजम् इन्द्र शिक्षन्न् अप व्रजम् । RV_1,132.04d ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च । RV_1,132.04f सुन्वद्भ्यो रन्धया कं चिद् अव्रतं हृणायन्तं चिद् अव्रतम् ॥ RV_1,132.05a सं यज् जनान् क्रतुभिः शूर ईक्षयद् धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः । RV_1,132.05d तस्मा आयुः प्रजावद् इद् बाधे अर्चन्त्य् ओजसा । RV_1,132.05f इन्द्र ओक्यं दिधिषन्त धीतयो देवां अच्छा न धीतयः ॥ RV_1,132.06a युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् । RV_1,132.06d दूरे चत्ताय च्छन्त्सद् गहनं यद् इनक्षत् । RV_1,132.06f अस्माकं शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥ RV_1,133.01a उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सम् महीर् अनिन्द्राः । RV_1,133.01c अभिव्लग्य यत्र हता अमित्रा वैलस्थानम् परि तृळ्हा अशेरन् ॥ RV_1,133.02a अभिव्लग्या चिद् अद्रिवः शीर्षा यातुमतीनाम् । RV_1,133.02c छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥ RV_1,133.03a अवासाम् मघवञ् जहि शर्धो यातुमतीनाम् । RV_1,133.03c वैलस्थानके अर्मके महावैलस्थे अर्मके ॥ RV_1,133.04a यासां तिस्रः पञ्चाशतो ऽभिव्लङ्गैर् अपावपः । RV_1,133.04c तत् सु ते मनायति तकत् सु ते मनायति ॥ RV_1,133.05a पिशङ्गभृष्टिम् अम्भृणम् पिशाचिम् इन्द्र सम् मृण । RV_1,133.05c सर्वं रक्षो नि बर्हय ॥ RV_1,133.06a अवर् मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषां अद्रिवो घृणान् न भीषां अद्रिवः । RV_1,133.06d शुष्मिन्तमो हि शुष्मिभिर् वधैर् उग्रेभिर् ईयसे । RV_1,133.06f अपूरुषघ्नो अप्रतीत शूर सत्वभिस् त्रिसप्तैः शूर सत्वभिः ॥ RV_1,133.07a वनोति हि सुन्वन् क्षयम् परीणसः सुन्वानो हि ष्मा यजत्य् अव द्विषो देवानाम् अव द्विषः । RV_1,133.07d सुन्वान इत् सिषासति सहस्रा वाज्य् अवृतः । RV_1,133.07f सुन्वानायेन्द्रो ददात्य् आभुवं रयिं ददात्य् आभुवम् ॥ RV_1,134.01a आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्व् इह पूर्वपीतये सोमस्य पूर्वपीतये । RV_1,134.01d ऊर्ध्वा ते अनु सूनृता मनस् तिष्ठतु जानती । RV_1,134.01f नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥ RV_1,134.02a मन्दन्तु त्वा मन्दिनो वायव् इन्दवो ऽस्मत् क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः । RV_1,134.02d यद् ध क्राणा इरध्यै दक्षं सचन्त ऊतयः । RV_1,134.02f सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥ RV_1,134.03a वायुर् युङ्क्ते रोहिता वायुर् अरुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे । RV_1,134.03d प्र बोधया पुरन्धिं जार आ ससतीम् इव । RV_1,134.03f प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥ RV_1,134.04a तुभ्यम् उषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु । RV_1,134.04d तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते । RV_1,134.04f अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥ RV_1,134.05a तुभ्यं शुक्रासः शुचयस् तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्य् अपाम् इषन्त भुर्वणि । RV_1,134.05d त्वां त्सारी दसमानो भगम् ईट्टे तक्ववीये । RV_1,134.05f त्वं विश्वस्माद् भुवनात् पासि धर्मणासुर्यात् पासि धर्मणा ॥ RV_1,134.06a त्वं नो वायव् एषाम् अपूर्व्यः सोमानाम् प्रथमः पीतिम् अर्हसि सुतानाम् पीतिम् अर्हसि । RV_1,134.06d उतो विहुत्मतीनां विशां ववर्जुषीणाम् । RV_1,134.06f विश्वा इत् ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥ RV_1,135.01a स्तीर्णम् बर्हिर् उप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर् नियुत्वते । RV_1,135.01d तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे । RV_1,135.01f प्र ते सुतासो मधुमन्तो अस्थिरन् मदाय क्रत्वे अस्थिरन् ॥ RV_1,135.02a तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशम् अर्षति शुक्रा वसानो अर्षति । RV_1,135.02d तवायम् भाग आयुषु सोमो देवेषु हूयते । RV_1,135.02f वह वायो नियुतो याह्य् अस्मयुर् जुषाणो याह्य् अस्मयुः ॥ RV_1,135.03a आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि वीतये वायो हव्यानि वीतये । RV_1,135.03d तवायम् भाग ऋत्वियः सरश्मिः सूर्ये सचा । RV_1,135.03f अध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत ॥ RV_1,135.04a आ वां रथो नियुत्वान् वक्षद् अवसे ऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये । RV_1,135.04d पिबतम् मध्वो अन्धसः पूर्वपेयं हि वां हितम् । RV_1,135.04f वायव् आ चन्द्रेण राधसा गतम् इन्द्रश् च राधसा गतम् ॥ RV_1,135.05a आ वां धियो ववृत्युर् अध्वरां उपेमम् इन्दुम् मर्मृजन्त वाजिनम् आशुम् अत्यं न वाजिनम् । RV_1,135.05d तेषाम् पिबतम् अस्मयू आ नो गन्तम् इहोत्या । RV_1,135.05f इन्द्रवायू सुतानाम् अद्रिभिर् युवम् मदाय वाजदा युवम् ॥ RV_1,135.06a इमे वां सोमा अप्स्व् आ सुता इहाध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत । RV_1,135.06d एते वाम् अभ्य् असृक्षत तिरः पवित्रम् आशवः । RV_1,135.06f युवायवो ऽति रोमाण्य् अव्यया सोमासो अत्य् अव्यया ॥ RV_1,135.07a अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहम् इन्द्रश् च गच्छतम् । RV_1,135.07d वि सूनृता ददृशे रीयते घृतम् आ पूर्णया नियुता याथो अध्वरम् इन्द्रश् च याथो अध्वरम् ॥ RV_1,135.08a अत्राह तद् वहेथे मध्व आहुतिं यम् अश्वत्थम् उपतिष्ठन्त जायवो ऽस्मे ते सन्तु जायवः । RV_1,135.08d साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥ RV_1,135.09a इमे ये ते सु वायो बाह्वोजसो ऽन्तर् नदी ते पतयन्त्य् उक्षणो महि व्राधन्त उक्षणः । RV_1,135.09d धन्वञ् चिद् ये अनाशवो जीराश् चिद् अगिरौकसः । RV_1,135.09f सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर् दुर्नियन्तवः ॥ RV_1,136.01a प्र सु ज्येष्ठं निचिराभ्याम् बृहन् नमो हव्यम् मतिम् भरता मृळयद्भ्यां स्वादिष्ठम् मृळयद्भ्याम् । RV_1,136.01d ता सम्राजा घृतासुती यज्ञे-यज्ञ उपस्तुता । RV_1,136.01f अथैनोः क्षत्रं न कुतश् चनाधृषे देवत्वं नू चिद् आधृषे ॥ RV_1,136.02a अदर्शि गातुर् उरवे वरीयसी पन्था ऋतस्य सम् अयंस्त रश्मिभिश् चक्षुर् भगस्य रश्मिभिः । RV_1,136.02d द्युक्षम् मित्रस्य सादनम् अर्यम्णो वरुणस्य च । RV_1,136.02f अथा दधाते बृहद् उक्थ्यं वय उपस्तुत्यम् बृहद् वयः ॥ RV_1,136.03a ज्योतिष्मतीम् अदितिं धारयत्क्षितिं स्वर्वतीम् à sacete dive-dive jÃg­vÃæsà dive-dive | RV_1,136.03d ज्योतिष्मत् क्षत्रम् आशाते आदित्या दानुनस् पती । RV_1,136.03f मित्रस् तयोर् वरुणो यातयज्जनो ऽर्यमा यातयज्जनः ॥ RV_1,136.04a अयम् मित्राय वरुणाय शन्तमः सोमो भूत्व् अवपानेष्व् आभगो देवो देवेष्व् आभगः । RV_1,136.04d तं देवासो जुषेरत विश्वे अद्य सजोषसः । RV_1,136.04f तथा राजाना करथो यद् ईमह ऋतावाना यद् ईमहे ॥ RV_1,136.05a यो मित्राय वरुणायाविधज् जनो ऽनर्वाणं तम् परि पातो अंहसो दाश्वांसम् मर्तम् अंहसः । RV_1,136.05d तम् अर्यमाभि रक्षत्य् ऋजूयन्तम् अनु व्रतम् । RV_1,136.05f उक्थैर् य एनोः परिभूषति व्रतं स्तोमैर् आभूषति व्रतम् ॥ RV_1,136.06a नमो दिवे बृहते रोदसीभ्याम् मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे । RV_1,136.06d इन्द्रम् अग्निम् उप स्तुहि द्युक्षम् अर्यमणम् भगम् । RV_1,136.06f ज्योग् जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥ RV_1,136.07a ऊती देवानां वयम् इन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः । RV_1,136.07c अग्निर् मित्रो वरुणः शर्म यंसन् तद् अश्याम मघवानो वयं च ॥ RV_1,137.01a सुषुमा यातम् अद्रिभिर् गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे । RV_1,137.01d आ राजाना दिविस्पृशास्मत्रा गन्तम् उप नः । RV_1,137.01f इमे वाम् मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥ RV_1,137.02a इम आ यातम् इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः । RV_1,137.02d उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः । RV_1,137.02f सुतो मित्राय वरुणाय पीतये चारुर् ऋताय पीतये ॥ RV_1,137.03a तां वां धेनुं न वासरीम् अंशुं दुहन्त्य् अद्रिभिः सोमं दुहन्त्य् अद्रिभिः । RV_1,137.03d अस्मत्रा गन्तम् उप नो 'rväcà सोमपीतये । RV_1,137.03f अयं वाम् मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥ RV_1,138.01a प्र-प्र पूष्णस् तुविजातस्य शस्यते महित्वम् अस्य तवसो न तन्दते स्तोत्रम् अस्य न तन्दते । RV_1,138.01d अर्चामि सुम्नयन्न् अहम् अन्त्यूतिम् मयोभुवम् । RV_1,138.01f विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥ RV_1,138.02a प्र हि त्वा पूषन्न् अजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः । RV_1,138.02d हुवे यत् त्वा मयोभुवं देवं सख्याय मर्त्यः । RV_1,138.02f अस्माकम् आङ्गूषान् द्युम्निनस् कृधि वाजेषु द्युम्निनस् कृधि ॥ RV_1,138.03a यस्य ते पूषन् सख्ये विपन्यवः क्रत्वा चित् सन्तो ऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे । RV_1,138.03d ताम् अनु त्वा नवीयसीं नियुतं राय ईमहे । RV_1,138.03f अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव ॥ RV_1,138.04a अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवां अजाश्व श्रवस्यताम् अजाश्व । RV_1,138.04d ओ षु त्वा ववृतीमहि स्तोमेभिर् दस्म साधुभिः । RV_1,138.04f नहि त्वा पूषन्न् अतिमन्य आघृणे न ते सख्यम् अपह्नुवे ॥ RV_1,139.01a अस्तु श्रौष पुरो अग्नीं धिया दध आ नु तच् छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे । RV_1,139.01d यद् ध क्राणा विवस्वति नाभा संदायि नव्यसी । RV_1,139.01f अध प्र सू न उप यन्तु धीतयो देवां अच्छा न धीतयः ॥ RV_1,139.02a यद् ध त्यन् मित्रावरुणाव् ऋताद् अध्य् आददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना । RV_1,139.02d युवोर् इत्थाधि सद्मस्व् अपश्याम हिरण्ययम् । RV_1,139.02f धीभिश् चन मनसा स्वेभिर् अक्षभिः सोमस्य स्वेभिर् अक्षभिः ॥ RV_1,139.03a युवां स्तोमेभिर् देवयन्तो अश्विनाश्रावयन्त इव श्लोकम् आयवो युवां हव्याभ्य् आयवः । RV_1,139.03d युवोर् विश्वा अधि श्रियः पृक्षश् च विश्ववेदसा । RV_1,139.03f प्रुषायन्ते वाम् पवयो हिरण्यये रथे दस्रा हिरण्यये ॥ RV_1,139.04a अचेति दस्रा व्य् उ नाकम् ऋण्वथो युञ्जते वां रथयुजो दिविष्टिष्व् अध्वस्मानो दिविष्टिषु । RV_1,139.04d अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये । RV_1,139.04f पथेव यन्ताव् अनुशासता रजो ऽञ्जसा शासता रजः ॥ RV_1,139.05a शचीभिर् नः शचीवसू दिवा नक्तं दशस्यतम् । RV_1,139.05c मा वां रातिर् उप दसत् कदा चनास्मद् रातिः कदा चन ॥ RV_1,139.06a वृषन्न् इन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस् तुभ्यं सुतास उद्भिदः । RV_1,139.06d ते त्वा मन्दन्तु दावने महे चित्राय राधसे । RV_1,139.06f गीर्भिर् गिर्वाह स्तवमान आ गहि सुमृळीको न आ गहि ॥ RV_1,139.07a ओ षू णो अग्ने शृणुहि त्वम् ईळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः । RV_1,139.07d यद् ध त्याम् अङ्गिरोभ्यो धेनुं देवा अदत्तन । RV_1,139.07f वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥ RV_1,139.08a मो षु वो अस्मद् अभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुर् अस्मत् पुरोत जारिषुः । RV_1,139.08d यद् वश् चित्रं युगे-युगे नव्यं घोषाद् अमर्त्यम् । RV_1,139.08f अस्मासु तन् मरुतो यच् च दुष्टरं दिधृता यच् च दुष्टरम् ॥ RV_1,139.09a दध्यङ् ह मे जनुषम् पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर् मनुर् विदुस् ते मे पूर्वे मनुर् विदुः । RV_1,139.09d तेषां देवेष्व् आयतिर् अस्माकं तेषु नाभयः । RV_1,139.09f तेषाम् पदेन मह्य् आ नमे गिरेन्द्राग्नी आ नमे गिरा ॥ RV_1,139.10a होता यक्षद् वनिनो वन्त वार्यम् बृहस्पतिर् यजति वेन उक्षभिः पुरुवारेभिर् उक्षभिः । RV_1,139.10d जगृभ्मा दूरआदिशं श्लोकम् अद्रेर् अध त्मना । RV_1,139.10f अधारयद् अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥ RV_1,139.11a ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ । RV_1,139.11c अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥ RV_1,140.01a वेदिषदे प्रियधामाय सुद्युते धासिम् इव प्र भरा योनिम् अग्नये । RV_1,140.01c वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥ RV_1,140.02a अभि द्विजन्मा त्रिवृद् अन्नम् ऋज्यते संवत्सरे वावृधे जग्धम् ई पुनः । RV_1,140.02c अन्यस्यासा जिह्वया जेन्यो वृषा न्य् अन्येन वनिनो मृष्ट वारणः ॥ RV_1,140.03a कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् । RV_1,140.03c प्राचाजिह्वं ध्वसयन्तं तृषुच्युतम् आ साच्यं कुपयं वर्धनम् पितुः ॥ RV_1,140.04a मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः । RV_1,140.04c असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥ RV_1,140.05a आद् अस्य ते ध्वसयन्तो वृथेरते कृष्णम् अभ्वम् महि वर्पः करिक्रतः । RV_1,140.05c यत् सीम् महीम् अवनिम् प्राभि मर्मृशद् अभिश्वसन् स्तनयन्न् एति नानदत् ॥ RV_1,140.06a भूषन् न यो ऽधि बभ्रूषु नम्नते वृषेव पत्नीर् अभ्य् एति रोरुवत् । RV_1,140.06c ओजायमानस् तन्वश् च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥ RV_1,140.07a स संस्तिरो विष्टिरः सं गृभायति जानन्न् एव जानतीर् नित्य आ शये । RV_1,140.07c पुनर् वर्धन्ते अपि यन्ति देव्यम् अन्यद् वर्पः पित्रोः कृण्वते सचा ॥ RV_1,140.08a तम् अग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास् तस्थुर् मम्रुषीः प्रायवे पुनः । RV_1,140.08c तासां जराम् प्रमुञ्चन्न् एति नानदद् असुम् परं जनयञ् जीवम् अस्तृतम् ॥ RV_1,140.09a अधीवासम् परि मातू रिहन्न् अह तुविग्रेभिः सत्वभिर् याति वि ज्रयः । RV_1,140.09c वयो दधत् पद्वते रेरिहत् सदानु श्येनी सचते वर्तनीर् अह ॥ RV_1,140.10a अस्माकम् अग्ने मघवत्सु दीदिह्य् अध श्वसीवान् वृषभो दमूनाः । RV_1,140.10c अवास्या शिशुमतीर् अदीदेर् वर्मेव युत्सु परिजर्भुराणः ॥ RV_1,140.11a इदम् अग्ने सुधितं दुर्धिताद् अधि प्रियाद् उ चिन् मन्मनः प्रेयो अस्तु ते । RV_1,140.11c यत् ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नम् आ त्वम् ॥ RV_1,140.12a रथाय नावम् उत नो गृहाय नित्यारित्राम् पद्वतीं रास्य् अग्ने । RV_1,140.12c अस्माकं वीरां उत नो मघोनो जनांश् च या पारयाच् छर्म या च ॥ RV_1,140.13a अभी नो अग्न उक्थम् इज् जुगुर्या द्यावाक्षामा सिन्धवश् च स्वगूर्ताः । RV_1,140.13c गव्यं यव्यं यन्तो दीर्घाहेषं वरम् अरुण्यो वरन्त ॥ RV_1,141.01a बऌ इत्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । RV_1,141.01c यद् ईम् उप ह्वरते साधते मतिर् ऋतस्य धेना अनयन्त सस्रुतः ॥ RV_1,141.02a पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयम् आ सप्तशिवासु मातृषु । RV_1,141.02c तृतीयम् अस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥ RV_1,141.03a निर् यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । RV_1,141.03c यद् ईम् अनु प्रदिवो मध्व आधवे गुहा सन्तम् मातरिश्वा मथायति ॥ RV_1,141.04a प्र यत् पितुः परमान् नीयते pary à पृक्षुधो वीरुधो दंसु रोहति । RV_1,141.04c उभा यद् अस्य जनुषं यद् इन्वत आद् इद् यविष्ठो अभवद् घृणा शुचिः ॥ RV_1,141.05a आद् इन् मातॄर् आविशद् यास्व् आ शुचिर् अहिंस्यमान उर्विया वि वावृधे । RV_1,141.05c अनु यत् पूर्वा अरुहत् सनाजुवो नि नव्यसीष्व् अवरासु धावते ॥ RV_1,141.06a आद् इद् धोतारं वृणते दिविष्टिषु भगम् इव पपृचानास ऋञ्जते । RV_1,141.06c देवान् यत् क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥ RV_1,141.07a वि यद् अस्थाद् यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः । RV_1,141.07c तस्य पत्मन् दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥ RV_1,141.08a रथो न यातः शिक्वभिः कृतो द्याम् अङ्गेभिर् अरुषेभिर् ईयते । RV_1,141.08c आद् अस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथाद् ईषते वयः ॥ RV_1,141.09a त्वया ह्य् अग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः । RV_1,141.09c यत् सीम् अनु क्रतुना विश्वथा विभुर् अरान् न नेमिः परिभूर् अजायथाः ॥ RV_1,141.10a त्वम् अग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिम् इन्वसि । RV_1,141.10c तं त्वा नु नव्यं सहसो युवन् वयम् भगं न कारे महिरत्न धीमहि ॥ RV_1,141.11a अस्मे रयिं न स्वर्थं दमूनसम् भगं दक्षं न पपृचासि धर्णसिम् । RV_1,141.11c रश्मींर् इव यो यमति जन्मनी उभे देवानां शंसम् ऋत आ च सुक्रतुः ॥ RV_1,141.12a उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच् चन्द्ररथः । RV_1,141.12c स नो नेषन् नेषतमैर् अमूरो ऽग्निर् वामं सुवितं वस्यो अच्छ ॥ RV_1,141.13a अस्ताव्य् अग्निः शिमीवद्भिर् अर्कैः साम्राज्याय प्रतरं दधानः । RV_1,141.13c अमी च ये मघवानो वयं च मिहं न सूरो अति निष् टतन्युः ॥ RV_1,142.01a समिद्धो अग्न आ वह देवां अद्य यतस्रुचे । RV_1,142.01c तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥ RV_1,142.02a घृतवन्तम् उप मासि मधुमन्तं तनूनपात् । RV_1,142.02c यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥ RV_1,142.03a शुचिः पावको अद्भुतो मध्वा यज्ञम् मिमिक्षति । RV_1,142.03c नराशंसस् त्रिर् आ दिवो देवो देवेषु यज्ञियः ॥ RV_1,142.04a ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् । RV_1,142.04c इयं हि त्वा मतिर् ममाच्छा सुजिह्व वच्यते ॥ RV_1,142.05a स्तृणानासो यतस्रुचो बर्हिर् यज्ञे स्वध्वरे । RV_1,142.05c वृञ्जे देवव्यचस्तमम् इन्द्राय शर्म सप्रथः ॥ RV_1,142.06a वि श्रयन्ताम् ऋतावृधः प्रयै देवेभ्यो महीः । RV_1,142.06c पावकासः पुरुस्पृहो द्वारो देवीर् असश्चतः ॥ RV_1,142.07a आ भन्दमाने उपाके नक्तोषासा सुपेशसा । RV_1,142.07c यह्वी ऋतस्य मातरा सीदताम् बर्हिर् आ सुमत् ॥ RV_1,142.08a मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी । RV_1,142.08c यज्ञं नो यक्षताम् इमं सिध्रम् अद्य दिविस्पृशम् ॥ RV_1,142.09a शुचिर् देवेष्व् अर्पिता होत्रा मरुत्सु भारती । RV_1,142.09c इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥ RV_1,142.10a तन् नस् तुरीपम् अद्भुतम् पुरु वारम् पुरु त्मना । RV_1,142.10c त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥ RV_1,142.11a अवसृजन्न् उप त्मना देवान् यक्षि वनस्पते । RV_1,142.11c अग्निर् हव्या सुषूदति देवो देवेषु मेधिरः ॥ RV_1,142.12a पूषण्वते मरुत्वते विश्वदेवाय वायवे । RV_1,142.12c स्वाहा गायत्रवेपसे हव्यम् इन्द्राय कर्तन ॥ RV_1,142.13a स्वाहाकृतान्य् आ गह्य् उप हव्यानि वीतये । RV_1,142.13c इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥ RV_1,143.01a प्र तव्यसीं नव्यसीं धीतिम् अग्नये वाचो मतिं सहसः सूनवे भरे । RV_1,143.01c अपां नपाद् यो वसुभिः सह प्रियो होता पृथिव्यां न्य् असीदद् ऋत्वियः ॥ RV_1,143.02a स जायमानः परमे व्योमन्य् आविर् अग्निर् अभवन् मातरिश्वने । RV_1,143.02c अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥ RV_1,143.03a अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः । RV_1,143.03c भात्वक्षसो अत्य् अक्तुर् न सिन्धवो ऽग्ने रेजन्ते अससन्तो अजराः ॥ RV_1,143.04a यम् एरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना । RV_1,143.04c अग्निं तं गीर्भिर् हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥ RV_1,143.05a न यो वराय मरुताम् इव स्वनः सेनेव सृष्टा दिव्या यथाशनिः । RV_1,143.05c अग्निर् जम्भैस् तिगितैर् अत्ति भर्वति योधो न शत्रून् स वना न्य् ऋञ्जते ॥ RV_1,143.06a कुविन् नो अग्निर् उचथस्य वीर् असद् वसुष् कुविद् वसुभिः कामम् आवरत् । RV_1,143.06c चोदः कुवित् तुतुज्यात् सातये धियः शुचिप्रतीकं तम् अया धिया गृणे ॥ RV_1,143.07a घृतप्रतीकं व ऋतस्य धूर्षदम् अग्निम् मित्रं न समिधान ऋञ्जते । RV_1,143.07c इन्धानो अक्रो विदथेषु दीद्यच् छुक्रवर्णाम् उद् उ नो यंसते धियम् ॥ RV_1,143.08a अप्रयुच्छन्न् अप्रयुच्छद्भिर् अग्ने शिवेभिर् नः पायुभिः पाहि शग्मैः । RV_1,143.08c अदब्धेभिर् अदृपितेभिर् इष्टे ऽनिमिषद्भिः परि पाहि नो जाः ॥ RV_1,144.01a एति प्र होता व्रतम् अस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् । RV_1,144.01c अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥ RV_1,144.02a अभीम् ऋतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः । RV_1,144.02c अपाम् उपस्थे विभृतो यद् आवसद् अध स्वधा अधयद् याभिर् ईयते ॥ RV_1,144.03a युयूषतः सवयसा तद् इद् वपुः समानम् अर्थं वितरित्रता मिथः । RV_1,144.03c आद् ईम् भगो न हव्यः सम् अस्मद् आ वोळ्हुर् न रश्मीन् सम् अयंस्त सारथिः ॥ RV_1,144.04a यम् ईं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा । RV_1,144.04c दिवा न नक्तम् पलितो युवाजनि पुरू चरन्न् अजरो मानुषा युगा ॥ RV_1,144.05a तम् ईं हिन्वन्ति धीतयो दश व्रिशो देवम् मर्तास ऊतये हवामहे । RV_1,144.05c धनोर् अधि प्रवत आ स ऋण्वत्य् अभिव्रजद्भिर् वयुना नवाधित ॥ RV_1,144.06a त्वं ह्य् अग्ने दिव्यस्य राजसि त्वम् पार्थिवस्य पशुपा इव त्मना । RV_1,144.06c एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिर् आशाते ॥ RV_1,144.07a अग्ने जुषस्व प्रति हर्य तद् वचो मन्द्र स्वधाव ऋतजात सुक्रतो । RV_1,144.07c यो विश्वतः प्रत्यङ्ङ् असि दर्शतो रण्वः संदृष्टौ पितुमां इव क्षयः ॥ RV_1,145.01a तम् पृच्छता स जगामा स वेद स चिकित्वां ईयते सा न्व् ईयते । RV_1,145.01c तस्मिन् सन्ति प्रशिषस् तस्मिन्न् इष्टयः स वाजस्य शवसः शुष्मिणस् पतिः ॥ RV_1,145.02a तम् इत् पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यद् अग्रभीत् । RV_1,145.02c न मृष्यते प्रथमं नापरं वचो ऽस्य क्रत्वा सचते अप्रदृपितः ॥ RV_1,145.03a तम् इद् गच्छन्ति जुह्वस् तम् अर्वतीर् विश्वान्य् एकः शृणवद् वचांसि मे । RV_1,145.03c पुरुप्रैषस् ततुरिर् यज्ञसाधनो ऽच्छिद्रोतिः शिशुर् आदत्त सं रभः ॥ RV_1,145.04a उपस्थायं चरति यत् समारत सद्यो जातस् तत्सार युज्येभिः । RV_1,145.04c अभि श्वान्तम् मृशते नान्द्ये मुदे यद् ईं गच्छन्त्य् उशतीर् अपिष्ठितम् ॥ RV_1,145.05a स ईम् मृगो अप्यो वनर्गुर् उप त्वच्य् उपमस्यां नि धायि । RV_1,145.05c व्य् अब्रवीद् वयुना मर्त्येभ्यो ऽग्निर् विद्वां ऋतचिद् धि सत्यः ॥ RV_1,146.01a त्रिमूर्धानं सप्तरश्मिं गृणीषे ऽनूनम् अग्निम् पित्रोर् उपस्थे । RV_1,146.01c निषत्तम् अस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥ RV_1,146.02a उक्षा महां अभि ववक्ष एने अजरस् तस्थाव् इतऊतिर् ऋष्वः । RV_1,146.02c उर्व्याः पदो नि दधाति सानौ रिहन्त्य् ऊधो अरुषासो अस्य ॥ RV_1,146.03a समानं वत्सम् अभि संचरन्ती विष्वग् धेनू वि चरतः सुमेके । RV_1,146.03c अनपवृज्यां अध्वनो मिमाने विश्वान् केतां अधि महो दधाने ॥ RV_1,146.04a धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् । RV_1,146.04c सिषासन्तः पर्य् अपश्यन्त सिन्धुम् आविर् एभ्यो अभवत् सूर्यो नॄन् ॥ RV_1,146.05a दिदृक्षेण्यः परि këÂhÃsu जेन्य ईळेन्यो महो अर्भाय जीवसे । RV_1,146.05c पुरुत्रा यद् अभवत् सूर् अहइभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥ RV_1,147.01a कथा ते अग्ने शुचयन्त आयोर् ददाशुर् वाजेभिर् आशुषाणाः । RV_1,147.01c उभे यत् तोके तनये दधाना ऋतस्य सामन् रणयन्त देवाः ॥ RV_1,147.02a बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः । RV_1,147.02c पीयति त्वो अनु त्वो गृणाति वन्दारुस् ते तन्वं वन्दे अग्ने ॥ RV_1,147.03a ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । RV_1,147.03c ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः ॥ RV_1,147.04a यो नो अग्ने अररिवां अघायुर् अरातीवा मर्चयति द्वयेन । RV_1,147.04c मन्त्रो गुरुः पुनर् अस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥ RV_1,147.05a उत वा यः सहस्य प्रविद्वान् मर्तो मर्तम् मर्चयति द्वयेन । RV_1,147.05c अतः पाहि स्तवमान स्तुवन्तम् अग्ने माकिर् नो दुरिताय धायीः ॥ RV_1,148.01a मथीद् यद् ईं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् । RV_1,148.01c नि यं दधुर् मनुष्यासु विक्षु स्वर् ण चित्रं वपुषे विभावम् ॥ RV_1,148.02a ददानम् इन् न ददभन्त मन्माग्निर् वरूथम् मम तस्य चाकन् । RV_1,148.02c जुषन्त विश्वान्य् अस्य कर्मोपस्तुतिम् भरमाणस्य कारोः ॥ RV_1,148.03a नित्ये चिन् नु यं सदने जगृभ्रे प्रशस्तिभिर् दधिरे यज्ञियासः । RV_1,148.03c प्र सू नयन्त गृभयन्त इष्टाव् अश्वासो न रथ्यो रारहाणाः ॥ RV_1,148.04a पुरूणि दस्मो नि रिणाति जम्भैर् आद् रोचते वन आ विभावा । RV_1,148.04c आद् अस्य वातो अनु वाति शोचिर् अस्तुर् न शर्याम् असनाम् अनु द्यून् ॥ RV_1,148.05a न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति । RV_1,148.05c अन्धा अपश्या न दभन्न् अभिख्या नित्यास ईम् प्रेतारो अरक्षन् ॥ RV_1,149.01a महः स राय एषते पतिर् दन्न् इन इनस्य वसुनः पद आ । RV_1,149.01c उप ध्रजन्तम् अद्रयो विधन्न् इत् ॥ RV_1,149.02a स यो वृषा नरां न रोदस्योः श्रवोभिर् अस्ति जीवपीतसर्गः । RV_1,149.02c प्र यः सस्राणः शिश्रीत योनौ ॥ RV_1,149.03a आ यः पुरं नार्मिणीम् अदीदेद् अत्यः कविर् नभन्यो नार्वा । RV_1,149.03c सूरो न rurukvä छतात्मा ॥ RV_1,149.04a अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् । RV_1,149.04c होता यजिष्ठो अपां सधस्थे ॥ RV_1,149.05a अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या । RV_1,149.05c मर्तो यो अस्मै सुतुको ददाश ॥ RV_1,150.01a पुरु त्वा दाश्वान् वोचे ऽरिर् अग्ने तव स्विद् आ । RV_1,150.01c तोदस्येव शरण आ महस्य ॥ RV_1,150.02a व्य् अनिनस्य धनिनः प्रहोषे चिद् अररुषः । RV_1,150.02c कदा चन प्रजिगतो अदेवयोः ॥ RV_1,150.03a स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि । RV_1,150.03c प्र-प्रेत् ते अग्ने वनुषः स्याम ॥ RV_1,151.01a मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् । RV_1,151.01c अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषाम् अवः ॥ RV_1,151.02a यद् ध त्यद् वाम् पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः । RV_1,151.02c अध क्रतुं विदतं गातुम् अर्चत उत श्रुतं वृषणा पस्त्यावतः ॥ RV_1,151.03a आ वाम् भूषन् क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे । RV_1,151.03c यद् ईम् ऋताय भरथो यद् अर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥ RV_1,151.04a प्र सा क्षितिर् असुर या महि प्रिय ऋतावानाव् ऋतम् आ घोषथो बृहत् । RV_1,151.04c युवं दिवो बृहतो दक्षम् आभुवं गां न धुर्य् उप युञ्जाथे अपः ॥ RV_1,151.05a मही अत्र महिना वारम् ऋण्वथो ऽरेणवस् तुज आ सद्मन् धेनवः । RV_1,151.05c स्वरन्ति ता उपरताति सूर्यम् आ निम्रुच उषसस् तक्ववीर् इव ॥ RV_1,151.06a आ वाम् ऋताय केशिनीर् अनूषत मित्र यत्र वरुण गातुम् अर्चथः । RV_1,151.06c अव त्मना सृजतम् पिन्वतं धियो युवं विप्रस्य मन्मनाम् इरज्यथः ॥ RV_1,151.07a यो वां यज्ञैः शशमानो ह दाशति कविर् होता यजति मन्मसाधनः । RV_1,151.07c उपाह तं गच्छथो वीथो अध्वरम् अच्छा गिरः सुमतिं गन्तम् अस्मयू ॥ RV_1,151.08a युवां यज्ञैः प्रथमा गोभिर् अञ्जत ऋतावाना मनसो न प्रयुक्तिषु । RV_1,151.08c भरन्ति वाम् मन्मना संयता गिरो ऽदृप्यता मनसा रेवद् आशाथे ॥ RV_1,151.09a रेवद् वयो दधाथे रेवद् आशाथे नरा मायाभिर् इतऊति माहिनम् । RV_1,151.09c न वां द्यावो ऽहभिर् नोत सिन्धवो न देवत्वम् पणयो नानशुर् मघम् ॥ RV_1,152.01a युवं वस्त्राणि पीवसा वसाथे युवोर् अच्छिद्रा मन्तवो ह सर्गाः । RV_1,152.01c अवातिरतम् अनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥ RV_1,152.02a एतच् चन त्वो वि चिकेतद् एषां सत्यो मन्त्रः कविशस्त ऋघावान् । RV_1,152.02c त्रिरश्रिं हन्ति चतुरश्रिर् उग्रो देवनिदो ह प्रथमा अजूर्यन् ॥ RV_1,152.03a अपाद् एति प्रथमा पद्वतीनां कस् तद् वाम् मित्रावरुणा चिकेत । RV_1,152.03c गर्भो भारम् भरत्य् आ चिद् अस्य ऋतम् पिपर्त्य् अनृतं नि तारीत् ॥ RV_1,152.04a प्रयन्तम् इत् परि जारं कनीनाम् पश्यामसि नोपनिपद्यमानम् । RV_1,152.04c अनवपृग्णा वितता वसानम् प्रियम् मित्रस्य वरुणस्य धाम ॥ RV_1,152.05a अनश्वो जातो अनभीशुर् अर्वा कनिक्रदत् पतयद् ऊर्ध्वसानुः । RV_1,152.05c अचित्तम् ब्रह्म जुजुषुर् युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥ RV_1,152.06a आ धेनवो मामतेयम् अवन्तीर् ब्रह्मप्रियम् पीपयन् सस्मिन्न् ऊधन् । RV_1,152.06c पित्वो भिक्षेत वयुनानि विद्वान् आसाविवासन्न् अदितिम् उरुष्येत् ॥ RV_1,152.07a आ वाम् मित्रावरुणा हव्यजुष्टिं नमसा देवाव् अवसा ववृत्याम् । RV_1,152.07c अस्माकम् ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर् दिव्या सुपारा ॥ RV_1,153.01a यजामहे वाम् महः सजोषा हव्येभिर् मित्रावरुणा नमोभिः । RV_1,153.01c घृतैर् घृतस्नू अध यद् वाम् अस्मे अध्वर्यवो न धीतिभिर् भरन्ति ॥ RV_1,153.02a प्रस्तुतिर् वां धाम न प्रयुक्तिर् अयामि मित्रावरुणा सुवृक्तिः । RV_1,153.02c अनक्ति यद् वां विदथेषु होता सुम्नं वां सूरिर् वृषणाव् इयक्षन् ॥ RV_1,153.03a पीपाय धेनुर् अदितिर् ऋताय जनाय मित्रावरुणा हविर्दे । RV_1,153.03c हिनोति यद् वां विदथे सपर्यन् स रातहव्यो मानुषो न होता ॥ RV_1,153.04a उत वां विक्षु मद्यास्व् अन्धो गाव आपश् च पीपयन्त देवीः । RV_1,153.04c उतो नो अस्य पूर्व्यः पतिर् दन् वीतम् पातम् पयस उस्रियायाः ॥ RV_1,154.01a विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि । RV_1,154.01c यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ॥ RV_1,154.02a प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । RV_1,154.02c यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ॥ RV_1,154.03a प्र विष्णवे शूषम् एतु मन्म गिरिक्षित उरुगायाय वृष्णे । RV_1,154.03c य इदं दीर्घम् प्रयतं सधस्थम् एको विममे त्रिभिर् इत् पदेभिः ॥ RV_1,154.04a यस्य त्री पूर्णा मधुना पदान्य् अक्षीयमाणा स्वधया मदन्ति । RV_1,154.04c य उ त्रिधातु पृथिवीम् उत द्याम् एको दाधार भुवनानि विश्वा ॥ RV_1,154.05a तद् अस्य प्रियम् अभि पाथो अश्यां नरो यत्र देवयवो मदन्ति । RV_1,154.05c उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्व उत्सः ॥ RV_1,154.06a ता वां वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । RV_1,154.06c अत्राह तद् उरुगायस्य वृष्णः परमम् पदम् अव भाति भूरि ॥ RV_1,155.01a प्र वः पान्तम् अन्धसो धियायते महे शूराय विष्णवे चार्चत । RV_1,155.01c या सानुनि पर्वतानाम् अदाभ्या महस् तस्थतुर् अर्वतेव साधुना ॥ RV_1,155.02a त्वेषम् इत्था समरणं शिमीवतोर् इन्द्राविष्णू सुतपा वाम् उरुष्यति । RV_1,155.02c या मर्त्याय प्रतिधीयमानम् इत् कृशानोर् अस्तुर् असनाम् उरुष्यथः ॥ RV_1,155.03a ता ईं वर्धन्ति मह्य् अस्य पौंस्यं नि मातरा नयति रेतसे भुजे । RV_1,155.03c दधाति पुत्रो ऽवरम् परम् पितुर् नाम तृतीयम् अधि रोचने दिवः ॥ RV_1,155.04a तत्-तद् इद् अस्य पौंस्यं गृणीमसीनस्य त्रातुर् अवृकस्य मीळ्हुषः । RV_1,155.04c यः पार्थिवानि त्रिभिर् इद् विगामभिर् उरु क्रमिष्टोरुगायाय जीवसे ॥ RV_1,155.05a द्वे इद् अस्य क्रमणे स्वर्दृशो ऽभिख्याय मर्त्यो भुरण्यति । RV_1,155.05c तृतीयम् अस्य नकिर् आ दधर्षति वयश् चन पतयन्तः पतत्रिणः ॥ RV_1,155.06a चतुर्भिः साकं नवतिं च नामभिश् चक्रं न वृत्तं व्यतींर् अवीविपत् । RV_1,155.06c बृहच्छरीरो विमिमान ऋक्वभिर् युवाकुमारः प्रत्य् एत्य् आहवम् ॥ RV_1,156.01a भवा मित्रो न शेव्यो घृतासुतिर् विभूतद्युम्न एवया उ सप्रथाः । RV_1,156.01c अधा ते विष्णो विदुषा चिद् अर्ध्य स्तोमो यज्ञश् च राध्यो हविष्मता ॥ RV_1,156.02a यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति । RV_1,156.02c यो जातम् अस्य महतो महि ब्रवत् सेद् उ श्रवोभिर् युज्यं चिद् अभ्य् असत् ॥ RV_1,156.03a तम् उ स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन । RV_1,156.03c आस्य जानन्तो नाम चिद् विवक्तन महस् ते विष्णो सुमतिम् भजामहे ॥ RV_1,156.04a तम् अस्य राजा वरुणस् तम् अश्विना क्रतुं सचन्त मारुतस्य वेधसः । RV_1,156.04c दाधार दक्षम् उत्तमम् अहर्विदं व्रजं च विष्णुः सखिवां अपोर्णुते ॥ RV_1,156.05a आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः । RV_1,156.05c वेधा अजिन्वत् त्रिषधस्थ आर्यम् ऋतस्य भागे यजमानम् आभजत् ॥ RV_1,157.01a अबोध्य् अग्निर् ज्म उद् एति सूर्यो व्य् उषाश् चन्द्रा मह्य् आवो अर्चिषा । RV_1,157.01c आयुक्षाताम् अश्विना यातवे रथम् प्रासावीद् देवः सविता जगत् पृथक् ॥ RV_1,157.02a यद् युञ्जाथे वृषणम् अश्विना रथं घृतेन नो मधुना क्षत्रम् उक्षतम् । RV_1,157.02c अस्माकम् ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ RV_1,157.03a अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर् यातु सुष्टुतः । RV_1,157.03c त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद् द्विपदे चतुष्पदे ॥ RV_1,157.04a आ न ऊर्जं वहतम् अश्विना युवम् मधुमत्या नः कशया मिमिक्षतम् । RV_1,157.04c प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ RV_1,157.05a युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्व् अन्तः । RV_1,157.05c युवम् अग्निं च वृषणाव् अपश् च वनस्पतींर् अश्विनाव् ऐरयेथाम् ॥ RV_1,157.06a युवं ह स्थो भिषजा भेषजेभिर् अथो ह स्थो रथ्या राथ्येभिः । RV_1,157.06c अथो ह क्षत्रम् अधि धत्थ उग्रा यो वां हविष्मान् मनसा ददाश ॥ RV_1,158.01a वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणाव् अभिष्टौ । RV_1,158.01c दस्रा ह यद् रेक्ण औचथ्यो वाम् प्र यत् सस्राथे अकवाभिर् ऊती ॥ RV_1,158.02a को वां दाशत् सुमतये चिद् अस्यै वसू यद् धेथे नमसा पदे गोः । RV_1,158.02c जिगृतम् अस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ॥ RV_1,158.03a युक्तो ह यद् वां तउग्र्याय पेरुर् वि मध्ये अर्णसो धायि पज्रः । RV_1,158.03c उप वाम् अवः शरणं गमेयं शूरो नाज्म पतयद्भिर् एवैः ॥ RV_1,158.04a उपस्तुतिर् औचथ्यम् उरुष्येन् मा माम् इमे पतत्रिणी वि दुग्धाम् । RV_1,158.04c मा माम् एधो दशतयश् चितो धाक् प्र यद् वाम् बद्धस् त्मनि खादति क्षाम् ॥ RV_1,158.05a न मा गरन् नद्यो मातृतमा दासा यद् ईं सुसमुब्धम् अवाधुः । RV_1,158.05c शिरो यद् अस्य त्रैतनो वितक्षत् स्वयं दास उरो अंसाव् अपि ग्ध ॥ RV_1,158.06a दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे । RV_1,158.06c अपाम् अर्थं यतीनाम् ब्रह्मा भवति सारथिः ॥ RV_1,159.01a प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा । RV_1,159.01c देवेभिर् ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥ RV_1,159.02a उत मन्ये पितुर् अद्रुहो मनो मातुर् महि स्वतवस् तद् धवीमभिः । RV_1,159.02c सुरेतसा पितरा भूम चक्रतुर् उरु प्रजाया अमृतं वरीमभिः ॥ RV_1,159.03a ते सूनवः स्वपसः सुदंससो मही जज्ञुर् मातरा पूर्वचित्तये । RV_1,159.03c स्थातुश् च सत्यं जगतश् च धर्मणि पुत्रस्य पाथः पदम् अद्वयाविनः ॥ RV_1,159.04a ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा । RV_1,159.04c नव्यं-नव्यं तन्तुम् आ तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥ RV_1,159.05a तद् राधो अद्य सवितुर् वरेण्यं वयं देवस्य प्रसवे मनामहे । RV_1,159.05c अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥ RV_1,160.01a ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी । RV_1,160.01c सुजन्मनी धिषणे अन्तर् ईयते देवो देवी धर्मणा सूर्यः शुचिः ॥ RV_1,160.02a उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः । RV_1,160.02c सुधृष्टमे वपुष्ये न रोदसी पिता यत् सीम् अभि रूपैर् अवासयत् ॥ RV_1,160.03a स वह्निः पुत्रः पित्रोः पवित्रवान् पुनाति धीरो भुवनानि मायया । RV_1,160.03c धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रम् पयो अस्य दुक्षत ॥ RV_1,160.04a अयं देवानाम् अपसाम् अपस्तमो यो जजान रोदसी विश्वशम्भुवा । RV_1,160.04c वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः सम् आनृचे ॥ RV_1,160.05a ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् । RV_1,160.05c येनाभि कृष्टीस् ततनाम विश्वहा पनाय्यम् ओजो अस्मे सम् इन्वतम् ॥ RV_1,161.01a किम् उ श्रेष्ठः किं यविष्ठो न आजगन् किम् ईयते दूत्यं कद् यद् ऊचिम । RV_1,161.01c न निन्दिम चमसं यो महाकुलो ऽग्ने भ्रातर् द्रुण इद् भूतिम् ऊदिम ॥ RV_1,161.02a एकं चमसं चतुरः कृणोतन तद् वो देवा अब्रुवन् तद् व आगमम् । RV_1,161.02c सौधन्वना यद्य् एवा करिष्यथ साकं देवैर् यज्ञियासो भविष्यथ ॥ RV_1,161.03a अग्निं दूतम् प्रति यद् अब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः । RV_1,161.03c धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातर् अनु वः कृत्व्य् एमसि ॥ RV_1,161.04a चकृवांस ऋभवस् तद् अपृच्छत क्वेद् अभूद् यः स्य दूतो न आजगन् । RV_1,161.04c यदावाख्यच् camasä चतुरः कृतान् आद् इत् त्वष्टा ग्नास्व् अन्तर् न्य् आनजे ॥ RV_1,161.05a हनामैनां इति त्वष्टा यद् अब्रवीच् चमसं ये देवपानम् अनिन्दिषुः । RV_1,161.05c अन्या नामानि कृण्वते सुते सचां अन्यैर् एनान् कन्या नामभि स्परत् ॥ RV_1,161.06a इन्द्रो हरी युयुजे अश्विना रथम् बृहस्पतिर् विश्वरूपाम् उपाजत । RV_1,161.06c ऋभुर् विभ्वा वाजो देवां अगच्छत स्वपसो यज्ञियम् भागम् ऐतन ॥ RV_1,161.07a निश् चर्मणो गाम् अरिणीत धीतिभिर् या जरन्ता युवशा ताकृणोतन । RV_1,161.07c सौधन्वना अश्वाद् अश्वम् अतक्षत युक्त्वा रथम् उप देवां अयातन ॥ RV_1,161.08a इदम् उदकम् पिबतेत्य् अब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् । RV_1,161.08c सौधन्वना यदि तन् नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥ RV_1,161.09a आपो भूयिष्ठा इत्य् एको अब्रवीद् अग्निर् भूयिष्ठ इत्य् अन्यो अब्रवीत् । RV_1,161.09c वधर्यन्तीम् बहुभ्यः प्रैको अब्रवीद् ऋता वदन्तश् चमसां अपिंशत ॥ RV_1,161.10a श्रोणाम् एक उदकं गाम् अवाजति मांसम् एकः पिंशति सूनयाभृतम् । RV_1,161.10c आ निम्रुचः शकृद् एको अपाभरत् किं स्वित् पुत्रेभ्यः पितरा उपावतुः ॥ RV_1,161.11a उद्वत्स्व् अस्मा अकृणोतना तृणं निवत्स्व् अपः स्वपस्यया नरः । RV_1,161.11c अगोह्यस्य यद् असस्तना गृहे तद् अद्येदम् ऋभवो नानु गच्छथ ॥ RV_1,161.12a सम्मील्य यद् भुवना पर्यसर्पत क्व स्वित् तात्या पितरा व आसतुः । RV_1,161.12c अशपत यः करस्नं व आददे यः प्राब्रवीत् प्रो तस्मा अब्रवीतन ॥ RV_1,161.13a सुषुप्वांस ऋभवस् तद् अपृच्छतागोह्य क इदं नो अबूबुधत् । RV_1,161.13c श्वानम् बस्तो बोधयितारम् अब्रवीत् संवत्सर इदम् अद्या व्य् अख्यत ॥ RV_1,161.14a दिवा यान्ति मरुतो भूम्याग्निर् अयं वातो अन्तरिक्षेण याति । RV_1,161.14c अद्भिर् याति वरुणः समुद्रैर् युष्मां इच्छन्तः शवसो नपातः ॥ RV_1,162.01a मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि ख्यन् । RV_1,162.01c यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥ RV_1,162.02a यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीताम् मुखतो नयन्ति । RV_1,162.02c सुप्राङ् अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥ RV_1,162.03a एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । RV_1,162.03c अभिप्रियं यत् पुरोळाशम् अर्वता त्वष्टेद् एनं सौश्रवसाय जिन्वति ॥ RV_1,162.04a यद् धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति । RV_1,162.04c अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥ RV_1,162.05a होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः । RV_1,162.05c तेन यज्ञेन स्वरङ्कृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥ RV_1,162.06a यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय तक्षति । RV_1,162.06c ये चार्वते पचनं सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥ RV_1,162.07a उप प्रागात् सुमन् मे ऽधायि मन्म देवानाम् आशा उप वीतपृष्ठः । RV_1,162.07c अन्व् एनं विप्रा ऋषयो मदन्ति देवानाम् पुष्टे चकृमा सुबन्धुम् ॥ RV_1,162.08a यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । RV_1,162.08c यद् वा घास्य प्रभृतम् आस्ये तृणं सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.09a यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । RV_1,162.09c यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.10a यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । RV_1,162.10c सुकृता तच् छमितारः कृण्वन्तूत मेधं शृतपाकम् पचन्तु ॥ RV_1,162.11a यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति । RV_1,162.11c मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥ RV_1,162.12a ये वाजिनम् परिपश्यन्ति पक्वं य ईम् आहुः सुरभिर् निर् हरेति । RV_1,162.12c ये चार्वतो मांसभिक्षाम् उपासत उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥ RV_1,162.13a यन् नीक्षणम् मांस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । RV_1,162.13c ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥ RV_1,162.14a निक्रमणं निषदनं विवर्तनं यच् च पड्बीशम् अर्वतः । RV_1,162.14c यच् च पपौ यच् च घासिं जघास सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.15a मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः । RV_1,162.15c इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्य् अश्वम् ॥ RV_1,162.16a यद् अश्वाय वास उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै । RV_1,162.16c संदानम् अर्वन्तम् पड्बीशम् प्रिया देवेष्व् आ यामयन्ति ॥ RV_1,162.17a यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद । RV_1,162.17c स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥ RV_1,162.18a चतुस्त्रिंशद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति । RV_1,162.18c अच्छिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि शस्त ॥ RV_1,162.19a एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ ऋतुः । RV_1,162.19c या ते गात्राणाम् ऋतुथा कृणोमि ता-ता पिण्डानाम् प्र जुहोम्य् अग्नौ ॥ RV_1,162.20a मा त्वा तपत् प्रिय आत्मापियन्तम् मा स्वधितिस् तन्व आ तिष्ठिपत् ते । RV_1,162.20c मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥ RV_1,162.21a न वा उ एतन् म्रियसे न रिष्यसि देवां इद् एषि पथिभिः सुगेभिः । RV_1,162.21c हरी ते युञ्जा पृषती अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥ RV_1,162.22a सुगव्यं नो वाजी स्वश्व्यम् पुंसः पुत्रां उत विश्वापुषं रयिम् । RV_1,162.22c अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥ RV_1,163.01a यद् अक्रन्दः प्रथमं जायमान उद्यन् समुद्राद् उत वा पुरीषात् । RV_1,163.01c श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते अर्वन् ॥ RV_1,163.02a यमेन दत्तं त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य् अतिष्ठत् । RV_1,163.02c गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥ RV_1,163.03a असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन । RV_1,163.03c असि सोमेन समया विपृक्त आहुस् ते त्रीणि दिवि बन्धनानि ॥ RV_1,163.04a त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे । RV_1,163.04c उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त आहुः परमं जनित्रम् ॥ RV_1,163.05a इमा ते वाजिन्न् अवमार्जनानीमा शफानां सनितुर् निधाना । RV_1,163.05c अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति गोपाः ॥ RV_1,163.06a आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तम् पतङ्गम् । RV_1,163.06c शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम् पतत्रि ॥ RV_1,163.07a अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे गोः । RV_1,163.07c यदा ते मर्तो अनु भोगम् आनऌ आद् इद् ग्रसिष्ठ ओषधीर् अजीगः ॥ RV_1,163.08a अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो ऽनु भगः कनीनाम् । RV_1,163.08c अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते ॥ RV_1,163.09a हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । RV_1,163.09c देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत् ॥ RV_1,163.10a ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः । RV_1,163.10c हंसा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥ RV_1,163.11a तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव ध्रजीमान् । RV_1,163.11c तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥ RV_1,163.12a उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । RV_1,163.12c अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥ RV_1,163.13a उप प्रागात् परमं यत् सधस्थम् अर्वां अच्छा पितरम् मातरं च । RV_1,163.13c अद्या devä जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥ RV_1,164.01a अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः । RV_1,164.01c तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥ RV_1,164.02a सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा । RV_1,164.02c त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥ RV_1,164.03a इमं रथम् अधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्य् अश्वाः । RV_1,164.03c सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥ RV_1,164.04a को ददर्श प्रथमं जायमानम् अस्थन्वन्तं यद् अनस्था बिभर्ति । RV_1,164.04c भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वांसम् उप गात् प्रष्टुम् एतत् ॥ RV_1,164.05a पाकः पृच्छामि मनसाविजानन् देवानाम् एना निहिता पदानि । RV_1,164.05c वत्से बष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥ RV_1,164.06a acikitvä चिकितुषश् चिद् अत्र कवीन् पृच्छामि विद्मने न विद्वान् । RV_1,164.06c वि यस् तस्तम्भ षऌ इमा रजांस्य् अजस्य रूपे किम् अपि स्विद् एकम् ॥ RV_1,164.07a इह ब्रवीतु य ईम् अङ्ग वेदास्य वामस्य निहितम् पदं वेः । RV_1,164.07c शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकम् पदापुः ॥ RV_1,164.08a माता पितरम् ऋत आ बभाज धीत्य् अग्रे मनसा सं हि जग्मे । RV_1,164.08c सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम् ईयुः ॥ RV_1,164.09a युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्व् अन्तः । RV_1,164.09c अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यं त्रिषु योजनेषु ॥ RV_1,164.10a तिस्रो मातॄस् त्रीन् पितॄन् बिभ्रद् एक ऊर्ध्वस् तस्थौ नेम् अव ग्लापयन्ति । RV_1,164.10c मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचम् अविश्वमिन्वाम् ॥ RV_1,164.11a द्वादशारं नहि तज् जराय वर्वर्ति चक्रम् परि द्याम् ऋतस्य । RV_1,164.11c आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च तस्थुः ॥ RV_1,164.12a पञ्चपादम् पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । RV_1,164.12c अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुर् अर्पितम् ॥ RV_1,164.13a पञ्चारे चक्रे परिवर्तमाने तस्मिन्न् आ तस्थुर् भुवनानि विश्वा । RV_1,164.13c तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न शीर्यते सनाभिः ॥ RV_1,164.14a सनेमि चक्रम् अजरं वि वावृत उत्तानायां दश युक्ता वहन्ति । RV_1,164.14c सूर्यस्य चक्षू रजसैत्य् आवृतं तस्मिन्न् आर्पिता भुवनानि विश्वा ॥ RV_1,164.15a साकञ्जानां सप्तथम् आहुर् एकजं षऌ इद् यमा ऋषयो देवजा इति । RV_1,164.15c तेषाम् इष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥ RV_1,164.16a स्त्रियः सतीस् तां उ मे पुंस आहुः पश्यद् अक्षण्वान् न वि चेतद् अन्धः । RV_1,164.16c कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष् पितासत् ॥ RV_1,164.17a अवः परेण पर एनावरेण पदा वत्सम् बिभ्रती गौर् उद् अस्थात् । RV_1,164.17c सा कद्रीची कं स्विद् अर्धम् परागात् क्व स्वित् सूते नहि यूथे अन्तः ॥ RV_1,164.18a अवः परेण पितरं यो अस्यानुवेद पर एनावरेण । RV_1,164.18c कवीयमानः क इह प्र वोचद् देवम् मनः कुतो अधि प्रजातम् ॥ RV_1,164.19a ये arväcas तां उ पराच आहुर् ये paräcas तां उ अर्वाच आहुः । RV_1,164.19c इन्द्रश् च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥ RV_1,164.20a द्वा सुपर्णा सयुजा सखाया समानं वृक्षम् परि षस्वजाते । RV_1,164.20c तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि चाकशीति ॥ RV_1,164.21a यत्रा सुपर्णा अमृतस्य भागम् अनिमेषं विदथाभिस्वरन्ति । RV_1,164.21c इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा विवेश ॥ RV_1,164.22a यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । RV_1,164.22c तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे तन् नोन् नशद् यः पितरं न वेद ॥ RV_1,164.23a यद् गायत्रे अधि गायत्रम् आहितं त्रैष्टुभाद् वा त्रैष्टुभं निरतक्षत । RV_1,164.23c यद् वा जगज् जगत्य् आहितम् पदं य इत् तद् विदुस् ते अमृतत्वम् आनशुः ॥ RV_1,164.24a गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् । RV_1,164.24c वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥ RV_1,164.25a जगता सिन्धुं दिव्य् अस्तभायद् रथन्तरे सूर्यम् पर्य् अपश्यत् । RV_1,164.25c गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे महित्वा ॥ RV_1,164.26a उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् । RV_1,164.26c श्रेष्ठं सवं सविता साविषन् नो ऽभीद्धो घर्मस् तद् उ षु प्र वोचम् ॥ RV_1,164.27a हिङ्कृण्वती वसुपत्नी वसूनां वत्सम् इच्छन्ती मनसाभ्य् आगात् । RV_1,164.27c दुहाम् अश्विभ्याम् पयो अघ्न्येयं सा वर्धताम् महते सौभगाय ॥ RV_1,164.28a गौर् अमीमेद् अनु वत्सम् मिषन्तम् मूर्धानं हिङ्ङ् अकृणोन् मातवा उ । RV_1,164.28c सृक्वाणं घर्मम् अभि वावशाना मिमाति मायुम् पयते पयोभिः ॥ RV_1,164.29a अयं स शिङ्क्ते येन गौर् अभीवृता मिमाति मायुं ध्वसनाव् अधि श्रिता । RV_1,164.29c सा चित्तिभिर् नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिम् औहत ॥ RV_1,164.30a अनच् छये तुरगातु जीवम् एजद् ध्रुवम् मध्य आ पस्त्यानाम् । RV_1,164.30c जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः ॥ RV_1,164.31a अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । RV_1,164.31c स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥ RV_1,164.32a य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुग् इन् नु तस्मात् । RV_1,164.32c स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिम् आ विवेश ॥ RV_1,164.33a द्यौर् मे पिता जनिता नाभिर् अत्र बन्धुर् मे माता पृथिवी महीयम् । RV_1,164.33c उत्तानयोश् चम्वोर् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम् आधात् ॥ RV_1,164.34a पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । RV_1,164.34c पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ RV_1,164.35a इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । RV_1,164.35c अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥ RV_1,164.36a सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशा विधर्मणि । RV_1,164.36c ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥ RV_1,164.37a न वि जानामि यद् इवेदम् अस्मि निण्यः संनद्धो मनसा चरामि । RV_1,164.37c यदा मागन् प्रथमजा ऋतस्याद् इद् वाचो अश्नुवे भागम् अस्याः ॥ RV_1,164.38a अपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः । RV_1,164.38c ता शश्वन्ता विषूचीना वियन्ता न्य् अन्यं चिक्युर् न नि चिक्युर् अन्यम् ॥ RV_1,164.39a ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । RV_1,164.39c यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे सम् आसते ॥ RV_1,164.40a सूयवसाद् भगवती हि भूया अथो वयम् भगवन्तः स्याम । RV_1,164.40c अद्धि तृणम् अघ्न्ये विश्वदानीम् पिब शुद्धम् उदकम् आचरन्ती ॥ RV_1,164.41a गौरीर् मिमाय सलिलानि तक्षत्य् एकपदी द्विपदी सा चतुष्पदी । RV_1,164.41c अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ RV_1,164.42a तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश् चतस्रः । RV_1,164.42c ततः क्षरत्य् अक्षरं तद् विश्वम् उप जीवति ॥ RV_1,164.43a शकमयं धूमम् आराद् अपश्यं विषूवता पर एनावरेण । RV_1,164.43c उक्षाणम् पृश्निम् अपचन्त वीरास् तानि धर्माणि प्रथमान्य् आसन् ॥ RV_1,164.44a त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । RV_1,164.44c विश्वम् एको अभि चष्टे शचीभिर् ध्राजिर् एकस्य ददृशे न रूपम् ॥ RV_1,164.45a चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । RV_1,164.45c गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ RV_1,164.46a इन्द्रम् मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् । RV_1,164.46c एकं सद् विप्रा बहुधा वदन्त्य् अग्निं यमम् मातरिश्वानम् आहुः ॥ RV_1,164.47a कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति । RV_1,164.47c त आववृत्रन् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्य् उद्यते ॥ RV_1,164.48a द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच् चिकेत । RV_1,164.48c तस्मिन् साकं त्रिशता न शङ्कवो ऽर्पिताः षष्टिर् न चलाचलासः ॥ RV_1,164.49a यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि । RV_1,164.49c यो रत्नधा वसुविद् यः सुदत्रः सरस्वति तम् इह धातवे कः ॥ RV_1,164.50a यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । RV_1,164.50c ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ RV_1,164.51a समानम् एतद् उदकम् उच् चैत्य् अव चाहभिः । RV_1,164.51c भूमिम् पर्जन्या जिन्वन्ति दिवं जिन्वन्त्य् अग्नयः ॥ RV_1,164.52a दिव्यं सुपर्णं वायसम् बृहन्तम् अपां गर्भं दर्शतम् ओषधीनाम् । RV_1,164.52c अभीपतो वृष्टिभिस् तर्पयन्तं सरस्वन्तम् अवसे जोहवीमि ॥ RV_1,165.01a कया शुभा सवयसः सनीळाः समान्या मरुतः सम् मिमिक्षुः । RV_1,165.01c कया मती कुत एतास एते ऽर्चन्ति शुष्मं वृषणो वसूया ॥ RV_1,165.02a कस्य ब्रह्माणि जुजुषुर् युवानः को अध्वरे मरुत आ ववर्त । RV_1,165.02c श्येनां इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥ RV_1,165.03a कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त इत्था । RV_1,165.03c सम् पृच्छसे समराणः शुभानैर् voces tan no harivo yat te asme || RV_1,165.04a ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः । RV_1,165.04c आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो अच्छ ॥ RV_1,165.05a अतो वयम् अन्तमेभिर् युजानाः स्वक्षत्रेभिस् तन्वः शुम्भमानाः । RV_1,165.05c महोभिर् एतां उप युज्महे न्व् इन्द्र स्वधाम् अनु हि नो बभूथ ॥ RV_1,165.06a क्व स्या वो मरुतः स्वधासीद् यन् माम् एकं समधत्ताहिहत्ये । RV_1,165.06c अहं ह्य् उग्रस् तविषस् तुविष्मान् विश्वस्य शत्रोर् अनमं वधस्नैः ॥ RV_1,165.07a भूरि चकर्थ युज्येभिर् अस्मे समानेभिर् वृषभ पौंस्येभिः । RV_1,165.07c भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद् वशाम ॥ RV_1,165.08a वधीं वृत्रम् मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् । RV_1,165.08c अहम् एता मनवे विश्वश्चन्द्राः सुगा अपश् चकर वज्रबाहुः ॥ RV_1,165.09a अनुत्तम् आ ते मघवन् नकिर् नु न त्वावां अस्ति देवता विदानः । RV_1,165.09c न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥ RV_1,165.10a एकस्य चिन् मे विभ्व् अस्त्व् ओजो या नु दधृष्वान् कृणवै मनीषा । RV_1,165.10c अहं ह्य् उग्रो मरुतो विदानो यानि च्यवम् इन्द्र इद् ईश एषाम् ॥ RV_1,165.11a अमन्दन् मा मरुत स्तोमो अत्र यन् मे नरः श्रुत्यम् ब्रह्म चक्र । RV_1,165.11c इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस् तन्वे तनूभिः ॥ RV_1,165.12a एवेद् एते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः । RV_1,165.12c संचक्ष्या मरुतश् चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ॥ RV_1,165.13a को न्व् अत्र मरुतो मामहे वः प्र यातन सखींर् अच्छा सखायः । RV_1,165.13c मन्मानि चित्रा अपिवातयन्त एषाम् भूत नवेदा म ऋतानाम् ॥ RV_1,165.14a आ यद् दुवस्याद् दुवसे न कारुर् asmä चक्रे मान्यस्य मेधा । RV_1,165.14c ओ षु वर्त्त मरुतो विप्रम् अच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥ RV_1,165.15a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,165.15c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,166.01a तन् नु वोचाम रभसाय जन्मने पूर्वम् महित्वं वृषभस्य केतवे । RV_1,166.01c ऐधेव यामन् मरुतस् तुविष्वणो युधेव शक्रास् तविषाणि कर्तन ॥ RV_1,166.02a नित्यं न सूनुम् मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः । RV_1,166.02c नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥ RV_1,166.03a यस्मा ऊमासो अमृता अरासत रायस् पोषं च हविषा ददाशुषे । RV_1,166.03c उक्षन्त्य् अस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥ RV_1,166.04a आ ये रजांसि तविषीभिर् अव्यत प्र व एवासः स्वयतासो अध्रजन् । RV_1,166.04c भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्व् ऋष्टिषु ॥ RV_1,166.05a यत् त्वेषयामा नदयन्त पर्वतान् दिवो वा पृष्ठं नर्या अचुच्यवुः । RV_1,166.05c विश्वो वो अज्मन् भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥ RV_1,166.06a यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिम् पिपर्तन । RV_1,166.06c यत्रा वो दिद्युद् रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥ RV_1,166.07a प्र स्कम्भदेष्णा अनवभ्रराधसो ऽलातृणासो विदथेषु सुष्टुताः । RV_1,166.07c अर्चन्त्य् अर्कम् मदिरस्य पीतये विदुर् वीरस्य प्रथमानि पौंस्या ॥ RV_1,166.08a शतभुजिभिस् तम् अभिह्रुतेर् अघात् पूर्भी रक्षता मरुतो यम् आवत । RV_1,166.08c जनं यम् उग्रास् तवसो विरप्शिनः पाथना शंसात् तनयस्य पुष्टिषु ॥ RV_1,166.09a विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्य् आहिता । RV_1,166.09c अंसेष्व् आ वः प्रपथेषु खादयो ऽक्षो वश् चक्रा समया वि वावृते ॥ RV_1,166.10a भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः । RV_1,166.10c अंसेष्व् एताः पविषु क्षुरा अधि वयो न पक्षान् व्य् अनु श्रियो धिरे ॥ RV_1,166.11a महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः । RV_1,166.11c मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥ RV_1,166.12a तद् वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रम् अदितेर् इव व्रतम् । RV_1,166.12c इन्द्रश् चन त्यजसा वि ह्रुणाति तज् जनाय यस्मै सुकृते अराध्वम् ॥ RV_1,166.13a तद् वो जामित्वम् मरुतः परे युगे पुरू यच् छंसम् अमृतास आवत । RV_1,166.13c अया धिया मनवे श्रुष्टिम् आव्या साकं नरो दंसनैर् आ चिकित्रिरे ॥ RV_1,166.14a येन दीर्घम् मरुतः शूशवाम युष्माकेन परीणसा तुरासः । RV_1,166.14c आ यत् ततनन् वृजने जनास एभिर् यज्ञेभिस् तद् अभीष्टिम् अश्याम् ॥ RV_1,166.15a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,166.15c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,167.01a सहस्रं त इन्द्रोतयो नः सहस्रम् इषो हरिवो गूर्ततमाः । RV_1,167.01c सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥ RV_1,167.02a आ नो ऽवोभिर् मरुतो यान्त्व् अच्छा ज्येष्ठेभिर् वा बृहद्दिवैः सुमायाः । RV_1,167.02c अध यद् एषां नियुतः परमाः समुद्रस्य चिद् धनयन्त पारे ॥ RV_1,167.03a मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिग् उपरा न ऋष्टिः । RV_1,167.03c गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥ RV_1,167.04a परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः । RV_1,167.04c न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ॥ RV_1,167.05a जोषद् यद् ईम् असुर्या सचध्यै विषितस्तुका रोदसी नृमणाः । RV_1,167.05c आ सूर्येव विधतो रथं गात् त्वेषप्रतीका नभसो नेत्या ॥ RV_1,167.06a आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् । RV_1,167.06c अर्को यद् वो मरुतो हविष्मान् गायद् गाथं सुतसोमो दुवस्यन् ॥ RV_1,167.07a प्र तं विवक्मि वक्म्यो य एषाम् मरुताम् महिमा सत्यो अस्ति । RV_1,167.07c सचा यद् ईं वृषमणा अहंयु स्थिरा चिज् जनीर् वहते सुभागाः ॥ RV_1,167.08a पान्ति मित्रावरुणाव् अवद्याच् चयत ईम् अर्यमो अप्रशस्तान् । RV_1,167.08c उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईम् मरुतो दातिवारः ॥ RV_1,167.09a नही नु वो मरुतो अन्त्य् अस्मे आरात्ताच् चिच् छवसो अन्तम् आपुः । RV_1,167.09c ते धृष्णुना शवसा शूशुवांसो ऽर्णो न द्वेषो धृषता परि ष्ठुः ॥ RV_1,167.10a वयम् अद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये । RV_1,167.10c वयम् पुरा महि च नो अनु द्यून् तन् न ऋभुक्षा नराम् अनु ष्यात् ॥ RV_1,167.11a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,167.11c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,168.01a यज्ञा-यज्ञा वः समना तुतुर्वणिर् धियं-धियं वो देवया उ दधिध्वे । RV_1,168.01c आ वो ऽर्वाचः सुविताय रोदस्योर् महे ववृत्याम् अवसे सुवृक्तिभिः ॥ RV_1,168.02a वव्रासो न ये स्वजाः स्वतवस इषं स्वर् अभिजायन्त धूतयः । RV_1,168.02c सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥ RV_1,168.03a सोमासो न ये सुतास् तृप्तांशवो हृत्सु पीतासो दुवसो नासते । RV_1,168.03c ऐषाम् अंसेषु रम्भिणीव रारभे हस्तेषु खादिश् च कृतिश् च सं दधे ॥ RV_1,168.04a अव स्वयुक्ता दिव आ वृथा ययुर् अमर्त्याः कशया चोदत त्मना । RV_1,168.04c अरेणवस् तुविजाता अचुच्यवुर् दृळ्हानि चिन् मरुतो भ्राजदृष्टयः ॥ RV_1,168.05a को वो ऽन्तर् मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया । RV_1,168.05c धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥ RV_1,168.06a क्व स्विद् अस्य रजसो महस् परं क्वावरम् मरुतो यस्मिन्न् आयय । RV_1,168.06c यच् च्यावयथ विथुरेव संहितं व्य् अद्रिणा पतथ त्वेषम् अर्णवम् ॥ RV_1,168.07a सातिर् न वो ऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती । RV_1,168.07c भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥ RV_1,168.08a प्रति ष्टोभन्ति सिन्धवः पविभ्यो यद् अभ्रियां वाचम् उदीरयन्ति । RV_1,168.08c अव स्मयन्त विद्युतः पृथिव्यां यदी घृतम् मरुतः प्रुष्णुवन्ति ॥ RV_1,168.09a असूत पृश्निर् महते रणाय त्वेषम् अयासाम् मरुताम् अनीकम् । RV_1,168.09c ते सप्सरासो ऽजनयन्ताभ्वम् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ॥ RV_1,168.10a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,168.10c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,169.01a महश् चित् त्वम् इन्द्र यत एतान् महश् चिद् असि त्यजसो वरूता । RV_1,169.01c स नो वेधो मरुतां चिकित्वान् सुम्ना वनुष्व तव हि प्रेष्ठा ॥ RV_1,169.02a अयुज्रन् त इन्द्र विश्वकृष्टीर् विदानासो निष्षिधो मर्त्यत्रा । RV_1,169.02c मरुताम् पृत्सुतिर् हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥ RV_1,169.03a अम्यक् सा त इन्द्र ऋष्टिर् अस्मे सनेम्य् अभ्वम् मरुतो जुनन्ति । RV_1,169.03c अग्निश् चिद् धि ष्मातसे शुशुक्वान् आपो न द्वीपं दधति प्रयांसि ॥ RV_1,169.04a त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् । RV_1,169.04c स्तुतश् च यास् ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ॥ RV_1,169.05a त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिद् ऋतायोः । RV_1,169.05c ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥ RV_1,169.06a प्रति प्र याहीन्द्र मीळ्हुषो नॄन् महः पार्थिवे सदने यतस्व । RV_1,169.06c अध यद् एषाम् पृथुबुध्नास एतास् तीर्थे नार्यः पौंस्यानि तस्थुः ॥ RV_1,169.07a प्रति घोराणाम् एतानाम् अयासाम् मरुतां शृण्व आयताम् उपब्दिः । RV_1,169.07c ये मर्त्यम् पृतनायन्तम् ऊमैर् ऋणावानं न पतयन्त सर्गैः ॥ RV_1,169.08a त्वम् मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः । RV_1,169.08c स्तवानेभि स्तवसे देव देवैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,170.01a न नूनम् अस्ति नो श्वः कस् तद् वेद यद् अद्भुतम् । RV_1,170.01c अन्यस्य चित्तम् अभि संचरेण्यम् उताधीतं वि नश्यति ॥ RV_1,170.02a किं न इन्द्र जिघांससि भ्रातरो मरुतस् तव । RV_1,170.02c तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥ RV_1,170.03a किं नो भ्रातर् अगस्त्य सखा सन्न् अति मन्यसे । RV_1,170.03c विद्मा हि ते यथा मनो ऽस्मभ्यम् इन् न दित्ससि ॥ RV_1,170.04a अरं कृण्वन्तु वेदिं सम् अग्निम् इन्धताम् पुरः । RV_1,170.04c तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥ RV_1,170.05a त्वम् ईशिषे वसुपते वसूनां त्वम् मित्राणाम् मित्रपते धेष्ठः । RV_1,170.05c इन्द्र त्वम् मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥ RV_1,171.01a प्रति व एना नमसाहम् एमि सूक्तेन भिक्षे सुमतिं तुराणाम् । RV_1,171.01c रराणता मरुतो वेद्याभिर् नि हेळो धत्त वि मुचध्वम् अश्वान् ॥ RV_1,171.02a एष व स्तोमो मरुतो नमस्वान् हृदा तष्टो मनसा धायि देवाः । RV_1,171.02c उपेम् आ यात मनसा जुषाणा यूयं हि ष्ठा नमस इद् वृधासः ॥ RV_1,171.03a स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः । RV_1,171.03c ऊर्ध्वा नः सन्तु कोम्या वनान्य् अहानि विश्वा मरुतो जिगीषा ॥ RV_1,171.04a अस्माद् अहं तविषाद् ईषमाण इन्द्राद् भिया मरुतो रेजमानः । RV_1,171.04c युष्मभ्यं हव्या निशितान्य् आसन् तान्य् आरे चकृमा मृळता नः ॥ RV_1,171.05a येन मानासश् चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् । RV_1,171.05c स नो मरुद्भिर् वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ॥ RV_1,171.06a त्वम् पाहीन्द्र सहीयसो नॄन् भवा मरुद्भिर् अवयातहेळाः । RV_1,171.06c सुप्रकेतेभिः सासहिर् दधानो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,172.01a चित्रो वो ऽस्तु यामश् चित्र ऊती सुदानवः । RV_1,172.01c मरुतो अहिभानवः ॥ RV_1,172.02a आरे सा वः सुदानवो मरुत ऋञ्जती शरुः । RV_1,172.02c आरे अश्मा यम् अस्यथ ॥ RV_1,172.03a तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः । RV_1,172.03c ऊर्ध्वान् नः कर्त जीवसे ॥ RV_1,173.01a गायत् साम नभन्यं यथा वेर् अर्चाम तद् वावृधानं स्वर्वत् । RV_1,173.01c गावो धेनवो बर्हिष्य् अदब्धा आ यत् सद्मानं दिव्यं विवासान् ॥ RV_1,173.02a अर्चद् वृषा वृषभिः स्वेदुहव्यैर् मृगो नाश्नो अति यज् जुगुर्यात् । RV_1,173.02c प्र मन्दयुर् मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥ RV_1,173.03a नक्षद् धोता परि सद्म मिता यन् भरद् गर्भम् आ शरदः पृथिव्याः । RV_1,173.03c क्रन्दद् अश्वो नयमानो रुवद् गौर् अन्तर् दूतो न रोदसी चरद् वाक् ॥ RV_1,173.04a ता karmëatarÃsmai प्र च्यौत्नानि देवयन्तो भरन्ते । RV_1,173.04c जुजोषद् इन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥ RV_1,173.05a तम् उ ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः । RV_1,173.05c प्रतीचश् चिद् योधीयान् वृषण्वान् ववव्रुषश् चित् तमसो विहन्ता ॥ RV_1,173.06a प्र यद् इत्था महिना नृभ्यो अस्त्य् अरं रोदसी कक्ष्ये नास्मै । RV_1,173.06c सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावां ओपशम् इव द्याम् ॥ RV_1,173.07a समत्सु त्वा शूर सताम् उराणम् प्रपथिन्तमम् परितंसयध्यै । RV_1,173.07c सजोषस इन्द्रम् मदे क्षोणीः सूरिं चिद् ये अनुमदन्ति वाजैः ॥ RV_1,173.08a एवा हि ते शं सवना समुद्र आपो यत् त आसु मदन्ति देवीः । RV_1,173.08c विश्वा ते अनु जोष्या भूद् गौः सूरींश् चिद् यदि धिषा वेषि जनान् ॥ RV_1,173.09a असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः । RV_1,173.09c असद् यथा न इन्द्रो वन्दनेष्ठास् तुरो न कर्म नयमान उक्था ॥ RV_1,173.10a विष्पर्धसो नरां न शंसैर् अस्माकासद् इन्द्रो वज्रहस्तः । RV_1,173.10c मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥ RV_1,173.11a यज्ञो हि ष्मेन्द्रं कश् चिद् ऋन्धञ् जुहुराणश् चिन् मनसा परियन् । RV_1,173.11c तीर्थे नाच्छा तातृषाणम् ओको दीर्घो न सिध्रम् आ कृणोत्य् अध्वा ॥ RV_1,173.12a मो षू ण इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः । RV_1,173.12c महश् चिद् यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥ RV_1,173.13a एष स्तोम इन्द्र तुभ्यम् अस्मे एतेन गातुं हरिवो विदो नः । RV_1,173.13c आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,174.01a त्वं राजेन्द्र ये च देवा रक्षा नॄन् पाह्य् असुर त्वम् अस्मान् । RV_1,174.01c त्वं सत्पतिर् मघवा नस् तरुत्रस् त्वं सत्यो वसवानः सहोदाः ॥ RV_1,174.02a दनो विश इन्द्र मृध्रवाचः सप्त यत् पुरः शर्म शारदीर् दर्त् । RV_1,174.02c ऋणोर् अपो अनवद्यार्णा यूने वृत्रम् पुरुकुत्साय रन्धीः ॥ RV_1,174.03a अजा वृत इन्द्र शूरपत्नीर् द्यां च येभिः पुरुहूत नूनम् । RV_1,174.03c रक्षो अग्निम् अशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥ RV_1,174.04a शेषन् नु त इन्द्र सस्मिन् योनौ प्रशस्तये पवीरवस्य मह्ना । RV_1,174.04c सृजद् अर्णांस्य् अव यद् युधा गास् तिष्ठद् धरी धृषता मृष्ट वाजान् ॥ RV_1,174.05a वह कुत्सम् इन्द्र यस्मिञ् चाकन् स्यूमन्यू ऋज्रा वातस्याश्वा । RV_1,174.05c प्र सूरश् चक्रं वृहताद् अभीके ऽभि स्पृधो यासिषद् वज्रबाहुः ॥ RV_1,174.06a जघन्वां इन्द्र mitrerƤ चोदप्रवृद्धो हरिवो अदाशून् । RV_1,174.06c प्र ये पश्यन्न् अर्यमणं सचायोस् त्वया शूर्ता वहमाना अपत्यम् ॥ RV_1,174.07a रपत् कविर् इन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः । RV_1,174.07c करत् तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचम् मृधि श्रेत् ॥ RV_1,174.08a सना ता त इन्द्र नव्या आगुः सहो नभो ऽविरणाय पूर्वीः । RV_1,174.08c भिनत् पुरो न भिदो अदेवीर् ननमो वधर् अदेवस्य पीयोः ॥ RV_1,174.09a त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः । RV_1,174.09c प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥ RV_1,174.10a त्वम् अस्माकम् इन्द्र विश्वध स्या अवृकतमो नरां नृपाता । RV_1,174.10c स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,175.01a मत्स्य् अपायि ते महः पात्रस्येव हरिवो मत्सरो मदः । RV_1,175.01c वृषा ते वृष्ण इन्दुर् वाजी सहस्रसातमः ॥ RV_1,175.02a आ नस् ते गन्तु मत्सरो वृषा मदो वरेण्यः । RV_1,175.02c सहावां इन्द्र सानसिः p­tanëÃÊ अमर्त्यः ॥ RV_1,175.03a त्वं हि शूरः सनिता चोदयो मनुषो रथम् । RV_1,175.03c सहावान् दस्युम् अव्रतम् ओषः पात्रं न शोचिषा ॥ RV_1,175.04a मुषाय सूर्यं कवे चक्रम् ईशान ओजसा । RV_1,175.04c वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥ RV_1,175.05a शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । RV_1,175.05c वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥ RV_1,175.06a यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । RV_1,175.06c ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,176.01a मत्सि नो वस्यैष्टय इन्द्रम् इन्दो वृषा विश । RV_1,176.01c ऋघायमाण इन्वसि शत्रुम् अन्ति न विन्दसि ॥ RV_1,176.02a तस्मिन्न् आ वेशया गिरो य एकश् चर्षणीनाम् । RV_1,176.02c अनु स्वधा यम् उप्यते यवं न चर्कृषद् वृषा ॥ RV_1,176.03a यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु । RV_1,176.03c स्पाशयस्व यो अस्मध्रुग् दिव्येवाशनिर् जहि ॥ RV_1,176.04a असुन्वन्तं समं जहि दूणाशं यो न ते मयः । RV_1,176.04c अस्मभ्यम् अस्य वेदनं दद्धि सूरिश् चिद् ओहते ॥ RV_1,176.05a आवो यस्य द्विबर्हसो ऽर्केषु सानुषग् असत् । RV_1,176.05c आजाव् इन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥ RV_1,176.06a यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । RV_1,176.06c ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,177.01a आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनाम् पुरुहूत इन्द्रः । RV_1,177.01c स्तुतः श्रवस्यन्न् अवसोप मद्रिग् युक्त्वा हरी वृषणा याह्य् अर्वाङ् ॥ RV_1,177.02a ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः । RV_1,177.02c तां आ तिष्ठ तेभिर् आ याह्य् अर्वाङ् हवामहे त्वा सुत इन्द्र सोमे ॥ RV_1,177.03a आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि । RV_1,177.03c युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥ RV_1,177.04a अयं यज्ञो देवया अयम् मियेध इमा ब्रह्माण्य् अयम् इन्द्र सोमः । RV_1,177.04c स्तीर्णम् बर्हिर् आ तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥ RV_1,177.05a ओ सुष्टुत इन्द्र याह्य् अर्वाङ् उप ब्रह्माणि मान्यस्य कारोः । RV_1,177.05c विद्याम वस्तोर् अवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,178.01a यद् ध स्या त इन्द्र श्रुष्टिर् अस्ति यया बभूथ जरितृभ्य ऊती । RV_1,178.01c मा नः कामम् महयन्तम् आ धग् विश्वा ते अश्याम् पर्य् आप आयोः ॥ RV_1,178.02a न घा राजेन्द्र आ दभन् नो या नु स्वसारा कृणवन्त योनौ । RV_1,178.02c आपश् चिद् अस्मै सुतुका अवेषन् गमन् न इन्द्रः सख्या वयश् च ॥ RV_1,178.03a जेता नृभिर् इन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः । RV_1,178.03c प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥ RV_1,178.04a एवा नृभिर् इन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् । RV_1,178.04c समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥ RV_1,178.05a त्वया वयम् मघवन्न् इन्द्र शत्रून् अभि ष्याम महतो मन्यमानान् । RV_1,178.05c त्वं त्राता त्वम् उ नो वृधे भूर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,179.01a पूर्वीर् अहं शरदः शश्रमाणा दोषा वस्तोर् उषसो जरयन्तीः । RV_1,179.01c मिनाति श्रियं जरिमा तनूनाम् अप्य् ऊ नु पत्नीर् वृषणो जगम्युः ॥ RV_1,179.02a ये चिद् धि पूर्व ऋतसाप आसन् साकं देवेभिर् अवदन्न् ऋतानि । RV_1,179.02c ते चिद् अवासुर् नह्य् अन्तम् आपुः सम् ऊ नु पत्नीर् वृषभिर् जगम्युः ॥ RV_1,179.03a न मृषा श्रान्तं यद् अवन्ति देवा विश्वा इत् स्पृधो अभ्य् अश्नवाव । RV_1,179.03c जयावेद् अत्र शतनीथम् आजिं यत् सम्यञ्चा मिथुनाव् अभ्य् अजाव ॥ RV_1,179.04a नदस्य मा रुधतः काम आगन्न् इत आजातो अमुतः कुतश् चित् । RV_1,179.04c लोपामुद्रा वृषणं नी रिणाति धीरम् अधीरा धयति श्वसन्तम् ॥ RV_1,179.05a इमं नु सोमम् अन्तितो हृत्सु पीतम् उप ब्रुवे । RV_1,179.05c यत् सीम् आगश् चकृमा तत् सु मृळतु पुलुकामो हि मर्त्यः ॥ RV_1,179.06a अगस्त्यः खनमानः खनित्रैः प्रजाम् अपत्यम् बलम् इच्छमानः । RV_1,179.06c उभौ वर्णाव् ऋषिर् उग्रः पुपोष सत्या देवेष्व् आशिषो जगाम ॥ RV_1,180.01a युवो रजांसि सुयमासो अश्वा रथो यद् वाम् पर्य् अर्णांसि दीयत् । RV_1,180.01c हिरण्यया वाम् पवयः प्रुषायन् मध्वः पिबन्ता उषसः सचेथे ॥ RV_1,180.02a युवम् अत्यस्याव नक्षथो यद् विपत्मनो नर्यस्य प्रयज्योः । RV_1,180.02c स्वसा यद् वां विश्वगूर्ती भराति वाजायेट्टे मधुपाव् इषे च ॥ RV_1,180.03a युवम् पय उस्रियायाम् अधत्तम् पक्वम् आमायाम् अव पूर्व्यं गोः । RV_1,180.03c अन्तर् यद् वनिनो वाम् ऋतप्सू ह्वारो न शुचिर् यजते हविष्मान् ॥ RV_1,180.04a युवं ह घर्मम् मधुमन्तम् अत्रये ऽपो न क्षोदो ऽवृणीतम् एषे । RV_1,180.04c तद् वां नराव् अश्विना पश्वैष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥ RV_1,180.05a आ वां दानाय ववृतीय दस्रा गोर् ओहेण तउग्र्यो न जिव्रिः । RV_1,180.05c अपः क्षोणी सचते माहिना वां जूर्णो वाम् अक्षुर् अंहसो यजत्रा ॥ RV_1,180.06a नि यद् युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरन्धिम् । RV_1,180.06c प्रेषद् वेषद् वातो न सूरिर् आ महे ददे सुव्रतो न वाजम् ॥ RV_1,180.07a वयं चिद् धि वां जरितारः सत्या विपन्यामहे वि पणिर् हितावान् । RV_1,180.07c अधा चिद् धि ष्माश्विनाव् अनिन्द्या पाथो हि ष्मा वृषणाव् अन्तिदेवम् ॥ RV_1,180.08a युवां चिद् धि ष्माश्विनाव् अनु द्यून् विरुद्रस्य प्रस्रवणस्य सातौ । RV_1,180.08c अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत् सहस्रैः ॥ RV_1,180.09a प्र यद् वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता । RV_1,180.09c धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥ RV_1,180.10a तं वां रथं वयम् अद्या हुवेम स्तोमैर् अश्विना सुविताय नव्यम् । RV_1,180.10c अरिष्टनेमिम् परि द्याम् इयानं विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,181.01a कद् उ प्रेष्टाव् इषां रयीणाम् अध्वर्यन्ता यद् उन्निनीथो अपाम् । RV_1,181.01c अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥ RV_1,181.02a आ वाम् अश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः । RV_1,181.02c मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥ RV_1,181.03a आ वां रथो ऽवनिर् न प्रवत्वान् सृप्रवन्धुरः सुविताय गम्याः । RV_1,181.03c वृष्ण स्थातारा मनसो जवीयान् अहम्पूर्वो यजतो धिष्ण्या यः ॥ RV_1,181.04a इहेह जाता सम् अवावशीताम् अरेपसा तन्वा नामभिः स्वैः । RV_1,181.04c जिष्णुर् वाम् अन्यः सुमखस्य सूरिर् दिवो अन्यः सुभगः पुत्र ऊहे ॥ RV_1,181.05a प्र वां निचेरुः ककुहो वशां अनु पिशङ्गरूपः सदनानि गम्याः । RV_1,181.05c हरी अन्यस्य पीपयन्त वाजैर् मथ्रा रजांस्य् अश्विना वि घोषैः ॥ RV_1,181.06a प्र वां शरद्वान् वृषभो न निष्षा पूर्वीर् इषश् चरति मध्व इष्णन् । RV_1,181.06c एवैर् अन्यस्य पीपयन्त वाजैर् वेषन्तीर् ऊर्ध्वा नद्यो न आगुः ॥ RV_1,181.07a असर्जि वां स्थविरा वेधसा गीर् बाळ्हे अश्विना त्रेधा क्षरन्ती । RV_1,181.07c उपस्तुताव् अवतं नाधमानं यामन्न् अयामञ् छृणुतं हवम् मे ॥ RV_1,181.08a उत स्या वां रुशतो वप्ससो गीस् त्रिबर्हिषि सदसि पिन्वते नॄन् । RV_1,181.08c वृषा वाम् मेघो वृषणा पीपाय गोर् न सेके मनुषो दशस्यन् ॥ RV_1,181.09a युवाम् पूषेवाश्विना पुरन्धिर् अग्निम् उषां न जरते हविष्मान् । RV_1,181.09c हुवे यद् वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,182.01a अभूद् इदं वयुनम् ओ षु भूषता रथो वृषण्वान् मदता मनीषिणः । RV_1,182.01c धियञ्जिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥ RV_1,182.02a इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा । RV_1,182.02c पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसम् उप याथो अश्विना ॥ RV_1,182.03a किम् अत्र दस्रा कृणुथः किम् आसाथे जनो यः कश् चिद् अहविर् महीयते । RV_1,182.03c अति क्रमिष्टं जुरतम् पणेर् असुं ज्योतिर् विप्राय कृणुतं वचस्यवे ॥ RV_1,182.04a जम्भयतम् अभितो रायतः शुनो हतम् मृधो विदथुस् तान्य् अश्विना । RV_1,182.04c वाचं-वाचं जरितू रत्निनीं कृतम् उभा शंसं नासत्यावतम् मम ॥ RV_1,182.05a युवम् एतं चक्रथुः सिन्धुषु प्लवम् आत्मन्वन्तम् पक्षिणं तउग्र्याय कम् । RV_1,182.05c येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥ RV_1,182.06a अवविद्धं तउग्र्यम् अप्स्व् अन्तर् अनारम्भणे तमसि प्रविद्धम् । RV_1,182.06c चतस्रो नावो जठलस्य जुष्टा उद् अश्विभ्याम् इषिताः पारयन्ति ॥ RV_1,182.07a कः स्विद् वृक्षो निष्ठितो मध्ये अर्णसो यं तउग्र्यो नाधितः पर्यषस्वजत् । RV_1,182.07c पर्णा मृगस्य पतरोर् इवारभ उद् अश्विना ऊहथुः श्रोमताय कम् ॥ RV_1,182.08a तद् वां नरा नासत्याव् अनु ष्याद् यद् वाम् मानास उचथम् अवोचन् । RV_1,182.08c अस्माद् अद्य सदसः सोम्याद् आ विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,183.01a तं युञ्जाथाम् मनसो यो जवीयान् त्रिवन्धुरो वृषणा यस् त्रिचक्रः । RV_1,183.01c येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर् न पर्णैः ॥ RV_1,183.02a सुवृद् रथो वर्तते यन्न् अभि क्षां यत् तिष्ठथः क्रतुमन्तानु पृक्षे । RV_1,183.02c वपुर् वपुष्या सचताम् इयं गीर् दिवो दुहित्रोषसा सचेथे ॥ RV_1,183.03a आ तिष्ठतं सुवृतं यो रथो वाम् अनु व्रतानि वर्तते हविष्मान् । RV_1,183.03c येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ॥ RV_1,183.04a मा वां वृको मा वृकीर् आ दधर्षीन् मा परि वर्क्तम् उत माति धक्तम् । RV_1,183.04c अयं वाम् भागो निहित इयं गीर् दस्राव् इमे वां निधयो मधूनाम् ॥ RV_1,183.05a युवां गोतमः पुरुमीळ्हो अत्रिर् दस्रा हवते ऽवसे हविष्मान् । RV_1,183.05c दिशं न दिष्टाम् ऋजूयेव यन्ता मे हवं नासत्योप यातम् ॥ RV_1,183.06a अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि । RV_1,183.06c एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,184.01a ता वाम् अद्य ताव् अपरं हुवेमोच्छन्त्याम् उषसि वह्निर् उक्थैः । RV_1,184.01c नासत्या कुह चित् सन्ताव् अर्यो दिवो नपाता सुदास्तराय ॥ RV_1,184.02a अस्मे ऊ षु वृषणा मादयेथाम् उत् पणींर् हतम् ऊर्म्या मदन्ता । RV_1,184.02c श्रुतम् मे अच्छोक्तिभिर् मतीनाम् एष्टा नरा निचेतारा च कर्णैः ॥ RV_1,184.03a श्रिये पूषन्न् इषुकृतेव देवा नासत्या वहतुं सूर्यायाः । RV_1,184.03c वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥ RV_1,184.04a अस्मे सा वाम् माध्वी रातिर् अस्तु स्तोमं हिनोतम् मान्यस्य कारोः । RV_1,184.04c अनु यद् वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥ RV_1,184.05a एष वां स्तोमो अश्विनाव् अकारि मानेभिर् मघवाना सुवृक्ति । RV_1,184.05c यातं वर्तिस् तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥ RV_1,184.06a अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि । RV_1,184.06c एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,185.01a कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद । RV_1,185.01c विश्वं त्मना बिभृतो यद् ध नाम वि वर्तेते अहनी चक्रियेव ॥ RV_1,185.02a भूरिं द्वे अचरन्ती चरन्तम् पद्वन्तं गर्भम् अपदी दधाते । RV_1,185.02c नित्यं न सूनुम् पित्रोर् उपस्थे द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.03a अनेहो दात्रम् अदितेर् अनर्वं हुवे स्वर्वद् अवधं नमस्वत् । RV_1,185.03c तद् रोदसी जनयतं जरित्रे द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.04a अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे । RV_1,185.04c उभे देवानाम् उभयेभिर् अह्नां द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.05a संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोर् उपस्थे । RV_1,185.05c अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.06a उर्वी सद्मनी बृहती ऋतेन हुवे देवानाम् अवसा जनित्री । RV_1,185.06c दधाते ये अमृतं सुप्रतीके द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.07a उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् । RV_1,185.07c दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.08a देवान् वा यच् चकृमा कच् चिद् आगः सखायं वा सदम् इज् जास्पतिं वा । RV_1,185.08c इयं धीर् भूया अवयानम् एषां द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.09a उभा शंसा नर्या माम् अविष्टाम् उभे माम् ऊती अवसा सचेताम् । RV_1,185.09c भूरि चिद् अर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥ RV_1,185.10a ऋतं दिवे तद् अवोचम् पृथिव्या अभिश्रावाय प्रथमं सुमेधाः । RV_1,185.10c पाताम् अवद्याद् दुरिताद् अभीके पिता माता च रक्षताम् अवोभिः ॥ RV_1,185.11a इदं द्यावापृथिवी सत्यम् अस्तु पितर् मातर् यद् इहोपब्रुवे वाम् । RV_1,185.11c भूतं देवानाम् अवमे अवोभिर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,186.01a आ न इळाभिर् विदथे सुशस्ति विश्वानरः सविता देव एतु । RV_1,186.01c अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा ॥ RV_1,186.02a आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः । RV_1,186.02c भुवन् यथा नो विश्वे वृधासः करन् सुषाहा विथुरं न शवः ॥ RV_1,186.03a प्रेष्ठं वो अतिथिं गृणीषे ऽग्निं शस्तिभिस् तुर्वणिः सजोषाः । RV_1,186.03c असद् यथा नो वरुणः सुकीर्तिर् इषश् च पर्षद् अरिगूर्तः सूरिः ॥ RV_1,186.04a उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः । RV_1,186.04c समाने अहन् विमिमानो अर्कं विषुरूपे पयसि सस्मिन्न् ऊधन् ॥ RV_1,186.05a उत नो ऽहिर् बुध्न्यो मयस् कः शिशुं न पिप्युषीव वेति सिन्धुः । RV_1,186.05c येन नपातम् अपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥ RV_1,186.06a उत न ईं त्वष्टा गन्त्व् अच्छा स्मत् सूरिभिर् अभिपित्वे सजोषाः । RV_1,186.06c आ वृत्रहेन्द्रश् चर्षणिप्रास् तुविष्टमो नरां न इह गम्याः ॥ RV_1,186.07a उत न ईम् मतयो ऽश्वयोगाः शिशुं न गावस् तरुणं रिहन्ति । RV_1,186.07c तम् ईं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥ RV_1,186.08a उत न ईम् मरुतो वृद्धसेनाः स्मद् रोदसी समनसः सदन्तु । RV_1,186.08c पृषदश्वासो ऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥ RV_1,186.09a प्र नु यद् एषाम् महिना चिकित्रे प्र युञ्जते प्रयुजस् ते सुवृक्ति । RV_1,186.09c अध यद् एषां सुदिने न शरुर् विश्वम् एरिणम् प्रुषायन्त सेनाः ॥ RV_1,186.10a प्रो अश्विनाव् अवसे कृणुध्वम् प्र पूषणं स्वतवसो हि सन्ति । RV_1,186.10c अद्वेषो विष्णुर् वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥ RV_1,186.11a इयं सा वो अस्मे दीधितिर् यजत्रा अपिप्राणी च सदनी च भूयाः । RV_1,186.11c नि या देवेषु यतते वसूयुर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,187.01a पितुं नु स्तोषम् महो धर्माणं तविषीम् । RV_1,187.01c यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ॥ RV_1,187.02a स्वादो पितो मधो पितो वयं त्वा ववृमहे । RV_1,187.02c अस्माकम् अविता भव ॥ RV_1,187.03a उप नः पितव् आ चर शिवः शिवाभिर् ऊतिभिः । RV_1,187.03c मयोभुर् अद्विषेण्यः सखा सुशेवो अद्वयाः ॥ RV_1,187.04a तव त्ये पितो रसा रजांस्य् अनु विष्ठिताः । RV_1,187.04c दिवि वाता इव श्रिताः ॥ RV_1,187.05a तव त्ये पितो ददतस् तव स्वादिष्ठ ते पितो । RV_1,187.05c प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥ RV_1,187.06a त्वे पितो महानां देवानाम् मनो हितम् । RV_1,187.06c अकारि चारु केतुना तवाहिम् अवसावधीत् ॥ RV_1,187.07a यद् अदो पितो अजगन् विवस्व पर्वतानाम् । RV_1,187.07c अत्रा चिन् नो मधो पितो ऽरम् भक्षाय गम्याः ॥ RV_1,187.08a यद् अपाम् ओषधीनाम् परिंशम् आरिशामहे । RV_1,187.08c वातापे पीव इद् भव ॥ RV_1,187.09a यत् ते सोम गवाशिरो यवाशिरो भजामहे । RV_1,187.09c वातापे पीव इद् भव ॥ RV_1,187.10a करम्भ ओषधे भव पीवो वृक्क उदारथिः । RV_1,187.10c वातापे पीव इद् भव ॥ RV_1,187.11a तं त्वा वयम् पितो वचोभिर् गावो न हव्या सुषूदिम । RV_1,187.11c देवेभ्यस् त्वा सधमादम् अस्मभ्यं त्वा सधमादम् ॥ RV_1,188.01a समिद्धो अद्य राजसि देवो देवैः सहस्रजित् । RV_1,188.01c दूतो हव्या कविर् वह ॥ RV_1,188.02a तनूनपाद् ऋतं यते मध्वा यज्ञः सम् अज्यते । RV_1,188.02c दधत् सहस्रिणीर् इषः ॥ RV_1,188.03a आजुह्वानो न Ŭyo देवां आ वक्षि यज्ञियान् । RV_1,188.03c अग्ने सहस्रसा असि ॥ RV_1,188.04a प्राचीनम् बर्हिर् ओजसा सहस्रवीरम् अस्तृणन् । RV_1,188.04c यत्रादित्या विराजथ ॥ RV_1,188.05a viràsamrì विभ्वीः प्रभ्वीर् बह्वीश् च भूयसीश् च याः । RV_1,188.05c दुरो घृतान्य् अक्षरन् ॥ RV_1,188.06a सुरुक्मे हि सुपेशसाधि श्रिया विराजतः । RV_1,188.06c उषासाव् एह सीदताम् ॥ RV_1,188.07a प्रथमा हि सुवाचसा होतारा दैव्या कवी । RV_1,188.07c यज्ञं नो यक्षताम् इमम् ॥ RV_1,188.08a भारतीळे सरस्वति या वः सर्वा उपब्रुवे । RV_1,188.08c ता नश् चोदयत श्रिये ॥ RV_1,188.09a त्वष्टा रूपाणि हि प्रभुः पशून् विश्वान् समानजे । RV_1,188.09c तेषां न स्फातिम् आ यज ॥ RV_1,188.10a उप त्मन्या वनस्पते पाथो देवेभ्यः सृज । RV_1,188.10c अग्निर् हव्यानि सिष्वदत् ॥ RV_1,188.11a पुरोगा अग्निर् देवानां गायत्रेण सम् अज्यते । RV_1,188.11c स्वाहाकृतीषु रोचते ॥ RV_1,189.01a अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । RV_1,189.01c युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमौक्तिं विधेम ॥ RV_1,189.02a अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिर् अति दुर्गाणि विश्वा । RV_1,189.02c पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥ RV_1,189.03a अग्ने त्वम् अस्मद् युयोध्य् अमीवा अनग्नित्रा अभ्य् अमन्त कृष्टीः । RV_1,189.03c पुनर् अस्मभ्यं सुविताय देव क्षां विश्वेभिर् अमृतेभिर् यजत्र ॥ RV_1,189.04a पाहि नो अग्ने पायुभिर् अजस्रैर् उत प्रिये सदन आ शुशुक्वान् । RV_1,189.04c मा ते भयं जरितारं यविष्ठ नूनं विदन् मापरं सहस्वः ॥ RV_1,189.05a मा नो अग्ने ऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै । RV_1,189.05c मा दत्वते दशते मादते नो मा रीषते सहसावन् परा दाः ॥ RV_1,189.06a वि घ त्वावां ऋतजात यंसद् गृणानो अग्ने तन्वे वरूथम् । RV_1,189.06c विश्वाद् रिरिक्षोर् उत वा निनित्सोर् अभिह्रुताम् असि हि देव विष्प ॥ RV_1,189.07a त्वं तां अग्न उभयान् वि विद्वान् वेषि प्रपित्वे मनुषो यजत्र । RV_1,189.07c अभिपित्वे मनवे शास्यो भूर् मर्मृजेन्य उशिग्भिर् नाक्रः ॥ RV_1,189.08a अवोचाम निवचनान्य् अस्मिन् मानस्य सूनुः सहसाने अग्नौ । RV_1,189.08c वयं सहस्रम् ऋषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,190.01a अनर्वाणं वृषभम् मन्द्रजिह्वम् बृहस्पतिं वर्धया नव्यम् अर्कैः । RV_1,190.01c गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥ RV_1,190.02a तम् ऋत्विया उप वाचः सचन्ते सर्गो न यो देवयताम् असर्जि । RV_1,190.02c बृहस्पतिः स ह्य् अञ्जो वरांसि विभ्वाभवत् सम् ऋते मातरिश्वा ॥ RV_1,190.03a उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत् सवितेव प्र बाहू । RV_1,190.03c अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस् तुविष्मान् ॥ RV_1,190.04a अस्य श्लोको दिवीयते पृथिव्याम् अत्यो न यंसद् यक्षभृद् विचेताः । RV_1,190.04c मृगाणां न हेतयो यन्ति चेमा बृहस्पतेर् अहिमायां अभि द्यून् ॥ RV_1,190.05a ये त्वा देवोस्रिकम् मन्यमानाः पापा भद्रम् उपजीवन्ति पज्राः । RV_1,190.05c न dƬhye अनु ददासि वामम् बृहस्पते चयस इत् पियारुम् ॥ RV_1,190.06a सुप्रइतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः । RV_1,190.06c अनर्वाणो अभि ये चक्षते नो ऽपीवृता अपोर्णुवन्तो अस्थुः ॥ RV_1,190.07a सं यं स्तुभो ऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः । RV_1,190.07c स विद्वां उभयं चष्टे अन्तर् बृहस्पतिस् तर आपश् च गृध्रः ॥ RV_1,190.08a एवा महस् तुविजातस् तुविष्मान् बृहस्पतिर् वृषभो धायि देवः । RV_1,190.08c स न स्तुतो वीरवद् धातु गोमद् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,191.01a कङ्कतो न कङ्कतो ऽथो सतीनकङ्कतः । RV_1,191.01c द्वाव् इति प्लुषी इति न्य् अदृष्टा अलिप्सत ॥ RV_1,191.02a अदृष्टान् हन्त्य् आयत्य् अथो हन्ति परायती । RV_1,191.02c अथो अवघ्नती हन्त्य् अथो पिनष्टि पिंषती ॥ RV_1,191.03a शरासः कुशरासो दर्भासः सैर्या उत । RV_1,191.03c मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्य् अलिप्सत ॥ RV_1,191.04a नि गावो गोष्ठे असदन् नि मृगासो अविक्षत । RV_1,191.04c नि केतवो जनानां न्य् अदृष्टा अलिप्सत ॥ RV_1,191.05a एत उ त्ये प्रत्य् अदृश्रन् प्रदोषं तस्करा इव । RV_1,191.05c अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥ RV_1,191.06a द्यौर् वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा । RV_1,191.06c अदृष्टा विश्वदृष्टास् तिष्ठतेलयता सु कम् ॥ RV_1,191.07a ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः । RV_1,191.07c अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥ RV_1,191.08a उत् पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टहा । RV_1,191.08c अदृष्टान् sarvä जम्भयन् सर्वाश् च यातुधान्यः ॥ RV_1,191.09a उद् अपप्तद् असौ सूर्यः पुरु विश्वानि जूर्वन् । RV_1,191.09c आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥ RV_1,191.10a सूर्ये विषम् आ सजामि दृतिं सुरावतो गृहे । RV_1,191.10c सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.11a इयत्तिका शकुन्तिका सका जघास ते विषम् । RV_1,191.11c सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.12a त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यम् अक्षन् । RV_1,191.12c ताश् चिन् नु न मरन्ति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.13a नवानां नवतीनां विषस्य रोपुषीणाम् । RV_1,191.13c सर्वासाम् अग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.14a त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः । RV_1,191.14c तास् ते विषं वि जभ्रिर उदकं कुम्भिनीर् इव ॥ RV_1,191.15a इयत्तकः कुषुम्भकस् तकम् भिनद्म्य् अश्मना । RV_1,191.15c ततो विषम् प्र वावृते पराचीर् अनु संवतः ॥ RV_1,191.16a कुषुम्भकस् तद् अब्रवीद् गिरेः प्रवर्तमानकः । RV_1,191.16c वृश्चिकस्यारसं विषम् अरसं वृश्चिक ते विषम् ॥ _____________________________________________________________ ऋग्वेद 2 RV_2,001.01a त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि । RV_2,001.01c त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥ RV_2,001.02a तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः । RV_2,001.02c तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ॥ RV_2,001.03a त्वम् अग्न इन्द्रो वृषभः सताम् असि त्वं विष्णुर् उरुगायो नमस्यः । RV_2,001.03c त्वम् ब्रह्मा रयिविद् ब्रह्मणस् पते त्वं विधर्तः सचसे पुरन्ध्या ॥ RV_2,001.04a त्वम् अग्ने राजा वरुणो धृतव्रतस् त्वम् मित्रो भवसि दस्म Ŭya÷ | RV_2,001.04c त्वम् अर्यमा सत्पतिर् यस्य सम्भुजं त्वम् अंशो विदथे देव भाजयुः ॥ RV_2,001.05a त्वम् अग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् । RV_2,001.05c त्वम् आशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥ RV_2,001.06a त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वं शर्धो मारुतम् पृक्ष ईशिषे । RV_2,001.06c त्वं वातैर् अरुणैर् यासि शङ्गयस् त्वम् पूषा विधतः पासि नु त्मना ॥ RV_2,001.07a त्वम् अग्ने द्रविणोदा अरङ्कृते त्वं देवः सविता रत्नधा असि । RV_2,001.07c त्वम् भगो नृपते वस्व ईशिषे त्वम् पायुर् दमे यस् ते ऽविधत् ॥ RV_2,001.08a त्वाम् अग्ने दम आ विश्पतिं विशस् त्वां राजानं सुविदत्रम् ऋञ्जते । RV_2,001.08c त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥ RV_2,001.09a त्वाम् अग्ने पितरम् इष्टिभिर् नरस् त्वाम् भ्रात्राय शम्या तनूरुचम् । RV_2,001.09c त्वम् पुत्रो भवसि यस् ते ऽविधत् त्वं सखा सुशेवः पास्य् आधृषः ॥ RV_2,001.10a त्वम् अग्न ऋभुर् आके नमस्यस् त्वं वाजस्य क्षुमतो राय ईशिषे । RV_2,001.10c त्वं वि भास्य् अनु दक्षि दावने त्वं विशिक्षुर् असि यज्ञम् आतनिः ॥ RV_2,001.11a त्वम् अग्ने अदितिर् देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा । RV_2,001.11c त्वम् इळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥ RV_2,001.12a त्वम् अग्ने सुभृत उत्तमं वयस् तव स्पार्हे वर्ण आ संदृशि श्रियः । RV_2,001.12c त्वं वाजः प्रतरणो बृहन्न् असि त्वं रयिर् बहुलो विश्वतस् पृथुः ॥ RV_2,001.13a त्वाम् अग्न आदित्यास आस्यं त्वां जिह्वां शुचयश् चक्रिरे कवे । RV_2,001.13c त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविर् अदन्त्य् आहुतम् ॥ RV_2,001.14a त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविर् अदन्त्य् आहुतम् । RV_2,001.14c त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥ RV_2,001.15a त्वं तान् सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे । RV_2,001.15c पृक्षो यद् अत्र महिना वि ते भुवद् अनु द्यावापृथिवी रोदसी उभे ॥ RV_2,001.16a ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः । RV_2,001.16c asmä च तांश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ॥ RV_2,002.01a यज्ञेन वर्धत जातवेदसम् अग्निं यजध्वं हविषा तना गिरा । RV_2,002.01c समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥ RV_2,002.02a अभि त्वा नक्तीर् उषसो ववाशिरे ऽग्ने वत्सं न स्वसरेषु धेनवः । RV_2,002.02c दिव इवेद् अरतिर् मानुषा युगा क्षपो भासि पुरुवार संयतः ॥ RV_2,002.03a तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योर् अरतिं न्य् एरिरे । RV_2,002.03c रथम् इव वेद्यं शुक्रशोचिषम् अग्निम् मित्रं न क्षितिषु प्रशंस्यम् ॥ RV_2,002.04a तम् उक्षमाणं रजसि स्व आ दमे चन्द्रम् इव सुरुचं ह्वार आ दधुः । RV_2,002.04c पृश्न्याः पतरं चितयन्तम् अक्षभिः पाथो न पायुं जनसी उभे अनु ॥ RV_2,002.05a स होता विश्वम् परि भूत्व् अध्वरं तम् उ हव्यैर् मनुष ऋञ्जते गिरा । RV_2,002.05c हिरिशिप्रो वृधसानासु जर्भुरद् द्यौर् न स्तृभिश् चितयद् रोदसी अनु ॥ RV_2,002.06a स नो रेवत् समिधानः स्वस्तये संददस्वान् रयिम् अस्मासु दीदिहि । RV_2,002.06c आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥ RV_2,002.07a दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि । RV_2,002.07c प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर् ण शुक्रम् उषसो वि दिद्युतः ॥ RV_2,002.08a स इधान उषसो राम्या अनु स्वर् ण दीदेद् अरुषेण भानुना । RV_2,002.08c होत्राभिर् अग्निर् मनुषः स्वध्वरो राजा विशाम् अतिथिश् चारुर् आयवे ॥ RV_2,002.09a एवा नो अग्ने अमृतेषु पूर्व्य धीष् पीपाय बृहद्दिवेषु मानुषा । RV_2,002.09c दुहाना धेनुर् वृजनेषु कारवे त्मना शतिनम् पुरुरूपम् इषणि ॥ RV_2,002.10a वयम् अग्ने अर्वता वा सुवीर्यम् ब्रह्मणा वा चितयेमा जनां अति । RV_2,002.10c अस्माकं द्युम्नम् अधि पञ्च कृष्टिषूच्चा स्वर् ण शुशुचीत दुष्टरम् ॥ RV_2,002.11a स नो बोधि सहस्य प्रशंस्यो यस्मिन् सुजाता इषयन्त सूरयः । RV_2,002.11c यम् अग्ने यज्ञम् उपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥ RV_2,002.12a उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश् च शर्मणि । RV_2,002.12c वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥ RV_2,002.13a ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः । RV_2,002.13c asmä च तांश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ॥ RV_2,003.01a समिद्धो अग्निर् निहितः पृथिव्याम् प्रत्यङ् विश्वानि भुवनान्य् अस्थात् । RV_2,003.01c होता पावकः प्रदिवः सुमेधा देवो देवान् यजत्व् अग्निर् अर्हन् ॥ RV_2,003.02a नराशंसः प्रति धामान्य् अञ्जन् तिस्रो दिवः प्रति मह्ना स्वर्चिः । RV_2,003.02c घृतप्रुषा मनसा हव्यम् उन्दन् मूर्धन् यज्ञस्य सम् अनक्तु देवान् ॥ RV_2,003.03a ईळितो अग्ने मनसा नो अर्हन् देवान् यक्षि मानुषात् पूर्वो अद्य । RV_2,003.03c स आ वह मरुतां शर्धो अच्युतम् इन्द्रं नरो बर्हिषदं यजध्वम् ॥ RV_2,003.04a देव बर्हिर् वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्य् अस्याम् । RV_2,003.04c घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥ RV_2,003.05a वि श्रयन्ताम् उर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः । RV_2,003.05c व्यचस्वतीर् वि प्रथन्ताम् अजुर्या वर्णम् पुनाना यशसं सुवीरम् ॥ RV_2,003.06a साध्व् अपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते । RV_2,003.06c तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥ RV_2,003.07a दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः सम् ऋचा वपुष्टरा । RV_2,003.07c देवान् यजन्ताव् ऋतुथा सम् अञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥ RV_2,003.08a सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः । RV_2,003.08c तिस्रो देवीः स्वधया बर्हिर् एदम् अच्छिद्रम् पान्तु शरणं निषद्य ॥ RV_2,003.09a पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । RV_2,003.09c प्रजां त्वष्टा वि ष्यतु नाभिम् अस्मे अथा देवानाम् अप्य् एतु पाथः ॥ RV_2,003.10a वनस्पतिर् अवसृजन्न् उप स्थाद् अग्निर् हविः सूदयाति प्र धीभिः । RV_2,003.10c त्रिधा समक्तं नयतु प्रजानन् देवेभ्यो दैव्यः शमितोप हव्यम् ॥ RV_2,003.11a घृतम् मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् v अस्य धाम । RV_2,003.11c अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥ RV_2,004.01a हुवे वः सुद्योत्मानं सुवृक्तिं विशाम् अग्निम् अतिथिं सुप्रयसम् । RV_2,004.01c मित्र इव यो दिधिषाय्यो भूद् देव आदेवे जने जातवेदाः ॥ RV_2,004.02a इमं विधन्तो अपां सधस्थे द्वितादधुर् भृगवो विक्ष्व् आयोः । RV_2,004.02c एष विश्वान्य् अभ्य् अस्तु भूमा देवानाम् अग्निर् अरतिर् जीराश्वः ॥ RV_2,004.03a अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् । RV_2,004.03c स दीदयद् उशतीर् ऊर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥ RV_2,004.04a अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिर् अस्य हियानस्य दक्षोः । RV_2,004.04c वि यो भरिभ्रद् ओषधीषु जिह्वाम् अत्यो न रथ्यो दोधवीति वारान् ॥ RV_2,004.05a आ यन् मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् । RV_2,004.05c स चित्रेण चिकिते रंसु भासा जुजुर्वां यो मुहुर् आ युवा भूत् ॥ RV_2,004.06a आ यो वना तातृषाणो न भाति वार् ण पथा रथ्येव स्वानीत् । RV_2,004.06c कृष्णाध्वा तपू रण्वश् चिकेत द्यौर् इव स्मयमानो नभोभिः ॥ RV_2,004.07a स यो व्य् अस्थाद् अभि दक्षद् उर्वीम् पशुर् नैति स्वयुर् अगोपाः । RV_2,004.07c अग्निः शोचिष्मां अतसान्य् उष्णन् कृष्णव्यथिर् अस्वदयन् न भूम ॥ RV_2,004.08a नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि । RV_2,004.08c अस्मे अग्ने संयद्वीरम् बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥ RV_2,004.09a त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपरां अभि ष्युः । RV_2,004.09c सुवीरासो अभिमातिषाहः स्मत् सूरिभ्यो गृणते तद् वयो धाः ॥ RV_2,005.01a होताजनिष्ट चेतनः पिता पितृभ्य ऊतये । RV_2,005.01c प्रयक्षञ् जेन्यं वसु शकेम वाजिनो यमम् ॥ RV_2,005.02a आ यस्मिन् सप्त रश्मयस् तता यज्ञस्य नेतरि । RV_2,005.02c मनुष्वद् दैव्यम् अष्टमम् पोता विश्वं तद् इन्वति ॥ RV_2,005.03a दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् । RV_2,005.03c परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत् ॥ RV_2,005.04a साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि । RV_2,005.04c विद्वां अस्य व्रता ध्रुवा वया इवानु रोहते ॥ RV_2,005.05a ता अस्य वर्णम् आयुवो नेष्टुः सचन्त धेनवः । RV_2,005.05c कुवित् तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥ RV_2,005.06a यदी मातुर् उप स्वसा घृतम् भरन्त्य् अस्थित । RV_2,005.06c तासाम् अध्वर्युर् आगतौ यवो वृष्टीव मोदते ॥ RV_2,005.07a स्वः स्वाय धायसे कृणुताम् ऋत्विग् ऋत्विजम् । RV_2,005.07c स्तोमं यज्ञं चाद् अरं वनेमा ररिमा वयम् ॥ RV_2,005.08a यथा विद्वां अरं करद् विश्वेभ्यो यजतेभ्यः । RV_2,005.08c अयम् अग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥ RV_2,006.01a इमाम् मे अग्ने समिधम् इमाम् उपसदं वनेः । RV_2,006.01c इमा उ षु श्रुधी गिरः ॥ RV_2,006.02a अया ते अग्ने विधेमोर्जो नपाद् अश्वमिष्टे । RV_2,006.02c एना सूक्तेन सुजात ॥ RV_2,006.03a तं त्वा गीर्भिर् गिर्वणसं द्रविणस्युं द्रविणोदः । RV_2,006.03c सपर्येम सपर्यवः ॥ RV_2,006.04a स बोधि सूरिर् मघवा वसुपते वसुदावन् । RV_2,006.04c युयोध्य् अस्मद् द्वेषांसि ॥ RV_2,006.05a स नो वृष्टिं दिवस् परि स नो वाजम् अनर्वाणम् । RV_2,006.05c स नः सहस्रिणीर् इषः ॥ RV_2,006.06a ईळानायावस्यवे यविष्ठ दूत नो गिरा । RV_2,006.06c यजिष्ठ होतर् आ गहि ॥ RV_2,006.07a अन्तर् ह्य् अग्न ईयसे vidvä जन्मोभया कवे । RV_2,006.07c दूतो जन्येव मित्र्यः ॥ RV_2,006.08a स विद्वां आ च पिप्रयो यक्षि चिकित्व आनुषक् । RV_2,006.08c आ चास्मिन् सत्सि बर्हिषि ॥ RV_2,007.01a श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आ भर । RV_2,007.01c वसो पुरुस्पृहं रयिम् ॥ RV_2,007.02a मा नो अरातिर् ईशत देवस्य मर्त्यस्य च । RV_2,007.02c पर्षि तस्या उत द्विषः ॥ RV_2,007.03a विश्वा उत त्वया वयं धारा उदन्या इव । RV_2,007.03c अति गाहेमहि द्विषः ॥ RV_2,007.04a शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे । RV_2,007.04c त्वं घृतेभिर् आहुतः ॥ RV_2,007.05a त्वं नो असि भारताग्ने वशाभिर् उक्षभिः । RV_2,007.05c अष्टापदीभिर् आहुतः ॥ RV_2,007.06a द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । RV_2,007.06c सहसस् पुत्रो अद्भुतः ॥ RV_2,008.01a वाजयन्न् इव नू रथान् योगां अग्नेर् उप स्तुहि । RV_2,008.01c यशस्तमस्य मीळ्हुषः ॥ RV_2,008.02a यः सुनीथो ददाशुषे ऽजुर्यो जरयन्न् अरिम् । RV_2,008.02c चारुप्रतीक आहुतः ॥ RV_2,008.03a य उ श्रिया दमेष्व् आ दोषोषसि प्रशस्यते । RV_2,008.03c यस्य व्रतं न मीयते ॥ RV_2,008.04a आ यः स्वर् ण भानुना चित्रो विभात्य् अर्चिषा । RV_2,008.04c अञ्जानो अजरैर् अभि ॥ RV_2,008.05a अत्रिम् अनु स्वराज्यम् अग्निम् उक्थानि वावृधुः । RV_2,008.05c विश्वा अधि श्रियो दधे ॥ RV_2,008.06a अग्नेर् इन्द्रस्य सोमस्य देवानाम् ऊतिभिर् वयम् । RV_2,008.06c अरिष्यन्तः सचेमह्य् अभि ष्याम पृतन्यतः ॥ RV_2,009.01a नि होता होतृषदने विदानस् त्वेषो दीदिवां असदत् सुदक्षः । RV_2,009.01c अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥ RV_2,009.02a त्वं दूतस् त्वम् उ नः परस्पास् त्वं वस्य आ वृषभ प्रणेता । RV_2,009.02c अग्ने तोकस्य नस् तने तनूनाम् अप्रयुच्छन् दीद्यद् बोधि गोपाः ॥ RV_2,009.03a विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे । RV_2,009.03c यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवींषि जुहुरे समिद्धे ॥ RV_2,009.04a अग्ने यजस्व हविषा yajÅyä छ्रुष्टी देष्णम् अभि गृणीहि राधः । RV_2,009.04c त्वं ह्य् असि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥ RV_2,009.05a उभयं ते न क्षीयते वसव्यं दिवे-दिवे जायमानस्य दस्म । RV_2,009.05c कृधि क्षुमन्तं जरितारम् अग्ने कृधि पतिं स्वपत्यस्य रायः ॥ RV_2,009.06a सैनानीकेन सुविदत्रो अस्मे यष्टा देवां आयजिष्ठः स्वस्ति । RV_2,009.06c अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥ RV_2,010.01a जोहूत्रो अग्निः प्रथमः पितेवेळस् पदे मनुषा यत् समिद्धः । RV_2,010.01c श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥ RV_2,010.02a श्रूया अग्निश् चित्रभानुर् हवम् मे विश्वाभिर् गीर्भिर् अमृतो विचेताः । RV_2,010.02c श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥ RV_2,010.03a उत्तानायाम् अजनयन् सुषूतम् भुवद् अग्निः पुरुपेशासु गर्भः । RV_2,010.03c शिरिणायां चिद् अक्तुना महोभिर् अपरीवृतो वसति प्रचेताः ॥ RV_2,010.04a जिघर्म्य् अग्निं हविषा घृतेन प्रतिक्षियन्तम् भुवनानि विश्वा । RV_2,010.04c पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम् ॥ RV_2,010.05a आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत । RV_2,010.05c मर्यश्री स्पृहयद्वर्णो अग्निर् नाभिमृशे तन्वा जर्भुराणः ॥ RV_2,010.06a ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद् वदेम । RV_2,010.06c अनूनम् अग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥ RV_2,011.01a श्रुधी हवम् इन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् । RV_2,011.01c इमा हि त्वाम् ऊर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥ RV_2,011.02a सृजो महीर् इन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः । RV_2,011.02c अमर्त्यं चिद् दासम् मन्यमानम् अवाभिनद् उक्थैर् वावृधानः ॥ RV_2,011.03a उक्थेष्व् इन् नु शूर येषु चाकन् स्तोमेष्व् इन्द्र रुद्रियेषु च । RV_2,011.03c तुभ्येद् एता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥ RV_2,011.04a शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रम् बाह्वोर् दधानाः । RV_2,011.04c शुभ्रस् त्वम् इन्द्र वावृधानो अस्मे दासीर् विशः सूर्येण सह्याः ॥ RV_2,011.05a गुहा हितं गुह्यं गूळ्हम् अप्स्व् अपीवृतम् मायिनं क्षियन्तम् । RV_2,011.05c उतो अपो द्यां तस्तभ्वांसम् अहन्न् अहिं शूर वीर्येण ॥ RV_2,011.06a स्तवा नु त इन्द्र पूर्व्या महान्य् उत स्तवाम नूतना कृतानि । RV_2,011.06c स्तवा वज्रम् बाह्वोर् उशन्तं स्तवा हरी सूर्यस्य केतू ॥ RV_2,011.07a हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारम् अस्वार्ष्टाम् । RV_2,011.07c वि समना भूमिर् अप्रथिष्टारंस्त पर्वतश् चित् सरिष्यन् ॥ RV_2,011.08a नि पर्वतः साद्य् अप्रयुच्छन् सम् मातृभिर् वावशानो अक्रान् । RV_2,011.08c दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिम् पप्रथन् नि ॥ RV_2,011.09a इन्द्रो महां सिन्धुम् आशयानम् मायाविनं वृत्रम् अस्फुरन् निः । RV_2,011.09c अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥ RV_2,011.10a अरोरवीद् वृष्णो अस्य वज्रो ऽमानुषं यन् मानुषो निजूर्वात् । RV_2,011.10c नि मायिनो दानवस्य माया अपादयत् पपिवान् सुतस्य ॥ RV_2,011.11a पिबा-पिबेद् इन्द्र शूर सोमम् मन्दन्तु त्वा मन्दिनः सुतासः । RV_2,011.11c पृणन्तस् ते कुक्षी वर्धयन्त्व् इत्था सुतः पौर इन्द्रम् आव ॥ RV_2,011.12a त्वे इन्द्राप्य् अभूम विप्रा धियं वनेम ऋतया सपन्तः । RV_2,011.12c अवस्यवो धीमहि प्रशस्तिं सद्यस् ते रायो दावने स्याम ॥ RV_2,011.13a स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः । RV_2,011.13c शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥ RV_2,011.14a रासि क्षयं रासि मित्रम् अस्मे रासि शर्ध इन्द्र मारुतं नः । RV_2,011.14c सजोषसो ये च मन्दसानाः प्र वायवः पान्त्य् अग्रणीतिम् ॥ RV_2,011.15a व्यन्त्व् इन् नु येषु मन्दसानस् तृपत् सोमम् पाहि द्रह्यद् इन्द्र । RV_2,011.15c अस्मान् सु पृत्स्व् आ तरुत्रावर्धयो द्याम् बृहद्भिर् अर्कैः ॥ RV_2,011.16a बृहन्त इन् नु ये ते तरुत्रोक्थेभिर् वा सुम्नम् आविवासान् । RV_2,011.16c स्तृणानासो बर्हिः पस्त्यावत् त्वोता इद् इन्द्र वाजम् अग्मन् ॥ RV_2,011.17a उग्रेष्व् इन् नु शूर मन्दसानस् त्रिकद्रुकेषु पाहि सोमम् इन्द्र । RV_2,011.17c प्रदोधुवच् छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥ RV_2,011.18a धिष्वा शवः शूर येन वृत्रम् अवाभिनद् दानुम् और्णवाभम् । RV_2,011.18c अपावृणोर् ज्योतिर् आर्याय नि सव्यतः सादि दस्युर् इन्द्र ॥ RV_2,011.19a सनेम ये त ऊतिभिस् तरन्तो विश्वा स्पृध आर्येण दस्यून् । RV_2,011.19c अस्मभ्यं तत् tvëÂraæ विश्वरूपम् अरन्धयः साख्यस्य त्रिताय ॥ RV_2,011.20a अस्य सुवानस्य मन्दिनस् त्रितस्य न्य् अर्बुदं वावृधानो अस्तः । RV_2,011.20c अवर्तयत् सूर्यो न चक्रम् भिनद् वलम् इन्द्रो अङ्गिरस्वान् ॥ RV_2,011.21a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,011.21c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,012.01a यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् । RV_2,012.01c यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥ RV_2,012.02a यः पृथिवीं व्यथमानाम् अदृंहद् यः पर्वतान् प्रकुपितां अरम्णात् । RV_2,012.02c यो अन्तरिक्षं विममे वरीयो यो द्याम् अस्तभ्नात् स जनास इन्द्रः ॥ RV_2,012.03a यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य । RV_2,012.03c यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनास इन्द्रः ॥ RV_2,012.04a येनेमा विश्वा च्यवना कृतानि यो दासं वर्णम् अधरं गुहाकः । RV_2,012.04c श्वघ्नीव यो जिगीवांल् लक्षम् आदद् अर्यः पुष्टानि स जनास इन्द्रः ॥ RV_2,012.05a यं स्मा पृच्छन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य् एनम् । RV_2,012.05c सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स जनास इन्द्रः ॥ RV_2,012.06a यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । RV_2,012.06c युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥ RV_2,012.07a यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । RV_2,012.07c यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥ RV_2,012.08a यं क्रन्दसी संयती विह्वयेते परे ऽवर उभया अमित्राः । RV_2,012.08c समानं चिद् रथम् आतस्थिवांसा नाना हवेते स जनास इन्द्रः ॥ RV_2,012.09a यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते । RV_2,012.09c यो विश्वस्य प्रतिमानम् बभूव यो अच्युतच्युत् स जनास इन्द्रः ॥ RV_2,012.10a यः शश्वतो मह्य् एनो दधानान् amanyamÃnä छर्वा जघान । RV_2,012.10c यः शर्धते नानुददाति शृध्यां यो दस्योर् हन्ता स जनास इन्द्रः ॥ RV_2,012.11a यः शम्बरम् पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्य् अन्वविन्दत् । RV_2,012.11c ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥ RV_2,012.12a यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् । RV_2,012.12c यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तं स जनास इन्द्रः ॥ RV_2,012.13a द्यावा चिद् अस्मै पृथिवी नमेते शुष्माच् चिद् अस्य पर्वता भयन्ते । RV_2,012.13c यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स जनास इन्द्रः ॥ RV_2,012.14a यः सुन्वन्तम् अवति यः पचन्तं यः शंसन्तं यः शशमानम् ऊती । RV_2,012.14c यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥ RV_2,012.15a यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः । RV_2,012.15c वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥ RV_2,013.01a ऋतुर् जनित्री तस्या अपस् परि मक्षू जात आविशद् यासु वर्धते । RV_2,013.01c तद् आहना अभवत् पिप्युषी पयो ऽंशोः पीयूषम् प्रथमं तद् उक्थ्यम् ॥ RV_2,013.02a सध्रीम् आ यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् । RV_2,013.02c समानो अध्वा प्रवताम् अनुष्यदे यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.03a अन्व् एको वदति यद् ददाति तद् रूपा मिनन् तदपा एक ईयते । RV_2,013.03c विश्वा एकस्य विनुदस् तितिक्षते यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.04a प्रजाभ्यः पुष्टिं विभजन्त आसते रयिम् इव पृष्ठम् प्रभवन्तम् आयते । RV_2,013.04c असिन्वन् दंष्ट्रैः पितुर् अत्ति भोजनं यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.05a अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनाम् अहिहन्न् आरिणक् पथः । RV_2,013.05c तं त्वा स्तोमेभिर् उदभिर् न वाजिनं देवं देवा अजनन् सास्य् उक्थ्यः ॥ RV_2,013.06a यो भोजनं च दयसे च वर्धनम् आर्द्राद् आ शुष्कम् मधुमद् दुदोहिथ । RV_2,013.06c स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्य् उक्थ्यः ॥ RV_2,013.07a यः पुष्पिणीश् च प्रस्वश् च धर्मणाधि दाने व्य् अवनीर् अधारयः । RV_2,013.07c यश् चासमा अजनो दिद्युतो दिव उरुर् ऊर्वां अभितः सास्य् उक्थ्यः ॥ RV_2,013.08a यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः । RV_2,013.08c ऊर्जयन्त्या अपरिविष्टम् आस्यम् उतैवाद्य पुरुकृत् सास्य् उक्थ्यः ॥ RV_2,013.09a शतं वा यस्य दश साकम् आद्य एकस्य श्रुष्टौ यद् ध चोदम् आविथ । RV_2,013.09c अरज्जौ दस्यून् सम् उनब् दभीतये सुप्राव्यो अभवः सास्य् उक्थ्यः ॥ RV_2,013.10a विश्वेद् अनु रोधना अस्य पौंस्यं ददुर् अस्मै दधिरे कृत्नवे धनम् । RV_2,013.10c षऌ अस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्य् उक्थ्यः ॥ RV_2,013.11a सुप्रवाचनं तव वीर वीर्यं यद् एकेन क्रतुना विन्दसे वसु । RV_2,013.11c जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्य् उक्थ्यः ॥ RV_2,013.12a अरमयः सरपसस् तराय कं तुर्वीतये च वय्याय च स्रुतिम् । RV_2,013.12c नीचा सन्तम् उद् अनयः परावृजम् प्रान्धं श्रोणं श्रवयन् सास्य् उक्थ्यः ॥ RV_2,013.13a अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् । RV_2,013.13c इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ॥ RV_2,014.01a अध्वर्यवो भरतेन्द्राय सोमम् आमत्रेभिः सिञ्चता मद्यम् अन्धः । RV_2,014.01c कामी हि वीरः सदम् अस्य पीतिं जुहोत वृष्णे तद् इद् एष वष्टि ॥ RV_2,014.02a अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् । RV_2,014.02c तस्मा एतम् भरत तद्वशायं एष इन्द्रो अर्हति पीतिम् अस्य ॥ RV_2,014.03a अध्वर्यवो यो दृभीकं जघान यो गा उदाजद् अप हि वलं वः । RV_2,014.03c तस्मा एतम् अन्तरिक्षे न वातम् इन्द्रं सोमैर् ओर्णुत जूर् न वस्त्रैः ॥ RV_2,014.04a अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् । RV_2,014.04c यो अर्बुदम् अव नीचा बबाधे तम् इन्द्रं सोमस्य भृथे हिनोत ॥ RV_2,014.05a अध्वर्यवो यः स्व् अश्नं जघान यः शुष्णम् अशुषं यो व्यंसम् । RV_2,014.05c यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥ RV_2,014.06a अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः । RV_2,014.06c यो वर्चिनः शतम् इन्द्रः सहस्रम् अपावपद् भरता सोमम् अस्मै ॥ RV_2,014.07a अध्वर्यवो यः शतम् आ सहस्रम् भूम्या उपस्थे ऽवपज् जघन्वान् । RV_2,014.07c कुत्सस्यायोर् अतिथिग्वस्य वीरान् न्य् आवृणग् भरता सोमम् अस्मै ॥ RV_2,014.08a अध्वर्यवो यन् नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तद् इन्द्रे । RV_2,014.08c गभस्तिपूतम् भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥ RV_2,014.09a अध्वर्यवः कर्तना श्रुष्टिम् अस्मै वने निपूतं वन उन् नयध्वम् । RV_2,014.09c जुषाणो हस्त्यम् अभि वावशे व इन्द्राय सोमम् मदिरं जुहोत ॥ RV_2,014.10a अध्वर्यवः पयसोधर् यथा गोः सोमेभिर् ईम् पृणता भोजम् इन्द्रम् । RV_2,014.10c वेदाहम् अस्य निभृतम् म एतद् दित्सन्तम् भूयो यजतश् चिकेत ॥ RV_2,014.11a अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा । RV_2,014.11c तम् ऊर्दरं न पृणता यवेनेन्द्रं सोमेभिस् तद् अपो वो अस्तु ॥ RV_2,014.12a अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् । RV_2,014.12c इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ॥ RV_2,015.01a प्र घा न्व् अस्य महतो महानि सत्या सत्यस्य करणानि वोचम् । RV_2,015.01c त्रिकद्रुकेष्व् अपिबत् सुतस्यास्य मदे अहिम् इन्द्रो जघान ॥ RV_2,015.02a अवंशे द्याम् अस्तभायद् बृहन्तम् आ रोदसी अपृणद् अन्तरिक्षम् । RV_2,015.02c स धारयत् पृथिवीम् पप्रथच् च सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.03a सद्मेव प्राचो वि मिमाय मानैर् वज्रेण खान्य् अतृणन् नदीनाम् । RV_2,015.03c वृथासृजत् पथिभिर् दीर्घयाथैः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.04a स प्रवोळ्हॄन् परिगत्या दभीतेर् विश्वम् अधाग् आयुधम् इद्धे अग्नौ । RV_2,015.04c सं गोभिर् अश्वैर् असृजद् रथेभिः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.05a स ईम् महीं धुनिम् एतोर् अरम्णात् सो अस्नातॄन् अपारयत् स्वस्ति । RV_2,015.05c त उत्स्नाय रयिम् अभि प्र तस्थुः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.06a सोदञ्चं सिन्धुम् अरिणान् महित्वा वज्रेणान उषसः सम् पिपेष । RV_2,015.06c अजवसो जविनीभिर् विवृश्चन् सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.07a स विद्वां अपगोहं कनीनाम् आविर् भवन्न् उद् अतिष्ठत् परावृक् । RV_2,015.07c प्रति श्रोण स्थाद् व्य् अनग् अचष्ट सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.08a भिनद् वलम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृंहितान्य् ऐरत् । RV_2,015.08c रिणग् रोधांसि कृत्रिमाण्य् एषां सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.09a स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युम् प्र दभीतिम् आवः । RV_2,015.09c रम्भी चिद् अत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.10a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,015.10c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,016.01a प्र वः सतां ज्येष्ठतमाय सुष्टुतिम् अग्नाव् इव समिधाने हविर् भरे । RV_2,016.01c इन्द्रम् अजुर्यं जरयन्तम् उक्षितं सनाद् युवानम् अवसे हवामहे ॥ RV_2,016.02a यस्माद् इन्द्राद् बृहतः किं चनेम् ऋते विश्वान्य् अस्मिन् सम्भृताधि वीर्या । RV_2,016.02c जठरे सोमं तन्वी सहो महो हस्ते वज्रम् भरति शीर्षणि क्रतुम् ॥ RV_2,016.03a न क्षोणीभ्याम् परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैर् इन्द्र ते रथः । RV_2,016.03c न ते वज्रम् अन्व् अश्नोति कश् चन यद् आशुभिः पतसि योजना पुरु ॥ RV_2,016.04a विश्वे ह्य् अस्मै यजताय धृष्णवे क्रतुम् भरन्ति वृषभाय सश्चते । RV_2,016.04c वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥ RV_2,016.05a वृष्णः कोशः पवते मध्व ऊर्मिर् वृषभान्नाय वृषभाय पातवे । RV_2,016.05c वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥ RV_2,016.06a वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्य् आयुधा । RV_2,016.06c वृष्णो मदस्य वृषभ त्वम् ईशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ॥ RV_2,016.07a प्र ते नावं न समने वचस्युवम् ब्रह्मणा यामि सवनेषु दाधृषिः । RV_2,016.07c कुविन् नो अस्य वचसो निबोधिषद् इन्द्रम् उत्सं न वसुनः सिचामहे ॥ RV_2,016.08a पुरा सम्बाधाद् अभ्य् आ ववृत्स्व नो धेनुर् न वत्सं यवसस्य पिप्युषी । RV_2,016.08c सकृत् सु ते सुमतिभिः शतक्रतो सम् पत्नीभिर् न वृषणो नसीमहि ॥ RV_2,016.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,016.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,017.01a तद् अस्मै नव्यम् अङ्गिरस्वद् अर्चत शुष्मा यद् अस्य प्रत्नथोदीरते । RV_2,017.01c विश्वा यद् गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्य् ऐरयत् ॥ RV_2,017.02a स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानम् आतिरत् । RV_2,017.02c शूरो यो युत्सु तन्वम् परिव्यत शीर्षणि द्याम् महिना प्रत्य् अमुञ्चत ॥ RV_2,017.03a अधाकृणोः प्रथमं वीर्यम् महद् यद् अस्याग्रे ब्रह्मणा शुष्मम् ऐरयः । RV_2,017.03c रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक् पृथक् ॥ RV_2,017.04a अधा यो विश्वा भुवनाभि मज्मनेशानकृत् प्रवया अभ्य् अवर्धत । RV_2,017.04c आद् रोदसी ज्योतिषा वह्निर् आतनोत् सीव्यन् तमांसि दुधिता सम् अव्ययत् ॥ RV_2,017.05a स प्राचीनान् पर्वतान् दृंहद् ओजसाधराचीनम् अकृणोद् अपाम् अपः । RV_2,017.05c अधारयत् पृथिवीं विश्वधायसम् अस्तभ्नान् मायया द्याम् अवस्रसः ॥ RV_2,017.06a सास्मा अरम् बाहुभ्यां यम् पिताकृणोद् विश्वस्माद् आ जनुषो वेदसस् परि । RV_2,017.06c येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्य् अवृणक् तुविष्वणिः ॥ RV_2,017.07a अमाजूर् इव पित्रोः सचा सती समानाद् आ सदसस् त्वाम् इये भगम् । RV_2,017.07c कृधि प्रकेतम् उप मास्य् आ भर दद्धि भागं तन्वो येन मामहः ॥ RV_2,017.08a भोजं त्वाम् इन्द्र वयं हुवेम ददिष् ट्वम् इन्द्रापांसि वाजान् । RV_2,017.08c अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्न् इन्द्र वस्यसो नः ॥ RV_2,017.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,017.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,018.01a प्राता रथो नवो योजि सस्निश् चतुर्युगस् त्रिकशः सप्तरश्मिः । RV_2,018.01c दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर् मतिभी रंह्यो भूत् ॥ RV_2,018.02a सास्मा अरम् प्रथमं स द्वितीयम् उतो तृतीयम् मनुषः स होता । RV_2,018.02c अन्यस्या गर्भम् अन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥ RV_2,018.03a हरी नु कं रथ इन्द्रस्य योजम् आयै सूक्तेन वचसा नवेन । RV_2,018.03c मो षु त्वाम् अत्र बहवो हि विप्रा नि रीरमन् यजमानासो अन्ये ॥ RV_2,018.04a आ द्वाभ्यां हरिभ्याम् इन्द्र याह्य् आ चतुर्भिर् आ षड्भिर् हूयमानः । RV_2,018.04c ëÂÃbhir दशभिः सोमपेयम् अयं सुतः सुमख मा मृधस् कः ॥ RV_2,018.05a आ विंशत्या त्रिंशता याह्य् अर्वाङ् आ चत्वारिंशता हरिभिर् युजानः । RV_2,018.05c आ पञ्चाशता सुरथेभिर् इन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥ RV_2,018.06a आशीत्या नवत्या याह्य् अर्वाङ् आ शतेन हरिभिर् उह्यमानः । RV_2,018.06c अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ॥ RV_2,018.07a मम ब्रह्मेन्द्र याह्य् अच्छा विश्वा हरी धुरि धिष्वा रथस्य । RV_2,018.07c पुरुत्रा हि विहव्यो बभूथास्मिञ् छूर सवने मादयस्व ॥ RV_2,018.08a न म इन्द्रेण सख्यं वि योषद् अस्मभ्यम् अस्य दक्षिणा दुहीत । RV_2,018.08c उप ज्येष्ठे वरूथे गभस्तौ प्राये-प्राये जिगीवांसः स्याम ॥ RV_2,018.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,018.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,019.01a अपाय्य् अस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः । RV_2,019.01c यस्मिन्न् इन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश् च नरः ॥ RV_2,019.02a अस्य मन्दानो मध्वो वज्रहस्तो ऽहिम् इन्द्रो अर्णोवृतं वि वृश्चत् । RV_2,019.02c प्र यद् वयो न स्वसराण्य् अच्छा प्रयांसि च नदीनां चक्रमन्त ॥ RV_2,019.03a स माहिन इन्द्रो अर्णो अपाम् प्रैरयद् अहिहाच्छा समुद्रम् । RV_2,019.03c अजनयत् सूर्यं विदद् गा अक्तुनाह्नां वयुनानि साधत् ॥ RV_2,019.04a सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद् दाशुषे हन्ति वृत्रम् । RV_2,019.04c सद्यो यो नृभ्यो अतसाय्यो भूत् पस्पृधानेभ्यः सूर्यस्य सातौ ॥ RV_2,019.05a स सुन्वत इन्द्रः सूर्यम् आ देवो रिणङ् मर्त्याय स्तवान् । RV_2,019.05c आ यद् रयिं गुहदवद्यम् अस्मै भरद् अंशं नैतशो दशस्यन् ॥ RV_2,019.06a स रन्धयत् सदिवः सारथये शुष्णम् अशुषं कुयवं कुत्साय । RV_2,019.06c दिवोदासाय नवतिं च नवेन्द्रः पुरो व्य् ऐरच् छम्बरस्य ॥ RV_2,019.07a एवा त इन्द्रोचथम् अहेम श्रवस्या न त्मना वाजयन्तः । RV_2,019.07c अश्याम तत् साप्तम् आशुषाणा ननमो वधर् अदेवस्य पीयोः ॥ RV_2,019.08a एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः । RV_2,019.08c ब्रह्मण्यन्त इन्द्र ते नवीय इषम् ऊर्जं सुक्षितिं सुम्नम् अश्युः ॥ RV_2,019.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,019.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,020.01a वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर् न रथम् । RV_2,020.01c विपन्यवो दीध्यतो मनीषा सुम्नम् इयक्षन्तस् त्वावतो नॄन् ॥ RV_2,020.02a त्वं न इन्द्र त्वाभिर् ऊती त्वायतो अभिष्टिपासि जनान् । RV_2,020.02c त्वम् इनो दाशुषो वरूतेत्थाधीर् अभि यो नक्षति त्वा ॥ RV_2,020.03a स नो युवेन्द्रो जोहूत्रः सखा शिवो नराम् अस्तु पाता । RV_2,020.03c यः शंसन्तं यः शशमानम् ऊती पचन्तं च स्तुवन्तं च प्रणेषत् ॥ RV_2,020.04a तम् उ स्तुष इन्द्रं तं गृणीषे यस्मिन् पुरा वावृधुः शाशदुश् च । RV_2,020.04c स वस्वः कामम् पीपरद् इयानो ब्रह्मण्यतो नूतनस्यायोः ॥ RV_2,020.05a सो अङ्गिरसाम् उचथा जुजुष्वान् ब्रह्मा तूतोद् इन्द्रो गातुम् इष्णन् । RV_2,020.05c मुष्णन्न् उषसः सूर्येण स्तवान् अश्नस्य चिच् छिश्नथत् पूर्व्याणि ॥ RV_2,020.06a स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन् मनुषे दस्मतमः । RV_2,020.06c अव प्रियम् अर्शसानस्य sÃhvä छिरो भरद् दासस्य स्वधावान् ॥ RV_2,020.07a स वृत्रहेन्द्रः कृष्णयोनीः पुरन्दरो दासीर् ऐरयद् वि । RV_2,020.07c अजनयन् मनवे क्षाम् अपश् च सत्रा शंसं यजमानस्य तूतोत् ॥ RV_2,020.08a तस्मै तवस्यम् अनु दायि सत्रेन्द्राय देवेभिर् अर्णसातौ । RV_2,020.08c प्रति यद् अस्य वज्रम् बाह्वोर् धुर् हत्वी दस्यून् पुर आयसीर् नि तारीत् ॥ RV_2,020.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,020.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,021.01a विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते । RV_2,021.01c अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ॥ RV_2,021.02a अभिभुवे ऽभिभङ्गाय वन्वते ऽषाळ्हाय सहमानाय वेधसे । RV_2,021.02c तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ॥ RV_2,021.03a सत्रासाहो जनभक्षो जनंसहश् च्यवनो युध्मो अनु जोषम् उक्षितः । RV_2,021.03c वृतञ्चयः सहुरिर् विक्ष्व् आरित इन्द्रस्य वोचम् प्र कृतानि वीर्या ॥ RV_2,021.04a अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः । RV_2,021.04c रध्रचोदः श्नथनो वीळितस् पृथुर् इन्द्रः सुयज्ञ उषसः स्वर् जनत् ॥ RV_2,021.05a यज्ञेन गातुम् अप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः । RV_2,021.05c अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्य् आशत ॥ RV_2,021.06a इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वम् अस्मे । RV_2,021.06c पोषं रयीणाम् अरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वम् अह्नाम् ॥ RV_2,022.01a त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत् सोमम् अपिबद् विष्णुना सुतं यथावशत् । RV_2,022.01e स ईम् ममाद महि कर्म कर्तवे महाम् उरुं सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.02a अध त्विषीमां अभ्य् ओजसा क्रिविं युधाभवद् आ रोदसी अपृणद् अस्य मज्मना प्र वावृधे । RV_2,022.02e अधत्तान्यं जठरे प्रेम् अरिच्यत सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.03a साकं जातः क्रतुना साकम् ओजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर् मृधो विचर्षणिः । RV_2,022.03e दाता राध स्तुवते काम्यं वसु सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.04a तव त्यन् नर्यं नृतो ऽप इन्द्र प्रथमम् पूर्व्यं दिवि प्रवाच्यं कृतम् । RV_2,022.04c यद् देवस्य शवसा प्रारिणा असुं रिणन्न् अपः । RV_2,022.04e भुवद् विश्वम् अभ्य् आदेवम् ओजसा विदाद् ऊर्जं शतक्रतुर् विदाद् इषम् ॥ RV_2,023.01a गणानां त्वा गणपतिं हवामहे कविं कवीनाम् उपमश्रवस्तमम् । RV_2,023.01c ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस् पत आ नः शृण्वन्न् ऊतिभिः सीद सादनम् ॥ RV_2,023.02a देवाश् चित् ते असुर्य प्रचेतसो बृहस्पते यज्ञियम् भागम् आनशुः । RV_2,023.02c उस्रा इव सूर्यो ज्योतिषा महो विश्वेषाम् इज् जनिता ब्रह्मणाम् असि ॥ RV_2,023.03a आ विबाध्या परिरापस् तमांसि च ज्योतिष्मन्तं रथम् ऋतस्य तिष्ठसि । RV_2,023.03c बृहस्पते भीमम् अमित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥ RV_2,023.04a सुनीतिभिर् नयसि त्रायसे जनं यस् तुभ्यं दाशान् न तम् अंहो अश्नवत् । RV_2,023.04c ब्रह्मद्विषस् तपनो मन्युमीर् असि बृहस्पते महि तत् ते महित्वनम् ॥ RV_2,023.05a न तम् अंहो न दुरितं कुतश् चन नारातयस् तितिरुर् न द्वयाविनः । RV_2,023.05c विश्वा इद् अस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस् पते ॥ RV_2,023.06a त्वं नो गोपाः पथिकृद् विचक्षणस् तव व्रताय मतिभिर् जरामहे । RV_2,023.06c बृहस्पते यो नो अभि ह्वरो दधे स्वा तम् मर्मर्तु दुच्छुना हरस्वती ॥ RV_2,023.07a उत वा यो नो मर्चयाद् अनागसो ऽरातीवा मर्तः सानुको वृकः । RV_2,023.07c बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥ RV_2,023.08a त्रातारं त्वा तनूनां हवामहे ऽवस्पर्तर् अधिवक्तारम् अस्मयुम् । RV_2,023.08c बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नम् उन् नशन् ॥ RV_2,023.09a त्वया वयं सुवृधा ब्रह्मणस् पते स्पार्हा वसु मनुष्या ददीमहि । RV_2,023.09c या नो दूरे तळितो या अरातयो ऽभि सन्ति जम्भया ता अनप्नसः ॥ RV_2,023.10a त्वया वयम् उत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा । RV_2,023.10c मा नो दुःशंसो अभिदिप्सुर् ईशत प्र सुशंसा मतिभिस् तारिषीमहि ॥ RV_2,023.11a अनानुदो वृषभो जग्मिर् आहवं निष्टप्ता शत्रुम् पृतनासु सासहिः । RV_2,023.11c असि सत्य ऋणया ब्रह्मणस् पत उग्रस्य चिद् दमिता वीळुहर्षिणः ॥ RV_2,023.12a अदेवेन मनसा यो रिषण्यति शासाम् उग्रो मन्यमानो जिघांसति । RV_2,023.12c बृहस्पते मा प्रणक् तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥ RV_2,023.13a भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं-धनम् । RV_2,023.13c विश्वा इद् अर्यो अभिदिप्स्वो मृधो बृहस्पतिर् वि ववर्हा रथां इव ॥ RV_2,023.14a तेजिष्ठया तपनी रक्षसस् तप ये त्वा निदे दधिरे दृष्टवीर्यम् । RV_2,023.14c आविस् तत् कृष्व यद् असत् त उक्थ्यम् बृहस्पते वि परिरापो अर्दय ॥ RV_2,023.15a बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । RV_2,023.15c यद् दीदयच् छवस ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥ RV_2,023.16a मा न स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवो ऽन्नेषु जागृधुः । RV_2,023.16c आ देवानाम् ओहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥ RV_2,023.17a विश्वेभ्यो हि त्वा भुवनेभ्यस् परि त्वष्टाजनत् साम्नः-साम्नः कविः । RV_2,023.17c स ऋणचिद् ऋणया ब्रह्मणस् पतिर् द्रुहो हन्ता मह ऋतस्य धर्तरि ॥ RV_2,023.18a तव श्रिये व्य् अजिहीत पर्वतो गवां गोत्रम् उदसृजो यद् अङ्गिरः । RV_2,023.18c इन्द्रेण युजा तमसा परीवृतम् बृहस्पते निर् अपाम् औब्जो अर्णवम् ॥ RV_2,023.19a ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । RV_2,023.19c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,024.01a सेमाम् अविड्ढि प्रभृतिं य ईशिषे ऽया विधेम नवया महा गिरा । RV_2,024.01c यथा नो mŬhvÃn स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥ RV_2,024.02a यो नन्त्वान्य् अनमन् न्य् ओजसोतादर्दर् मन्युना शम्बराणि वि । RV_2,024.02c प्राच्यावयद् अच्युता ब्रह्मणस् पतिर् आ चाविशद् वसुमन्तं वि पर्वतम् ॥ RV_2,024.03a तद् देवानां देवतमाय कर्त्वम् अश्रथ्नन् दृळ्हाव्रदन्त वीळिता । RV_2,024.03c उद् गा आजद् अभिनद् ब्रह्मणा वलम् अगूहत् तमो व्य् अचक्षयत् स्वः ॥ RV_2,024.04a अश्मास्यम् अवतम् ब्रह्मणस् पतिर् मधुधारम् अभि यम् ओजसातृणत् । RV_2,024.04c तम् एव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुर् उत्सम् उद्रिणम् ॥ RV_2,024.05a सना ता का चिद् भुवना भवीत्वा माद्भिः शरद्भिर् दुरो वरन्त वः । RV_2,024.05c अयतन्ता चरतो अन्यद्-अन्यद् इद् या चकार वयुना ब्रह्मणस् पतिः ॥ RV_2,024.06a अभिनक्षन्तो अभि ये तम् आनशुर् निधिम् पणीनाम् परमं गुहा हितम् । RV_2,024.06c ते विद्वांसः प्रतिचक्ष्यानृता पुनर् यत उ आयन् तद् उद् ईयुर् आविशम् ॥ RV_2,024.07a ऋतावानः प्रतिचक्ष्यानृता पुनर् आत आ तस्थुः कवयो महस् पथः । RV_2,024.07c ते बाहुभ्यां धमितम् अग्निम् अश्मनि नकिः षो अस्त्य् अरणो जहुर् हि तम् ॥ RV_2,024.08a ऋतज्येन क्षिप्रेण ब्रह्मणस् पतिर् यत्र वष्टि प्र तद् अश्नोति धन्वना । RV_2,024.08c तस्य साध्वीर् इषवो याभिर् अस्यति नृचक्षसो दृशये कर्णयोनयः ॥ RV_2,024.09a स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस् पतिः । RV_2,024.09c चाक्ष्मो यद् वाजम् भरते मती धनाद् इत् सूर्यस् तपति तप्यतुर् वृथा ॥ RV_2,024.10a विभु प्रभु प्रथमम् मेहनावतो बृहस्पतेः सुविदत्राणि राध्या । RV_2,024.10c इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥ RV_2,024.11a यो ऽवरे वृजने विश्वथा विभुर् महाम् उ रण्वः शवसा ववक्षिथ । RV_2,024.11c स देवो देवान् प्रति पप्रथे पृथु विश्वेद् उ ता परिभूर् ब्रह्मणस् पतिः ॥ RV_2,024.12a विश्वं सत्यम् मघवाना युवोर् इद् आपश् चन प्र मिनन्ति व्रतं वाम् । RV_2,024.12c अच्छेन्द्राब्रह्मणस्पती हविर् नो ऽन्नं युजेव वाजिना जिगातम् ॥ RV_2,024.13a उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना । RV_2,024.13c वीळुद्वेषा अनु वश ऋणम् आददिः स ह वाजी समिथे ब्रह्मणस् पतिः ॥ RV_2,024.14a ब्रह्मणस् पतेर् अभवद् यथावशं सत्यो मन्युर् महि कर्मा करिष्यतः । RV_2,024.14c यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः शवसासरत् पृथक् ॥ RV_2,024.15a ब्रह्मणस् पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः । RV_2,024.15c वीरेषु वीरां उप पृङ्धि नस् त्वं यद् ईशानो ब्रह्मणा वेषि मे हवम् ॥ RV_2,024.16a ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । RV_2,024.16c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,025.01a इन्धानो अग्निं वनवद् वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्य इत् । RV_2,025.01c जातेन जातम् अति स प्र सर्सृते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.02a वीरेभिर् वीरान् वनवद् वनुष्यतो गोभी रयिम् पप्रथद् बोधति त्मना । RV_2,025.02c तोकं च तस्य तनयं च वर्धते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.03a सिन्धुर् न क्षोदः शिमीवां ऋघायतो वृषेव वध्रींर् अभि वष्ट्य् ओजसा । RV_2,025.03c अग्नेर् इव प्रसितिर् नाह वर्तवे यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.04a तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति । RV_2,025.04c अनिभृष्टतविषिर् हन्त्य् ओजसा यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.05a तस्मा इद् विश्वे धुनयन्त सिन्धवो ऽच्छिद्रा शर्म दधिरे पुरूणि । RV_2,025.05c देवानां सुम्ने सुभगः स एधते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,026.01a ऋजुर् इच् छंसो वनवद् वनुष्यतो देवयन्न् इद् अदेवयन्तम् अभ्य् असत् । RV_2,026.01c सुप्रावीर् इद् वनवत् पृत्सु दुष्टरं यज्वेद् अयज्योर् वि भजाति भोजनम् ॥ RV_2,026.02a यजस्व वीर प्र विहि मनायतो भद्रम् मनः कृणुष्व वृत्रतूर्ये । RV_2,026.02c हविष् कृणुष्व सुभगो यथाससि ब्रह्मणस् पतेर् अव आ वृणीमहे ॥ RV_2,026.03a स इज् जनेन स विशा स जन्मना स पुत्रैर् वाजम् भरते धना नृभिः । RV_2,026.03c देवानां यः पितरम् आविवासति श्रद्धामना हविषा ब्रह्मणस् पतिम् ॥ RV_2,026.04a यो अस्मै हव्यैर् घृतवद्भिर् अविधत् प्र तम् प्राचा नयति ब्रह्मणस् पतिः । RV_2,026.04c उरुष्यतीम् अंहसो रक्षती रिषो ऽंहोश् चिद् अस्मा उरुचक्रिर् अद्भुतः ॥ RV_2,027.01a इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि । RV_2,027.01c शृणोतु मित्रो अर्यमा भगो नस् तुविजातो वरुणो दक्षो अंशः ॥ RV_2,027.02a इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त । RV_2,027.02c आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥ RV_2,027.03a त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः । RV_2,027.03c अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिद् अन्ति ॥ RV_2,027.04a धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः । RV_2,027.04c दीर्घाधियो रक्षमाणा असुर्यम् ऋतावानश् चयमाना ऋणानि ॥ RV_2,027.05a विद्याम् आदित्या अवसो वो अस्य यद् अर्यमन् भय आ चिन् मयोभु । RV_2,027.05c युष्माकम् मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥ RV_2,027.06a सुगो हि वो अर्यमन् मित्र पन्था अनृक्षरो वरुण साधुर् अस्ति । RV_2,027.06c तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥ RV_2,027.07a पिपर्तु नो अदिती राजपुत्राति द्वेषांस्य् अर्यमा सुगेभिः । RV_2,027.07c बृहन् मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥ RV_2,027.08a तिस्रो भूमीर् धारयन् त्रींर् उत द्यून् त्रीणि व्रता विदथे अन्तर् एषाम् । RV_2,027.08c ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ॥ RV_2,027.09a त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः । RV_2,027.09c अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥ RV_2,027.10a त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः । RV_2,027.10c शतं नो रास्व शरदो विचक्षे ऽश्यामायूंषि सुधितानि पूर्वा ॥ RV_2,027.11a न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा । RV_2,027.11c पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयं ज्योतिर् अश्याम् ॥ RV_2,027.12a यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश् च नित्याः । RV_2,027.12c स रेवान् याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥ RV_2,027.13a शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । RV_2,027.13c नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति प्रणीतौ ॥ RV_2,027.14a अदिते मित्र वरुणोत मृळ यद् वो वयं चकृमा कच् चिद् आगः । RV_2,027.14c उर्व् अश्याम् अभयं ज्योतिर् इन्द्र मा नो दीर्घा अभि नशन् तमिस्राः ॥ RV_2,027.15a उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् । RV_2,027.15c उभा क्षयाव् आजयन् याति पृत्सूभाव् अर्धौ भवतः साधू अस्मै ॥ RV_2,027.16a या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः । RV_2,027.16c अश्वीव तां अति येषं रथेनारिष्टा उराव् आ शर्मन् स्याम ॥ RV_2,027.17a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,027.17c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,028.01a इदं कवेर् आदित्यस्य स्वराजो विश्वानि सान्त्य् अभ्य् अस्तु मह्ना । RV_2,028.01c अति यो मन्द्रो यजथाय देवः सुकीर्तिम् भिक्षे वरुणस्य भूरेः ॥ RV_2,028.02a तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः । RV_2,028.02c उपायन उषसां गोमतीनाम् अग्नयो न जरमाणा अनु द्यून् ॥ RV_2,028.03a तव स्याम पुरुवीरस्य शर्मन्न् उरुशंसस्य वरुण प्रणेतः । RV_2,028.03c यूयं नः पुत्रा अदितेर् अदब्धा अभि क्षमध्वं युज्याय देवाः ॥ RV_2,028.04a प्र सीम् आदित्यो असृजद् विधर्तां ऋतं सिन्धवो वरुणस्य यन्ति । RV_2,028.04c न श्राम्यन्ति न वि मुचन्त्य् एते वयो न पप्तू रघुया परिज्मन् ॥ RV_2,028.05a वि मच् छ्रथाय रशनाम् इवाग ऋध्याम ते वरुण खाम् ऋतस्य । RV_2,028.05c मा तन्तुश् छेदि वयतो धियम् मे मा मात्रा शार्य् अपसः पुर ऋतोः ॥ RV_2,028.06a अपो सु म्यक्ष वरुण भियसम् मत् सम्राऌ ऋतावो ऽनु मा गृभाय । RV_2,028.06c दामेव वत्साद् वि मुमुग्ध्य् अंहो नहि त्वद् आरे निमिषश् चनेशे ॥ RV_2,028.07a मा नो वधैर् वरुण ये त इष्टाव् एनः कृण्वन्तम् असुर भ्रीणन्ति । RV_2,028.07c मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥ RV_2,028.08a नमः पुरा ते वरुणोत नूनम् उतापरं तुविजात ब्रवाम । RV_2,028.08c त्वे हि कम् पर्वते न श्रितान्य् अप्रच्युतानि दूळभ व्रतानि ॥ RV_2,028.09a पर ऋणा सावीर् अध मत्कृतानि माहं राजन्न् अन्यकृतेन भोजम् । RV_2,028.09c अव्युष्टा इन् नु भूयसीर् उषास आ नो जीवान् वरुण तासु शाधि ॥ RV_2,028.10a यो मे राजन् युज्यो वा सखा वा स्वप्ने भयम् भीरवे मह्यम् आह । RV_2,028.10c स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद् वरुण पाह्य् अस्मान् ॥ RV_2,028.11a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,028.11c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,029.01a धृतव्रता आदित्या इषिरा आरे मत् कर्त रहसूर् इवागः । RV_2,029.01c शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वां अवसे हुवे वः ॥ RV_2,029.02a यूयं देवाः प्रमतिर् यूयम् ओजो यूयं द्वेषांसि सनुतर् युयोत । RV_2,029.02c अभिक्षत्तारो अभि च क्षमध्वम् अद्या च नो मृळयतापरं च ॥ RV_2,029.03a किम् ऊ नु वः कृणवामापरेण किं सनेन वसव आप्येन । RV_2,029.03c यूयं नो मित्रावरुणादिते च स्वस्तिम् इन्द्रामरुतो दधात ॥ RV_2,029.04a हये देवा यूयम् इद् आपय स्थ ते मृळत नाधमानाय मह्यम् । RV_2,029.04c मा वो रथो मध्यमवाऌ ऋते भून् मा युष्मावत्स्व् आपिषु श्रमिष्म ॥ RV_2,029.05a प्र व एको मिमय भूर्य् आगो यन् मा पितेव कितवं शशास । RV_2,029.05c आरे पाशा आरे अघानि देवा मा माधि पुत्रे विम् इव ग्रभीष्ट ॥ RV_2,029.06a arväco अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् । RV_2,029.06c त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥ RV_2,029.07a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,029.07c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,030.01a ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः । RV_2,030.01c अहर्-अहर् यात्य् अक्तुर् अपां कियात्य् आ प्रथमः सर्ग आसाम् ॥ RV_2,030.02a यो वृत्राय सिनम् अत्राभरिष्यत् प्र तं जनित्री विदुष उवाच । RV_2,030.02c पथो रदन्तीर् अनु जोषम् अस्मै दिवे-दिवे धुनयो यन्त्य् अर्थम् ॥ RV_2,030.03a ऊर्ध्वो ह्य् अस्थाद् अध्य् अन्तरिक्षे ऽधा वृत्राय प्र वधं जभार । RV_2,030.03c मिहं वसान उप हीम् अदुद्रोत् तिग्मायुधो अजयच् छत्रुम् इन्द्रः ॥ RV_2,030.04a बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् । RV_2,030.04c यथा जघन्थ धृषता पुरा चिद् एवा जहि शत्रुम् अस्माकम् इन्द्र ॥ RV_2,030.05a अव क्षिप दिवो अश्मानम् उच्चा येन शत्रुम् मन्दसानो निजूर्वाः । RV_2,030.05c तोकस्य सातौ तनयस्य भूरेर् अस्मां अर्धं कृणुताद् इन्द्र गोनाम् ॥ RV_2,030.06a प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ । RV_2,030.06c इन्द्रासोमा युवम् अस्मां अविष्टम् अस्मिन् भयस्थे कृणुतम् उ लोकम् ॥ RV_2,030.07a न मा तमन् न श्रमन् नोत तन्द्रन् न वोचाम मा सुनोतेति सोमम् । RV_2,030.07c यो मे पृणाद् यो ददद् यो निबोधाद् यो मा सुन्वन्तम् उप गोभिर् आयत् ॥ RV_2,030.08a सरस्वति त्वम् अस्मां अविड्ढि मरुत्वती धृषती जेषि शत्रून् । RV_2,030.08c त्यं चिच् छर्धन्तं तविषीयमाणम् इन्द्रो हन्ति वृषभं शण्डिकानाम् ॥ RV_2,030.09a यो नः सनुत्य उत वा जिघत्नुर् अभिख्याय तं तिगितेन विध्य । RV_2,030.09c बृहस्पत आयुधैर् जेषि शत्रून् द्रुहे रीषन्तम् परि धेहि राजन् ॥ RV_2,030.10a अस्माकेभिः सत्वभिः शूर शूरैर् वीर्या कृधि यानि ते कर्त्वानि । RV_2,030.10c ज्योग् अभूवन्न् अनुधूपितासो हत्वी तेषाम् आ भरा नो वसूनि ॥ RV_2,030.11a तं वः शर्धम् मारुतं सुम्नयुर् गिरोप ब्रुवे नमसा दैव्यं जनम् । RV_2,030.11c यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवे-दिवे ॥ RV_2,031.01a अस्माकम् मित्रावरुणावतं रथम् आदित्यै रुद्रैर् वसुभिः सचाभुवा । RV_2,031.01c प्र यद् वयो न पप्तन् वस्मनस् परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥ RV_2,031.02a अध स्मा न उद् अवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् । RV_2,031.02c यद् आशवः पद्याभिस् तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥ RV_2,031.03a उत स्य न इन्द्रो विश्वचर्षणिर् दिवः शर्धेन मारुतेन सुक्रतुः । RV_2,031.03c अनु नु स्थात्य् अवृकाभिर् ऊतिभी रथम् महे सनये वाजसातये ॥ RV_2,031.04a उत स्य देवो भुवनस्य सक्षणिस् त्वष्टा ग्नाभिः सजोषा जूजुवद् रथम् । RV_2,031.04c इळा भगो बृहद्दिवोत रोदसी पूषा पुरन्धिर् अश्विनाव् अधा पती ॥ RV_2,031.05a उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगताम् अपीजुवा । RV_2,031.05c स्तुषे यद् वाम् पृथिवि नव्यसा वच स्थातुश् च वयस् त्रिवया उपस्तिरे ॥ RV_2,031.06a उत वः शंसम् उशिजाम् इव श्मस्य् अहिर् बुध्न्यो ऽज एकपाद् उत । RV_2,031.06c त्रित ऋभुक्षाः सविता चनो दधे ऽपां नपाद् आशुहेमा धिया शमि ॥ RV_2,031.07a एता वो वश्म्य् उद्यता यजत्रा अतक्षन्न् आयवो नव्यसे सम् । RV_2,031.07c श्रवस्यवो वाजं चकानाः सप्तिर् न रथ्यो अह धीतिम् अश्याः ॥ RV_2,032.01a अस्य मे द्यावापृथिवी ऋतायतो भूतम् अवित्री वचसः सिषासतः । RV_2,032.01c ययोर् आयुः प्रतरं ते इदम् पुर उपस्तुते वसूयुर् वाम् महो दधे ॥ RV_2,032.02a मा नो गुह्या रिप आयोर् अहन् दभन् मा न आभ्यो रीरधो दुच्छुनाभ्यः । RV_2,032.02c मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत् त्वेमहे ॥ RV_2,032.03a अहेळता मनसा श्रुष्टिम् आ वह दुहानां धेनुम् पिप्युषीम् असश्चतम् । RV_2,032.03c पद्याभिर् आशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥ RV_2,032.04a राकाम् अहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । RV_2,032.04c सीव्यत्व् अपः सूच्याच्छिद्यमानया ददातु वीरं शतदायम् उक्थ्यम् ॥ RV_2,032.05a यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि । RV_2,032.05c ताभिर् नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥ RV_2,032.06a सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । RV_2,032.06c जुषस्व हव्यम् आहुतम् प्रजां देवि दिदिड्ढि नः ॥ RV_2,032.07a या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । RV_2,032.07c तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥ RV_2,032.08a या गुङ्गूर् या सिनीवाली या राका या सरस्वती । RV_2,032.08c इन्द्राणीम् अह्व ऊतये वरुणानीं स्वस्तये ॥ RV_2,033.01a आ ते पितर् मरुतां सुम्नम् एतु मा नः सूर्यस्य संदृशो युयोथाः । RV_2,033.01c अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥ RV_2,033.02a त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः । RV_2,033.02c व्य् अस्मद् द्वेषो वितरं व्य् अंहो व्य् अमीवाश् चातयस्वा विषूचीः ॥ RV_2,033.03a श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस् तवसां वज्रबाहो । RV_2,033.03c पर्षि णः पारम् अंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥ RV_2,033.04a मा त्वा रुद्र चुक्रुधामा नमोभिर् मा दुष्टुती वृषभ mà sahÆtÅ । RV_2,033.04c un no वीरां अर्पय भेषजेभिर् भिषक्तमं त्वा भिषजां शृणोमि ॥ RV_2,033.05a हवीमभिर् हवते यो हविर्भिर् अव स्तोमेभी रुद्रं दिषीय । RV_2,033.05c ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन् मनायै ॥ RV_2,033.06a उन् मा ममन्द वृषभो मरुत्वान् त्वक्षीयसा वयसा नाधमानम् । RV_2,033.06c घृणीव च्छायाम् अरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥ RV_2,033.07a क्व स्य ते रुद्र मृळयाकुर् हस्तो यो अस्ति भेषजो jalëa÷ | RV_2,033.07c अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥ RV_2,033.08a प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिम् ईरयामि । RV_2,033.08c नमस्या कल्मलीकिनं नमोभिर् गृणीमसि त्वेषं रुद्रस्य नाम ॥ RV_2,033.09a स्थिरेभिर् अङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः । RV_2,033.09c ईशानाद् अस्य भुवनस्य भूरेर् न वा उ योषद् रुद्राद् असुर्यम् ॥ RV_2,033.10a अर्हन् बिभर्षि सायकानि धन्वार्हन् निष्कं यजतं विश्वरूपम् । RV_2,033.10c अर्हन्न् इदं दयसे विश्वम् अभ्वं न वा ओजीयो रुद्र त्वद् अस्ति ॥ RV_2,033.11a स्तुहि श्रुतं गर्तसदं युवानम् मृगं न भीमम् उपहत्नुम् उग्रम् । RV_2,033.11c मृळा जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मन् नि वपन्तु सेनाः ॥ RV_2,033.12a कुमारश् चित् पितरं वन्दमानम् प्रति नानाम रुद्रोपयन्तम् । RV_2,033.12c भूरेर् दातारं सत्पतिं गृणीषे स्तुतस् त्वम् भेषजा रास्य् अस्मे ॥ RV_2,033.13a या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु । RV_2,033.13c यानि मनुर् अवृणीता पिता नस् ता शं च योश् च रुद्रस्य वश्मि ॥ RV_2,033.14a परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर् मही गात् । RV_2,033.14c अव स्थिरा मघवद्भ्यस् तनुष्व mŬhvas तोकाय तनयाय मृळ ॥ RV_2,033.15a एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि । RV_2,033.15c हवनश्रुन् नो रुद्रेह बोधि बृहद् वदेम विदथे सुवीराः ॥ RV_2,034.01a धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास् तविषीभिर् अर्चिनः । RV_2,034.01c अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥ RV_2,034.02a द्यावो न स्तृभिश् चितयन्त खादिनो व्य् अभ्रिया न द्युतयन्त वृष्टयः । RV_2,034.02c रुद्रो यद् वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥ RV_2,034.03a उक्षन्ते अश्वां अत्यां इवाजिषु नदस्य कर्णैस् तुरयन्त आशुभिः । RV_2,034.03c हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥ RV_2,034.04a पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदम् आ जीरदानवः । RV_2,034.04c पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥ RV_2,034.05a इन्धन्वभिर् धेनुभी रप्शदूधभिर् अध्वस्मभिः पथिभिर् भ्राजदृष्टयः । RV_2,034.05c आ हंसासो न स्वसराणि गन्तन मधोर् मदाय मरुतः समन्यवः ॥ RV_2,034.06a आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन । RV_2,034.06c अश्वाम् इव पिप्यत धेनुम् ऊधनि कर्ता धियं जरित्रे वाजपेशसम् ॥ RV_2,034.07a तं नो दात मरुतो वाजिनं रथ आपानम् ब्रह्म चितयद् दिवे-दिवे । RV_2,034.07c इषं स्तोतृभ्यो वृजनेषु कारवे सनिम् मेधाम् अरिष्टं दुष्टरं सहः ॥ RV_2,034.08a यद् युञ्जते मरुतो रुक्मवक्षसो ऽश्वान् रथेषु भग आ सुदानवः । RV_2,034.08c धेनुर् न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीम् इषम् ॥ RV_2,034.09a यो नो मरुतो वृकताति मर्त्यो रिपुर् दधे वसवो रक्षता रिषः । RV_2,034.09c वर्तयत तपुषा चक्रियाभि तम् अव रुद्रा अशसो हन्तना वधः ॥ RV_2,034.10a चित्रं तद् वो मरुतो याम चेकिते पृश्न्या यद् ऊधर् अप्य् आपयो दुहुः । RV_2,034.10c यद् वा निदे नवमानस्य रुद्रियास् त्रितं जराय जुरताम् अदाभ्याः ॥ RV_2,034.11a तान् वो महो मरुत एवयाव्नो विष्णोर् एषस्य प्रभृथे हवामहे । RV_2,034.11c हिरण्यवर्णान् ककुहान् यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥ RV_2,034.12a ते दशग्वाः प्रथमा यज्ञम् ऊहिरे ते नो हिन्वन्तूषसो व्युष्टिषु । RV_2,034.12c उषा न रामीर् अरुणैर् अपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥ RV_2,034.13a ते क्षोणीभिर् अरुणेभिर् näjibhÅ रुद्रा ऋतस्य सदनेषु वावृधुः । RV_2,034.13c निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥ RV_2,034.14a तां इयानो महि वरूथम् ऊतय उप घेद् एना नमसा गृणीमसि । RV_2,034.14c त्रितो न यान् पञ्च होतॄन् अभिष्टय आववर्तद् avarä चक्रियावसे ॥ RV_2,034.15a यया रध्रम् पारयथात्य् अंहो यया निदो मुञ्चथ वन्दितारम् । RV_2,034.15c अर्वाची सा मरुतो या व ऊतिर् ओ षु वाश्रेव सुमतिर् जिगातु ॥ RV_2,035.01a उपेम् असृक्षि वाजयुर् वचस्यां चनो दधीत नाद्यो गिरो मे । RV_2,035.01c अपां नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि ॥ RV_2,035.02a इमं स्व् अस्मै हृद आ सुतष्टम् मन्त्रं वोचेम कुविद् अस्य वेदत् । RV_2,035.02c अपां नपाद् असुर्यस्य मह्ना विश्वान्य् अर्यो भुवना जजान ॥ RV_2,035.03a सम् अन्या यन्त्य् उप यन्त्य् अन्याः समानम् ऊर्वं नद्यः पृणन्ति । RV_2,035.03c तम् ऊ शुचिं शुचयो दीदिवांसम् अपां नपातम् परि तस्थुर् आपः ॥ RV_2,035.04a तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः । RV_2,035.04c स शुक्रेभिः शिक्वभी रेवद् अस्मे दीदायानिध्मो घृतनिर्णिग् अप्सु ॥ RV_2,035.05a अस्मै तिस्रो अव्यथ्याय नारीर् देवाय देवीर् दिधिषन्त्य् अन्नम् । RV_2,035.05c कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥ RV_2,035.06a अश्वस्यात्र जनिमास्य च स्वर् द्रुहो रिषः सम्पृचः पाहि सूरीन् । RV_2,035.06c आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन् नानृतानि ॥ RV_2,035.07a स्व आ दमे सुदुघा यस्य धेनुः स्वधाम् पीपाय सुभ्व् अन्नम् अत्ति । RV_2,035.07c सो अपां नपाद् ऊर्जयन्न् अप्स्व् अन्तर् वसुदेयाय विधते वि भाति ॥ RV_2,035.08a यो अप्स्व् आ शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति । RV_2,035.08c वया इद् अन्या भुवनान्य् अस्य प्र जायन्ते वीरुधश् च प्रजाभिः ॥ RV_2,035.09a अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानाम् ऊर्ध्वो विद्युतं वसानः । RV_2,035.09c तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः ॥ RV_2,035.10a हिरण्यरूपः स हिरण्यसंदृग् अपां नपात् सेद् उ हिरण्यवर्णः । RV_2,035.10c हिरण्ययात् परि योनेर् निषद्या हिरण्यदा ददत्य् अन्नम् अस्मै ॥ RV_2,035.11a तद् अस्यानीकम् उत चारु नामापीच्यं वर्धते नप्तुर् अपाम् । RV_2,035.11c यम् इन्धते युवतयः सम् इत्था हिरण्यवर्णं घृतम् अन्नम् अस्य ॥ RV_2,035.12a अस्मै बहूनाम् अवमाय सख्ये यज्ञैर् विधेम नमसा हविर्भिः । RV_2,035.12c सं सानु मार्ज्मि दिधिषामि बिल्मैर् दधाम्य् अन्नैः परि वन्द ऋग्भिः ॥ RV_2,035.13a स ईं वृषाजनयत् तासु गर्भं स ईं शिशुर् धयति तं रिहन्ति । RV_2,035.13c सो अपां नपाद् अनभिम्लातवर्णो ऽन्यस्येवेह तन्वा विवेष ॥ RV_2,035.14a अस्मिन् पदे परमे तस्थिवांसम् अध्वस्मभिर् विश्वहा दीदिवांसम् । RV_2,035.14c आपो नप्त्रे घृतम् अन्नं वहन्तीः स्वयम् अत्कैः परि दीयन्ति यह्वीः ॥ RV_2,035.15a अयांसम् अग्ने सुक्षितिं जनायायांसम् उ मघवद्भ्यः सुवृक्तिम् । RV_2,035.15c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,036.01a तुभ्यं हिन्वानो वसिष्ट गा अपो ऽधुक्षन् सीम् अविभिर् अद्रिभिर् नरः । RV_2,036.01c पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्राद् आ सोमम् प्रथमो य ईशिषे ॥ RV_2,036.02a यज्ञैः सम्मिश्लाः पृषतीभिर् ऋष्टिभिर् यामञ् छुभ्रासो अञ्जिषु प्रिया उत । RV_2,036.02c आसद्या बर्हिर् भरतस्य सूनवः पोत्राद् आ सोमम् पिबता दिवो नरः ॥ RV_2,036.03a अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन । RV_2,036.03c अथा मन्दस्व जुजुषाणो अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः ॥ RV_2,036.04a आ वक्षि देवां इह विप्र यक्षि चोशन् होतर् नि षदा योनिषु त्रिषु । RV_2,036.04c प्रति वीहि प्रस्थितं सोम्यम् मधु पिबाग्नीध्रात् तव भागस्य तृप्णुहि ॥ RV_2,036.05a एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर् हितः । RV_2,036.05c तुभ्यं सुतो मघवन् तुभ्यम् आभृतस् त्वम् अस्य ब्राह्मणाद् आ तृपत् पिब ॥ RV_2,036.06a जुषेथां यज्ञम् बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु । RV_2,036.06c अच्छा राजाना नम एत्य् आवृतम् प्रशास्त्राद् आ पिबतं सोम्यम् मधु ॥ RV_2,037.01a मन्दस्व होत्राद् अनु जोषम् अन्धसो ऽध्वर्यवः स पूर्णां वष्ट्य् आसिचम् । RV_2,037.01c तस्मा एतम् भरत तद्वशो ददिर् होत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.02a यम् उ पूर्वम् अहुवे तम् इदं हुवे सेद् उ हव्यो ददिर् यो नाम पत्यते । RV_2,037.02c अध्वर्युभिः प्रस्थितं सोम्यम् मधु पोत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.03a मेद्यन्तु ते वह्नयो येभिर् ईयसे ऽरिषण्यन् वीळयस्वा वनस्पते । RV_2,037.03c आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.04a अपाद् धोत्राद् उत पोत्राद् अमत्तोत नेष्ट्राद् अजुषत प्रयो हितम् । RV_2,037.04c तुरीयम् पात्रम् अमृक्तम् अमर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥ RV_2,037.05a arväcam अद्य यय्यं नृवाहणं रथं युञ्जाथाम् इह वां विमोचनम् । RV_2,037.05c पृङ्क्तं हवींषि मधुना हि कं गतम् अथा सोमम् पिबतं वाजिनीवसू ॥ RV_2,037.06a जोष्य् अग्ने समिधं जोष्य् आहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् । RV_2,037.06c विश्वेभिर् विश्वां ऋतुना वसो मह उशन् देवां उशतः पायया हविः ॥ RV_2,038.01a उद् उ ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निर् अस्थात् । RV_2,038.01c नूनं देवेभ्यो वि हि धाति रत्नम् अथाभजद् वीतिहोत्रं स्वस्तौ ॥ RV_2,038.02a विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति । RV_2,038.02c आपश् चिद् अस्य व्रत आ निमृग्रा अयं चिद् वातो रमते परिज्मन् ॥ RV_2,038.03a आशुभिश् चिद् यान् वि मुचाति नूनम् अरीरमद् अतमानं चिद् एतोः । RV_2,038.03c अह्यर्षूणां चिन् न्य् अयां अविष्याम् अनु व्रतं savitur moky आगात् ॥ RV_2,038.04a पुनः सम् अव्यद् विततं वयन्ती मध्या कर्तोर् न्य् अधाच् छक्म धीरः । RV_2,038.04c उत् संहायास्थाद् व्य् ऋतूंर् अदर्धर् अरमतिः सविता देव आगात् ॥ RV_2,038.05a नानौकांसि दुर्यो विश्वम् आयुर् वि तिष्ठते प्रभवः शोको अग्नेः । RV_2,038.05c ज्येष्ठम् माता सूनवे भागम् आधाद् अन्व् अस्य केतम् इषितं सवित्रा ॥ RV_2,038.06a समाववर्ति विष्ठितो जिगीषुर् विश्वेषां कामश् चरताम् अमाभूत् । RV_2,038.06c शश्वां अपो विकृतं हित्व्य् आगाद् अनु व्रतं सवितुर् दैव्यस्य ॥ RV_2,038.07a त्वया हितम् अप्यम् अप्सु भागं धन्वान्व् आ मृगयसो वि तस्थुः । RV_2,038.07c वनानि विभ्यो नकिर् अस्य तानि व्रता देवस्य सवितुर् मिनन्ति ॥ RV_2,038.08a याद्राध्यं वरुणो योनिम् अप्यम् अनिशितं निमिषि जर्भुराणः । RV_2,038.08c विश्वो मार्ताण्डो व्रजम् आ पशुर् गात् स्थशो जन्मानि सविता व्य् आकः ॥ RV_2,038.09a न यस्येन्द्रो वरुणो न मित्रो व्रतम् अर्यमा न मिनन्ति रुद्रः । RV_2,038.09c नारातयस् तम् इदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥ RV_2,038.10a भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर् नो अव्याः । RV_2,038.10c आये वामस्य संगथे रयीणाम् प्रिया देवस्य सवितुः स्याम ॥ RV_2,038.11a अस्मभ्यं तद् दिवो अद्भ्यः पृथिव्यास् त्वया दत्तं काम्यं राध आ गात् । RV_2,038.11c शं यत् स्तोतृभ्य आपये भवात्य् उरुशंसाय सवितर् जरित्रे ॥ RV_2,039.01a ग्रावाणेव तद् इद् अर्थं जरेथे गृध्रेव वृक्षं निधिमन्तम् अच्छ । RV_2,039.01c ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥ RV_2,039.02a प्रातर्यावाणा रथ्येव वीराजेव यमा varam à sacethe | RV_2,039.02c mene iva तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥ RV_2,039.03a शृङ्गेव नः प्रथमा गन्तम् अर्वाक् छफाव् इव जर्भुराणा तरोभिः । RV_2,039.03c चक्रवाकेव प्रति वस्तोर् usrÃrväcà यातं रथ्येव शक्रा ॥ RV_2,039.04a नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव । RV_2,039.04c श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातम् अस्मान् ॥ RV_2,039.05a वातेवाजुर्या नद्येव रीतिर् अक्षी इव चक्षुषा यातम् अर्वाक् । RV_2,039.05c हस्ताव् इव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥ RV_2,039.06a ओष्ठाव् इव मध्व् आस्ने वदन्ता स्तनाव् इव पिप्यतं जीवसे नः । RV_2,039.06c नासेव नस् तन्वो रक्षितारा कर्णाव् इव सुश्रुता भूतम् अस्मे ॥ RV_2,039.07a हस्तेव शक्तिम् अभि संददी नः क्षामेव नः सम् अजतं रजांसि । RV_2,039.07c इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥ RV_2,039.08a एतानि वाम् अश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् । RV_2,039.08c तानि नरा जुजुषाणोप यातम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,040.01a सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । RV_2,040.01c जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ RV_2,040.02a इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहताम् अजुष्टा । RV_2,040.02c आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥ RV_2,040.03a सोमापूषणा रजसो विमानं सप्तचक्रं रथम् अविश्वमिन्वम् । RV_2,040.03c विषूवृतम् मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥ RV_2,040.04a दिव्य् अन्यः सदनं चक्र उच्चा पृथिव्याम् अन्यो अध्य् अन्तरिक्षे । RV_2,040.04c ताव् अस्मभ्यम् पुरुवारम् पुरुक्षुं रायस् पोषं वि ष्यतां नाभिम् अस्मे ॥ RV_2,040.05a विश्वान्य् अन्यो भुवना जजान विश्वम् अन्यो अभिचक्षाण एति । RV_2,040.05c सोमापूषणाव् अवतं धियम् मे युवाभ्यां विश्वाः पृतना जयेम ॥ RV_2,040.06a धियम् पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर् दधातु । RV_2,040.06c अवतु देव्य् अदितिर् अनर्वा बृहद् वदेम विदथे सुवीराः ॥ RV_2,041.01a वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि । RV_2,041.01c नियुत्वान् सोमपीतये ॥ RV_2,041.02a नियुत्वान् वायव् आ गह्य् अयं शुक्रो अयामि ते । RV_2,041.02c गन्तासि सुन्वतो गृहम् ॥ RV_2,041.03a शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः । RV_2,041.03c आ यातम् पिबतं नरा ॥ RV_2,041.04a अयं वाम् मित्रावरुणा सुतः सोम ऋतावृधा । RV_2,041.04c ममेद् इह श्रुतं हवम् ॥ RV_2,041.05a राजानाव् अनभिद्रुहा ध्रुवे सदस्य् उत्तमे । RV_2,041.05c सहस्रस्थूण आसाते ॥ RV_2,041.06a ता सम्राजा घृतासुती आदित्या दानुनस् पती । RV_2,041.06c सचेते अनवह्वरम् ॥ RV_2,041.07a गोमद् ऊ षु नासत्याश्वावद् यातम् अश्विना । RV_2,041.07c वर्ती रुद्रा नृपाय्यम् ॥ RV_2,041.08a न यत् परो नान्तर आदधर्षद् वृषण्वसू । RV_2,041.08c दुःशंसो मर्त्यो रिपुः ॥ RV_2,041.09a ता न आ वोळ्हम् अश्विना रयिम् पिशङ्गसंदृशम् । RV_2,041.09c धिष्ण्या वरिवोविदम् ॥ RV_2,041.10a इन्द्रो अङ्ग महद् भयम् अभी षद् अप चुच्यवत् । RV_2,041.10c स हि स्थिरो विचर्षणिः ॥ RV_2,041.11a इन्द्रश् च मृळयाति नो न नः पश्चाद् अघं नशत् । RV_2,041.11c भद्रम् भवाति नः पुरः ॥ RV_2,041.12a इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् । RV_2,041.12c जेता शत्रून् विचर्षणिः ॥ RV_2,041.13a विश्वे देवास आ गत शृणुता म इमं हवम् । RV_2,041.13c एदम् बर्हिर् नि षीदत ॥ RV_2,041.14a तीव्रो वो मधुमां अयं शुनहोत्रेषु मत्सरः । RV_2,041.14c एतम् पिबत काम्यम् ॥ RV_2,041.15a इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । RV_2,041.15c विश्वे मम श्रुता हवम् ॥ RV_2,041.16a अम्बितमे नदीतमे देवितमे सरस्वति । RV_2,041.16c अप्रशस्ता इव स्मसि प्रशस्तिम् अम्ब नस् कृधि ॥ RV_2,041.17a त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् । RV_2,041.17c शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥ RV_2,041.18a इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति । RV_2,041.18c या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥ RV_2,041.19a प्रेतां यज्ञस्य शम्भुवा युवाम् इद् आ वृणीमहे । RV_2,041.19c अग्निं च हव्यवाहनम् ॥ RV_2,041.20a द्यावा नः पृथिवी इमं सिध्रम् अद्य दिविस्पृशम् । RV_2,041.20c यज्ञं देवेषु यच्छताम् ॥ RV_2,041.21a आ वाम् उपस्थम् अद्रुहा देवाः सीदन्तु यज्ञियाः । RV_2,041.21c इहाद्य सोमपीतये ॥ RV_2,042.01a कनिक्रदज् जनुषम् प्रब्रुवाण इयर्ति वाचम् अरितेव नावम् । RV_2,042.01c सुमङ्गलश् च शकुने भवासि मा त्वा का चिद् अभिभा विश्व्या विदत् ॥ RV_2,042.02a मा त्वा श्येन उद् वधीन् मा सुपर्णो मा त्वा विदद् इषुमान् वीरो अस्ता । RV_2,042.02c पित्र्याम् अनु प्रदिशं कनिक्रदत् सुमङ्गलो भद्रवादी वदेह ॥ RV_2,042.03a अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते । RV_2,042.03c मा न स्तेन ईशत माघशंसो बृहद् वदेम विदथे सुवीराः ॥ RV_2,043.01a प्रदक्षिणिद् अभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः । RV_2,043.01c उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥ RV_2,043.02a उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि । RV_2,043.02c वृषेव वाजी शिशुमतीर् अपीत्या सर्वतो नः शकुने भद्रम् आ वद विश्वतो नः शकुने पुण्यम् आ वद ॥ RV_2,043.03a आवदंस् त्वं शकुने भद्रम् आ वद तूष्णीम् आसीनः सुमतिं चिकिद्धि नः । RV_2,043.03c यद् उत्पतन् वदसि कर्करिर् यथा बृहद् वदेम विदथे सुवीराः ॥ _____________________________________________________________ ऋग्वेद 3 RV_3,001.01a सोमस्य मा तवसं वक्ष्य् अग्ने वह्निं चकर्थ विदथे यजध्यै । RV_3,001.01c देवां अच्छा दीद्यद् युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥ RV_3,001.02a präcaæ यज्ञं चकृम वर्धतां गीः समिद्भिर् अग्निं नमसा दुवस्यन् । RV_3,001.02c दिवः शशासुर् विदथा कवीनां गृत्साय चित् तवसे गातुम् ईषुः ॥ RV_3,001.03a मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर् जनुषा पृथिव्याः । RV_3,001.03c अविन्दन्न् उ दर्शतम् अप्स्व् अन्तर् देवासो अग्निम् अपसि स्वसॄणाम् ॥ RV_3,001.04a अवर्धयन् सुभगं सप्त यह्वीः श्वेतं जज्ञानम् अरुषम् महित्वा । RV_3,001.04c शिशुं न जातम् अभ्य् आरुर् अश्वा देवासो अग्निं जनिमन् वपुष्यन् ॥ RV_3,001.05a शुक्रेभिर् अङ्गै रज आततन्वान् क्रतुम् पुनानः कविभिः पवित्रैः । RV_3,001.05c शोचिर् वसानः पर्य् आयुर् अपां श्रियो मिमीते बृहतीर् अनूनाः ॥ RV_3,001.06a वव्राजा सीम् अनदतीर् अदब्धा दिवो यह्वीर् अवसाना अनग्नाः । RV_3,001.06c सना अत्र युवतयः सयोनीर् एकं गर्भं दधिरे सप्त वाणीः ॥ RV_3,001.07a स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् । RV_3,001.07c अस्थुर् अत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥ RV_3,001.08a बभ्राणः सूनो सहसो व्य् अद्यौद् दधानः शुक्रा रभसा वपूंषि । RV_3,001.08c श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥ RV_3,001.09a पितुश् चिद् ऊधर् जनुषा विवेद व्य् अस्य धारा असृजद् वि धेनाः । RV_3,001.09c गुहा चरन्तं सखिभिः शिवेभिर् दिवो यह्वीभिर् न गुहा बभूव ॥ RV_3,001.10a पितुश् च गर्भं जनितुश् च बभ्रे पूर्वीर् एको अधयत् पीप्यानाः । RV_3,001.10c वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥ RV_3,001.11a उरौ महां अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः । RV_3,001.11c ऋतस्य योनाव् अशयद् दमूना जामीनाम् अग्निर् अपसि स्वसॄणाम् ॥ RV_3,001.12a अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे bhíjÅka÷ | RV_3,001.12c उद् उस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥ RV_3,001.13a अपां गर्भं दर्शतम् ओषधीनां वना जजान सुभगा विरूपम् । RV_3,001.13c देवासश् चिन् मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥ RV_3,001.14a बृहन्त इद् भानवो bhíjÅkam अग्निं सचन्त विद्युतो न शुक्राः । RV_3,001.14c गुहेव वृद्धं सदसि स्वे अन्तर् अपार ऊर्वे अमृतं दुहानाः ॥ RV_3,001.15a ईळे च त्वा यजमानो हविर्भिर् ईळे सखित्वं सुमतिं निकामः । RV_3,001.15c देवैर् अवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिर् अनीकैः ॥ RV_3,001.16a उपक्षेतारस् तव सुप्रणीते ऽग्ने विश्वानि धन्या दधानाः । RV_3,001.16c सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूंर् अदेवान् ॥ RV_3,001.17a आ देवानाम् अभवः केतुर् अग्ने मन्द्रो विश्वानि काव्यानि विद्वान् । RV_3,001.17c प्रति मर्तां अवासयो दमूना अनु देवान् रथिरो यासि साधन् ॥ RV_3,001.18a नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् । RV_3,001.18c घृतप्रतीक उर्विया व्य् अद्यौद् अग्निर् विश्वानि काव्यानि विद्वान् ॥ RV_3,001.19a आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् । RV_3,001.19c अस्मे रयिम् बहुलं संतरुत्रं सुवाचम् भागं यशसं कृधी नः ॥ RV_3,001.20a एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् । RV_3,001.20c महान्ति वृष्णे सवना कृतेमा जन्मञ्-जन्मन् निहितो जातवेदाः ॥ RV_3,001.21a जन्मञ्-जन्मन् निहितो जातवेदा विश्वामित्रेभिर् इध्यते अजस्रः । RV_3,001.21c तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ RV_3,001.22a इमं यज्ञं सहसावन् त्वं नो देवत्रा धेहि सुक्रतो रराणः । RV_3,001.22c प्र यंसि होतर् बृहतीर् इषो नो ऽग्ने महि द्रविणम् आ यजस्व ॥ RV_3,001.23a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,001.23c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,002.01a वैश्वानराय धिषणाम् ऋतावृधे घृतं न पूतम् अग्नये जनामसि । RV_3,002.01c द्विता होतारम् मनुषश् च वाघतो धिया रथं न कुलिशः सम् ऋण्वति ॥ RV_3,002.02a स रोचयज् जनुषा रोदसी उभे स मात्रोर् अभवत् पुत्र Ŭya÷ | RV_3,002.02c हव्यवाऌ अग्निर् अजरश् चनोहितो दूळभो विशाम् अतिथिर् विभावसुः ॥ RV_3,002.03a क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः । RV_3,002.03c रुरुचानम् भानुना ज्योतिषा महाम् अत्यं न वाजं सनिष्यन्न् उप ब्रुवे ॥ RV_3,002.04a आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजम् ऋग्मियम् । RV_3,002.04c रातिम् भृगूणाम् उशिजं कविक्रतुम् अग्निं राजन्तं दिव्येन शोचिषा ॥ RV_3,002.05a अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसम् इह वृक्तबर्हिषः । RV_3,002.05c यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिम् अपसाम् ॥ RV_3,002.06a पावकशोचे तव हि क्षयम् परि होतर् यज्ञेषु वृक्तबर्हिषो नरः । RV_3,002.06c अग्ने दुव इच्छमानास आप्यम् उपासते द्रविणं धेहि तेभ्यः ॥ RV_3,002.07a आ रोदसी अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो अधारयन् । RV_3,002.07c सो अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः ॥ RV_3,002.08a नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् । RV_3,002.08c रथीर् ऋतस्य बृहतो विचर्षणिर् अग्निर् देवानाम् अभवत् पुरोहितः ॥ RV_3,002.09a तिस्रो यह्वस्य समिधः परिज्मनो ऽग्नेर् अपुनन्न् उशिजो अमृत्यवः । RV_3,002.09c तासाम् एकाम् अदधुर् मर्त्ये भुजम् उ लोकम् उ द्वे उप जामिम् ईयतुः ॥ RV_3,002.10a विशां कविं विश्पतिम् मानुषीर् इषः सं सीम् अकृण्वन् स्वधितिं न तेजसे । RV_3,002.10c स उद्वतो निवतो याति वेविषत् स गर्भम् एषु भुवनेषु दीधरत् ॥ RV_3,002.11a स जिन्वते जठरेषु प्रजज्ञिवान् वृषा चित्रेषु नानदन् न सिंहः । RV_3,002.11c वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥ RV_3,002.12a वैश्वानरः प्रत्नथा नाकम् आरुहद् दिवस् पृष्ठम् भन्दमानः सुमन्मभिः । RV_3,002.12c स पूर्ववज् जनयञ् जन्तवे धनं समानम् अज्मम् पर्य् एति जागृविः ॥ RV_3,002.13a ऋतावानं यज्ञियं विप्रम् उक्थ्यम् आ यं दधे मातरिश्वा दिवि क्षयम् । RV_3,002.13c तं चित्रयामं हरिकेशम् ईमहे सुदीतिम् अग्निं सुविताय नव्यसे ॥ RV_3,002.14a शुचिं न यामन्न् इषिरं स्वर्दृशं केतुं दिवो रोचनस्थाम् उषर्बुधम् । RV_3,002.14c अग्निम् मूर्धानं दिवो अप्रतिष्कुतं तम् ईमहे नमसा वाजिनम् बृहत् ॥ RV_3,002.15a मन्द्रं होतारं शुचिम् अद्वयाविनं दमूनसम् उक्थ्यं विश्वचर्षणिम् । RV_3,002.15c रथं न चित्रं वपुषाय दर्शतम् मनुर्हितं सदम् इद् राय ईमहे ॥ RV_3,003.01a वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे । RV_3,003.01c अग्निर् हि देवां अमृतो दुवस्यत्य् अथा धर्माणि सनता न दूदुषत् ॥ RV_3,003.02a अन्तर् दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः । RV_3,003.02c क्षयम् बृहन्तम् परि भूषति द्युभिर् देवेभिर् अग्निर् इषितो धियावसुः ॥ RV_3,003.03a केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निम् महयन्त चित्तिभिः । RV_3,003.03c अपांसि यस्मिन्न् अधि संदधुर् गिरस् तस्मिन् सुम्नानि यजमान आ चके ॥ RV_3,003.04a पिता यज्ञानाम् असुरो विपश्चितां विमानम् अग्निर् वयुनं च वाघताम् । RV_3,003.04c आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥ RV_3,003.05a चन्द्रम् अग्निं चन्द्ररथं हरिव्रतं वैश्वानरम् अप्सुषदं स्वर्विदम् । RV_3,003.05c विगाहं तूर्णिं तविषीभिर् आवृतम् भूर्णिं देवास इह सुश्रियं दधुः ॥ RV_3,003.06a अग्निर् देवेभिर् मनुषश् च जन्तुभिस् तन्वानो यज्ञम् पुरुपेशसं धिया । RV_3,003.06c रथीर् अन्तर् ईयते साधदिष्टिभिर् जीरो दमूना अभिशस्तिचातनः ॥ RV_3,003.07a अग्ने जरस्व स्वपत्य आयुन्य् ऊर्जा पिन्वस्व सम् इषो दिदीहि नः । RV_3,003.07c वयांसि जिन्व बृहतश् च जागृव उशिग् देवानाम् असि सुक्रतुर् विपाम् ॥ RV_3,003.08a विश्पतिं यह्वम् अतिथिं नरः सदा यन्तारं धीनाम् उशिजं च वाघताम् । RV_3,003.08c अध्वराणां चेतनं जातवेदसम् प्र शंसन्ति नमसा जूतिभिर् वृधे ॥ RV_3,003.09a विभावा देवः सुरणः परि क्षितीर् अग्निर् बभूव शवसा सुमद्रथः । RV_3,003.09c तस्य व्रतानि भूरिपोषिणो वयम् उप भूषेम दम आ सुवृक्तिभिः ॥ RV_3,003.10a वैश्वानर तव धामान्य् आ चके येभिः स्वर्विद् अभवो विचक्षण । RV_3,003.10c जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूर् असि त्मना ॥ RV_3,003.11a वैश्वानरस्य दंसनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया कविः । RV_3,003.11c उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी भूरिरेतसा ॥ RV_3,004.01a समित्-समित् सुमना बोध्य् अस्मे शुचा-शुचा सुमतिं रासि वस्वः । RV_3,004.01c आ देव देवान् यजथाय वक्षि सखा सखीन् सुमना यक्ष्य् अग्ने ॥ RV_3,004.02a यं देवासस् त्रिर् अहन्न् आयजन्ते दिवे-दिवे वरुणो मित्रो अग्निः । RV_3,004.02c सेमं यज्ञम् मधुमन्तं कृधी नस् तनूनपाद् घृतयोनिं विधन्तम् ॥ RV_3,004.03a प्र दीधितिर् विश्ववारा जिगाति होतारम् इळः प्रथमं यजध्यै । RV_3,004.03c अच्छा नमोभिर् वृषभं वन्दध्यै स देवान् यक्षद् इषितो यजीयान् ॥ RV_3,004.04a ऊर्ध्वो वां गातुर् अध्वरे अकार्य् ऊर्ध्वा शोचींषि प्रस्थिता रजांसि । RV_3,004.04c दिवो वा नाभा न्य् असादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥ RV_3,004.05a सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वम् प्रति यन्न् ऋतेन । RV_3,004.05c नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥ RV_3,004.06a आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे । RV_3,004.06c यथा नो मित्रो वरुणो जुजोषद् इन्द्रो मरुत्वां उत वा महोभिः ॥ RV_3,004.07a दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति । RV_3,004.07c ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ॥ RV_3,004.08a आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः । RV_3,004.08c सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ॥ RV_3,004.09a तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । RV_3,004.09c यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥ RV_3,004.10a वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति । RV_3,004.10c सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥ RV_3,004.11a आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः । RV_3,004.11c बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥ RV_3,005.01a प्रत्य् अग्निर् उषसश् चेकितानो ऽबोधि विप्रः पदवीः कवीनाम् । RV_3,005.01c पृथुपाजा देवयद्भिः समिद्धो ऽप द्वारा तमसो वह्निर् आवः ॥ RV_3,005.02a pred v agnir वावृधे स्तोमेभिर् गीर्भि स्तोतॄणां नमस्य उक्थैः । RV_3,005.02c पूर्वीर् ऋतस्य संदृशश् चकानः सं दूतो अद्यौद् उषसो विरोके ॥ RV_3,005.03a अधाय्य् अग्निर् मानुषीषु विक्ष्व् अपां गर्भो मित्र ऋतेन साधन् । RV_3,005.03c आ हर्यतो यजतः सान्व् अस्थाद् अभूद् उ विप्रो हव्यो मतीनाम् ॥ RV_3,005.04a मित्रो अग्निर् भवति यत् समिद्धो मित्रो होता वरुणो जातवेदाः । RV_3,005.04c मित्रो अध्वर्युर् इषिरो दमूना मित्रः सिन्धूनाम् उत पर्वतानाम् ॥ RV_3,005.05a पाति प्रियं रिपो अग्रम् पदं वेः पाति यह्वश् चरणं सूर्यस्य । RV_3,005.05c पाति नाभा सप्तशीर्षाणम् अग्निः पाति देवानाम् उपमादम् ऋष्वः ॥ RV_3,005.06a ऋभुश् चक्र Ŭyaæ चारु नाम विश्वानि देवो वयुनानि विद्वान् । RV_3,005.06c ससस्य चर्म घृतवत् पदं वेस् तद् इद् अग्नी रक्षत्य् अप्रयुच्छन् ॥ RV_3,005.07a आ योनिम् अग्निर् घृतवन्तम् अस्थात् पृथुप्रगाणम् उशन्तम् उशानः । RV_3,005.07c दीद्यानः शुचिर् ऋष्वः पावकः पुनः-पुनर् मातरा नव्यसी कः ॥ RV_3,005.08a सद्यो जात ओषधीभिर् ववक्षे यदी वर्धन्ति प्रस्वो घृतेन । RV_3,005.08c आप इव प्रवता शुम्भमाना उरुष्यद् अग्निः पित्रोर् उपस्थे ॥ RV_3,005.09a उद् उ ष्टुतः समिधा यह्वो अद्यौद् वर्ष्मन् दिवो अधि नाभा पृथिव्याः । RV_3,005.09c मित्रो अग्निर् Ŭyo मातरिश्वा दूतो वक्षद् यजथाय देवान् ॥ RV_3,005.10a उद् अस्तम्भीत् समिधा नाकम् ऋष्वो ऽग्निर् भवन्न् उत्तमो रोचनानाम् । RV_3,005.10c यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥ RV_3,005.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,005.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,006.01a प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः । RV_3,006.01c dak«iïÃvì वाजिनी प्राच्य् एति हविर् भरन्त्य् अग्नये घृताची ॥ RV_3,006.02a आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो । RV_3,006.02c दिवश् चिद् अग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥ RV_3,006.03a द्यौश् च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय । RV_3,006.03c यदी विशो मानुषीर् देवयन्तीः प्रयस्वतीर् ईळते शुक्रम् अर्चिः ॥ RV_3,006.04a महान् सधस्थे ध्रुव आ निषत्तो ऽन्तर् द्यावा माहिने हर्यमाणः । RV_3,006.04c आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥ RV_3,006.05a व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ । RV_3,006.05c त्वं दूतो अभवो जायमानस् त्वं नेता वृषभ चर्षणीनाम् ॥ RV_3,006.06a ऋतस्य वा केशिना योग्याभिर् घृतस्नुवा रोहिता धुरि धिष्व । RV_3,006.06c अथा वह देवान् देव विश्वान् स्वध्वरा कृणुहि जातवेदः ॥ RV_3,006.07a दिवश् चिद् आ ते रुचयन्त रोका उषो विभातीर् अनु भासि पूर्वीः । RV_3,006.07c अपो यद् अग्न उशधग् वनेषु होतुर् मन्द्रस्य पनयन्त देवाः ॥ RV_3,006.08a उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः । RV_3,006.08c ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥ RV_3,006.09a ऐभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः । RV_3,006.09c पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह मादयस्व ॥ RV_3,006.10a स होता यस्य रोदसी चिद् उर्वी यज्ञं-यज्ञम् अभि वृधे गृणीतः । RV_3,006.10c प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥ RV_3,006.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,006.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,007.01a प्र य आरुः शितिपृष्ठस्य धासेर् आ मातरा विविशुः सप्त वाणीः । RV_3,007.01c परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घम् आयुः प्रयक्षे ॥ RV_3,007.02a दिवक्षसो धेनवो वृष्णो अश्वा देवीर् आ तस्थौ मधुमद् वहन्तीः । RV_3,007.02c ऋतस्य त्वा सदसि क्षेमयन्तम् पर्य् एका चरति वर्तनिं गौः ॥ RV_3,007.03a आ सीम् अरोहत् सुयमा भवन्तीः पतिश् चिकित्वान् रयिविद् रयीणाम् । RV_3,007.03c प्र नीलपृष्ठो अतसस्य धासेस् ता अवासयत् पुरुधप्रतीकः ॥ RV_3,007.04a महि tvëÂram ऊर्जयन्तीर् अजुर्यं स्तभूयमानं वहतो वहन्ति । RV_3,007.04c व्य् अङ्गेभिर् दिद्युतानः सधस्थ एकाम् इव रोदसी आ विवेश ॥ RV_3,007.05a जानन्ति वृष्णो अरुषस्य शेवम् उत ब्रध्नस्य शासने रणन्ति । RV_3,007.05c दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥ RV_3,007.06a उतो पितृभ्याम् प्रविदानु घोषम् महो महद्भ्याम् अनयन्त शूषम् । RV_3,007.06c उक्षा ह यत्र परि धानम् अक्तोर् अनु स्वं धाम जरितुर् ववक्ष ॥ RV_3,007.07a अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितम् पदं वेः । RV_3,007.07c präco मदन्त्य् उक्षणो अजुर्या देवा देवानाम् अनु हि व्रता गुः ॥ RV_3,007.08a दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति । RV_3,007.08c ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ॥ RV_3,007.09a वृषायन्ते महे अत्याय पूर्वीर् वृष्णे चित्राय रश्मयः सुयामाः । RV_3,007.09c देव होतर् मन्द्रतरश् चिकित्वान् महो देवान् रोदसी एह वक्षि ॥ RV_3,007.10a पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवद् ऊषुः । RV_3,007.10c उतो चिद् अग्ने महिना पृथिव्याः कृतं चिद् एनः सम् महे दशस्य ॥ RV_3,007.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,007.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,008.01a अञ्जन्ति त्वाम् अध्वरे देवयन्तो वनस्पते मधुना दैव्येन । RV_3,008.01c यद् ऊर्ध्वस् तिष्ठा द्रविणेह धत्ताद् यद् वा क्षयो मातुर् अस्या उपस्थे ॥ RV_3,008.02a समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरम् । RV_3,008.02c आरे अस्मद् अमतिम् बाधमान उच् छ्रयस्व महते सौभगाय ॥ RV_3,008.03a उच् छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि । RV_3,008.03c सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥ RV_3,008.04a युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । RV_3,008.04c तं धीरासः कवय उन् नयन्ति स्वाध्यो मनसा देवयन्तः ॥ RV_3,008.05a जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः । RV_3,008.05c पुनन्ति धीरा अपसो मनीषा देवया विप्र उद् इयर्ति वाचम् ॥ RV_3,008.06a यान् वो नरो देवयन्तो निमिम्युर् वनस्पते स्वधितिर् वा ततक्ष । RV_3,008.06c ते देवासः स्वरवस् तस्थिवांसः प्रजावद् अस्मे दिधिषन्तु रत्नम् ॥ RV_3,008.07a ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः । RV_3,008.07c ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥ RV_3,008.08a आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् । RV_3,008.08c सजोषसो यज्ञम् अवन्तु देवा ऊर्ध्वं कृण्वन्त्व् अध्वरस्य केतुम् ॥ RV_3,008.09a हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः । RV_3,008.09c उन्नीयमानाः कविभिः पुरस्ताद् देवा देवानाम् अपि यन्ति पाथः ॥ RV_3,008.10a शृङ्गाणीवेच् छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् । RV_3,008.10c वाघद्भिर् वा विहवे श्रोषमाणा अस्मां अवन्तु पृतनाज्येषु ॥ RV_3,008.11a वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम । RV_3,008.11c यं त्वाम् अयं स्वधितिस् तेजमानः प्रणिनाय महते सौभगाय ॥ RV_3,009.01a सखायस् त्वा ववृमहे देवम् मर्तास ऊतये । RV_3,009.01c अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिम् अनेहसम् ॥ RV_3,009.02a कायमानो वना त्वं यन् मातॄर् अजगन्न् अपः । RV_3,009.02c न तत् ते अग्ने प्रमृषे निवर्तनं यद् दूरे सन्न् इहाभवः ॥ RV_3,009.03a अति तृष्टं ववक्षिथाथैव सुमना असि । RV_3,009.03c प्र-प्रान्ये यन्ति पर्य् अन्य आसते येषां सख्ये असि श्रितः ॥ RV_3,009.04a ईयिवांसम् अति स्रिधः शश्वतीर् अति सश्चतः । RV_3,009.04c अन्व् ईम् अविन्दन् निचिरासो अद्रुहो ऽप्सु सिंहम् इव श्रितम् ॥ RV_3,009.05a ससृवांसम् इव त्मनाग्निम् इत्था तिरोहितम् । RV_3,009.05c ऐनं नयन् मातरिश्वा परावतो देवेभ्यो मथितम् परि ॥ RV_3,009.06a तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन । RV_3,009.06c विश्वान् यद् यज्ञां अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥ RV_3,009.07a तद् भद्रं तव दंसना पाकाय चिच् छदयति । RV_3,009.07c त्वां यद् अग्ने पशवः समासते समिद्धम् अपिशर्वरे ॥ RV_3,009.08a आ जुहोता स्वध्वरं शीरम् पावकशोचिषम् । RV_3,009.08c आशुं दूतम् अजिरम् प्रत्नम् Ŭyaæ श्रुष्टी देवं सपर्यत ॥ RV_3,009.09a त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् । RV_3,009.09c औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ॥ RV_3,010.01a त्वाम् अग्ने मनीषिणः सम्राजं चर्षणीनाम् । RV_3,010.01c देवम् मर्तास इन्धते सम् अध्वरे ॥ RV_3,010.02a त्वां यज्ञेष्व् ऋत्विजम् अग्ने होतारम् ईळते । RV_3,010.02c गोपा ऋतस्य दीदिहि स्वे दमे ॥ RV_3,010.03a स घा यस् ते ददाशति समिधा जातवेदसे । RV_3,010.03c सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥ RV_3,010.04a स केतुर् अध्वराणाम् अग्निर् देवेभिर् आ गमत् । RV_3,010.04c अञ्जानः सप्त होतृभिर् हविष्मते ॥ RV_3,010.05a प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । RV_3,010.05c विपां ज्योतींषि बिभ्रते न वेधसे ॥ RV_3,010.06a अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः । RV_3,010.06c महे वाजाय द्रविणाय दर्शतः ॥ RV_3,010.07a अग्ने यजिष्ठो अध्वरे देवान् देवयते यज । RV_3,010.07c होता मन्द्रो वि राजस्य् अति स्रिधः ॥ RV_3,010.08a स नः पावक दीदिहि द्युमद् अस्मे सुवीर्यम् । RV_3,010.08c भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥ RV_3,010.09a तं त्वा विप्रा विपन्यवो जागृवांसः सम् इन्धते । RV_3,010.09c हव्यवाहम् अमर्त्यं सहोवृधम् ॥ RV_3,011.01a अग्निर् होता पुरोहितो ऽध्वरस्य विचर्षणिः । RV_3,011.01c स वेद यज्ञम् आनुषक् ॥ RV_3,011.02a स हव्यवाऌ अमर्त्य उशिग् दूतश् चनोहितः । RV_3,011.02c अग्निर् धिया सम् ऋण्वति ॥ RV_3,011.03a अग्निर् धिया स चेतति केतुर् यज्ञस्य पूर्व्यः । RV_3,011.03c अर्थं ह्य् अस्य तरणि ॥ RV_3,011.04a अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् । RV_3,011.04c वह्निं देवा अकृण्वत ॥ RV_3,011.05a अदाभ्यः पुरएता विशाम् अग्निर् मानुषीणाम् । RV_3,011.05c तूर्णी रथः सदा नवः ॥ RV_3,011.06a साह्वान् विश्वा अभियुजः क्रतुर् देवानाम् अमृक्तः । RV_3,011.06c अग्निस् तुविश्रवस्तमः ॥ RV_3,011.07a अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः । RV_3,011.07c क्षयम् पावकशोचिषः ॥ RV_3,011.08a परि विश्वानि सुधिताग्नेर् अश्याम मन्मभिः । RV_3,011.08c विप्रासो जातवेदसः ॥ RV_3,011.09a अग्ने विश्वानि वार्या वाजेषु सनिषामहे । RV_3,011.09c त्वे देवास एरिरे ॥ RV_3,012.01a इन्द्राग्नी आ गतं सुतं गीर्भिर् नभो वरेण्यम् । RV_3,012.01c अस्य पातं धियेषिता ॥ RV_3,012.02a इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । RV_3,012.02c अया पातम् इमं सुतम् ॥ RV_3,012.03a इन्द्रम् अग्निं कविच्छदा यज्ञस्य जूत्या वृणे । RV_3,012.03c ता सोमस्येह तृम्पताम् ॥ RV_3,012.04a तोशा वृत्रहणा हुवे सजित्वानापराजिता । RV_3,012.04c इन्द्राग्नी वाजसातमा ॥ RV_3,012.05a प्र वाम् अर्चन्त्य् उक्थिनो नीथाविदो जरितारः । RV_3,012.05c इन्द्राग्नी इष आ वृणे ॥ RV_3,012.06a इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् । RV_3,012.06c साकम् एकेन कर्मणा ॥ RV_3,012.07a इन्द्राग्नी अपसस् पर्य् उप प्र यन्ति धीतयः । RV_3,012.07c ऋतस्य पथ्या अनु ॥ RV_3,012.08a इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । RV_3,012.08c युवोर् अप्तूर्यं हितम् ॥ RV_3,012.09a इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । RV_3,012.09c तद् वां चेति प्र वीर्यम् ॥ RV_3,013.01a प्र वो देवायाग्नये बर्हिष्ठम् अर्चास्मै । RV_3,013.01c गमद् देवेभिर् आ स नो यजिष्ठो बर्हिर् आ सदत् ॥ RV_3,013.02a ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः । RV_3,013.02c हविष्मन्तस् तम् ईळते तं सनिष्यन्तो ऽवसे ॥ RV_3,013.03a स यन्ता विप्र एषां स यज्ञानाम् अथा हि षः । RV_3,013.03c अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥ RV_3,013.04a स नः शर्माणि वीतये ऽग्निर् यच्छतु शन्तमा । RV_3,013.04c यतो नः प्रुष्णवद् वसु दिवि क्षितिभ्यो अप्स्व् आ ॥ RV_3,013.05a दीदिवांसम् अपूर्व्यं वस्वीभिर् अस्य धीतिभिः । RV_3,013.05c ऋक्वाणो अग्निम् इन्धते होतारं विश्पतिं विशाम् ॥ RV_3,013.06a उत नो ब्रह्मन्न् अविष उक्थेषु देवहूतमः । RV_3,013.06c शं नः शोचा मरुद्वृधो ऽग्ने सहस्रसातमः ॥ RV_3,013.07a नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु । RV_3,013.07c द्युमद् अग्ने सुवीर्यं वर्षिष्ठम् अनुपक्षितम् ॥ RV_3,014.01a आ होता मन्द्रो विदथान्य् अस्थात् सत्यो यज्वा कवितमः स वेधाः । RV_3,014.01c विद्युद्रथः सहसस् पुत्रो अग्निः शोचिष्केशः पृथिव्याम् पाजो अश्रेत् ॥ RV_3,014.02a अयामि ते नमौक्तिं जुषस्व ऋतावस् तुभ्यं चेतते सहस्वः । RV_3,014.02c विद्वां आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिर् ऊतये यजत्र ॥ RV_3,014.03a द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिर् अच्छ । RV_3,014.03c यत् सीम् अञ्जन्ति पूर्व्यं हविर्भिर् आ वन्धुरेव तस्थतुर् दुरोणे ॥ RV_3,014.04a मित्रश् च तुभ्यं वरुणः सहस्वो ऽग्ने विश्वे मरुतः सुम्नम् अर्चन् । RV_3,014.04c यच् छोचिषा सहसस् पुत्र तिष्ठा अभि क्षितीः प्रथयन् सूर्यो नॄन् ॥ RV_3,014.05a वयं ते अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य । RV_3,014.05c यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो अग्ने ॥ RV_3,014.06a त्वद् धि पुत्र सहसो वि पूर्वीर् देवस्य यन्त्य् ऊतयो वि वाजाः । RV_3,014.06c त्वं देहि सहस्रिणं रयिं नो ऽद्रोघेण वचसा सत्यम् अग्ने ॥ RV_3,014.07a तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म । RV_3,014.07c त्वं विश्वस्य सुरथस्य बोधि सर्वं तद् अग्ने अमृत स्वदेह ॥ RV_3,015.01a वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । RV_3,015.01c सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहं सुहवस्य प्रणीतौ ॥ RV_3,015.02a त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः । RV_3,015.02c जन्मेव नित्यं तनयं जुषस्व स्तोमम् मे अग्ने तन्वा सुजात ॥ RV_3,015.03a त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्व् अग्ने अरुषो वि भाहि । RV_3,015.03c वसो नेषि च पर्षि चात्य् अंहः कृधी नो राय उशिजो यविष्ठ ॥ RV_3,015.04a अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् । RV_3,015.04c यज्ञस्य नेता प्रथमस्य पायोर् जातवेदो बृहतः सुप्रणीते ॥ RV_3,015.05a अच्छिद्रा शर्म जरितः पुरूणि देवां अच्छा दीद्यानः सुमेधाः । RV_3,015.05c रथो न सस्निर् अभि वक्षि वाजम् अग्ने त्वं रोदसी नः सुमेके ॥ RV_3,015.06a प्र पीपय वृषभ जिन्व वाजान् अग्ने त्वं रोदसी नः सुदोघे । RV_3,015.06c देवेभिर् देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥ RV_3,015.07a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,015.07c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,016.01a अयम् अग्निः सुवीर्यस्येशे महः सौभगस्य । RV_3,016.01c राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥ RV_3,016.02a इमं नरो मरुतः सश्चता वृधं यस्मिन् रायः शेवृधासः । RV_3,016.02c अभि ये सन्ति पृतनासु dƬhyo विश्वाहा शत्रुम् आदभुः ॥ RV_3,016.03a स त्वं नो रायः शिशीहि mŬhvo अग्ने सुवीर्यस्य । RV_3,016.03c तुविद्युम्न वर्षिष्ठस्य प्रजावतो ऽनमीवस्य शुष्मिणः ॥ RV_3,016.04a चक्रिर् यो विश्वा भुवनाभि सासहिश् चक्रिर् देवेष्व् आ दुवः । RV_3,016.04c आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥ RV_3,016.05a मा नो अग्ने ऽमतये मावीरतायै रीरधः । RV_3,016.05c मागोतायै सहसस् पुत्र मा निदे ऽप द्वेषांस्य् आ कृधि ॥ RV_3,016.06a शग्धि वाजस्य सुभग प्रजावतो ऽग्ने बृहतो अध्वरे । RV_3,016.06c सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥ RV_3,017.01a समिध्यमानः प्रथमानु धर्मा सम् अक्तुभिर् अज्यते विश्ववारः । RV_3,017.01c शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर् यजथाय देवान् ॥ RV_3,017.02a यथायजो होत्रम् अग्ने पृथिव्या यथा दिवो जातवेदश् चिकित्वान् । RV_3,017.02c एवानेन हविषा यक्षि देवान् मनुष्वद् यज्ञम् प्र तिरेमम् अद्य ॥ RV_3,017.03a त्रीण्य् आयूंषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । RV_3,017.03c ताभिर् देवानाम् अवो यक्षि विद्वान् अथा भव यजमानाय शं योः ॥ RV_3,017.04a अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस् त्वेड्यं जातवेदः । RV_3,017.04c त्वां दूतम् अरतिं हव्यवाहं देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ RV_3,017.05a यस् त्वद् धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता स्वधया च शम्भुः । RV_3,017.05c तस्यानु धर्म प्र यजा चिकित्वो ऽथ नो धा अध्वरं देववीतौ ॥ RV_3,018.01a भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः । RV_3,018.01c पुरुद्रुहो हि क्षितयो जनानाम् प्रति प्रतीचीर् दहताद् अरातीः ॥ RV_3,018.02a तपो ष्व् अग्ने अन्तरां अमित्रान् तपा शंसम् अररुषः परस्य । RV_3,018.02c तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्ताम् अजरा अयासः ॥ RV_3,018.03a इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय । RV_3,018.03c यावद् ईशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥ RV_3,018.04a उच् छोचिषा सहसस् पुत्र स्तुतो बृहद् वयः शशमानेषु धेहि । RV_3,018.04c रेवद् अग्ने विश्वामित्रेषु शं योर् मर्मृज्मा ते तन्वम् भूरि कृत्वः ॥ RV_3,018.05a कृधि रत्नं सुसनितर् धनानां स घेद् अग्ने भवसि यत् समिद्धः । RV_3,018.05c स्तोतुर् दुरोणे सुभगस्य रेवत् सृप्रा करस्ना दधिषे वपूंषि ॥ RV_3,019.01a अग्निं होतारम् प्र वृणे मियेधे गृत्सं कविं विश्वविदम् अमूरम् । RV_3,019.01c स नो यक्षद् देवताता यजीयान् राये वाजाय वनते मघानि ॥ RV_3,019.02a प्र ते अग्ने हविष्मतीम् इयर्म्य् अच्छा सुद्युम्नां रातिनीं घृताचीम् । RV_3,019.02c प्रदक्षिणिद् देवतातिम् उराणः सं रातिभिर् वसुभिर् यज्ञम् अश्रेत् ॥ RV_3,019.03a स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । RV_3,019.03c अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ॥ RV_3,019.04a भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः । RV_3,019.04c स आ वह देवतातिं यविष्ठ शर्धो यद् अद्य दिव्यं यजासि ॥ RV_3,019.05a यत् त्वा होतारम् अनजन् मियेधे निषादयन्तो यजथाय देवाः । RV_3,019.05c स त्वं नो अग्ने ऽवितेह बोध्य् अधि श्रवांसि धेहि नस् तनूषु ॥ RV_3,020.01a अग्निम् उषसम् अश्विना दधिक्रां व्युष्टिषु हवते वह्निर् उक्थैः । RV_3,020.01c सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥ RV_3,020.02a अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । RV_3,020.02c तिस्र उ ते तन्वो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥ RV_3,020.03a अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य नाम । RV_3,020.03c याश् च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥ RV_3,020.04a अग्निर् नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा । RV_3,020.04c स वृत्रहा सनयो विश्ववेदाः पर्षद् विश्वाति दुरिता गृणन्तम् ॥ RV_3,020.05a दधिक्राम् अग्निम् उषसं च देवीम् बृहस्पतिं सवितारं च देवम् । RV_3,020.05c अश्विना मित्रावरुणा भगं च वसून् रुद्रां आदित्यां इह हुवे ॥ RV_3,021.01a इमं नो यज्ञम् अमृतेषु धेहीमा हव्या जातवेदो जुषस्व । RV_3,021.01c स्तोकानाम् अग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥ RV_3,021.02a घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः । RV_3,021.02c स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् ॥ RV_3,021.03a तुभ्यं स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य । RV_3,021.03c ऋषिः श्रेष्ठः सम् इध्यसे यज्ञस्य प्राविता भव ॥ RV_3,021.04a तुभ्यं श्चोतन्त्य् अध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य । RV_3,021.04c कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥ RV_3,021.05a ओजिष्ठं ते मध्यतो मेद उद्भृतम् प्र ते वयं ददामहे । RV_3,021.05c श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि ॥ RV_3,022.01a अयं सो अग्निर् यस्मिन् सोमम् इन्द्रः सुतं दधे जठरे वावशानः । RV_3,022.01c सहस्रिणं वाजम् अत्यं न सप्तिं ससवान् सन् स्तूयसे जातवेदः ॥ RV_3,022.02a अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र । RV_3,022.02c येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥ RV_3,022.03a अग्ने दिवो अर्णम् अच्छा जिगास्य् अच्छा देवां ऊचिषे धिष्ण्या ये । RV_3,022.03c या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त आपः ॥ RV_3,022.04a पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । RV_3,022.04c जुषन्तां यज्ञम् अद्रुहो ऽनमीवा इषो महीः ॥ RV_3,022.05a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,022.05c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,023.01a निर्मथितः सुधित आ सधस्थे युवा कविर् अध्वरस्य प्रणेता । RV_3,023.01c जूर्यत्स्व् अग्निर् अजरो वनेष्व् अत्रा दधे अमृतं जातवेदाः ॥ RV_3,023.02a अमन्थिष्टाम् भारता रेवद् अग्निं देवश्रवा देववातः सुदक्षम् । RV_3,023.02c अग्ने वि पश्य बृहताभि रायेषां नो नेता भवताद् अनु द्यून् ॥ RV_3,023.03a दश क्षिपः पूर्व्यं सीम् अजीजनन् सुजातम् मातृषु प्रियम् । RV_3,023.03c अग्निं स्तुहि दैववातं देवश्रवो यो जनानाम् असद् वशी ॥ RV_3,023.04a नि त्वा दधे वर आ पृथिव्या इळायास् पदे सुदिनत्वे अह्नाम् । RV_3,023.04c दृषद्वत्याम् मानुष आपयायां सरस्वत्यां रेवद् अग्ने दिदीहि ॥ RV_3,023.05a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,023.05c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,024.01a अग्ने सहस्व पृतना अभिमातीर् अपास्य । RV_3,024.01c दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसे ॥ RV_3,024.02a अग्न इळा सम् इध्यसे वीतिहोत्रो अमर्त्यः । RV_3,024.02c जुषस्व सू नो अध्वरम् ॥ RV_3,024.03a अग्ने द्युम्नेन जागृवे सहसः सूनव् आहुत । RV_3,024.03c एदम् बर्हिः सदो मम ॥ RV_3,024.04a अग्ने विश्वेभिर् अग्निभिर् देवेभिर् महया गिरः । RV_3,024.04c यज्ञेषु य उ चायवः ॥ RV_3,024.05a अग्ने दा दाशुषे रयिं वीरवन्तम् परीणसम् । RV_3,024.05c शिशीहि नः सूनुमतः ॥ RV_3,025.01a अग्ने दिवः सूनुर् असि प्रचेतास् तना पृथिव्या उत विश्ववेदाः । RV_3,025.01c ऋधग् देवां इह यजा चिकित्वः ॥ RV_3,025.02a अग्निः सनोति वीर्याणि विद्वान् सनोति वाजम् अमृताय भूषन् । RV_3,025.02c स नो देवां एह वहा पुरुक्षो ॥ RV_3,025.03a अग्निर् द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः । RV_3,025.03c क्षयन् वाजैः पुरुश्चन्द्रो नमोभिः ॥ RV_3,025.04a अग्न इन्द्रश् च दाशुषो दुरोणे सुतावतो यज्ञम् इहोप यातम् । RV_3,025.04c अमर्धन्ता सोमपेयाय देवा ॥ RV_3,025.05a अग्ने अपां सम् इध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः । RV_3,025.05c सधस्थानि महयमान ऊती ॥ RV_3,026.01a वैश्वानरम् मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् । RV_3,026.01c सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥ RV_3,026.02a तं शुभ्रम् अग्निम् अवसे हवामहे वैश्वानरम् मातरिश्वानम् उक्थ्यम् । RV_3,026.02c बृहस्पतिम् मनुषो देवतातये विप्रं श्रोतारम् अतिथिं रघुष्यदम् ॥ RV_3,026.03a अश्वो न क्रन्दञ् जनिभिः सम् इध्यते वैश्वानरः कुशिकेभिर् युगे-युगे । RV_3,026.03c स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नम् अमृतेषु जागृविः ॥ RV_3,026.04a प्र यन्तु वाजास् तविषीभिर् अग्नयः शुभे सम्मिश्लाः पृषतीर् अयुक्षत । RV_3,026.04c बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वतां अदाभ्याः ॥ RV_3,026.05a अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषम् उग्रम् अव ईमहे वयम् । RV_3,026.05c ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥ RV_3,026.06a व्रातं-व्रातं गणं-गणं सुशस्तिभिर् अग्नेर् भामम् मरुताम् ओज ईमहे । RV_3,026.06c पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥ RV_3,026.07a अग्निर् अस्मि जन्मना जातवेदा घृतम् मे चक्षुर् अमृतम् म आसन् । RV_3,026.07c अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥ RV_3,026.08a त्रिभिः पवित्रैर् अपुपोद् ध्य् अर्कं हृदा मतिं ज्योतिर् अनु प्रजानन् । RV_3,026.08c वर्षिष्ठं रत्नम् अकृत स्वधाभिर् आद् इद् द्यावापृथिवी पर्य् अपश्यत् ॥ RV_3,026.09a शतधारम् उत्सम् अक्षीयमाणं विपश्चितम् पितरं वक्त्वानाम् । RV_3,026.09c मेळिम् मदन्तम् पित्रोर् उपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥ RV_3,027.01a प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या । RV_3,027.01c devä जिगाति सुम्नयुः ॥ RV_3,027.02a ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् । RV_3,027.02c श्रुष्टीवानं धितावानम् ॥ RV_3,027.03a अग्ने शकेम ते वयं यमं देवस्य वाजिनः । RV_3,027.03c अति द्वेषांसि तरेम ॥ RV_3,027.04a समिध्यमानो अध्वरे ऽग्निः पावक Ŭya÷ | RV_3,027.04c शोचिष्केशस् तम् ईमहे ॥ RV_3,027.05a पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । RV_3,027.05c अग्निर् यज्ञस्य हव्यवा॥ RV_3,027.06a तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । RV_3,027.06c आ चक्रुर् अग्निम् ऊतये ॥ RV_3,027.07a होता देवो अमर्त्यः पुरस्ताद् एति मायया । RV_3,027.07c विदथानि प्रचोदयन् ॥ RV_3,027.08a वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते । RV_3,027.08c विप्रो यज्ञस्य साधनः ॥ RV_3,027.09a धिया चक्रे वरेण्यो भूतानां गर्भम् आ दधे । RV_3,027.09c दक्षस्य पितरं तना ॥ RV_3,027.10a नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत । RV_3,027.10c अग्ने सुदीतिम् उशिजम् ॥ RV_3,027.11a अग्निं यन्तुरम् अप्तुरम् ऋतस्य योगे वनुषः । RV_3,027.11c विप्रा वाजैः सम् इन्धते ॥ RV_3,027.12a ऊर्जो नपातम् अध्वरे दीदिवांसम् उप द्यवि । RV_3,027.12c अग्निम् ईळे कविक्रतुम् ॥ RV_3,027.13a ईळेन्यो नमस्यस् तिरस् तमांसि दर्शतः । RV_3,027.13c सम् अग्निर् इध्यते वृषा ॥ RV_3,027.14a वृषो अग्निः सम् इध्यते ऽश्वो न देववाहनः । RV_3,027.14c तं हविष्मन्त ईळते ॥ RV_3,027.15a वृषणं त्वा वयं वृषन् वृषणः सम् इधीमहि । RV_3,027.15c अग्ने दीद्यतम् बृहत् ॥ RV_3,028.01a अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः । RV_3,028.01c प्रातःसावे धियावसो ॥ RV_3,028.02a पुरोळा अग्ने पचतस् तुभ्यं वा घा परिष्कृतः । RV_3,028.02c तं जुषस्व यविष्ठ्य ॥ RV_3,028.03a अग्ने वीहि पुरोळाशम् आहुतं तिरोअह्न्यम् । RV_3,028.03c सहसः सूनुर् अस्य् अध्वरे हितः ॥ RV_3,028.04a माध्यन्दिने सवने जातवेदः पुरोळाशम् इह कवे जुषस्व । RV_3,028.04c अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥ RV_3,028.05a अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनव् आहुतम् । RV_3,028.05c अथा देवेष्व् अध्वरं विपन्यया धा रत्नवन्तम् अमृतेषु जागृविम् ॥ RV_3,028.06a अग्ने वृधान आहुतिम् पुरोळाशं जातवेदः । RV_3,028.06c जुषस्व तिरोअह्न्यम् ॥ RV_3,029.01a अस्तीदम् अधिमन्थनम् अस्ति प्रजननं कृतम् । RV_3,029.01c एतां विश्पत्नीम् आ भराग्निम् मन्थाम पूर्वथा ॥ RV_3,029.02a अरण्योर् निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु । RV_3,029.02c दिवे-दिव Ŭyo जागृवद्भिर् हविष्मद्भिर् मनुष्येभिर् अग्निः ॥ RV_3,029.03a उत्तानायाम् अव भरा चिकित्वान् सद्यः प्रवीता वृषणं जजान । RV_3,029.03c अरुषस्तूपो रुशद् अस्य पाज इळायास् पुत्रो वयुने ऽजनिष्ट ॥ RV_3,029.04a इळायास् त्वा पदे वयं नाभा पृथिव्या अधि । RV_3,029.04c जातवेदो नि धीमह्य् अग्ने हव्याय वोळ्हवे ॥ RV_3,029.05a मन्थता नरः कविम् अद्वयन्तम् प्रचेतसम् अमृतं सुप्रतीकम् । RV_3,029.05c यज्ञस्य केतुम् प्रथमम् पुरस्ताद् अग्निं नरो जनयता सुशेवम् ॥ RV_3,029.06a यदी मन्थन्ति बाहुभिर् वि रोचते ऽश्वो न वाज्य् अरुषो वनेष्व् आ । RV_3,029.06c चित्रो न यामन्न् अश्विनोर् अनिवृतः परि वृणक्त्य् अश्मनस् तृणा दहन् ॥ RV_3,029.07a जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः । RV_3,029.07c यं देवास Ŭyaæ विश्वविदं हव्यवाहम् अदधुर् अध्वरेषु ॥ RV_3,029.08a सीद होतः स्व उ लोके चिकित्वान् सादया यज्ञं सुकृतस्य योनौ । RV_3,029.08c देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥ RV_3,029.09a कृणोत धूमं वृषणं सखायो ऽस्रेधन्त इतन वाजम् अच्छ । RV_3,029.09c अयम् अग्निः p­tanëàsuvÅro येन देवासो असहन्त दस्यून् ॥ RV_3,029.10a अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । RV_3,029.10c तं जानन्न् अग्न आ सीदाथा नो वर्धया गिरः ॥ RV_3,029.11a तनूनपाद् उच्यते गर्भ आसुरो नराशंसो भवति यद् विजायते । RV_3,029.11c मातरिश्वा यद् अमिमीत मातरि वातस्य सर्गो अभवत् सरीमणि ॥ RV_3,029.12a सुनिर्मथा निर्मथितः सुनिधा निहितः कविः । RV_3,029.12c अग्ने स्वध्वरा कृणु देवान् देवयते यज ॥ RV_3,029.13a अजीजनन्न् अमृतम् मर्त्यासो ऽस्रेमाणं तरणिं वीळुजम्भम् । RV_3,029.13c दश स्वसारो अग्रुवः समीचीः पुमांसं जातम् अभि सं रभन्ते ॥ RV_3,029.14a प्र सप्तहोता सनकाद् अरोचत मातुर् उपस्थे यद् अशोचद् ऊधनि । RV_3,029.14c न नि मिषति सुरणो दिवे-दिवे यद् असुरस्य जठराद् अजायत ॥ RV_3,029.15a अमित्रायुधो मरुताम् इव प्रयाः प्रथमजा ब्रह्मणो विश्वम् इद् विदुः । RV_3,029.15c द्युम्नवद् ब्रह्म कुशिकास एरिर एक-एको दमे अग्निं सम् ईधिरे ॥ RV_3,029.16a यद् अद्य त्वा प्रयति यज्ञे अस्मिन् होतश् चिकित्वो ऽवृणीमहीह । RV_3,029.16c ध्रुवम् अया ध्रुवम् उताशमिष्ठाः प्रजानन् विद्वां उप याहि सोमम् ॥ RV_3,030.01a इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि । RV_3,030.01c तितिक्षन्ते अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः ॥ RV_3,030.02a न ते दूरे परमा चिद् रजांस्य् आ तु प्र याहि हरिवो हरिभ्याम् । RV_3,030.02c स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥ RV_3,030.03a इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस् तुविकूर्मिर् ऋघावान् । RV_3,030.03c यद् उग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥ RV_3,030.04a त्वं हि ष्मा च्यावयन्न् अच्युतान्य् एको वृत्रा चरसि जिघ्नमानः । RV_3,030.04c तव द्यावापृथिवी पर्वतासो ऽनु व्रताय निमितेव तस्थुः ॥ RV_3,030.05a उताभये पुरुहूत श्रवोभिर् एको दृळ्हम् अवदो वृत्रहा सन् । RV_3,030.05c इमे चिद् इन्द्र रोदसी अपारे यत् संगृभ्णा मघवन् काशिर् इत् ते ॥ RV_3,030.06a प्र सू त इन्द्र प्रवता हरिभ्याम् प्र ते वज्रः प्रमृणन्न् एतु शत्रून् । RV_3,030.06c जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टम् अस्तु ॥ RV_3,030.07a यस्मै धायुर् अदधा मर्त्यायाभक्तं चिद् भजते गेह्यं सः । RV_3,030.07c भद्रा त इन्द्र सुमतिर् घृताची सहस्रदाना पुरुहूत रातिः ॥ RV_3,030.08a सहदानुम् पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सम् पिणक् कुणारुम् । RV_3,030.08c अभि वृत्रं वर्धमानम् पियारुम् अपादम् इन्द्र तवसा जघन्थ ॥ RV_3,030.09a नि सामनाम् इषिराम् इन्द्र भूमिम् महीम् अपारां सदने ससत्थ । RV_3,030.09c अस्तभ्नाद् द्यां वृषभो अन्तरिक्षम् अर्षन्त्व् आपस् त्वयेह प्रसूताः ॥ RV_3,030.10a अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर् भयमानो व्य् आर । RV_3,030.10c सुगान् पथो अकृणोन् निरजे गाः प्रावन् वाणीः पुरुहूतं धमन्तीः ॥ RV_3,030.11a एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीम् उत द्याम् । RV_3,030.11c उतान्तरिक्षाद् अभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥ RV_3,030.12a दिशः सूर्यो न मिनाति प्रदिष्टा दिवे-दिवे हर्यश्वप्रसूताः । RV_3,030.12c सं यद् आनऌ अध्वन आद् इद् अश्वैर् विमोचनं कृणुते तत् त्व् अस्य ॥ RV_3,030.13a दिदृक्षन्त उषसो यामन्न् अक्तोर् विवस्वत्या महि चित्रम् अनीकम् । RV_3,030.13c विश्वे जानन्ति महिना यद् आगाद् इन्द्रस्य कर्म सुकृता पुरूणि ॥ RV_3,030.14a महि ज्योतिर् निहितं वक्षणास्व् आमा पक्वं चरति बिभ्रती गौः । RV_3,030.14c विश्वं स्वाद्म सम्भृतम् उस्रियायां यत् सीम् इन्द्रो अदधाद् भोजनाय ॥ RV_3,030.15a इन्द्र दृह्य यामकोशा अभूवन् यज्ञाय शिक्ष गृणते सखिभ्यः । RV_3,030.15c दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥ RV_3,030.16a सं घोषः शृण्वे ऽवमैर् अमित्रैर् जही न्य् एष्व् अशनिं तपिष्ठाम् । RV_3,030.16c वृश्चेम् अधस्ताद् वि रुजा सहस्व जहि रक्षो मघवन् रन्धयस्व ॥ RV_3,030.17a उद् वृह रक्षः सहमूलम् इन्द्र वृश्चा मध्यम् प्रत्य् अग्रं शृणीहि । RV_3,030.17c आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिम् अस्य ॥ RV_3,030.18a स्वस्तये वाजिभिश् च प्रणेतः सं यन् महीर् इष आसत्सि पूर्वीः । RV_3,030.18c रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥ RV_3,030.19a आ नो भर भगम् इन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके । RV_3,030.19c ऊर्व इव पप्रथे कामो अस्मे तम् आ पृण वसुपते वसूनाम् ॥ RV_3,030.20a इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च । RV_3,030.20c स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥ RV_3,030.21a आ नो गोत्रा दर्दृहि गोपते गाः सम् अस्मभ्यं सनयो यन्तु वाजाः । RV_3,030.21c दिवक्षा असि वृषभ सत्यशुष्मो ऽस्मभ्यं सु मघवन् बोधि गोदाः ॥ RV_3,030.22a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,030.22c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,031.01a शासद् वह्निर् दुहितुर् नप्त्यं गाद् विद्वां ऋतस्य दीधितिं सपर्यन् । RV_3,031.01c पिता यत्र दुहितुः सेकम् ऋञ्जन् सं शग्म्येन मनसा दधन्वे ॥ RV_3,031.02a न जामये तान्वो रिक्थम् आरैक् चकार गर्भं सनितुर् निधानम् । RV_3,031.02c यदी मातरो जनयन्त वह्निम् अन्यः कर्ता सुकृतोर् अन्य ऋन्धन् ॥ RV_3,031.03a अग्निर् जज्ञे जुह्वा रेजमानो महस् पुत्रां अरुषस्य प्रयक्षे । RV_3,031.03c महान् गर्भो मह्य् आ जातम् एषाम् मही प्रवृद् धर्यश्वस्य यज्ञैः ॥ RV_3,031.04a अभि जैत्रीर् असचन्त स्पृधानम् महि ज्योतिस् तमसो निर् अजानन् । RV_3,031.04c तं जानतीः प्रत्य् उद् आयन्न् उषासः पतिर् गवाम् अभवद् एक इन्द्रः ॥ RV_3,031.05a वीळौ सतीर् अभि धीरा अतृन्दन् प्राचाहिन्वन् मनसा सप्त विप्राः । RV_3,031.05c विश्वाम् अविन्दन् पथ्याम् ऋतस्य प्रजानन्न् इत् ता नमसा विवेश ॥ RV_3,031.06a विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यं सध्र्यक् कः । RV_3,031.06c अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवम् प्रथमा जानती गात् ॥ RV_3,031.07a अगच्छद् उ विप्रतमः सखीयन्न् असूदयत् सुकृते गर्भम् अद्रिः । RV_3,031.07c ससान मर्यो युवभिर् मखस्यन्न् अथाभवद् अङ्गिराः सद्यो अर्चन् ॥ RV_3,031.08a सतः-सतः प्रतिमानम् पुरोभूर् विश्वा वेद जनिमा हन्ति शुष्णम् । RV_3,031.08c प्र णो दिवः पदवीर् गव्युर् अर्चन् सखा सखींर् अमुञ्चन् निर् अवद्यात् ॥ RV_3,031.09a नि गव्यता मनसा सेदुर् अर्कैः कृण्वानासो अमृतत्वाय गातुम् । RV_3,031.09c इदं चिन् नु सदनम् भूर्य् एषां येन मासां असिषासन्न् ऋतेन ॥ RV_3,031.10a सम्पश्यमाना अमदन्न् अभि स्वम् पयः प्रत्नस्य रेतसो दुघानाः । RV_3,031.10c वि रोदसी अतपद् घोष एषां जाते निष्ठाम् अदधुर् गोषु वीरान् ॥ RV_3,031.11a स जातेभिर् वृत्रहा सेद् उ हव्यैर् उद् उस्रिया असृजद् इन्द्रो अर्कैः । RV_3,031.11c उरूच्य् अस्मै घृतवद् भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥ RV_3,031.12a पित्रे चिच् चक्रुः सदनं सम् अस्मै महि त्विषीमत् सुकृतो वि हि ख्यन् । RV_3,031.12c विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥ RV_3,031.13a मही यदि धिषणा शिश्नथे धात् सद्योवृधं विभ्वं रोदस्योः । RV_3,031.13c गिरो यस्मिन्न् अनवद्याः समीचीर् विश्वा इन्द्राय तविषीर् अनुत्ताः ॥ RV_3,031.14a मह्य् आ ते सख्यं वश्मि शक्तीर् आ वृत्रघ्ने नियुतो यन्ति पूर्वीः । RV_3,031.14c महि स्तोत्रम् अव आगन्म सूरेर् अस्माकं सु मघवन् बोधि गोपाः ॥ RV_3,031.15a महि क्षेत्रम् पुरु श्चन्द्रं विविद्वान् आद् इत् सखिभ्यश् चरथं सम् ऐरत् । RV_3,031.15c इन्द्रो नृभिर् अजनद् दीद्यानः साकं सूर्यम् उषसं गातुम् अग्निम् ॥ RV_3,031.16a अपश् चिद् एष विभ्वो दमूनाः प्र सध्रीचीर् असृजद् विश्वश्चन्द्राः । RV_3,031.16c मध्वः पुनानाः कविभिः पवित्रैर् द्युभिर् हिन्वन्त्य् अक्तुभिर् धनुत्रीः ॥ RV_3,031.17a अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे । RV_3,031.17c परि यत् ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥ RV_3,031.18a पतिर् भव वृत्रहन् सूनृतानां गिरां विश्वायुर् वृषभो वयोधाः । RV_3,031.18c आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् ॥ RV_3,031.19a तम् अङ्गिरस्वन् नमसा सपर्यन् नव्यं कृणोमि सन्यसे पुराजाम् । RV_3,031.19c द्रुहो वि याहि बहुला अदेवीः स्वश् च नो मघवन् सातये धाः ॥ RV_3,031.20a मिहः पावकाः प्रतता अभूवन् स्वस्ति नः पिपृहि पारम् आसाम् । RV_3,031.20c इन्द्र त्वं रथिरः पाहि नो रिषो मक्षू-मक्षू कृणुहि गोजितो नः ॥ RV_3,031.21a अदेदिष्ट वृत्रहा गोपतिर् गा अन्तः कृष्णां अरुषैर् धामभिर् गात् । RV_3,031.21c प्र सूनृता दिशमान ऋतेन दुरश् च विश्वा अवृणोद् अप स्वाः ॥ RV_3,031.22a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,031.22c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,032.01a इन्द्र सोमं सोमपते पिबेमम् माध्यन्दिनं सवनं चारु यत् ते । RV_3,032.01c प्रप्रुथ्या शिप्रे मघवन्न् ऋजीषिन् विमुच्या हरी इह मादयस्व ॥ RV_3,032.02a गवाशिरम् मन्थिनम् इन्द्र शुक्रम् पिबा सोमं ररिमा ते मदाय । RV_3,032.02c ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस् तृपद् आ वृषस्व ॥ RV_3,032.03a ये ते शुष्मं ये तविषीम् अवर्धन्न् अर्चन्त इन्द्र मरुतस् त ओजः । RV_3,032.03c माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥ RV_3,032.04a त इन् न्व् अस्य मधुमद् विविप्र इन्द्रस्य शर्धो मरुतो य आसन् । RV_3,032.04c येभिर् वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥ RV_3,032.05a मनुष्वद् इन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय । RV_3,032.05c स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिर् अपो अर्णा सिसर्षि ॥ RV_3,032.06a त्वम् अपो यद् ध वृत्रं जघन्वां अत्यां इव प्रासृजः सर्तवाजौ । RV_3,032.06c शयानम् इन्द्र चरता वधेन वव्रिवांसम् परि देवीर् अदेवम् ॥ RV_3,032.07a यजाम इन् नमसा वृद्धम् इन्द्रम् बृहन्तम् ऋष्वम् अजरं युवानम् । RV_3,032.07c यस्य प्रिये ममतुर् यज्ञियस्य न रोदसी महिमानम् ममाते ॥ RV_3,032.08a इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे । RV_3,032.08c दाधार यः पृथिवीं द्याम् उतेमां जजान सूर्यम् उषसं सुदंसाः ॥ RV_3,032.09a अद्रोघ सत्यं तव तन् महित्वं सद्यो यज् जातो अपिबो ह सोमम् । RV_3,032.09c न द्याव इन्द्र तवसस् त ओजो नाहा न मासाः शरदो वरन्त ॥ RV_3,032.10a त्वं सद्यो अपिबो जात इन्द्र मदाय सोमम् परमे व्योमन् । RV_3,032.10c यद् ध द्यावापृथिवी आविवेशीर् अथाभवः पूर्व्यः कारुधायाः ॥ RV_3,032.11a अहन्न् अहिम् परिशयानम् अर्ण ओजायमानं तुविजात तव्यान् । RV_3,032.11c न ते महित्वम् अनु भूद् अध द्यौर् यद् अन्यया स्फिग्या क्षाम् अवस्थाः ॥ RV_3,032.12a यज्ञो हि त इन्द्र वर्धनो भूद् उत प्रियः सुतसोमो मियेधः । RV_3,032.12c यज्ञेन यज्ञम् अव यज्ञियः सन् यज्ञस् ते वज्रम् अहिहत्य आवत् ॥ RV_3,032.13a यज्ञेनेन्द्रम् अवसा चक्रे अर्वाग् ऐनं सुम्नाय नव्यसे ववृत्याम् । RV_3,032.13c य स्तोमेभिर् वावृधे पूर्व्येभिर् यो मध्यमेभिर् उत नूतनेभिः ॥ RV_3,032.14a विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः । RV_3,032.14c अंहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥ RV_3,032.15a आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै । RV_3,032.15c सम् उ प्रिया आववृत्रन् मदाय प्रदक्षिणिद् अभि सोमास इन्द्रम् ॥ RV_3,032.16a न त्वा गभीरः पुरुहूत सिन्धुर् नाद्रयः परि षन्तो वरन्त । RV_3,032.16c इत्था सखिभ्य इषितो यद् इन्द्रा दृळ्हं चिद् अरुजो गव्यम् ऊर्वम् ॥ RV_3,032.17a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,032.17c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,033.01a प्र पर्वतानाम् उशती उपस्थाद् अश्वे इव विषिते हासमाने । RV_3,033.01c गावेव शुभ्रे मातरा रिहाणे विपाछुतुद्री पयसा जवेते ॥ RV_3,033.02a इन्द्रेषिते प्रसवम् भिक्षमाणे अच्छा समुद्रं रथ्येव याथः । RV_3,033.02c समाराणे ऊर्मिभिः पिन्वमाने अन्या वाम् अन्याम् अप्य् एति शुभ्रे ॥ RV_3,033.03a अच्छा सिन्धुम् मातृतमाम् अयासं विपाशम् उर्वीं सुभगाम् अगन्म । RV_3,033.03c वत्सम् इव मातरा संरिहाणे समानं योनिम् अनु संचरन्ती ॥ RV_3,033.04a एना वयम् पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः । RV_3,033.04c न वर्तवे प्रसवः सर्गतक्तः किंयुर् विप्रो नद्यो जोहवीति ॥ RV_3,033.05a रमध्वम् मे वचसे सोम्याय ऋतावरीर् उप मुहूर्तम् एवैः । RV_3,033.05c प्र सिन्धुम् अच्छा बृहती मनीषावस्युर् अह्वे कुशिकस्य सूनुः ॥ RV_3,033.06a इन्द्रो अस्मां अरदद् वज्रबाहुर् अपाहन् वृत्रम् परिधिं नदीनाम् । RV_3,033.06c देवो ऽनयत् सविता सुपाणिस् तस्य वयम् प्रसवे याम उर्वीः ॥ RV_3,033.07a प्रवाच्यं शश्वधा वीर्यं तद् इन्द्रस्य कर्म यद् अहिं विवृश्चत् । RV_3,033.07c वि वज्रेण परिषदो जघानायन्न् आपो ऽयनम् इच्छमानाः ॥ RV_3,033.08a एतद् वचो जरितर् मापि मृष्ठा आ यत् ते घोषान् उत्तरा युगानि । RV_3,033.08c उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस् ते ॥ RV_3,033.09a ओ षु स्वसारः कारवे शृणोत ययौ वो दूराद् अनसा रथेन । RV_3,033.09c नि षू नमध्वम् भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥ RV_3,033.10a आ ते कारो शृणवामा वचांसि ययाथ दूराद् अनसा रथेन । RV_3,033.10c नि ते नंसइ पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥ RV_3,033.11a यद् अङ्ग त्वा भरताः संतरेयुर् गव्यन् ग्राम इषित इन्द्रजूतः । RV_3,033.11c अर्षाद् अह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥ RV_3,033.12a अतारिषुर् भरता गव्यवः सम् अभक्त विप्रः सुमतिं नदीनाम् । RV_3,033.12c प्र पिन्वध्वम् इषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥ RV_3,033.13a उद् व ऊर्मिः शम्या हन्त्व् आपो योक्त्राणि मुञ्चत । RV_3,033.13c मादुष्कृतौ व्येनसाघ्न्यौ शूनम् आरताम् ॥ RV_3,034.01a इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैर् विदद्वसुर् दयमानो वि शत्रून् । RV_3,034.01c ब्रह्मजूतस् तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी उभे ॥ RV_3,034.02a मखस्य ते तविषस्य प्र जूतिम् इयर्मि वाचम् अमृताय भूषन् । RV_3,034.02c इन्द्र क्षितीनाम् असि मानुषीणां विशां दैवीनाम् उत पूर्वयावा ॥ RV_3,034.03a इन्द्रो वृत्रम् अवृणोच् छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः । RV_3,034.03c अहन् व्यंसम् उशधग् वनेष्व् आविर् धेना अकृणोद् राम्याणाम् ॥ RV_3,034.04a इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः । RV_3,034.04c प्रारोचयन् मनवे केतुम् अह्नाम् अविन्दज् ज्योतिर् बृहते रणाय ॥ RV_3,034.05a इन्द्रस् तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि । RV_3,034.05c अचेतयद् धिय इमा जरित्रे प्रेमं वर्णम् अतिरच् छुक्रम् आसाम् ॥ RV_3,034.06a महो महानि पनयन्त्य् अस्येन्द्रस्य कर्म सुकृता पुरूणि । RV_3,034.06c वृजनेन वृजिनान् सम् पिपेष मायाभिर् दस्यूंर् अभिभूत्योजाः ॥ RV_3,034.07a युधेन्द्रो मह्ना वरिवश् चकार देवेभ्यः सत्पतिश् चर्षणिप्राः । RV_3,034.07c विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥ RV_3,034.08a सत्रासाहं वरेण्यं सहोदां ससवांसं स्वर् अपश् च देवीः । RV_3,034.08c ससान यः पृथिवीं द्याम् उतेमाम् इन्द्रम् मदन्त्य् अनु धीरणासः ॥ RV_3,034.09a ससानात्यां उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् । RV_3,034.09c हिरण्ययम् उत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णम् आवत् ॥ RV_3,034.10a इन्द्र ओषधीर् असनोद् अहानि वनस्पतींर् असनोद् अन्तरिक्षम् । RV_3,034.10c बिभेद वलं नुनुदे विवाचो ऽथाभवद् दमिताभिक्रतूनाम् ॥ RV_3,034.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,034.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,035.01a तिष्ठा हरी रथ आ युज्यमाना याहि वायुर् न नियुतो नो अच्छ । RV_3,035.01c पिबास्य् अन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥ RV_3,035.02a उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्व् आ युनज्मि । RV_3,035.02c द्रवद् यथा सम्भृतं विश्वतश् चिद् उपेमं यज्ञम् आ वहात इन्द्रम् ॥ RV_3,035.03a उपो नयस्व वृषणा तपुष्पोतेम् अव त्वं वृषभ स्वधावः । RV_3,035.03c ग्रसेताम् अश्वा वि मुचेह शोणा दिवे-दिवे सदृशीर् अद्धि धानाः ॥ RV_3,035.04a ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । RV_3,035.04c स्थिरं रथं सुखम् इन्द्राधितिष्ठन् प्रजानन् विद्वां उप याहि सोमम् ॥ RV_3,035.05a मा ते हरी वृषणा वीतपृष्ठा नि रीरमन् यजमानासो अन्ये । RV_3,035.05c अत्यायाहि शश्वतो वयं ते ऽरं सुतेभिः कृणवाम सोमैः ॥ RV_3,035.06a तवायं सोमस् त्वम् एह्य् अर्वाङ् छश्वत्तमं सुमना अस्य पाहि । RV_3,035.06c अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर इन्दुम् इन्द्र ॥ RV_3,035.07a स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् । RV_3,035.07c तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥ RV_3,035.08a इमं नरः पर्वतास् तुभ्यम् आपः सम् इन्द्र गोभिर् मधुमन्तम् अक्रन् । RV_3,035.08c तस्यागत्या सुमना ऋष्व पाहि प्रजानन् विद्वान् पथ्या अनु स्वाः ॥ RV_3,035.09a यां आभजो मरुत इन्द्र सोमे ये त्वाम् अवर्धन्न् अभवन् गणस् ते । RV_3,035.09c तेभिर् एतं सजोषा वावशानो ऽग्नेः पिब जिह्वया सोमम् इन्द्र ॥ RV_3,035.10a इन्द्र पिब स्वधया चित् सुतस्याग्नेर् वा पाहि जिह्वया यजत्र । RV_3,035.10c अध्वर्योर् वा प्रयतं शक्र हस्ताद् धोतुर् वा यज्ञं हविषो जुषस्व ॥ RV_3,035.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,035.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,036.01a इमाम् ऊ षु प्रभृतिं सातये धाः शश्वच्-छश्वद् ऊतिभिर् यादमानः । RV_3,036.01c सुते-सुते वावृधे वर्धनेभिर् यः कर्मभिर् महद्भिः सुश्रुतो भूत् ॥ RV_3,036.02a इन्द्राय सोमाः प्रदिवो विदाना ऋभुर् येभिर् वृषपर्वा विहायाः । RV_3,036.02c प्रयम्यमानान् प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥ RV_3,036.03a पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे । RV_3,036.03c यथापिबः पूर्व्यां इन्द्र सोमां एवा पाहि पन्यो अद्या नवीयान् ॥ RV_3,036.04a महां अमत्रो वृजने विरप्श्य् उग्रं शवः पत्यते धृष्ण्व् ओजः । RV_3,036.04c नाह विव्याच पृथिवी चनैनं यत् सोमासो हर्यश्वम् अमन्दन् ॥ RV_3,036.05a महां उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन । RV_3,036.05c इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥ RV_3,036.06a प्र यत् सिन्धवः प्रसवं यथायन्न् आपः समुद्रं रथ्येव जग्मुः । RV_3,036.06c अतश् चिद् इन्द्रः सदसो वरीयान् यद् ईं सोमः पृणति दुग्धो अंशुः ॥ RV_3,036.07a समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतम् भरन्तः । RV_3,036.07c अंशुं दुहन्ति हस्तिनो भरित्रैर् मध्वः पुनन्ति धारया पवित्रैः ॥ RV_3,036.08a ह्रदा इव कुक्षयः सोमधानाः सम् ई विव्याच सवना पुरूणि । RV_3,036.08c अन्ना यद् इन्द्रः प्रथमा व्य् आश वृत्रं जघन्वां अवृणीत सोमम् ॥ RV_3,036.09a आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् । RV_3,036.09c इन्द्र यत् ते माहिनं दत्रम् अस्त्य् अस्मभ्यं तद् धर्यश्व प्र यन्धि ॥ RV_3,036.10a अस्मे प्र यन्धि मघवन्न् ऋजीषिन्न् इन्द्र रायो विश्ववारस्य भूरेः । RV_3,036.10c अस्मे शतं शरदो जीवसे धा अस्मे vÅrä छश्वत इन्द्र शिप्रिन् ॥ RV_3,036.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,036.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,037.01a वार्त्रहत्याय शवसे p­tanëÃhyÃya च । RV_3,037.01c इन्द्र त्वा वर्तयामसि ॥ RV_3,037.02a अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो । RV_3,037.02c इन्द्र कृण्वन्तु वाघतः ॥ RV_3,037.03a नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे । RV_3,037.03c इन्द्राभिमातिषाह्ये ॥ RV_3,037.04a पुरुष्टुतस्य धामभिः शतेन महयामसि । RV_3,037.04c इन्द्रस्य चर्षणीधृतः ॥ RV_3,037.05a इन्द्रं वृत्राय हन्तवे पुरुहूतम् उप ब्रुवे । RV_3,037.05c भरेषु वाजसातये ॥ RV_3,037.06a वाजेषु सासहिर् भव त्वाम् ईमहे शतक्रतो । RV_3,037.06c इन्द्र वृत्राय हन्तवे ॥ RV_3,037.07a द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च । RV_3,037.07c इन्द्र साक्ष्वाभिमातिषु ॥ RV_3,037.08a शुष्मिन्तमं न ऊतये द्युम्निनम् पाहि जागृविम् । RV_3,037.08c इन्द्र सोमं शतक्रतो ॥ RV_3,037.09a इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । RV_3,037.09c इन्द्र तानि त आ वृणे ॥ RV_3,037.10a अगन्न् इन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् । RV_3,037.10c उत् ते शुष्मं तिरामसि ॥ RV_3,037.11a अर्वावतो न आ गह्य् अथो शक्र परावतः । RV_3,037.11c उ लोको यस् ते अद्रिव इन्द्रेह तत आ गहि ॥ RV_3,038.01a अभि तष्टेव दीधया मनीषाम् अत्यो न वाजी सुधुरो जिहानः । RV_3,038.01c अभि प्रियाणि मर्मृशत् पराणि कवींर् इच्छामि संदृशे सुमेधाः ॥ RV_3,038.02a इनोत पृच्छ जनिमा कवीनाम् मनोधृतः सुकृतस् तक्षत द्याम् । RV_3,038.02c इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥ RV_3,038.03a नि षीम् इद् अत्र गुह्या दधाना उत क्षत्राय रोदसी सम् अञ्जन् । RV_3,038.03c सम् मात्राभिर् ममिरे येमुर् उर्वी अन्तर् मही समृते धायसे धुः ॥ RV_3,038.04a आतिष्ठन्तम् परि विश्वे अभूषञ् छ्रियो वसानश् चरति स्वरोचिः । RV_3,038.04c महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥ RV_3,038.05a असूत पूर्वो वृषभो ज्यायान् इमा अस्य शुरुधः सन्ति पूर्वीः । RV_3,038.05c दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥ RV_3,038.06a त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि । RV_3,038.06c अपश्यम् अत्र मनसा जगन्वान् व्रते गन्धर्वां अपि वायुकेशान् ॥ RV_3,038.07a तद् इन् न्व् अस्य वृषभस्य धेनोर् आ नामभिर् ममिरे सक्म्यं गोः । RV_3,038.07c अन्यद्-अन्यद् असुर्यं वसाना नि मायिनो ममिरे रूपम् asmin ॥ RV_3,038.08a tad in nv asya savitur nakir me हिरण्ययीम् अमतिं याम् अशिश्रेत् । RV_3,038.08c आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥ RV_3,038.09a युवम् प्रत्नस्य साधथो महो यद् दैवी स्वस्तिः परि णः स्यातम् । RV_3,038.09c गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥ RV_3,038.10a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,038.10c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,039.01a इन्द्रम् मतिर् हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति । RV_3,039.01c या जागृविर् विदथे शस्यमानेन्द्र यत् ते जायते विद्धि तस्य ॥ RV_3,039.02a दिवश् चिद् आ पूर्व्या जायमाना वि जागृविर् विदथे शस्यमाना । RV_3,039.02c भद्रा वस्त्राण्य् अर्जुना वसाना सेयम् अस्मे सनजा पित्र्या धीः ॥ RV_3,039.03a यमा चिद् अत्र यमसूर् असूत जिह्वाया अग्रम् पतद् आ ह्य् अस्थात् । RV_3,039.03c वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥ RV_3,039.04a नकिर् एषां निन्दिता मर्त्येषु ये अस्माकम् पितरो गोषु योधाः । RV_3,039.04c इन्द्र एषां दृंहिता माहिनावान् उद् गोत्राणि ससृजे दंसनावान् ॥ RV_3,039.05a सखा ह यत्र सखिभिर् नवग्वैर् अभिज्ञ्व् आ सत्वभिर् गा अनुग्मन् । RV_3,039.05c सत्यं तद् इन्द्रो दशभिर् दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥ RV_3,039.06a इन्द्रो मधु सम्भृतम् उस्रियायाम् पद्वद् विवेद शफवन् नमे गोः । RV_3,039.06c गुहा हितं गुह्यं गूळ्हम् अप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥ RV_3,039.07a ज्योतिर् वृणीत तमसो विजानन्न् आरे स्याम दुरिताद् अभीके । RV_3,039.07c इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ॥ RV_3,039.08a ज्योतिर् यज्ञाय रोदसी अनु ष्याद् आरे स्याम दुरितस्य भूरेः । RV_3,039.08c भूरि चिद् धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥ RV_3,039.09a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,039.09c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,040.01a इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । RV_3,040.01c स पाहि मध्वो अन्धसः ॥ RV_3,040.02a इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । RV_3,040.02c पिबा वृषस्व तातृपिम् ॥ RV_3,040.03a इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर् देवेभिः । RV_3,040.03c तिर स्तवान विश्पते ॥ RV_3,040.04a इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते । RV_3,040.04c क्षयं चन्द्रास इन्दवः ॥ RV_3,040.05a दधिष्वा जठरे सुतं सोमम् इन्द्र वरेण्यम् । RV_3,040.05c तव द्युक्षास इन्दवः ॥ RV_3,040.06a गिर्वणः पाहि नः सुतम् मधोर् धाराभिर् अज्यसे । RV_3,040.06c इन्द्र त्वादातम् इद् यशः ॥ RV_3,040.07a अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता । RV_3,040.07c पीत्वी सोमस्य वावृधे ॥ RV_3,040.08a अर्वावतो न आ गहि परावतश् च वृत्रहन् । RV_3,040.08c इमा जुषस्व नो गिरः ॥ RV_3,040.09a यद् अन्तरा परावतम् अर्वावतं च हूयसे । RV_3,040.09c इन्द्रेह तत आ गहि ॥ RV_3,041.01a आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये । RV_3,041.01c हरिभ्यां याह्य् अद्रिवः ॥ RV_3,041.02a सत्तो होता न ऋत्वियस् तिस्तिरे बर्हिर् आनुषक् । RV_3,041.02c अयुज्रन् प्रातर् अद्रयः ॥ RV_3,041.03a इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद । RV_3,041.03c वीहि शूर पुरोळाशम् ॥ RV_3,041.04a रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् । RV_3,041.04c उक्थेष्व् इन्द्र गिर्वणः ॥ RV_3,041.05a मतयः सोमपाम् उरुं रिहन्ति शवसस् पतिम् । RV_3,041.05c इन्द्रं वत्सं न मातरः ॥ RV_3,041.06a स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे । RV_3,041.06c न स्तोतारं निदे करः ॥ RV_3,041.07a वयम् इन्द्र त्वायवो हविष्मन्तो जरामहे । RV_3,041.07c उत त्वम् अस्मयुर् वसो ॥ RV_3,041.08a मारे अस्मद् वि मुमुचो हरिप्रियार्वाङ् याहि । RV_3,041.08c इन्द्र स्वधावो मत्स्वेह ॥ RV_3,041.09a arväcaæ त्वा सुखे रथे वहताम् इन्द्र केशिना । RV_3,041.09c घृतस्नू बर्हिर् आसदे ॥ RV_3,042.01a उप नः सुतम् आ गहि सोमम् इन्द्र गवाशिरम् । RV_3,042.01c हरिभ्यां यस् ते अस्मयुः ॥ RV_3,042.02a तम् इन्द्र मदम् आ गहि बर्हिष्ठां ग्रावभिः सुतम् । RV_3,042.02c कुविन् न्व् अस्य तृप्णवः ॥ RV_3,042.03a इन्द्रम् इत्था गिरो ममाच्छागुर् इषिता इतः । RV_3,042.03c आवृते सोमपीतये ॥ RV_3,042.04a इन्द्रं सोमस्य पीतये स्तोमैर् इह हवामहे । RV_3,042.04c उक्थेभिः कुविद् आगमत् ॥ RV_3,042.05a इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो । RV_3,042.05c जठरे वाजिनीवसो ॥ RV_3,042.06a विद्मा हि त्वा धनञ्जयं वाजेषु दधृषं कवे । RV_3,042.06c अधा ते सुम्नम् ईमहे ॥ RV_3,042.07a इमम् इन्द्र गवाशिरं यवाशिरं च नः पिब । RV_3,042.07c आगत्या वृषभिः सुतम् ॥ RV_3,042.08a तुभ्येद् इन्द्र स्व ओक्ये सोमं चोदामि पीतये । RV_3,042.08c एष रारन्तु ते हृदि ॥ RV_3,042.09a त्वां सुतस्य पीतये प्रत्नम् इन्द्र हवामहे । RV_3,042.09c कुशिकासो अवस्यवः ॥ RV_3,043.01a आ याह्य् अर्वाङ् उप वन्धुरेष्ठास् तवेद् अनु प्रदिवः सोमपेयम् । RV_3,043.01c प्रिया सखाया वि मुचोप बर्हिस् त्वाम् इमे हव्यवाहो हवन्ते ॥ RV_3,043.02a आ याहि पूर्वीर् अति चर्षणीर् आं अर्य आशिष उप नो हरिभ्याम् । RV_3,043.02c इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥ RV_3,043.03a आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर् याहि तूयम् । RV_3,043.03c अहं हि त्वा मतिभिर् जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥ RV_3,043.04a आ च त्वाम् एता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा । RV_3,043.04c धानावद् इन्द्रः सवनं जुषाणः सखा सख्युः शृणवद् वन्दनानि ॥ RV_3,043.05a कुविन् मा गोपां करसे जनस्य कुविद् राजानम् मघवन्न् ऋजीषिन् । RV_3,043.05c कुविन् म ऋषिम् पपिवांसं सुतस्य कुविन् मे वस्वो अमृतस्य शिक्षाः ॥ RV_3,043.06a आ त्वा बृहन्तो हरयो युजाना अर्वाग् इन्द्र सधमादो वहन्तु । RV_3,043.06c प्र ये द्विता दिव ऋञ्जन्त्य् आताः सुसम्मृष्टासो वृषभस्य मूराः ॥ RV_3,043.07a इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार । RV_3,043.07c यस्य मदे च्यावयसि प्र कृष्टीर् यस्य मदे अप गोत्रा ववर्थ ॥ RV_3,043.08a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,043.08c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,044.01a अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः । RV_3,044.01c जुषाण इन्द्र हरिभिर् न आ गह्य् आ तिष्ठ हरितं रथम् ॥ RV_3,044.02a हर्यन्न् उषसम् अर्चयः सूर्यं हर्यन्न् अरोचयः । RV_3,044.02c विद्वांश् चिकित्वान् हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥ RV_3,044.03a द्याम् इन्द्रो हरिधायसम् पृथिवीं हरिवर्पसम् । RV_3,044.03c अधारयद् धरितोर् भूरि भोजनं ययोर् अन्तर् हरिश् चरत् ॥ RV_3,044.04a जज्ञानो हरितो वृषा विश्वम् आ भाति रोचनम् । RV_3,044.04c हर्यश्वो हरितं धत्त आयुधम् आ वज्रम् बाह्वोर् हरिम् ॥ RV_3,044.05a इन्द्रो हर्यन्तम् अर्जुनं वज्रं शुक्रैर् अभीवृतम् । RV_3,044.05c अपावृणोद् धरिभिर् अद्रिभिः सुतम् उद् गा हरिभिर् आजत ॥ RV_3,045.01a आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः । RV_3,045.01c मा त्वा के चिन् नि यमन् विं न पाशिनो ऽति धन्वेव तां इहि ॥ RV_3,045.02a वृत्रखादो वलंरुजः पुरां दर्मो अपाम् अजः । RV_3,045.02c स्थाता रथस्य हर्योर् अभिस्वर इन्द्रो दृळ्हा चिद् आरुजः ॥ RV_3,045.03a गम्भीरां उदधींर् इव क्रतुम् पुष्यसि गा इव । RV_3,045.03c प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥ RV_3,045.04a आ नस् तुजं रयिम् भरांशं न प्रतिजानते । RV_3,045.04c वृक्षम् पक्वम् फलम् अङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥ RV_3,045.05a स्वयुर् इन्द्र स्वराऌ असि स्मद्दिष्टिः स्वयशस्तरः । RV_3,045.05c स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥ RV_3,046.01a युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः । RV_3,046.01c अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥ RV_3,046.02a महां असि महिष वृष्ण्येभिर् धनस्पृद् उग्र सहमानो अन्यान् । RV_3,046.02c एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥ RV_3,046.03a प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर् विश्वतो अप्रतीतः । RV_3,046.03c प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर् महो अन्तरिक्षाद् ऋजीषी ॥ RV_3,046.04a उरुं गभीरं जनुषाभ्य् उग्रं विश्वव्यचसम् अवतम् मतीनाम् । RV_3,046.04c इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥ RV_3,046.05a यं सोमम् इन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस् त्वाया । RV_3,046.05c तं ते हिन्वन्ति तम् उ ते मृजन्त्य् अध्वर्यवो वृषभ पातवा उ ॥ RV_3,047.01a मरुत्वां इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय । RV_3,047.01c आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥ RV_3,047.02a सजोषा इन्द्र सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् । RV_3,047.02c जहि शत्रूंर् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥ RV_3,047.03a उत ऋतुभिर् ऋतुपाः पाहि सोमम् इन्द्र देवेभिः सखिभिः सुतं नः । RV_3,047.03c यां आभजो मरुतो ये त्वान्व् अहन् वृत्रम् अदधुस् तुभ्यम् ओजः ॥ RV_3,047.04a ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ । RV_3,047.04c ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥ RV_3,047.05a मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् । RV_3,047.05c विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥ RV_3,048.01a सद्यो ह जातो वृषभः कनीनः प्रभर्तुम् आवद् अन्धसः सुतस्य । RV_3,048.01c साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥ RV_3,048.02a यज् जायथास् तद् अहर् अस्य कामे ऽंशोः पीयूषम् अपिबो गिरिष्ठाम् । RV_3,048.02c तं ते माता परि योषा जनित्री महः पितुर् दम आसिञ्चद् अग्रे ॥ RV_3,048.03a उपस्थाय मातरम् अन्नम् ऐट्ट तिग्मम् अपश्यद् अभि सोमम् ऊधः । RV_3,048.03c प्रयावयन्न् अचरद् गृत्सो अन्यान् महानि चक्रे पुरुधप्रतीकः ॥ RV_3,048.04a उग्रस् turëÃÊ अभिभूत्योजा यथावशं तन्वं चक्र एषः । RV_3,048.04c त्वष्टारम् इन्द्रो जनुषाभिभूयामुष्या सोमम् अपिबच् चमूषु ॥ RV_3,048.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,048.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,049.01a शंसा महाम् इन्द्रं यस्मिन् विश्वा आ कृष्टयः सोमपाः कामम् अव्यन् । RV_3,049.01c यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥ RV_3,049.02a यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् । RV_3,049.02c इनतमः सत्वभिर् यो ह शूषैः पृथुज्रया अमिनाद् आयुर् दस्योः ॥ RV_3,049.03a सहावा पृत्सु तरणिर् नार्वा व्यानशी रोदसी मेहनावान् । RV_3,049.03c भगो न कारे हव्यो मतीनाम् पितेव चारुः सुहवो वयोधाः ॥ RV_3,049.04a धर्ता दिवो रजसस् पृष्ट ऊर्ध्वो रथो न वायुर् वसुभिर् नियुत्वान् । RV_3,049.04c क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥ RV_3,049.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,049.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,050.01a इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् । RV_3,050.01c ओरुव्यचाः पृणताम् एभिर् अन्नैर् आस्य हविस् तन्वः कामम् ऋध्याः ॥ RV_3,050.02a आ ते सपर्यू जवसे युनज्मि ययोर् अनु प्रदिवः श्रुष्टिम् आवः । RV_3,050.02c इह त्वा धेयुर् हरयः सुशिप्र पिबा त्व् अस्य सुषुतस्य चारोः ॥ RV_3,050.03a गोभिर् मिमिक्षुं दधिरे सुपारम् इन्द्रं ज्यैष्ठ्याय धायसे गृणानाः । RV_3,050.03c मन्दानः सोमम् पपिवां ऋजीषिन् सम् अस्मभ्यम् पुरुधा गा इषण्य ॥ RV_3,050.04a इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च । RV_3,050.04c स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥ RV_3,050.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,050.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,051.01a चर्षणीधृतम् मघवानम् उक्थ्यम् इन्द्रं गिरो बृहतीर् अभ्य् अनूषत । RV_3,051.01c वावृधानम् पुरुहूतं सुवृक्तिभिर् अमर्त्यं जरमाणं दिवे-दिवे ॥ RV_3,051.02a शतक्रतुम् अर्णवं शाकिनं नरं गिरो म इन्द्रम् उप यन्ति विश्वतः । RV_3,051.02c वाजसनिम् पूर्भिदं तूर्णिम् अप्तुरं धामसाचम् अभिषाचं स्वर्विदम् ॥ RV_3,051.03a आकरे वसोर् जरिता पनस्यते ऽनेहस स्तुभ इन्द्रो दुवस्यति । RV_3,051.03c विवस्वतः सदन आ हि पिप्रिये सत्रासाहम् अभिमातिहनं स्तुहि ॥ RV_3,051.04a नृणाम् उ त्वा नृतमं गीर्भिर् उक्थैर् अभि प्र वीरम् अर्चता सबाधः । RV_3,051.04c सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥ RV_3,051.05a पूर्वीर् अस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति । RV_3,051.05c इन्द्राय द्याव ओषधीर् उतापो रयिं रक्षन्ति जीरयो वनानि ॥ RV_3,051.06a तुभ्यम् ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व । RV_3,051.06c बोध्य् आपिर् अवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥ RV_3,051.07a इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । RV_3,051.07c तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ॥ RV_3,051.08a स वावशान इह पाहि सोमम् मरुद्भिर् इन्द्र सखिभिः सुतं नः । RV_3,051.08c जातं यत् त्वा परि देवा अभूषन् महे भराय पुरुहूत विश्वे ॥ RV_3,051.09a अप्तूर्ये मरुत आपिर् एषो ऽमन्दन्न् इन्द्रम् अनु दातिवाराः । RV_3,051.09c तेभिः साकम् पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥ RV_3,051.10a इदं ह्य् अन्व् ओजसा सुतं राधानाम् पते । RV_3,051.10c पिबा त्व् अस्य गिर्वणः ॥ RV_3,051.11a यस् ते अनु स्वधाम् असत् सुते नि यच्छ तन्वम् । RV_3,051.11c स त्वा ममत्तु सोम्यम् ॥ RV_3,051.12a प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः । RV_3,051.12c प्र बाहू शूर राधसे ॥ RV_3,052.01a धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् । RV_3,052.01c इन्द्र प्रातर् जुषस्व नः ॥ RV_3,052.02a पुरोळाशम् पचत्यं जुषस्वेन्द्रा गुरस्व च । RV_3,052.02c तुभ्यं हव्यानि सिस्रते ॥ RV_3,052.03a पुरोळाशं च नो घसो जोषयासे गिरश् च नः । RV_3,052.03c वधूयुर् इव योषणाम् ॥ RV_3,052.04a पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः । RV_3,052.04c इन्द्र क्रतुर् हि ते बृहन् ॥ RV_3,052.05a माध्यन्दिनस्य सवनस्य धानाः पुरोळाशम् इन्द्र कृष्वेह चारुम् । RV_3,052.05c प्र यत् स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिर् ईट्टे ॥ RV_3,052.06a तृतीये धानाः सवने पुरुष्टुत पुरोळाशम् आहुतम् मामहस्व नः । RV_3,052.06c ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥ RV_3,052.07a पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः । RV_3,052.07c अपूपम् अद्धि सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् ॥ RV_3,052.08a प्रति धाना भरत तूयम् अस्मै पुरोळाशं वीरतमाय नृणाम् । RV_3,052.08c दिवे-दिवे सदृशीर् इन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥ RV_3,053.01a इन्द्रापर्वता बृहता रथेन वामीर् इष आ वहतं सुवीराः । RV_3,053.01c वीतं हव्यान्य् अध्वरेषु देवा वर्धेथां गीर्भिर् इळया मदन्ता ॥ RV_3,053.02a तिष्ठा सु कम् मघवन् मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि । RV_3,053.02c पितुर् न पुत्रः सिचम् आ रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥ RV_3,053.03a शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । RV_3,053.03c एदम् बर्हिर् यजमानस्य सीदाथा च भूद् उक्थम् इन्द्राय शस्तम् ॥ RV_3,053.04a जायेद् astam maghavan sed u yonis tad it त्वा युक्ता हरयो वहन्तु । RV_3,053.04c यदा कदा च सुनवाम सोमम् अग्निष् ट्वा दूतो धन्वात्य् अच्छ ॥ RV_3,053.05a परा याहि मघवन्न् आ च याहीन्द्र भ्रातर् उभयत्रा ते अर्थम् । RV_3,053.05c यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥ RV_3,053.06a अपाः सोमम् अस्तम् इन्द्र प्र याहि कल्याणीर् जाया सुरणं गृहे ते । RV_3,053.06c यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥ RV_3,053.07a इमे भोजा अङ्गिरसो विरूपा दिवस् पुत्रासो असुरस्य वीराः । RV_3,053.07c विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥ RV_3,053.08a रूपं-रूपम् मघवा बोभवीति मायाः कृण्वानस् तन्वम् परि स्वाम् । RV_3,053.08c त्रिर् यद् दिवः परि मुहूर्तम् आगात् स्वैर् मन्त्रैर् अनृतुपा ऋतावा ॥ RV_3,053.09a महां ऋषिर् देवजा देवजूतो ऽस्तभ्नात् सिन्धुम् अर्णवं नृचक्षाः । RV_3,053.09c विश्वामित्रो यद् अवहत् सुदासम् अप्रियायत कुशिकेभिर् इन्द्रः ॥ RV_3,053.10a हंसा इव कृणुथ श्लोकम् अद्रिभिर् मदन्तो गीर्भिर् अध्वरे सुते सचा । RV_3,053.10c देवेभिर् विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यम् मधु ॥ RV_3,053.11a उप प्रेत कुशिकाश् चेतयध्वम् अश्वं राये प्र मुञ्चता सुदासः । RV_3,053.11c राजा वृत्रं जङ्घनत् प्राग् अपाग् उदग् अथा यजाते वर आ पृथिव्याः ॥ RV_3,053.12a य इमे रोदसी उभे अहम् इन्द्रम् अतुष्टवम् । RV_3,053.12c विश्वामित्रस्य रक्षति ब्रह्मेदम् भारतं जनम् ॥ RV_3,053.13a विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे । RV_3,053.13c करद् इन् नः सुराधसः ॥ RV_3,053.14a किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् । RV_3,053.14c आ नो भर प्रमगन्दस्य वेदो नैचाशाखम् मघवन् रन्धया नः ॥ RV_3,053.15a ससर्परीर् अमतिम् बाधमाना बृहन् मिमाय जमदग्निदत्ता । RV_3,053.15c आ सूर्यस्य दुहिता ततान श्रवो देवेष्व् अमृतम् अजुर्यम् ॥ RV_3,053.16a ससर्परीर् अभरत् तूयम् एभ्यो ऽधि श्रवः päcajanyÃsu कृष्टिषु । RV_3,053.16c सा पक्ष्या नव्यम् आयुर् दधाना याम् मे पलस्तिजमदग्नयो ददुः ॥ RV_3,053.17a स्थिरौ गावौ भवतां वीळुर् अक्षो मेषा वि वर्हि मा युगं वि शारि । RV_3,053.17c इन्द्रः पातल्ये ददतां शरीतोर् अरिष्टनेमे अभि नः सचस्व ॥ RV_3,053.18a बलं धेहि तनूषु नो बलम् इन्द्रानळुत्सु नः । RV_3,053.18c बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥ RV_3,053.19a अभि व्ययस्व खदिरस्य सारम् ओजो धेहि स्पन्दने शिंशपायाम् । RV_3,053.19c अक्ष वीळो वीळित वीळयस्व मा यामाद् अस्माद् अव जीहिपो नः ॥ RV_3,053.20a अयम् अस्मान् वनस्पतिर् मा च हा मा च रीरिषत् । RV_3,053.20c स्वस्त्य् आ गृहेभ्य आवसा आ विमोचनात् ॥ RV_3,053.21a इन्द्रोतिभिर् बहुलाभिर् नो अद्य याच्छ्रेष्ठाभिर् मघवञ् छूर जिन्व । RV_3,053.21c यो नो द्वेष्ट्य् अधरः सस् पदीष्ट यम् उ द्विष्मस् तम् उ प्राणो जहातु ॥ RV_3,053.22a परशुं चिद् वि तपति शिम्बलं चिद् वि वृश्चति । RV_3,053.22c उखा चिद् इन्द्र येषन्ती प्रयस्ता फेनम् अस्यति ॥ RV_3,053.23a न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः । RV_3,053.23c नावाजिनं वाजिना हासयन्ति न गर्दभम् पुरो अश्वान् नयन्ति ॥ RV_3,053.24a इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर् न प्रपित्वम् । RV_3,053.24c हिन्वन्त्य् अश्वम् अरणं न नित्यं ज्यावाजम् परि णयन्त्य् आजौ ॥ RV_3,054.01a इमम् महे विदथ्याय शूषं शश्वत् कृत्व ŬyÃya प्र जभ्रुः । RV_3,054.01c शृणोतु नो दम्येभिर् अनीकैः शृणोत्व् अग्निर् दिव्यैर् अजस्रः ॥ RV_3,054.02a महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ् चरति प्रजानन् । RV_3,054.02c ययोर् ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥ RV_3,054.03a युवोर् ऋतं रोदसी सत्यम् अस्तु महे षु णः सुविताय प्र भूतम् । RV_3,054.03c इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥ RV_3,054.04a उतो हि वाम् पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः । RV_3,054.04c नरश् चिद् वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥ RV_3,054.05a को अद्धा वेद क इह प्र वोचद् देवां अच्छा पथ्या का सम् एति । RV_3,054.05c ददृश्र एषाम् अवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥ RV_3,054.06a कविर् नृचक्षा अभि षीम् अचष्ट ऋतस्य योना विघृते मदन्ती । RV_3,054.06c नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥ RV_3,054.07a समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर् जागरूके । RV_3,054.07c उत स्वसारा युवती भवन्ती आद् उ ब्रुवाते मिथुनानि नाम ॥ RV_3,054.08a विश्वेद् एते जनिमा सं विविक्तो महो देवान् बिभ्रती न व्यथेते । RV_3,054.08c एजद् ध्रुवम् पत्यते विश्वम् एकं चरत् पतत्रि विषुणं वि जातम् ॥ RV_3,054.09a सना पुराणम् adhy emy ÃrÃn maha÷ pitur janitur जामि तन् नः । RV_3,054.09c देवासो यत्र पनितार एवैर् उरौ पथि व्युते तस्थुर् अन्तः ॥ RV_3,054.10a इमं स्तोमं रोदसी प्र ब्रवीम्य् ऋदूदराः शृणवन्न् अग्निजिह्वाः । RV_3,054.10c मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥ RV_3,054.11a हिरण्यपाणिः सविता सुजिह्वस् त्रिर् आ दिवो विदथे पत्यमानः । RV_3,054.11c देवेषु च सवितः श्लोकम् अश्रेर् आद् अस्मभ्यम् आ सुव सर्वतातिम् ॥ RV_3,054.12a सुकृत् सुपाणिः स्ववां ऋतावा देवस् त्वष्टावसे तानि नो धात् । RV_3,054.12c पूषण्वन्त ऋभवो मादयध्वम् ऊर्ध्वग्रावाणो अध्वरम् अतष्ट ॥ RV_3,054.13a विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः । RV_3,054.13c सरस्वती शृणवन् यज्ञियासो धाता रयिं सहवीरं तुरासः ॥ RV_3,054.14a विष्णुं स्तोमासः पुरुदस्मम् अर्का भगस्येव कारिणो यामनि ग्मन् । RV_3,054.14c उरुक्रमः ककुहो यस्य पूर्वीर् न मर्धन्ति युवतयो जनित्रीः ॥ RV_3,054.15a इन्द्रो विश्वैर् वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा । RV_3,054.15c पुरन्दरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥ RV_3,054.16a नासत्या मे पितरा बन्धुपृच्छा सजात्यम् अश्विनोश् चारु नाम । RV_3,054.16c युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैर् अदब्धा ॥ RV_3,054.17a महत् तद् वः कवयश् चारु नाम यद् ध देवा भवथ विश्व इन्द्रे । RV_3,054.17c सख ऋभुभिः पुरुहूत प्रियेभिर् इमां धियं सातये तक्षता नः ॥ RV_3,054.18a अर्यमा णो अदितिर् यज्ञियासो ऽदब्धानि वरुणस्य व्रतानि । RV_3,054.18c युयोत नो अनपत्यानि गन्तोः प्रजावान् नः पशुमां अस्तु गातुः ॥ RV_3,054.19a देवानां दूतः पुरुध प्रसूतो ऽनागान् नो वोचतु सर्वताता । RV_3,054.19c शृणोतु नः पृथिवी द्यौर् उतापः सूर्यो नक्षत्रैर् उर्व् अन्तरिक्षम् ॥ RV_3,054.20a शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः । RV_3,054.20c आदित्यैर् नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥ RV_3,054.21a सदा सुगः पितुमां अस्तु पन्था मध्वा देवा ओषधीः सम् पिपृक्त । RV_3,054.21c भगो मे अग्ने सख्ये न मृध्या उद् रायो अश्यां सदनम् पुरुक्षोः ॥ RV_3,054.22a स्वदस्व हव्या सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि श्रवांसि । RV_3,054.22c विश्वां अग्ने पृत्सु tä जेषि शत्रून् अहा विश्वा सुमना दीदिही नः ॥ RV_3,055.01a उषसः पूर्वा अध यद् व्यूषुर् महद् वि जज्ञे अक्षरम् पदे गोः । RV_3,055.01c व्रता देवानाम् उप नु प्रभूषन् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.02a मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः । RV_3,055.02c पुराण्योः सद्मनोः केतुर् अन्तर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.03a वि मे पुरुत्रा पतयन्ति कामाः शम्य् अच्छा दीद्ये पूर्व्याणि । RV_3,055.03c समिद्धे अग्नाव् ऋतम् इद् वदेम महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.04a समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु । RV_3,055.04c अन्या वत्सम् भरति क्षेति माता महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.05a आक्षित् पूर्वास्व् अपरा अनूरुत् सद्यो जातासु तरुणीष्व् अन्तः । RV_3,055.05c अन्तर्वतीः सुवते अप्रवीता महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.06a शयुः परस्ताद् अध नु द्विमाताबन्धनश् चरति वत्स एकः । RV_3,055.06c मित्रस्य ता वरुणस्य व्रतानि महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.07a द्विमाता होता विदथेषु सम्राऌ अन्व् अग्रं चरति क्षेति बुध्नः । RV_3,055.07c प्र रण्यानि रण्यवाचो भरन्ते महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.08a शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वम् आयत् । RV_3,055.08c अन्तर् मतिश् चरति निष्षिधं गोर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.09a नि वेवेति पलितो दूत आस्व् अन्तर् महांश् चरति रोचनेन । RV_3,055.09c वपूंषि बिभ्रद् अभि नो वि चष्टे महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.10a विष्णुर् गोपाः परमम् पाति पाथः प्रिया धामान्य् अमृता दधानः । RV_3,055.10c अग्निष् टा विश्वा भुवनानि वेद महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.11a नाना चक्राते यम्या वपूंषि तयोर् अन्यद् रोचते कृष्णम् अन्यत् । RV_3,055.11c श्यावी च यद् अरुषी च स्वसारौ महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.12a माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची । RV_3,055.12c ऋतस्य ते सदसीळे अन्तर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.13a अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः । RV_3,055.13c ऋतस्य सा पयसापिन्वतेळा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.14a पद्या वस्ते पुरुरूपा वपूंष्य् ऊर्ध्वा तस्थौ त्र्यविं रेरिहाणा । RV_3,055.14c ऋतस्य सद्म वि चरामि विद्वान् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.15a पदे इव निहिते दस्मे अन्तस् तयोर् अन्यद् गुह्यम् आविर् अन्यत् । RV_3,055.15c सध्रीचीना पथ्या सा विषूची महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.16a आ धेनवो धुनयन्ताम् अशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः । RV_3,055.16c नव्या-नव्या युवतयो भवन्तीर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.17a यद् अन्यासु वृषभो रोरवीति सो अन्यस्मिन् यूथे नि दधाति रेतः । RV_3,055.17c स हि क्षपावान् स भगः स राजा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.18a वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुर् अस्य देवाः । RV_3,055.18c षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.19a देवस् त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । RV_3,055.19c इमा च विश्वा भुवनान्य् अस्य महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.20a मही सम् ऐरच् चम्वा समीची उभे ते अस्य वसुना न्यृष्टे । RV_3,055.20c शृण्वे वीरो विन्दमानो वसूनि महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.21a इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा । RV_3,055.21c पुरःसदः शर्मसदो न वीरा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.22a निष्षिध्वरीस् त ओषधीर् उतापो रयिं त इन्द्र पृथिवी बिभर्ति । RV_3,055.22c सखायस् ते वामभाजः स्याम महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,056.01a न ता मिनन्ति मायिनो न धीरा व्रता देवानाम् प्रथमा ध्रुवाणि । RV_3,056.01c न रोदसी अद्रुहा वेद्याभिर् न पर्वता निनमे तस्थिवांसः ॥ RV_3,056.02a षड् भारां एको अचरन् बिभर्त्य् ऋतं वर्षिष्ठम् उप गाव आगुः । RV_3,056.02c तिस्रो महीर् उपरास् तस्थुर् अत्या गुहा द्वे निहिते दर्श्य् एका ॥ RV_3,056.03a त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् । RV_3,056.03c त्र्यनीकः पत्यते माहिनावान् स रेतोधा वृषभः शश्वतीनाम् ॥ RV_3,056.04a अभीक आसाम् पदवीर् अबोध्य् आदित्यानाम् अह्वे चारु नाम । RV_3,056.04c आपश् चिद् अस्मा अरमन्त देवीः पृथग् व्रजन्तीः परि षीम् अवृञ्जन् ॥ RV_3,056.05a त्री षधस्था सिन्धवस् त्रिः कवीनाम् उत त्रिमाता विदथेषु सम्रा। RV_3,056.05c ऋतावरीर् योषणास् तिस्रो अप्यास् त्रिर् आ दिवो विदथे पत्यमानाः ॥ RV_3,056.06a त्रिर् आ दिवः सवितर् वार्याणि दिवे-दिव आ सुव त्रिर् नो अह्नः । RV_3,056.06c त्रिधातु राय आ सुवा वसूनि भग त्रातर् धिषणे सातये धाः ॥ RV_3,056.07a त्रिर् आ दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी । RV_3,056.07c आपश् चिद् अस्य रोदसी चिद् उर्वी रत्नम् भिक्षन्त सवितुः सवाय ॥ RV_3,056.08a त्रिर् उत्तमा दूणशा रोचनानि त्रयो राजन्त्य् असुरस्य वीराः । RV_3,056.08c ऋतावान इषिरा दूळभासस् त्रिर् आ दिवो विदथे सन्तु देवाः ॥ RV_3,057.01a प्र मे विविक्वां अविदन् मनीषां धेनुं चरन्तीम् प्रयुताम् अगोपाम् । RV_3,057.01c सद्यश् चिद् या दुदुहे भूरि धासेर् इन्द्रस् तद् अग्निः पनितारो अस्याः ॥ RV_3,057.02a इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे । RV_3,057.02c विश्वे यद् अस्यां रणयन्त देवाः प्र वो ऽत्र वसवः सुम्नम् अश्याम् ॥ RV_3,057.03a या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर् जानते गर्भम् अस्मिन् । RV_3,057.03c अच्छा पुत्रं धेनवो वावशाना महश् चरन्ति बिभ्रतं वपूंषि ॥ RV_3,057.04a अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा । RV_3,057.04c इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥ RV_3,057.05a या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची । RV_3,057.05c तयेह विश्वां अवसे यजत्रान् आ सादय पायया चा मधूनि ॥ RV_3,057.06a या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद् देव चित्रा । RV_3,057.06c ताम् अस्मभ्यम् प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥ RV_3,058.01a धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश् चरति दक्षिणायाः । RV_3,058.01c आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनाव् अजीगः ॥ RV_3,058.02a सुयुग् वहन्ति प्रति वाम् ऋतेनोर्ध्वा भवन्ति पितरेव मेधाः । RV_3,058.02c जरेथाम् अस्मद् वि पणेर् मनीषां युवोर् अवश् चकृमा यातम् अर्वाक् ॥ RV_3,058.03a सुयुग्भिर् अश्वैः सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः । RV_3,058.03c किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ॥ RV_3,058.04a आ मन्येथाम् आ गतं कच् चिद् एवैर् विश्वे जनासो अश्विना हवन्ते । RV_3,058.04c इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुर् उस्रो अग्रे ॥ RV_3,058.05a तिरः पुरू चिद् अश्विना रजांस्य् आङ्गूषो वाम् मघवाना जनेषु । RV_3,058.05c एह यातम् पथिभिर् देवयानैर् दस्राव् इमे वां निधयो मधूनाम् ॥ RV_3,058.06a पुराणम् ओकः सख्यं शिवं वां युवोर् नरा द्रविणं जह्नाव्याम् । RV_3,058.06c पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥ RV_3,058.07a अश्विना वायुना युवं सुदक्षा नियुद्भिष् च सजोषसा युवाना । RV_3,058.07c नासत्या तिरोअह्न्यं जुषाणा सोमम् पिबतम् अस्रिधा सुदानू ॥ RV_3,058.08a अश्विना परि वाम् इषः पुरूचीर् ईयुर् गीर्भिर् यतमाना अमृध्राः । RV_3,058.08c रथो ह वाम् ऋतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥ RV_3,058.09a अश्विना मधुषुत्तमो युवाकुः सोमस् तम् पातम् आ गतं दुरोणे । RV_3,058.09c रथो ह वाम् भूरि वर्पः करिक्रत् सुतावतो निष्कृतम् आगमिष्ठः ॥ RV_3,059.01a मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीम् उत द्याम् । RV_3,059.01c मित्रः कृष्टीर् अनिमिषाभि चष्टे मित्राय हव्यं घृतवज् जुहोत ॥ RV_3,059.02a प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन । RV_3,059.02c न हन्यते न जीयते त्वोतो नैनम् अंहो अश्नोत्य् अन्तितो न दूरात् ॥ RV_3,059.03a अनमीवास इळया मदन्तो मितज्ञवो वरिमन्न् आ पृथिव्याः । RV_3,059.03c आदित्यस्य व्रतम् उपक्षियन्तो वयम् मित्रस्य सुमतौ स्याम ॥ RV_3,059.04a अयम् मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः । RV_3,059.04c तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ RV_3,059.05a महां आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः । RV_3,059.05c तस्मा एतत् पन्यतमाय जुष्टम् अग्नौ मित्राय हविर् आ जुहोत ॥ RV_3,059.06a मित्रस्य चर्षणीधृतो ऽवो देवस्य सानसि । RV_3,059.06c द्युम्नं चित्रश्रवस्तमम् ॥ RV_3,059.07a अभि यो महिना दिवम् मित्रो बभूव सप्रथाः । RV_3,059.07c अभि श्रवोभिः पृथिवीम् ॥ RV_3,059.08a मित्राय पञ्च येमिरे जना अभिष्टिशवसे । RV_3,059.08c स देवान् विश्वान् बिभर्ति ॥ RV_3,059.09a मित्रो देवेष्व् आयुषु जनाय वृक्तबर्हिषे । RV_3,059.09c इष इष्टव्रता अकः ॥ RV_3,060.01a इहेह वो मनसा बन्धुता नर उशिजो जग्मुर् अभि तानि वेदसा । RV_3,060.01c याभिर् मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियम् भागम् आनश ॥ RV_3,060.02a याभिः शचीभिश् चमसां अपिंशत यया धिया गाम् अरिणीत चर्मणः । RV_3,060.02c येन हरी मनसा निरतक्षत तेन देवत्वम् ऋभवः सम् आनश ॥ RV_3,060.03a इन्द्रस्य सख्यम् ऋभवः सम् आनशुर् मनोर् नपातो अपसो दधन्विरे । RV_3,060.03c सौधन्वनासो अमृतत्वम् एरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥ RV_3,060.04a इन्द्रेण याथ सरथं सुते सचां अथो वशानाम् भवथा सह श्रिया । RV_3,060.04c न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥ RV_3,060.05a इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितं सुतं सोमम् आ वृषस्वा गभस्त्योः । RV_3,060.05c धियेषितो मघवन् दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥ RV_3,060.06a इन्द्र ऋभुमान् वाजवान् मत्स्वेह नो ऽस्मिन् सवने शच्या पुरुष्टुत । RV_3,060.06c इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानाम् मनुषश् च धर्मभिः ॥ RV_3,060.07a इन्द्र ऋभुभिर् वाजिभिर् वाजयन्न् इह स्तोमं जरितुर् उप याहि यज्ञियम् । RV_3,060.07c शतं केतेभिर् इषिरेभिर् आयवे सहस्रणीथो अध्वरस्य होमनि ॥ RV_3,061.01a उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि । RV_3,061.01c पुराणी देवि युवतिः पुरन्धिर् अनु व्रतं चरसि विश्ववारे ॥ RV_3,061.02a उषो देव्य् अमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती । RV_3,061.02c आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णाम् पृथुपाजसो ये ॥ RV_3,061.03a उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्य् अमृतस्य केतुः । RV_3,061.03c समानम् अर्थं चरणीयमाना चक्रम् इव नव्यस्य् आ ववृत्स्व ॥ RV_3,061.04a अव स्यूमेव चिन्वती मघोन्य् उषा याति स्वसरस्य पत्नी । RV_3,061.04c स्वर् जनन्ती सुभगा सुदंसा आन्ताद् दिवः पप्रथ आ पृथिव्याः ॥ RV_3,061.05a अच्छा वो देवीम् उषसं विभातीम् प्र वो भरध्वं नमसा सुवृक्तिम् । RV_3,061.05c ऊर्ध्वम् मधुधा दिवि पाजो अश्रेत् प्र रोचना रुरुचे रण्वसंदृक् ॥ RV_3,061.06a ऋतावरी दिवो अर्कैर् अबोध्य् आ रेवती रोदसी चित्रम् अस्थात् । RV_3,061.06c आयतीम् अग्न उषसं विभातीं वामम् एषि द्रविणम् भिक्षमाणः ॥ RV_3,061.07a ऋतस्य बुध्न उषसाम् इषण्यन् वृषा मही रोदसी आ विवेश । RV_3,061.07c मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥ RV_3,062.01a इमा उ वाम् भृमयो मन्यमाना युवावते न तुज्या अभूवन् । RV_3,062.01c क्व त्यद् इन्द्रावरुणा यशो वां येन स्मा सिनम् भरथः सखिभ्यः ॥ RV_3,062.02a अयम् उ वाम् पुरुतमो रयीयञ् छश्वत्तमम् अवसे जोहवीति । RV_3,062.02c सजोषाव् इन्द्रावरुणा मरुद्भिर् दिवा पृथिव्या ӭणुतं हवम् मे ॥ RV_3,062.03a अस्मे तद् इन्द्रावरुणा वसु ष्याद् अस्मे रयिर् मरुतः सर्ववीरः । RV_3,062.03c अस्मान् वरूत्रीः शरणैर् अवन्त्व् अस्मान् होत्रा भारती दक्षिणाभिः ॥ RV_3,062.04a बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । RV_3,062.04c रास्व रत्नानि दाशुषे ॥ RV_3,062.05a शुचिम् अर्कैर् बृहस्पतिम् अध्वरेषु नमस्यत । RV_3,062.05c अनाम्य् ओज आ चके ॥ RV_3,062.06a वृषभं चर्षणीनां विश्वरूपम् अदाभ्यम् । RV_3,062.06c बृहस्पतिं वरेण्यम् ॥ RV_3,062.07a इयं ते पूषन्न् आघृणे सुष्टुतिर् देव नव्यसी । RV_3,062.07c अस्माभिस् तुभ्यं शस्यते ॥ RV_3,062.08a तां जुषस्व गिरम् मम वाजयन्तीम् अवा धियम् । RV_3,062.08c वधूयुर् इव योषणाम् ॥ RV_3,062.09a यो विश्वाभि विपश्यति भुवना सं च पश्यति । RV_3,062.09c स नः पूषाविता भुवत् ॥ RV_3,062.10a तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । RV_3,062.10c धियो यो नः प्रचोदयात् ॥ RV_3,062.11a देवस्य सवितुर् वयं वाजयन्तः पुरन्ध्या । RV_3,062.11c भगस्य रातिम् ईमहे ॥ RV_3,062.12a देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः । RV_3,062.12c नमस्यन्ति धियेषिताः ॥ RV_3,062.13a सोमो जिगाति गातुविद् देवानाम् एति निष्कृतम् । RV_3,062.13c ऋतस्य योनिम् आसदम् ॥ RV_3,062.14a सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे । RV_3,062.14c अनमीवा इषस् करत् ॥ RV_3,062.15a अस्माकम् आयुर् वर्धयन्न् अभिमातीः सहमानः । RV_3,062.15c सोमः सधस्थम् आसदत् ॥ RV_3,062.16a आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । RV_3,062.16c मध्वा रजांसि सुक्रतू ॥ RV_3,062.17a उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः । RV_3,062.17c द्राघिष्ठाभिः शुचिव्रता ॥ RV_3,062.18a गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् । RV_3,062.18c पातं सोमम् ऋतावृधा ॥ _____________________________________________________________ ऋग्वेद 4 RV_4,001.01a त्वां ह्य् अग्ने सदम् इत् समन्यवो देवासो देवम् अरतिं न्येरिर इति क्रत्वा न्येरिरे । RV_4,001.01c अमर्त्यं यजत मर्त्येष्व् आ देवम् आदेवं जनत प्रचेतसं विश्वम् आदेवं जनत प्रचेतसम् ॥ RV_4,001.02a स भ्रातरं वरुणम् अग्न आ ववृत्स्व देवां अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् । RV_4,001.02c ऋतावानम् आदित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥ RV_4,001.03a सखे सखायम् अभ्य् आ ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या । RV_4,001.03c अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु । RV_4,001.03d तोकाय तुजे शुशुचान शं कृध्य् अस्मभ्यं दस्म शं कृधि ॥ RV_4,001.04a त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळो ऽव यासिसीष्ठाः । RV_4,001.04c यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्य् अस्मत् ॥ RV_4,001.05a स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । RV_4,001.05c अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥ RV_4,001.06a अस्य श्रेष्ठा सुभगस्य संदृग् देवस्य चित्रतमा मर्त्येषु । RV_4,001.06c शुचि घृतं न तप्तम् अघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः ॥ RV_4,001.07a त्रिर् अस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्य् अग्नेः । RV_4,001.07c अनन्ते अन्तः परिवीत आगाच् छुचिः शुक्रो अर्यो रोरुचानः ॥ RV_4,001.08a स दूतो विश्वेद् अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः । RV_4,001.08c रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥ RV_4,001.09a स चेतयन् मनुषो यज्ञबन्धुः प्र तम् मह्या रशनया नयन्ति । RV_4,001.09c स क्षेत्य् अस्य दुर्यासु साधन् देवो मर्तस्य सधनित्वम् आप ॥ RV_4,001.10a स तू नो अग्निर् नयतु प्रजानन्न् अच्छा रत्नं देवभक्तं यद् अस्य । RV_4,001.10c धिया यद् विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यम् उक्षन् ॥ RV_4,001.11a स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ । RV_4,001.11b अपाद् अशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥ RV_4,001.12a प्र शर्ध आर्त प्रथमं विपन्यां ऋतस्य योना वृषभस्य नीळे । RV_4,001.12c स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासो ऽजनयन्त वृष्णे ॥ RV_4,001.13a अस्माकम् अत्र पितरो मनुष्या अभि प्र सेदुर् ऋतम् आशुषाणाः । RV_4,001.13c अश्मव्रजाः सुदुघा वव्रे अन्तर् उद् उस्रा आजन्न् उषसो हुवानाः ॥ RV_4,001.14a ते मर्मृजत ददृवांसो अद्रिं तद् एषाम् अन्ये अभितो वि वोचन् । RV_4,001.14c पश्वयन्त्रासो अभि कारम् अर्चन् विदन्त ज्योतिश् चकृपन्त धीभिः ॥ RV_4,001.15a ते गव्यता मनसा दृध्रम् उब्धं गा येमानम् परि षन्तम् अद्रिम् । RV_4,001.15c दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_4,001.16a ते मन्वत प्रथमं नाम धेनोस् त्रिः सप्त मातुः परमाणि विन्दन् । RV_4,001.16c तज् जानतीर् अभ्य् अनूषत व्रा आविर् भुवद् अरुणीर् यशसा गोः ॥ RV_4,001.17a नेशत् तमो दुधितं रोचत द्यौर् उद् देव्या उषसो भानुर् अर्त । RV_4,001.17c आ सूर्यो बृहतस् तिष्ठद् अज्रां ऋजु मर्तेषु वृजिना च पश्यन् ॥ RV_4,001.18a आद् इत् पश्चा बुबुधाना व्य् अख्यन्न् आद् इद् रत्नं धारयन्त द्युभक्तम् । RV_4,001.18c विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम् अस्तु ॥ RV_4,001.19a अच्छा वोचेय शुशुचानम् अग्निं होतारं विश्वभरसं यजिष्ठम् । RV_4,001.19c शुच्य् ऊधो अतृणन् न गवाम् अन्धो न पूतम् परिषिक्तम् अंशोः ॥ RV_4,001.20a विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् । RV_4,001.20c अग्निर् देवानाम् अव आवृणानः सुमृळीको भवतु जातवेदाः ॥ RV_4,002.01a यो मर्त्येष्व् अमृत ऋतावा देवो देवेष्व् अरतिर् निधायि । RV_4,002.01c होता यजिष्ठो मह्ना शुचध्यै हव्यैर् अग्निर् मनुष ईरयध्यै ॥ RV_4,002.02a इह त्वं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर् अग्ने । RV_4,002.02c दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान् वृषणः शुक्रांश् च ॥ RV_4,002.03a अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा । RV_4,002.03c अन्तर् ईयसे अरुषा युजानो युष्मांश् च देवान् विश आ च मर्तान् ॥ RV_4,002.04a अर्यमणं वरुणम् मित्रम् एषाम् इन्द्राविष्णू मरुतो अश्विनोत । RV_4,002.04c स्वश्वो अग्ने सुरथः सुराधा एद् उ वह सुहविषे जनाय ॥ RV_4,002.05a गोमां अग्ने ऽविमां अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । RV_4,002.05c इळावां एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥ RV_4,002.06a यस् त इध्मं जभरत् सिष्विदानो मूर्धानं वा ततपते त्वाया । RV_4,002.06c भुवस् तस्य स्वतवांः पायुर् अग्ने विश्वस्मात् सीम् अघायत उरुष्य ॥ RV_4,002.07a यस् ते भराद् अन्नियते चिद् अन्नं निशिषन् मन्द्रम् अतिथिम् उदीरत् । RV_4,002.07c आ देवयुर् इनधते दुरोणे तस्मिन् रयिर् ध्रुवो अस्तु दास्वान् ॥ RV_4,002.08a यस् त्वा दोषा य उषसि प्रशंसात् प्रियं वा त्वा कृणवते हविष्मान् । RV_4,002.08c अश्वो न स्वे दम आ हेम्यावान् तम् अंहसः पीपरो दाश्वांसम् ॥ RV_4,002.09a यस् तुभ्यम् अग्ने अमृताय दाशद् दुवस् त्वे कृणवते यतस्रुक् । RV_4,002.09c न स राया शशमानो वि योषन् नैनम् अंहः परि वरद् अघायोः ॥ RV_4,002.10a यस्य त्वम् अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः । RV_4,002.10c प्रीतेद् असद् धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥ RV_4,002.11a चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् । RV_4,002.11c राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्य ॥ RV_4,002.12a कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व् आयोः । RV_4,002.12c अतस् त्वं दृश्यां अग्न एतान् पड्भिः पश्येर् अद्भुतां अर्य एवैः ॥ RV_4,002.13a त्वम् अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ । RV_4,002.13c रत्नम् भर शशमानाय घृष्वे पृथु श्चन्द्रम् अवसे चर्षणिप्राः ॥ RV_4,002.14a अधा ह यद् वयम् अग्ने त्वाया पड्भिर् हस्तेभिश् चकृमा तनूभिः । RV_4,002.14c रथं न क्रन्तो अपसा भुरिजोर् ऋतं येमुः सुध्य आशुषाणाः ॥ RV_4,002.15a अधा मातुर् उषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् । RV_4,002.15c दिवस् पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥ RV_4,002.16a अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः । RV_4,002.16c शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन् ॥ RV_4,002.17a सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः । RV_4,002.17c शुचन्तो अग्निं ववृधन्त इन्द्रम् ऊर्वं गव्यम् परिषदन्तो अग्मन् ॥ RV_4,002.18a आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज् जनिमान्त्य् उग्र । RV_4,002.18c मर्तानां चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः ॥ RV_4,002.19a अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः । RV_4,002.19c अनूनम् अग्निम् पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश् चारु चक्षुः ॥ RV_4,002.20a एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व । RV_4,002.20c उच् छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ॥ RV_4,003.01a आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । RV_4,003.01c अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥ RV_4,003.02a अयं योनिश् चकृमा यं वयं ते जायेव पत्य उशती सुवासाः । RV_4,003.02c अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥ RV_4,003.03a आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः । RV_4,003.03c देवाय शस्तिम् अमृताय शंस ग्रावेव सोता मधुषुद् यम् ईळे ॥ RV_4,003.04a त्वं चिन् नः शम्या अग्ने अस्या ऋतस्य बोध्य् ऋतचित् स्वाधीः । RV_4,003.04c कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥ RV_4,003.05a कथा ह तद् वरुणाय त्वम् अग्ने कथा दिवे गर्हसे कन् न आगः । RV_4,003.05c कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कद् अर्यम्णे कद् भगाय ॥ RV_4,003.06a कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे शुभंये । RV_4,003.06c परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने ॥ RV_4,003.07a कथा महे पुष्टिम्भराय पूष्णे कद् रुद्राय सुमखाय हविर्दे । RV_4,003.07c कद् विष्णव उरुगायाय रेतो ब्रवः कद् अग्ने शरवे बृहत्यै ॥ RV_4,003.08a कथा शर्धाय मरुताम् ऋताय कथा सूरे बृहते पृच्छ्यमानः । RV_4,003.08c प्रति ब्रवो ऽदितये तुराय साधा दिवो जातवेदश् चिकित्वान् ॥ RV_4,003.09a ऋतेन ऋतं नियतम् ईळ आ गोर् आमा सचा मधुमत् पक्वम् अग्ने । RV_4,003.09c कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥ RV_4,003.10a ऋतेन हि ष्मा वृषभश् चिद् अक्तः पुमां अग्निः पयसा पृष्ठ्येन । RV_4,003.10c अस्पन्दमानो अचरद् वयोधा वृषा शुक्रं दुदुहे पृश्निर् ऊधः ॥ RV_4,003.11a ऋतेनाद्रिं व्य् असन् भिदन्तः सम् अङ्गिरसो नवन्त गोभिः । RV_4,003.11c शुनं नरः परि षदन्न् उषासम् आविः स्वर् अभवज् जाते अग्नौ ॥ RV_4,003.12a ऋतेन देवीर् अमृता अमृक्ता अर्णोभिर् आपो मधुमद्भिर् अग्ने । RV_4,003.12c वाजी न सर्गेषु प्रस्तुभानः प्र सदम् इत् स्रवितवे दधन्युः ॥ RV_4,003.13a मा कस्य यक्षं सदम् इद् धुरो गा मा वेशस्य प्रमिनतो मापेः । RV_4,003.13c मा भ्रातुर् अग्ने अनृजोर् ऋणं वेर् मा सख्युर् दक्षं रिपोर् भुजेम ॥ RV_4,003.14a रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः । RV_4,003.14c प्रति ष्फुर वि रुज vŬv अंहो जहि रक्षो महि चिद् वावृधानम् ॥ RV_4,003.15a एभिर् भव सुमना अग्ने अर्कैर् इमान् स्पृश मन्मभिः शूर वाजान् । RV_4,003.15c उत ब्रह्माण्य् अङ्गिरो जुषस्व सं ते शस्तिर् देववाता जरेत ॥ RV_4,003.16a एता विश्वा विदुषे तुभ्यं वेधो नीथान्य् अग्ने निण्या वचांसि । RV_4,003.16c निवचना कवये काव्यान्य् अशंसिषम् मतिभिर् विप्र उक्थैः ॥ RV_4,004.01a कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवां इभेन । RV_4,004.01c तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥ RV_4,004.02a तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः । RV_4,004.02c तपूंष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ॥ RV_4,004.03a प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः । RV_4,004.03c यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥ RV_4,004.04a उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्रां ओषतात् तिग्महेते । RV_4,004.04c यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥ RV_4,004.05a ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने । RV_4,004.05c अव स्थिरा तनुहि यातुजूनां जामिम् अजामिम् प्र मृणीहि शत्रून् ॥ RV_4,004.06a स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् । RV_4,004.06c विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् ॥ RV_4,004.07a सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः । RV_4,004.07c पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ॥ RV_4,004.08a अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं गीः । RV_4,004.08c स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ॥ RV_4,004.09a इह त्वा bhÆry à cared upa tman दोषावस्तर् दीदिवांसम् अनु द्यून् । RV_4,004.09c क्रीळन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥ RV_4,004.10a यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । RV_4,004.10c तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ॥ RV_4,004.11a महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय । RV_4,004.11c त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ॥ RV_4,004.12a अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः । RV_4,004.12c ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व् अमूर ॥ RV_4,004.13a ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । RV_4,004.13c ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः ॥ RV_4,004.14a त्वया वयं सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् । RV_4,004.14c उभा शंसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ॥ RV_4,004.15a अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय । RV_4,004.15c दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥ RV_4,005.01a वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद् भाः । RV_4,005.01c अनूनेन बृहता वक्षथेनोप स्तभायद् उपमिन् न रोधः ॥ RV_4,005.02a मा निन्दत य इमाम् मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् । RV_4,005.02c पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः ॥ RV_4,005.03a साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस् तुविष्मान् । RV_4,005.03c पदं न गोर् अपगूळ्हं विविद्वान् agnir mahyam pred u vocan मनीषाम् ॥ RV_4,005.04a प्र तां अग्निर् बभसत् तिग्मजम्भस् तपिष्ठेन शोचिषा यः सुराधाः । RV_4,005.04c प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥ RV_4,005.05a अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः । RV_4,005.05c पापासः सन्तो अनृता असत्या इदम् पदम् अजनता गभीरम् ॥ RV_4,005.06a इदम् मे अग्ने कियते पावकामिनते गुरुम् भारं न मन्म । RV_4,005.06c बृहद् दधाथ धृषता गभीरं यह्वम् पृष्ठम् प्रयसा सप्तधातु ॥ RV_4,005.07a तम् इन् न्व् एव समना समानम् अभि क्रत्वा पुनती धीतिर् अश्याः । RV_4,005.07c ससस्य चर्मन्न् अधि चारु पृश्नेर् अग्रे रुप आरुपितं जबारु ॥ RV_4,005.08a प्रवाच्यं वचसः किम् मे अस्य गुहा हितम् उप निणिग् वदन्ति । RV_4,005.08c यद् उस्रियाणाम् अप वार् इव व्रन् पाति प्रियं रुपो अग्रम् पदं वेः ॥ RV_4,005.09a इदम् उ त्यन् महि महाम् अनीकं यद् उस्रिया सचत पूर्व्यं गौः । RV_4,005.09c ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद् रघुयद् विवेद ॥ RV_4,005.10a अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः । RV_4,005.10c मातुष् पदे परमे अन्ति षद् गोर् वृष्णः शोचिषः प्रयतस्य जिह्वा ॥ RV_4,005.11a ऋतं वोचे नमसा पृच्छ्यमानस् तवाशसा जातवेदो यदीदम् । RV_4,005.11c त्वम् अस्य क्षयसि यद् ध विश्वं दिवि यद् उ द्रविणं यत् पृथिव्याम् ॥ RV_4,005.12a किं नो अस्य द्रविणं कद् ध रत्नं वि नो वोचो जातवेदश् चिकित्वान् । RV_4,005.12c गुहाध्वनः परमं यन् नो अस्य रेकु पदं न निदाना अगन्म ॥ RV_4,005.13a का मर्यादा वयुना कद् ध वामम् अच्छा गमेम रघवो न वाजम् । RV_4,005.13c कदा नो देवीर् अमृतस्य पत्नीः सूरो वर्णेन ततनन्न् उषासः ॥ RV_4,005.14a अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः । RV_4,005.14c अधा ते अग्ने किम् इहा वदन्त्य् अनायुधास आसता सचन्ताम् ॥ RV_4,005.15a अस्य श्रिये समिधानस्य वृष्णो वसोर् अनीकं दम आ रुरोच । RV_4,005.15c रुशद् वसानः सुदृशीकरूपः क्षितिर् न राया पुरुवारो अद्यौत् ॥ RV_4,006.01a ऊर्ध्व ऊ षु णो अध्वरस्य होतर् अग्ने तिष्ठ देवताता यजीयान् । RV_4,006.01c त्वं हि विश्वम् अभ्य् असि मन्म प्र वेधसश् चित् तिरसि मनीषाम् ॥ RV_4,006.02a अमूरो होता न्य् असादि विक्ष्व् अग्निर् मन्द्रो विदथेषु प्रचेताः । RV_4,006.02c ऊर्ध्वम् भानुं सवितेवाश्रेन् मेतेव धूमं स्तभायद् उप द्याम् ॥ RV_4,006.03a यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद् देवतातिम् उराणः । RV_4,006.03c उद् उ स्वरुर् नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥ RV_4,006.04a स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर् जुजुषाणो अस्थात् । RV_4,006.04c पर्य् अग्निः पशुपा न होता त्रिविष्ट्य् एति प्रदिव उराणः ॥ RV_4,006.05a परि त्मना मितद्रुर् एति होताग्निर् मन्द्रो मधुवचा ऋतावा । RV_4,006.05c द्रवन्त्य् अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद् अभ्रा॥ RV_4,006.06a भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः । RV_4,006.06c न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तन्वी रेप आ धुः ॥ RV_4,006.07a न यस्य सातुर् जनितोर् अवारि न मातरापितरा नू चिद् इष्टौ । RV_4,006.07c अधा मित्रो न सुधितः पावको ऽग्निर् दीदाय मानुषीषु विक्षु ॥ RV_4,006.08a द्विर् यम् पञ्च जीजनन् संवसानाः स्वसारो अग्निम् मानुषीषु विक्षु । RV_4,006.08c उषर्बुधम् अथर्यो न दन्तं शुक्रं स्वासम् परशुं न तिग्मम् ॥ RV_4,006.09a तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः । RV_4,006.09c अरुषासो वृषण ऋजुमुष्का आ देवतातिम् अह्वन्त दस्माः ॥ RV_4,006.10a ये ह त्ये ते सहमाना अयासस् त्वेषासो अग्ने अर्चयश् चरन्ति । RV_4,006.10c श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥ RV_4,006.11a अकारि ब्रह्म समिधान तुभ्यं शंसात्य् उक्थं यजते व्य् ऊ धाः । RV_4,006.11c होतारम् अग्निम् मनुषो नि षेदुर् नमस्यन्त उशिजः शंसम् आयोः ॥ RV_4,007.01a अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् Ŭya÷ | RV_4,007.01c यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥ RV_4,007.02a अग्ने कदा त आनुषग् भुवद् देवस्य चेतनम् । RV_4,007.02c अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्व् Ŭyam ॥ RV_4,007.03a ऋतावानं विचेतसम् पश्यन्तो द्याम् इव स्तृभिः । RV_4,007.03c विश्वेषाम् अध्वराणां हस्कर्तारं दमे-दमे ॥ RV_4,007.04a आशुं दूतं विवस्वतो विश्वा यश् चर्षणीर् अभि । RV_4,007.04c आ जभ्रुः केतुम् आयवो भृगवाणं विशे-विशे ॥ RV_4,007.05a तम् ईं होतारम् आनुषक् चिकित्वांसं नि षेदिरे । RV_4,007.05c रण्वम् पावकशोचिषं यजिष्ठं सप्त धामभिः ॥ RV_4,007.06a तं शश्वतीषु मातृषु वन आ वीतम् अश्रितम् । RV_4,007.06c चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥ RV_4,007.07a ससस्य यद् वियुता सस्मिन्न् ऊधन्न् ऋतस्य धामन् रणयन्त देवाः । RV_4,007.07c महां अग्निर् नमसा रातहव्यो वेर् अध्वराय सदम् इद् ऋतावा ॥ RV_4,007.08a वेर् अध्वरस्य दूत्यानि विद्वान् उभे अन्ता रोदसी संचिकित्वान् । RV_4,007.08c दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥ RV_4,007.09a कृष्णं त एम रुशतः पुरो भाश् चरिष्ण्व् अर्चिर् वपुषाम् इद् एकम् । RV_4,007.09c यद् अप्रवीता दधते ह गर्भं सद्यश् चिज् जातो भवसीद् उ दूतः ॥ RV_4,007.10a सद्यो जातस्य ददृशानम् ओजो यद् अस्य वातो अनुवाति शोचिः । RV_4,007.10c वृणक्ति तिग्माम् अतसेषु जिह्वां स्थिरा चिद् अन्ना दयते वि जम्भैः ॥ RV_4,007.11a तृषु यद् अन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः । RV_4,007.11c वातस्य मेळिं सचते निजूर्वन्न् आशुं न वाजयते हिन्वे अर्वा ॥ RV_4,008.01a दूतं वो विश्ववेदसं हव्यवाहम् अमर्त्यम् । RV_4,008.01c यजिष्ठम् ऋञ्जसे गिरा ॥ RV_4,008.02a स हि वेदा वसुधितिम् महां आरोधनं दिवः । RV_4,008.02c स देवां एह वक्षति ॥ RV_4,008.03a स वेद देव आनमं देवां ऋतायते दमे । RV_4,008.03c दाति प्रियाणि चिद् वसु ॥ RV_4,008.04a स होता सेद् उ दूत्यं चिकित्वां अन्तर् ईयते । RV_4,008.04c विद्वां आरोधनं दिवः ॥ RV_4,008.05a ते स्याम ये अग्नये ददाशुर् हव्यदातिभिः । RV_4,008.05c य ईम् पुष्यन्त इन्धते ॥ RV_4,008.06a ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे । RV_4,008.06c ये अग्ना दधिरे दुवः ॥ RV_4,008.07a अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्पृहः । RV_4,008.07c अस्मे वाजास ईरताम् ॥ RV_4,008.08a स विप्रश् चर्षणीनां शवसा मानुषाणाम् । RV_4,008.08c अति क्षिप्रेव विध्यति ॥ RV_4,009.01a अग्ने मृळ महां असि य ईम् आ देवयुं जनम् । RV_4,009.01c इयेथ बर्हिर् आसदम् ॥ RV_4,009.02a स मानुषीषु दूळभो विक्षु प्रावीर् अमर्त्यः । RV_4,009.02c दूतो विश्वेषाम् भुवत् ॥ RV_4,009.03a स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । RV_4,009.03c उत पोता नि षीदति ॥ RV_4,009.04a उत ग्ना अग्निर् अध्वर उतो गृहपतिर् दमे । RV_4,009.04c उत ब्रह्मा नि षीदति ॥ RV_4,009.05a वेषि ह्य् अध्वरीयताम् उपवक्ता जनानाम् । RV_4,009.05b हव्या च मानुषाणाम् ॥ RV_4,009.06a वेषीद् v अस्य दूत्यं यस्य जुजोषो अध्वरम् । RV_4,009.06b हव्यम् मर्तस्य वोळ्हवे ॥ RV_4,009.07a अस्माकं जोष्य् अध्वरम् अस्माकं यज्ञम् अङ्गिरः । RV_4,009.07c अस्माकं शृणुधी हवम् ॥ RV_4,009.08a परि ते दूळभो रथो ऽस्मां अश्नोतु विश्वतः । RV_4,009.08c येन रक्षसि दाशुषः ॥ RV_4,010.01a अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । RV_4,010.01c ऋध्यामा त ओहैः ॥ RV_4,010.02a अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः । RV_4,010.02c रथीर् ऋतस्य बृहतो बभूथ ॥ RV_4,010.03a एभिर् नो अर्कैर् भवा नो अर्वाङ् स्वर् ण ज्योतिः । RV_4,010.03c अग्ने विश्वेभिः सुमना अनीकैः ॥ RV_4,010.04a आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम । RV_4,010.04c प्र ते दिवो न स्तनयन्ति शुष्माः ॥ RV_4,010.05a तव स्वादिष्ठाग्ने संदृष्टिर् इदा चिद् अह्न इदा चिद् अक्तोः । RV_4,010.05c श्रिये रुक्मो न रोचत उपाके ॥ RV_4,010.06a घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् । RV_4,010.06c तत् ते रुक्मो न रोचत स्वधावः ॥ RV_4,010.07a कृतं चिद् धि ष्मा सनेमि द्वेषो ऽग्न इनोषि मर्तात् । RV_4,010.07c इत्था यजमानाद् ऋतावः ॥ RV_4,010.08a शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे । RV_4,010.08c सा नो नाभिः सदने सस्मिन्न् ऊधन् ॥ RV_4,011.01a भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य । RV_4,011.01c रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् ॥ RV_4,011.02a वि षाह्य् अग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः । RV_4,011.02c विश्वेभिर् यद् वावनः शुक्र देवैस् तन् नो रास्व सुमहो भूरि मन्म ॥ RV_4,011.03a त्वद् अग्ने काव्या त्वन् मनीषास् त्वद् उक्था जायन्ते राध्यानि । RV_4,011.03c त्वद् एति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥ RV_4,011.04a त्वद् वाजी वाजम्भरो विहाया अभिष्टिकृज् जायते सत्यशुष्मः । RV_4,011.04c त्वद् रयिर् देवजूतो मयोभुस् त्वद् आशुर् जूजुवां अग्ने अर्वा ॥ RV_4,011.05a त्वाम् अग्ने प्रथमं देवयन्तो देवम् मर्ता अमृत मन्द्रजिह्वम् । RV_4,011.05c द्वेषोयुतम् आ विवासन्ति धीभिर् दमूनसं गृहपतिम् अमूरम् ॥ RV_4,011.06a आरे अस्मद् अमतिम् आरे अंह आरे विश्वां दुर्मतिं यन् निपासि । RV_4,011.06c दोषा शिवः सहसः सूनो अग्ने यं देव आ चित् सचसे स्वस्ति ॥ RV_4,012.01a यस् त्वाम् अग्न इनधते यतस्रुक् त्रिस् ते अन्नं कृणवत् सस्मिन्न् अहन् । RV_4,012.01c स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत् तव क्रत्वा जातवेदश् चिकित्वान् ॥ RV_4,012.02a इध्मं यस् ते जभरच् छश्रमाणो महो अग्ने अनीकम् आ सपर्यन् । RV_4,012.02c स इधानः प्रति दोषाम् उषासम् पुष्यन् रयिं सचते घ्नन्न् अमित्रान् ॥ RV_4,012.03a अग्निर् ईशे बृहतः क्षत्रियस्याग्निर् वाजस्य परमस्य रायः । RV_4,012.03c दधाति रत्नं विधते यविष्ठो व्य् आनुषङ् मर्त्याय स्वधावान् ॥ RV_4,012.04a यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच् चिद् आगः । RV_4,012.04c कृधी ष्व् अस्मां अदितेर् अनागान् व्य् एनांसि शिश्रथो विष्वग् अग्ने ॥ RV_4,012.05a महश् चिद् अग्न एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम् । RV_4,012.05c मा ते सखायः सदम् इद् रिषाम यच्छा तोकाय तनयाय शं योः ॥ RV_4,012.06a यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । RV_4,012.06c एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ॥ RV_4,013.01a प्रत्य् अग्निर् उषसाम् अग्रम् अख्यद् विभातीनां सुमना रत्नधेयम् । RV_4,013.01c यातम् अश्विना सुकृतो दुरोणम् उत् सूर्यो ज्योतिषा देव एति ॥ RV_4,013.02a ऊर्ध्वम् भानुं सविता देवो अश्रेद् द्रप्सं दविध्वद् गविषो न सत्वा । RV_4,013.02c अनु व्रतं वरुणो यन्ति मित्रो यत् सूर्यं दिव्य् आरोहयन्ति ॥ RV_4,013.03a यं सीम् अकृण्वन् तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् । RV_4,013.03c तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो वहन्ति ॥ RV_4,013.04a वहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव वस्म । RV_4,013.04c दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अन्तः ॥ RV_4,013.05a अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न । RV_4,013.05c कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥ RV_4,014.01a प्रत्य् अग्निर् उषसो जातवेदा अख्यद् देवो रोचमाना महोभिः । RV_4,014.01c आ नासत्योरुगाया रथेनेमं यज्ञम् उप नो यातम् अच्छ ॥ RV_4,014.02a ऊर्ध्वं केतुं सविता देवो अश्रेज् ज्योतिर् विश्वस्मै भुवनाय कृण्वन् । RV_4,014.02c आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश् चेकितानः ॥ RV_4,014.03a आवहन्त्य् अरुणीर् ज्योतिषागान् मही चित्रा रश्मिभिश् चेकिताना । RV_4,014.03c प्रबोधयन्ती सुविताय देव्य् उषा ईयते सुयुजा रथेन ॥ RV_4,014.04a आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ । RV_4,014.04c इमे हि वाम् मधुपेयाय सोमा अस्मिन् यज्ञे वृषणा मादयेथाम् ॥ RV_4,014.05a अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न । RV_4,014.05c कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥ RV_4,015.01a अग्निर् होता नो अध्वरे वाजी सन् परि णीयते । RV_4,015.01c देवो देवेषु यज्ञियः ॥ RV_4,015.02a परि त्रिविष्ट्य् अध्वरं यात्य् अग्नी रथीर् इव । RV_4,015.02c आ देवेषु प्रयो दधत् ॥ RV_4,015.03a परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् । RV_4,015.03c दधद् रत्नानि दाशुषे ॥ RV_4,015.04a अयं यः सृञ्जये पुरो दैववाते समिध्यते । RV_4,015.04c द्युमां अमित्रदम्भनः ॥ RV_4,015.05a अस्य घा वीर ईवतो ऽग्नेर् ईशीत मर्त्यः । RV_4,015.05c तिग्मजम्भस्य मीळ्हुषः ॥ RV_4,015.06a तम् अर्वन्तं न सानसिम् अरुषं न दिवः शिशुम् । RV_4,015.06c मर्मृज्यन्ते दिवे-दिवे ॥ RV_4,015.07a बोधद् यन् मा हरिभ्यां कुमारः साहदेव्यः । RV_4,015.07c अच्छा न हूत उद् अरम् ॥ RV_4,015.08a उत त्या यजता हरी कुमारात् साहदेव्यात् । RV_4,015.08c प्रयता सद्य आ ददे ॥ RV_4,015.09a एष वां देवाव् अश्विना कुमारः साहदेव्यः । RV_4,015.09c दीर्घायुर् अस्तु सोमकः ॥ RV_4,015.10a तं युवं देवाव् अश्विना कुमारं साहदेव्यम् । RV_4,015.10c दीर्घायुषं कृणोतन ॥ RV_4,016.01a आ सत्यो यातु मघवां ऋजीषी द्रवन्त्व् अस्य हरय उप नः । RV_4,016.01c तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वं करते गृणानः ॥ RV_4,016.02a अव स्य शूराध्वनो नान्ते ऽस्मिन् नो अद्य सवने मन्दध्यै । RV_4,016.02c शंसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म ॥ RV_4,016.03a कविर् न निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो अर्चात् । RV_4,016.03c दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना गृणन्तः ॥ RV_4,016.04a स्वर् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद् ध वस्तोः । RV_4,016.04c अन्धा तमांसि दुधिता विचक्षे नृभ्यश् चकार नृतमो अभिष्टौ ॥ RV_4,016.05a ववक्ष इन्द्रो अमितम् ऋजीष्य् उभे आ पप्रौ रोदसी महित्वा । RV_4,016.05c अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना बभूव ॥ RV_4,016.06a विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर् निकामैः । RV_4,016.06c अश्मानं चिद् ये बिभिदुर् वचोभिर् व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_4,016.07a अपो वृत्रं वव्रिवांसम् पराहन् प्रावत् ते वज्रम् पृथिवी सचेताः । RV_4,016.07c प्रार्णांसि समुद्रियाण्य् ऐनोः पतिर् भवञ् छवसा शूर धृष्णो ॥ RV_4,016.08a अपो यद् अद्रिम् पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यं ते । RV_4,016.08c स नो नेता वाजम् आ दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर् गृणानः ॥ RV_4,016.09a अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन् नाधमानम् । RV_4,016.09c ऊतिभिस् तम् इषणो द्युम्नहूतौ नि मायावान् अब्रह्मा दस्युर् अर्त ॥ RV_4,016.10a आ दस्युघ्ना मनसा याह्य् अस्तम् भुवत् ते कुत्सः सख्ये निकामः । RV_4,016.10c स्वे योनौ नि षदतं सरूपा वि वां चिकित्सद् ऋतचिद् ध नारी ॥ RV_4,016.11a यासि कुत्सेन सरथम् अवस्युस् तोदो वातस्य हर्योर् ईशानः । RV_4,016.11c ऋज्रा वाजं न गध्यं युयूषन् कविर् यद् अहन् पार्याय भूषात् ॥ RV_4,016.12a कुत्साय शुष्णम् अशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा । RV_4,016.12c सद्यो दस्यून् प्र मृण कुत्स्येन प्र सूरश् चक्रं वृहताद् अभीके ॥ RV_4,016.13a त्वम् पिप्रुम् मृगयं शूशुवांसम् ऋजिश्वने वैदथिनाय रन्धीः । RV_4,016.13c पञ्चाशत् कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥ RV_4,016.14a सूर उपाके तन्वं दधानो वि यत् ते चेत्य् अमृतस्य वर्पः । RV_4,016.14c मृगो न हस्ती तविषीम् उषाणः सिंहो न भीम आयुधानि बिभ्रत् ॥ RV_4,016.15a इन्द्रं कामा वसूयन्तो अग्मन् स्वर्मीळ्हे न सवने चकानाः । RV_4,016.15c श्रवस्यवः शशमानास उक्थैर् ओको न रण्वा सुदृशीव पुष्टिः ॥ RV_4,016.16a तम् इद् व इन्द्रं सुहवं हुवेम यस् ता चकार नर्या पुरूणि । RV_4,016.16c यो मावते जरित्रे गध्यं चिन् मक्षू वाजम् भरति स्पार्हराधाः ॥ RV_4,016.17a तिग्मा यद् अन्तर् अशनिः पताति कस्मिञ् चिच् छूर मुहुके जनानाम् । RV_4,016.17c घोरा यद् अर्य समृतिर् भवात्य् अध स्मा नस् तन्वो बोधि गोपाः ॥ RV_4,016.18a भुवो ऽविता वामदेवस्य धीनाम् भुवः सखावृको वाजसातौ । RV_4,016.18c त्वाम् अनु प्रमतिम् आ जगन्मोरुशंसो जरित्रे विश्वध स्याः ॥ RV_4,016.19a एभिर् नृभिर् इन्द्र त्वायुभिष् ट्वा मघवद्भिर् मघवन् विश्व आजौ । RV_4,016.19c द्यावो न द्युम्नैर् अभि सन्तो अर्यः क्षपो मदेम शरदश् च पूर्वीः ॥ RV_4,016.20a एवेद् इन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् । RV_4,016.20c नू चिद् यथा नः सख्या वियोषद् असन् न उग्रो ऽविता तनूपाः ॥ RV_4,016.21a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,016.21c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,017.01a त्वम् महां इन्द्र तुभ्यं ह क्षा अनु क्षत्रम् मंहना मन्यत द्यौः । RV_4,017.01c त्वं वृत्रं शवसा जघन्वान् सृजः सिन्धूंर् अहिना जग्रसानान् ॥ RV_4,017.02a तव त्विषो जनिमन् रेजत द्यौ रेजद् भूमिर् भियसा स्वस्य मन्योः । RV_4,017.02c ऋघायन्त सुभ्वः पर्वतास आर्दन् धन्वानि सरयन्त आपः ॥ RV_4,017.03a भिनद् गिरिं शवसा वज्रम् इष्णन्न् आविष्कृण्वानः सहसान ओजः । RV_4,017.03c वधीद् वृत्रं वज्रेण मन्दसानः सरन्न् आपो जवसा हतवृष्णीः ॥ RV_4,017.04a सुवीरस् ते जनिता मन्यत द्यौर् इन्द्रस्य कर्ता स्वपस्तमो भूत् । RV_4,017.04c य ईं जजान स्वर्यं सुवज्रम् अनपच्युतं सदसो न भूम ॥ RV_4,017.05a य एक इच् च्यावयति प्र भूमा राजा कृष्टीनाम् पुरुहूत इन्द्रः । RV_4,017.05c सत्यम् एनम् अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥ RV_4,017.06a सत्रा सोमा अभवन्न् अस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः । RV_4,017.06c सत्राभवो वसुपतिर् वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥ RV_4,017.07a त्वम् अध प्रथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कृष्टीः । RV_4,017.07c त्वम् प्रति प्रवत आशयानम् अहिं वज्रेण मघवन् वि वृश्चः ॥ RV_4,017.08a सत्राहणं दाधृषिं तुम्रम् इन्द्रम् महाम् अपारं वृषभं सुवज्रम् । RV_4,017.08c हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥ RV_4,017.09a अयं वृतश् चातयते समीचीर् य आजिषु मघवा ӭण्व एकः । RV_4,017.09c अयं वाजम् भरति यं सनोत्य् अस्य प्रियासः सख्ये स्याम ॥ RV_4,017.10a अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्र कृणुते युधा गाः । RV_4,017.10c यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृळ्हम् भयत एजद् अस्मात् ॥ RV_4,017.11a सम् इन्द्रो गा अजयत् सं हिरण्या सम् अश्विया मघवा यो ह पूर्वीः । RV_4,017.11c एभिर् नृभिर् नृतमो अस्य शाकै रायो विभक्ता सम्भरश् च वस्वः ॥ RV_4,017.12a कियत् स्विद् इन्द्रो अध्य् एति मातुः kiyat pitur janitur yo जजान । RV_4,017.12c यो अस्य शुष्मम् मुहुकैर् इयर्ति वातो न जूत स्तनयद्भिर् अभ्रैः ॥ RV_4,017.13a क्षियन्तं त्वम् अक्षियन्तं कृणोतीयर्ति रेणुम् मघवा समोहम् । RV_4,017.13c विभञ्जनुर् अशनिमां इव द्यौर् उत स्तोतारम् मघवा वसौ धात् ॥ RV_4,017.14a अयं चक्रम् इषणत् सूर्यस्य न्य् एतशं रीरमत् ससृमाणम् । RV_4,017.14b आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥ RV_4,017.15a असिक्न्यां यजमानो न होता ॥ RV_4,017.16a गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः । RV_4,017.16c जनीयन्तो जनिदाम् अक्षितोतिम् आ च्यावयामो ऽवते न कोशम् ॥ RV_4,017.17a त्राता नो बोधि ददृशान आपिर् अभिख्याता मर्डिता सोम्यानाम् । RV_4,017.17c सखा पिता पितृतमः पितॄणां कर्तेम् उ लोकम् उशते वयोधाः ॥ RV_4,017.18a सखीयताम् अविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः । RV_4,017.18c वयं ह्य् आ ते चकृमा सबाध आभिः शमीभिर् महयन्त इन्द्र ॥ RV_4,017.19a स्तुत इन्द्रो मघवा यद् ध वृत्रा भूरीण्य् एको अप्रतीनि हन्ति । RV_4,017.19c अस्य प्रियो जरिता यस्य शर्मन् नकिर् देवा वारयन्ते न मर्ताः ॥ RV_4,017.20a एवा न इन्द्रो मघवा विरप्शी करत् सत्या चर्षणीधृद् अनर्वा । RV_4,017.20c त्वं राजा जनुषां धेह्य् अस्मे अधि श्रवो माहिनं यज् जरित्रे ॥ RV_4,017.21a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,017.21c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,018.01a अयम् पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे । RV_4,018.01c अतश् चिद् आ जनिषीष्ट प्रवृद्धो मा मातरम् अमुया पत्तवे कः ॥ RV_4,018.02a नाहम् अतो निर् अया दुर्गहैतत् तिरश्चता पार्श्वान् निर् गमाणि । RV_4,018.02c बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छइ ॥ RV_4,018.03a परायतीम् मातरम् अन्व् अचष्ट न नानु गान्य् अनु नू गमानि । RV_4,018.03c त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः शतधन्यं चम्वोः सुतस्य ॥ RV_4,018.04a किं स ऋधक् कृणवद् यं सहस्रम् मासो जभार शरदश् च पूर्वीः । RV_4,018.04c नही न्व् अस्य प्रतिमानम् अस्त्य् अन्तर् जातेषूत ये जनित्वाः ॥ RV_4,018.05a अवद्यम् इव मन्यमाना गुहाकर् इन्द्रम् माता वीर्येणा न्यृष्टम् । RV_4,018.05c अथोद् अस्थात् स्वयम् अत्कं वसान आ रोदसी अपृणाज् जायमानः ॥ RV_4,018.06a एता अर्षन्त्य् अललाभवन्तीर् ऋतावरीर् इव संक्रोशमानाः । RV_4,018.06c एता वि पृच्छ किम् इदम् भनन्ति कम् आपो अद्रिम् परिधिं रुजन्ति ॥ RV_4,018.07a किम् उ ष्विद् अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः । RV_4,018.07c ममैतान् पुत्रो महता वधेन वृत्रं जघन्वां असृजद् वि सिन्धून् ॥ RV_4,018.08a ममच् चन त्वा युवतिः परास ममच् चन त्वा कुषवा जगार । RV_4,018.08c ममच् चिद् आपः शिशवे ममृड्युर् ममच् चिद् इन्द्रः सहसोद् अतिष्ठत् ॥ RV_4,018.09a ममच् चन ते मघवन् व्यंसो निविविध्वां अप हनू जघान । RV_4,018.09c अधा निविद्ध उत्तरो babhÆvä छिरो दासस्य सम् पिणग् वधेन ॥ RV_4,018.10a गृष्टिः ससूव स्थविरं तवागाम् अनाधृष्यं वृषभं तुम्रम् इन्द्रम् । RV_4,018.10c अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥ RV_4,018.11a उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । RV_4,018.11c अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन् सखे विष्णो वितरं वि क्रमस्व ॥ RV_4,018.12a कस् ते मातरं विधवाम् अचक्रच् छयुं कस् त्वाम् अजिघांसच् चरन्तम् । RV_4,018.12c कस् ते देवो अधि मार्डीक आसीद् यत् प्राक्षिणाः पितरम् पादगृह्य ॥ RV_4,018.13a अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् । RV_4,018.13c अपश्यं जायाम् अमहीयमानाम् अधा मे श्येनो मध्व् आ जभार ॥ RV_4,019.01a एवा त्वाम् इन्द्र वज्रिन्न् अत्र विश्वे देवासः सुहवास ऊमाः । RV_4,019.01c महाम् उभे रोदसी वृद्धम् ऋष्वं निर् एकम् इद् वृणते वृत्रहत्ये ॥ RV_4,019.02a अवासृजन्त जिव्रयो न देवा भुवः सम्राऌ इन्द्र सत्ययोनिः । RV_4,019.02c अहन्न् अहिम् परिशयानम् अर्णः प्र वर्तनीर् अरदो विश्वधेनाः ॥ RV_4,019.03a अतृप्णुवन्तं वियतम् अबुध्यम् अबुध्यमानं सुषुपाणम् इन्द्र । RV_4,019.03c सप्त प्रति प्रवत आशयानम् अहिं वज्रेण वि रिणा अपर्वन् ॥ RV_4,019.04a अक्षोदयच् छवसा क्षाम बुध्नं वार् ण वातस् तविषीभिर् इन्द्रः । RV_4,019.04c दृळ्हान्य् औभ्नाद् उशमान ओजो ऽवाभिनत् ककुभः पर्वतानाम् ॥ RV_4,019.05a अभि प्र दद्रुर् जनयो न गर्भं रथा इव प्र ययुः साकम् अद्रयः । RV_4,019.05c अतर्पयो विसृत उब्ज ऊर्मीन् त्वं वृतां अरिणा इन्द्र सिन्धून् ॥ RV_4,019.06a त्वम् महीम् अवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् । RV_4,019.06c अरमयो नमसैजद् अर्णः सुतरणां अकृणोर् इन्द्र सिन्धून् ॥ RV_4,019.07a प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद् युवतीर् ऋतज्ञाः । RV_4,019.07c धन्वान्य् अज्रां अपृणक् तृषाणां अधोग् इन्द्र स्तर्यो दंसुपत्नीः ॥ RV_4,019.08a पूर्वीर् उषसः शरदश् च गूर्ता वृत्रं जघन्वां असृजद् वि सिन्धून् । RV_4,019.08c परिष्ठिता अतृणद् बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥ RV_4,019.09a वम्रीभिः पुत्रम् अग्रुवो अदानं निवेशनाद् धरिव आ जभर्थ । RV_4,019.09c व्य् अन्धो अख्यद् अहिम् आददानो निर् भूद् उखच्छित् सम् अरन्त पर्व ॥ RV_4,019.10a प्र ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि । RV_4,019.10c यथा-यथा वृष्ण्यानि स्वगूर्तापांसि राजन् नर्याविवेषीः ॥ RV_4,019.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,019.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,020.01a आ न इन्द्रो दूराद् आ न आसाद् अभिष्टिकृद् अवसे यासद् उग्रः । RV_4,020.01c ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥ RV_4,020.02a आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च । RV_4,020.02c तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ॥ RV_4,020.03a इमं यज्ञं त्वम् अस्माकम् इन्द्र पुरो दधत् सनिष्यसि क्रतुं नः । RV_4,020.03c श्वघ्नीव वज्रिन् सनये धनानां त्वया वयम् अर्य आजिं जयेम ॥ RV_4,020.04a उशन्न् उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः । RV_4,020.04c पा इन्द्र प्रतिभृतस्य मध्वः सम् अन्धसा ममदः पृष्ठ्येन ॥ RV_4,020.05a वि यो ररप्श ऋषिभिर् नवेभिर् वृक्षो न पक्वः सृण्यो न जेता । RV_4,020.05c मर्यो न योषाम् अभि मन्यमानो ऽच्छा विवक्मि पुरुहूतम् इन्द्रम् ॥ RV_4,020.06a गिरिर् न यः स्वतवां ऋष्व इन्द्रः सनाद् एव सहसे जात उग्रः । RV_4,020.06c आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ॥ RV_4,020.07a न यस्य वर्ता जनुषा न्व् अस्ति न राधस आमरीता मघस्य । RV_4,020.07c उद्वावृषाणस् तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ॥ RV_4,020.08a ईक्षे रायः क्षयस्य चर्षणीनाम् उत व्रजम् अपवर्तासि गोनाम् । RV_4,020.08c शिक्षानरः समिथेषु प्रहावान् वस्वो राशिम् अभिनेतासि भूरिम् ॥ RV_4,020.09a कया तच् छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिद् ऋष्वः । RV_4,020.09c पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति द्रविणं जरित्रे ॥ RV_4,020.10a मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते । RV_4,020.10c नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः ॥ RV_4,020.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,020.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,021.01a आ यात्व् इन्द्रो ऽवस उप न इह स्तुतः सधमाद् अस्तु शूरः । RV_4,021.01c वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ॥ RV_4,021.02a तस्येद् इह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् । RV_4,021.02c यस्य क्रतुर् विदथ्यो न सम्रासाह्वान् तरुत्रो अभ्य् अस्ति कृष्टीः ॥ RV_4,021.03a आ यात्व् इन्द्रो दिव आ पृथिव्या मक्षू समुद्राद् उत वा पुरीषात् । RV_4,021.03c स्वर्णराद् अवसे नो मरुत्वान् परावतो वा सदनाद् ऋतस्य ॥ RV_4,021.04a स्थूरस्य रायो बृहतो य ईशे तम् उ ष्टवाम विदथेष्व् इन्द्रम् । RV_4,021.04c यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥ RV_4,021.05a उप यो नमो नमसि स्तभायन्न् इयर्ति वाचं जनयन् यजध्यै । RV_4,021.05c ऋञ्जसानः पुरुवार उक्थैर् एन्द्रं कृण्वीत सदनेषु होता ॥ RV_4,021.06a धिषा यदि धिषण्यन्तः सरण्यान् सदन्तो अद्रिम् औशिजस्य गोहे । RV_4,021.06c आ दुरोषाः पास्त्यस्य होता यो नो महान् संवरणेषु वह्निः ॥ RV_4,021.07a सत्रा यद् ईम् भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते भराय । RV_4,021.07c गुहा यद् ईम् औशिजस्य गोहे प्र यद् धिये प्रायसे मदाय ॥ RV_4,021.08a वि यद् वरांसि पर्वतस्य वृण्वे पयोभिर् जिन्वे अपां जवांसि । RV_4,021.08c विदद् गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ॥ RV_4,021.09a भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र । RV_4,021.09c का ते निषत्तिः किम् उ नो ममत्सि किं नोद्-उद् उ हर्षसे दातवा उ ॥ RV_4,021.10a एवा वस्व इन्द्रः सत्यः samrì ढन्ता वृत्रं वरिवः पूरवे कः । RV_4,021.10c पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य ॥ RV_4,021.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,021.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,022.01a यन् न इन्द्रो जुजुषे यच् च वष्टि तन् नो महान् करति शुष्म्य् आ चित् । RV_4,022.01c ब्रह्म स्तोमम् मघवा सोमम् उक्था यो अश्मानं शवसा बिभ्रद् एति ॥ RV_4,022.02a वृषा वृषन्धिं चतुरश्रिम् अस्यन्न् उग्रो बाहुभ्यां नृतमः शचीवान् । RV_4,022.02c श्रिये परुष्णीम् उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥ RV_4,022.03a यो देवो देवतमो जायमानो महो वाजेभिर् महद्भिश् च शुष्मैः । RV_4,022.03c दधानो वज्रम् बाह्वोर् उशन्तं द्याम् अमेन रेजयत् प्र भूम ॥ RV_4,022.04a विश्वा रोधांसि प्रवतश् च पूर्वीर् द्यौर् ऋष्वाज् जनिमन् रेजत क्षाः । RV_4,022.04c आ मातरा भरति शुष्म्य् आ गोर् नृवत् परिज्मन् नोनुवन्त वाताः ॥ RV_4,022.05a ता तू त इन्द्र महतो महानि विश्वेष्व् इत् सवनेषु प्रवाच्या । RV_4,022.05c यच् छूर धृष्णो धृषता दधृष्वान् अहिं वज्रेण शवसाविवेषीः ॥ RV_4,022.06a ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः । RV_4,022.06c अधा ह त्वद् वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त ॥ RV_4,022.07a अत्राह ते हरिवस् ता उ देवीर् अवोभिर् इन्द्र स्तवन्त स्वसारः । RV_4,022.07c यत् सीम् अनु प्र मुचो बद्बधाना दीर्घाम् अनु प्रसितिं स्यन्दयध्यै ॥ RV_4,022.08a पिपीळे अंशुर् मद्यो न सिन्धुर् आ त्वा शमी शशमानस्य शक्तिः । RV_4,022.08c अस्मद्र्यक् छुशुचानस्य यम्या आशुर् न रश्मिं तुव्योजसं गोः ॥ RV_4,022.09a अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि । RV_4,022.09c अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर् वनुषो मर्त्यस्य ॥ RV_4,022.10a अस्माकम् इत् सु शृणुहि त्वम् इन्द्रास्मभ्यं चित्रां उप माहि वाजान् । RV_4,022.10c अस्मभ्यं विश्वा इषणः पुरन्धीर् अस्माकं सु मघवन् बोधि गोदाः ॥ RV_4,022.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,022.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,023.01a कथा महाम् अवृधत् कस्य होतुर् यज्ञं जुषाणो अभि सोमम् ऊधः । RV_4,023.01c पिबन्न् उशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय ॥ RV_4,023.02a को अस्य वीरः सधमादम् आप सम् आनंश सुमतिभिः को अस्य । RV_4,023.02c कद् अस्य चित्रं चिकिते कद् ऊती वृधे भुवच् छशमानस्य यज्योः ॥ RV_4,023.03a कथा ӭणोति हूयमानम् इन्द्रः कथा ӭण्वन्न् अवसाम् अस्य वेद । RV_4,023.03c का अस्य पूर्वीर् उपमातयो ह कथैनम् आहुः पपुरिं जरित्रे ॥ RV_4,023.04a कथा सबाधः शशमानो अस्य नशद् अभि द्रविणं दीध्यानः । RV_4,023.04c देवो भुवन् नवेदा म ऋतानां नमो जगृभ्वां अभि यज् जुजोषत् ॥ RV_4,023.05a कथा कद् अस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष । RV_4,023.05c कथा कद् अस्य सख्यं सखिभ्यो ये अस्मिन् कामं सुयुजं ततस्रे ॥ RV_4,023.06a किम् आद् अमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रम् प्र ब्रवाम । RV_4,023.06c श्रिये सुदृशो वपुर् अस्य सर्गाः स्वर् ण चित्रतमम् इष आ गोः ॥ RV_4,023.07a द्रुहं जिघांसन् ध्वरसम् अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका । RV_4,023.07c ऋणा चिद् यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥ RV_4,023.08a ऋतस्य हि शुरुधः सन्ति पूर्वीर् ऋतस्य धीतिर् वृजिनानि हन्ति । RV_4,023.08c ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥ RV_4,023.09a ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि । RV_4,023.09c ऋतेन दीर्घम् इषणन्त पृक्ष ऋतेन गाव ऋतम् आ विवेशुः ॥ RV_4,023.10a ऋतं येमान ऋतम् इद् वनोत्य् ऋतस्य शुष्मस् तुरया उ गव्युः । RV_4,023.10c ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥ RV_4,023.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,023.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,024.01a का सुष्टुतिः शवसः सूनुम् इन्द्रम् अर्वाचीनं राधस आ ववर्तत् । RV_4,024.01c ददिर् हि वीरो गृणते वसूनि स गोपतिर् निष्षिधां नो जनासः ॥ RV_4,024.02a स वृत्रहत्ये हव्यः स Ŭya÷ स सुष्टुत इन्द्रः सत्यराधाः । RV_4,024.02c स यामन्न् आ मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥ RV_4,024.03a तम् इन् नरो वि ह्वयन्ते समीके रिरिक्वांसस् तन्वः कृण्वत त्राम् । RV_4,024.03c मिथो यत् त्यागम् उभयासो अग्मन् नरस् तोकस्य तनयस्य सातौ ॥ RV_4,024.04a क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ । RV_4,024.04c सं यद् विशो ऽववृत्रन्त युध्मा आद् इन् नेम इन्द्रयन्ते अभीके ॥ RV_4,024.05a आद् इद् ध नेम इन्द्रियं यजन्त आद् इत् पक्तिः पुरोळाशं रिरिच्यात् । RV_4,024.05c आद् इत् सोमो वि पपृच्याद् असुष्वीन् आद् इज् जुजोष वृषभं यजध्यै ॥ RV_4,024.06a कृणोत्य् अस्मै वरिवो य इत्थेन्द्राय सोमम् उशते सुनोति । RV_4,024.06c सध्रीचीनेन मनसाविवेनन् तम् इत् सखायं कृणुते समत्सु ॥ RV_4,024.07a य इन्द्राय सुनवत् सोमम् अद्य पचात् पक्तीर् उत भृज्जाति धानाः । RV_4,024.07c प्रति मनायोर् उचथानि हर्यन् तस्मिन् दधद् वृषणं शुष्मम् इन्द्रः ॥ RV_4,024.08a यदा समर्यं vy aced ऋघावा दीर्घं यद् आजिम् अभ्य् अख्यद् अर्यः । RV_4,024.08c अचिक्रदद् वृषणम् पत्न्य् अच्छा दुरोण आ निशितं सोमसुद्भिः ॥ RV_4,024.09a भूयसा वस्नम् अचरत् कनीयो ऽविक्रीतो अकानिषम् पुनर् यन् । RV_4,024.09c स भूयसा कनीयो नारिरेचीद् दीना दक्षा वि दुहन्ति प्र वाणम् ॥ RV_4,024.10a क इमं दशभिर् ममेन्द्रं क्रीणाति धेनुभिः । RV_4,024.10c यदा वृत्राणि जङ्घनद् अथैनम् मे पुनर् ददत् ॥ RV_4,024.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,024.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,025.01a को अद्य नर्यो देवकाम उशन्न् इन्द्रस्य सख्यं जुजोष । RV_4,025.01c को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥ RV_4,025.02a को नानाम वचसा सोम्याय मनायुर् वा भवति वस्त उस्राः । RV_4,025.02c क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥ RV_4,025.03a को देवानाम् अवो अद्या वृणीते क आदित्यां अदितिं ज्योतिर् ईट्टे । RV_4,025.03c कस्याश्विनाव् इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥ RV_4,025.04a तस्मा अग्निर् भारतः शर्म यंसज् ज्योक् पश्यात् सूर्यम् उच्चरन्तम् । RV_4,025.04c य इन्द्राय सुनवामेत्य् आह नरे नर्याय नृतमाय नृणाम् ॥ RV_4,025.05a न तं जिनन्ति बहवो न दभ्रा उर्व् अस्मा अदितिः शर्म यंसत् । RV_4,025.05c प्रियः सुकृत् प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥ RV_4,025.06a सुप्राव्यः प्राशुषाऌ एष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः । RV_4,025.06c नासुष्वेर् आपिर् न सखा न जामिर् दुष्प्राव्यो ऽवहन्तेद् अवाचः ॥ RV_4,025.07a न रेवता पणिना सख्यम् इन्द्रो ऽसुन्वता सुतपाः सं गृणीते । RV_4,025.07c आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥ RV_4,025.08a इन्द्रम् परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम् । RV_4,025.08c इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥ RV_4,026.01a अहम् मनुर् अभवं सूर्यश् चाहं कक्षीवां ऋषिर् अस्मि विप्रः । RV_4,026.01c अहं कुत्सम् आर्जुनेयं न्य् ऋञ्जे ऽहं कविर् उशना पश्यता मा ॥ RV_4,026.02a अहम् भूमिम् अददाम् आर्यायाहं वृष्टिं दाशुषे मर्त्याय । RV_4,026.02c अहम् अपो अनयं वावशाना मम देवासो अनु केतम् आयन् ॥ RV_4,026.03a अहम् पुरो मन्दसानो व्य् ऐरं नव साकं नवतीः शम्बरस्य । RV_4,026.03c शततमं वेश्यं सर्वताता दिवोदासम् अतिथिग्वं यद् आवम् ॥ RV_4,026.04a प्र सु ष विभ्यो मरुतो विर् अस्तु प्र श्येनः श्येनेभ्य आशुपत्वा । RV_4,026.04c अचक्रया यत् स्वधया सुपर्णो हव्यम् भरन् मनवे देवजुष्टम् ॥ RV_4,026.05a भरद् यदि विर् अतो वेविजानः पथोरुणा मनोजवा असर्जि । RV_4,026.05c तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥ RV_4,026.06a ऋजीपी श्येनो ददमानो अंशुम् परावतः शकुनो मन्द्रम् मदम् । RV_4,026.06c सोमम् भरद् दादृहाणो देवावान् दिवो अमुष्माद् उत्तराद् आदाय ॥ RV_4,026.07a आदाय श्येनो अभरत् सोमं सहस्रं सवां अयुतं च साकम् । RV_4,026.07c अत्रा पुरन्धिर् अजहाद् अरातीर् मदे सोमस्य मूरा अमूरः ॥ RV_4,027.01a गर्भे नु सन्न् अन्व् एषाम् अवेदम् अहं देवानां जनिमानि विश्वा । RV_4,027.01c शतम् मा पुर आयसीर् अरक्षन्न् अध श्येनो जवसा निर् अदीयम् ॥ RV_4,027.02a न घा स माम् अप जोषं जभाराभीम् आस त्वक्षसा वीर्येण । RV_4,027.02c ईर्मा पुरन्धिर् अजहाद् अरातीर् उत वातां अतरच् छूशुवानः ॥ RV_4,027.03a अव यच् छ्येनो अस्वनीद् अध द्योर् वि यद् यदि वात ऊहुः पुरन्धिम् । RV_4,027.03c सृजद् यद् अस्मा अव ह क्षिपज् ज्यां कृशानुर् अस्ता मनसा भुरण्यन् ॥ RV_4,027.04a ऋजिप्य ईम् इन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः । RV_4,027.04c अन्तः पतत् पतत्र्य् अस्य पर्णम् अध यामनि प्रसितस्य तद् वेः ॥ RV_4,027.05a अध श्वेतं कलशं गोभिर् अक्तम् आपिप्यानम् मघवा शुक्रम् अन्धः । RV_4,027.05c अध्वर्युभिः प्रयतम् मध्वो अग्रम् इन्द्रो मदाय प्रति धत् पिबध्यै शूरो मदाय प्रति धत् पिबध्यै ॥ RV_4,028.01a त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः । RV_4,028.01c अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि ॥ RV_4,028.02a त्वा युजा नि खिदत् सूर्यस्येन्द्रश् चक्रं सहसा सद्य इन्दो । RV_4,028.02c अधि ष्णुना बृहता वर्तमानम् महो द्रुहो अप विश्वायु धायि ॥ RV_4,028.03a अहन्न् इन्द्रो अदहद् अग्निर् इन्दो पुरा दस्यून् मध्यन्दिनाद् अभीके । RV_4,028.03c दुर्गे दुरोणे क्रत्वा न याताम् पुरू सहस्रा शर्वा नि बर्हीत् ॥ RV_4,028.04a विश्वस्मात् सीम् अधमां इन्द्र दस्यून् विशो दासीर् अकृणोर् अप्रशस्ताः । RV_4,028.04c अबाधेथाम् अमृणतं नि शत्रून् अविन्देथाम् अपचितिं वधत्रैः ॥ RV_4,028.05a एवा सत्यम् मघवाना युवं तद् इन्द्रश् च सोमोर्वम् अश्व्यं गोः । RV_4,028.05c आदर्दृतम् अपिहितान्य् अश्ना रिरिचथुः क्षाश् चित् ततृदाना ॥ RV_4,029.01a आ न स्तुत उप वाजेभिर् ऊती इन्द्र याहि हरिभिर् मन्दसानः । RV_4,029.01c तिरश् चिद् अर्यः सवना पुरूण्य् आङ्गूषेभिर् गृणानः सत्यराधाः ॥ RV_4,029.02a आ हि ष्मा याति नर्यश् चिकित्वान् हूयमानः सोतृभिर् उप यज्ञम् । RV_4,029.02c स्वश्वो यो अभीरुर् मन्यमानः सुष्वाणेभिर् मदति सं ह वीरैः ॥ RV_4,029.03a श्रावयेद् अस्य कर्णा वाजयध्यै जुष्टाम् अनु प्र दिशम् मन्दयध्यै । RV_4,029.03c उद्वावृषाणो राधसे तुविष्मान् करन् न इन्द्रः सुतीर्थाभयं च ॥ RV_4,029.04a अच्छा यो गन्ता नाधमानम् ऊती इत्था विप्रं हवमानं गृणन्तम् । RV_4,029.04c उप त्मनि दधानो धुर्य् आशून् सहस्राणि शतानि वज्रबाहुः ॥ RV_4,029.05a त्वोतासो मघवन्न् इन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः । RV_4,029.05c भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥ RV_4,030.01a नकिर् इन्द्र त्वद् उत्तरो न ज्यायां अस्ति वृत्रहन् । RV_4,030.01c नकिर् एवा यथा त्वम् ॥ RV_4,030.02a सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः । RV_4,030.02c सत्रा महां असि श्रुतः ॥ RV_4,030.03a विश्वे चनेद् अना त्वा देवास इन्द्र युयुधुः । RV_4,030.03c यद् अहा नक्तम् आतिरः ॥ RV_4,030.04a यत्रोत बाधितेभ्यश् चक्रं कुत्साय युध्यते । RV_4,030.04c मुषाय इन्द्र सूर्यम् ॥ RV_4,030.05a यत्र देवां ऋघायतो विश्वां अयुध्य एक इत् । RV_4,030.05c त्वम् इन्द्र वनूंर् अहन् ॥ RV_4,030.06a यत्रोत मर्त्याय कम् अरिणा इन्द्र सूर्यम् । RV_4,030.06c प्रावः शचीभिर् एतशम् ॥ RV_4,030.07a किम् आद् उतासि वृत्रहन् मघवन् मन्युमत्तमः । RV_4,030.07c अत्राह दानुम् आतिरः ॥ RV_4,030.08a एतद् घेद् उत वीर्यम् इन्द्र चकर्थ पौंस्यम् । RV_4,030.08c स्त्रियं यद् दुर्हणायुवं वधीर् दुहितरं दिवः ॥ RV_4,030.09a दिवश् चिद् घा दुहितरम् महान् महीयमानाम् । RV_4,030.09c उषासम् इन्द्र सम् पिणक् ॥ RV_4,030.10a अपोषा अनसः सरत् सम्पिष्टाद् अह बिभ्युषी । RV_4,030.10c नि यत् सीं शिश्नथद् वृषा ॥ RV_4,030.11a एतद् अस्या अनः शये सुसम्पिष्टं विपाश्य् आ । RV_4,030.11c ससार सीम् परावतः ॥ RV_4,030.12a उत सिन्धुं विबाल्यं वितस्थानाम् अधि क्षमि । RV_4,030.12c परि ष्ठा इन्द्र मायया ॥ RV_4,030.13a उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् । RV_4,030.13c पुरो यद् अस्य सम्पिणक् ॥ RV_4,030.14a उत दासं कौलितरम् बृहतः पर्वताद् अधि । RV_4,030.14c अवाहन्न् इन्द्र शम्बरम् ॥ RV_4,030.15a उत दासस्य वर्चिनः सहस्राणि शतावधीः । RV_4,030.15c अधि पञ्च प्रधींर् इव ॥ RV_4,030.16a उत त्यम् पुत्रम् अग्रुवः परावृक्तं शतक्रतुः । RV_4,030.16c उक्थेष्व् इन्द्र आभजत् ॥ RV_4,030.17a उत त्या तुर्वशायदू अस्नातारा शचीपतिः । RV_4,030.17c इन्द्रो विद्वां अपारयत् ॥ RV_4,030.18a उत त्या सद्य आर्या सरयोर् इन्द्र पारतः । RV_4,030.18c अर्णाचित्ररथावधीः ॥ RV_4,030.19a अनु द्वा जहिता नयो ऽन्धं श्रोणं च वृत्रहन् । RV_4,030.19c न तत् ते सुम्नम् अष्टवे ॥ RV_4,030.20a शतम् अश्मन्मयीनाम् पुराम् इन्द्रो व्य् आस्यत् । RV_4,030.20c दिवोदासाय दाशुषे ॥ RV_4,030.21a अस्वापयद् दभीतये सहस्रा त्रिंशतं हथैः । RV_4,030.21c दासानाम् इन्द्रो मायया ॥ RV_4,030.22a स घेद् उतासि वृत्रहन् समान इन्द्र गोपतिः । RV_4,030.22c यस् ता विश्वानि चिच्युषे ॥ RV_4,030.23a उत नूनं यद् इन्द्रियं करिष्या इन्द्र पौंस्यम् । RV_4,030.23c अद्या नकिष् टद् आ मिनत् ॥ RV_4,030.24a वामं-वामं त आदुरे देवो ददात्व् अर्यमा । RV_4,030.24c वामम् पूषा वामम् भगो वामं देवः करूळती ॥ RV_4,031.01a कया नश् चित्र आ भुवद् ऊती सदावृधः सखा । RV_4,031.01c कया शचिष्ठया वृता ॥ RV_4,031.02a कस् त्वा सत्यो मदानाम् मंहिष्ठो मत्सद् अन्धसः । RV_4,031.02c दृळ्हा चिद् आरुजे वसु ॥ RV_4,031.03a अभी षु णः सखीनाम् अविता जरितॄणाम् । RV_4,031.03c शतम् भवास्य् ऊतिभिः ॥ RV_4,031.04a अभी न आ ववृत्स्व चक्रं न वृत्तम् अर्वतः । RV_4,031.04c नियुद्भिश् चर्षणीनाम् ॥ RV_4,031.05a प्रवता हि क्रतूनाम् आ हा पदेव गच्छसि । RV_4,031.05c अभक्षि सूर्ये सचा ॥ RV_4,031.06a सं यत् त इन्द्र मन्यवः सं चक्राणि दधन्विरे । RV_4,031.06c अध त्वे अध सूर्ये ॥ RV_4,031.07a उत स्मा हि त्वाम् आहुर् इन् मघवानं शचीपते । RV_4,031.07c दातारम् अविदीधयुम् ॥ RV_4,031.08a उत स्मा सद्य इत् परि शशमानाय सुन्वते । RV_4,031.08c पुरू चिन् मंहसे वसु ॥ RV_4,031.09a नहि ष्मा ते शतं चन राधो वरन्त आमुरः । RV_4,031.09c न च्यौत्नानि करिष्यतः ॥ RV_4,031.10a अस्मां अवन्तु ते शतम् अस्मान् सहस्रम् ऊतयः । RV_4,031.10c अस्मान् विश्वा अभिष्टयः ॥ RV_4,031.11a अस्मां इहा वृणीष्व सख्याय स्वस्तये । RV_4,031.11c महो राये दिवित्मते ॥ RV_4,031.12a अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा । RV_4,031.12c अस्मान् विश्वाभिर् ऊतिभिः ॥ RV_4,031.13a अस्मभ्यं तां अपा वृधि व्रजां अस्तेव गोमतः । RV_4,031.13c नवाभिर् इन्द्रोतिभिः ॥ RV_4,031.14a अस्माकं धृष्णुया रथो द्युमां इन्द्रानपच्युतः । RV_4,031.14c गव्युर् अश्वयुर् ईयते ॥ RV_4,031.15a अस्माकम् उत्तमं कृधि श्रवो देवेषु सूर्य । RV_4,031.15c वर्षिष्ठं द्याम् इवोपरि ॥ RV_4,032.01a आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि । RV_4,032.01c महान् महीभिर् ऊतिभिः ॥ RV_4,032.02a भृमिश् चिद् घासि तूतुजिर् आ चित्र चित्रिणीष्व् आ । RV_4,032.02c चित्रं कृणोष्य् ऊतये ॥ RV_4,032.03a दभ्रेभिश् चिच् छशीयांसं हंसि व्राधन्तम् ओजसा । RV_4,032.03c सखिभिर् ये त्वे सचा ॥ RV_4,032.04a वयम् इन्द्र त्वे सचा वयं त्वाभि नोनुमः । RV_4,032.04c अस्मां-अस्मां इद् उद् अव ॥ RV_4,032.05a स नश् चित्राभिर् अद्रिवो ऽनवद्याभिर् ऊतिभिः । RV_4,032.05c अनाधृष्टाभिर् आ गहि ॥ RV_4,032.06a भूयामो षु त्वावतः सखाय इन्द्र गोमतः । RV_4,032.06c युजो वाजाय घृष्वये ॥ RV_4,032.07a त्वं ह्य् एक ईशिष इन्द्र वाजस्य गोमतः । RV_4,032.07c स नो यन्धि महीम् इषम् ॥ RV_4,032.08a न त्वा वरन्ते अन्यथा यद् दित्ससि स्तुतो मघम् । RV_4,032.08c स्तोतृभ्य इन्द्र गिर्वणः ॥ RV_4,032.09a अभि त्वा गोतमा गिरानूषत प्र दावने । RV_4,032.09c इन्द्र वाजाय घृष्वये ॥ RV_4,032.10a प्र ते वोचाम वीर्या या मन्दसान आरुजः । RV_4,032.10c पुरो दासीर् अभीत्य ॥ RV_4,032.11a ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या । RV_4,032.11c सुतेष्व् इन्द्र गिर्वणः ॥ RV_4,032.12a अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः । RV_4,032.12c ऐषु धा वीरवद् यशः ॥ RV_4,032.13a यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् । RV_4,032.13c तं त्वा वयं हवामहे ॥ RV_4,032.14a अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः । RV_4,032.14c सोमानाम् इन्द्र सोमपाः ॥ RV_4,032.15a अस्माकं त्वा मतीनाम् आ स्तोम इन्द्र यच्छतु । RV_4,032.15c अर्वाग् आ वर्तया हरी ॥ RV_4,032.16a पुरोळाशं च नो घसो जोषयासे गिरश् च नः । RV_4,032.16c वधूयुर् इव योषणाम् ॥ RV_4,032.17a सहस्रं व्यतीनां युक्तानाम् इन्द्रम् ईमहे । RV_4,032.17c शतं सोमस्य खार्यः ॥ RV_4,032.18a सहस्रा ते शता वयं गवाम् आ च्यावयामसि । RV_4,032.18c अस्मत्रा राध एतु ते ॥ RV_4,032.19a दश ते कलशानां हिरण्यानाम् अधीमहि । RV_4,032.19c भूरिदा असि वृत्रहन् ॥ RV_4,032.20a भूरिदा भूरि देहि नो मा दभ्रम् भूर्य् आ भर । RV_4,032.20c भूरि घेद् इन्द्र दित्ससि ॥ RV_4,032.21a भूरिदा ह्य् असि श्रुतः पुरुत्रा शूर वृत्रहन् । RV_4,032.21c आ नो भजस्व राधसि ॥ RV_4,032.22a प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् । RV_4,032.22c माभ्यां गा अनु शिश्रथः ॥ RV_4,032.23a कनीनकेव विद्रधे नवे द्रुपदे अर्भके । RV_4,032.23c बभ्रू यामेषु शोभेते ॥ RV_4,032.24a अरम् म उस्रयाम्णे ऽरम् अनुस्रयाम्णे । RV_4,032.24c बभ्रू यामेष्व् अस्रिधा ॥ RV_4,033.01a प्र ऋभुभ्यो दूतम् इव वाचम् इष्य उपस्तिरे श्वैतरीं धेनुम् ईळे । RV_4,033.01c ये वातजूतास् तरणिभिर् एवैः परि द्यां सद्यो अपसो बभूवुः ॥ RV_4,033.02a यदारम् अक्रन्न् ऋभवः पितृभ्याम् परिविष्टी वेषणा दंसनाभिः । RV_4,033.02c आद् इद् देवानाम् उप सख्यम् आयन् धीरासः पुष्टिम् अवहन् मनायै ॥ RV_4,033.03a पुनर् ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना । RV_4,033.03c ते वाजो विभ्वां ऋभुर् इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम् ॥ RV_4,033.04a यत् संवत्सम् ऋभवो गाम् अरक्षन् यत् संवत्सम् ऋभवो मा अपिंशन् । RV_4,033.04c यत् संवत्सम् अभरन् भासो अस्यास् ताभिः शमीभिर् अमृतत्वम् आशुः ॥ RV_4,033.05a ज्येष्ठ आह चमसा द्वा करेति कनीयान् त्रीन् कृणवामेत्य् आह । RV_4,033.05c कनिष्ठ आह चतुरस् करेति त्वष्ट ऋभवस् तत् पनयद् वचो वः ॥ RV_4,033.06a सत्यम् ऊचुर् नर एवा हि चक्रुर् अनु स्वधाम् ऋभवो जग्मुर् एताम् । RV_4,033.06c विभ्राजमानांश् चमसां अहेवावेनत् त्वष्टा चतुरो ददृश्वान् ॥ RV_4,033.07a द्वादश द्यून् यद् अगोह्यस्यातिथ्ये रणन्न् ऋभवः ससन्तः । RV_4,033.07c सुक्षेत्राकृण्वन्न् अनयन्त सिन्धून् धन्वातिष्ठन्न् ओषधीर् निम्नम् आपः ॥ RV_4,033.08a रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् । RV_4,033.08c त आ तक्षन्त्व् ऋभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥ RV_4,033.09a अपो ह्य् एषाम् अजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः । RV_4,033.09c वाजो देवानाम् अभवत् सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥ RV_4,033.10a ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा । RV_4,033.10c ते रायस् पोषं द्रविणान्य् अस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥ RV_4,033.11a इदाह्नः पीतिम् उत वो मदं धुर् न ऋते श्रान्तस्य सख्याय देवाः । RV_4,033.11c ते नूनम् अस्मे ऋभवो वसूनि तृतीये अस्मिन् सवने दधात ॥ RV_4,034.01a ऋभुर् विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात । RV_4,034.01c इदा हि वो धिषणा देव्य् अह्नाम् अधात् पीतिं सम् मदा अग्मता वः ॥ RV_4,034.02a विदानासो जन्मनो वाजरत्ना उत ऋतुभिर् ऋभवो मादयध्वम् । RV_4,034.02c सं वो मदा अग्मत सम् पुरन्धिः सुवीराम् अस्मे रयिम् एरयध्वम् ॥ RV_4,034.03a अयं वो यज्ञ ऋभवो ऽकारि यम् आ मनुष्वत् प्रदिवो दधिध्वे । RV_4,034.03c प्र वो ऽच्छा जुजुषाणासो अस्थुर् अभूत विश्वे अग्रियोत वाजाः ॥ RV_4,034.04a अभूद् उ वो विधते रत्नधेयम् इदा नरो दाशुषे मर्त्याय । RV_4,034.04c पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनम् मदाय ॥ RV_4,034.05a आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः । RV_4,034.05c आ वः पीतयो ऽभिपित्वे अह्नाम् इमा अस्तं नवस्व इव ग्मन् ॥ RV_4,034.06a आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः । RV_4,034.06c सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः ॥ RV_4,034.07a सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः । RV_4,034.07c अग्रेपाभिर् ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥ RV_4,034.08a सजोषस आदित्यैर् मादयध्वं सजोषस ऋभवः पर्वतेभिः । RV_4,034.08c सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥ RV_4,034.09a ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर् ऋभवो ये अश्वा । RV_4,034.09c ये अंसत्रा य ऋधग् रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ॥ RV_4,034.10a ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम् पुरुक्षुम् । RV_4,034.10c ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति ॥ RV_4,034.11a नापाभूत न वो ऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् । RV_4,034.11c सम् इन्द्रेण मदथ सम् मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥ RV_4,035.01a इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत । RV_4,035.01c अस्मिन् हि वः सवने रत्नधेयं गमन्त्व् इन्द्रम् अनु वो मदासः ॥ RV_4,035.02a आगन्न् ऋभूणाम् इह रत्नधेयम् अभूत् सोमस्य सुषुतस्य पीतिः । RV_4,035.02c सुकृत्यया यत् स्वपस्यया चं एकं विचक्र चमसं चतुर्धा ॥ RV_4,035.03a व्य् अकृणोत चमसं चतुर्धा सखे वि शिक्षेत्य् अब्रवीत । RV_4,035.03c अथैत वाजा अमृतस्य पन्थां गणं देवानाम् ऋभवः सुहस्ताः ॥ RV_4,035.04a किम्मयः स्विच् चमस एष आस यं काव्येन चतुरो विचक्र । RV_4,035.04c अथा सुनुध्वं सवनम् मदाय पात ऋभवो मधुनः सोम्यस्य ॥ RV_4,035.05a शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् । RV_4,035.05c शच्या हरी धनुतराव् अतष्टेन्द्रवाहाव् ऋभवो वाजरत्नाः ॥ RV_4,035.06a यो वः सुनोत्य् अभिपित्वे अह्नां तीव्रं वाजासः सवनम् मदाय । RV_4,035.06c तस्मै रयिम् ऋभवः सर्ववीरम् आ तक्षत वृषणो मन्दसानाः ॥ RV_4,035.07a प्रातः सुतम् अपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते । RV_4,035.07c सम् ऋभुभिः पिबस्व रत्नधेभिः सखींर् यां इन्द्र चकृषे सुकृत्या ॥ RV_4,035.08a ये देवासो अभवता सुकृत्या श्येना इवेद् अधि दिवि निषेद । RV_4,035.08c ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥ RV_4,035.09a यत् तृतीयं सवनं रत्नधेयम् अकृणुध्वं स्वपस्या सुहस्ताः । RV_4,035.09c तद् ऋभवः परिषिक्तं व एतत् सम् मदेभिर् इन्द्रियेभिः पिबध्वम् ॥ RV_4,036.01a अनश्वो जातो अनभीशुर् उक्थ्यो रथस् त्रिचक्रः परि वर्तते रजः । RV_4,036.01c महत् तद् वो देव्यस्य प्रवाचनं द्याम् ऋभवः पृथिवीं यच् च पुष्यथ ॥ RV_4,036.02a रथं ये चक्रुः सुवृतं सुचेतसो ऽविह्वरन्तम् मनसस् परि ध्यया । RV_4,036.02c तां ऊ न्व् अस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥ RV_4,036.03a तद् वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन् महित्वनम् । RV_4,036.03c जिव्री यत् सन्ता पितरा सनाजुरा पुनर् युवाना चरथाय तक्षथ ॥ RV_4,036.04a एकं वि चक्र चमसं चतुर्वयं निश् चर्मणो गाम् अरिणीत धीतिभिः । RV_4,036.04c अथा देवेष्व् अमृतत्वम् आनश श्रुष्टी वाजा ऋभवस् तद् व उक्थ्यम् ॥ RV_4,036.05a ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यम् अजीजनन् नरः । RV_4,036.05c विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासो ऽवथा स विचर्षणिः ॥ RV_4,036.06a स वाज्य् अर्वा स ऋषिर् वचस्यया स शूरो अस्ता पृतनासु दुष्टरः । RV_4,036.06c स रायस् पोषं स सुवीर्यं दधे यं वाजो विभ्वां ऋभवो यम् आविषुः ॥ RV_4,036.07a श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस् तं जुजुष्टन । RV_4,036.07c धीरासो हि ष्ठा कवयो विपश्चितस् तान् व एना ब्रह्मणा वेदयामसि ॥ RV_4,036.08a यूयम् अस्मभ्यं धिषणाभ्यस् परि विद्वांसो विश्वा नर्याणि भोजना । RV_4,036.08c द्युमन्तं वाजं वृषशुष्मम् उत्तमम् आ नो रयिम् ऋभवस् तक्षता वयः ॥ RV_4,036.09a इह प्रजाम् इह रयिं रराणा इह श्रवो वीरवत् तक्षता नः । RV_4,036.09c येन वयं चितयेमात्य् अन्यान् तं वाजं चित्रम् ऋभवो ददा नः ॥ RV_4,037.01a उप नो वाजा अध्वरम् ऋभुक्षा देवा यात पथिभिर् देवयानैः । RV_4,037.01c यथा यज्ञम् मनुषो विक्ष्व् आसु दधिध्वे रण्वाः सुदिनेष्व् अह्नाम् ॥ RV_4,037.02a ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः । RV_4,037.02c प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥ RV_4,037.03a त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः । RV_4,037.03c जुह्वे मनुष्वद् उपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ॥ RV_4,037.04a पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः । RV_4,037.04c इन्द्रस्य सूनो शवसो नपातो ऽनु वश् चेत्य् अग्रियम् मदाय ॥ RV_4,037.05a ऋभुम् ऋभुक्षणो रयिं वाजे वाजिन्तमं युजम् । RV_4,037.05c इन्द्रस्वन्तं हवामहे सदासातमम् अश्विनम् ॥ RV_4,037.06a सेद् ऋभवो यम् अवथ यूयम् इन्द्रश् च मर्त्यम् । RV_4,037.06c स धीभिर् अस्तु सनिता मेधसाता सो अर्वता ॥ RV_4,037.07a वि नो वाजा ऋभुक्षणः पथश् चितन यष्टवे । RV_4,037.07c अस्मभ्यं सूरय स्तुता विश्वा आशास् तरीषणि ॥ RV_4,037.08a तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् । RV_4,037.08c सम् अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥ RV_4,038.01a उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस् त्रसदस्युर् नितोशे । RV_4,038.01c क्षेत्रासां ददथुर् उर्वरासां घनं दस्युभ्यो अभिभूतिम् उग्रम् ॥ RV_4,038.02a उत वाजिनम् पुरुनिष्षिध्वानं दधिक्राम् उ ददथुर् विश्वकृष्टिम् । RV_4,038.02c ऋजिप्यं श्येनम् प्रुषितप्सुम् आशुं चर्कृत्यम् अर्यो नृपतिं न शूरम् ॥ RV_4,038.03a यं सीम् अनु प्रवतेव द्रवन्तं विश्वः पूरुर् मदति हर्षमाणः । RV_4,038.03c पड्भिर् गृध्यन्तम् मेधयुं न शूरं रथतुरं वातम् इव ध्रजन्तम् ॥ RV_4,038.04a यः स्मारुन्धानो गध्या समत्सु सनुतरश् चरति गोषु गच्छन् । RV_4,038.04c आविरृजीको विदथा nicikyat tiro aratim pary आप आयोः ॥ RV_4,038.05a उत स्मैनं वस्त्रमथिं न तायुम् अनु क्रोशन्ति क्षितयो भरेषु । RV_4,038.05c नीचायमानं जसुरिं न श्येनं श्रवश् चाच्छा पशुमच् च यूथम् ॥ RV_4,038.06a उत स्मासु प्रथमः सरिष्यन् नि वेवेति श्रेणिभी रथानाम् । RV_4,038.06c स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत् किरणं ददश्वान् ॥ RV_4,038.07a उत स्य वाजी सहुरिर् ऋतावा शुश्रूषमाणस् तन्वा समर्ये । RV_4,038.07c तुरं यतीषु तुरयन्न् ऋजिप्यो ऽधि भ्रुवोः किरते रेणुम् ऋञ्जन् ॥ RV_4,038.08a उत स्मास्य तन्यतोर् इव द्योर् ऋघायतो अभियुजो भयन्ते । RV_4,038.08c यदा सहस्रम् अभि षीम् अयोधीद् दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ॥ RV_4,038.09a उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिम् आशोः । RV_4,038.09c उतैनम् आहुः समिथे वियन्तः परा दधिक्रा असरत् सहस्रैः ॥ RV_4,038.10a आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । RV_4,038.10c सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु मध्वा सम् इमा वचांसि ॥ RV_4,039.01a आशुं दधिक्रां तम् उ नु ष्टवाम दिवस् पृथिव्या उत चर्किराम । RV_4,039.01c उच्छन्तीर् माम् उषसः सूदयन्त्व् अति विश्वानि दुरितानि पर्षन् ॥ RV_4,039.02a महश् चर्कर्म्य् अर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः । RV_4,039.02c यम् पूरुभ्यो दीदिवांसं नाग्निं ददथुर् मित्रावरुणा ततुरिम् ॥ RV_4,039.03a यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो व्युष्टौ । RV_4,039.03c अनागसं तम् अदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥ RV_4,039.04a दधिक्राव्ण इष ऊर्जो महो यद् अमन्महि मरुतां नाम भद्रम् । RV_4,039.04c स्वस्तये वरुणम् मित्रम् अग्निं हवामह इन्द्रं वज्रबाहुम् ॥ RV_4,039.05a इन्द्रम् इवेद् उभये वि ह्वयन्त उदीराणा यज्ञम् उपप्रयन्तः । RV_4,039.05c दधिक्राम् उ सूदनम् मर्त्याय ददथुर् मित्रावरुणा नो अश्वम् ॥ RV_4,039.06a दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । RV_4,039.06c सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् ॥ RV_4,040.01a दधिक्राव्ण इद् उ नु चर्किराम विश्वा इन् माम् उषसः सूदयन्तु । RV_4,040.01c अपाम् अग्नेर् उषसः सूर्यस्य बृहस्पतेर् आङ्गिरसस्य जिष्णोः ॥ RV_4,040.02a सत्वा भरिषो गविषो दुवन्यसच् छ्रवस्याद् इष उषसस् तुरण्यसत् । RV_4,040.02c सत्यो द्रवो द्रवरः पतङ्गरो दधिक्रावेषम् ऊर्जं स्वर् जनत् ॥ RV_4,040.03a उत स्मास्य द्रवतस् तुरण्यतः पर्णं na ver anu वाति प्रगर्धिनः । RV_4,040.03c श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः ॥ RV_4,040.04a उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि । RV_4,040.04c क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् ॥ RV_4,040.05a हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् । RV_4,040.05c नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ RV_4,041.01a इन्द्रा को वां वरुणा सुम्नम् आप स्तोमो हविष्मां अमृतो न होता । RV_4,041.01c यो वां हृदि क्रतुमां अस्मद् उक्तः पस्पर्शद् इन्द्रावरुणा नमस्वान् ॥ RV_4,041.02a इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् । RV_4,041.02c स हन्ति वृत्रा समिथेषु शत्रून् अवोभिर् वा महद्भिः स प्र शृण्वे ॥ RV_4,041.03a इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस् ता । RV_4,041.03c यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥ RV_4,041.04a इन्द्रा युवं वरुणा दिद्युम् अस्मिन्न् ओजिष्ठम् उग्रा नि वधिष्टं वज्रम् । RV_4,041.04c यो नो दुरेवो वृकतिर् दभीतिस् तस्मिन् मिमाथाम् अभिभूत्य् ओजः ॥ RV_4,041.05a इन्द्रा युवं वरुणा भूतम् अस्या धियः प्रेतारा वृषभेव धेनोः । RV_4,041.05c सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥ RV_4,041.06a तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश् च पौंस्ये । RV_4,041.06c इन्द्रा नो अत्र वरुणा स्याताम् अवोभिर् दस्मा परितक्म्यायाम् ॥ RV_4,041.07a युवाम् इद् ध्य् अवसे पूर्व्याय परि प्रभूती गविषः स्वापी । RV_4,041.07c वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू ॥ RV_4,041.08a ता वां धियो ऽवसे वाजयन्तीर् आजिं न जग्मुर् युवयूः सुदानू । RV_4,041.08c श्रिये न गाव उप सोमम् अस्थुर् इन्द्रं गिरो वरुणम् मे मनीषाः ॥ RV_4,041.09a इमा इन्द्रं वरुणम् मे मनीषा अग्मन्न् उप द्रविणम् इच्छमानाः । RV_4,041.09c उपेम् अस्थुर् जोष्टार इव वस्वो रघ्वीर् इव श्रवसो भिक्षमाणाः ॥ RV_4,041.10a अश्व्यस्य त्मना रथ्यस्य पुष्टेर् नित्यस्य रायः पतयः स्याम । RV_4,041.10c ता चक्राणा ऊतिभिर् नव्यसीभिर् अस्मत्रा रायो नियुतः सचन्ताम् ॥ RV_4,041.11a आ नो बृहन्ता बृहतीभिर् ऊती इन्द्र यातं वरुण वाजसातौ । RV_4,041.11c यद् दिद्यवः पृतनासु प्रक्रीळान् तस्य वां स्याम सनितार आजेः ॥ RV_4,042.01a मम द्विता rëÂraæ क्षत्रियस्य विश्वायोर् विश्वे अमृता यथा नः । RV_4,042.01c क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ॥ RV_4,042.02a अहं राजा वरुणो मह्यं तान्य् असुर्याणि प्रथमा धारयन्त । RV_4,042.02c क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ॥ RV_4,042.03a अहम् इन्द्रो वरुणस् ते महित्वोर्वी गभीरे रजसी सुमेके । RV_4,042.03c त्वष्टेव विश्वा भुवनानि विद्वान् सम् ऐरयं रोदसी धारयं च ॥ RV_4,042.04a अहम् अपो अपिन्वम् उक्षमाणा धारयं दिवं सदन ऋतस्य । RV_4,042.04c ऋतेन पुत्रो अदितेर् ऋतावोत त्रिधातु प्रथयद् वि भूम ॥ RV_4,042.05a मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते । RV_4,042.05c कृणोम्य् आजिम् मघवाहम् इन्द्र इयर्मि रेणुम् अभिभूत्योजाः ॥ RV_4,042.06a अहं ता विश्वा चकरं नकिर् मा दैव्यं सहो वरते अप्रतीतम् । RV_4,042.06c यन् मा सोमासो ममदन् यद् उक्थोभे भयेते रजसी अपारे ॥ RV_4,042.07a विदुष् टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः । RV_4,042.07c त्वं वृत्राणि शृण्विषे जघन्वान् त्वं वृतां अरिणा इन्द्र सिन्धून् ॥ RV_4,042.08a अस्माकम् अत्र पितरस् त आसन् सप्त ऋषयो दौर्गहे बध्यमाने । RV_4,042.08c त आयजन्त त्रसदस्युम् अस्या इन्द्रं न वृत्रतुरम् अर्धदेवम् ॥ RV_4,042.09a पुरुकुत्सानी हि वाम् अदाशद् धव्येभिर् इन्द्रावरुणा नमोभिः । RV_4,042.09c अथा राजानं त्रसदस्युम् अस्या वृत्रहणं ददथुर् अर्धदेवम् ॥ RV_4,042.10a राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । RV_4,042.10c तां धेनुम् इन्द्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् ॥ RV_4,043.01a क उ श्रवत् कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते । RV_4,043.01c कस्येमां देवीम् अमृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥ RV_4,043.02a को मृळाति कतम आगमिष्ठो देवानाम् उ कतमः शम्भविष्ठः । RV_4,043.02c रथं कम् आहुर् द्रवदश्वम् आशुं यं सूर्यस्य दुहितावृणीत ॥ RV_4,043.03a मक्षू हि ष्मा गच्छथ ईवतो द्यून् इन्द्रो न शक्तिम् परितक्म्यायाम् । RV_4,043.03c दिव आजाता दिव्या सुपर्णा कया शचीनाम् भवथः शचिष्ठा ॥ RV_4,043.04a का वाम् भूद् उपमातिः कया न आश्विना गमथो हूयमाना । RV_4,043.04c को वाम् महश् चित् त्यजसो अभीक उरुष्यतम् माध्वी दस्रा न ऊती ॥ RV_4,043.05a उरु वां रथः परि नक्षति द्याम् आ यत् समुद्राद् अभि वर्तते वाम् । RV_4,043.05c मध्वा माध्वी मधु वाम् प्रुषायन् यत् सीं वाम् पृक्षो भुरजन्त पक्वाः ॥ RV_4,043.06a सिन्धुर् ह वां रसया सिञ्चद् अश्वान् घृणा वयो ऽरुषासः परि ग्मन् । RV_4,043.06c तद् ऊ षु वाम् अजिरं चेति यानं येन पती भवथः सूर्यायाः ॥ RV_4,043.07a इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना । RV_4,043.07c उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ RV_4,044.01a तं वां रथं वयम् अद्या हुवेम पृथुज्रयम् अश्विना संगतिं गोः । RV_4,044.01c यः सूर्यां वहति वन्धुरायुर् गिर्वाहसम् पुरुतमं वसूयुम् ॥ RV_4,044.02a युवं श्रियम् अश्विना देवता तां दिवो नपाता वनथः शचीभिः । RV_4,044.02c युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो रथे वाम् ॥ RV_4,044.03a को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । RV_4,044.03c ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥ RV_4,044.04a हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् । RV_4,044.04c पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥ RV_4,044.05a आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन । RV_4,044.05c मा वाम् अन्ये नि यमन् देवयन्तः सं यद् ददे नाभिः पूर्व्या वाम् ॥ RV_4,044.06a नू नो रयिम् पुरुवीरम् बृहन्तं दस्रा मिमाथाम् उभयेष्व् अस्मे । RV_4,044.06c नरो यद् वाम् अश्विना स्तोमम् आवन् सधस्तुतिम् आजमीळ्हासो अग्मन् ॥ RV_4,044.07a इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना । RV_4,044.07c उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ RV_4,045.01a एष स्य भानुर् उद् इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि । RV_4,045.01c पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस् तुरीयो मधुनो वि रप्शते ॥ RV_4,045.02a उद् वाम् पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु । RV_4,045.02c अपोर्णुवन्तस् तम आ परीवृतं स्वर् ण शुक्रं तन्वन्त आ रजः ॥ RV_4,045.03a मध्वः पिबतम् मधुपेभिर् आसभिर् उत प्रियम् मधुने युञ्जाथां रथम् । RV_4,045.03c आ वर्तनिम् मधुना जिन्वथस् पथो दृतिं वहेथे मधुमन्तम् अश्विना ॥ RV_4,045.04a हंसासो ये वाम् मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः । RV_4,045.04c उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥ RV_4,045.05a स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोर् अश्विना । RV_4,045.05c यन् निक्तहस्तस् तरणिर् विचक्षणः सोमं सुषाव मधुमन्तम् अद्रिभिः ॥ RV_4,045.06a आकेनिपासो अहभिर् दविध्वतः स्वर् ण शुक्रं तन्वन्त आ रजः । RV_4,045.06c सूरश् चिद् अश्वान् युयुजान ईयते विश्वां अनु स्वधया चेतथस् पथः ॥ RV_4,045.07a प्र वाम् अवोचम् अश्विना धियन्धा रथः स्वश्वो अजरो यो अस्ति । RV_4,045.07c येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम् भोजम् अच्छ ॥ RV_4,046.01a अग्रम् पिबा मधूनां सुतं वायो दिविष्टिषु । RV_4,046.01c त्वं हि पूर्वपा असि ॥ RV_4,046.02a शतेना नो अभिष्टिभिर् नियुत्वां इन्द्रसारथिः । RV_4,046.02c वायो सुतस्य तृम्पतम् ॥ RV_4,046.03a आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः । RV_4,046.03c वहन्तु सोमपीतये ॥ RV_4,046.04a रथं हिरण्यवन्धुरम् इन्द्रवायू स्वध्वरम् । RV_4,046.04c आ हि स्थाथो दिविस्पृशम् ॥ RV_4,046.05a रथेन पृथुपाजसा दाश्वांसम् उप गच्छतम् । RV_4,046.05c इन्द्रवायू इहा गतम् ॥ RV_4,046.06a इन्द्रवायू अयं सुतस् तं देवेभिः सजोषसा । RV_4,046.06c पिबतं दाशुषो गृहे ॥ RV_4,046.07a इह प्रयाणम् अस्तु वाम् इन्द्रवायू विमोचनम् । RV_4,046.07c इह वां सोमपीतये ॥ RV_4,047.01a वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु । RV_4,047.01c आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥ RV_4,047.02a इन्द्रश् च वायव् एषां सोमानाम् पीतिम् अर्हथः । RV_4,047.02c युवां हि यन्तीन्दवो निम्नम् आपो न सध्र्यक् ॥ RV_4,047.03a वायव् इन्द्रश् च शुष्मिणा सरथं शवसस् पती । RV_4,047.03c नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥ RV_4,047.04a या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । RV_4,047.04c अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम् ॥ RV_4,048.01a विहि होत्रा अवीता विपो न रायो अर्यः । RV_4,048.01c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.02a निर्युवाणो अशस्तीर् नियुत्वां इन्द्रसारथिः । RV_4,048.02c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.03a अनु कृष्णे वसुधिती येमाते विश्वपेशसा । RV_4,048.03c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.04a वहन्तु त्वा मनोयुजो युक्तासो नवतिर् नव । RV_4,048.04c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.05a वायो शतं हरीणां युवस्व पोष्याणाम् । RV_4,048.05c उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥ RV_4,049.01a इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती । RV_4,049.01c उक्थम् मदश् च शस्यते ॥ RV_4,049.02a अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती । RV_4,049.02c चारुर् मदाय पीतये ॥ RV_4,049.03a आ न इन्द्राबृहस्पती गृहम् इन्द्रश् च गच्छतम् । RV_4,049.03c सोमपा सोमपीतये ॥ RV_4,049.04a अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् । RV_4,049.04c अश्वावन्तं सहस्रिणम् ॥ RV_4,049.05a इन्द्राबृहस्पती वयं सुते गीर्भिर् हवामहे । RV_4,049.05c अस्य सोमस्य पीतये ॥ RV_4,049.06a सोमम् इन्द्राबृहस्पती पिबतं दाशुषो गृहे । RV_4,049.06c मादयेथां तदोकसा ॥ RV_4,050.01a यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण । RV_4,050.01c तम् प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥ RV_4,050.02a धुनेतयः सुप्रकेतम् मदन्तो बृहस्पते अभि ये नस् ततस्रे । RV_4,050.02c पृषन्तं सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षताद् अस्य योनिम् ॥ RV_4,050.03a बृहस्पते या परमा परावद् अत आ त ऋतस्पृशो नि षेदुः । RV_4,050.03c तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्य् अभितो विरप्शम् ॥ RV_4,050.04a बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् । RV_4,050.04c सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि ॥ RV_4,050.05a स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण । RV_4,050.05c बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ॥ RV_4,050.06a एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । RV_4,050.06c बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥ RV_4,050.07a स इद् राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थाव् अभि वीर्येण । RV_4,050.07c बृहस्पतिं यः सुभृतम् बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥ RV_4,050.08a स इत् क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् । RV_4,050.08c तस्मै विशः स्वयम् एवा नमन्ते यस्मिन् ब्रह्मा राजनि पूर्व एति ॥ RV_4,050.09a अप्रतीतो जयति सं धनानि प्रतिजन्यान्य् उत या सजन्या । RV_4,050.09c अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तम् अवन्ति देवाः ॥ RV_4,050.10a इन्द्रश् च सोमम् पिबतम् बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू । RV_4,050.10c आ वां विशन्त्व् इन्दवः स्वाभुवो ऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥ RV_4,050.11a बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर् भूत्व् अस्मे । RV_4,050.11c अविष्टं धियो जिगृतम् पुरन्धीर् जजस्तम् अर्यो वनुषाम् अरातीः ॥ RV_4,051.01a इदम् उ त्यत् पुरुतमम् पुरस्ताज् ज्योतिस् तमसो वयुनावद् अस्थात् । RV_4,051.01c नूनं दिवो दुहितरो विभातीर् गातुं कृणवन्न् उषसो जनाय ॥ RV_4,051.02a अस्थुर् उ चित्रा उषसः पुरस्तान् मिता इव स्वरवो ऽध्वरेषु । RV_4,051.02c व्य् ऊ व्रजस्य तमसो द्वारोच्छन्तीर् अव्रञ् छुचयः पावकाः ॥ RV_4,051.03a उच्छन्तीर् अद्य चितयन्त भोजान् राधोदेयायोषसो मघोनीः । RV_4,051.03c अचित्रे अन्तः पणयः ससन्त्व् अबुध्यमानास् तमसो विमध्ये ॥ RV_4,051.04a कुवित् स देवीः सनयो नवो वा यामो बभूयाद् उषसो वो अद्य । RV_4,051.04c येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवद् ऊष ॥ RV_4,051.05a यूयं हि देवीर् ऋतयुग्भिर् अश्वैः परिप्रयाथ भुवनानि सद्यः । RV_4,051.05c प्रबोधयन्तीर् उषसः ससन्तं द्विपाच् चतुष्पाच् चरथाय जीवम् ॥ RV_4,051.06a क्व स्विद् आसां कतमा पुराणी यया विधाना विदधुर् ऋभूणाम् । RV_4,051.06c शुभं यच् छुभ्रा उषसश् चरन्ति न वि ज्ञायन्ते सदृशीर् अजुर्याः ॥ RV_4,051.07a ता घा ता भद्रा उषसः पुरासुर् अभिष्टिद्युम्ना ऋतजातसत्याः । RV_4,051.07c यास्व् ईजानः शशमान उक्थै स्तुवञ् छंसन् द्रविणं सद्य आप ॥ RV_4,051.08a ता आ चरन्ति समना पुरस्तात् समानतः समना पप्रथानाः । RV_4,051.08c ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥ RV_4,051.09a ता इन् न्व् एव समना समानीर् अमीतवर्णा उषसश् चरन्ति । RV_4,051.09c गूहन्तीर् अभ्वम् असितं रुशद्भिः शुक्रास् तनूभिः शुचयो रुचानाः ॥ RV_4,051.10a रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः । RV_4,051.10c स्योनाद् आ वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥ RV_4,051.11a तद् वो दिवो दुहितरो विभातीर् उप ब्रुव उषसो यज्ञकेतुः । RV_4,051.11c वयं स्याम यशसो जनेषु तद् द्यौश् च धत्ताम् पृथिवी च देवी ॥ RV_4,052.01a प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः । RV_4,052.01c दिवो अदर्शि दुहिता ॥ RV_4,052.02a अश्वेव चित्रारुषी माता गवाम् ऋतावरी । RV_4,052.02c सखाभूद् अश्विनोर् उषाः ॥ RV_4,052.03a उत सखास्य् अश्विनोर् उत माता गवाम् असि । RV_4,052.03c उतोषो वस्व ईशिषे ॥ RV_4,052.04a यावयद्द्वेषसं त्वा चिकित्वित् सूनृतावरि । RV_4,052.04c प्रति स्तोमैर् अभुत्स्महि ॥ RV_4,052.05a प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः । RV_4,052.05c ओषा अप्रा उरु ज्रयः ॥ RV_4,052.06a आपप्रुषी विभावरि व्य् आवर् ज्योतिषा तमः । RV_4,052.06c उषो अनु स्वधाम् अव ॥ RV_4,052.07a आ द्यां तनोषि रश्मिभिर् आन्तरिक्षम् उरु प्रियम् । RV_4,052.07c उषः शुक्रेण शोचिषा ॥ RV_4,053.01a तद् देवस्य सवितुर् वार्यम् महद् वृणीमहे असुरस्य प्रचेतसः । RV_4,053.01c छर्दिर् येन दाशुषे यच्छति त्मना तन् नो महां उद् अयान् देवो अक्तुभिः ॥ RV_4,053.02a दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिम् प्रति मुञ्चते कविः । RV_4,053.02c विचक्षणः प्रथयन्न् आपृणन्न् उर्व् अजीजनत् सविता सुम्नम् उक्थ्यम् ॥ RV_4,053.03a आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे । RV_4,053.03c प्र बाहू अस्राक् सविता सवीमनि निवेशयन् प्रसुवन्न् अक्तुभिर् जगत् ॥ RV_4,053.04a अदाभ्यो भुवनानि प्रचाकशद् व्रतानि देवः सविताभि रक्षते । RV_4,053.04c प्रास्राग् बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥ RV_4,053.05a त्रिर् अन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस् त्रीणि रोचना । RV_4,053.05c तिस्रो दिवः पृथिवीस् तिस्र इन्वति त्रिभिर् व्रतैर् अभि नो रक्षति त्मना ॥ RV_4,053.06a बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुर् उभयस्य यो वशी । RV_4,053.06c स नो देवः सविता शर्म यच्छत्व् अस्मे क्षयाय त्रिवरूथम् अंहसः ॥ RV_4,053.07a आगन् देव ऋतुभिर् वर्धतु क्षयं दधातु नः सविता सुप्रजाम् इषम् । RV_4,053.07c स नः क्षपाभिर् अहभिश् च जिन्वतु प्रजावन्तं रयिम् अस्मे सम् इन्वतु ॥ RV_4,054.01a अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः । RV_4,054.01c वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥ RV_4,054.02a देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वं सुवसि भागम् उत्तमम् । RV_4,054.02c आद् इद् दामानं सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ॥ RV_4,054.03a अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता । RV_4,054.03c देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ॥ RV_4,054.04a न प्रमिये सवितुर् दैव्यस्य तद् यथा विश्वम् भुवनं धारयिष्यति । RV_4,054.04c यत् पृथिव्या वरिमन्न् आ स्वङ्गुरिर् वर्ष्मन् दिवः सुवति सत्यम् अस्य तत् ॥ RV_4,054.05a इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयां एभ्यः सुवसि पस्त्यावतः । RV_4,054.05c यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥ RV_4,054.06a ये ते त्रिर् अहन् सवितः सवासो दिवे-दिवे सौभगम् आसुवन्ति । RV_4,054.06c इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ॥ RV_4,055.01a को वस् त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः । RV_4,055.01c सहीयसो वरुण मित्र मर्तात् को वो ऽध्वरे वरिवो धाति देवाः ॥ RV_4,055.02a प्र ये धामानि पूर्व्याण्य् अर्चान् वि यद् उच्छान् वियोतारो अमूराः । RV_4,055.02c विधातारो वि ते दधुर् अजस्रा ऋतधीतयो रुरुचन्त दस्माः ॥ RV_4,055.03a प्र पस्त्याम् अदितिं सिन्धुम् अर्कैः स्वस्तिम् ईळे सख्याय देवीम् । RV_4,055.03c उभे यथा नो अहनी निपात उषासानक्ता करताम् अदब्धे ॥ RV_4,055.04a व्य् अर्यमा वरुणश् चेति पन्थाम् इषस् पतिः सुवितं गातुम् अग्निः । RV_4,055.04c इन्द्राविष्णू नृवद् उ षु स्तवाना शर्म नो यन्तम् अमवद् वरूथम् ॥ RV_4,055.05a आ पर्वतस्य मरुताम् अवांसि देवस्य त्रातुर् अव्रि भगस्य । RV_4,055.05c पात् पतिर् जन्याद् अंहसो नो मित्रो मित्रियाद् उत न उरुष्येत् ॥ RV_4,055.06a नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिर् इष्टैः । RV_4,055.06c समुद्रं न संचरणे सनिष्यवो gharmasvaraso nadyo apa vran || RV_4,055.07a devair no devy aditir ni पातु देवस् त्राता त्रायताम् अप्रयुच्छन् । RV_4,055.07c नहि मित्रस्य वरुणस्य धासिम् अर्हामसि प्रमियं सान्व् अग्नेः ॥ RV_4,055.08a अग्निर् ईशे वसव्यस्याग्निर् महः सौभगस्य । RV_4,055.08c तान्य् अस्मभ्यं रासते ॥ RV_4,055.09a उषो मघोन्य् आ वह सूनृते वार्या पुरु । RV_4,055.09c अस्मभ्यं वाजिनीवति ॥ RV_4,055.10a तत् सु नः सविता भगो वरुणो मित्रो अर्यमा । RV_4,055.10c इन्द्रो नो राधसा गमत् ॥ RV_4,056.01a मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिर् अर्कैः । RV_4,056.01c यत् सीं वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा पप्रथानेभिर् एवैः ॥ RV_4,056.02a देवी देवेभिर् यजते यजत्रैर् अमिनती तस्थतुर् उक्षमाणे । RV_4,056.02c ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर् अर्कैः ॥ RV_4,056.03a स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान । RV_4,056.03c उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम् ऐरत् ॥ RV_4,056.04a नू रोदसी बृहद्भिर् नो वरूथैः पत्नीवद्भिर् इषयन्ती सजोषाः । RV_4,056.04c उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥ RV_4,056.05a प्र वाम् महि द्यवी अभ्य् उपस्तुतिम् भरामहे । RV_4,056.05c शुची उप प्रशस्तये ॥ RV_4,056.06a पुनाने तन्वा मिथः स्वेन दक्षेण राजथः । RV_4,056.06c ऊह्याथे सनाद् ऋतम् ॥ RV_4,056.07a मही मित्रस्य साधथस् तरन्ती पिप्रती ऋतम् । RV_4,056.07c परि यज्ञं नि षेदथुः ॥ RV_4,057.01a क्षेत्रस्य पतिना वयं हितेनेव जयामसि । RV_4,057.01c गाम् अश्वम् पोषयित्न्व् आ स नो मृळातीदृशे ॥ RV_4,057.02a क्षेत्रस्य पते मधुमन्तम् ऊर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व । RV_4,057.02c मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृळयन्तु ॥ RV_4,057.03a मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व् अन्तरिक्षम् । RV_4,057.03c क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं चरेम ॥ RV_4,057.04a शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् । RV_4,057.04c शुनं वरत्रा बध्यन्तां शुनम् अष्ट्राम् उद् इङ्गय ॥ RV_4,057.05a शुनासीराव् इमां वाचं जुषेथां यद् दिवि चक्रथुः पयः । RV_4,057.05c तेनेमाम् उप सिञ्चतम् ॥ RV_4,057.06a अर्वाची सुभगे भव सीते वन्दामहे त्वा । RV_4,057.06c यथा नः सुभगाससि यथा नः सुफलाससि ॥ RV_4,057.07a इन्द्रः सीतां नि गृह्णातु ताम् पूषानु यच्छतु । RV_4,057.07c सा नः पयस्वती दुहाम् उत्तराम्-उत्तरां समाम् ॥ RV_4,057.08a शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः । RV_4,057.08c शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् ॥ RV_4,058.01a समुद्राद् ऊर्मिर् मधुमां उद् आरद् उपांशुना सम् अमृतत्वम् आन | RV_4,058.01c घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥ RV_4,058.02a वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः । RV_4,058.02c उप ब्रह्मा ӭणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥ RV_4,058.03a चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । RV_4,058.03c त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश ॥ RV_4,058.04a त्रिधा हितम् पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् । RV_4,058.04c इन्द्र एकं सूर्य एकं जजान वेनाद् एकं स्वधया निष् टतक्षुः ॥ RV_4,058.05a एता अर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे । RV_4,058.05c घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥ RV_4,058.06a सम्यक् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः । RV_4,058.06c एते अर्षन्त्य् ऊर्मयो घृतस्य मृगा इव क्षिपणोर् ईषमाणाः ॥ RV_4,058.07a सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । RV_4,058.07c घृतस्य धारा अरुषो न वाजी këÂhà भिन्दन्न् ऊर्मिभिः पिन्वमानः ॥ RV_4,058.08a अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् । RV_4,058.08c घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥ RV_4,058.09a कन्या इव वहतुम् एतवा उ अञ्ज्य् अञ्जाना अभि चाकशीमि । RV_4,058.09c यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते ॥ RV_4,058.10a अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त । RV_4,058.10c इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥ RV_4,058.11a धामन् ते विश्वम् भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्य् अन्तर् आयुषि । RV_4,058.11c अपाम् अनीके समिथे य आभृतस् तम् अश्याम मधुमन्तं त ऊर्मिम् ॥ _____________________________________________________________ ऋग्वेद 5 RV_5,001.01a अबोध्य् अग्निः समिधा जनानाम् प्रति धेनुम् इवायतीम् उषासम् । RV_5,001.01c यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥ RV_5,001.02a अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातर् अस्थात् । RV_5,001.02c समिद्धस्य रुशद् अदर्शि पाजो महान् देवस् तमसो निर् अमोचि ॥ RV_5,001.03a यद् ईं गणस्य रशनाम् अजीगः शुचिर् अङ्क्ते शुचिभिर् गोभिर् अग्निः । RV_5,001.03c आद् दक्षिणा युज्यते वाजयन्त्य् उत्तानाम् ऊर्ध्वो अधयज् जुहूभिः ॥ RV_5,001.04a अग्निम् अच्छा देवयताम् मनांसि चक्षूंषीव सूर्ये सं चरन्ति । RV_5,001.04c यद् ईं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ॥ RV_5,001.05a जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व् अरुषो वनेषु । RV_5,001.05c दमे-दमे सप्त रत्ना दधानो ऽग्निर् होता नि षसादा यजीयान् ॥ RV_5,001.06a अग्निर् होता न्य् असीदद् यजीयान् उपस्थे मातुः सुरभा उ लोके । RV_5,001.06c युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः ॥ RV_5,001.07a प्र णु त्यं विप्रम् अध्वरेषु साधुम् अग्निं होतारम् ईळते नमोभिः । RV_5,001.07c आ यस् ततान रोदसी ऋतेन नित्यम् मृजन्ति वाजिनं घृतेन ॥ RV_5,001.08a मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः । RV_5,001.08c सहस्रशृङ्गो वृषभस् तदोजा विश्वां अग्ने सहसा प्रास्य् अन्यान् ॥ RV_5,001.09a प्र सद्यो अग्ने अत्य् एष्य् अन्यान् आविर् यस्मै चारुतमो बभूथ । RV_5,001.09c ईळेन्यो वपुष्यो विभावा प्रियो विशाम् अतिथिर् मानुषीणाम् ॥ RV_5,001.10a तुभ्यम् भरन्ति क्षितयो यविष्ठ बलिम् अग्ने अन्तित ओत दूरात् । RV_5,001.10c आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत् ते अग्ने महि शर्म भद्रम् ॥ RV_5,001.11a आद्य रथम् भानुमो भानुमन्तम् अग्ने तिष्ठ यजतेभिः समन्तम् । RV_5,001.11c विद्वान् पथीनाम् उर्व् अन्तरिक्षम् एह देवान् हविरद्याय वक्षि ॥ RV_5,001.12a अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । RV_5,001.12c गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥ RV_5,002.01a कुमारम् माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे । RV_5,002.01c अनीकम् अस्य न मिनज् जनासः पुरः पश्यन्ति निहितम् अरतौ ॥ RV_5,002.02a कम् एतं त्वं युवते कुमारम् पेषी बिभर्षि महिषी जजान । RV_5,002.02c पूर्वीर् हि गर्भः शरदो ववर्धापश्यं जातं यद् असूत माता ॥ RV_5,002.03a हिरण्यदन्तं शुचिवर्णम् आरात् क्षेत्राद् अपश्यम् आयुधा मिमानम् । RV_5,002.03c ददानो अस्मा अमृतं विपृक्वत् किम् माम् अनिन्द्राः कृणवन्न् अनुक्थाः ॥ RV_5,002.04a क्षेत्राद् अपश्यं सनुतश् चरन्तं सुमद् यूथं न पुरु शोभमानम् । RV_5,002.04c न ता अगृभ्रन्न् अजनिष्ट हि षः पलिक्नीर् इद् युवतयो भवन्ति ॥ RV_5,002.05a के मे मर्यकं वि यवन्त गोभिर् न येषां गोपा अरणश् चिद् आस । RV_5,002.05c य ईं जगृभुर् अव ते सृजन्त्व् आजाति पश्व उप नश् चिकित्वान् ॥ RV_5,002.06a वसां राजानं वसतिं जनानाम् अरातयो नि दधुर् मर्त्येषु । RV_5,002.06c ब्रह्माण्य् अत्रेर् अव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥ RV_5,002.07a शुनश् चिच् छेपं निदितं सहस्राद् यूपाद् अमुञ्चो अशमिष्ट हि षः । RV_5,002.07c एवास्मद् अग्ने वि मुमुग्धि पाशान् होतश् चिकित्व इह तू निषद्य ॥ RV_5,002.08a हृणीयमानो अप हि मद् ऐयेः प्र मे देवानां व्रतपा उवाच । RV_5,002.08c इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम् ॥ RV_5,002.09a वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा । RV_5,002.09c प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥ RV_5,002.10a उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ । RV_5,002.10c मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥ RV_5,002.11a एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् । RV_5,002.11c यदीद् अग्ने प्रति त्वं देव हर्याः स्वर्वतीर् अप एना जयेम ॥ RV_5,002.12a तुविग्रीवो वृषभो वावृधानो ऽशत्र्व् अर्यः सम् अजाति वेदः । RV_5,002.12c इतीमम् अग्निम् अमृता अवोचन् बर्हिष्मते मनवे शर्म यंसद् धविष्मते मनवे शर्म यंसत् ॥ RV_5,003.01a त्वम् अग्ने वरुणो जायसे यत् त्वम् मित्रो भवसि यत् समिद्धः । RV_5,003.01c त्वे विश्वे सहसस् पुत्र देवास् त्वम् इन्द्रो दाशुषे मर्त्याय ॥ RV_5,003.02a त्वम् अर्यमा भवसि यत् कनीनां नाम स्वधावन् गुह्यम् बिभर्षि । RV_5,003.02c अञ्जन्ति मित्रं सुधितं न गोभिर् यद् दम्पती समनसा कृणोषि ॥ RV_5,003.03a तव श्रिये मरुतो मर्जयन्त रुद्र यत् ते जनिम चारु चित्रम् । RV_5,003.03c पदं यद् विष्णोर् उपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥ RV_5,003.04a तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त । RV_5,003.04c होतारम् अग्निम् मनुषो नि षेदुर् दशस्यन्त उशिजः शंसम् आयोः ॥ RV_5,003.05a न त्वद् धोता पूर्वो अग्ने यजीयान् न काव्यैः परो अस्ति स्वधावः । RV_5,003.05c विशश् च यस्या अतिथिर् भवासि स यज्ञेन वनवद् देव मर्तान् ॥ RV_5,003.06a वयम् अग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः । RV_5,003.06c वयं समर्ये विदथेष्व् अह्नां वयं राया सहसस् पुत्र मर्तान् ॥ RV_5,003.07a यो न आगो अभ्य् एनो भरात्य् अधीद् अघम् अघशंसे दधात । RV_5,003.07c जही चिकित्वो अभिशस्तिम् एताम् अग्ने यो नो मर्चयति द्वयेन ॥ RV_5,003.08a त्वाम् अस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः । RV_5,003.08c संस्थे यद् अग्न ईयसे रयीणां देवो मर्तैर् वसुभिर् इध्यमानः ॥ RV_5,003.09a अव स्पृधि पितरं योधि विद्वान् पुत्रो यस् ते सहसः सून ऊहे । RV_5,003.09c कदा चिकित्वो अभि चक्षसे नो ऽग्ने कदां ऋतचिद् यातयासे ॥ RV_5,003.10a भूरि नाम वन्दमानो दधाति पिता वसो यदि तज् जोषयासे । RV_5,003.10c कुविद् देवस्य सहसा चकानः सुम्नम् अग्निर् वनते वावृधानः ॥ RV_5,003.11a त्वम् अङ्ग जरितारं यविष्ठ विश्वान्य् अग्ने दुरिताति पर्षि । RV_5,003.11c स्तेना अदृश्रन् रिपवो जनासो ऽज्ञातकेता वृजिना अभूवन् ॥ RV_5,003.12a इमे यामासस् त्वद्रिग् अभूवन् वसवे वा तद् इद् आगो अवाचि । RV_5,003.12c नाहायम् अग्निर् अभिशस्तये नो न रीषते वावृधानः परा दात् ॥ RV_5,004.01a त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे अध्वरेषु राजन् । RV_5,004.01c त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ॥ RV_5,004.02a हव्यवाऌ अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे । RV_5,004.02c सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि श्रवांसि ॥ RV_5,004.03a विशां कविं विश्पतिम् मानुषीणां शुचिम् पावकं घृतपृष्ठम् अग्निम् । RV_5,004.03c नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥ RV_5,004.04a जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य । RV_5,004.04c जुषस्व नः समिधं जातवेद आ च देवान् हविरद्याय वक्षि ॥ RV_5,004.05a जुष्टो दमूना अतिथिर् दुरोण इमं नो यज्ञम् उप याहि विद्वान् । RV_5,004.05c विश्वा अग्ने अभियुजो विहत्या शत्रूयताम् आ भरा भोजनानि ॥ RV_5,004.06a वधेन दस्युम् प्र हि चातयस्व वयः कृण्वानस् तन्वे स्वायै । RV_5,004.06c पिपर्षि यत् सहसस् पुत्र देवान्त् सो अग्ने पाहि नृतम वाजे अस्मान् ॥ RV_5,004.07a वयं ते अग्न उक्थैर् विधेम वयं हव्यैः पावक भद्रशोचे । RV_5,004.07c अस्मे रयिं विश्ववारं सम् इन्वास्मे विश्वानि द्रविणानि धेहि ॥ RV_5,004.08a अस्माकम् अग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् । RV_5,004.08c वयं देवेषु सुकृतः स्याम शर्मणा नस् त्रिवरूथेन पाहि ॥ RV_5,004.09a विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि । RV_5,004.09c अग्ने अत्रिवन् नमसा गृणानो ऽस्माकम् बोध्य् अविता तनूनाम् ॥ RV_5,004.10a यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि । RV_5,004.10c जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ॥ RV_5,004.11a यस्मै त्वं सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् । RV_5,004.11c अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ॥ RV_5,005.01a सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । RV_5,005.01c अग्नये जातवेदसे ॥ RV_5,005.02a नराशंसः सुषूदतीमं यज्ञम् अदाभ्यः । RV_5,005.02c कविर् हि मधुहस्त्यः ॥ RV_5,005.03a ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् । RV_5,005.03c सुखै रथेभिर् ऊतये ॥ RV_5,005.04a ऊर्णम्रदा वि प्रथस्वाभ्य् अर्का अनूषत । RV_5,005.04c भवा नः शुभ्र सातये ॥ RV_5,005.05a देवीर् द्वारो वि श्रयध्वं सुप्रायणा न ऊतये । RV_5,005.05c प्र-प्र यज्ञम् पृणीतन ॥ RV_5,005.06a सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा । RV_5,005.06c दोषाम् उषासम् ईमहे ॥ RV_5,005.07a वातस्य पत्मन्न् ईळिता दैव्या होतारा मनुषः । RV_5,005.07c इमं नो यज्ञम् आ गतम् ॥ RV_5,005.08a इळा सरस्वती मही तिस्रो देवीर् मयोभुवः । RV_5,005.08b बर्हिः सीदन्त्व् अस्रिधः ॥ RV_5,005.09a शिवस् त्वष्टर् इहा गहि विभुः पोष उत त्मना । RV_5,005.09c यज्ञे-यज्ञे न उद् अव ॥ RV_5,005.10a यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । RV_5,005.10c तत्र हव्यानि गामय ॥ RV_5,005.11a स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः । RV_5,005.11c स्वाहा देवेभ्यो हविः ॥ RV_5,006.01a अग्निं तम् मन्ये यो वसुर् अस्तं यं यन्ति धेनवः । RV_5,006.01c अस्तम् अर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥ RV_5,006.02a सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः । RV_5,006.02c सम् अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥ RV_5,006.03a अग्निर् हि वाजिनं विशे ददाति विश्वचर्षणिः । RV_5,006.03c अग्नी राये स्वाभुवं स प्रीतो याति वार्यम् इषं स्तोतृभ्य आ भर ॥ RV_5,006.04a आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । RV_5,006.04c यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषं स्तोतृभ्य आ भर ॥ RV_5,006.05a आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस् पते । RV_5,006.05c सुश्चन्द्र दस्म विश्पते हव्यवातुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥ RV_5,006.06a प्रो त्ये अग्नयो ऽग्निषु विश्वम् पुष्यन्ति वार्यम् । RV_5,006.06c ते हिन्विरे त इन्विरे त इषण्यन्त्य् आनुषग् इषं स्तोतृभ्य आ भर ॥ RV_5,006.07a तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः । RV_5,006.07c ये पत्वभिः शफानां व्रजा भुरन्त गोनाम् इषं स्तोतृभ्य आ भर ॥ RV_5,006.08a नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीर् इषः । RV_5,006.08c ते स्याम य आनृचुस् त्वादूतासो दमे-दम इषं स्तोतृभ्य आ भर ॥ RV_5,006.09a उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । RV_5,006.09c उतो न उत् पुपूर्या उक्थेषु शवसस् पत इषं स्तोतृभ्य आ भर ॥ RV_5,006.10a एवां अग्निम् अजुर्यमुर् गीर्भिर् यज्ञेभिर् आनुषक् । RV_5,006.10c दधद् अस्मे सुवीर्यम् उत त्यद् आश्वश्व्यम् इषं स्तोतृभ्य आ भर ॥ RV_5,007.01a सखायः सं वः सम्यञ्चम् इषं स्तोमं चाग्नये । RV_5,007.01c वर्षिष्ठाय क्षितीनाम् ऊर्जो नप्त्रे सहस्वते ॥ RV_5,007.02a कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने । RV_5,007.02c अर्हन्तश् चिद् यम् इन्धते संजनयन्ति जन्तवः ॥ RV_5,007.03a सं यद् इषो वनामहे सं हव्या मानुषाणाम् । RV_5,007.03c उत द्युम्नस्य शवस ऋतस्य रश्मिम् आ ददे ॥ RV_5,007.04a स स्मा कृणोति केतुम् आ नक्तं चिद् दूर आ सते । RV_5,007.04c पावको यद् वनस्पतीन् प्र स्मा मिनात्य् अजरः ॥ RV_5,007.05a अव स्म यस्य वेषणे स्वेदम् पथिषु जुह्वति । RV_5,007.05c अभीम् अह स्वजेन्यम् भूमा पृष्ठेव रुरुहुः ॥ RV_5,007.06a यम् मर्त्यः पुरुस्पृहं विदद् विश्वस्य धायसे । RV_5,007.06c प्र स्वादनम् पितूनाम् अस्ततातिं चिद् आयवे ॥ RV_5,007.07a स हि ष्मा धन्वाक्षितं दाता न दात्य् आ पशुः । RV_5,007.07c हिरिश्मश्रुः शुचिदन्न् ऋभुर् अनिभृष्टतविषिः ॥ RV_5,007.08a शुचिः ष्म यस्मा अत्रिवत् प्र स्वधितीव रीयते । RV_5,007.08c सुषूर् असूत माता क्राणा यद् आनशे भगम् ॥ RV_5,007.09a आ यस् ते सर्पिरासुते ऽग्ने शम् अस्ति धायसे । RV_5,007.09c ऐषु द्युम्नम् उत श्रव आ चित्तम् मर्त्येषु धाः ॥ RV_5,007.10a इति चिन् मन्युम् अध्रिजस् त्वादातम् आ पशुं ददे । RV_5,007.10c आद् अग्ने अपृणतो ऽत्रिः सासह्याद् दस्यून् इषः सासह्यान् नॄन् ॥ RV_5,008.01a त्वाम् अग्न ऋतायवः सम् ईधिरे प्रत्नम् प्रत्नास ऊतये सहस्कृत । RV_5,008.01c पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥ RV_5,008.02a त्वाम् अग्ने अतिथिम् पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे । RV_5,008.02c बृहत्केतुम् पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥ RV_5,008.03a त्वाम् अग्ने मानुषीर् ईळते विशो होत्राविदं विविचिं रत्नधातमम् । RV_5,008.03c गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥ RV_5,008.04a त्वाम् अग्ने धर्णसिं विश्वधा वयं गीर्भिर् गृणन्तो नमसोप सेदिम । RV_5,008.04c स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥ RV_5,008.05a त्वम् अग्ने पुरुरूपो विशे-विशे वयो दधासि प्रत्नथा पुरुष्टुत । RV_5,008.05c पुरूण्य् अन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥ RV_5,008.06a त्वाम् अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम् । RV_5,008.06c उरुज्रयसं घृतयोनिम् आहुतं त्वेषं चक्षुर् दधिरे चोदयन्मति ॥ RV_5,008.07a त्वाम् अग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा सम् ईधिरे । RV_5,008.07c स वावृधान ओषधीभिर् उक्षितो ऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥ RV_5,009.01a त्वाम् अग्ने हविष्मन्तो देवम् मर्तास ईळते । RV_5,009.01c मन्ये त्वा जातवेदसं स हव्या वक्ष्य् आनुषक् ॥ RV_5,009.02a अग्निर् होता दास्वतः क्षयस्य वृक्तबर्हिषः । RV_5,009.02c सं यज्ञासश् चरन्ति यं सं वाजासः श्रवस्यवः ॥ RV_5,009.03a उत स्म यं शिशुं यथा नवं जनिष्टारणी । RV_5,009.03c धर्तारम् मानुषीणां विशाम् अग्निं स्वध्वरम् ॥ RV_5,009.04a उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् । RV_5,009.04c पुरू यो दग्धासि वनाग्ने पशुर् न यवसे ॥ RV_5,009.05a अध स्म यस्यार्चयः सम्यक् संयन्ति धूमिनः । RV_5,009.05c यद् ईम् अह त्रितो दिव्य् उप ध्मातेव धमति शिशीते ध्मातरी यथा ॥ RV_5,009.06a तवाहम् अग्न ऊतिभिर् मित्रस्य च प्रशस्तिभिः । RV_5,009.06c द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥ RV_5,009.07a तं नो अग्ने अभी नरो रयिं सहस्व आ भर । RV_5,009.07c स क्षेपयत् स पोषयद् भुवद् वाजस्य सातय उतैधि पृत्सु नो वृधे ॥ RV_5,010.01a अग्न ओजिष्ठम् आ भर द्युम्नम् अस्मभ्यम् अध्रिगो । RV_5,010.01c प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥ RV_5,010.02a त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना । RV_5,010.02c त्वे असुर्यम् आरुहत् क्राणा मित्रो न यज्ञियः ॥ RV_5,010.03a त्वं नो अग्न एषां गयम् पुष्टिं च वर्धय । RV_5,010.03c ये स्तोमेभिः प्र सूरयो नरो मघान्य् आनशुः ॥ RV_5,010.04a ये अग्ने चन्द्र ते गिरः शुम्भन्त्य् अश्वराधसः । RV_5,010.04c शुष्मेभिः शुष्मिणो नरो दिवश् चिद् येषाम् बृहत् सुकीर्तिर् बोधति त्मना ॥ RV_5,010.05a तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया । RV_5,010.05c परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥ RV_5,010.06a नू नो अग्न ऊतये सबाधसश् च रातये । RV_5,010.06c अस्माकासश् च सूरयो विश्वा आशास् तरीषणि ॥ RV_5,010.07a त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर । RV_5,010.07c होतर् विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे ॥ RV_5,011.01a जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे । RV_5,011.01c घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥ RV_5,011.02a यज्ञस्य केतुम् प्रथमम् पुरोहितम् अग्निं नरस् त्रिषधस्थे सम् ईधिरे । RV_5,011.02c इन्द्रेण देवैः सरथं स बर्हिषि सीदन् नि होता यजथाय सुक्रतुः ॥ RV_5,011.03a असम्मृष्टो जायसे मात्रोः शुचिर् मन्द्रः कविर् उद् अतिष्ठो विवस्वतः । RV_5,011.03c घृतेन त्वावर्धयन्न् अग्न आहुत धूमस् ते केतुर् अभवद् दिवि श्रितः ॥ RV_5,011.04a अग्निर् नो यज्ञम् उप वेतु साधुयाग्निं नरो वि भरन्ते गृहे-गृहे । RV_5,011.04c अग्निर् दूतो अभवद् धव्यवाहनो ऽग्निं वृणाना वृणते कविक्रतुम् ॥ RV_5,011.05a तुभ्येदम् अग्ने मधुमत्तमं वचस् तुभ्यम् मनीषा इयम् अस्तु शं हृदे । RV_5,011.05c त्वां गिरः सिन्धुम् इवावनीर् महीर् आ पृणन्ति शवसा वर्धयन्ति च ॥ RV_5,011.06a त्वाम् अग्ने अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने । RV_5,011.06c स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥ RV_5,012.01a प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म । RV_5,012.01c घृतं न यज्ञ आस्ये सुपूतं गिरम् भरे वृषभाय प्रतीचीम् ॥ RV_5,012.02a ऋतं चिकित्व ऋतम् इच् चिकिद्ध्य् ऋतस्य धारा अनु तृन्धि पूर्वीः । RV_5,012.02c नाहं यातुं सहसा न द्वयेन ऋतं सपाम्य् अरुषस्य वृष्णः ॥ RV_5,012.03a कया नो अग्न ऋतयन्न् ऋतेन भुवो नवेदा उचथस्य नव्यः । RV_5,012.03c वेदा मे देव ऋतुपा ऋतूनां नाहम् पतिं सनितुर् अस्य रायः ॥ RV_5,012.04a के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः । RV_5,012.04c के धासिम् अग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥ RV_5,012.05a सखायस् ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् । RV_5,012.05c अधूर्षत स्वयम् एते वचोभिर् ऋजूयते वृजिनानि ब्रुवन्तः ॥ RV_5,012.06a यस् ते अग्ने नमसा यज्ञम् ईट्ट ऋतं स पात्य् अरुषस्य वृष्णः । RV_5,012.06c तस्य क्षयः पृथुर् आ साधुर् एतु प्रसर्स्राणस्य नहुषस्य शेषः ॥ RV_5,013.01a अर्चन्तस् त्वा हवामहे ऽर्चन्तः सम् इधीमहि । RV_5,013.01c अग्ने अर्चन्त ऊतये ॥ RV_5,013.02a अग्ने स्तोमम् मनामहे सिध्रम् अद्य दिविस्पृशः । RV_5,013.02c देवस्य द्रविणस्यवः ॥ RV_5,013.03a अग्निर् जुषत नो गिरो होता यो मानुषेष्व् आ । RV_5,013.03c स यक्षद् दैव्यं जनम् ॥ RV_5,013.04a त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः । RV_5,013.04c त्वया यज्ञं वि तन्वते ॥ RV_5,013.05a त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । RV_5,013.05c स नो रास्व सुवीर्यम् ॥ RV_5,013.06a अग्ने नेमिर् अरां इव देवांस् त्वम् परिभूर् असि । RV_5,013.06c आ राधश् चित्रम् ऋञ्जसे ॥ RV_5,014.01a अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् । RV_5,014.01c हव्या देवेषु नो दधत् ॥ RV_5,014.02a तम् अध्वरेष्व् ईळते देवम् मर्ता अमर्त्यम् । RV_5,014.02c यजिष्ठम् मानुषे जने ॥ RV_5,014.03a तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता । RV_5,014.03c अग्निं हव्याय वोळ्हवे ॥ RV_5,014.04a अग्निर् जातो अरोचत घ्नन् dasyƤ ज्योतिषा तमः । RV_5,014.04c अविन्दद् गा अपः स्वः ॥ RV_5,014.05a अग्निम् ईळेन्यं कविं घृतपृष्ठं सपर्यत । RV_5,014.05c वेतु मे शृणवद् धवम् ॥ RV_5,014.06a अग्निं घृतेन वावृधु स्तोमेभिर् विश्वचर्षणिम् । RV_5,014.06c स्वाधीभिर् वचस्युभिः ॥ RV_5,015.01a प्र वेधसे कवये वेद्याय गिरम् भरे यशसे पूर्व्याय । RV_5,015.01c घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥ RV_5,015.02a ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् । RV_5,015.02c दिवो धर्मन् धरुणे सेदुषो n̤ जातैर् अजातां अभि ये ननक्षुः ॥ RV_5,015.03a अङ्होयुवस् तन्वस् तन्वते वि वयो महद् दुष्टरम् पूर्व्याय । RV_5,015.03c स संवतो नवजातस् तुतुर्यात् सिङ्हं न क्रुद्धम् अभितः परि ष्ठुः ॥ RV_5,015.04a मातेव यद् भरसे पप्रथानो जनं-जनं धायसे चक्षसे च । RV_5,015.04c वयो-वयो जरसे यद् दधानः परि त्मना विषुरूपो जिगासि ॥ RV_5,015.05a वाजो नु ते शवसस् पात्व् अन्तम् उरुं दोघं धरुणं देव रायः । RV_5,015.05c पदं न तायुर् गुहा दधानो महो राये चितयन्न् अत्रिम् अस्पः ॥ RV_5,016.01a बृहद् वयो हि भानवे ऽर्चा देवायाग्नये । RV_5,016.01c यम् मित्रं न प्रशस्तिभिर् मर्तासो दधिरे पुरः ॥ RV_5,016.02a स हि द्युभिर् जनानां होता दक्षस्य बाह्वोः । RV_5,016.02c वि हव्यम् अग्निर् आनुषग् भगो न वारम् ऋण्वति ॥ RV_5,016.03a अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः । RV_5,016.03c विश्वा यस्मिन् तुविष्वणि सम् अर्ये शुष्मम् आदधुः ॥ RV_5,016.04a अधा ह्य् अग्न एषां सुवीर्यस्य मंहना । RV_5,016.04c तम् इद् यह्वं न रोदसी परि श्रवो बभूवतुः ॥ RV_5,016.05a नू न एहि वार्यम् अग्ने गृणान आ भर । RV_5,016.05c ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥ RV_5,017.01a आ यज्ञैर् देव मर्त्य इत्था तव्यांसम् ऊतये । RV_5,017.01c अग्निं कृते स्वध्वरे पूरुर् ईळीतावसे ॥ RV_5,017.02a अस्य हि स्वयशस्तर आसा विधर्मन् मन्यसे । RV_5,017.02c तं नाकं चित्रशोचिषम् मन्द्रम् परो मनीषया ॥ RV_5,017.03a अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा । RV_5,017.03c दिवो न यस्य रेतसा बृहच् छोचन्त्य् अर्चयः ॥ RV_5,017.04a अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ । RV_5,017.04c अधा विश्वासु हव्यो ऽग्निर् विक्षु प्र शस्यते ॥ RV_5,017.05a नू न इद् धि वार्यम् आसा सचन्त सूरयः । RV_5,017.05c ऊर्जो नपाद् अभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ॥ RV_5,018.01a प्रातर् अग्निः पुरुप्रियो विश स्तवेतातिथिः । RV_5,018.01c विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ॥ RV_5,018.02a द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना । RV_5,018.02c इन्दुं स धत्त आनुषक् स्तोता चित् ते अमर्त्य ॥ RV_5,018.03a तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् । RV_5,018.03c अरिष्टो येषां रथो व्य् अश्वदावन्न् ईयते ॥ RV_5,018.04a चित्रा वा येषु दीधितिर् आसन्न् उक्था पान्ति ये । RV_5,018.04b स्तीर्णम् बर्हिः स्वर्णरे श्रवांसि दधिरे परि ॥ RV_5,018.05a ये मे पञ्चाशतं ददुर् अश्वानां सधस्तुति । RV_5,018.05b द्युमद् अग्ने महि श्रवो बृहत् कृधि मघोनां नृवद् अमृत नृणाम् ॥ RV_5,019.01a अभ्य् अवस्थाः प्र जायन्ते प्र वव्रेर् वव्रिश् चिकेत । RV_5,019.01c उपस्थे मातुर् वि चष्टे ॥ RV_5,019.02a जुहुरे वि चितयन्तो ऽनिमिषं नृम्णम् पान्ति । RV_5,019.02c आ दृळ्हाम् पुरं विविशुः ॥ RV_5,019.03a आ श्वैत्रेयस्य जन्तवो द्युमद् वर्धन्त कृष्टयः । RV_5,019.03b निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥ RV_5,019.04a प्रियं दुग्धं न काम्यम् अजामि जाम्योः सचा । RV_5,019.04c घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः ॥ RV_5,019.05a क्रीळन् नो रश्म आ भुवः सम् भस्मना वायुना वेविदानः । RV_5,019.05b ता अस्य सन् धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥ RV_5,020.01a यम् अग्ने वाजसातम त्वं चिन् मन्यसे रयिम् । RV_5,020.01c तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥ RV_5,020.02a ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः । RV_5,020.02b अप द्वेषो अप ह्वरो ऽन्यव्रतस्य सश्चिरे ॥ RV_5,020.03a होतारं त्वा वृणीमहे ऽग्ने दक्षस्य साधनम् । RV_5,020.03b यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥ RV_5,020.04a इत्था यथा त ऊतये सहसावन् दिवे-दिवे । RV_5,020.04b राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ॥ RV_5,021.01a मनुष्वत् त्वा नि धीमहि मनुष्वत् सम् इधीमहि । RV_5,021.01c अग्ने मनुष्वद् अङ्गिरो देवान् देवयते यज ॥ RV_5,021.02a त्वं हि मानुषे जने ऽग्ने सुप्रीत इध्यसे । RV_5,021.02c स्रुचस् त्वा यन्त्य् आनुषक् सुजात सर्पिरासुते ॥ RV_5,021.03a त्वां विश्वे सजोषसो देवासो दूतम् अक्रत । RV_5,021.03b सपर्यन्तस् त्वा कवे यज्ञेषु देवम् ईळते ॥ RV_5,021.04a देवं वो देवयज्ययाग्निम् ईळीत मर्त्यः । RV_5,021.04b समिद्धः शुक्र दीदिह्य् ऋतस्य योनिम् आसदः ससस्य योनिम् आसदः ॥ RV_5,022.01a प्र विश्वसामन्न् अत्रिवद् अर्चा पावकशोचिषे । RV_5,022.01c यो अध्वरेष्व् Ŭyo होता मन्द्रतमो विशि ॥ RV_5,022.02a न्य् अग्निं जातवेदसं दधाता देवम् ऋत्विजम् । RV_5,022.02c प्र यज्ञ एत्व् आनुषग् अद्या देवव्यचस्तमः ॥ RV_5,022.03a चिकित्विन्मनसं त्वा देवम् मर्तास ऊतये । RV_5,022.03c वरेण्यस्य ते ऽवस इयानासो अमन्महि ॥ RV_5,022.04a अग्ने चिकिद्ध्य् अस्य न इदं वचः सहस्य । RV_5,022.04c तं त्वा सुशिप्र दम्पते स्तोमैर् वर्धन्त्य् अत्रयो गीर्भिः शुम्भन्त्य् अत्रयः ॥ RV_5,023.01a अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् । RV_5,023.01c विश्वा यश् चर्षणीर् अभ्य् आसा वाजेषु सासहत् ॥ RV_5,023.02a तम् अग्ने p­tanëahaæ रयिं सहस्व आ भर । RV_5,023.02b त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥ RV_5,023.03a विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः । RV_5,023.03c होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥ RV_5,023.04a स हि ष्मा विश्वचर्षणिर् अभिमाति सहो दधे । RV_5,023.04b अग्न एषु क्षयेष्व् आ रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ॥ RV_5,024.01a अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ॥ RV_5,024.02a वसुर् अग्निर् वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः ॥ RV_5,024.03a स नो बोधि श्रुधी हवम् उरुष्या णो अघायतः समस्मात् ॥ RV_5,024.04a तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥ RV_5,025.01a अच्छा वो अग्निम् अवसे देवं गासि स नो वसुः । RV_5,025.01c रासत् पुत्र ऋषूणाम् ऋतावा पर्षति द्विषः ॥ RV_5,025.02a स हि सत्यो यम् पूर्वे चिद् देवासश् चिद् यम् ईधिरे । RV_5,025.02c होतारम् मन्द्रजिह्वम् इत् सुदीतिभिर् विभावसुम् ॥ RV_5,025.03a स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या । RV_5,025.03c अग्ने रायो दिदीहि नः सुवृक्तिभिर् वरेण्य ॥ RV_5,025.04a अग्निर् देवेषु राजत्य् अग्निर् मर्तेष्व् आविशन् । RV_5,025.04c अग्निर् नो हव्यवाहनो ऽग्निं धीभिः सपर्यत ॥ RV_5,025.05a अग्निस् तुविश्रवस्तमं तुविब्रह्माणम् उत्तमम् । RV_5,025.05c अतूर्तं श्रावयत्पतिम् पुत्रं ददाति दाशुषे ॥ RV_5,025.06a अग्निर् ददाति सत्पतिं सासाह यो युधा नृभिः । RV_5,025.06c अग्निर् अत्यं रघुष्यदं जेतारम् अपराजितम् ॥ RV_5,025.07a यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो । RV_5,025.07c महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते ॥ RV_5,025.08a तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् । RV_5,025.08c उतो ते तन्यतुर् यथा स्वानो अर्त त्मना दिवः ॥ RV_5,025.09a एवां अग्निं वसूयवः सहसानं ववन्दिम । RV_5,025.09c स नो विश्वा अति द्विषः पर्षन् नावेव सुक्रतुः ॥ RV_5,026.01a अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । RV_5,026.01c आ देवान् वक्षि यक्षि च ॥ RV_5,026.02a तं त्वा घृतस्नव् ईमहे चित्रभानो स्वर्दृशम् । RV_5,026.02c देवां आ वीतये वह ॥ RV_5,026.03a वीतिहोत्रं त्वा कवे द्युमन्तं सम् इधीमहि । RV_5,026.03c अग्ने बृहन्तम् अध्वरे ॥ RV_5,026.04a अग्ने विश्वेभिर् आ गहि देवेभिर् हव्यदातये । RV_5,026.04b होतारं त्वा वृणीमहे ॥ RV_5,026.05a यजमानाय सुन्वत आग्ने सुवीर्यं वह । RV_5,026.05c देवैर् आ सत्सि बर्हिषि ॥ RV_5,026.06a समिधानः सहस्रजिद् अग्ने धर्माणि पुष्यसि । RV_5,026.06c देवानां दूत उक्थ्यः ॥ RV_5,026.07a न्य् अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् । RV_5,026.07c दधाता देवम् ऋत्विजम् ॥ RV_5,026.08a प्र यज्ञ एत्व् आनुषग् अद्या देवव्यचस्तमः । RV_5,026.08c स्तृणीत बर्हिर् आसदे ॥ RV_5,026.09a एदम् मरुतो अश्विना मित्रः सीदन्तु वरुणः । RV_5,026.09c देवासः सर्वया विशा ॥ RV_5,027.01a अनस्वन्ता सत्पतिर् मामहे मे गावा चेतिष्ठो असुरो मघोनः । RV_5,027.01c त्रैवृष्णो अग्ने दशभिः सहस्रैर् वैश्वानर त्र्यरुणश् चिकेत ॥ RV_5,027.02a यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति । RV_5,027.02c वैश्वानर सुष्टुतो वावृधानो ऽग्ने यच्छ त्र्यरुणाय शर्म ॥ RV_5,027.03a एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः । RV_5,027.03c यो मे गिरस् तुविजातस्य पूर्वीर् युक्तेनाभि त्र्यरुणो गृणाति ॥ RV_5,027.04a यो म इति प्रवोचत्य् अश्वमेधाय सूरये । RV_5,027.04b ददद् ऋचा सनिं यते ददन् मेधाम् ऋतायते ॥ RV_5,027.05a यस्य मा परुषाः शतम् उद्धर्षयन्त्य् उक्षणः । RV_5,027.05c अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ॥ RV_5,027.06a इन्द्राग्नी शतदाव्न्य् अश्वमेधे सुवीर्यम् । RV_5,027.06c क्षत्रं धारयतम् बृहद् दिवि सूर्यम् इवाजरम् ॥ RV_5,028.01a समिद्धो अग्निर् दिवि शोचिर् अश्रेत् प्रत्यङ्ङ् उषसम् उर्विया वि भाति । RV_5,028.01c एति प्राची विश्ववारा नमोभिर् देवां ईळाना हविषा घृताची ॥ RV_5,028.02a समिध्यमानो अमृतस्य राजसि हविष् कृण्वन्तं सचसे स्वस्तये । RV_5,028.02c विश्वं स धत्ते द्रविणं यम् इन्वस्य् आतिथ्यम् अग्ने नि च धत्त इत् पुरः ॥ RV_5,028.03a अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु । RV_5,028.03c सं जास्पत्यं सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महांसि ॥ RV_5,028.04a समिद्धस्य प्रमहसो ऽग्ने वन्दे तव श्रियम् । RV_5,028.04c वृषभो द्युम्नवां असि सम् अध्वरेष्व् इध्यसे ॥ RV_5,028.05a समिद्धो अग्न आहुत देवान् यक्षि स्वध्वर । RV_5,028.05c त्वं हि हव्यवाऌ असि ॥ RV_5,028.06a आ जुहोता दुवस्यताग्निम् प्रयत्य् अध्वरे । RV_5,028.06c वृणीध्वं हव्यवाहनम् ॥ RV_5,029.01a त्र्य् अर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त । RV_5,029.01c अर्चन्ति त्वा मरुतः पूतदक्षास् त्वम् एषाम् ऋषिर् इन्द्रासि धीरः ॥ RV_5,029.02a अनु यद् ईम् मरुतो मन्दसानम् आर्चन्न् इन्द्रम् पपिवांसं सुतस्य । RV_5,029.02c आदत्त वज्रम् अभि यद् अहिं हन्न् अपो यह्वीर् असृजत् सर्तवा उ ॥ RV_5,029.03a उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः । RV_5,029.03c तद् धि हव्यम् मनुषे गा अविन्दद् अहन्न् अहिम् पपिवां इन्द्रो अस्य ॥ RV_5,029.04a आद् रोदसी वितरं वि ष्कभायत् संविव्यानश् चिद् भियसे मृगं कः । RV_5,029.04c जिगर्तिम् इन्द्रो अपजर्गुराणः प्रति श्वसन्तम् अव दानवं हन् ॥ RV_5,029.05a अध क्रत्वा मघवन् तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् । RV_5,029.05c यत् सूर्यस्य हरितः पतन्तीः पुरः सतीर् उपरा एतशे कः ॥ RV_5,029.06a नव यद् अस्य नवतिं च भोगान् साकं वज्रेण मघवा विवृश्चत् । RV_5,029.06c अर्चन्तीन्द्रम् मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ॥ RV_5,029.07a सखा सख्ये अपचत् तूयम् अग्निर् अस्य क्रत्वा महिषा त्री शतानि । RV_5,029.07c त्री साकम् इन्द्रो मनुषः सरांसि सुतम् पिबद् वृत्रहत्याय सोमम् ॥ RV_5,029.08a त्री यच् छता महिषाणाम् अघो मास् त्री सरांसि मघवा सोम्यापाः । RV_5,029.08c कारं न विश्वे अह्वन्त देवा भरम् इन्द्राय यद् अहिं जघान ॥ RV_5,029.09a उशना यत् सहस्यैर् अयातं गृहम् इन्द्र जूजुवानेभिर् अश्वैः । RV_5,029.09c वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर् अवनोर् ह शुष्णम् ॥ RV_5,029.10a प्रान्यच् चक्रम् अवृहः सूर्यस्य कुत्सायान्यद् वरिवो यातवे ऽकः । RV_5,029.10c अनासो दस्यूंर् अमृणो वधेन नि दुर्योण आवृणङ् मृध्रवाचः ॥ RV_5,029.11a स्तोमासस् त्वा गौरिवीतेर् अवर्धन्न् अरन्धयो वैदथिनाय पिप्रुम् । RV_5,029.11c आ त्वाम् ऋजिश्वा सख्याय चक्रे पचन् पक्तीर् अपिबः सोमम् अस्य ॥ RV_5,029.12a नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य् अर्चन्त्य् अर्कैः । RV_5,029.12c गव्यं चिद् ऊर्वम् अपिधानवन्तं तं चिन् नरः शशमाना अप व्रन् ॥ RV_5,029.13a कथो नु ते परि चराणि विद्वान् वीर्या मघवन् या चकर्थ । RV_5,029.13c या चो नु नव्या कृणवः शविष्ठ प्रेद् उ ता ते विदथेषु ब्रवाम ॥ RV_5,029.14a एता विश्वा चकृवां इन्द्र भूर्य् अपरीतो जनुषा वीर्येण । RV_5,029.14c या चिन् नु वज्रिन् कृणवो दधृष्वान् न ते वर्ता तविष्या अस्ति तस्याः ॥ RV_5,029.15a इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म । RV_5,029.15c वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ॥ RV_5,030.01a क्व स्य वीरः को अपश्यद् इन्द्रं सुखरथम् ईयमानं हरिभ्याम् । RV_5,030.01c यो राया वज्री सुतसोमम् इच्छन् तद् ओको गन्ता पुरुहूत ऊती ॥ RV_5,030.02a अवाचचक्षम् पदम् अस्य सस्वर् उग्रं निधातुर् अन्व् आयम् इच्छन् । RV_5,030.02c अपृच्छम् अन्यां उत ते म आहुर् इन्द्रं नरो बुबुधाना अशेम ॥ RV_5,030.03a प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः । RV_5,030.03b वेदद् avidvä छृणवच् च विद्वान् वहते ऽयम् मघवा सर्वसेनः ॥ RV_5,030.04a स्थिरम् मनश् चकृषे जात इन्द्र वेषीद् एको युधये भूयसश् चित् । RV_5,030.04b अश्मानं चिच् छवसा दिद्युतो वि विदो गवाम् ऊर्वम् उस्रियाणाम् ॥ RV_5,030.05a परो यत् त्वम् परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् । RV_5,030.05c अतश् चिद् इन्द्राद् अभयन्त देवा विश्वा अपो अजयद् दासपत्नीः ॥ RV_5,030.06a तुभ्येद् एते मरुतः सुशेवा अर्चन्त्य् अर्कं सुन्वन्त्य् अन्धः । RV_5,030.06c अहिम् ओहानम् अप आशयानम् प्र मायाभिर् मायिनं सक्षद् इन्द्रः ॥ RV_5,030.07a वि षू मृधो जनुषा दानम् इन्वन्न् अहन् गवा मघवन् संचकानः । RV_5,030.07c अत्रा दासस्य नमुचेः शिरो यद् अवर्तयो मनवे गातुम् इच्छन् ॥ RV_5,030.08a युजं हि माम् अकृथा आद् इद् इन्द्र शिरो दासस्य नमुचेर् मथायन् । RV_5,030.08c अश्मानं चित् स्वर्यं वर्तमानम् प्र चक्रियेव रोदसी मरुद्भ्यः ॥ RV_5,030.09a स्त्रियो हि दास आयुधानि चक्रे किम् मा करन्न् अबला अस्य सेनाः । RV_5,030.09c antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum इन्द्रः ॥ RV_5,030.10a सम् अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर् वियुता यद् आसन् । RV_5,030.10c सं ता इन्द्रो असृजद् अस्य शाकैर् यद् ईं सोमासः सुषुता अमन्दन् ॥ RV_5,030.11a यद् ईं सोमा बभ्रुधूता अमन्दन्न् अरोरवीद् वृषभः सादनेषु । RV_5,030.11c पुरन्दरः पपिवां इन्द्रो अस्य पुनर् गवाम् अददाद् उस्रियाणाम् ॥ RV_5,030.12a भद्रम् इदं रुशमा अग्ने अक्रन् गवां चत्वारि ददतः सहस्रा । RV_5,030.12c ऋणञ्चयस्य प्रयता मघानि प्रत्य् अग्रभीष्म नृतमस्य नृणाम् ॥ RV_5,030.13a सुपेशसम् माव सृजन्त्य् अस्तं गवां सहस्रै रुशमासो अग्ने । RV_5,030.13c तीव्रा इन्द्रम् अममन्दुः सुतासो ऽक्तोर् व्युष्टौ परितक्म्यायाः ॥ RV_5,030.14a औच्छत् सा रात्री परितक्म्या यां ऋणञ्चये राजनि रुशमानाम् । RV_5,030.14c अत्यो न वाजी रघुर् अज्यमानो बभ्रुश् चत्वार्य् असनत् सहस्रा ॥ RV_5,030.15a चतुःसहस्रं गव्यस्य पश्वः प्रत्य् अग्रभीष्म रुशमेष्व् अग्ने । RV_5,030.15c घर्मश् चित् तप्तः प्रवृजे य आसीद् अयस्मयस् तम् v आदाम विप्राः ॥ RV_5,031.01a इन्द्रो रथाय प्रवतं कृणोति यम् अध्यस्थान् मघवा वाजयन्तम् । RV_5,031.01c यूथेव पश्वो व्य् उनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥ RV_5,031.02a आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व । RV_5,031.02c नहि त्वद् इन्द्र वस्यो अन्यद् अस्त्य् अमेनांश् चिज् जनिवतश् चकर्थ ॥ RV_5,031.03a उद् यत् सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा । RV_5,031.03c प्राचोदयत् सुदुघा वव्रे अन्तर् वि ज्योतिषा संववृत्वत् तमो ऽवः ॥ RV_5,031.04a अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रम् पुरुहूत द्युमन्तम् । RV_5,031.04c ब्रह्माण इन्द्रम् महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ ॥ RV_5,031.05a वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः । RV_5,031.05c अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्य् अवर्तन्त दस्यून् ॥ RV_5,031.06a प्र ते पूर्वाणि करणानि वोचम् प्र नूतना मघवन् या चकर्थ । RV_5,031.06c शक्तीवो यद् विभरा रोदसी उभे जयन्न् अपो मनवे दानुचित्राः ॥ RV_5,031.07a तद् इन् नु ते करणं दस्म विप्राहिं यद् घ्नन्न् ओजो अत्रामिमीथाः । RV_5,031.07c शुष्णस्य चित् परि माया अगृभ्णाः प्रपित्वं यन्न् अप दस्यूंर् असेधः ॥ RV_5,031.08a त्वम् अपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र । RV_5,031.08c उग्रम् अयातम् अवहो ह कुत्सं सं ह यद् वाम् उशनारन्त देवाः ॥ RV_5,031.09a इन्द्राकुत्सा वहमाना रथेना वाम् अत्या अपि कर्णे वहन्तु । RV_5,031.09c निः षीम् अद्भ्यो धमथो निः षधस्थान् मघोनो हृदो वरथस् तमांसि ॥ RV_5,031.10a वातस्य युक्तान् सुयुजश् चिद् अश्वान् कविश् चिद् एषो अजगन्न् अवस्युः । RV_5,031.10c विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीम् अवर्धन् ॥ RV_5,031.11a सूरश् चिद् रथम् परितक्म्यायाम् पूर्वं करद् उपरं जूजुवांसम् । RV_5,031.11c भरच् चक्रम् एतशः सं रिणाति पुरो दधत् सनिष्यति क्रतुं नः ॥ RV_5,031.12a आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोमम् इच्छन् । RV_5,031.12c वदन् ग्रावाव वेदिम् भ्रियाते यस्य जीरम् अध्वर्यवश् चरन्ति ॥ RV_5,031.13a ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन् । RV_5,031.13c वावन्धि यज्यूंर् उत तेषु धेह्य् ओजो जनेषु येषु ते स्याम ॥ RV_5,032.01a अदर्दर् उत्सम् असृजो वि खानि त्वम् अर्णवान् बद्बधानां अरम्णाः । RV_5,032.01c महान्तम् इन्द्र पर्वतं वि यद् वः सृजो वि धारा अव दानवं हन् ॥ RV_5,032.02a त्वम् उत्सां ऋतुभिर् बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन् । RV_5,032.02c अहिं चिद् उग्र प्रयुतं शयानं जघन्वां इन्द्र तविषीम् अधत्थाः ॥ RV_5,032.03a त्यस्य चिन् महतो निर् मृगस्य वधर् जघान तविषीभिर् इन्द्रः । RV_5,032.03c य एक इद् अप्रतिर् मन्यमान आद् अस्माद् अन्यो अजनिष्ट तव्यान् ॥ RV_5,032.04a त्यं चिद् एषां स्वधया मदन्तम् मिहो नपातं सुवृधं तमोगाम् । RV_5,032.04c वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥ RV_5,032.05a त्यं चिद् अस्य क्रतुभिर् निषत्तम् अमर्मणो विदद् इद् अस्य मर्म । RV_5,032.05c यद् ईं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ॥ RV_5,032.06a त्यं चिद् इत्था कत्पयं शयानम् असूर्ये तमसि वावृधानम् । RV_5,032.06c तं चिन् मन्दानो वृषभः सुतस्योच्चैर् इन्द्रो अपगूर्या जघान ॥ RV_5,032.07a उद् यद् इन्द्रो महते दानवाय वधर् यमिष्ट सहो अप्रतीतम् । RV_5,032.07c यद् ईं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोर् अधमं चकार ॥ RV_5,032.08a त्यं चिद् अर्णम् मधुपं शयानम् असिन्वं वव्रम् मह्य् आदद् उग्रः । RV_5,032.08c अपादम् अत्रम् महता वधेन नि दुर्योण आवृणङ् मृध्रवाचम् ॥ RV_5,032.09a को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः । RV_5,032.09c इमे चिद् अस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥ RV_5,032.10a न्य् अस्मै देवी स्वधितिर् जिहीत इन्द्राय गातुर् उशतीव येमे । RV_5,032.10c सं यद् ओजो युवते विश्वम् आभिर् अनु स्वधाव्ने क्षितयो नमन्त ॥ RV_5,032.11a एकं नु त्वा सत्पतिम् päcajanyaæ जातं शृणोमि यशसं जनेषु । RV_5,032.11c तम् मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर् हवमानास इन्द्रम् ॥ RV_5,032.12a एवा हि त्वाम् ऋतुथा यातयन्तम् मघा विप्रेभ्यो ददतं शृणोमि । RV_5,032.12c किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः कामम् इन्द्र ॥ RV_5,033.01a महि महे तवसे दीध्ये नॄन् इन्द्रायेत्था तवसे अतव्यान् । RV_5,033.01c यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश् चिकेत ॥ RV_5,033.02a स त्वं न इन्द्र धियसानो अर्कैर् हरीणां वृषन् योक्त्रम् अश्रेः । RV_5,033.02c या इत्था मघवन्न् अनु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥ RV_5,033.03a न ते त इन्द्राभ्य् अस्मद् ऋष्वायुक्तासो अब्रह्मता यद् असन् । RV_5,033.03c तिष्ठा रथम् अधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥ RV_5,033.04a पुरू यत् त इन्द्र सन्त्य् उक्था गवे चकर्थोर्वरासु युध्यन् । RV_5,033.04c ततक्षे सूर्याय चिद् ओकसि स्वे वृषा समत्सु दासस्य नाम चित् ॥ RV_5,033.05a वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश् च रथाः । RV_5,033.05c Ãsmä जगम्याद् अहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः ॥ RV_5,033.06a पपृक्षेण्यम् इन्द्र त्वे ह्य् ओजो नृम्णानि च नृतमानो अमर्तः । RV_5,033.06c स न एनीं वसवानो रयिं दाः प्रार्य स्तुषे तुविमघस्य दानम् ॥ RV_5,033.07a एवा न इन्द्रोतिभिर् अव पाहि गृणतः शूर कारून् । RV_5,033.07c उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः ॥ RV_5,033.08a उत त्ये मा पौरुकुत्स्यस्य सूरेस् त्रसदस्योर् हिरणिनो रराणाः । RV_5,033.08c वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर् नु सश्चे ॥ RV_5,033.09a उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ । RV_5,033.09c सहस्रा मे च्यवतानो ददान आनूकम् अर्यो वपुषे नार्चत् ॥ RV_5,033.10a उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः । RV_5,033.10c मह्ना रायः संवरणस्य ऋषेर् व्रजं न गावः प्रयता अपि ग्मन् ॥ RV_5,034.01a अजातशत्रुम् अजरा स्वर्वत्य् अनु स्वधामिता दस्मम् ईयते । RV_5,034.01c सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन ॥ RV_5,034.02a आ यः सोमेन जठरम् अपिप्रतामन्दत मघवा मध्वो अन्धसः । RV_5,034.02c यद् ईम् मृगाय हन्तवे महावधः सहस्रभृष्टिम् उशना वधं यमत् ॥ RV_5,034.03a यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमां अह । RV_5,034.03c अपाप शक्रस् ततनुष्टिम् ऊहति तनूशुभ्रम् मघवा यः कवासखः ॥ RV_5,034.04a यस्यावधीत् पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते । RV_5,034.04c वेतीद् v अस्य प्रयता यतङ्करो न किल्बिषाद् ईषते वस्व आकरः ॥ RV_5,034.05a न पञ्चभिर् दशभिर् वष्ट्य् आरभं नासुन्वता सचते पुष्यता चन । RV_5,034.05c जिनाति वेद् अमुया हन्ति वा धुनिर् आ देवयुम् भजति गोमति व्रजे ॥ RV_5,034.06a वित्वक्षणः समृतौ चक्रमासजो ऽसुन्वतो विषुणः सुन्वतो वृधः । RV_5,034.06c इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासम् आर्यः ॥ RV_5,034.07a सम् ईम् पणेर् अजति भोजनम् मुषे वि दाशुषे भजति सूनरं वसु । RV_5,034.07c दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीम् अचुक्रुधत् ॥ RV_5,034.08a सं यज् जनौ सुधनौ विश्वशर्धसाव् अवेद् इन्द्रो मघवा गोषु शुभ्रिषु । RV_5,034.08c युजं ह्य् अन्यम् अकृत प्रवेपन्य् उद् ईं गव्यं सृजते सत्वभिर् धुनिः ॥ RV_5,034.09a सहस्रसाम् आग्निवेशिं गृणीषे शत्रिम् अग्न उपमां केतुम् अर्यः । RV_5,034.09c तस्मा आपः संयतः पीपयन्त तस्मिन् क्षत्रम् अमवत् त्वेषम् अस्तु ॥ RV_5,035.01a यस् ते साधिष्ठो ऽवस इन्द्र क्रतुष् टम् आ भर । RV_5,035.01c अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥ RV_5,035.02a यद् इन्द्र ते चतस्रो यच् छूर सन्ति तिस्रः । RV_5,035.02c यद् वा पञ्च क्षितीनाम् अवस् तत् सु न आ भर ॥ RV_5,035.03a आ ते ऽवो वरेण्यं वृषन्तमस्य हूमहे । RV_5,035.03c वृषजूतिर् हि जज्ञिष आभूभिर् इन्द्र तुर्वणिः ॥ RV_5,035.04a वृषा ह्य् असि राधसे जज्ञिषे वृष्णि ते शवः । RV_5,035.04c स्वक्षत्रं ते धृषन् मनः सत्राहम् इन्द्र पौंस्यम् ॥ RV_5,035.05a त्वं तम् इन्द्र मर्त्यम् अमित्रयन्तम् अद्रिवः । RV_5,035.05c सर्वरथा शतक्रतो नि याहि शवसस् पते ॥ RV_5,035.06a त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः । RV_5,035.06c उग्रम् पूर्वीषु पूर्व्यं हवन्ते वाजसातये ॥ RV_5,035.07a अस्माकम् इन्द्र दुष्टरम् पुरोयावानम् आजिषु । RV_5,035.07c सयावानं धने-धने वाजयन्तम् अवा रथम् ॥ RV_5,035.08a अस्माकम् इन्द्रेहि नो रथम् अवा पुरन्ध्या । RV_5,035.08c वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमम् मनामहे ॥ RV_5,036.01a स आ गमद् इन्द्रो यो वसूनां चिकेतद् दातुं दामनो रयीणाम् । RV_5,036.01c धन्वचरो न वंसगस् तृषाणश् चकमानः पिबतु दुग्धम् अंशुम् ॥ RV_5,036.02a आ ते हनू हरिवः शूर शिप्रे रुहत् सोमो न पर्वतस्य पृष्ठे । RV_5,036.02c अनु त्वा राजन्न् अर्वतो न हिन्वन् गीर्भिर् मदेम पुरुहूत विश्वे ॥ RV_5,036.03a चक्रं न वृत्तम् पुरुहूत वेपते मनो भिया मे अमतेर् इद् अद्रिवः । RV_5,036.03c रथाद् अधि त्वा जरिता सदावृध कुविन् नु स्तोषन् मघवन् पुरूवसुः ॥ RV_5,036.04a एष ग्रावेव जरिता त इन्द्रेयर्ति वाचम् बृहद् आशुषाणः । RV_5,036.04c प्र सव्येन मघवन् यंसि रायः प्र दक्षिणिद् धरिवो मा वि वेनः ॥ RV_5,036.05a वृषा त्वा वृषणं वर्धतु द्यौर् वृषा वृषभ्यां वहसे हरिभ्याम् । RV_5,036.05c स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन् भरे धाः ॥ RV_5,036.06a यो रोहितौ वाजिनौ वाजिनीवान् त्रिभिः शतैः सचमानाव् अदिष्ट । RV_5,036.06c यूने सम् अस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥ RV_5,037.01a सम् भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः । RV_5,037.01c तस्मा अमृध्रा उषसो व्य् उच्छान् य इन्द्राय सुनवामेत्य् आह ॥ RV_5,037.02a समिद्धाग्निर् वनवत् स्तीर्णबर्हिर् युक्तग्रावा सुतसोमो जराते । RV_5,037.02c ग्रावाणो यस्येषिरं वदन्त्य् अयद् अध्वर्युर् हविषाव सिन्धुम् ॥ RV_5,037.03a वधूर् इयम् पतिम् इच्छन्त्य् एति य ईं वहाते महिषीम् इषिराम् । RV_5,037.03c आस्य श्रवस्याद् रथ आ च घोषात् पुरू सहस्रा परि वर्तयाते ॥ RV_5,037.04a न स राजा व्यथते यस्मिन्न् इन्द्रस् तीव्रं सोमम् पिबति गोसखायम् । RV_5,037.04c आ सत्वनैर् अजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥ RV_5,037.05a पुष्यात् क्षेमे अभि योगे भवात्य् उभे वृतौ संयती सं जयाति । RV_5,037.05c प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ॥ RV_5,038.01a उरोष् ट इन्द्र राधसो विभ्वी रातिः शतक्रतो । RV_5,038.01c अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय ॥ RV_5,038.02a यद् ईम् इन्द्र श्रवाय्यम् इषं शविष्ठ दधिषे । RV_5,038.02c पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम् ॥ RV_5,038.03a शुष्मासो ये ते अद्रिवो मेहना केतसापः । RV_5,038.03c उभा देवाव् अभिष्टये दिवश् च ग्मश् च राजथः ॥ RV_5,038.04a उतो नो अस्य कस्य चिद् दक्षस्य तव वृत्रहन् । RV_5,038.04c अस्मभ्यं नृम्णम् आ भरास्मभ्यं नृमणस्यसे ॥ RV_5,038.05a नू त आभिर् अभिष्टिभिस् तव शर्मञ् छतक्रतो । RV_5,038.05c इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥ RV_5,039.01a यद् इन्द्र चित्र मेहनास्ति त्वादातम् अद्रिवः । RV_5,039.01c राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर ॥ RV_5,039.02a यन् मन्यसे वरेण्यम् इन्द्र द्युक्षं तद् आ भर । RV_5,039.02c विद्याम तस्य ते वयम् अकूपारस्य दावने ॥ RV_5,039.03a यत् ते दित्सु प्रराध्यम् मनो अस्ति श्रुतम् बृहत् । RV_5,039.03c तेन दृळ्हा चिद् अद्रिव आ वाजं दर्षि सातये ॥ RV_5,039.04a मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् । RV_5,039.04c इन्द्रम् उप प्रशस्तये पूर्वीभिर् जुजुषे गिरः ॥ RV_5,039.05a अस्मा इत् काव्यं वच उक्थम् इन्द्राय शंस्यम् । RV_5,039.05c तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्य् अत्रयो गिरः शुम्भन्त्य् अत्रयः ॥ RV_5,040.01a आ याह्य् अद्रिभिः सुतं सोमं सोमपते पिब । RV_5,040.01c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.02a वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । RV_5,040.02c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.03a वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः । RV_5,040.03c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.04a ऋजीषी वज्री वृषभस् turëàchu«mÅ राजा वृत्रहा सोमपावा । RV_5,040.04c युक्त्वा हरिभ्याम् उप यासद् अर्वाङ् माध्यन्दिने सवने मत्सद् इन्द्रः ॥ RV_5,040.05a यत् त्वा सूर्य स्वर्भानुस् तमसाविध्यद् आसुरः । RV_5,040.05c अक्षेत्रविद् यथा मुग्धो भुवनान्य् अदीधयुः ॥ RV_5,040.06a स्वर्भानोर् अध यद् इन्द्र माया अवो दिवो वर्तमाना अवाहन् । RV_5,040.06c गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्दद् अत्रिः ॥ RV_5,040.07a मा माम् इमं तव सन्तम् अत्र इरस्या द्रुग्धो भियसा नि गारीत् । RV_5,040.07c त्वम् मित्रो असि सत्यराधास् तौ मेहावतं वरुणश् च राजा ॥ RV_5,040.08a ग्राव्णो ब्रह्मा युयुजानः सपर्यन् कीरिणा देवान् नमसोपशिक्षन् । RV_5,040.08c अत्रिः सूर्यस्य दिवि चक्षुर् आधात् स्वर्भानोर् अप माया अघुक्षत् ॥ RV_5,040.09a यं वै सूर्यं स्वर्भानुस् तमसाविध्यद् आसुरः । RV_5,040.09c अत्रयस् तम् अन्व् अविन्दन् नह्य् अन्ये अशक्नुवन् ॥ RV_5,041.01a को नु वाम् मित्रावरुणाव् ऋतायन् दिवो वा महः पार्थिवस्य वा दे । RV_5,041.01c ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥ RV_5,041.02a ते नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतो जुषन्त । RV_5,041.02c नमोभिर् वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥ RV_5,041.03a आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन् रथ्यस्य पुष्टौ । RV_5,041.03c उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् ॥ RV_5,041.04a प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः । RV_5,041.04c पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुर् आश्वश्वतमाः ॥ RV_5,041.05a प्र वो रयिं युक्ताश्वम् भरध्वं राय एषे ऽवसे दधीत धीः । RV_5,041.05c सुशेव एवैर् औशिजस्य होता ये व एवा मरुतस् तुराणाम् ॥ RV_5,041.06a प्र वो वायुं रथयुजं कृणुध्वम् प्र देवं विप्रम् पनितारम् अर्कैः । RV_5,041.06c इषुध्यव ऋतसापः पुरन्धीर् वस्वीर् नो अत्र पत्नीर् आ धिये धुः ॥ RV_5,041.07a उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश् चितयद्भिर् अर्कैः । RV_5,041.07c उषासानक्ता विदुषीव विश्वम् आ हा वहतो मर्त्याय यज्ञम् ॥ RV_5,041.08a अभि वो अर्चे पोष्यावतो नॄन् वास्तोष् पतिं त्वष्टारं रराणः । RV_5,041.08c धन्या सजोषा धिषणा नमोभिर् वनस्पतींर् ओषधी राय एषे ॥ RV_5,041.09a तुजे नस् तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः । RV_5,041.09c पनित आप्त्यो यजतः सदा नो वर्धान् नः शंसं नर्यो अभिष्टौ ॥ RV_5,041.10a वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातम् अपां सुवृक्ति । RV_5,041.10c गृणीते अग्निर् एतरी न शूषैः शोचिष्केशो नि रिणाति वना ॥ RV_5,041.11a कथा महे रुद्रियाय ब्रवाम कद् राये चिकितुषे भगाय । RV_5,041.11c आप ओषधीर् उत नो ऽवन्तु द्यौर् वना गिरयो वृक्षकेशाः ॥ RV_5,041.12a शृणोतु न ऊर्जाम् पतिर् गिरः स नभस् तरीयां इषिरः परिज्मा । RV_5,041.12c शृण्वन्त्व् आपः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥ RV_5,041.13a विदा चिन् नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः । RV_5,041.13c वयश् चन सुभ्व आव यन्ति क्षुभा मर्तम् अनुयतं वधस्नैः ॥ RV_5,041.14a आ दैव्यानि पार्थिवानि जन्मापश् चाच्छा सुमखाय वोचम् । RV_5,041.14c वर्धन्तां द्यावो गिरश् चन्द्राग्रा उदा वर्धन्ताम् अभिषाता अर्णाः ॥ RV_5,041.15a पदे-पदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश् च । RV_5,041.15c सिषक्तु माता मही रसा नः स्मत् सूरिभिर् ऋजुहस्त ऋजुवनिः ॥ RV_5,041.16a कथा दाशेम नमसा सुदानून् एवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ । RV_5,041.16c मा नो ऽहिर् बुध्न्यो रिषे धाद् अस्माकम् भूद् उपमातिवनिः ॥ RV_5,041.17a इति चिन् नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः । RV_5,041.17c अत्रा शिवां तन्वो धासिम् अस्या जरां चिन् मे निरृतिर् जग्रसीत ॥ RV_5,041.18a तां वो देवाः सुमतिम् ऊर्जयन्तीम् इषम् अश्याम वसवः शसा गोः । RV_5,041.18c सा नः सुदानुर् मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः ॥ RV_5,041.19a अभि न इळा यूथस्य माता स्मन् नदीभिर् उर्वशी वा गृणातु । RV_5,041.19c उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः ॥ RV_5,041.20a सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥ RV_5,042.01a प्र शन्तमा वरुणं दीधिती गीर् मित्रम् भगम् अदितिं नूनम् अश्याः । RV_5,042.01c पृषद्योनिः पञ्चहोता ӭणोत्व् अतूर्तपन्था असुरो मयोभुः ॥ RV_5,042.02a प्रति मे स्तोमम् अदितिर् जगृभ्यात् सूनुं न माता हृद्यं सुशेवम् । RV_5,042.02c ब्रह्म प्रियं देवहितं यद् अस्त्य् अहम् मित्रे वरुणे यन् मयोभु ॥ RV_5,042.03a उद् ईरय कवितमं कवीनाम् उनत्तैनम् अभि मध्वा घृतेन । RV_5,042.03c स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ॥ RV_5,042.04a सम् इन्द्र णो मनसा नेषि गोभिः सं सूरिभिर् हरिवः सं स्वस्ति । RV_5,042.04c सम् ब्रह्मणा देवहितं यद् अस्ति सं देवानां सुमत्या यज्ञियानाम् ॥ RV_5,042.05a देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् । RV_5,042.05c ऋभुक्षा वाज उत वा पुरन्धिर् अवन्तु नो अमृतासस् तुरासः ॥ RV_5,042.06a मरुत्वतो अप्रतीतस्य जिष्णोर् अजूर्यतः प्र ब्रवामा कृतानि । RV_5,042.06c न ते पूर्वे मघवन् नापरासो न वीर्यं नूतनः कश् चनाप ॥ RV_5,042.07a उप स्तुहि प्रथमं रत्नधेयम् बृहस्पतिं सनितारं धनानाम् । RV_5,042.07c यः शंसते स्तुवते शम्भविष्ठः पुरूवसुर् आगमज् जोहुवानम् ॥ RV_5,042.08a तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः । RV_5,042.08c ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास् तेषु रायः ॥ RV_5,042.09a विसर्माणं कृणुहि वित्तम् एषां ये भुञ्जते अपृणन्तो न उक्थैः । RV_5,042.09c अपव्रतान् प्रसवे वावृधानान् ब्रह्मद्विषः सूर्याद् यावयस्व ॥ RV_5,042.10a य ओहते रक्षसो देववीताव् अचक्रेभिस् तम् मरुतो नि यात । RV_5,042.10c यो वः शमीं शशमानस्य निन्दात् तुच्छ्यान् कामान् करते सिष्विदानः ॥ RV_5,042.11a तम् उ ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । RV_5,042.11c यक्ष्वा महे सौमनसाय रुद्रं नमोभिर् देवम् असुरं दुवस्य ॥ RV_5,042.12a दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर् नद्यो विभ्वतष्टाः । RV_5,042.12c सरस्वती बृहद्दिवोत राका दशस्यन्तीर् वरिवस्यन्तु शुभ्राः ॥ RV_5,042.13a प्र सू महे सुशरणाय मेधां गिरम् भरे नव्यसीं जायमानाम् । RV_5,042.13c य आहना दुहितुर् वक्षणासु रूपा मिनानो अकृणोद् इदं नः ॥ RV_5,042.14a प्र सुष्टुति स्तनयन्तं रुवन्तम् इळस् पतिं जरितर् नूनम् अश्याः । RV_5,042.14c यो अब्दिमां उदनिमां इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥ RV_5,042.15a एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूंर् युवन्यूंर् उद् अश्याः । RV_5,042.15c कामो राये हवते मा स्वस्त्य् उप स्तुहि पृषदश्वां अयासः ॥ RV_5,042.16a प्रैष स्तोमः पृथिवीम् अन्तरिक्षं वनस्पतींर् ओषधी राये अश्याः । RV_5,042.16c देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ॥ RV_5,042.17a उरौ देवा अनिबाधे स्याम ॥ RV_5,042.18a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,042.18c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,043.01a आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर् उप नो यन्तु मध्वा । RV_5,043.01c महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ॥ RV_5,043.02a आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे । RV_5,043.02c पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव् अविष्टाम् ॥ RV_5,043.03a अध्वर्यवश् चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम् । RV_5,043.03c होतेव नः प्रथमः पाह्य् अस्य देव मध्वो ररिमा ते मदाय ॥ RV_5,043.04a दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता । RV_5,043.04c मध्वो रसं सुगभस्तिर् गिरिष्ठां चनिश्चदद् दुदुहे शुक्रम् अंशुः ॥ RV_5,043.05a असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय । RV_5,043.05c हरी रथे सुधुरा योगे अर्वाग् इन्द्र प्रिया कृणुहि हूयमानः ॥ RV_5,043.06a आ नो महीम् अरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम् । RV_5,043.06c मधोर् मदाय बृहतीम् ऋतज्ञाम् आग्ने वह पथिभिर् देवयानैः ॥ RV_5,043.07a अञ्जन्ति यम् प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । RV_5,043.07c पितुर् न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निम् ऋतयन्न् असादि ॥ RV_5,043.08a अच्छा मही बृहती शन्तमा गीर् दूतो न गन्त्व् अश्विना हुवध्यै । RV_5,043.08c मयोभुवा सरथा यातम् अर्वाग् गन्तं निधिं धुरम् आणिर् न नाभिम् ॥ RV_5,043.09a प्र तव्यसो नमौक्तिं तुरस्याहम् पूष्ण उत वायोर् अदिक्षि । RV_5,043.09c या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥ RV_5,043.10a आ नामभिर् मरुतो वक्षि विश्वान् आ रूपेभिर् जातवेदो हुवानः । RV_5,043.10c यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ॥ RV_5,043.11a आ नो दिवो बृहतः पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । RV_5,043.11c हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥ RV_5,043.12a आ वेधसं नीलपृष्ठम् बृहन्तम् बृहस्पतिं सदने सादयध्वम् । RV_5,043.12c सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णम् अरुषं सपेम ॥ RV_5,043.13a आ धर्णसिर् बृहद्दिवो रराणो विश्वेभिर् गन्त्व् ओमभिर् हुवानः । RV_5,043.13c ग्ना वसान ओषधीर् अमृध्रस् त्रिधातुशृङ्गो वृषभो वयोधाः ॥ RV_5,043.14a मातुष् पदे परमे शुक्र आयोर् विपन्यवो रास्पिरासो अग्मन् । RV_5,043.14c सुशेव्यं नमसा रातहव्याः शिशुम् मृजन्त्य् आयवो न वासे ॥ RV_5,043.15a बृहद् वयो बृहते तुभ्यम् अग्ने धियाजुरो मिथुनासः सचन्त । RV_5,043.15c देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ॥ RV_5,043.16a उरौ देवा अनिबाधे स्याम ॥ RV_5,043.17a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,043.17c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,044.01a तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदं स्वर्विदम् । RV_5,044.01c प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तम् अनु यासु वर्धसे ॥ RV_5,044.02a श्रिये सुदृशीर् उपरस्य याः स्वर् विरोचमानः ककुभाम् अचोदते । RV_5,044.02c सुगोपा असि न दभाय सुक्रतो परो मायाभिर् ऋत आस नाम ते ॥ RV_5,044.03a अत्यं हविः सचते सच् च धातु चारिष्टगातुः स होता सहोभरिः । RV_5,044.03c प्रसर्स्राणो अनु बर्हिर् वृषा शिशुर् मध्ये युवाजरो विस्रुहा हितः ॥ RV_5,044.04a प्र व एते सुयुजो यामन्न् इष्टये नीचीर् अमुष्मै यम्य ऋतावृधः । RV_5,044.04c सुयन्तुभिः सर्वशासैर् अभीशुभिः क्रिविर् नामानि प्रवणे मुषायति ॥ RV_5,044.05a संजर्भुराणस् तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः । RV_5,044.05c धारवाकेष्व् ऋजुगाथ शोभसे वर्धस्व पत्नीर् अभि जीवो अध्वरे ॥ RV_5,044.06a यादृग् एव ददृशे तादृग् उच्यते सं छायया दधिरे सिध्रयाप्स्व् आ । RV_5,044.06c महीम् अस्मभ्यम् उरुषाम् उरु ज्रयो बृहत् सुवीरम् अनपच्युतं सहः ॥ RV_5,044.07a वेत्य् अग्रुर् जनिवान् वा अति स्पृधः समर्यता मनसा सूर्यः कविः । RV_5,044.07c घ्रंसं रक्षन्तम् परि विश्वतो गयम् अस्माकं शर्म वनवत् स्वावसुः ॥ RV_5,044.08a ज्यायांसम् अस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते । RV_5,044.08c यादृश्मिन् धायि तम् अपस्यया विदद् य उ स्वयं वहते सो अरं करत् ॥ RV_5,044.09a समुद्रम् आसाम् अव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्न् आयता । RV_5,044.09c अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर् विद्यते पूतबन्धनी ॥ RV_5,044.10a स हि क्षत्रस्य मनसस्य चित्तिभिर् एवावदस्य यजतस्य सध्रेः । RV_5,044.10c अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिद् अर्ध्यम् ॥ RV_5,044.11a श्येन आसाम् अदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः । RV_5,044.11c सम् अन्यम्-अन्यम् अर्थयन्त्य् एतवे विदुर् विषाणम् परिपानम् अन्ति ते ॥ RV_5,044.12a सदापृणो यजतो वि द्विषो वधीद् बाहुवृक्तः श्रुतवित् तर्यो वः सचा । RV_5,044.12c उभा स वरा प्रत्य् एति भाति च यद् ईं गणम् भजते सुप्रयावभिः ॥ RV_5,044.13a सुतम्भरो यजमानस्य सत्पतिर् विश्वासाम् ऊधः स धियाम् उदञ्चनः । RV_5,044.13c भरद् धेनू रसवच् छिश्रिये पयो ऽनुब्रुवाणो अध्य् एति न स्वपन् ॥ RV_5,044.14a यो जागार तम् ऋचः कामयन्ते यो जागार तम् उ सामानि यन्ति । RV_5,044.14c यो जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ॥ RV_5,044.15a अग्निर् जागार तम् ऋचः कामयन्ते ऽग्निर् जागार तम् उ सामानि यन्ति । RV_5,044.15c अग्निर् जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ॥ RV_5,045.01a विदा दिवो विष्यन्न् अद्रिम् उक्थैर् आयत्या उषसो अर्चिनो गुः । RV_5,045.01c अपावृत व्रजिनीर् उत् स्वर् गाद् वि दुरो मानुषीर् देव आवः ॥ RV_5,045.02a वि सूर्यो अमतिं न श्रियं साद् ओर्वाद् गवाम् माता जानती गात् । RV_5,045.02c धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः ॥ RV_5,045.03a अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय । RV_5,045.03c वि पर्वतो जिहीत साधत द्यौर् आविवासन्तो दसयन्त भूम ॥ RV_5,045.04a सूक्तेभिर् वो वचोभिर् देवजुष्टैर् इन्द्रा न्व् अग्नी अवसे हुवध्यै । RV_5,045.04c उक्थेभिर् हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥ RV_5,045.05a एतो न्व् अद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः । RV_5,045.05c आरे द्वेषांसि सनुतर् दधामायाम präco यजमानम् अच्छ ॥ RV_5,045.06a एता धियं कृणवामा सखायो ऽप या मातां ऋणुत व्रजं गोः । RV_5,045.06c यया मनुर् विशिशिप्रं जिगाय यया वणिग् वङ्कुर् आपा पुरीषम् ॥ RV_5,045.07a अनूनोद् अत्र हस्तयतो अद्रिर् आर्चन् येन दश मासो नवग्वाः । RV_5,045.07c ऋतं यती सरमा गा अविन्दद् विश्वानि सत्याङ्गिराश् चकार ॥ RV_5,045.08a विश्वे अस्या व्युषि माहिनायाः सं यद् गोभिर् अङ्गिरसो नवन्त । RV_5,045.08c उत्स आसाम् परमे सधस्थ ऋतस्य पथा सरमा विदद् गाः ॥ RV_5,045.09a आ सूर्यो यातु सप्ताश्वः क्षेत्रं यद् अस्योर्विया दीर्घयाथे । RV_5,045.09c रघुः श्येनः पतयद् अन्धो अच्छा युवा कविर् दीदयद् गोषु गच्छन् ॥ RV_5,045.10a आ सूर्यो अरुहच् छुक्रम् अर्णो ऽयुक्त यद् धरितो वीतपृष्ठाः । RV_5,045.10c उद्ना न नावम् अनयन्त धीरा आशृण्वतीर् आपो अर्वाग् अतिष्ठन् ॥ RV_5,045.11a धियं वो अप्सु दधिषे स्वर्षां ययातरन् दश मासो नवग्वाः । RV_5,045.11c अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्य् अंहः ॥ RV_5,046.01a हयो न विद्वां अयुजि स्वयं धुरि तां वहामि प्रतरणीम् अवस्युवम् । RV_5,046.01c नास्या वश्मि विमुचं नावृतम् पुनर् विद्वान् पथः पुरएत ऋजु नेषति ॥ RV_5,046.02a अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो । RV_5,046.02c उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥ RV_5,046.03a इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्याम् मरुतः पर्वतां अपः । RV_5,046.03c हुवे विष्णुम् पूषणम् ब्रह्मणस् पतिम् भगं नु शंसं सवितारम् ऊतये ॥ RV_5,046.04a उत नो विष्णुर् उत वातो अस्रिधो द्रविणोदा उत सोमो मयस् करत् । RV_5,046.04c उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥ RV_5,046.05a उत त्यन् नो मारुतं शर्ध आ गमद् दिविक्षयं यजतम् बर्हिर् आसदे । RV_5,046.05c बृहस्पतिः शर्म पूषोत नो यमद् वरूथ्यं वरुणो मित्रो अर्यमा ॥ RV_5,046.06a उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस् त्रामणे भुवन् । RV_5,046.06c भगो विभक्ता शवसावसा गमद् उरुव्यचा अदितिः श्रोतु मे हवम् ॥ RV_5,046.07a देवानाम् पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये । RV_5,046.07c याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥ RV_5,046.08a उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी रा। RV_5,046.08c आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ॥ RV_5,047.01a प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर् बोधयन्ती । RV_5,047.01c आविवासन्ती युवतिर् मनीषा पितृभ्य आ सदने जोहुवाना ॥ RV_5,047.02a अजिरासस् तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् । RV_5,047.02c अनन्तास उरवो विश्वतः सीम् परि द्यावापृथिवी यन्ति पन्थाः ॥ RV_5,047.03a उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम् पितुर् आ विवेश । RV_5,047.03c मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ ॥ RV_5,047.04a चत्वार ईम् बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते । RV_5,047.04c त्रिधातवः परमा अस्य गावो दिवश् चरन्ति परि सद्यो अन्तान् ॥ RV_5,047.05a इदं वपुर् निवचनं जनासश् चरन्ति यन् नद्यस् तस्थुर् आपः । RV_5,047.05c द्वे यद् ईम् बिभृतो मातुर् अन्ये इहेह जाते यम्या सबन्धू ॥ RV_5,047.06a वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति । RV_5,047.06c उपप्रक्षे वृषणो मोदमाना दिवस् पथा वध्वो यन्त्य् अच्छ ॥ RV_5,047.07a तद् अस्तु मित्रावरुणा तद् अग्ने शं योर् अस्मभ्यम् इदम् अस्तु शस्तम् । RV_5,047.07c अशीमहि गाधम् उत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥ RV_5,048.01a कद् उ प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् । RV_5,048.01c आमेन्यस्य रजसो यद् अभ्र आं अपो वृणाना वितनोति मायिनी ॥ RV_5,048.02a ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वम् आ रजः । RV_5,048.02c अपो अपाचीर् अपरा अपेजते प्र पूर्वाभिस् तिरते देवयुर् जनः ॥ RV_5,048.03a आ ग्रावभिर् अहन्येभिर् अक्तुभिर् वरिष्ठं वज्रम् आ जिघर्ति मायिनि । RV_5,048.03c शतं वा यस्य प्रचरन् स्वे दमे संवर्तयन्तो वि च वर्तयन्न् अहा ॥ RV_5,048.04a ताम् अस्य रीतिम् परशोर् इव प्रत्य् अनीकम् अख्यम् भुजे अस्य वर्पसः । RV_5,048.04c सचा यदि पितुमन्तम् इव क्षयं रत्नं दधाति भरहूतये विशे ॥ RV_5,048.05a स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्न् अरिम् । RV_5,048.05c न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥ RV_5,049.01a देवं वो अद्य सवितारम् एषे भगं च रत्नं विभजन्तम् आयोः । RV_5,049.01c आ वां नरा पुरुभुजा ववृत्यां दिवे-दिवे चिद् अश्विना सखीयन् ॥ RV_5,049.02a प्रति प्रयाणम् असुरस्य विद्वान् सूक्तैर् देवं सवितारं दुवस्य । RV_5,049.02c उप ब्रुवीत नमसा विजानञ् ज्येष्ठं च रत्नं विभजन्तम् आयोः ॥ RV_5,049.03a अदत्रया दयते वार्याणि पूषा भगो अदितिर् वस्त उस्रः । RV_5,049.03c इन्द्रो विष्णुर् वरुणो मित्रो अग्निर् अहानि भद्रा जनयन्त दस्माः ॥ RV_5,049.04a तन् नो अनर्वा सविता वरूथं तत् सिन्धव इषयन्तो अनु ग्मन् । RV_5,049.04c उप यद् वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥ RV_5,049.05a प्र ये वसुभ्य ईवद् आ नमो दुर् ये मित्रे वरुणे सूक्तवाचः । RV_5,049.05c अवैत्व् अभ्वं कृणुता वरीयो दिवस्पृथिव्योर् अवसा मदेम ॥ RV_5,050.01a विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । RV_5,050.01c विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ RV_5,050.02a ते ते देव नेतर् ये चेमां अनुशसे । RV_5,050.02c ते राया ते ह्य् आपृचे सचेमहि सचथ्यैः ॥ RV_5,050.03a अतो न आ नॄन् अतिथीन् अतः पत्नीर् दशस्यत । RV_5,050.03c आरे विश्वम् पथेष्ठां द्विषो युयोतु यूयुविः ॥ RV_5,050.04a यत्र वह्निर् अभिहितो दुद्रवद् द्रोण्यः पशुः । RV_5,050.04c नृमणा वीरपस्त्यो ऽर्णा धीरेव सनिता ॥ RV_5,050.05a एष ते देव नेता रथस्पतिः शं रयिः । RV_5,050.05c शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ॥ RV_5,051.01a अग्ने सुतस्य पीतये विश्वैर् ऊमेभिर् आ गहि । RV_5,051.01c देवेभिर् हव्यदातये ॥ RV_5,051.02a ऋतधीतय आ गत सत्यधर्माणो अध्वरम् । RV_5,051.02c अग्नेः पिबत जिह्वया ॥ RV_5,051.03a विप्रेभिर् विप्र सन्त्य प्रातर्यावभिर् आ गहि । RV_5,051.03c देवेभिः सोमपीतये ॥ RV_5,051.04a अयं सोमश् चमू सुतो ऽमत्रे परि षिच्यते । RV_5,051.04c प्रिय इन्द्राय वायवे ॥ RV_5,051.05a वायव् आ याहि वीतये जुषाणो हव्यदातये । RV_5,051.05c पिबा सुतस्यान्धसो अभि प्रयः ॥ RV_5,051.06a इन्द्रश् च वायव् एषां सुतानाम् पीतिम् अर्हथः । RV_5,051.06c tä जुषेथाम् अरेपसाव् अभि प्रयः ॥ RV_5,051.07a सुता इन्द्राय वायवे सोमासो दध्याशिरः । RV_5,051.07c निम्नं न यन्ति सिन्धवो ऽभि प्रयः ॥ RV_5,051.08a सजूर् विश्वेभिर् देवेभिर् अश्विभ्याम् उषसा सजूः । RV_5,051.08c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.09a सजूर् मित्रावरुणाभ्यां सजूः सोमेन विष्णुना । RV_5,051.09c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.10a सजूर् आदित्यैर् वसुभिः सजूर् इन्द्रेण वायुना । RV_5,051.10c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.11a स्वस्ति नो मिमीताम् अश्विना भगः स्वस्ति देव्य् अदितिर् अनर्वणः । RV_5,051.11c स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥ RV_5,051.12a स्वस्तये वायुम् उप ब्रवामहै सोमं स्वस्ति भुवनस्य यस् पतिः । RV_5,051.12c बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥ RV_5,051.13a विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुर् अग्निः स्वस्तये । RV_5,051.13c देवा अवन्त्व् ऋभवः स्वस्तये स्वस्ति नो रुद्रः पात्व् अंहसः ॥ RV_5,051.14a स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति । RV_5,051.14c स्वस्ति न इन्द्रश् चाग्निश् च स्वस्ति नो अदिते कृधि ॥ RV_5,051.15a स्वस्ति पन्थाम् अनु चरेम सूर्याचन्द्रमसाव् इव । RV_5,051.15c पुनर् ददताघ्नता जानता सं गमेमहि ॥ RV_5,052.01a प्र श्यावाश्व धृष्णुयार्चा मरुद्भिर् ऋक्वभिः । RV_5,052.01c ये अद्रोघम् अनुष्वधं श्रवो मदन्ति यज्ञियाः ॥ RV_5,052.02a ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया । RV_5,052.02c ते यामन्न् आ धृषद्विनस् त्मना पान्ति शश्वतः ॥ RV_5,052.03a ते स्यन्द्रासो नोक्षणो ऽति ष्कन्दन्ति शर्वरीः । RV_5,052.03c मरुताम् अधा महो दिवि क्षमा च मन्महे ॥ RV_5,052.04a मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया । RV_5,052.04c विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥ RV_5,052.05a अर्हन्तो ये सुदानवो नरो असामिशवसः । RV_5,052.05c प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥ RV_5,052.06a आ रुक्मैर् आ युधा नर ऋष्वा ऋष्टीर् असृक्षत । RV_5,052.06c अन्व् एनां अह विद्युतो मरुतो जज्झतीर् इव भानुर् अर्त त्मना दिवः ॥ RV_5,052.07a ये वावृधन्त पार्थिवा य उराव् अन्तरिक्ष आ । RV_5,052.07c वृजने वा नदीनां सधस्थे वा महो दिवः ॥ RV_5,052.08a शर्धो मारुतम् उच् छंस सत्यशवसम् ऋभ्वसम् । RV_5,052.08c उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥ RV_5,052.09a उत स्म ते परुष्ण्याम् ऊर्णा वसत शुन्ध्यवः । RV_5,052.09c उत पव्या रथानाम् अद्रिम् भिन्दन्त्य् ओजसा ॥ RV_5,052.10a आपथयो विपथयो ऽन्तस्पथा अनुपथाः । RV_5,052.10c एतेभिर् मह्यं नामभिर् यज्ञं विष्टार ओहते ॥ RV_5,052.11a अधा नरो न्य् ओहते ऽधा नियुत ओहते । RV_5,052.11c अधा पारावता इति चित्रा रूपाणि दर्श्या ॥ RV_5,052.12a छन्दस्तुभः कुभन्यव उत्सम् आ कीरिणो नृतुः । RV_5,052.12c ते मे के चिन् न तायव ऊमा आसन् दृशि त्विषे ॥ RV_5,052.13a य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः । RV_5,052.13c तम् ऋषे मारुतं गणं नमस्या रमया गिरा ॥ RV_5,052.14a अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा । RV_5,052.14c दिवो वा धृष्णव ओजसा स्तुता धीभिर् इषण्यत ॥ RV_5,052.15a नू मन्वान एषां देवां अच्छा न वक्षणा । RV_5,052.15c दाना सचेत सूरिभिर् यामश्रुतेभिर् अञ्जिभिः ॥ RV_5,052.16a प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् । RV_5,052.16c अधा पितरम् इष्मिणं रुद्रं वोचन्त शिक्वसः ॥ RV_5,052.17a सप्त मे सप्त शाकिन एकम्-एका शता ददुः । RV_5,052.17c यमुनायाम् अधि श्रुतम् उद् राधो गव्यम् मृजे नि राधो अश्व्यम् मृजे ॥ RV_5,053.01a को वेद जानम् एषां को वा पुरा सुम्नेष्व् आस मरुताम् । RV_5,053.01c यद् युयुज्रे किलास्यः ॥ RV_5,053.02a ऐतान् रथेषु तस्थुषः कः शुश्राव कथा ययुः । RV_5,053.02c कस्मै सस्रुः सुदासे अन्व् आपय इळाभिर् वृष्टयः सह ॥ RV_5,053.03a ते म आहुर् य आययुर् उप द्युभिर् विभिर् मदे । RV_5,053.03c नरो मर्या अरेपस इमान् पश्यन्न् इति ष्टुहि ॥ RV_5,053.04a ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु । RV_5,053.04c श्राया रथेषु धन्वसु ॥ RV_5,053.05a युष्माकं स्मा रथां अनु मुदे दधे मरुतो जीरदानवः । RV_5,053.05c वृष्टी द्यावो यतीर् इव ॥ RV_5,053.06a आ यं नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः । RV_5,053.06c वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥ RV_5,053.07a ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर् धेनवो यथा । RV_5,053.07c स्यन्ना अश्वा इवाध्वनो विमोचने वि यद् वर्तन्त एन्यः ॥ RV_5,053.08a आ यात मरुतो दिव आन्तरिक्षाद् अमाद् उत । RV_5,053.08c माव स्थात परावतः ॥ RV_5,053.09a मा वो रसानितभा कुभा क्रुमुर् मा वः सिन्धुर् नि रीरमत् । RV_5,053.09c मा वः परि ष्ठात् सरयुः पुरीषिण्य् अस्मे इत् सुम्नम् अस्तु वः ॥ RV_5,053.10a तं वः शर्धं रथानां त्वेषं गणम् मारुतं नव्यसीनाम् । RV_5,053.10c अनु प्र यन्ति वृष्टयः ॥ RV_5,053.11a शर्धं-शर्धं व एषां व्रातं-व्रातं गणं-गणं सुशस्तिभिः । RV_5,053.11c अनु क्रामेम धीतिभिः ॥ RV_5,053.12a कस्मा अद्य सुजाताय रातहव्याय प्र ययुः । RV_5,053.12c एना यामेन मरुतः ॥ RV_5,053.13a येन तोकाय तनयाय धान्यम् बीजं वहध्वे अक्षितम् । RV_5,053.13c अस्मभ्यं तद् धत्तन यद् व ईमहे राधो विश्वायु सौभगम् ॥ RV_5,053.14a अतीयाम निदस् तिरः स्वस्तिभिर् हित्वावद्यम् अरातीः । RV_5,053.14c वृष्ट्वी शं योर् आप उस्रि भेषजं स्याम मरुतः सह ॥ RV_5,053.15a सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः । RV_5,053.15c यं त्रायध्वे स्याम ते ॥ RV_5,053.16a स्तुहि भोजान् स्तुवतो अस्य यामनि रणन् गावो न यवसे । RV_5,053.16c यतः पूर्वां इव सखींर् अनु ह्वय गिरा गृणीहि कामिनः ॥ RV_5,054.01a प्र शर्धाय मारुताय स्वभानव इमां वाचम् अनजा पर्वतच्युते । RV_5,054.01c घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णम् अर्चत ॥ RV_5,054.02a प्र वो मरुतस् तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः । RV_5,054.02c सं विद्युता दधति वाशति त्रितः स्वरन्त्य् आपो ऽवना परिज्रयः ॥ RV_5,054.03a विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः । RV_5,054.03c अब्दया चिन् मुहुर् आ ह्रादुनीवृत स्तनयदमा रभसा उदोजसः ॥ RV_5,054.04a व्य् अक्तून् रुद्रा व्य् अहानि शिक्वसो व्य् अन्तरिक्षं वि रजांसि धूतयः । RV_5,054.04c वि यद् अज्रां अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥ RV_5,054.05a तद् वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् । RV_5,054.05c एता न यामे अगृभीतशोचिषो ऽनश्वदां यन् न्य् अयातना गिरिम् ॥ RV_5,054.06a अभ्राजि शर्धो मरुतो यद् अर्णसम् मोषथा वृक्षं कपनेव वेधसः । RV_5,054.06c अध स्मा नो अरमतिं सजोषसश् चक्षुर् इव यन्तम् अनु नेषथा सुगम् ॥ RV_5,054.07a न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति । RV_5,054.07c नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥ RV_5,054.08a नियुत्वन्तो ग्रामजितो यथा नरो ऽर्यमणो न मरुतः कबन्धिनः । RV_5,054.08c पिन्वन्त्य् उत्सं यद् इनासो अस्वरन् व्य् उन्दन्ति पृथिवीम् मध्वो अन्धसा ॥ RV_5,054.09a प्रवत्वतीयम् पृथिवी मरुद्भ्यः प्रवत्वती द्यौर् भवति प्रयद्भ्यः । RV_5,054.09c प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ॥ RV_5,054.10a यन् मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः । RV_5,054.10c न वो ऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम् अश्नुथ ॥ RV_5,054.11a अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः । RV_5,054.11c अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥ RV_5,054.12a तं नाकम् अर्यो अगृभीतशोचिषं रुशत् पिप्पलम् मरुतो वि धूनुथ । RV_5,054.12c सम् अच्यन्त वृजनातित्विषन्त यत् स्वरन्ति घोषं विततम् ऋतायवः ॥ RV_5,054.13a युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः । RV_5,054.13c न यो युच्छति तिष्यो यथा दिवो ऽस्मे रारन्त मरुतः सहस्रिणम् ॥ RV_5,054.14a यूयं रयिम् मरुत स्पार्हवीरं यूयम् ऋषिम् अवथ सामविप्रम् । RV_5,054.14c यूयम् अर्वन्तम् भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥ RV_5,054.15a तद् वो यामि द्रविणं सद्यऊतयो येना स्वर् ण ततनाम नॄंर् अभि । RV_5,054.15c इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥ RV_5,055.01a प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद् वयो दधिरे रुक्मवक्षसः । RV_5,055.01c ईयन्ते अश्वैः सुयमेभिर् आशुभिः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.02a स्वयं दधिध्वे तविषीं यथा विद बृहन् महान्त उर्विया वि राजथ । RV_5,055.02c उतान्तरिक्षम् ममिरे व्य् ओजसा शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.03a साकं जाताः सुभ्वः साकम् उक्षिताः श्रिये चिद् आ प्रतरं वावृधुर् नरः । RV_5,055.03c विरोकिणः सूर्यस्येव रश्मयः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.04a आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् । RV_5,055.04c उतो अस्मां अमृतत्वे दधातन शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.05a उद् ईरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । RV_5,055.05c न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.06a यद् अश्वान् धूर्षु पृषतीर् अयुग्ध्वं हिरण्ययान् प्रत्य् अत्कां अमुग्ध्वम् । RV_5,055.06c विश्वा इत् स्पृधो मरुतो व्य् अस्यथ शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.07a न पर्वता न नद्यो वरन्त वो यत्राचिध्वम् मरुतो गच्छथेद् उ तत् । RV_5,055.07c उत द्यावापृथिवी याथना परि शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.08a यत् पूर्व्यम् मरुतो यच् च नूतनं यद् उद्यते वसवो यच् च शस्यते । RV_5,055.08c विश्वस्य तस्य भवथा नवेदसः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.09a मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन । RV_5,055.09c अधि स्तोत्रस्य सख्यस्य गातन शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.10a यूयम् अस्मान् नयत वस्यो अच्छा निर् अंहतिभ्यो मरुतो गृणानाः । RV_5,055.10c जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥ RV_5,056.01a अग्ने शर्धन्तम् आ गणम् पिष्टं रुक्मेभिर् अञ्जिभिः । RV_5,056.01c विशो अद्य मरुताम् अव ह्वये दिवश् चिद् रोचनाद् अधि ॥ RV_5,056.02a यथा चिन् मन्यसे हृदा तद् इन् मे जग्मुर् आशसः । RV_5,056.02c ये ते नेदिष्ठं हवनान्य् आगमन् तान् वर्ध भीमसंदृशः ॥ RV_5,056.03a मीळ्हुष्मतीव पृथिवी पराहता मदन्त्य् एत्य् अस्मद् आ । RV_5,056.03c ऋक्षो न वो मरुतः शिमीवां अमो दुध्रो गौर् इव भीमयुः ॥ RV_5,056.04a नि ये रिणन्त्य् ओजसा वृथा गावो न दुर्धुरः । RV_5,056.04c अश्मानं चित् स्वर्यम् पर्वतं गिरिम् प्र च्यावयन्ति यामभिः ॥ RV_5,056.05a उत् तिष्ठ नूनम् एषां स्तोमैः समुक्षितानाम् । RV_5,056.05c मरुताम् पुरुतमम् अपूर्व्यं गवां सर्गम् इव ह्वये ॥ RV_5,056.06a युङ्ग्ध्वं ह्य् अरुषी रथे युङ्ग्ध्वं रथेषु रोहितः । RV_5,056.06c युङ्ग्ध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ॥ RV_5,056.07a उत स्य वाज्य् अरुषस् तुविष्वणिर् इह स्म धायि दर्शतः । RV_5,056.07c मा वो यामेषु मरुतश् चिरं करत् प्र तं रथेषु चोदत ॥ RV_5,056.08a रथं नु मारुतं वयं श्रवस्युम् आ हुवामहे । RV_5,056.08c आ यस्मिन् तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥ RV_5,056.09a तं वः शर्धं रथेशुभं त्वेषम् पनस्युम् आ हुवे । RV_5,056.09c यस्मिन् सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ॥ RV_5,057.01a आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन । RV_5,057.01c इयं वो अस्मत् प्रति हर्यते मतिस् तृष्णजे न दिव उत्सा उदन्यवे ॥ RV_5,057.02a वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः । RV_5,057.02c स्वश्वा स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् ॥ RV_5,057.03a धूनुथ द्याम् पर्वतान् दाशुषे वसु नि वो वना जिहते यामनो भिया । RV_5,057.03c कोपयथ पृथिवीम् पृश्निमातरः शुभे यद् उग्राः पृषतीर् अयुग्ध्वम् ॥ RV_5,057.04a वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः । RV_5,057.04c पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौर् इवोरवः ॥ RV_5,057.05a पुरुद्रप्सा अञ्जिमन्तः सुदानवस् त्वेषसंदृशो अनवभ्रराधसः । RV_5,057.05c सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे ॥ RV_5,057.06a ऋष्टयो वो मरुतो अंसयोर् अधि सह ओजो बाह्वोर् वो बलं हितम् । RV_5,057.06c नृम्णा शीर्षस्व् आयुधा रथेषु वो विश्वा वः श्रीर् अधि तनूषु पिपिशे ॥ RV_5,057.07a गोमद् अश्वावद् रथवत् सुवीरं चन्द्रवद् राधो मरुतो ददा नः । RV_5,057.07c प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वो ऽवसो दैव्यस्य ॥ RV_5,057.08a हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः । RV_5,057.08c सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः ॥ RV_5,058.01a तम् उ नूनं तविषीमन्तम् एषां स्तुषे गणम् मारुतं नव्यसीनाम् । RV_5,058.01c य आश्वश्वा अमवद् वहन्त उतेशिरे अमृतस्य स्वराजः ॥ RV_5,058.02a त्वेषं गणं तवसं खादिहस्तं धुनिव्रतम् मायिनं दातिवारम् । RV_5,058.02c मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन् ॥ RV_5,058.03a आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति । RV_5,058.03c अयं यो अग्निर् मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥ RV_5,058.04a यूयं राजानम् इर्यं जनाय विभ्वतष्टं जनयथा यजत्राः । RV_5,058.04c युष्मद् एति मुष्टिहा बाहुजूतो युष्मत् सदश्वो मरुतः सुवीरः ॥ RV_5,058.05a अरा इवेद् अचरमा अहेव प्र-प्र जायन्ते अकवा महोभिः । RV_5,058.05c पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सम् मिमिक्षुः ॥ RV_5,058.06a यत् प्रायासिष्ट पृषतीभिर् अश्वैर् वीळुपविभिर् मरुतो रथेभिः । RV_5,058.06c क्षोदन्त आपो रिणते वनान्य् अवोस्रियो वृषभः क्रन्दतु द्यौः ॥ RV_5,058.07a प्रथिष्ट यामन् पृथिवी चिद् एषाम् भर्तेव गर्भं स्वम् इच् छवो धुः । RV_5,058.07c वातान् ह्य् अश्वान् धुर्य् आयुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ॥ RV_5,058.08a हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः । RV_5,058.08c सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः ॥ RV_5,059.01a प्र व स्पऌ अक्रन् सुविताय दावने ऽर्चा दिवे प्र पृथिव्या ऋतम् भरे । RV_5,059.01c उक्षन्ते अश्वान् तरुषन्त आ रजो ऽनु स्वम् भानुं श्रथयन्ते अर्णवैः ॥ RV_5,059.02a अमाद् एषाम् भियसा भूमिर् एजति नौर् न पूर्णा क्षरति व्यथिर् यती । RV_5,059.02c दूरेदृशो ये चितयन्त एमभिर् अन्तर् महे विदथे येतिरे नरः ॥ RV_5,059.03a गवाम् इव श्रियसे शृङ्गम् उत्तमं सूर्यो न चक्षू रजसो विसर्जने । RV_5,059.03c अत्या इव सुभ्वश् चारव स्थन मर्या इव श्रियसे चेतथा नरः ॥ RV_5,059.04a को वो महान्ति महताम् उद् अश्नवत् कस् काव्या मरुतः को ह पौंस्या । RV_5,059.04c यूयं ह भूमिं किरणं न रेजथ प्र यद् भरध्वे सुविताय दावने ॥ RV_5,059.05a अश्वा इवेद् अरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः । RV_5,059.05c मर्या इव सुवृधो वावृधुर् नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः ॥ RV_5,059.06a ते अज्येष्ठा अकनिष्ठास उद्भिदो ऽमध्यमासो महसा वि वावृधुः । RV_5,059.06c सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ॥ RV_5,059.07a वयो न ये श्रेणीः पप्तुर् ओजसान्तान् दिवो बृहतः सानुनस् परि । RV_5,059.07c अश्वास एषाम् उभये यथा विदुः प्र पर्वतस्य नभनूंर् अचुच्यवुः ॥ RV_5,059.08a मिमातु द्यौर् अदितिर् वीतये नः सं दानुचित्रा उषसो यतन्ताम् । RV_5,059.08c आचुच्यवुर् दिव्यं कोशम् एत ऋषे रुद्रस्य मरुतो गृणानाः ॥ RV_5,060.01a ईळे अग्निं स्ववसं नमोभिर् इह प्रसत्तो वि चयत् कृतं नः । RV_5,060.01c रथैर् इव प्र भरे वाजयद्भिः प्रदक्षिणिन् मरुतां स्तोमम् ऋध्याम् ॥ RV_5,060.02a आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु । RV_5,060.02c वना चिद् उग्रा जिहते नि वो भिया पृथिवी चिद् रेजते पर्वतश् चित् ॥ RV_5,060.03a पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः । RV_5,060.03c यत् क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥ RV_5,060.04a वरा इवेद् रैवतासो हिरण्यैर् अभि स्वधाभिस् तन्वः पिपिश्रे । RV_5,060.04c श्रिये श्रेयांसस् तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥ RV_5,060.05a अज्येष्ठासो अकनिष्ठास एते सम् भ्रातरो वावृधुः सौभगाय । RV_5,060.05c युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ॥ RV_5,060.06a यद् उत्तमे मरुतो मध्यमे वा यद् वावमे सुभगासो दिवि ष्ठ । RV_5,060.06c अतो नो रुद्रा उत वा न्व् अस्याग्ने वित्ताद् धविषो यद् यजाम ॥ RV_5,060.07a अग्निश् च यन् मरुतो विश्ववेदसो दिवो वहध्व उत्तराद् अधि ष्णुभिः । RV_5,060.07c ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥ RV_5,060.08a अग्ने मरुद्भिः शुभयद्भिर् ऋक्वभिः सोमम् पिब मन्दसानो गणश्रिभिः । RV_5,060.08c पावकेभिर् विश्वमिन्वेभिर् आयुभिर् वैश्वानर प्रदिवा केतुना सजूः ॥ RV_5,061.01a के ष्ठा नरः श्रेष्ठतमा य एक-एक आयय । RV_5,061.01c परमस्याः परावतः ॥ RV_5,061.02a क्व वो ऽश्वाः क्वाभीशवः कथं शेक कथा यय । RV_5,061.02c पृष्ठे सदो नसोर् यमः ॥ RV_5,061.03a जघने चोद एषां वि सक्थानि नरो यमुः । RV_5,061.03c पुत्रकृथे न जनयः ॥ RV_5,061.04a परा वीरास एतन मर्यासो भद्रजानयः । RV_5,061.04c अग्नितपो यथासथ ॥ RV_5,061.05a सनत् साश्व्यम् पशुम् उत गव्यं शतावयम् । RV_5,061.05c श्यावाश्वस्तुताय या दोर् वीरायोपबर्बृहत् ॥ RV_5,061.06a उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी । RV_5,061.06c अदेवत्राद् अराधसः ॥ RV_5,061.07a वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् । RV_5,061.07c देवत्रा कृणुते मनः ॥ RV_5,061.08a उत घा नेमो अस्तुतः पुमां इति ब्रुवे पणिः । RV_5,061.08c स वैरदेय इत् समः ॥ RV_5,061.09a उत मे ऽरपद् युवतिर् ममन्दुषी प्रति श्यावाय वर्तनिम् । RV_5,061.09c वि रोहिता पुरुमीळ्हाय येमतुर् विप्राय दीर्घयशसे ॥ RV_5,061.10a यो मे धेनूनां शतं वैददश्विर् यथा ददत् । RV_5,061.10c तरन्त इव मंहना ॥ RV_5,061.11a य ईं वहन्त आशुभिः पिबन्तो मदिरम् मधु । RV_5,061.11c अत्र श्रवांसि दधिरे ॥ RV_5,061.12a येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्व् आ । RV_5,061.12c दिवि रुक्म इवोपरि ॥ RV_5,061.13a युवा स मारुतो गणस् त्वेषरथो अनेद्यः । RV_5,061.13c शुभंयावाप्रतिष्कुतः ॥ RV_5,061.14a को वेद नूनम् एषां यत्रा मदन्ति धूतयः । RV_5,061.14c ऋतजाता अरेपसः ॥ RV_5,061.15a यूयम् मर्तं विपन्यवः प्रणेतार इत्था धिया । RV_5,061.15c श्रोतारो यामहूतिषु ॥ RV_5,061.16a ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः । RV_5,061.16c आ यज्ञियासो ववृत्तन ॥ RV_5,061.17a एतम् मे स्तोमम् ऊर्म्ये दार्भ्याय परा वह । RV_5,061.17c गिरो देवि रथीर् इव ॥ RV_5,061.18a उत मे वोचताद् इति सुतसोमे रथवीतौ । RV_5,061.18c न कामो अप वेति मे ॥ RV_5,061.19a एष क्षेति रथवीतिर् मघवा गोमतीर् अनु । RV_5,061.19c पर्वतेष्व् अपश्रितः ॥ RV_5,062.01a ऋतेन ऋतम् अपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्य् अश्वान् । RV_5,062.01c दश शता सह तस्थुस् तद् एकं देवानां श्रेष्ठं वपुषाम् अपश्यम् ॥ RV_5,062.02a तत् सु वाम् मित्रावरुणा महित्वम् ईर्मा तस्थुषीर् अहभिर् दुदुह्रे । RV_5,062.02c विश्वाः पिन्वथः स्वसरस्य धेना अनु वाम् एकः पविर् आ ववर्त ॥ RV_5,062.03a अधारयतम् पृथिवीम् उत द्याम् मित्रराजाना वरुणा महोभिः । RV_5,062.03c वर्धयतम् ओषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥ RV_5,062.04a आ वाम् अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व् अर्वाक् । RV_5,062.04c घृतस्य निर्णिग् अनु वर्तते वाम् उप सिन्धवः प्रदिवि क्षरन्ति ॥ RV_5,062.05a अनु श्रुताम् अमतिं वर्धद् उर्वीम् बर्हिर् इव यजुषा रक्षमाणा । RV_5,062.05c नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्व् अन्तः ॥ RV_5,062.06a अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्व् अन्तः । RV_5,062.06c राजाना क्षत्रम् अहृणीयमाना सहस्रस्थूणम् बिभृथः सह द्वौ ॥ RV_5,062.07a हिरण्यनिर्णिग् अयो अस्य स्थूणा वि भ्राजते दिव्य् अश्वाजनीव । RV_5,062.07c भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ॥ RV_5,062.08a हिरण्यरूपम् उषसो व्युष्टाव् अयस्थूणम् उदिता सूर्यस्य । RV_5,062.08c आ रोहथो वरुण मित्र गर्तम् अतश् चक्षाथे अदितिं दितिं च ॥ RV_5,062.09a यद् बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा । RV_5,062.09c तेन नो मित्रावरुणाव् अविष्टं सिषासन्तो जिगीवांसः स्याम ॥ RV_5,063.01a ऋतस्य गोपाव् अधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि । RV_5,063.01c यम् अत्र मित्रावरुणावथो युवं तस्मै वृष्टिर् मधुमत् पिन्वते दिवः ॥ RV_5,063.02a सम्राजाव् अस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा । RV_5,063.02c वृष्टिं वां राधो अमृतत्वम् ईमहे द्यावापृथिवी वि चरन्ति तन्यवः ॥ RV_5,063.03a सम्राजा उग्रा वृषभा दिवस् पती पृथिव्या मित्रावरुणा विचर्षणी । RV_5,063.03c चित्रेभिर् अभ्रैर् उप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ॥ RV_5,063.04a माया वाम् मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश् चरति चित्रम् आयुधम् । RV_5,063.04c तम् अभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ॥ RV_5,063.05a रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु । RV_5,063.05c रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम् ॥ RV_5,063.06a वाचं सु मित्रावरुणाव् इरावतीम् पर्जन्यश् चित्रां वदति त्विषीमतीम् । RV_5,063.06c अभ्रा वसत मरुतः सु मायया द्यां वर्षयतम् अरुणाम् अरेपसम् ॥ RV_5,063.07a धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया । RV_5,063.07c ऋतेन विश्वम् भुवनं वि राजथः सूर्यम् आ धत्थो दिवि चित्र्यं रथम् ॥ RV_5,064.01a वरुणं वो रिशादसम् ऋचा मित्रं हवामहे । RV_5,064.01c परि व्रजेव बाह्वोर् जगन्वांसा स्वर्णरम् ॥ RV_5,064.02a ता बाहवा सुचेतुना प्र यन्तम् अस्मा अर्चते । RV_5,064.02c शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥ RV_5,064.03a यन् नूनम् अश्यां गतिम् मित्रस्य यायाम् पथा । RV_5,064.03c अस्य प्रियस्य शर्मण्य् अहिंसानस्य सश्चिरे ॥ RV_5,064.04a युवाभ्याम् मित्रावरुणोपमं धेयाम् ऋचा । RV_5,064.04c यद् ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥ RV_5,064.05a आ नो मित्र सुदीतिभिर् वरुणश् च सधस्थ आ । RV_5,064.05c स्वे क्षये मघोनां सखीनां च वृधसे ॥ RV_5,064.06a युवं नो येषु वरुण क्षत्रम् बृहच् च बिभृथः । RV_5,064.06c उरु णो वाजसातये कृतं राये स्वस्तये ॥ RV_5,064.07a उच्छन्त्याम् मे यजता देवक्षत्रे रुशद्गवि । RV_5,064.07c सुतं सोमं न हस्तिभिर् आ पड्भिर् धावतं नरा बिभ्रताव् अर्चनानसम् ॥ RV_5,065.01a यश् चिकेत स सुक्रतुर् देवत्रा स ब्रवीतु नः । RV_5,065.01c वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥ RV_5,065.02a ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा । RV_5,065.02c ता सत्पती ऋतावृध ऋतावाना जने-जने ॥ RV_5,065.03a ता वाम् इयानो ऽवसे पूर्वा उप ब्रुवे सचा । RV_5,065.03c स्वश्वासः सु चेतुना वाजां अभि प्र दावने ॥ RV_5,065.04a मित्रो अंहोश् चिद् आद् उरु क्षयाय गातुं वनते । RV_5,065.04c मित्रस्य हि प्रतूर्वतः सुमतिर् अस्ति विधतः ॥ RV_5,065.05a वयम् मित्रस्यावसि स्याम सप्रथस्तमे । RV_5,065.05c अनेहसस् त्वोतयः सत्रा वरुणशेषसः ॥ RV_5,065.06a युवम् मित्रेमं जनं यतथः सं च नयथः । RV_5,065.06c मा मघोनः परि ख्यतम् मो अस्माकम् ऋषीणां गोपीथे न उरुष्यतम् ॥ RV_5,066.01a आ चिकितान सुक्रतू देवौ मर्त रिशादसा । RV_5,066.01c वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥ RV_5,066.02a ता हि क्षत्रम् अविह्रुतं सम्यग् असुर्यम् आशाते । RV_5,066.02c अध व्रतेव मानुषं स्वर् ण धायि दर्शतम् ॥ RV_5,066.03a ता वाम् एषे रथानाम् उर्वीं गव्यूतिम् एषाम् । RV_5,066.03c रातहव्यस्य सुष्टुतिं दधृक् स्तोमैर् मनामहे ॥ RV_5,066.04a अधा हि काव्या युवं दक्षस्य पूर्भिर् अद्भुता । RV_5,066.04c नि केतुना जनानां चिकेथे पूतदक्षसा ॥ RV_5,066.05a तद् ऋतम् पृथिवि बृहच् छ्रवएष ऋषीणाम् । RV_5,066.05c ज्रयसानाव् अरम् पृथ्व् अति क्षरन्ति यामभिः ॥ RV_5,066.06a आ यद् वाम् ईयचक्षसा मित्र वयं च सूरयः । RV_5,066.06c व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥ RV_5,067.01a बऌ इत्था देव निष्कृतम् आदित्या यजतम् बृहत् । RV_5,067.01c वरुण मित्रार्यमन् वर्षिष्ठं क्षत्रम् आशाथे ॥ RV_5,067.02a आ यद् योनिं हिरण्ययं वरुण मित्र सदथः । RV_5,067.02c धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥ RV_5,067.03a विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा । RV_5,067.03c व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥ RV_5,067.04a ते हि सत्या ऋतस्पृश ऋतावानो जने-जने । RV_5,067.04c सुनीथासः सुदानवो ऽंहोश् चिद् उरुचक्रयः ॥ RV_5,067.05a को नु वाम् मित्रास्तुतो वरुणो वा तनूनाम् । RV_5,067.05c तत् सु वाम् एषते मतिर् अत्रिभ्य एषते मतिः ॥ RV_5,068.01a प्र वो मित्राय गायत वरुणाय विपा गिरा । RV_5,068.01c महिक्षत्राव् ऋतम् बृहत् ॥ RV_5,068.02a सम्राजा या घृतयोनी मित्रश् चोभा वरुणश् च । RV_5,068.02c देवा देवेषु प्रशस्ता ॥ RV_5,068.03a ता नः शक्तम् पार्थिवस्य महो रायो दिव्यस्य । RV_5,068.03c महि वां क्षत्रं देवेषु ॥ RV_5,068.04a ऋतम् ऋतेन सपन्तेषिरं दक्षम् आशाते । RV_5,068.04c अद्रुहा देवौ वर्धेते ॥ RV_5,068.05a वृष्टिद्यावा रीत्यापेषस् पती दानुमत्याः । RV_5,068.05c बृहन्तं गर्तम् आशाते ॥ RV_5,069.01a त्री रोचना वरुण त्रींर् उत द्यून् त्रीणि मित्र धारयथो रजांसि । RV_5,069.01c वावृधानाव् अमतिं क्षत्रियस्यानु व्रतं रक्षमाणाव् अजुर्यम् ॥ RV_5,069.02a इरावतीर् वरुण धेनवो वाम् मधुमद् वां सिन्धवो मित्र दुह्रे । RV_5,069.02c त्रयस् तस्थुर् वृषभासस् तिसृणां धिषणानां रेतोधा वि द्युमन्तः ॥ RV_5,069.03a प्रातर् देवीम् अदितिं जोहवीमि मध्यन्दिन उदिता सूर्यस्य । RV_5,069.03c राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥ RV_5,069.04a या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य । RV_5,069.04c न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥ RV_5,070.01a पुरूरुणा चिद् ध्य् अस्त्य् अवो नूनं वां वरुण । RV_5,070.01c मित्र वंसि वां सुमतिम् ॥ RV_5,070.02a ता वां सम्यग् अद्रुह्वाणेषम् अश्याम धायसे । RV_5,070.02c वयं ते रुद्रा स्याम ॥ RV_5,070.03a पातं नो रुद्रा पायुभिर् उत त्रायेथां सुत्रात्रा । RV_5,070.03c तुर्याम दस्यून् तनूभिः ॥ RV_5,070.04a मा कस्याद्भुतक्रतू यक्षम् भुजेमा तनूभिः । RV_5,070.04c मा शेषसा मा तनसा ॥ RV_5,071.01a आ नो गन्तं रिशादसा वरुण मित्र बर्हणा । RV_5,071.01c उपेमं चारुम् अध्वरम् ॥ RV_5,071.02a विश्वस्य हि प्रचेतसा वरुण मित्र राजथः । RV_5,071.02c ईशाना पिप्यतं धियः ॥ RV_5,071.03a उप नः सुतम् आ गतं वरुण मित्र दाशुषः । RV_5,071.03c अस्य सोमस्य पीतये ॥ RV_5,072.01a आ मित्रे वरुणे वयं गीर्भिर् जुहुमो अत्रिवत् । RV_5,072.01c नि बर्हिषि सदतं सोमपीतये ॥ RV_5,072.02a व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना । RV_5,072.02c नि बर्हिषि सदतं सोमपीतये ॥ RV_5,072.03a मित्रश् च नो वरुणश् च जुषेतां यज्ञम् इष्टये । RV_5,072.03c नि बर्हिषि सदतां सोमपीतये ॥ RV_5,073.01a यद् अद्य स्थः परावति यद् अर्वावत्य् अश्विना । RV_5,073.01c यद् वा पुरू पुरुभुजा यद् अन्तरिक्ष आ गतम् ॥ RV_5,073.02a इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता । RV_5,073.02c वरस्या याम्य् अध्रिगू हुवे तुविष्टमा भुजे ॥ RV_5,073.03a ईर्मान्यद् वपुषे वपुश् चक्रं रथस्य येमथुः । RV_5,073.03c पर्य् अन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥ RV_5,073.04a तद् ऊ षु वाम् एना कृतं विश्वा यद् वाम् अनु ष्टवे । RV_5,073.04c नाना जाताव् अरेपसा सम् अस्मे बन्धुम् एयथुः ॥ RV_5,073.05a आ यद् वां सूर्या रथं तिष्ठद् रघुष्यदं सदा । RV_5,073.05c परि वाम् अरुषा वयो घृणा वरन्त आतपः ॥ RV_5,073.06a युवोर् अत्रिश् चिकेतति नरा सुम्नेन चेतसा । RV_5,073.06c घर्मं यद् वाम् अरेपसं नासत्यास्ना भुरण्यति ॥ RV_5,073.07a उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः । RV_5,073.07c यद् वां दंसोभिर् अश्विनात्रिर् नराववर्तति ॥ RV_5,073.08a मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी । RV_5,073.08c यत् समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ॥ RV_5,073.09a सत्यम् इद् वा उ अश्विना युवाम् आहुर् मयोभुवा । RV_5,073.09c ता यामन् यामहूतमा यामन्न् आ मृळयत्तमा ॥ RV_5,073.10a इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शन्तमा । RV_5,073.10c या तक्षाम रथां इवावोचाम बृहन् नमः ॥ RV_5,074.01a कूष्ठो देवाव् अश्विनाद्या दिवो मनावसू । RV_5,074.01c तच् छ्रवथो वृषण्वसू अत्रिर् वाम् आ विवासति ॥ RV_5,074.02a कुह त्या कुह नु श्रुता दिवि देवा नासत्या । RV_5,074.02c कस्मिन्न् आ यतथो जने को वां नदीनां सचा ॥ RV_5,074.03a कं याथः कं ह गच्छथः कम् अच्छा युञ्जाथे रथम् । RV_5,074.03c कस्य ब्रह्माणि रण्यथो वयं वाम् उश्मसीष्टये ॥ RV_5,074.04a पौरं चिद् ध्य् उदप्रुतम् पौर पौराय जिन्वथः । RV_5,074.04c यद् ईं गृभीततातये सिंहम् इव द्रुहस् पदे ॥ RV_5,074.05a प्र च्यवानाज् जुजुरुषो वव्रिम् अत्कं न मुञ्चथः । RV_5,074.05c युवा यदी कृथः पुनर् आ कामम् ऋण्वे वध्वः ॥ RV_5,074.06a अस्ति हि वाम् इह स्तोता स्मसि वां संदृशि श्रिये । RV_5,074.06c नू श्रुतम् म आ गतम् अवोभिर् वाजिनीवसू ॥ RV_5,074.07a को वाम् अद्य पुरूणाम् आ वव्ने मर्त्यानाम् । RV_5,074.07c को विप्रो विप्रवाहसा को यज्ञैर् वाजिनीवसू ॥ RV_5,074.08a आ वां रथो रथानां येष्ठो यात्व् अश्विना । RV_5,074.08c पुरू चिद् अस्मयुस् तिर आङ्गूषो मर्त्येष्व् आ ॥ RV_5,074.09a शम् ऊ षु वाम् मधूयुवास्माकम् अस्तु चर्कृतिः । RV_5,074.09c अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥ RV_5,074.10a अश्विना यद् ध कर्हि चिच् छुश्रूयातम् इमं हवम् । RV_5,074.10c वस्वीर् ऊ षु वाम् भुजः पृञ्चन्ति सु वाम् पृचः ॥ RV_5,075.01a प्रति प्रियतमं रथं वृषणं वसुवाहनम् । RV_5,075.01c स्तोता वाम् अश्विनाव् ऋषि स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ॥ RV_5,075.02a अत्यायातम् अश्विना तिरो विश्वा अहं सना । RV_5,075.02c दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥ RV_5,075.03a आ नो रत्नानि बिभ्रताव् अश्विना गच्छतं युवम् । RV_5,075.03c रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ॥ RV_5,075.04a सुष्टुभो वां वृषण्वसू रथे वाणीच्य् आहिता । RV_5,075.04c उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ॥ RV_5,075.05a बोधिन्मनसा रथ्येषिरा हवनश्रुता । RV_5,075.05c विभिश् च्यवानम् अश्विना नि याथो अद्वयाविनम् माध्वी मम श्रुतं हवम् ॥ RV_5,075.06a आ वां नरा मनोयुजो ऽश्वासः प्रुषितप्सवः । RV_5,075.06c वयो वहन्तु पीतये सह सुम्नेभिर् अश्विना माध्वी मम श्रुतं हवम् ॥ RV_5,075.07a अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् । RV_5,075.07c तिरश् चिद् अर्यया परि वर्तिर् यातम् अदाभ्या माध्वी मम श्रुतं हवम् ॥ RV_5,075.08a अस्मिन् यज्ञे अदाभ्या जरितारं शुभस् पती । RV_5,075.08c अवस्युम् अश्विना युवं गृणन्तम् उप भूषथो माध्वी मम श्रुतं हवम् ॥ RV_5,075.09a अभूद् उषा रुशत्पशुर् आग्निर् अधाय्य् ऋत्वियः । RV_5,075.09c अयोजि वां वृषण्वसू रथो दस्राव् अमर्त्यो माध्वी मम श्रुतं हवम् ॥ RV_5,076.01a आ भात्य् अग्निर् उषसाम् अनीकम् उद् विप्राणां देवया वाचो अस्थुः । RV_5,076.01c arväcà नूनं रथ्येह यातम् पीपिवांसम् अश्विना घर्मम् अच्छ ॥ RV_5,076.02a न संस्कृतम् प्र मिमीतो गमिष्ठान्ति नूनम् अश्विनोपस्तुतेह । RV_5,076.02c दिवाभिपित्वे ऽवसागमिष्ठा प्रत्य् अवर्तिं दाशुषे शम्भविष्ठा ॥ RV_5,076.03a उता यातं संगवे प्रातर् अह्नो मध्यन्दिन उदिता सूर्यस्य । RV_5,076.03c दिवा नक्तम् अवसा शन्तमेन नेदानीम् पीतिर् अश्विना ततान ॥ RV_5,076.04a इदं हि वाम् प्रदिवि स्थानम् ओक इमे गृहा अश्विनेदं दुरोणम् । RV_5,076.04c आ नो दिवो बृहतः पर्वताद् आद्भ्यो यातम् इषम् ऊर्जं वहन्ता ॥ RV_5,076.05a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,076.05c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,077.01a प्रातर्यावाणा प्रथमा यजध्वम् पुरा गृध्राद् अररुषः पिबातः । RV_5,077.01c प्रातर् हि यज्ञम् अश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥ RV_5,077.02a प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया अजुष्टम् । RV_5,077.02c उतान्यो अस्मद् यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान् ॥ RV_5,077.03a हिरण्यत्वङ् मधुवर्णो घृतस्नुः पृक्षो वहन्न् आ रथो वर्तते वाम् । RV_5,077.03c मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥ RV_5,077.04a यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम् पित्वो ररते विभागे । RV_5,077.04c स तोकम् अस्य पीपरच् छमीभिर् अनूर्ध्वभासः सदम् इत् तुतुर्यात् ॥ RV_5,077.05a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,077.05c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,078.01a अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् । RV_5,078.01c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.02a अश्विना हरिणाव् इव गौराव् इवानु यवसम् । RV_5,078.02c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.03a अश्विना वाजिनीवसू जुषेथां यज्ञम् इष्टये । RV_5,078.03c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.04a अत्रिर् यद् वाम् अवरोहन्न् ऋबीसम् अजोहवीन् नाधमानेव योषा । RV_5,078.04c श्येनस्य चिज् जवसा नूतनेनागच्छतम् अश्विना शन्तमेन ॥ RV_5,078.05a वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव । RV_5,078.05c श्रुतम् मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् ॥ RV_5,078.06a भीताय नाधमानाय ऋषये सप्तवध्रये । RV_5,078.06c मायाभिर् अश्विना युवं वृक्षं सं च वि चाचथः ॥ RV_5,078.07a यथा वातः पुष्करिणीं समिङ्गयति सर्वतः । RV_5,078.07c एवा ते गर्भ एजतु निरैतु दशमास्यः ॥ RV_5,078.08a यथा वातो यथा वनं यथा समुद्र एजति । RV_5,078.08c एवा त्वं दशमास्य सहावेहि जरायुणा ॥ RV_5,078.09a दश mÃsä छशयानः कुमारो अधि मातरि । RV_5,078.09c निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥ RV_5,079.01a महे नो अद्य बोधयोषो राये दिवित्मती । RV_5,079.01c यथा चिन् नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.02a या सुनीथे शौचद्रथे व्य् औच्छो दुहितर् दिवः । RV_5,079.02c सा व्य् उच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.03a सा नो अद्याभरद्वसुर् व्य् उच्छा दुहितर् दिवः । RV_5,079.03c यो व्य् औच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.04a अभि ये त्वा विभावरि स्तोमैर् गृणन्ति वह्नयः । RV_5,079.04c मघैर् मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते ॥ RV_5,079.05a यच् चिद् धि ते गणा इमे छदयन्ति मघत्तये । RV_5,079.05c परि चिद् वष्टयो दधुर् ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥ RV_5,079.06a ऐषु धा वीरवद् यश उषो मघोनि सूरिषु । RV_5,079.06c ये नो राधांस्य् अह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥ RV_5,079.07a तेभ्यो द्युम्नम् बृहद् यश उषो मघोन्य् आ वह । RV_5,079.07c ये नो राधांस्य् अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ॥ RV_5,079.08a उत नो गोमतीर् इष आ वहा दुहितर् दिवः । RV_5,079.08c साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर् अर्चिभिः सुजाते अश्वसूनृते ॥ RV_5,079.09a व्य् उच्छा दुहितर् दिवो मा चिरं तनुथा अपः । RV_5,079.09c नेत् त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते ॥ RV_5,079.10a एतावद् वेद् उषस् त्वम् भूयो वा दातुम् अर्हसि । RV_5,079.10c या स्तोतृभ्यो विभावर्य् उच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ॥ RV_5,080.01a द्युतद्यामानम् बृहतीम् ऋतेन ऋतावरीम् अरुणप्सुं विभातीम् । RV_5,080.01c देवीम् उषसं स्वर् आवहन्तीम् प्रति विप्रासो मतिभिर् जरन्ते ॥ RV_5,080.02a एषा जनं दर्शता बोधयन्ती सुगान् पथः कृण्वती यात्य् अग्रे । RV_5,080.02c बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर् यच्छत्य् अग्रे अह्नाम् ॥ RV_5,080.03a एषा गोभिर् अरुणेभिर् युजानास्रेधन्ती रयिम् अप्रायु चक्रे । RV_5,080.03c पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥ RV_5,080.04a एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वम् पुरस्तात् । RV_5,080.04c ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ॥ RV_5,080.05a एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् । RV_5,080.05c अप द्वेषो बाधमाना तमांस्य् उषा दिवो दुहिता ज्योतिषागात् ॥ RV_5,080.06a एषा प्रतीची दुहिता दिवो नॄन् योषेव भद्रा नि रिणीते अप्सः । RV_5,080.06c व्यूर्ण्वती दाशुषे वार्याणि पुनर् ज्योतिर् युवतिः पूर्वथाकः ॥ RV_5,081.01a युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । RV_5,081.01c वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः ॥ RV_5,081.02a विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे । RV_5,081.02c वि नाकम् अख्यत् सविता वरेण्यो ऽनु प्रयाणम् उषसो वि राजति ॥ RV_5,081.03a यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् ओजसा । RV_5,081.03c यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥ RV_5,081.04a उत यासि सवितस् त्रीणि रोचनोत सूर्यस्य रश्मिभिः सम् उच्यसि । RV_5,081.04c उत रात्रीम् उभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥ RV_5,081.05a उतेशिषे प्रसवस्य त्वम् एक इद् उत पूषा भवसि देव यामभिः । RV_5,081.05c उतेदं विश्वम् भुवनं वि राजसि श्यावाश्वस् ते सवित स्तोमम् आनशे ॥ RV_5,082.01a तत् सवितुर् वृणीमहे वयं देवस्य भोजनम् । RV_5,082.01c श्रेष्ठं सर्वधातमं तुरम् भगस्य धीमहि ॥ RV_5,082.02a अस्य हि स्वयशस्तरं सवितुः कच् चन प्रियम् । RV_5,082.02c न मिनन्ति स्वराज्यम् ॥ RV_5,082.03a स हि रत्नानि दाशुषे सुवाति सविता भगः । RV_5,082.03c तम् भागं चित्रम् ईमहे ॥ RV_5,082.04a अद्या नो देव सवितः प्रजावत् सावीः सौभगम् । RV_5,082.04c परा दुष्ष्वप्न्यं सुव ॥ RV_5,082.05a विश्वानि देव सवितर् दुरितानि परा सुव । RV_5,082.05c यद् भद्रं तन् न आ सुव ॥ RV_5,082.06a अनागसो अदितये देवस्य सवितुः सवे । RV_5,082.06c विश्वा वामानि धीमहि ॥ RV_5,082.07a आ विश्वदेवं सत्पतिं सूक्तैर् अद्या वृणीमहे । RV_5,082.07c सत्यसवं सवितारम् ॥ RV_5,082.08a य इमे उभे अहनी पुर एत्य् अप्रयुच्छन् । RV_5,082.08c स्वाधीर् देवः सविता ॥ RV_5,082.09a य इमा विश्वा जातान्य् आश्रावयति श्लोकेन । RV_5,082.09c प्र च सुवाति सविता ॥ RV_5,083.01a अच्छा वद तवसं गीर्भिर् आभि स्तुहि पर्जन्यं नमसा विवास । RV_5,083.01c कनिक्रदद् वृषभो जीरदानू रेतो दधात्य् ओषधीषु गर्भम् ॥ RV_5,083.02a वि वृक्षान् हन्त्य् उत हन्ति रक्षसो विश्वम् बिभाय भुवनम् महावधात् । RV_5,083.02c उतानागा ūate वृष्ण्यावतो यत् पर्जन्य स्तनयन् हन्ति दुष्कृतः ॥ RV_5,083.03a रथीव कशयाश्वां अभिक्षिपन्न् आविर् दूतान् कृणुते वर्ष्यां अह । RV_5,083.03c दूरात् सिंहस्य स्तनथा उद् ईरते यत् पर्जन्यः कृणुते वर्ष्यं नभः ॥ RV_5,083.04a प्र वाता वान्ति पतयन्ति विद्युत उद् ओषधीर् जिहते पिन्वते स्वः । RV_5,083.04c इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं रेतसावति ॥ RV_5,083.05a यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज् जर्भुरीति । RV_5,083.05c यस्य व्रत ओषधीर् विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥ RV_5,083.06a दिवो नो वृष्टिम् मरुतो ररीध्वम् प्र पिन्वत वृष्णो अश्वस्य धाराः । RV_5,083.06c अर्वाङ् एतेन स्तनयित्नुनेह्य् अपो निषिञ्चन्न् असुरः पिता नः ॥ RV_5,083.07a अभि क्रन्द स्तनय गर्भम् आ धा उदन्वता परि दीया रथेन । RV_5,083.07c दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥ RV_5,083.08a महान्तं कोशम् उद् अचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । RV_5,083.08c घृतेन द्यावापृथिवी व्य् उन्धि सुप्रपाणम् भवत्व् अघ्न्याभ्यः ॥ RV_5,083.09a यत् पर्जन्य कनिक्रदत् स्तनयन् हंसि दुष्कृतः । RV_5,083.09c प्रतीदं विश्वम् मोदते यत् किं च पृथिव्याम् अधि ॥ RV_5,083.10a अवर्षीर् वर्षम् उद् उ षू गृभायाकर् धन्वान्य् अत्येतवा उ । RV_5,083.10c अजीजन ओषधीर् भोजनाय कम् उत प्रजाभ्यो ऽविदो मनीषाम् ॥ RV_5,084.01a बऌ इत्था पर्वतानां खिद्रम् बिभर्षि पृथिवि । RV_5,084.01c प्र या भूमिम् प्रवत्वति मह्ना जिनोषि महिनि ॥ RV_5,084.02a स्तोमासस् त्वा विचारिणि प्रति ष्टोभन्त्य् अक्तुभिः । RV_5,084.02c प्र या वाजं न हेषन्तम् पेरुम् अस्यस्य् अर्जुनि ॥ RV_5,084.03a दृळ्हा चिद् या वनस्पतीन् क्ष्मया दर्धर्ष्य् ओजसा । RV_5,084.03c यत् ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ॥ RV_5,085.01a प्र सम्राजे बृहद् अर्चा गभीरम् ब्रह्म प्रियं वरुणाय श्रुताय । RV_5,085.01c वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥ RV_5,085.02a वनेषु व्य् अन्तरिक्षं ततान वाजम् अर्वत्सु पय उस्रियासु । RV_5,085.02c हृत्सु क्रतुं वरुणो अप्स्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ॥ RV_5,085.03a नीचीनबारं वरुणः कवन्धम् प्र ससर्ज रोदसी अन्तरिक्षम् । RV_5,085.03c तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर् व्य् उनत्ति भूम ॥ RV_5,085.04a उनत्ति भूमिम् पृथिवीम् उत द्यां यदा दुग्धं वरुणो वष्ट्य् आद् इत् । RV_5,085.04c सम् अभ्रेण वसत पर्वतासस् तविषीयन्तः श्रथयन्त वीराः ॥ RV_5,085.05a इमाम् ऊ ष्व् आसुरस्य श्रुतस्य महीम् मायां वरुणस्य प्र वोचम् । RV_5,085.05c मानेनेव तस्थिवां अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ॥ RV_5,085.06a इमाम् ऊ नु कवितमस्य मायाम् महीं देवस्य नकिर् आ दधर्ष । RV_5,085.06c एकं यद् उद्ना न पृणन्त्य् एनीर् आसिञ्चन्तीर् अवनयः समुद्रम् ॥ RV_5,085.07a अर्यम्यं वरुण मित्र्यं वा सखायं वा सदम् इद् भ्रातरं वा । RV_5,085.07c वेशं वा नित्यं वरुणारणं वा यत् सीम् आगश् चकृमा शिश्रथस् तत् ॥ RV_5,085.08a कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म । RV_5,085.08c सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ॥ RV_5,086.01a इन्द्राग्नी यम् अवथ उभा वाजेषु मर्त्यम् । RV_5,086.01c दृळ्हा चित् स प्र भेदति द्युम्ना वाणीर् इव त्रितः ॥ RV_5,086.02a या पृतनासु दुष्टरा या वाजेषु श्रवाय्या । RV_5,086.02c या पञ्च चर्षणीर् अभीन्द्राग्नी ता हवामहे ॥ RV_5,086.03a तयोर् इद् अमवच् छवस् तिग्मा दिद्युन् मघोनोः । RV_5,086.03c प्रति द्रुणा गभस्त्योर् गवां वृत्रघ्न एषते ॥ RV_5,086.04a ता वाम् एषे रथानाम् इन्द्राग्नी हवामहे । RV_5,086.04c पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ॥ RV_5,086.05a ता वृधन्ताव् अनु द्यून् मर्ताय देवाव् अदभा । RV_5,086.05c अर्हन्ता चित् पुरो दधे ऽंशेव देवाव् अर्वते ॥ RV_5,086.06a एवेन्द्राग्निभ्याम् अहावि हव्यं शूष्यं घृतं न पूतम् अद्रिभिः । RV_5,086.06c ता सूरिषु श्रवो बृहद् रयिं गृणत्सु दिधृतम् इषं गृणत्सु दिधृतम् ॥ RV_5,087.01a प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । RV_5,087.01c प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥ RV_5,087.02a प्र ये जाता महिना ये च नु स्वयम् प्र विद्मना ब्रुवत एवयामरुत् । RV_5,087.02c क्रत्वा तद् वो मरुतो नाधृषे शवो दाना मह्ना तद् एषाम् अधृष्टासो नाद्रयः ॥ RV_5,087.03a प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् । RV_5,087.03c न येषाम् इरी सधस्थ ईष्ट आं अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम् ॥ RV_5,087.04a स चक्रमे महतो निर् उरुक्रमः समानस्मात् सदस एवयामरुत् । RV_5,087.04c यदायुक्त त्मना स्वाद् अधि ष्णुभिर् विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥ RV_5,087.05a स्वनो न वो ऽमवान् रेजयद् वृषा त्वेषो ययिस् तविष एवयामरुत् । RV_5,087.05c येना सहन्त ऋञ्जत स्वरोचिष स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥ RV_5,087.06a अपारो वो महिमा वृद्धशवसस् त्वेषं शवो ऽवत्व् एवयामरुत् । RV_5,087.06c स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥ RV_5,087.07a ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व् एवयामरुत् । RV_5,087.07c दीर्घम् पृथु पप्रथे सद्म पार्थिवं येषाम् अज्मेष्व् आ महः शर्धांस्य् अद्भुतैनसाम् ॥ RV_5,087.08a अद्वेषो नो मरुतो गातुम् एतन श्रोता हवं जरितुर् एवयामरुत् । RV_5,087.08c विष्णोर् महः समन्यवो युयोतन स्मद् रथ्यो न दंसनाप द्वेषांसि सनुतः ॥ RV_5,087.09a गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवम् अरक्ष एवयामरुत् । RV_5,087.09c ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥ _____________________________________________________________ ऋग्वेद 6 RV_6,001.01a त्वं ह्य् अग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता । RV_6,001.01c त्वं सीं वृषन्न् अकृणोर् दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥ RV_6,001.02a अधा होता न्य् असीदो यजीयान् इळस् पद इषयन्न् Ŭya÷ सन् । RV_6,001.02c तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥ RV_6,001.03a वृतेव यन्तम् बहुभिर् वसव्यैस् त्वे रयिं जागृवांसो अनु ग्मन् । RV_6,001.03c रुशन्तम् अग्निं दर्शतम् बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥ RV_6,001.04a पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न् अमृक्तम् । RV_6,001.04c नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥ RV_6,001.05a त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् । RV_6,001.05c त्वं त्राता तरणे चेत्यो भूः पिता माता सदम् इन् मानुषाणाम् ॥ RV_6,001.06a सपर्येण्यः स प्रियो विक्ष्व् अग्निर् होता मन्द्रो नि षसादा यजीयान् । RV_6,001.06c तं त्वा वयं दम आ दीदिवांसम् उप ज्ञुबाधो नमसा सदेम ॥ RV_6,001.07a तं त्वा वयं सुध्यो नव्यम् अग्ने सुम्नायव ईमहे देवयन्तः । RV_6,001.07c त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥ RV_6,001.08a विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् । RV_6,001.08c प्रेतीषणिम् इषयन्तम् पावकं राजन्तम् अग्निं यजतं रयीणाम् ॥ RV_6,001.09a सो अग्न ईजे शशमे च मर्तो यस् त आन समिधा हव्यदातिम् । RV_6,001.09c य आहुतिम् परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः ॥ RV_6,001.10a अस्मा उ ते महि महे विधेम नमोभिर् अग्ने समिधोत हव्यैः । RV_6,001.10c वेदी सूनो सहसो गीर्भिर् उक्थैर् आ ते भद्रायां सुमतौ यतेम ॥ RV_6,001.11a आ यस् ततन्थ रोदसी वि भासा श्रवोभिश् च श्रवस्यस् तरुत्रः । RV_6,001.11c बृहद्भिर् वाजइ स्थविरेभिर् अस्मे रेवद्भिर् अग्ने वितरं वि भाहि ॥ RV_6,001.12a नृवद् वसो सदम् इद् धेह्य् अस्मे भूरि तोकाय तनयाय पश्वः । RV_6,001.12c पूर्वीर् इषो बृहतीर् आरे-अघा अस्मे भद्रा सौश्रवसानि सन्तु ॥ RV_6,001.13a पुरूण्य् अग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् । RV_6,001.13c पुरूणि हि त्वे पुरुवार सन्त्य् अग्ने वसु विधते राजनि त्वे ॥ RV_6,002.01a त्वं हि क्षैतवद् यशो ऽग्ने मित्रो न पत्यसे । RV_6,002.01c त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥ RV_6,002.02a त्वां हि ष्मा चर्षणयो यज्ञेभिर् गीर्भिर् ईळते । RV_6,002.02c त्वां वाजी यात्य् अवृको रजस्तूर् विश्वचर्षणिः ॥ RV_6,002.03a सजोषस् त्वा दिवो नरो यज्ञस्य केतुम् इन्धते । RV_6,002.03c यद् ध स्य मानुषो जनः सुम्नायुर् जुह्वे अध्वरे ॥ RV_6,002.04a ऋधद् यस् ते सुदानवे धिया मर्तः शशमते । RV_6,002.04c ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥ RV_6,002.05a समिधा यस् त आहुतिं निशितिम् मर्त्यो नशत् । RV_6,002.05c वयावन्तं स पुष्यति क्षयम् अग्ने शतायुषम् ॥ RV_6,002.06a त्वेषस् ते धूम ऋण्वति दिवि षञ् छुक्र आततः । RV_6,002.06c सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥ RV_6,002.07a अधा हि विक्ष्व् Ŭyo ऽसि प्रियो नो अतिथिः । RV_6,002.07c रण्वः पुरीव जूर्यः सूनुर् न त्रययाय्यः ॥ RV_6,002.08a क्रत्वा हि द्रोणे अज्यसे ऽग्ने वाजी न कृत्व्यः । RV_6,002.08c परिज्मेव स्वधा गयो ऽत्यो न ह्वार्यः शिशुः ॥ RV_6,002.09a त्वं त्या चिद् अच्युताग्ने पशुर् न यवसे । RV_6,002.09c धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः ॥ RV_6,002.10a वेषि ह्य् अध्वरीयताम् अग्ने होता दमे विशाम् । RV_6,002.10c समृधो विश्पते कृणु जुषस्व हव्यम् अङ्गिरः ॥ RV_6,002.11a अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः । RV_6,002.11c वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,003.01a अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर् नशते देवयुष् टे । RV_6,003.01c यं त्वम् मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तम् अंहः ॥ RV_6,003.02a ईजे यज्ञेभिः शशमे शमीभिर् ऋधद्वारायाग्नये ददाश । RV_6,003.02c एवा चन तं यशसाम् अजुष्टिर् नांहो मर्तं नशते न प्रदृप्तिः ॥ RV_6,003.03a सूरो न यस्य दृशतिर् अरेपा भीमा यद् एति शुचतस् त आ धीः । RV_6,003.03c हेषस्वतः शुरुधो नायम् अक्तोः कुत्रा चिद् रण्वो वसतिर् वनेजाः ॥ RV_6,003.04a तिग्मं चिद् एम महि वर्पो अस्य भसद् अश्वो न यमसान आसा । RV_6,003.04c विजेहमानः परशुर् न जिह्वां द्रविर् न द्रावयति दारु धक्षत् ॥ RV_6,003.05a स इद् अस्तेव प्रति धाद् असिष्यञ् छिशीत तेजो ऽयसो न धाराम् । RV_6,003.05c citradhrajatir aratir yo aktor ver na द्रुषद्वा रघुपत्मजंहाः ॥ RV_6,003.06a स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः । RV_6,003.06c नक्तं य ईम् अरुषो यो दिवा नॄन् अमर्त्यो अरुषो यो दिवा नॄन् ॥ RV_6,003.07a दिवो न यस्य विधतो नवीनोद् वृषा रुक्ष ओषधीषु नूनोत् । RV_6,003.07c घृणा न यो ध्रजसा पत्मना यन्न् आ रोदसी वसुना दं सुपत्नी ॥ RV_6,003.08a धायोभिर् वा यो युज्येभिर् अर्कैर् विद्युन् न दविद्योत् स्वेभिः शुष्मैः । RV_6,003.08c शर्धो वा यो मरुतां ततक्ष ऋभुर् न त्वेषो रभसानो अद्यौत् ॥ RV_6,004.01a यथा होतर् मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि । RV_6,004.01c एवा नो अद्य समना समानान् उशन्न् अग्न उशतो यक्षि देवान् ॥ RV_6,004.02a स नो विभावा चक्षणिर् न वस्तोर् अग्निर् वन्दारु वेद्यश् चनो धात् । RV_6,004.02c विश्वायुर् यो अमृतो मर्त्येषूषर्भुद् भूद् अतिथिर् जातवेदाः ॥ RV_6,004.03a द्यावो न यस्य पनयन्त्य् अभ्वम् भासांसि वस्ते सूर्यो न शुक्रः । RV_6,004.03c वि य इनोत्य् अजरः पावको ऽश्नस्य चिच् छिश्नथत् पूर्व्याणि ॥ RV_6,004.04a वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् । RV_6,004.04c स त्वं न ऊर्जसन ऊर्जं धा राजेव जेर् अवृके क्षेष्य् अन्तः ॥ RV_6,004.05a नितिक्ति यो वारणम् अन्नम् अत्ति वायुर् न rëÂry अत्य् एत्य् अक्तून् । RV_6,004.05c तुर्याम यस् त आदिशाम् अरातीर् अत्यो न ह्रुतः पततः परिह्रुत् ॥ RV_6,004.06a आ सूर्यो न भानुमद्भिर् अर्कैर् अग्ने ततन्थ रोदसी वि भासा । RV_6,004.06c चित्रो नयत् परि तमांस्य् अक्तः शोचिषा पत्मन्न् औशिजो न दीयन् ॥ RV_6,004.07a त्वां हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने । RV_6,004.07c इन्द्रं न त्वा शवसा देवता वायुम् पृणन्ति राधसा नृतमाः ॥ RV_6,004.08a नू नो अग्ने ऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्य् अंहः । RV_6,004.08c ता सूरिभ्यो गृणते रासि सुम्नम् मदेम शतहिमाः सुवीराः ॥ RV_6,005.01a हुवे वः सूनुं सहसो युवानम् अद्रोघवाचम् मतिभिर् यविष्ठम् । RV_6,005.01c य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥ RV_6,005.02a त्वे वसूनि पुर्वणीक होतर् दोषा वस्तोर् एरिरे यज्ञियासः । RV_6,005.02c क्षामेव विश्वा भुवनानि यस्मिन् सं सौभगानि दधिरे पावके ॥ RV_6,005.03a त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीर् अभवो वार्याणाम् । RV_6,005.03c अत इनोषि विधते चिकित्वो व्य् आनुषग् जातवेदो वसूनि ॥ RV_6,005.04a यो नः सनुत्यो अभिदासद् अग्ने यो अन्तरो मित्रमहो वनुष्यात् । RV_6,005.04c तम् अजरेभिर् वृषभिस् तव स्वैस् तपा तपिष्ठ तपसा तपस्वान् ॥ RV_6,005.05a यस् ते यज्ञेन समिधा य उक्थैर् अर्केभिः सूनो सहसो ददाशत् । RV_6,005.05c स मर्त्येष्व् अमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति ॥ RV_6,005.06a स तत् कृधीषितस् तूयम् अग्ने स्पृधो बाधस्व सहसा सहस्वान् । RV_6,005.06c यच् छस्यसे द्युभिर् अक्तो वचोभिस् तज् जुषस्व जरितुर् घोषि मन्म ॥ RV_6,005.07a अश्याम तं कामम् अग्ने तवोती अश्याम रयिं रयिवः सुवीरम् । RV_6,005.07c अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥ RV_6,006.01a प्र नव्यसा सहसः सूनुम् अच्छा यज्ञेन गातुम् अव इच्छमानः । RV_6,006.01c वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥ RV_6,006.02a स श्वितानस् तन्यतू रोचनस्था अजरेभिर् नानदद्भिर् यविष्ठः । RV_6,006.02c यः पावकः पुरुतमः पुरूणि पृथून्य् अग्निर् अनुयाति भर्वन् ॥ RV_6,006.03a वि ते विष्वग् वातजूतासो अग्ने भामासः शुचे शुचयश् चरन्ति । RV_6,006.03c तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥ RV_6,006.04a ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः । RV_6,006.04c अध भ्रमस् त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥ RV_6,006.05a अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना । RV_6,006.05c शूरस्येव प्रसितिः क्षातिर् अग्नेर् दुर्वर्तुर् भीमो दयते वनानि ॥ RV_6,006.06a आ भानुना पार्थिवानि ज्रयांसि महस् तोदस्य धृषता ततन्थ । RV_6,006.06c स बाधस्वाप भया सहोभि स्पृधो वनुष्यन् वनुषो नि जूर्व ॥ RV_6,006.07a स चित्र चित्रं चितयन्तम् अस्मे चित्रक्षत्र चित्रतमं वयोधाम् । RV_6,006.07c चन्द्रं रयिम् पुरुवीरम् बृहन्तं चन्द्र चन्द्राभिर् गृणते युवस्व ॥ RV_6,007.01a मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम् । RV_6,007.01c कविं सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥ RV_6,007.02a नाभिं यज्ञानां सदनं रयीणाम् महाम् आहावम् अभि सं नवन्त । RV_6,007.02c वैश्वानरं रथ्यम् अध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ RV_6,007.03a त्वद् विप्रो जायते वाज्य् अग्ने त्वद् वीरासो अभिमातिषाहः । RV_6,007.03c वैश्वानर त्वम् अस्मासु धेहि वसूनि राजन् स्पृहयाय्याणि ॥ RV_6,007.04a त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते । RV_6,007.04c तव क्रतुभिर् अमृतत्वम् आयन् वैश्वानर यत् पित्रोर् अदीदेः ॥ RV_6,007.05a वैश्वानर तव तानि व्रतानि महान्य् अग्ने नकिर् आ दधर्ष । RV_6,007.05c यज् जायमानः पित्रोर् उपस्थे ऽविन्दः केतुं वयुनेष्व् अह्नाम् ॥ RV_6,007.06a वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना । RV_6,007.06c तस्येद् उ विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥ RV_6,007.07a वि यो रजांस्य् अमिमीत सुक्रतुर् वैश्वानरो वि दिवो रोचना कविः । RV_6,007.07c परि यो विश्वा भुवनानि पप्रथे ऽदब्धो गोपा अमृतस्य रक्षिता ॥ RV_6,008.01a पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः । RV_6,008.01c वैश्वानराय मतिर् नव्यसी शुचिः सोम इव पवते चारुर् अग्नये ॥ RV_6,008.02a स जायमानः परमे व्योमनि व्रतान्य् अग्निर् व्रतपा अरक्षत । RV_6,008.02c व्य् अन्तरिक्षम् अमिमीत सुक्रतुर् वैश्वानरो महिना नाकम् अस्पृशत् ॥ RV_6,008.03a व्य् अस्तभ्नाद् रोदसी मित्रो अद्भुतो ऽन्तर्वावद् अकृणोज् ज्योतिषा तमः । RV_6,008.03c वि चर्मणीव धिषणे अवर्तयद् वैश्वानरो विश्वम् अधत्त वृष्ण्यम् ॥ RV_6,008.04a अपाम् उपस्थे महिषा अगृभ्णत विशो राजानम् उप तस्थुर् ऋग्मियम् । RV_6,008.04c आ दूतो अग्निम् अभरद् विवस्वतो वैश्वानरम् मातरिश्वा परावतः ॥ RV_6,008.05a युगे-युगे विदथ्यं गृणद्भ्यो ऽग्ने रयिं यशसं धेहि नव्यसीम् । RV_6,008.05c पव्येव राजन्न् अघशंसम् अजर नीचा नि वृश्च वनिनं न तेजसा ॥ RV_6,008.06a अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरं सुवीर्यम् । RV_6,008.06c वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजम् अग्ने तवोतिभिः ॥ RV_6,008.07a अदब्धेभिस् तव गोपाभिर् इष्टे ऽस्माकम् पाहि त्रिषधस्थ सूरीन् । RV_6,008.07c रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी स्तवानः ॥ RV_6,009.01a अहश् च कृष्णम् अहर् अर्जुनं च वि वर्तेते रजसी वेद्याभिः । RV_6,009.01c वैश्वानरो जायमानो न राजावातिरज् ज्योतिषाग्निस् तमांसि ॥ RV_6,009.02a नाहं तन्तुं न वि जानाम्य् ओतुं न यं वयन्ति समरे ऽतमानाः । RV_6,009.02c कस्य स्वित् पुत्र इह वक्त्वानि परो वदात्य् अवरेण पित्रा ॥ RV_6,009.03a स इत् तन्तुं स वि जानात्य् ओतुं स वक्त्वान्य् ऋतुथा वदाति । RV_6,009.03c य ईं चिकेतद् अमृतस्य गोपा अवश् चरन् परो अन्येन पश्यन् ॥ RV_6,009.04a अयं होता प्रथमः पश्यतेमम् इदं ज्योतिर् अमृतम् मर्त्येषु । RV_6,009.04c अयं स जज्ञे ध्रुव आ निषत्तो ऽमर्त्यस् तन्वा वर्धमानः ॥ RV_6,009.05a ध्रुवं ज्योतिर् निहितं दृशये कम् मनो जविष्ठम् पतयत्स्व् अन्तः । RV_6,009.05c विश्वे देवाः समनसः सकेता एकं क्रतुम् अभि वि यन्ति साधु ॥ RV_6,009.06a वि मे कर्णा पतयतो वि चक्षुर् वीदं ज्योतिर् हृदय आहितं यत् । RV_6,009.06c वि मे मनश् चरति दूरआधीः किं स्विद् वक्ष्यामि किम् उ नू मनिष्ये ॥ RV_6,009.07a विश्वे देवा अनमस्यन् भियानास् त्वाम् अग्ने तमसि तस्थिवांसम् । RV_6,009.07c वैश्वानरो ऽवतूतये नो ऽमर्त्यो ऽवतूतये नः ॥ RV_6,010.01a पुरो वो मन्द्रं दिव्यं सुवृक्तिम् प्रयति यज्ञे अग्निम् अध्वरे दधिध्वम् । RV_6,010.01c पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥ RV_6,010.02a तम् उ द्युमः पुर्वणीक होतर् अग्ने अग्निभिर् मनुष इधानः । RV_6,010.02c स्तोमं यम् अस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥ RV_6,010.03a पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः । RV_6,010.03c चित्राभिस् तम् ऊतिभिश् चित्रशोचिर् व्रजस्य साता गोमतो दधाति ॥ RV_6,010.04a आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा । RV_6,010.04c अध बहु चित् तम ऊर्म्यायास् तिरः शोचिषा ददृशे पावकः ॥ RV_6,010.05a नू नश् चित्रम् पुरुवाजाभिर् ऊती अग्ने रयिम् मघवद्भ्यश् च धेहि । RV_6,010.05c ये राधसा श्रवसा चात्य् अन्यान् सुवीर्येभिश् चाभि सन्ति जनान् ॥ RV_6,010.06a इमं यज्ञं चनो धा अग्न उशन् यं त आसानो जुहुते हविष्मान् । RV_6,010.06c भरद्वाजेषु दधिषे सुवृक्तिम् अवीर् वाजस्य गध्यस्य सातौ ॥ RV_6,010.07a वि द्वेषांसीनुहि वर्धयेळाम् मदेम शतहिमाः सुवीराः ॥ RV_6,011.01a यजस्व होतर् इषितो यजीयान् अग्ने बाधो मरुतां न प्रयुक्ति । RV_6,011.01c आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥ RV_6,011.02a त्वं होता मन्द्रतमो नो अध्रुग् अन्तर् देवो विदथा मर्त्येषु । RV_6,011.02c पावकया जुह्वा वह्निर् आसाग्ने यजस्व तन्वं तव स्वाम् ॥ RV_6,011.03a धन्या चिद् धि त्वे धिषणा वष्टि प्र devä जन्म गृणते यजध्यै । RV_6,011.03c वेपिष्ठो अङ्गिरसां यद् ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ॥ RV_6,011.04a अदिद्युतत् स्व् अपाको विभावाग्ने यजस्व रोदसी उरूची । RV_6,011.04c आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसम् पञ्च जनाः ॥ RV_6,011.05a वृञ्जे ह यन् नमसा बर्हिर् अग्नाव् अयामि स्रुग् घृतवती सुवृक्तिः । RV_6,011.05c अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥ RV_6,011.06a दशस्या नः पुर्वणीक होतर् देवेभिर् अग्ने अग्निभिर् इधानः । RV_6,011.06c रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥ RV_6,012.01a मध्ये होता दुरोणे बर्हिषो rÃÊ agnis todasya रोदसी यजध्यै । RV_6,012.01c अयं स सूनुः सहस ऋतावा दूरात् सूर्यो न शोचिषा ततान ॥ RV_6,012.02a आ यस्मिन् त्वे स्व् अपाके यजत्र यक्षद् राजन् सर्वतातेव नु द्यौः । RV_6,012.02c त्रिषधस्थस् ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥ RV_6,012.03a तेजिष्ठा यस्यारतिर् वनेरातोदो अध्वन् न वृधसानो अद्यौत् । RV_6,012.03c अद्रोघो न द्रविता चेतति त्मन्न् अमर्त्यो ऽवर्त्र ओषधीषु ॥ RV_6,012.04a सास्माकेभिर् एतरी न शूषैर् अग्नि ष्टवे दम आ जातवेदाः । RV_6,012.04c द्र्वन्नो वन्वन् क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥ RV_6,012.05a अध स्मास्य पनयन्ति भासो वृथा यत् तक्षद् अनुयाति पृथ्वीम् । RV_6,012.05c सद्यो यः स्यन्द्रो विषितो धवीयान् ऋणो न तायुर् अति धन्वा रा॥ RV_6,012.06a स त्वं नो अर्वन् निदाया विश्वेभिर् अग्ने अग्निभिर् इधानः । RV_6,012.06c वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥ RV_6,013.01a त्वद् विश्वा सुभग सौभगान्य् अग्ने वि यन्ति वनिनो न वयाः । RV_6,013.01c श्रुष्टी रयिर् वाजो वृत्रतूर्ये दिवो वृष्टिर् Ŭyo रीतिर् अपाम् ॥ RV_6,013.02a त्वम् भगो न आ हि रत्नम् इषे परिज्मेव क्षयसि दस्मवर्चाः । RV_6,013.02c अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥ RV_6,013.03a स सत्पतिः शवसा हन्ति वृत्रम् अग्ने विप्रो वि पणेर् भर्ति वाजम् । RV_6,013.03c यं त्वम् प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥ RV_6,013.04a यस् ते सूनो सहसो गीर्भिर् उक्थैर् यज्ञैर् मर्तो निशितिं वेद्यान | RV_6,013.04c विश्वं स देव प्रति वारम् अग्ने धत्ते धान्यम् पत्यते वसव्यैः ॥ RV_6,013.05a ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः । RV_6,013.05c कृणोषि यच् छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥ RV_6,013.06a वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः । RV_6,013.06c विश्वाभिर् गीर्भिर् अभि पूर्तिम् अश्याम् मदेम शतहिमाः सुवीराः ॥ RV_6,014.01a अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः । RV_6,014.01c भसन् नु ष प्र पूर्व्य इषं वुरीतावसे ॥ RV_6,014.02a अग्निर् इद् धि प्रचेता अग्निर् वेधस्तम ऋषिः । RV_6,014.02c अग्निं होतारम् ईळते यज्ञेषु मनुषो विशः ॥ RV_6,014.03a नाना ह्य् अग्ने ऽवसे स्पर्धन्ते रायो अर्यः । RV_6,014.03c तूर्वन्तो दस्युम् आयवो व्रतैः सीक्षन्तो अव्रतम् ॥ RV_6,014.04a अग्निर् अप्साम् ऋतीषहं वीरं ददाति सत्पतिम् । RV_6,014.04c यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥ RV_6,014.05a अग्निर् हि विद्मना निदो देवो मर्तम् उरुष्यति । RV_6,014.05c सहावा यस्यावृतो रयिर् वाजेष्व् अवृतः ॥ RV_6,014.06a अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः । RV_6,014.06c वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,015.01a इमम् ऊ षु वो अतिथिम् उषर्बुधं विश्वासां विशाम् पतिम् ऋञ्जसे गिरा । RV_6,015.01c वेतीद् दिवो जनुषा कच् चिद् आ शुचिर् ज्योक् चिद् अत्ति गर्भो यद् अच्युतम् ॥ RV_6,015.02a मित्रं न यं सुधितम् भृगवो दधुर् वनस्पताव् Ŭyam ऊर्ध्वशोचिषम् । RV_6,015.02c स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर् महयसे दिवे-दिवे ॥ RV_6,015.03a स त्वं दक्षस्यावृको वृधो भूर् अर्यः परस्यान्तरस्य तरुषः । RV_6,015.03c रायः सूनो सहसो मर्त्येष्व् आ छर्दिर् यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥ RV_6,015.04a द्युतानं वो अतिथिं स्वर्णरम् अग्निं होतारम् मनुषः स्वध्वरम् । RV_6,015.04c विप्रं न द्युक्षवचसं सुवृक्तिभिर् हव्यवाहम् अरतिं देवम् ऋञ्जसे ॥ RV_6,015.05a पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच उषसो न भानुना । RV_6,015.05c तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥ RV_6,015.06a अग्निम्-अग्निं वः समिधा दुवस्यत प्रियम्-प्रियं वो अतिथिं गृणीषणि । RV_6,015.06c उप वो गीर्भिर् अमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥ RV_6,015.07a समिद्धम् अग्निं समिधा गिरा गृणे शुचिम् पावकम् पुरो अध्वरे ध्रुवम् । RV_6,015.07c विप्रं होतारम् पुरुवारम् अद्रुहं कविं सुम्नैर् ईमहे जातवेदसम् ॥ RV_6,015.08a त्वां दूतम् अग्ने अमृतं युगे-युगे हव्यवाहं दधिरे पायुम् Ŭyam । RV_6,015.08c देवासश् च मर्तासश् च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ RV_6,015.09a विभूषन्न् अग्न उभयां अनु व्रता दूतो देवानां रजसी सम् ईयसे । RV_6,015.09c यत् ते धीतिं सुमतिम् आवृणीमहे ऽध स्मा नस् त्रिवरूथः शिवो भव ॥ RV_6,015.10a तं सुप्रतीकं सुदृशं स्वञ्चम् अविद्वांसो विदुष्टरं सपेम । RV_6,015.10c स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ॥ RV_6,015.11a तम् अग्ने पास्य् उत तम् पिपर्षि यस् त आन कवये शूर धीतिम् । RV_6,015.11c यज्ञस्य वा निशितिं वोदितिं वा तम् इत् पृणक्षि शवसोत राया ॥ RV_6,015.12a त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् । RV_6,015.12c सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ RV_6,015.13a अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः । RV_6,015.13c देवानाम् उत यो मर्त्यानां यजिष्ठः स प्र यजताम् ऋतावा ॥ RV_6,015.14a अग्ने यद् अद्य विशो अध्वरस्य होतः पावकशोचे वेष् ट्वं हि यज्वा । RV_6,015.14c ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य ॥ RV_6,015.15a अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै । RV_6,015.15c अवा नो मघवन् वाजसाताव् अग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,015.16a अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद योनिम् । RV_6,015.16c कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥ RV_6,015.17a इमम् उ त्यम् अथर्ववद् अग्निम् मन्थन्ति वेधसः । RV_6,015.17c यम् अङ्कूयन्तम् आनयन्न् अमूरं श्याव्याभ्यः ॥ RV_6,015.18a जनिष्वा देववीतये सर्वताता स्वस्तये । RV_6,015.18c आ देवान् वक्ष्य् अमृतां ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥ RV_6,015.19a वयम् उ त्वा गृहपते जनानाम् अग्ने अकर्म समिधा बृहन्तम् । RV_6,015.19c अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस् तेजसा सं शिशाधि ॥ RV_6,016.01a त्वम् अग्ने यज्ञानां होता विश्वेषां हितः । RV_6,016.01c देवेभिर् मानुषे जने ॥ RV_6,016.02a स नो मन्द्राभिर् अध्वरे जिह्वाभिर् यजा महः । RV_6,016.02c आ देवान् वक्षि यक्षि च ॥ RV_6,016.03a वेत्था हि वेधो अध्वनः पथश् च deväjasà । RV_6,016.03c अग्ने यज्ञेषु सुक्रतो ॥ RV_6,016.04a त्वाम् ईळे अध द्विता भरतो वाजिभिः शुनम् । RV_6,016.04c ईजे यज्ञेषु यज्ञियम् ॥ RV_6,016.05a त्वम् इमा वार्या पुरु दिवोदासाय सुन्वते । RV_6,016.05c भरद्वाजाय दाशुषे ॥ RV_6,016.06a त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् । RV_6,016.06c शृण्वन् विप्रस्य सुष्टुतिम् ॥ RV_6,016.07a त्वाम् अग्ने स्वाध्यो मर्तासो देववीतये । RV_6,016.07c यज्ञेषु देवम् ईळते ॥ RV_6,016.08a तव प्र यक्षि संदृशम् उत क्रतुं सुदानवः । RV_6,016.08c विश्वे जुषन्त कामिनः ॥ RV_6,016.09a त्वं होता मनुर्हितो वह्निर् आसा विदुष्टरः । RV_6,016.09c अग्ने यक्षि दिवो विशः ॥ RV_6,016.10a अग्न आ याहि वीतये गृणानो हव्यदातये । RV_6,016.10c नि होता सत्सि बर्हिषि ॥ RV_6,016.11a तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि । RV_6,016.11c बृहच् छोचा यविष्ठ्य ॥ RV_6,016.12a स नः पृथु श्रवाय्यम् अच्छा देव विवाससि । RV_6,016.12c बृहद् अग्ने सुवीर्यम् ॥ RV_6,016.13a त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । RV_6,016.13c मूर्ध्नो विश्वस्य वाघतः ॥ RV_6,016.14a तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः । RV_6,016.14c वृत्रहणम् पुरन्दरम् ॥ RV_6,016.15a तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् । RV_6,016.15c धनञ्जयं रणे-रणे ॥ RV_6,016.16a एह्य् ऊ षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः । RV_6,016.16c एभिर् वर्धास इन्दुभिः ॥ RV_6,016.17a यत्र क्व च ते मनो दक्षं दधस उत्तरम् । RV_6,016.17c तत्रा सदः कृणवसे ॥ RV_6,016.18a नहि ते पूर्तम् अक्षिपद् भुवन् नेमानां वसो । RV_6,016.18c अथा दुवो वनवसे ॥ RV_6,016.19a आग्निर् अगामि भारतो वृत्रहा पुरुचेतनः । RV_6,016.19c दिवोदासस्य सत्पतिः ॥ RV_6,016.20a स हि विश्वाति पार्थिवा रयिं दाशन् महित्वना । RV_6,016.20c वन्वन्न् अवातो अस्तृतः ॥ RV_6,016.21a स प्रत्नवन् नवीयसाग्ने द्युम्नेन संयता । RV_6,016.21c बृहत् ततन्थ भानुना ॥ RV_6,016.22a प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया । RV_6,016.22c अर्च गाय च वेधसे ॥ RV_6,016.23a स हि यो मानुषा युगा सीदद् धोता कविक्रतुः । RV_6,016.23c दूतश् च हव्यवाहनः ॥ RV_6,016.24a ता राजाना शुचिव्रतादित्यान् मारुतं गणम् । RV_6,016.24c वसो यक्षीह रोदसी ॥ RV_6,016.25a वस्वी ते अग्ने संदृष्टिर् इषयते मर्त्याय । RV_6,016.25c ऊर्जो नपाद् अमृतस्य ॥ RV_6,016.26a क्रत्वा दा अस्तु श्रेष्ठो ऽद्य त्वा वन्वन् सुरेक्णाः । RV_6,016.26c मर्त आनाश सुवृक्तिम् ॥ RV_6,016.27a ते ते अग्ने त्वोता इषयन्तो विश्वम् आयुः । RV_6,016.27c तरन्तो अर्यो अरातीर् वन्वन्तो अर्यो अरातीः ॥ RV_6,016.28a अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् । RV_6,016.28c अग्निर् नो वनते रयिम् ॥ RV_6,016.29a सुवीरं रयिम् आ भर जातवेदो विचर्षणे । RV_6,016.29c जहि रक्षांसि सुक्रतो ॥ RV_6,016.30a त्वं नः पाह्य् अंहसो जातवेदो अघायतः । RV_6,016.30c रक्षा णो ब्रह्मणस् कवे ॥ RV_6,016.31a यो नो अग्ने दुरेव आ मर्तो वधाय दाशति । RV_6,016.31c तस्मान् नः पाह्य् अंहसः ॥ RV_6,016.32a त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् । RV_6,016.32c मर्तो यो नो जिघांसति ॥ RV_6,016.33a भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य । RV_6,016.33c अग्ने वरेण्यं वसु ॥ RV_6,016.34a अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया । RV_6,016.34c समिद्धः शुक्र आहुतः ॥ RV_6,016.35a गर्भे मातुः पितुष् पिता विदिद्युतानो अक्षरे । RV_6,016.35c सीदन्न् ऋतस्य योनिम् आ ॥ RV_6,016.36a ब्रह्म प्रजावद् आ भर जातवेदो विचर्षणे । RV_6,016.36c अग्ने यद् दीदयद् दिवि ॥ RV_6,016.37a उप त्वा रण्वसंदृशम् प्रयस्वन्तः सहस्कृत । RV_6,016.37c अग्ने ससृज्महे गिरः ॥ RV_6,016.38a उप च्छायाम् इव घृणेर् अगन्म शर्म ते वयम् । RV_6,016.38c अग्ने हिरण्यसंदृशः ॥ RV_6,016.39a य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः । RV_6,016.39c अग्ने पुरो रुरोजिथ ॥ RV_6,016.40a आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति । RV_6,016.40c विशाम् अग्निं स्वध्वरम् ॥ RV_6,016.41a प्र देवं देववीतये भरता वसुवित्तमम् । RV_6,016.41c आ स्वे योनौ नि षीदतु ॥ RV_6,016.42a आ जातं जातवेदसि प्रियं शिशीतातिथिम् । RV_6,016.42c स्योन आ गृहपतिम् ॥ RV_6,016.43a अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । RV_6,016.43c अरं वहन्ति मन्यवे ॥ RV_6,016.44a अच्छा नो याह्य् आ वहाभि प्रयांसि वीतये । RV_6,016.44c आ देवान् सोमपीतये ॥ RV_6,016.45a उद् अग्ने भारत द्युमद् अजस्रेण दविद्युतत् । RV_6,016.45c शोचा वि भाह्य् अजर ॥ RV_6,016.46a वीती यो देवम् मर्तो दुवस्येद् अग्निम् ईळीताध्वरे हविष्मान् । RV_6,016.46c होतारं सत्ययजं रोदस्योर् उत्तानहस्तो नमसा विवासेत् ॥ RV_6,016.47a आ ते अग्न ऋचा हविर् हृदा तष्टम् भरामसि । RV_6,016.47c ते ते भवन्तूक्षण ऋषभासो वशा उत ॥ RV_6,016.48a अग्निं देवासो अग्रियम् इन्धते वृत्रहन्तमम् । RV_6,016.48c येना वसून्य् आभृता तृळ्हा रक्षांसि वाजिना ॥ RV_6,017.01a पिबा सोमम् अभि यम् उग्र तर्द ऊर्वं गव्यम् महि गृणान इन्द्र । RV_6,017.01c वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रम् अमित्रिया शवोभिः ॥ RV_6,017.02a स ईम् पाहि य ऋजीषी तरुत्रो यः शिप्रवान् वृषभो यो मतीनाम् । RV_6,017.02c यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः स इन्द्र चित्रां अभि तृन्धि वाजान् ॥ RV_6,017.03a एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । RV_6,017.03c आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंर् अभि गा इन्द्र तृन्धि ॥ RV_6,017.04a ते त्वा मदा बृहद् इन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् । RV_6,017.04c महाम् अनूनं तवसं विभूतिम् मत्सरासो जर्हृषन्त प्रसाहम् ॥ RV_6,017.05a येभिः सूर्यम् उषसम् मन्दसानो ऽवासयो ऽप दृळ्हानि दर्द्रत् । RV_6,017.05c महाम् अद्रिम् परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस् परि स्वात् ॥ RV_6,017.06a तव क्रत्वा तव तद् दंसनाभिर् आमासु पक्वं शच्या नि दीधः । RV_6,017.06c और्णोर् दुर उस्रियाभ्यो वि दृळ्होद् ऊर्वाद् गा असृजो अङ्गिरस्वान् ॥ RV_6,017.07a पप्राथ क्षाम् महि दंसो व्य् उर्वीम् उप द्याम् ऋष्वो बृहद् इन्द्र स्तभायः । RV_6,017.07c अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥ RV_6,017.08a अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय । RV_6,017.08c अदेवो यद् अभ्य् औहिष्ट देवान् स्वर्षाता वृणत इन्द्रम् अत्र ॥ RV_6,017.09a अध द्यौश् चित् ते अप सा नु वज्राद् द्वितानमद् भियसा स्वस्य मन्योः । RV_6,017.09c अहिं यद् इन्द्रो अभ्य् ओहसानं नि चिद् विश्वायुः शयथे जघान ॥ RV_6,017.10a अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच् छताश्रिम् । RV_6,017.10c निकामम् अरमणसं येन नवन्तम् अहिं सम् पिणग् ऋजीषिन् ॥ RV_6,017.11a वर्धान् यं विश्वे मरुतः सजोषाः पचच् छतम् महिषां इन्द्र तुभ्यम् । RV_6,017.11c पूषा विष्णुस् त्रीणि सरांसि धावन् वृत्रहणम् मदिरम् अंशुम् अस्मै ॥ RV_6,017.12a आ क्षोदो महि वृतं नदीनाम् परिष्ठितम् असृज ऊर्मिम् अपाम् । RV_6,017.12c तासाम् अनु प्रवत इन्द्र पन्थाम् प्रार्दयो नीचीर् अपसः समुद्रम् ॥ RV_6,017.13a एवा ता विश्वा चकृवांसम् इन्द्रम् महाम् उग्रम् अजुर्यं सहोदाम् । RV_6,017.13c सुवीरं त्वा स्वायुधं सुवज्रम् आ ब्रह्म नव्यम् अवसे ववृत्यात् ॥ RV_6,017.14a स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् । RV_6,017.14c भरद्वाजे नृवत इन्द्र सूरीन् दिवि च स्मैधि पार्ये न इन्द्र ॥ RV_6,017.15a अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥ RV_6,018.01a तम् उ ष्टुहि यो अभिभूत्योजा वन्वन्न् अवातः पुरुहूत इन्द्रः । RV_6,018.01c अषाळ्हम् उग्रं सहमानम् आभिर् गीर्भिर् वर्ध वृषभं चर्षणीनाम् ॥ RV_6,018.02a स युध्मः सत्वा खजकृत् समद्वा तुविम्रक्षो नदनुमां ऋजीषी । RV_6,018.02c बृहद्रेणुश् च्यवनो मानुषीणाम् एकः कृष्टीनाम् अभवत् सहावा ॥ RV_6,018.03a त्वं ह नु त्यद् अदमायो दस्यूंर् एकः कृष्टीर् अवनोर् आर्याय । RV_6,018.03c अस्ति स्विन् नु वीर्यं तत् त इन्द्र न स्विद् अस्ति तद् ऋतुथा वि वोचः ॥ RV_6,018.04a सद् इद् धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस् तुरस्य । RV_6,018.04c उग्रम् उग्रस्य तवसस् तवीयो ऽरध्रस्य रध्रतुरो बभूव ॥ RV_6,018.05a तन् नः प्रत्नं सख्यम् अस्तु युष्मे इत्था वदद्भिर् वलम् अङ्गिरोभिः । RV_6,018.05c हन्न् अच्युतच्युद् दस्मेषयन्तम् ऋणोः पुरो वि दुरो अस्य विश्वाः ॥ RV_6,018.06a स हि धीभिर् हव्यो अस्त्य् उग्र ईशानकृन् महति वृत्रतूर्ये । RV_6,018.06c स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत् समत्सु ॥ RV_6,018.07a स मज्मना जनिम मानुषाणाम् अमर्त्येन नाम्नाति प्र सर्स्रे । RV_6,018.07c स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥ RV_6,018.08a स यो न मुहे न मिथू जनो भूत् सुमन्तुनामा चुमुरिं धुनिं च । RV_6,018.08c वृणक् पिप्रुं शम्बरं शुष्णम् इन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ॥ RV_6,018.09a उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथम् इन्द्र तिष्ठ । RV_6,018.09c धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः ॥ RV_6,018.10a अग्निर् न शुष्कं वनम् इन्द्र हेती रक्षो नि धक्ष्य् अशनिर् न भीमा । RV_6,018.10c गम्भीरय ऋष्वया यो रुरोजाध्वानयद् दुरिता दम्भयच् च ॥ RV_6,018.11a आ सहस्रम् पथिभिर् इन्द्र राया तुविद्युम्न तुविवाजेभिर् अर्वाक् । RV_6,018.11c याहि सूनो सहसो यस्य नू चिद् अदेव ईशे पुरुहूत योतोः ॥ RV_6,018.12a प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर् दिवो ररप्शे महिमा पृथिव्याः । RV_6,018.12c नास्य शत्रुर् न प्रतिमानम् अस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥ RV_6,018.13a प्र तत् ते अद्या करणं कृतम् भूत् कुत्सं यद् आयुम् अतिथिग्वम् अस्मै । RV_6,018.13c पुरू सहस्रा नि शिशा अभि क्षाम् उत् तूर्वयाणं धृषता निनेथ ॥ RV_6,018.14a अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं कवीनाम् । RV_6,018.14c करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥ RV_6,018.15a अनु द्यावापृथिवी तत् त ओजो ऽमर्त्या जिहत इन्द्र देवाः । RV_6,018.15c कृष्वा कृत्नो अकृतं यत् ते अस्त्य् उक्थं नवीयो जनयस्व यज्ञैः ॥ RV_6,019.01a महां इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । RV_6,019.01c अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥ RV_6,019.02a इन्द्रम् एव धिषणा सातये धाद् बृहन्तम् ऋष्वम् अजरं युवानम् । RV_6,019.02c अषाळ्हेन शवसा शूशुवांसं सद्यश् चिद् यो वावृधे असामि ॥ RV_6,019.03a पृथू करस्ना बहुला गभस्ती अस्मद्र्यक् सम् मिमीहि श्रवांसि । RV_6,019.03c यूथेव पश्वः पशुपा दमूना अस्मां इन्द्राभ्य् आ ववृत्स्वाजौ ॥ RV_6,019.04a तं व इन्द्रं चतिनम् अस्य शाकैर् इह नूनं वाजयन्तो हुवेम । RV_6,019.04c यथा चित् पूर्वे जरितार आसुर् अनेद्या अनवद्या अरिष्टाः ॥ RV_6,019.05a धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः । RV_6,019.05c सं जग्मिरे पथ्या रायो अस्मिन् समुद्रे न सिन्धवो यादमानाः ॥ RV_6,019.06a शविष्ठं न आ भर शूर शव ओजिष्ठम् ओजो अभिभूत उग्रम् । RV_6,019.06c विश्वा द्युम्ना वृष्ण्या मानुषाणाम् अस्मभ्यं दा हरिवो मादयध्यै ॥ RV_6,019.07a यस् ते मदः p­tanëÃÊ अमृध्र इन्द्र तं न आ भर शूशुवांसम् । RV_6,019.07c येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस् त्वोताः ॥ RV_6,019.08a आ नो भर वृषणं शुष्मम् इन्द्र धनस्पृतं शूशुवांसं सुदक्षम् । RV_6,019.08c येन वंसाम पृतनासु शत्रून् तवोतिभिर् उत जामींर् अजामीन् ॥ RV_6,019.09a आ ते शुष्मो वृषभ एतु पश्चाद् ओत्तराद् अधराद् आ पुरस्तात् । RV_6,019.09c आ विश्वतो अभि सम् एत्व् अर्वाङ् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥ RV_6,019.10a नृवत् त इन्द्र नृतमाभिर् ऊती वंसीमहि वामं श्रोमतेभिः । RV_6,019.10c ईक्षे हि वस्व उभयस्य राजन् धा रत्नम् महि स्थूरम् बृहन्तम् ॥ RV_6,019.11a मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् । RV_6,019.11c विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥ RV_6,019.12a जनं वज्रिन् महि चिन् मन्यमानम् एभ्यो नृभ्यो रन्धया येष्व् अस्मि । RV_6,019.12c अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्व् अप्सु ॥ RV_6,019.13a वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोर् उत्तर इत् स्याम । RV_6,019.13c घ्नन्तो वृत्राण्य् उभयानि शूर राया मदेम बृहता त्वोताः ॥ RV_6,020.01a द्यौर् न य इन्द्राभि भूमार्यस् तस्थौ रयिः शवसा पृत्सु जनान् । RV_6,020.01c तं नः सहस्रभरम् उर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥ RV_6,020.02a दिवो न तुभ्यम् अन्व् इन्द्र सत्रासुर्यं देवेभिर् धायि विश्वम् । RV_6,020.02c अहिं यद् वृत्रम् अपो वव्रिवांसं हन्न् ऋजीषिन् विष्णुना सचानः ॥ RV_6,020.03a तूर्वन्न् ओजीयान् तवसस् तवीयान् कृतब्रह्मेन्द्रो वृद्धमहाः । RV_6,020.03c राजाभवन् मधुनः सोम्यस्य विश्वासां यत् पुरां दर्त्नुम् आवत् ॥ RV_6,020.04a शतैर् अपद्रन् पणय इन्द्रात्र दशोणये कवये ऽर्कसातौ । RV_6,020.04c वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत् किं चन प्र ॥ RV_6,020.05a महो द्रुहो अप विश्वायु धायि वज्रस्य यत् पतने पादि शुष्णः । RV_6,020.05c उरु ष सरथं सारथये कर् इन्द्रः कुत्साय सूर्यस्य सातौ ॥ RV_6,020.06a प्र श्येनो न मदिरम् अंशुम् अस्मै शिरो दासस्य नमुचेर् मथायन् । RV_6,020.06c प्रावन् नमीं साप्यं ससन्तम् पृणग् राया सम् इषा सं स्वस्ति ॥ RV_6,020.07a वि पिप्रोर् अहिमायस्य दृळ्हाः पुरो वज्रिञ् छवसा न दर्दः । RV_6,020.07c सुदामन् तद् रेक्णो अप्रमृष्यम् ऋजिश्वने दात्रं दाशुषे दाः ॥ RV_6,020.08a स वेतसुं दशमायं दशोणिं तूतुजिम् इन्द्रः स्वभिष्टिसुम्नः । RV_6,020.08c आ तुग्रं शश्वद् इभं द्योतनाय मातुर् न सीम् उप सृजा इयध्यै ॥ RV_6,020.09a स ईं स्पृधो वनते अप्रतीतो बिभ्रद् वज्रं वृत्रहणं गभस्तौ । RV_6,020.09c तिष्ठद् धरी अध्य् अस्तेव गर्ते वचोयुजा वहत इन्द्रम् ऋष्वम् ॥ RV_6,020.10a सनेम ते ऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः । RV_6,020.10c सप्त यत् पुरः शर्म शारदीर् दर्द् धन् दासीः पुरुकुत्साय शिक्षन् ॥ RV_6,020.11a त्वं वृध इन्द्र पूर्व्यो भूर् वरिवस्यन्न् उशने काव्याय । RV_6,020.11c परा नववास्त्वम् अनुदेयम् महे पित्रे ददाथ स्वं नपातम् ॥ RV_6,020.12a त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः । RV_6,020.12c प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥ RV_6,020.13a तव ह त्यद् इन्द्र विश्वम् आजौ सस्तो धुनीचुमुरी या ह सिष्वप् । RV_6,020.13c दीदयद् इत् तुभ्यं सोमेभिः सुन्वन् दभीतिर् इध्मभृतिः पक्थ्य् अर्कैः ॥ RV_6,021.01a इमा उ त्वा पुरुतमस्य कारोर् हव्यं वीर हव्या हवन्ते । RV_6,021.01c धियो रथेष्ठाम् अजरं नवीयो रयिर् विभूतिर् ईयते वचस्या ॥ RV_6,021.02a तम् उ स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर् यज्ञवृद्धम् । RV_6,021.02c यस्य दिवम् अति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥ RV_6,021.03a स इत् तमो ऽवयुनं ततन्वत् सूर्येण वयुनवच् चकार । RV_6,021.03c कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥ RV_6,021.04a यस् ता चकार स कुह स्विद् इन्द्रः कम् आ जनं चरति कासु विक्षु । RV_6,021.04c कस् ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥ RV_6,021.05a इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत् सखायः । RV_6,021.05c ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥ RV_6,021.06a तम् पृच्छन्तो ऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः । RV_6,021.06c अर्चामसि वीर ब्रह्मवाहो याद् एव विद्म तात् त्वा महान्तम् ॥ RV_6,021.07a अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानम् अभि तत् सु तिष्ठ । RV_6,021.07c तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥ RV_6,021.08a स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः । RV_6,021.08c त्वं ह्य् आपिः प्रदिवि पितॄणां शश्वद् बभूथ सुहव एष्टौ ॥ RV_6,021.09a प्रोतये वरुणम् मित्रम् इन्द्रम् मरुतः कृष्वावसे नो अद्य । RV_6,021.09c प्र पूषणं विष्णुम् अग्निम् पुरन्धिं सवितारम् ओषधीः पर्वतांश् च ॥ RV_6,021.10a इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्य् अर्चन्त्य् अर्कैः । RV_6,021.10c श्रुधी हवम् आ हुवतो हुवानो न त्वावां अन्यो अमृत त्वद् अस्ति ॥ RV_6,021.11a नू म आ वाचम् उप याहि विद्वान् विश्वेभिः सूनो सहसो यजत्रैः । RV_6,021.11c ये अग्निजिह्वा ऋतसाप आसुर् ये मनुं चक्रुर् उपरं दसाय ॥ RV_6,021.12a स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद् विदानः । RV_6,021.12c ये अश्रमास उरवो वहिष्ठास् तेभिर् न इन्द्राभि वक्षि वाजम् ॥ RV_6,022.01a य एक इद् धव्यश् चर्षणीनाम् इन्द्रं तं गीर्भिर् अभ्य् अर्च आभिः । RV_6,022.01c यः पत्यते वृषभो वृष्ण्यावान् सत्यः सत्वा पुरुमायः सहस्वान् ॥ RV_6,022.02a तम् उ नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । RV_6,022.02c नक्षद्दाभं ततुरिम् पर्वतेष्ठाम् अद्रोघवाचम् मतिभिः शविष्ठम् ॥ RV_6,022.03a तम् ईमह इन्द्रम् अस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । RV_6,022.03c यो अस्कृधोयुर् अजरः स्वर्वान् तम् आ भर हरिवो मादयध्यै ॥ RV_6,022.04a तन् नो वि वोचो यदि ते पुरा चिज् जरितार आनशुः सुम्नम् इन्द्र । RV_6,022.04c कस् ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो ऽसुरघ्नः ॥ RV_6,022.05a तम् पृच्छन्ती वज्रहस्तं रथेष्ठाम् इन्द्रं वेपी वक्वरी यस्य नू गीः । RV_6,022.05c तुविग्राभं तुविकूर्मिं रभोदां गातुम् इषे नक्षते तुम्रम् अच्छ ॥ RV_6,022.06a अया ह त्यम् मायया वावृधानम् मनोजुवा स्वतवः पर्वतेन । RV_6,022.06c अच्युता चिद् वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥ RV_6,022.07a तं वो धिया नव्यस्या शविष्ठम् प्रत्नम् प्रत्नवत् परितंसयध्यै । RV_6,022.07c स नो वक्षद् अनिमानः सुवह्मेन्द्रो विश्वान्य् अति दुर्गहाणि ॥ RV_6,022.08a आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयो ऽन्तरिक्षा । RV_6,022.08c तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षाम् अपश् च ॥ RV_6,022.09a भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस् त्वेषसंदृक् । RV_6,022.09c धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥ RV_6,022.10a आ संयतम् इन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीम् अमृध्राम् । RV_6,022.10c यया दासान्य् आर्याणि वृत्रा करो वज्रिन् सुतुका नाहुषाणि ॥ RV_6,022.11a स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिर् आ गहि प्रयज्यो । RV_6,022.11c न या अदेवो वरते न देव आभिर् याहि तूयम् आ मद्र्यद्रिक् ॥ RV_6,023.01a सुत इत् त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे । RV_6,023.01c यद् वा युक्ताभ्याम् मघवन् हरिभ्याम् बिभ्रद् वज्रम् बाह्वोर् इन्द्र यासि ॥ RV_6,023.02a यद् वा दिवि पार्ये सुष्विम् इन्द्र वृत्रहत्ये ऽवसि शूरसातौ । RV_6,023.02c यद् वा दक्षस्य बिभ्युषो अबिभ्यद् अरन्धयः शर्धत इन्द्र दस्यून् ॥ RV_6,023.03a पाता सुतम् इन्द्रो अस्तु सोमम् प्रणेनीर् उग्रो जरितारम् ऊती । RV_6,023.03c कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥ RV_6,023.04a गन्तेयान्ति सवना हरिभ्याम् बभ्रिर् वज्रम् पपिः सोमं ददिर् गाः । RV_6,023.04c कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत स्तोमवाहाः ॥ RV_6,023.05a अस्मै वयं यद् वावान तद् विविष्म इन्द्राय यो नः प्रदिवो अपस् कः । RV_6,023.05c सुते सोमे स्तुमसि शंसद् उक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥ RV_6,023.06a ब्रह्माणि हि चकृषे वर्धनानि तावत् त इन्द्र मतिभिर् विविष्मः । RV_6,023.06c सुते सोमे सुतपाः शन्तमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ॥ RV_6,023.07a स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकम् इन्द्र । RV_6,023.07c एदम् बर्हिर् यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ॥ RV_6,023.08a स मन्दस्वा ह्य् अनु जोषम् उग्र प्र त्वा यज्ञास इमे अश्नुवन्तु । RV_6,023.08c प्रेमे हवासः पुरुहूतम् अस्मे आ त्वेयं धीर् अवस इन्द्र यम्याः ॥ RV_6,023.09a तं वः सखायः सं यथा सुतेषु सोमेभिर् ईम् पृणता भोजम् इन्द्रम् । RV_6,023.09c कुवित् तस्मा असति नो भराय न सुष्विम् इन्द्रो ऽवसे मृधाति ॥ RV_6,023.10a एवेद् इन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयद् इन् मघोनः । RV_6,023.10c असद् यथा जरित्र उत सूरिर् इन्द्रो रायो विश्ववारस्य दाता ॥ RV_6,024.01a वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी । RV_6,024.01c अर्चत्र्यो मघवा नृभ्य उक्थैर् द्युक्षो राजा गिराम् अक्षितोतिः ॥ RV_6,024.02a ततुरिर् वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः । RV_6,024.02c वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ॥ RV_6,024.03a अक्षो न चक्र्योः शूर बृहन् प्र ते मह्ना रिरिचे रोदस्योः । RV_6,024.03c वृक्षस्य नु ते पुरुहूत वया व्य् ऊतयो रुरुहुर् इन्द्र पूर्वीः ॥ RV_6,024.04a शचीवतस् ते पुरुशाक शाका गवाम् इव स्रुतयः संचरणीः । RV_6,024.04c वत्सानां न तन्तयस् त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥ RV_6,024.05a अन्यद् अद्य कर्वरम् अन्यद् उ श्वो ऽसच् च सन् मुहुर् आचक्रिर् इन्द्रः । RV_6,024.05c मित्रो नो अत्र वरुणश् च पूषार्यो वशस्य पर्येतास्ति ॥ RV_6,024.06a वि त्वद् आपो न पर्वतस्य पृष्ठाद् उक्थेभिर् इन्द्रानयन्त यज्ञैः । RV_6,024.06c तं त्वाभिः सुष्टुतिभिर् वाजयन्त आजिं न जग्मुर् गिर्वाहो अश्वाः ॥ RV_6,024.07a न यं जरन्ति शरदो न मासा न द्याव इन्द्रम् अवकर्शयन्ति । RV_6,024.07c वृद्धस्य चिद् वर्धताम् अस्य तनू स्तोमेभिर् उक्थैश् च शस्यमाना ॥ RV_6,024.08a न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् । RV_6,024.08c अज्रा इन्द्रस्य गिरयश् चिद् ऋष्वा गम्भीरे चिद् भवति गाधम् अस्मै ॥ RV_6,024.09a गम्भीरेण न उरुणामत्रिन् प्रेषो यन्धि सुतपावन् वाजान् । RV_6,024.09c स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्न् अक्तोर् व्युष्टौ परितक्म्यायाम् ॥ RV_6,024.10a सचस्व नायम् अवसे अभीक इतो वा तम् इन्द्र पाहि रिषः । RV_6,024.10c अमा चैनम् अरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥ RV_6,025.01a या त ऊतिर् अवमा या परमा या मध्यमेन्द्र शुष्मिन्न् अस्ति । RV_6,025.01c ताभिर् ऊ षु वृत्रहत्ये ऽवीर् न एभिश् च वाजैर् महान् न उग्र ॥ RV_6,025.02a आभि स्पृधो मिथतीर् अरिषण्यन्न् अमित्रस्य व्यथया मन्युम् इन्द्र । RV_6,025.02c आभिर् विश्वा अभियुजो विषूचीर् आर्याय विशो ऽव तारीर् दासीः ॥ RV_6,025.03a इन्द्र जामय उत ये ऽजामयो ऽर्वाचीनासो वनुषो युयुज्रे । RV_6,025.03c त्वम् एषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥ RV_6,025.04a शूरो वा शूरं वनते शरीरैस् तनूरुचा तरुषि यत् कृण्वैते । RV_6,025.04c तोके वा गोषु तनये यद् अप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥ RV_6,025.05a नहि त्वा शूरो न तुरो न धृष्णुर् न त्वा योधो मन्यमानो युयोध । RV_6,025.05c इन्द्र नकिष् ट्वा प्रत्य् अस्त्य् एषां विश्वा जातान्य् अभ्य् असि तानि ॥ RV_6,025.06a स पत्यत उभयोर् नृम्णम् अयोर् यदी वेधसः समिथे हवन्ते । RV_6,025.06c वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥ RV_6,025.07a अध स्मा ते चर्षणयो यद् एजान् इन्द्र त्रातोत भवा वरूता । RV_6,025.07c अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥ RV_6,025.08a अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । RV_6,025.08c अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ॥ RV_6,025.09a एवा न स्पृधः सम् अजा समत्स्व् इन्द्र रारन्धि मिथतीर् अदेवीः । RV_6,025.09c विद्याम वस्तोर् अवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ॥ RV_6,026.01a श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः । RV_6,026.01c सं यद् विशो ऽयन्त शूरसाता उग्रं नो ऽवः पार्ये अहन् दाः ॥ RV_6,026.02a त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ । RV_6,026.02c त्वां वृत्रेष्व् इन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥ RV_6,026.03a त्वं कविं चोदयो ऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् । RV_6,026.03c त्वं शिरो अमर्मणः पराहन्न् अतिथिग्वाय शंस्यं करिष्यन् ॥ RV_6,026.04a त्वं रथम् प्र भरो योधम् ऋष्वम् आवो युध्यन्तं वृषभं दशद्युम् । RV_6,026.04c त्वं तुग्रं वेतसवे सचाहन् त्वं तुजिं गृणन्तम् इन्द्र तूतोः ॥ RV_6,026.05a त्वं तद् उक्थम् इन्द्र बर्हणा कः प्र यच् छता सहस्रा शूर दर्षि । RV_6,026.05c अव गिरेर् दासं शम्बरं हन् प्रावो दिवोदासं चित्राभिर् ऊती ॥ RV_6,026.06a त्वं श्रद्धाभिर् मन्दसानः सोमैर् दभीतये चुमुरिम् इन्द्र सिष्वप् । RV_6,026.06c त्वं रजिम् पिठीनसे दशस्यन् षष्टिं सहस्रा शच्या सचाहन् ॥ RV_6,026.07a अहं चन तत् सूरिभिर् आनश्यां तव ज्याय इन्द्र सुम्नम् ओजः । RV_6,026.07c त्वया यत् स्तवन्ते सधवीर वीरास् त्रिवरूथेन नहुषा शविष्ठ ॥ RV_6,026.08a वयं ते अस्याम् इन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः । RV_6,026.08c प्रातर्दनिः क्षत्रश्रीर् अस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ॥ RV_6,027.01a किम् अस्य मदे किम् v अस्य पीताव् इन्द्रः किम् अस्य सख्ये चकार । RV_6,027.01c रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किम् उ नूतनासः ॥ RV_6,027.02a सद् अस्य मदे सद् v अस्य पीताव् इन्द्रः सद् अस्य सख्ये चकार । RV_6,027.02c रणा वा ये निषदि सत् ते अस्य पुरा विविद्रे सद् उ नूतनासः ॥ RV_6,027.03a नहि नु ते महिमनः समस्य न मघवन् मघवत्त्वस्य विद्म । RV_6,027.03c न राधसो-राधसो नूतनस्येन्द्र नकिर् ददृश इन्द्रियं ते ॥ RV_6,027.04a एतत् त्यत् त इन्द्रियम् अचेति येनावधीर् वरशिखस्य शेषः । RV_6,027.04c वज्रस्य यत् ते निहतस्य शुष्मात् स्वनाच् चिद् इन्द्र परमो ददार ॥ RV_6,027.05a वधीद् इन्द्रो वरशिखस्य शेषो ऽभ्यावर्तिने चायमानाय शिक्षन् । RV_6,027.05c वृचीवतो यद् धरियूपीयायां हन् पूर्वे अर्धे भियसापरो दर्त् ॥ RV_6,027.06a त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्याम् पुरुहूत श्रवस्या । RV_6,027.06c वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्य् आयन् ॥ RV_6,027.07a यस्य गावाव् अरुषा सूयवस्यू अन्तर् ऊ षु चरतो रेरिहाणा । RV_6,027.07c स सृञ्जयाय तुर्वशम् परादाद् वृचीवतो दैववाताय शिक्षन् ॥ RV_6,027.08a द्वयां अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्रा। RV_6,027.08c अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥ RV_6,028.01a आ गावो अग्मन्न् उत भद्रम् अक्रन् सीदन्तु गोष्ठे रणयन्त्व् अस्मे । RV_6,028.01c प्रजावतीः पुरुरूपा इह स्युर् इन्द्राय पूर्वीर् उषसो दुहानाः ॥ RV_6,028.02a इन्द्रो यज्वने पृणते च शिक्षत्य् उपेद् ददाति न स्वम् मुषायति । RV_6,028.02c भूयो-भूयो रयिम् इद् अस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥ RV_6,028.03a न ता नशन्ति न दभाति तस्करो नासाम् आमित्रो व्यथिर् आ दधर्षति । RV_6,028.03c देवांश् च याभिर् यजते ददाति च ज्योग् इत् ताभिः सचते गोपतिः सह ॥ RV_6,028.04a न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रम् उप यन्ति ता अभि । RV_6,028.04c उरुगायम् अभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥ RV_6,028.05a गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः । RV_6,028.05c इमा या गावः स जनास इन्द्र इच्छामीद् धृदा मनसा चिद् इन्द्रम् ॥ RV_6,028.06a यूयं गावो मेदयथा कृशं चिद् अश्रीरं चित् कृणुथा सुप्रतीकम् । RV_6,028.06c भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु ॥ RV_6,028.07a प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । RV_6,028.07c मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥ RV_6,028.08a उपेदम् उपपर्चनम् आसु गोषूप पृच्यताम् । RV_6,028.08c उप ऋषभस्य रेतस्य् उपेन्द्र तव वीर्ये ॥ RV_6,029.01a इन्द्रं वो नरः सख्याय सेपुर् महो यन्तः सुमतये चकानाः । RV_6,029.01c महो हि दाता वज्रहस्तो अस्ति महाम् उ रण्वम् अवसे यजध्वम् ॥ RV_6,029.02a आ यस्मिन् हस्ते नर्या मिमिक्षुर् आ रथे हिरण्यये रथेष्ठाः । RV_6,029.02c आ रश्मयो गभस्त्यो स्थूरयोर् आध्वन्न् अश्वासो वृषणो युजानाः ॥ RV_6,029.03a श्रिये ते पादा दुव आ मिमिक्षुर् धृष्णुर् वज्री शवसा दक्षिणावान् । RV_6,029.03c वसानो अत्कं सुरभिं दृशे कं स्वर् ण नृतव् इषिरो बभूथ ॥ RV_6,029.04a स सोम आमिश्लतमः सुतो भूद् यस्मिन् पक्तिः पच्यते सन्ति धानाः । RV_6,029.04c इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ॥ RV_6,029.05a न ते अन्तः शवसो धाय्य् अस्य वि तु बाबधे रोदसी महित्वा । RV_6,029.05c आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ॥ RV_6,029.06a एवेद् इन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा । RV_6,029.06c एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ॥ RV_6,030.01a भूय इद् वावृधे वीर्यायं एको अजुर्यो दयते वसूनि । RV_6,030.01c प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धम् इद् अस्य प्रति रोदसी उभे ॥ RV_6,030.02a अधा मन्ये बृहद् असुर्यम् अस्य यानि दाधार नकिर् आ मिनाति । RV_6,030.02c दिवे-दिवे सूर्यो दर्शतो भूद् वि सद्मान्य् उर्विया सुक्रतुर् धात् ॥ RV_6,030.03a अद्या चिन् नू चित् तद् अपो नदीनां यद् आभ्यो अरदो गातुम् इन्द्र । RV_6,030.03c नि पर्वता अद्मसदो न सेदुस् त्वया दृळ्हानि सुक्रतो रजांसि ॥ RV_6,030.04a सत्यम् इत् तन् न त्वावां अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् । RV_6,030.04c अहन्न् अहिम् परिशयानम् अर्णो ऽवासृजो अपो अच्छा समुद्रम् ॥ RV_6,030.05a त्वम् अपो वि दुरो विषूचीर् इन्द्र दृळ्हम् अरुजः पर्वतस्य । RV_6,030.05c राजाभवो जगतश् चर्षणीनां साकं सूर्यं जनयन् द्याम् उषासम् ॥ RV_6,031.01a अभूर् एको रयिपते रयीणाम् आ हस्तयोर् अधिथा इन्द्र कृष्टीः । RV_6,031.01c वि तोके अप्सु तनये च सूरे ऽवोचन्त चर्षणयो विवाचः ॥ RV_6,031.02a त्वद् भियेन्द्र पार्थिवानि विश्वाच्युता चिच् च्यावयन्ते रजांसि । RV_6,031.02c द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हम् भयते अज्मन्न् आ ते ॥ RV_6,031.03a त्वं कुत्सेनाभि शुष्णम् इन्द्राशुषं युध्य कुयवं गविष्टौ । RV_6,031.03c दश प्रपित्वे अध सूर्यस्य मुषायश् चक्रम् अविवे रपांसि ॥ RV_6,031.04a त्वं शतान्य् अव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः । RV_6,031.04c अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥ RV_6,031.05a स सत्यसत्वन् महते रणाय रथम् आ तिष्ठ तुविनृम्ण भीमम् । RV_6,031.05c याहि प्रपथिन्न् अवसोप मद्रिक् प्र च श्रुत श्रावय चर्षणिभ्यः ॥ RV_6,032.01a अपूर्व्या पुरुतमान्य् अस्मै महे वीराय तवसे तुराय । RV_6,032.01c विरप्शिने वज्रिणे शन्तमानि वचांस्य् आसा स्थविराय तक्षम् ॥ RV_6,032.02a स मातरा सूर्येणा कवीनाम् अवासयद् रुजद् अद्रिं गृणानः । RV_6,032.02c स्वाधीभिर् ऋक्वभिर् वावशान उद् उस्रियाणाम् असृजन् निदानम् ॥ RV_6,032.03a स वह्निभिर् ऋक्वभिर् गोषु शश्वन् मितज्ञुभिः पुरुकृत्वा जिगाय । RV_6,032.03c पुरः पुरोहा सखिभिः सखीयन् दृळ्हा रुरोज कविभिः कविः सन् ॥ RV_6,032.04a स नीव्याभिर् जरितारम् अच्छा महो वाजेभिर् महद्भिश् च शुष्मैः । RV_6,032.04c पुरुवीराभिर् वृषभ क्षितीनाम् आ गिर्वणः सुविताय प्र याहि ॥ RV_6,032.05a स सर्गेण शवसा तक्तो अत्यैर् अप इन्द्रो दक्षिणतस् turëà। RV_6,032.05c इत्था सृजाना अनपावृद् अर्थं दिवे-दिवे विविषुर् अप्रमृष्यम् ॥ RV_6,033.01a य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन् स्वभिष्टिर् दास्वान् । RV_6,033.01c सौवश्व्यं यो वनवत् स्वश्वो वृत्रा समत्सु सासहद् अमित्रान् ॥ RV_6,033.02a त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ । RV_6,033.02c त्वं विप्रेभिर् वि पणींर् अशायस् त्वोत इत् सनिता वाजम् अर्वा ॥ RV_6,033.03a त्वं तां इन्द्रोभयां अमित्रान् दासा वृत्राण्य् आर्या च शूर । RV_6,033.03c वधीर् वनेव सुधितेभिर् अत्कैर् आ पृत्सु दर्षि नृणां नृतम ॥ RV_6,033.04a स त्वं न इन्द्राकवाभिर् ऊती सखा विश्वायुर् अविता वृधे भूः । RV_6,033.04c स्वर्षाता यद् ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥ RV_6,033.05a नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ । RV_6,033.05c इत्था गृणन्तो महिनस्य शर्मन् दिवि ष्याम पार्ये गोषतमाः ॥ RV_6,034.01a सं च त्वे जग्मुर् गिर इन्द्र पूर्वीर् वि च त्वद् यन्ति विभ्वो मनीषाः । RV_6,034.01c पुरा नूनं च स्तुतय ऋषीणाम् पस्पृध्र इन्द्रे अध्य् उक्थार्का ॥ RV_6,034.02a पुरुहूतो यः पुरुगूर्त ऋभ्वां एकः पुरुप्रशस्तो अस्ति यज्ञैः । RV_6,034.02c रथो न महे शवसे युजानो ऽस्माभिर् इन्द्रो अनुमाद्यो भूत् ॥ RV_6,034.03a न यं हिंसन्ति धीतयो न वाणीर् इन्द्रं नक्षन्तीद् अभि वर्धयन्तीः । RV_6,034.03c यदि स्तोतारः शतं यत् सहस्रं गृणन्ति गिर्वणसं शं तद् अस्मै ॥ RV_6,034.04a अस्मा एतद् दिव्य् अर्चेव मासा मिमिक्ष इन्द्रे न्य् अयामि सोमः । RV_6,034.04c जनं न धन्वन्न् अभि सं यद् आपः सत्रा वावृधुर् हवनानि यज्ञैः ॥ RV_6,034.05a अस्मा एतन् मह्य् आङ्गूषम् अस्मा इन्द्राय स्तोत्रम् मतिभिर् अवाचि । RV_6,034.05c असद् यथा महति वृत्रतूर्य इन्द्रो विश्वायुर् अविता वृधश् च ॥ RV_6,035.01a कदा भुवन् रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः । RV_6,035.01c कदा स्तोमं वासयो ऽस्य राया कदा धियः करसि वाजरत्नाः ॥ RV_6,035.02a कर्हि स्वित् तद् इन्द्र यन् नृभिर् नॄन् वीरैर् वीरान् नीळयासे जयाजीन् । RV_6,035.02c त्रिधातु गा अधि जयासि गोष्व् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥ RV_6,035.03a कर्हि स्वित् तद् इन्द्र यज् जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ । RV_6,035.03c कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥ RV_6,035.04a स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः । RV_6,035.04c पीपिहीषः सुदुघाम् इन्द्र धेनुम् भरद्वाजेषु सुरुचो रुरुच्याः ॥ RV_6,035.05a तम् आ नूनं वृजनम् अन्यथा चिच् छूरो यच् छक्र वि दुरो गृणीषे । RV_6,035.05c मा निर् अरं शुक्रदुघस्य धेनोर् आङ्गिरसान् ब्रह्मणा विप्र जिन्व ॥ RV_6,036.01a सत्रा मदासस् तव विश्वजन्याः सत्रा रायो ऽध ये पार्थिवासः । RV_6,036.01c सत्रा वाजानाम् अभवो विभक्ता यद् देवेषु धारयथा असुर्यम् ॥ RV_6,036.02a अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय । RV_6,036.02c स्यूमगृभे दुधये ऽर्वते च क्रतुं वृञ्जन्त्य् अपि वृत्रहत्ये ॥ RV_6,036.03a तं सध्रीचीर् ऊतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुर् इन्द्रम् । RV_6,036.03c समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति ॥ RV_6,036.04a स रायस् खाम् उप सृजा गृणानः पुरुश्चन्द्रस्य त्वम् इन्द्र वस्वः । RV_6,036.04c पतिर् बभूथासमो जनानाम् एको विश्वस्य भुवनस्य राजा ॥ RV_6,036.05a स तु श्रुधि श्रुत्या यो दुवोयुर् द्यौर् न भूमाभि रायो अर्यः । RV_6,036.05c असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ॥ RV_6,037.01a अर्वाग् रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु । RV_6,037.01c कीरिश् चिद् धि त्वा हवते स्वर्वान् ऋधीमहि सधमादस् ते अद्य ॥ RV_6,037.02a प्रो द्रोणे हरयः कर्माग्मन् पुनानास ऋज्यन्तो अभूवन् । RV_6,037.02c इन्द्रो नो अस्य पूर्व्यः पपीयाद् द्युक्षो मदस्य सोम्यस्य राजा ॥ RV_6,037.03a आसस्राणासः शवसानम् अच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः । RV_6,037.03c अभि श्रव ऋज्यन्तो वहेयुर् नू चिन् नु वायोर् अमृतं वि दस्येत् ॥ RV_6,037.04a वरिष्ठो अस्य दक्षिणाम् इयर्तीन्द्रो मघोनां तुविकूर्मितमः । RV_6,037.04c यया वज्रिवः परियास्य् अंहो मघा च धृष्णो दयसे वि सूरीन् ॥ RV_6,037.05a इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर् वर्धतां वृद्धमहाः । RV_6,037.05c इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥ RV_6,038.01a अपाद् इत उद् उ नश् चित्रतमो महीम् भर्षद् द्युमतीम् इन्द्रहूतिम् । RV_6,038.01c पन्यसीं धीतिं दैव्यस्य यामञ् जनस्य रातिं वनते सुदानुः ॥ RV_6,038.02a दूराच् चिद् आ वसतो अस्य कर्णा घोषाद् इन्द्रस्य तन्यति ब्रुवाणः । RV_6,038.02c एयम् एनं देवहूतिर् ववृत्यान् मद्र्यग् इन्द्रम् इयम् ऋच्यमाना ॥ RV_6,038.03a तं वो धिया परमया पुराजाम् अजरम् इन्द्रम् अभ्य् अनूष्य् अर्कैः । RV_6,038.03c ब्रह्मा च गिरो दधिरे सम् अस्मिन् महांश् च स्तोमो अधि वर्धद् इन्द्रे ॥ RV_6,038.04a वर्धाद् यं यज्ञ उत सोम इन्द्रं वर्धाद् ब्रह्म गिर उक्था च मन्म । RV_6,038.04c वर्धाहैनम् उषसो यामन्न् अक्तोर् वर्धान् मासाः शरदो द्याव इन्द्रम् ॥ RV_6,038.05a एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय । RV_6,038.05c महाम् उग्रम् अवसे विप्र नूनम् आ विवासेम वृत्रतूर्येषु ॥ RV_6,039.01a मन्द्रस्य कवेर् दिव्यस्य वह्नेर् विप्रमन्मनो वचनस्य मध्वः । RV_6,039.01c अपा नस् तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥ RV_6,039.02a अयम् उशानः पर्य् अद्रिम् उस्रा ऋतधीतिभिर् ऋतयुग् युजानः । RV_6,039.02c रुजद् अरुग्णं वि वलस्य सानुम् पणींर् वचोभिर् अभि योधद् इन्द्रः ॥ RV_6,039.03a अयं द्योतयद् अद्युतो व्य् अक्तून् दोषा वस्तोः शरद इन्दुर् इन्द्र । RV_6,039.03c इमं केतुम् अदधुर् नू चिद् अह्नां शुचिजन्मन उषसश् चकार ॥ RV_6,039.04a अयं रोचयद् अरुचो रुचानो ऽयं वासयद् व्य् ऋतेन पूर्वीः । RV_6,039.04c अयम् ईयत ऋतयुग्भिर् अश्वैः स्वर्विदा नाभिना चर्षणिप्राः ॥ RV_6,039.05a नू गृणानो गृणते प्रत्न राजन्न् इषः पिन्व वसुदेयाय पूर्वीः । RV_6,039.05c अप ओषधीर् अविषा वनानि गा अर्वतो नॄन् ऋचसे रिरीहि ॥ RV_6,040.01a इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया । RV_6,040.01c उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः ॥ RV_6,040.02a अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् । RV_6,040.02c तम् उ ते गावो नर आपो अद्रिर् इन्दुं सम् अह्यन् पीतये सम् अस्मै ॥ RV_6,040.03a समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः । RV_6,040.03c त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥ RV_6,040.04a आ याहि शश्वद् उशता ययाथेन्द्र महा मनसा सोमपेयम् । RV_6,040.04c उप ब्रह्माणि शृणव इमा नो ऽथा ते यज्ञस् तन्वे वयो धात् ॥ RV_6,040.05a यद् इन्द्र दिवि पार्ये यद् ऋधग् यद् वा स्वे सदने यत्र वासि । RV_6,040.05c अतो नो यज्ञम् अवसे नियुत्वान् सजोषाः पाहि गिर्वणो मरुद्भिः ॥ RV_6,041.01a अहेळमान उप याहि यज्ञं तुभ्यम् पवन्त इन्दवः सुतासः । RV_6,041.01c गावो न वज्रिन् स्वम् ओको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ॥ RV_6,041.02a या ते काकुत् सुकृता या वरिष्ठा यया शश्वत् पिबसि मध्व ऊर्मिम् । RV_6,041.02c तया पाहि प्र ते अध्वर्युर् अस्थात् सं ते वज्रो वर्तताम् इन्द्र गव्युः ॥ RV_6,041.03a एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे सम् अकारि सोमः । RV_6,041.03c एतम् पिब हरिव स्थातर् उग्र यस्येशिषे प्रदिवि यस् ते अन्नम् ॥ RV_6,041.04a सुतः सोमो असुताद् इन्द्र वस्यान् अयं Óreyä चिकितुषे रणाय । RV_6,041.04c एतं तितिर्व उप याहि यज्ञं तेन विश्वास् तविषीर् आ पृणस्व ॥ RV_6,041.05a ह्वयामसि त्वेन्द्र याह्य् अर्वाङ् अरं ते सोमस् तन्वे भवाति । RV_6,041.05c शतक्रतो मादयस्वा सुतेषु प्रास्मां अव पृतनासु प्र विक्षु ॥ RV_6,042.01a प्रत्य् अस्मै पिपीषते विश्वानि विदुषे भर । RV_6,042.01c अरङ्गमाय जग्मये ऽपश्चाद्दघ्वने नरे ॥ RV_6,042.02a एम् एनम् प्रत्येतन सोमेभिः सोमपातमम् । RV_6,042.02c अमत्रेभिर् ऋजीषिणम् इन्द्रं सुतेभिर् इन्दुभिः ॥ RV_6,042.03a यदी सुतेभिर् इन्दुभिः सोमेभिः प्रतिभूषथ । RV_6,042.03c वेदा विश्वस्य मेधिरो धृषत् तं-तम् इद् एषते ॥ RV_6,042.04a अस्मा-अस्मा इद् अन्धसो ऽध्वर्यो प्र भरा सुतम् । RV_6,042.04c कुवित् समस्य जेन्यस्य शर्धतो ऽभिशस्तेर् अवस्परत् ॥ RV_6,043.01a यस्य त्यच् छम्बरम् मदे दिवोदासाय रन्धयः । RV_6,043.01c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.02a यस्य तीव्रसुतम् मदम् मध्यम् अन्तं च रक्षसे । RV_6,043.02c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.03a यस्य गा अन्तर् अश्मनो मदे दृळ्हा अवासृजः । RV_6,043.03c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.04a यस्य मन्दानो अन्धसो माघोनं दधिषे शवः । RV_6,043.04c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,044.01a यो रयिवो रयिन्तमो यो द्युम्नैर् द्युम्नवत्तमः । RV_6,044.01c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.02a यः शग्मस् तुविशग्म ते रायो दामा मतीनाम् । RV_6,044.02c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.03a येन वृद्धो न शवसा तुरो न स्वाभिर् ऊतिभिः । RV_6,044.03c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.04a त्यम् उ वो अप्रहणं गृणीषे शवसस् पतिम् । RV_6,044.04c इन्द्रं विश्वासाहं नरम् मंहिष्ठं विश्वचर्षणिम् ॥ RV_6,044.05a यं वर्धयन्तीद् गिरः पतिं तुरस्य राधसः । RV_6,044.05c तम् इन् न्व् अस्य रोदसी देवी शुष्मं सपर्यतः ॥ RV_6,044.06a तद् व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि । RV_6,044.06c विपो न यस्योतयो वि यद् रोहन्ति सक्षितः ॥ RV_6,044.07a अविदद् दक्षम् मित्रो नवीयान् पपानो देवेभ्यो वस्यो अचैत् । RV_6,044.07c ससवान् स्तौलाभिर् धौतरीभिर् उरुष्या पायुर् अभवत् सखिभ्यः ॥ RV_6,044.08a ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् । RV_6,044.08c दधानो नाम महो वचोभिर् वपुर् दृशये वेन्यो व्य् आवः ॥ RV_6,044.09a द्युमत्तमं दक्षं धेह्य् अस्मे सेधा जनानाम् पूर्वीर् अरातीः । RV_6,044.09c वर्षीयो वयः कृणुहि शचीभिर् धनस्य साताव् अस्मां अविड्ढि ॥ RV_6,044.10a इन्द्र तुभ्यम् इन् मघवन्न् अभूम वयं दात्रे हरिवो मा वि वेनः । RV_6,044.10c नकिर् आपिर् ददृशे मर्त्यत्रा किम् अङ्ग रध्रचोदनं त्वाहुः ॥ RV_6,044.11a मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम । RV_6,044.11c पूर्वीष् ट इन्द्र निष्षिधो जनेषु जह्य् असुष्वीन् प्र वृहापृणतः ॥ RV_6,044.12a उद् अभ्राणीव स्तनयन्न् इयर्तीन्द्रो राधांस्य् अश्व्यानि गव्या । RV_6,044.12c त्वम् असि प्रदिवः कारुधाया मा त्वादामान आ दभन् मघोनः ॥ RV_6,044.13a अध्वर्यो वीर प्र महे सुतानाम् इन्द्राय भर स ह्य् अस्य राजा । RV_6,044.13c यः पूर्व्याभिर् उत नूतनाभिर् गीर्भिर् वावृधे गृणताम् ऋषीणाम् ॥ RV_6,044.14a अस्य मदे पुरु वर्पांसि विद्वान् इन्द्रो वृत्राण्य् अप्रती जघान । RV_6,044.14c तम् उ प्र होषि मधुमन्तम् अस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥ RV_6,044.15a पाता सुतम् इन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः । RV_6,044.15c गन्ता यज्ञम् परावतश् चिद् अच्छा वसुर् धीनाम् अविता कारुधायाः ॥ RV_6,044.16a इदं त्यत् पात्रम् इन्द्रपानम् इन्द्रस्य प्रियम् अमृतम् अपायि । RV_6,044.16c मत्सद् यथा सौमनसाय देवं व्य् अस्मद् द्वेषो युयवद् व्य् अंहः ॥ RV_6,044.17a एना मन्दानो जहि शूर ÓatrƤ जामिम् अजामिम् मघवन्न् अमित्रान् । RV_6,044.17c अभिषेणां अभ्य् आदेदिशानान् पराच इन्द्र प्र मृणा जही च ॥ RV_6,044.18a आसु ष्मा णो मघवन्न् इन्द्र पृत्स्व् अस्मभ्यम् महि वरिवः सुगं कः । RV_6,044.18c अपां तोकस्य तनयस्य जेष इन्द्र सूरीन् कृणुहि स्मा नो अर्धम् ॥ RV_6,044.19a आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयो ऽत्याः । RV_6,044.19c asmaträco वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु ॥ RV_6,044.20a आ ते वृषन् वृषणो द्रोणम् अस्थुर् घृतप्रुषो नोर्मयो मदन्तः । RV_6,044.20c इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् ॥ RV_6,044.21a वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभ स्तियानाम् । RV_6,044.21c वृष्णे त इन्दुर् वृषभ पीपाय स्वादू रसो मधुपेयो वराय ॥ RV_6,044.22a अयं देवः सहसा जायमान इन्द्रेण युजा पणिम् अस्तभायत् । RV_6,044.22c अयं स्वस्य पितुर् आयुधानीन्दुर् अमुष्णाद् अशिवस्य मायाः ॥ RV_6,044.23a अयम् अकृणोद् उषसः सुपत्नीर् अयं सूर्ये अदधाज् ज्योतिर् अन्तः । RV_6,044.23c अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्दद् अमृतं निगूळ्हम् ॥ RV_6,044.24a अयं द्यावापृथिवी वि ष्कभायद् अयं रथम् अयुनक् सप्तरश्मिम् । RV_6,044.24c अयं गोषु शच्या पक्वम् अन्तः सोमो दाधार दशयन्त्रम् उत्सम् ॥ RV_6,045.01a य आनयत् परावतः सुनीती तुर्वशं यदुम् । RV_6,045.01c इन्द्रः स नो युवा सखा ॥ RV_6,045.02a अविप्रे चिद् वयो दधद् अनाशुना चिद् अर्वता । RV_6,045.02c इन्द्रो जेता हितं धनम् ॥ RV_6,045.03a महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः । RV_6,045.03c नास्य क्षीयन्त ऊतयः ॥ RV_6,045.04a सखायो ब्रह्मवाहसे ऽर्चत प्र च गायत । RV_6,045.04c स हि नः प्रमतिर् मही ॥ RV_6,045.05a त्वम् एकस्य वृत्रहन्न् अविता द्वयोर् असि । RV_6,045.05c उतेदृशे यथा वयम् ॥ RV_6,045.06a नयसीद् v अति द्विषः कृणोष्य् उक्थशंसिनः । RV_6,045.06c नृभिः सुवीर उच्यसे ॥ RV_6,045.07a ब्रह्माणम् ब्रह्मवाहसं गीर्भिः सखायम् ऋग्मियम् । RV_6,045.07c गां न दोहसे हुवे ॥ RV_6,045.08a यस्य विश्वानि हस्तयोर् ऊचुर् वसूनि नि द्विता । RV_6,045.08c वीरस्य p­tanëaha÷ ॥ RV_6,045.09a वि दृळ्हानि चिद् अद्रिवो जनानां शचीपते । RV_6,045.09c वृह माया अनानत ॥ RV_6,045.10a तम् उ त्वा सत्य सोमपा इन्द्र वाजानाम् पते । RV_6,045.10c अहूमहि श्रवस्यवः ॥ RV_6,045.11a तम् उ त्वा यः पुरासिथ यो वा नूनं हिते धने । RV_6,045.11c हव्यः स श्रुधी हवम् ॥ RV_6,045.12a धीभिर् अर्वद्भिर् अर्वतो वाजां इन्द्र श्रवाय्यान् । RV_6,045.12c त्वया जेष्म हितं धनम् ॥ RV_6,045.13a अभूर् उ वीर गिर्वणो महां इन्द्र धने हिते । RV_6,045.13c भरे वितन्तसाय्यः ॥ RV_6,045.14a या त ऊतिर् अमित्रहन् मक्षूजवस्तमासति । RV_6,045.14c तया नो हिनुही रथम् ॥ RV_6,045.15a स रथेन रथीतमो ऽस्माकेनाभियुग्वना । RV_6,045.15c जेषि जिष्णो हितं धनम् ॥ RV_6,045.16a य एक इत् तम् उ ष्टुहि कृष्टीनां विचर्षणिः । RV_6,045.16c पतिर् जज्ञे वृषक्रतुः ॥ RV_6,045.17a यो गृणताम् इद् आसिथापिर् ऊती शिवः सखा । RV_6,045.17c स त्वं न इन्द्र मृळय ॥ RV_6,045.18a धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः । RV_6,045.18c सासहीष्ठा अभि स्पृधः ॥ RV_6,045.19a प्रत्नं रयीणां युजं सखायं कीरिचोदनम् । RV_6,045.19c ब्रह्मवाहस्तमं हुवे ॥ RV_6,045.20a स हि विश्वानि पार्थिवां एको वसूनि पत्यते । RV_6,045.20c गिर्वणस्तमो अध्रिगुः ॥ RV_6,045.21a स नो नियुद्भिर् आ पृण कामं वाजेभिर् अश्विभिः । RV_6,045.21c गोमद्भिर् गोपते धृषत् ॥ RV_6,045.22a तद् वो गाय सुते सचा पुरुहूताय सत्वने । RV_6,045.22c शं यद् गवे न शाकिने ॥ RV_6,045.23a न घा वसुर् नि यमते दानं वाजस्य गोमतः । RV_6,045.23c यत् सीम् उप श्रवद् गिरः ॥ RV_6,045.24a कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । RV_6,045.24c शचीभिर् अप नो वरत् ॥ RV_6,045.25a इमा उ त्वा शतक्रतो ऽभि प्र णोनुवुर् गिरः । RV_6,045.25c इन्द्र वत्सं न मातरः ॥ RV_6,045.26a दूणाशं सख्यं तव गौर् असि वीर गव्यते । RV_6,045.26c अश्वो अश्वायते भव ॥ RV_6,045.27a स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे । RV_6,045.27c न स्तोतारं निदे करः ॥ RV_6,045.28a इमा उ त्वा सुते-सुते नक्षन्ते गिर्वणो गिरः । RV_6,045.28c वत्सं गावो न धेनवः ॥ RV_6,045.29a पुरूतमम् पुरूणां स्तोतॄणां विवाचि । RV_6,045.29c वाजेभिर् वाजयताम् ॥ RV_6,045.30a अस्माकम् इन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः । RV_6,045.30c अस्मान् राये महे हिनु ॥ RV_6,045.31a अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्न् अस्थात् । RV_6,045.31c उरुः कक्षो न गाङ्ग्यः ॥ RV_6,045.32a यस्य वायोर् इव द्रवद् भद्रा रातिः सहस्रिणी । RV_6,045.32c सद्यो दानाय मंहते ॥ RV_6,045.33a तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । RV_6,045.33c बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥ RV_6,046.01a त्वाम् इद् धि हवामहे साता वाजस्य कारवः । RV_6,046.01c त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां këÂhÃsv अर्वतः ॥ RV_6,046.02a स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । RV_6,046.02c गाम् अश्वं रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥ RV_6,046.03a यः सत्राहा विचर्षणिर् इन्द्रं तं हूमहे वयम् । RV_6,046.03c सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥ RV_6,046.04a बाधसे जनान् वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम । RV_6,046.04c अस्माकम् बोध्य् अविता महाधने तनूष्व् अप्सु सूर्ये ॥ RV_6,046.05a इन्द्र ज्येष्ठं न आ भरं ओजिष्ठम् पपुरि श्रवः । RV_6,046.05c येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥ RV_6,046.06a त्वाम् उग्रम् अवसे चर्षणीसहं राजन् देवेषु हूमहे । RV_6,046.06c विश्वा सु नो विथुरा पिब्दना वसो ऽमित्रान् सुषहान् कृधि ॥ RV_6,046.07a यद् इन्द्र नाहुषीष्व् आं ओजो नृम्णं च कृष्टिषु । RV_6,046.07c यद् वा पञ्च क्षितीनां द्युम्नम् आ भर सत्रा विश्वानि पौंस्या ॥ RV_6,046.08a यद् वा तृक्षौ मघवन् द्रुह्याव् आ जने यत् पूरौ कच् च वृष्ण्यम् । RV_6,046.08c अस्मभ्यं तद् रिरीहि सं नृषाह्ये ऽमित्रान् पृत्सु तुर्वणे ॥ RV_6,046.09a इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् । RV_6,046.09c छर्दिर् यच्छ मघवद्भ्यश् च मह्यं च यावया दिद्युम् एभ्यः ॥ RV_6,046.10a ये गव्यता मनसा शत्रुम् आदभुर् अभिप्रघ्नन्ति धृष्णुया । RV_6,046.10c अध स्मा नो मघवन्न् इन्द्र गिर्वणस् तनूपा अन्तमो भव ॥ RV_6,046.11a अध स्मा नो वृधे भवेन्द्र नायम् अवा युधि । RV_6,046.11c यद् अन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस् तिग्ममूर्धानः ॥ RV_6,046.12a यत्र शूरासस् तन्वो वितन्वते प्रिया शर्म पितॄणाम् । RV_6,046.12c अध स्मा यच्छ तन्वे तने च छर्दिर् अचित्तं यावय द्वेषः ॥ RV_6,046.13a यद् इन्द्र सर्गे अर्वतश् चोदयासे महाधने । RV_6,046.13c असमने अध्वनि वृजिने पथि श्येनां इव श्रवस्यतः ॥ RV_6,046.14a सिन्धूंर् इव प्रवण आशुया यतो यदि क्लोशम् अनु ष्वणि । RV_6,046.14c आ ये वयो न वर्वृतत्य् आमिषि गृभीता बाह्वोर् गवि ॥ RV_6,047.01a स्वादुष् किलायम् मधुमां उतायं तीव्रः किलायं रसवां उतायम् । RV_6,047.01c उतो न्व् अस्य पपिवांसम् इन्द्रं न कश् चन सहत आहवेषु ॥ RV_6,047.02a अयं स्वादुर् इह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद । RV_6,047.02c पुरूणि यश् च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् ॥ RV_6,047.03a अयम् मे पीत उद् इयर्ति वाचम् अयम् मनीषाम् उशतीम् अजीगः । RV_6,047.03c अयं षऌ उर्वीर् अमिमीत धीरो न याभ्यो भुवनं कच् चनारे ॥ RV_6,047.04a अयं स यो वरिमाणम् पृथिव्या वर्ष्माणं दिवो अकृणोद् अयं सः । RV_6,047.04c अयम् पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्व् अन्तरिक्षम् ॥ RV_6,047.05a अयं विदच् चित्रदृशीकम् अर्णः शुक्रसद्मनाम् उषसाम् अनीके । RV_6,047.05c अयम् महान् महता स्कम्भनेनोद् द्याम् अस्तभ्नाद् वृषभो मरुत्वान् ॥ RV_6,047.06a धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे वसूनाम् । RV_6,047.06c माध्यन्दिने सवन आ वृषस्व रयिस्थानो रयिम् अस्मासु धेहि ॥ RV_6,047.07a इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ । RV_6,047.07c भवा सुपारो अतिपारयो नो भवा सुनीतिर् उत वामनीतिः ॥ RV_6,047.08a उरुं नो लोकम् अनु नेषि विद्वान् स्वर्वज् ज्योतिर् अभयं स्वस्ति । RV_6,047.08c ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥ RV_6,047.09a वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्न् अश्वयोर् आ । RV_6,047.09c इषम् आ वक्षीषां वर्षिष्ठाम् मा नस् तारीन् मघवन् रायो अर्यः ॥ RV_6,047.10a इन्द्र मृळ मह्यं जीवातुम् इच्छ चोदय धियम् अयसो न धाराम् । RV_6,047.10c यत् किं चाहं त्वायुर् इदं वदामि तज् जुषस्व कृधि मा देववन्तम् ॥ RV_6,047.11a त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवे-हवे सुहवं शूरम् इन्द्रम् । RV_6,047.11c ह्वयामि शक्रम् पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ॥ RV_6,047.12a इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः । RV_6,047.12c बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ RV_6,047.13a तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । RV_6,047.13c स सुत्रामा स्ववां इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥ RV_6,047.14a अव त्वे इन्द्र प्रवतो नोर्मिर् गिरो ब्रह्माणि नियुतो धवन्ते । RV_6,047.14c उरू न राधः सवना पुरूण्य् अपो गा वज्रिन् युवसे सम् इन्दून् ॥ RV_6,047.15a क ईं स्तवत् कः पृणात् को यजाते यद् उग्रम् इन् मघवा विश्वहावेत् । RV_6,047.15c पादाव् इव प्रहरन्न् अन्यम्-अन्यं कृणोति पूर्वम् अपरं शचीभिः ॥ RV_6,047.16a शृण्वे वीर उग्रम्-उग्रं दमायन्न् अन्यम्-अन्यम् अतिनेनीयमानः । RV_6,047.16c edhamÃnadviÊ ubhayasya राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ RV_6,047.17a परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिर् एति । RV_6,047.17c अनानुभूतीर् अवधून्वानः पूर्वीर् इन्द्रः शरदस् तर्तरीति ॥ RV_6,047.18a रूपं-रूपम् प्रतिरूपो बभूव तद् अस्य रूपम् प्रतिचक्षणाय । RV_6,047.18c इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्य् अस्य हरयः शता दश ॥ RV_6,047.19a युजानो हरिता रथे भूरि त्वष्टेह राजति । RV_6,047.19c को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥ RV_6,047.20a अगव्यूति क्षेत्रम् आगन्म देवा उर्वी सती भूमिर् अंहूरणाभूत् । RV_6,047.20c बृहस्पते प्र चिकित्सा गविष्टाव् इत्था सते जरित्र इन्द्र पन्थाम् ॥ RV_6,047.21a दिवे-दिवे सदृशीर् अन्यम् अर्धं कृष्णा असेधद् अप सद्मनो जाः । RV_6,047.21c अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥ RV_6,047.22a प्रस्तोक इन् नु राधसस् त इन्द्र दश कोशयीर् दश वाजिनो ऽदात् । RV_6,047.22c दिवोदासाद् अतिथिग्वस्य राधः शाम्बरं वसु प्रत्य् अग्रभीष्म ॥ RV_6,047.23a दशाश्वान् दश कोशान् दश वस्त्राधिभोजना । RV_6,047.23c दशो हिरण्यपिण्डान् दिवोदासाद् असानिषम् ॥ RV_6,047.24a दश रथान् प्रष्टिमतः शतं गा अथर्वभ्यः । RV_6,047.24c अश्वथः पायवे ऽदात् ॥ RV_6,047.25a महि राधो विश्वजन्यं दधानान् भरद्वाजान् सार्ञ्जयो अभ्य् अयष्ट ॥ RV_6,047.26a वनस्पते vŬvaÇgo हि भूया अस्मत्सखा प्रतरणः सुवीरः । RV_6,047.26c गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥ RV_6,047.27a दिवस् पृथिव्याः पर्य् ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतं सहः । RV_6,047.27c अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा रथं यज ॥ RV_6,047.28a इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य नाभिः । RV_6,047.28c सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥ RV_6,047.29a उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुतां विष्ठितं जगत् । RV_6,047.29c स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो अप सेध शत्रून् ॥ RV_6,047.30a आ क्रन्दय बलम् ओजो न आ धा नि ष्टनिहि दुरिता बाधमानः । RV_6,047.30c अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिर् असि वीळयस्व ॥ RV_6,047.31a आमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति । RV_6,047.31c सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥ RV_6,048.01a यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे । RV_6,048.01c प्र-प्र वयम् अमृतं जातवेदसम् प्रियम् मित्रं न शंसिषम् ॥ RV_6,048.02a ऊर्जो नपातं स हिनायम् अस्मयुर् दाशेम हव्यदातये । RV_6,048.02c भुवद् वाजेष्व् अविता भुवद् वृध उत त्राता तनूनाम् ॥ RV_6,048.03a वृषा ह्य् अग्ने अजरो महान् विभास्य् अर्चिषा । RV_6,048.03c अजस्रेण शोचिषा शोशुचच् छुचे सुदीतिभिः सु दीदिहि ॥ RV_6,048.04a महो देवान् यजसि यक्ष्य् आनुषक् तव क्रत्वोत दंसना । RV_6,048.04c अर्वाचः सीं कृणुह्य् अग्ने ऽवसे रास्व वाजोत वंस्व ॥ RV_6,048.05a यम् आपो अद्रयो वना गर्भम् ऋतस्य पिप्रति । RV_6,048.05c सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥ RV_6,048.06a आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि । RV_6,048.06c तिरस् तमो ददृश ऊर्म्यास्व् आ श्यावास्व् अरुषो वृषा श्यावा अरुषो वृषा ॥ RV_6,048.07a बृहद्भिर् अग्ने अर्चिभिः शुक्रेण देव शोचिषा । RV_6,048.07c भरद्वाजे समिधानो यविष्ठ्य रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ॥ RV_6,048.08a विश्वासां गृहपतिर् विशाम् असि त्वम् अग्ने मानुषीणाम् । RV_6,048.08c शतम् पूर्भिर् यविष्ठ पाह्य् अंहसः समेद्धारं शतं हिमा स्तोतृभ्यो ये च ददति ॥ RV_6,048.09a त्वं नश् चित्र ऊत्या वसो राधांसि चोदय । RV_6,048.09c अस्य रायस् त्वम् अग्ने रथीर् असि विदा गाधं तुचे तु नः ॥ RV_6,048.10a पर्षि तोकं तनयम् पर्तृभिष् ट्वम् अदब्धैर् अप्रयुत्वभिः । RV_6,048.10c अग्ने हेळांसि दैव्या युयोधि नो ऽदेवानि ह्वरांसि च ॥ RV_6,048.11a आ सखायः सबर्दुघां धेनुम् अजध्वम् उप नव्यसा वचः । RV_6,048.11c सृजध्वम् अनपस्फुराम् ॥ RV_6,048.12a या शर्धाय मारुताय स्वभानवे श्रवो ऽमृत्यु धुक्षत । RV_6,048.12c या मृळीके मरुतां तुराणां या सुम्नैर् एवयावरी ॥ RV_6,048.13a भरद्वाजायाव धुक्षत द्विता । RV_6,048.13b धेनुं च विश्वदोहसम् इषं च विश्वभोजसम् ॥ RV_6,048.14a तं व इन्द्रं न सुक्रतुं वरुणम् इव मायिनम् । RV_6,048.14c अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥ RV_6,048.15a त्वेषं शर्धो न मारुतं तुविष्वण्य् अनर्वाणम् पूषणं सं यथा शता । RV_6,048.15c सं सहस्रा कारिषच् चर्षणिभ्य आं आविर् गूळ्हा वसू करत् सुवेदा नो वसू करत् ॥ RV_6,048.16a आ मा पूषन्न् उप द्रव शंसिषं नु ते अपिकर्ण आघृणे । RV_6,048.16c अघा अर्यो अरातयः ॥ RV_6,048.17a मा काकम्बीरम् उद् वृहो वनस्पतिम् अशस्तीर् वि हि नीनशः । RV_6,048.17c मोत सूरो अह एवा चन ग्रीवा आदधते वेः ॥ RV_6,048.18a दृतेर् इव ते ऽवृकम् अस्तु सख्यम् । RV_6,048.18b अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥ RV_6,048.19a परो हि मर्त्यैर् असि समो देवैर् उत श्रिया । RV_6,048.19c अभि ख्यः पूषन् पृतनासु नस् त्वम् अवा नूनं यथा पुरा ॥ RV_6,048.20a वामी वामस्य धूतयः प्रणीतिर् अस्तु सूनृता । RV_6,048.20c देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥ RV_6,048.21a सद्यश् चिद् यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः । RV_6,048.21c त्वेषं शवो दधिरे नाम यज्ञियम् मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ॥ RV_6,048.22a सकृद् ध द्यौर् अजायत सकृद् भूमिर् अजायत । RV_6,048.22c पृश्न्या दुग्धं सकृत् पयस् तद् अन्यो नानु जायते ॥ RV_6,049.01a स्तुषे जनं सुव्रतं नव्यसीभिर् गीर्भिर् मित्रावरुणा सुम्नयन्ता । RV_6,049.01c त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ॥ RV_6,049.02a विशो-विश Ŭyam अध्वरेष्व् अदृप्तक्रतुम् अरतिं युवत्योः । RV_6,049.02c दिवः शिशुं सहसः सूनुम् अग्निं यज्ञस्य केतुम् अरुषं यजध्यै ॥ RV_6,049.03a अरुषस्य दुहितरा विरूपे स्तृभिर् अन्या पिपिशे सूरो अन्या । RV_6,049.03c मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने ॥ RV_6,049.04a प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् । RV_6,049.04c द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥ RV_6,049.05a स मे वपुश् छदयद् अश्विनोर् यो रथो विरुक्मान् मनसा युजानः । RV_6,049.05c येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ॥ RV_6,049.06a पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतम् अप्यानि । RV_6,049.06c सत्यश्रुतः कवयो यस्य गीर्भिर् जगत स्थातर् जगद् आ कृणुध्वम् ॥ RV_6,049.07a पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । RV_6,049.07c ग्नाभिर् अच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥ RV_6,049.08a पथस्-पथः परिपतिं वचस्या कामेन कृतो अभ्य् आनऌ अर्कम् । RV_6,049.08c स नो रासच् छुरुधश् चन्द्राग्रा धियं-धियं सीषधाति प्र पूषा ॥ RV_6,049.09a प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिम् ऋभ्वम् । RV_6,049.09c होता यक्षद् यजतम् पस्त्यानाम् अग्निस् त्वष्टारं सुहवं विभावा ॥ RV_6,049.10a भुवनस्य पितरं गीर्भिर् आभी रुद्रं दिवा वर्धया रुद्रम् अक्तौ । RV_6,049.10c बृहन्तम् ऋष्वम् अजरं सुषुम्नम् ऋधग् घुवेम कविनेषितासः ॥ RV_6,049.11a आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् । RV_6,049.11c अचित्रं चिद् धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ॥ RV_6,049.12a प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिर् अस्तम् । RV_6,049.12c स पिस्पृशति तन्वि श्रुतस्य स्तृभिर् न नाकं वचनस्य विपः ॥ RV_6,049.13a यो रजांसि विममे पार्थिवानि त्रिश् चिद् विष्णुर् मनवे बाधिताय । RV_6,049.13c तस्य ते शर्मन्न् उपदद्यमाने राया मदेम तन्वा तना च ॥ RV_6,049.14a तन् नो ऽहिर् बुध्न्यो अद्भिर् अर्कैस् तत् पर्वतस् तत् सविता चनो धात् । RV_6,049.14c तद् ओषधीभिर् अभि रातिषाचो भगः पुरन्धिर् जिन्वतु प्र राये ॥ RV_6,049.15a नु नो रयिं रथ्यं चर्षणिप्राम् पुरुवीरम् मह ऋतस्य गोपाम् । RV_6,049.15c क्षयं दाताजरं येन जनान् स्पृधो अदेवीर् अभि च क्रमाम विश आदेवीर् अभ्य् अश्नवाम ॥ RV_6,050.01a हुवे वो देवीम् अदितिं नमोभिर् मृळीकाय वरुणम् मित्रम् अग्निम् । RV_6,050.01c अभिक्षदाम् अर्यमणं सुशेवं त्रातॄन् देवान् सवितारम् भगं च ॥ RV_6,050.02a सुज्योतिषः सूर्य दक्षपितॄन् अनागास्त्वे सुमहो वीहि देवान् । RV_6,050.02c द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ॥ RV_6,050.03a उत द्यावापृथिवी क्षत्रम् उरु बृहद् रोदसी शरणं सुषुम्ने । RV_6,050.03c महस् करथो वरिवो यथा नो ऽस्मे क्षयाय धिषणे अनेहः ॥ RV_6,050.04a आ नो रुद्रस्य सूनवो नमन्ताम् अद्या हूतासो वसवो ऽधृष्टाः । RV_6,050.04c यद् ईम् अर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥ RV_6,050.05a मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा । RV_6,050.05c श्रुत्वा हवम् मरुतो यद् ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते ॥ RV_6,050.06a अभि त्यं वीरं गिर्वणसम् अर्चेन्द्रम् ब्रह्मणा जरितर् नवेन । RV_6,050.06c श्रवद् इद् धवम् उप च स्तवानो रासद् वाजां उप महो गृणानः ॥ RV_6,050.07a ओमानम् आपो मानुषीर् अमृक्तं धात तोकाय तनयाय शं योः । RV_6,050.07c यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर् जगतो जनित्रीः ॥ RV_6,050.08a आ नो देवः सविता त्रायमाणो हिरण्यपाणिर् यजतो जगम्यात् । RV_6,050.08c यो दत्रवां उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ॥ RV_6,050.09a उत त्वं सूनो सहसो नो अद्या देवां अस्मिन्न् अध्वरे ववृत्याः । RV_6,050.09c स्याम् अहं ते सदम् इद् रातौ तव स्याम् अग्ने ऽवसा सुवीरः ॥ RV_6,050.10a उत त्या मे हवम् आ जग्म्यातं नासत्या धीभिर् युवम् अङ्ग विप्रा । RV_6,050.10c अत्रिं न महस् तमसो ऽमुमुक्तं तूर्वतं नरा दुरिताद् अभीके ॥ RV_6,050.11a ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः । RV_6,050.11c दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥ RV_6,050.12a ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर् मृळन्तु वायुः । RV_6,050.12c ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यताम् इषं नः ॥ RV_6,050.13a उत स्य देवः सविता भगो नो ऽपां नपाद् अवतु दानु पप्रिः । RV_6,050.13c त्वष्टा देवेभिर् जनिभिः सजोषा द्यौर् देवेभिः पृथिवी समुद्रैः ॥ RV_6,050.14a उत नो ऽहिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः । RV_6,050.14c विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु ॥ RV_6,050.15a एवा नपातो मम तस्य धीभिर् भरद्वाजा अभ्य् अर्चन्त्य् अर्कैः । RV_6,050.15c ग्ना हुतासो वसवो ऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥ RV_6,051.01a उद् उ त्यच् चक्षुर् महि मित्रयोर् आं एति प्रियं वरुणयोर् अदब्धम् । RV_6,051.01c ऋतस्य शुचि दर्शतम् अनीकं रुक्मो न दिव उदिता vy adyaut ॥ RV_6,051.02a veda yas त्रीणि विदथान्य् एषां देवानां जन्म सनुतर् आ च विप्रः । RV_6,051.02c ऋजु मर्तेषु वृजिना च पश्यन्न् अभि चष्टे सूरो अर्य एवान् ॥ RV_6,051.03a स्तुष उ वो मह ऋतस्य गोपान् अदितिम् मित्रं वरुणं सुजातान् । RV_6,051.03c अर्यमणम् भगम् अदब्धधीतीन् अच्छा वोचे सधन्यः पावकान् ॥ RV_6,051.04a रिशादसः सत्पतींर् अदब्धान् महो राज्ञः सुवसनस्य दातॄन् । RV_6,051.04c यूनः सुक्षत्रान् क्षयतो दिवो नॄन् आदित्यान् याम्य् अदितिं दुवोयु ॥ RV_6,051.05a द्यौष् पितः पृथिवि मातर् अध्रुग् अग्ने भ्रातर् वसवो मृळता नः । RV_6,051.05c विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥ RV_6,051.06a मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः । RV_6,051.06c यूयं हि ष्ठा रथ्यो नस् तनूनां यूयं दक्षस्य वचसो बभूव ॥ RV_6,051.07a मा व एनो अन्यकृतम् भुजेम मा तत् कर्म वसवो यच् चयध्वे । RV_6,051.07c विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस् तन्वं रीरिषीष्ट ॥ RV_6,051.08a नम इद् उग्रं नम आ विवासे नमो दाधार पृथिवीम् उत द्याम् । RV_6,051.08c नमो देवेभ्यो नम ईश एषां कृतं चिद् एनो नमसा विवासे ॥ RV_6,051.09a ऋतस्य वो रथ्यः पूतदक्षान् ऋतस्य पस्त्यसदो अदब्धान् । RV_6,051.09c तां आ नमोभिर् उरुचक्षसो नॄन् विश्वान् व आ नमे महो यजत्राः ॥ RV_6,051.10a ते हि श्रेष्ठवर्चसस् त उ नस् तिरो विश्वानि दुरिता नयन्ति । RV_6,051.10c सुक्षत्रासो वरुणो मित्रो अग्निर् ऋतधीतयो वक्मराजसत्याः ॥ RV_6,051.11a ते न इन्द्रः पृथिवी क्षाम वर्धन् पूषा भगो अदितिः पञ्च जनाः । RV_6,051.11c सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥ RV_6,051.12a नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता । RV_6,051.12c आसानेभिर् यजमानो मियेधैर् देवानां जन्म वसूयुर् ववन्द ॥ RV_6,051.13a अप त्यं वृजिनं रिपुं स्तेनम् अग्ने दुराध्यम् । RV_6,051.13c दविष्ठम् अस्य सत्पते कृधी सुगम् ॥ RV_6,051.14a ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः । RV_6,051.14c जही न्य् अत्रिणम् पणिं वृको हि षः ॥ RV_6,051.15a यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । RV_6,051.15c कर्ता नो अध्वन्न् आ सुगं गोपा अमा ॥ RV_6,051.16a अपि पन्थाम् अगन्महि स्वस्तिगाम् अनेहसम् । RV_6,051.16c येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥ RV_6,052.01a न तद् दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिर् आभिः । RV_6,052.01c उब्जन्तु तं सुभ्वः पर्वतासो नि हीयताम् अतियाजस्य यष्टा ॥ RV_6,052.02a अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् । RV_6,052.02c तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषम् अभि तं शोचतु द्यौः ॥ RV_6,052.03a किम् अङ्ग त्वा ब्रह्मणः सोम गोपां किम् अङ्ग त्वाहुर् अभिशस्तिपां नः । RV_6,052.03c किम् अङ्ग नः पश्यसि निद्यमानान् ब्रह्मद्विषे तपुषिं हेतिम् अस्य ॥ RV_6,052.04a अवन्तु माम् उषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः । RV_6,052.04c अवन्तु मा पर्वतासो ध्रुवासो ऽवन्तु मा पितरो देवहूतौ ॥ RV_6,052.05a विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यम् उच्चरन्तम् । RV_6,052.05c तथा करद् वसुपतिर् वसूनां देवां ओहानो ऽवसागमिष्ठः ॥ RV_6,052.06a इन्द्रो नेदिष्ठम् अवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना । RV_6,052.06c पर्जन्यो न ओषधीभिर् मयोभुर् अग्निः सुशंसः सुहवः पितेव ॥ RV_6,052.07a विश्वे देवास आ गत शृणुता म इमं हवम् । RV_6,052.07c एदम् बर्हिर् नि षीदत ॥ RV_6,052.08a यो वो देवा घृतस्नुना हव्येन प्रतिभूषति । RV_6,052.08c तं विश्व उप गच्छथ ॥ RV_6,052.09a उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये । RV_6,052.09c सुमृळीका भवन्तु नः ॥ RV_6,052.10a विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः । RV_6,052.10c जुषन्तां युज्यम् पयः ॥ RV_6,052.11a स्तोत्रम् इन्द्रो मरुद्गणस् त्वष्टृमान् मित्रो अर्यमा । RV_6,052.11c इमा हव्या जुषन्त नः ॥ RV_6,052.12a इमं नो अग्ने अध्वरं होतर् वयुनशो यज । RV_6,052.12c चिकित्वान् दैव्यं जनम् ॥ RV_6,052.13a विश्वे देवाः शृणुतेमं हवम् मे ये अन्तरिक्षे य उप द्यवि ष्ठ । RV_6,052.13c ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥ RV_6,052.14a विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच् च मन्म । RV_6,052.14c मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्व् इद् वो अन्तमा मदेम ॥ RV_6,052.15a ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे । RV_6,052.15c ते अस्मभ्यम् इषये विश्वम् आयुः क्षप उस्रा वरिवस्यन्तु देवाः ॥ RV_6,052.16a अग्नीपर्जन्याव् अवतं धियम् मे ऽस्मिन् हवे सुहवा सुष्टुतिं नः । RV_6,052.16c इळाम् अन्यो जनयद् गर्भम् अन्यः प्रजावतीर् इष आ धत्तम् अस्मे ॥ RV_6,052.17a स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे । RV_6,052.17c अस्मिन् नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् ॥ RV_6,053.01a वयम् उ त्वा पथस् पते रथं न वाजसातये । RV_6,053.01c धिये पूषन्न् अयुज्महि ॥ RV_6,053.02a अभि नो नर्यं वसु वीरम् प्रयतदक्षिणम् । RV_6,053.02c वामं गृहपतिं नय ॥ RV_6,053.03a अदित्सन्तं चिद् आघृणे पूषन् दानाय चोदय । RV_6,053.03c पणेश् चिद् वि म्रदा मनः ॥ RV_6,053.04a वि पथो वाजसातये चिनुहि वि मृधो जहि । RV_6,053.04c साधन्ताम् उग्र नो धियः ॥ RV_6,053.05a परि तृन्धि पणीनाम् आरया हृदया कवे । RV_6,053.05c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.06a वि पूषन्न् आरया तुद पणेर् इच्छ हृदि प्रियम् । RV_6,053.06c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.07a आ रिख किकिरा कृणु पणीनां हृदया कवे । RV_6,053.07c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.08a याम् पूषन् ब्रह्मचोदनीम् आराम् बिभर्ष्य् आघृणे । RV_6,053.08c तया समस्य हृदयम् आ रिख किकिरा कृणु ॥ RV_6,053.09a या ते अष्ट्रा गोओपशाघृणे पशुसाधनी । RV_6,053.09c तस्यास् ते सुम्नम् ईमहे ॥ RV_6,053.10a उत नो गोषणिं धियम् अश्वसां वाजसाम् उत । RV_6,053.10c नृवत् कृणुहि वीतये ॥ RV_6,054.01a सम् पूषन् विदुषा नय यो अञ्जसानुशासति । RV_6,054.01c य एवेदम् इति ब्रवत् ॥ RV_6,054.02a सम् उ पूष्णा गमेमहि यो गृहां अभिशासति । RV_6,054.02c इम एवेति च ब्रवत् ॥ RV_6,054.03a पूष्णश् चक्रं न रिष्यति न कोशो ऽव पद्यते । RV_6,054.03c नो अस्य व्यथते पविः ॥ RV_6,054.04a यो अस्मै हविषाविधन् न तम् पूषापि मृष्यते । RV_6,054.04c प्रथमो विन्दते वसु ॥ RV_6,054.05a पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः । RV_6,054.05c पूषा वाजं सनोतु नः ॥ RV_6,054.06a पूषन्न् अनु प्र गा इहि यजमानस्य सुन्वतः । RV_6,054.06c अस्माकं स्तुवताम् उत ॥ RV_6,054.07a माकिर् नेशन् माकीं रिषन् माकीं सं शारि केवटे । RV_6,054.07c अथारिष्टाभिर् आ गहि ॥ RV_6,054.08a शृण्वन्तम् पूषणं वयम् इर्यम् अनष्टवेदसम् । RV_6,054.08c ईशानं राय ईमहे ॥ RV_6,054.09a पूषन् तव व्रते वयं न रिष्येम कदा चन । RV_6,054.09c स्तोतारस् त इह स्मसि ॥ RV_6,054.10a परि पूषा परस्ताद् धस्तं दधातु दक्षिणम् । RV_6,054.10c पुनर् नो नष्टम् आजतु ॥ RV_6,055.01a एहि वां विमुचो नपाद् आघृणे सं सचावहै । RV_6,055.01c रथीर् ऋतस्य नो भव ॥ RV_6,055.02a रथीतमं कपर्दिनम् ईशानं राधसो महः । RV_6,055.02c रायः सखायम् ईमहे ॥ RV_6,055.03a रायो धारास्य् आघृणे वसो राशिर् अजाश्व । RV_6,055.03c धीवतो-धीवतः सखा ॥ RV_6,055.04a पूषणं न्व् अजाश्वम् उप स्तोषाम वाजिनम् । RV_6,055.04c स्वसुर् यो जार उच्यते ॥ RV_6,055.05a मातुर् दिधिषुम् अब्रवं स्वसुर् जारः शृणोतु नः । RV_6,055.05c भ्रातेन्द्रस्य सखा मम ॥ RV_6,055.06a आजासः पूषणं रथे निशृम्भास् ते जनश्रियम् । RV_6,055.06c देवं वहन्तु बिभ्रतः ॥ RV_6,056.01a य एनम् आदिदेशति करम्भाद् इति पूषणम् । RV_6,056.01c न तेन देव आदिशे ॥ RV_6,056.02a उत घा स रथीतमः सख्या सत्पतिर् युजा । RV_6,056.02c इन्द्रो वृत्राणि जिघ्नते ॥ RV_6,056.03a उतादः परुषे गवि सूरश् चक्रं हिरण्ययम् । RV_6,056.03c न्य् ऐरयद् रथीतमः ॥ RV_6,056.04a यद् अद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः । RV_6,056.04c तत् सु नो मन्म साधय ॥ RV_6,056.05a इमं च नो गवेषणं सातये सीषधो गणम् । RV_6,056.05c आरात् पूषन्न् असि श्रुतः ॥ RV_6,056.06a आ ते स्वस्तिम् ईमह आरेअघाम् उपावसुम् । RV_6,056.06c अद्या च सर्वतातये श्वश् च सर्वतातये ॥ RV_6,057.01a इन्द्रा नु पूषणा वयं सख्याय स्वस्तये । RV_6,057.01c हुवेम वाजसातये ॥ RV_6,057.02a सोमम् अन्य उपासदत् पातवे चम्वोः सुतम् । RV_6,057.02c करम्भम् अन्य इच्छति ॥ RV_6,057.03a अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता । RV_6,057.03c ताभ्यां वृत्राणि जिघ्नते ॥ RV_6,057.04a यद् इन्द्रो अनयद् रितो महीर् अपो वृषन्तमः । RV_6,057.04c तत्र पूषाभवत् सचा ॥ RV_6,057.05a ताम् पूष्णः सुमतिं वयं वृक्षस्य प्र वयाम् इव । RV_6,057.05c इन्द्रस्य चा रभामहे ॥ RV_6,057.06a उत् पूषणं युवामहे ऽभीशूंर् इव सारथिः । RV_6,057.06c मह्या इन्द्रं स्वस्तये ॥ RV_6,058.01a शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौर् इवासि । RV_6,058.01c विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ॥ RV_6,058.02a अजाश्वः पशुपा वाजपस्त्यो धियञ्जिन्वो भुवने विश्वे अर्पितः । RV_6,058.02c अष्ट्राम् पूषा शिथिराम् उद्वरीवृजत् संचक्षाणो भुवना देव ईयते ॥ RV_6,058.03a यास् ते पूषन् नावो अन्तः समुद्रे हिरण्ययीर् अन्तरिक्षे चरन्ति । RV_6,058.03c ताभिर् यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥ RV_6,058.04a पूषा सुबन्धुर् दिव आ पृथिव्या इळस् पतिर् मघवा दस्मवर्चाः । RV_6,058.04c यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥ RV_6,059.01a प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः । RV_6,059.01c हतासो वाम् पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥ RV_6,059.02a बऌ इत्था महिमा वाम् इन्द्राग्नी पनिष्ठ आ । RV_6,059.02c समानो वां जनिता भ्रातरा युवं यमाव् इहेहमातरा ॥ RV_6,059.03a ओकिवांसा सुते सचां अश्वा सप्ती इवादने । RV_6,059.03c इन्द्रा न्व् अग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥ RV_6,059.04a य इन्द्राग्नी सुतेषु वां स्तवत् तेष्व् ऋतावृधा । RV_6,059.04c जोषवाकं वदतः पज्रहोषिणा न देवा भसथश् चन ॥ RV_6,059.05a इन्द्राग्नी को अस्य वां देवौ मर्तश् चिकेतति । RV_6,059.05c विषूचो अश्वान् युयुजान ईयत एकः समान आ रथे ॥ RV_6,059.06a इन्द्राग्नी अपाद् इयम् पूर्वागात् पद्वतीभ्यः । RV_6,059.06c हित्वी शिरो जिह्वया वावदच् चरत् त्रिंशत् पदा न्य् अक्रमीत् ॥ RV_6,059.07a इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः । RV_6,059.07c मा नो अस्मिन् महाधने परा वर्क्तं गविष्टिषु ॥ RV_6,059.08a इन्द्राग्नी तपन्ति माघा अर्यो अरातयः । RV_6,059.08c अप द्वेषांस्य् आ कृतं युयुतं सूर्याद् अधि ॥ RV_6,059.09a इन्द्राग्नी युवोर् अपि वसु दिव्यानि पार्थिवा । RV_6,059.09c आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ॥ RV_6,059.10a इन्द्राग्नी उक्थवाहसा स्तोमेभिर् हवनश्रुता । RV_6,059.10c विश्वाभिर् गीर्भिर् आ गतम् अस्य सोमस्य पीतये ॥ RV_6,060.01a श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् । RV_6,060.01c इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ RV_6,060.02a ता योधिष्टम् अभि गा इन्द्र नूनम् अपः स्वर् उषसो अग्न ऊळ्हाः । RV_6,060.02c दिशः स्वर् उषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥ RV_6,060.03a आ वृत्रहणा वृत्रहभिः शुष्मैर् इन्द्र यातं नमोभिर् अग्ने अर्वाक् । RV_6,060.03c युवं राधोभिर् अकवेभिर् इन्द्राग्ने अस्मे भवतम् उत्तमेभिः ॥ RV_6,060.04a ता हुवे ययोर् इदम् पप्ने विश्वम् पुरा कृतम् । RV_6,060.04c इन्द्राग्नी न मर्धतः ॥ RV_6,060.05a उग्रा विघनिना मृध इन्द्राग्नी हवामहे । RV_6,060.05c ता नो मृळात ईदृशे ॥ RV_6,060.06a हतो वृत्राण्य् आर्या हतो दासानि सत्पती । RV_6,060.06c हतो विश्वा अप द्विषः ॥ RV_6,060.07a इन्द्राग्नी युवाम् इमे ऽभि स्तोमा अनूषत । RV_6,060.07c पिबतं शम्भुवा सुतम् ॥ RV_6,060.08a या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । RV_6,060.08c इन्द्राग्नी ताभिर् आ गतम् ॥ RV_6,060.09a ताभिर् आ गच्छतं नरोपेदं सवनं सुतम् । RV_6,060.09c इन्द्राग्नी सोमपीतये ॥ RV_6,060.10a तम् ईळिष्व यो अर्चिषा वना विश्वा परिष्वजत् । RV_6,060.10c कृष्णा कृणोति जिह्वया ॥ RV_6,060.11a य इद्ध आविवासति सुम्नम् इन्द्रस्य मर्त्यः । RV_6,060.11c द्युम्नाय सुतरा अपः ॥ RV_6,060.12a ता नो वाजवतीर् इष आशून् पिपृतम् अर्वतः । RV_6,060.12c इन्द्रम् अग्निं च वोळ्हवे ॥ RV_6,060.13a उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । RV_6,060.13c उभा दाताराव् इषां रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥ RV_6,060.14a आ नो गव्येभिर् अश्व्यैर् वसव्यैर् उप गच्छतम् । RV_6,060.14c सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥ RV_6,060.15a इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः । RV_6,060.15c वीतं हव्यान्य् आ गतम् पिबतं सोम्यम् मधु ॥ RV_6,061.01a इयम् अददाद् रभसम् ऋणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे । RV_6,061.01c या शश्वन्तम् आचखादावसम् पणिं ता ते दात्राणि तविषा सरस्वति ॥ RV_6,061.02a इयं शुष्मेभिर् बिसखा इवारुजत् सानु गिरीणां तविषेभिर् ऊर्मिभिः । RV_6,061.02c पारावतघ्नीम् अवसे सुवृक्तिभिः सरस्वतीम् आ विवासेम धीतिभिः ॥ RV_6,061.03a सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः । RV_6,061.03c उत क्षितिभ्यो ऽवनीर् अविन्दो विषम् एभ्यो अस्रवो वाजिनीवति ॥ RV_6,061.04a प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । RV_6,061.04c धीनाम् अवित्र्य् अवतु ॥ RV_6,061.05a यस् त्वा देवि सरस्वत्य् उपब्रूते धने हिते । RV_6,061.05c इन्द्रं न वृत्रतूर्ये ॥ RV_6,061.06a त्वं देवि सरस्वत्य् अवा वाजेषु वाजिनि । RV_6,061.06c रदा पूषेव नः सनिम् ॥ RV_6,061.07a उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः । RV_6,061.07c वृत्रघ्नी वष्टि सुष्टुतिम् ॥ RV_6,061.08a यस्या अनन्तो अह्रुतस् त्वेषश् चरिष्णुर् अर्णवः । RV_6,061.08c अमश् चरति रोरुवत् ॥ RV_6,061.09a सा नो विश्वा अति द्विषः स्वसॄर् अन्या ऋतावरी । RV_6,061.09c अतन्न् अहेव सूर्यः ॥ RV_6,061.10a उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । RV_6,061.10c सरस्वती स्तोम्या भूत् ॥ RV_6,061.11a आपप्रुषी पार्थिवान्य् उरु रजो अन्तरिक्षम् । RV_6,061.11c सरस्वती निदस् पातु ॥ RV_6,061.12a त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती । RV_6,061.12c वाजे-वाजे हव्या भूत् ॥ RV_6,061.13a प्र या महिम्ना महिनासु चेकिते द्युम्नेभिर् अन्या अपसाम् अपस्तमा । RV_6,061.13c रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥ RV_6,061.14a सरस्वत्य् अभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् । RV_6,061.14c जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्य् अरणानि गन्म ॥ RV_6,062.01a स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः । RV_6,062.01c या सद्य उस्रा व्युषि ज्मो अन्तान् युयूषतः पर्य् उरू वरांसि ॥ RV_6,062.02a ता यज्ञम् आ शुचिभिश् चक्रमाणा रथस्य भानुं रुरुचू रजोभिः । RV_6,062.02c पुरू वरांस्य् अमिता मिमानापो धन्वान्य् अति याथो अज्रान् ॥ RV_6,062.03a ता ह त्यद् वर्तिर् यद् अरध्रम् उग्रेत्था धिय ऊहथुः शश्वद् अश्वैः । RV_6,062.03c मनोजवेभिर् इषिरैः शयध्यै परि व्यथिर् दाशुषो मर्त्यस्य ॥ RV_6,062.04a ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती । RV_6,062.04c शुभम् पृक्षम् इषम् ऊर्जं वहन्ता होता यक्षत् प्रत्नो अध्रुग् युवाना ॥ RV_6,062.05a ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे । RV_6,062.05c या शंसते स्तुवते शम्भविष्ठा बभूवतुर् गृणते चित्रराती ॥ RV_6,062.06a ता भुज्युं विभिर् अद्भ्यः समुद्रात् तुग्रस्य सूनुम् ऊहथू रजोभिः । RV_6,062.06c अरेणुभिर् योजनेभिर् भुजन्ता पतत्रिभिर् अर्णसो निर् उपस्थात् ॥ RV_6,062.07a वि जयुषा रथ्या यातम् अद्रिं श्रुतं हवं वृषणा वध्रिमत्याः । RV_6,062.07c दशस्यन्ता शयवे पिप्यथुर् गाम् इति च्यवाना सुमतिम् भुरण्यू ॥ RV_6,062.08a यद् रोदसी प्रदिवो अस्ति भूमा हेळो देवानाम् उत मर्त्यत्रा । RV_6,062.08c तद् आदित्या वसवो रुद्रियासो रक्षोयुजे तपुर् अघं दधात ॥ RV_6,062.09a य ईं राजानाव् ऋतुथा विदधद् रजसो मित्रो वरुणश् चिकेतत् । RV_6,062.09c गम्भीराय रक्षसे हेतिम् अस्य द्रोघाय चिद् वचस आनवाय ॥ RV_6,062.10a अन्तरैश् चक्रैस् तनयाय वर्तिर् द्युमता यातं नृवता रथेन । RV_6,062.10c सनुत्येन त्यजसा मर्त्यस्य वनुष्यताम् अपि शीर्षा ववृक्तम् ॥ RV_6,062.11a आ परमाभिर् उत मध्यमाभिर् नियुद्भिर् यातम् अवमाभिर् अर्वाक् । RV_6,062.11c दृळ्हस्य चिद् गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥ RV_6,063.01a क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमो ऽविदन् नमस्वान् । RV_6,063.01c आ यो अर्वाङ् नासत्या ववर्त प्रेष्ठा ह्य् असथो अस्य मन्मन् ॥ RV_6,063.02a अरम् मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः । RV_6,063.02c परि ह त्यद् वर्तिर् याथो रिषो न यत् परो नान्तरस् तुतुर्यात् ॥ RV_6,063.03a अकारि वाम् अन्धसो वरीमन्न् अस्तारि बर्हिः सुप्रायणतमम् । RV_6,063.03c उत्तानहस्तो युवयुर् ववन्दा वां नक्षन्तो अद्रय äjan ॥ RV_6,063.04a ऊर्ध्वो वाम् अग्निर् अध्वरेष्व् अस्थात् प्र रातिर् एति जूर्णिनी घृताची । RV_6,063.04c प्र होता गूर्तमना उराणो ऽयुक्त यो नासत्या हवीमन् ॥ RV_6,063.05a अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् । RV_6,063.05c प्र मायाभिर् मायिना भूतम् अत्र नरा नृतू जनिमन् यज्ञियानाम् ॥ RV_6,063.06a युवं श्रीभिर् दर्शताभिर् आभिः शुभे पुष्टिम् ऊहथुः सूर्यायाः । RV_6,063.06c प्र वां वयो वपुषे ऽनु पप्तन् नक्षद् वाणी सुष्टुता धिष्ण्या वाम् ॥ RV_6,063.07a आ वां वयो ऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु । RV_6,063.07c प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥ RV_6,063.08a पुरु हि वाम् पुरुभुजा देष्णं धेनुं न इषम् पिन्वतम् असक्राम् । RV_6,063.08c स्तुतश् च वाम् माध्वी सुष्टुतिश् च रसाश् च ये वाम् अनु रातिम् अग्मन् ॥ RV_6,063.09a उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतम् पेरुके च पक्वा । RV_6,063.09c शाण्डो दाद् धिरणिनः स्मद्दिष्टीन् दश वशासो अभिषाच ऋष्वान् ॥ RV_6,063.10a सं वां शता नासत्या सहस्राश्वानाम् पुरुपन्था गिरे दात् । RV_6,063.10c भरद्वाजाय वीर नू गिरे दाद् धता रक्षांसि पुरुदंससा स्युः ॥ RV_6,063.11a आ वां सुम्ने वरिमन् सूरिभिः ष्याम् ॥ RV_6,064.01a उद् उ श्रिय उषसो रोचमाना अस्थुर् अपां नोर्मयो रुशन्तः । RV_6,064.01c कृणोति विश्वा सुपथा सुगान्य् अभूद् उ वस्वी दक्षिणा मघोनी ॥ RV_6,064.02a भद्रा ददृक्ष उर्विया वि भास्य् उत् ते शोचिर् भानवो द्याम् अपप्तन् । RV_6,064.02c आविर् वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥ RV_6,064.03a वहन्ति सीम् अरुणासो रुशन्तो गावः सुभगाम् उर्विया प्रथानाम् । RV_6,064.03c अपेजते शूरो अस्तेव शत्रून् बाधते तमो अजिरो न वोळ्हा ॥ RV_6,064.04a सुगोत ते सुपथा पर्वतेष्व् अवाते अपस् तरसि स्वभानो । RV_6,064.04c सा न आ वह पृथुयामन्न् ऋष्वे रयिं दिवो दुहितर् इषयध्यै ॥ RV_6,064.05a सा वह योक्षभिर् अवातोषो वरं वहसि जोषम् अनु । RV_6,064.05c त्वं दिवो दुहितर् या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥ RV_6,064.06a उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ । RV_6,064.06c अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥ RV_6,065.01a एषा स्या नो दुहिता दिवोजाः क्षितीर् उच्छन्ती मानुषीर् अजीगः । RV_6,065.01c या भानुना रुशता राम्यास्व् अज्ञायि तिरस् तमसश् चिद् अक्तून् ॥ RV_6,065.02a वि तद् ययुर् अरुणयुग्भिर् अश्वैश् चित्रम् भान्त्य् उषसश् चन्द्ररथाः । RV_6,065.02c अग्रं यज्ञस्य बृहतो नयन्तीर् वि ता बाधन्ते तम ऊर्म्यायाः ॥ RV_6,065.03a श्रवो वाजम् इषम् ऊर्जं वहन्तीर् नि दाशुष उषसो मर्त्याय । RV_6,065.03c मघोनीर् वीरवत् पत्यमाना अवो धात विधते रत्नम् अद्य ॥ RV_6,065.04a इदा हि वो विधते रत्नम् अस्तीदा वीराय दाशुष उषासः । RV_6,065.04c इदा विप्राय जरते यद् उक्था नि ष्म मावते वहथा पुरा चित् ॥ RV_6,065.05a इदा हि त उषो अद्रिसानो गोत्रा गवाम् अङ्गिरसो गृणन्ति । RV_6,065.05c व्य् अर्केण बिभिदुर् ब्रह्मणा च सत्या नृणाम् अभवद् देवहूतिः ॥ RV_6,065.06a उच्छा दिवो दुहितः प्रत्नवन् नो भरद्वाजवद् विधते मघोनि । RV_6,065.06c सुवीरं रयिं गृणते रिरीह्य् उरुगायम् अधि धेहि श्रवो नः ॥ RV_6,066.01a वपुर् नु तच् चिकितुषे चिद् अस्तु समानं नाम धेनु पत्यमानम् । RV_6,066.01c मर्तेष्व् अन्यद् दोहसे पीपाय सकृच् छुक्रं दुदुहे पृश्निर् ऊधः ॥ RV_6,066.02a ये अग्नयो न शोशुचन्न् इधाना द्विर् यत् त्रिर् मरुतो वावृधन्त । RV_6,066.02c अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश् च भूवन् ॥ RV_6,066.03a रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश् चो नु दाधृविर् भरध्यै । RV_6,066.03c विदे हि माता महो मही षा सेत् पृश्निः सुभ्वे गर्भम् आधात् ॥ RV_6,066.04a न य ईषन्ते जनुषो ऽया न्व् अन्तः सन्तो ऽवद्यानि पुनानाः । RV_6,066.04c निर् यद् दुह्रे शुचयो ऽनु जोषम् अनु श्रिया तन्वम् उक्षमाणाः ॥ RV_6,066.05a मक्षू न येषु दोहसे चिद् अया आ नाम धृष्णु मारुतं दधानाः । RV_6,066.05c न ये स्तौना अयासो मह्ना नू चित् सुदानुर् अव यासद् उग्रान् ॥ RV_6,066.06a त इद् उग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके । RV_6,066.06c अध स्मैषु रोदसी स्वशोचिर् आमवत्सु तस्थौ न रोकः ॥ RV_6,066.07a अनेनो वो मरुतो यामो अस्त्व् अनश्वश् चिद् यम् अजत्य् अरथीः । RV_6,066.07c अनवसो अनभीशू रजस्तूर् वि रोदसी पथ्या याति साधन् ॥ RV_6,066.08a नास्य वर्ता न तरुता न्व् अस्ति मरुतो यम् अवथ वाजसातौ । RV_6,066.08c तोके वा गोषु तनये यम् अप्सु स व्रजं दर्ता पार्ये अध द्योः ॥ RV_6,066.09a प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । RV_6,066.09c ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥ RV_6,066.10a त्विषीमन्तो अध्वरस्येव दिद्युत् तृषुच्यवसो जुह्वो नाग्नेः । RV_6,066.10c अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥ RV_6,066.11a तं वृधन्तम् मारुतम् भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे । RV_6,066.11c दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥ RV_6,067.01a विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर् मित्रावरुणा वावृधध्यै । RV_6,067.01c सं या रश्मेव यमतुर् यमिष्ठा द्वा जनां असमा बाहुभिः स्वैः ॥ RV_6,067.02a इयम् मद् वाम् प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिर् अच्छ । RV_6,067.02c यन्तं नो मित्रावरुणाव् अधृष्टं छर्दिर् यद् वां वरूथ्यं सुदानू ॥ RV_6,067.03a आ यातम् मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना । RV_6,067.03c सं याव् अप्नस्थो अपसेव janä छ्रुधीयतश् चिद् यतथो महित्वा ॥ RV_6,067.04a अश्वा न या वाजिना पूतबन्धू ऋता यद् गर्भम् अदितिर् भरध्यै । RV_6,067.04c प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः ॥ RV_6,067.05a विश्वे यद् वाम् मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः । RV_6,067.05c परि यद् भूथो रोदसी चिद् उर्वी सन्ति स्पशो अदब्धासो अमूराः ॥ RV_6,067.06a ता हि क्षत्रं धारयेथे अनु द्यून् दृंहेथे सानुम् उपमाद् इव द्योः । RV_6,067.06c दृळ्हो नक्षत्र उत विश्वदेवो भूमिम् आतान् द्यां धासिनायोः ॥ RV_6,067.07a ता विग्रं धैथे जठरम् पृणध्या आ यत् सद्म सभृतयः पृणन्ति । RV_6,067.07c न मृष्यन्ते युवतयो ऽवाता वि यत् पयो विश्वजिन्वा भरन्ते ॥ RV_6,067.08a ता जिह्वया सदम् एदं सुमेधा आ यद् वां सत्यो अरतिर् ऋते भूत् । RV_6,067.08c तद् वाम् महित्वं घृतान्नाव् अस्तु युवं दाशुषे वि चयिष्टम् अंहः ॥ RV_6,067.09a प्र यद् वाम् मित्रावरुणा स्पूर्धन् प्रिया धाम युवधिता मिनन्ति । RV_6,067.09c न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥ RV_6,067.10a वि यद् वाचं कीस्तासो भरन्ते शंसन्ति के चिन् निविदो मनानाः । RV_6,067.10c आद् वाम् ब्रवाम सत्यान्य् उक्था नकिर् देवेभिर् यतथो महित्वा ॥ RV_6,067.11a अवोर् इत्था वां छर्दिषो अभिष्टौ युवोर् मित्रावरुणाव् अस्कृधोयु । RV_6,067.11c अनु यद् गाव स्फुरान् ऋजिप्यं धृष्णुं यद् रणे वृषणं युनजन् ॥ RV_6,068.01a श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद् वृक्तबर्हिषो यजध्यै । RV_6,068.01c आ य इन्द्रावरुणाव् इषे अद्य महे सुम्नाय मह आववर्तत् ॥ RV_6,068.02a ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतम् । RV_6,068.02c मघोनाम् मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना ॥ RV_6,068.03a ता गृणीहि नमस्येभिः शूषैः सुम्नेभिर् इन्द्रावरुणा चकाना । RV_6,068.03c वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्य् अन्यो वृजनेषु विप्रः ॥ RV_6,068.04a ग्नाश् च यन् नरश् च वावृधन्त विश्वे देवासो नरां स्वगूर्ताः । RV_6,068.04c प्रइभ्य इन्द्रावरुणा महित्वा द्यौश् च पृथिवि भूतम् उर्वी ॥ RV_6,068.05a स इत् सुदानुः स्ववां ऋतावेन्द्रा यो वां वरुण दाशति त्मन् । RV_6,068.05c इषा स द्विषस् तरेद् दास्वान् वंसद् रयिं रयिवतश् च जनान् ॥ RV_6,068.06a यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तम् पुरुक्षुम् । RV_6,068.06c अस्मे स इन्द्रावरुणाव् अपि ष्यात् प्र यो भनक्ति वनुषाम् अशस्तीः ॥ RV_6,068.07a उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् । RV_6,068.07c येषां शुष्मः पृतनासु साह्वान् प्र सद्यो द्युम्ना तिरते ततुरिः ॥ RV_6,068.08a नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा । RV_6,068.08c इत्था गृणन्तो महिनस्य शर्धो ऽपो न नावा दुरिता तरेम ॥ RV_6,068.09a प्र सम्राजे बृहते मन्म नु प्रियम् अर्च देवाय वरुणाय सप्रथः । RV_6,068.09c अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्य् अजरो न शोचिषा ॥ RV_6,068.10a इन्द्रावरुणा सुतपाव् इमं सुतं सोमम् पिबतम् मद्यं धृतव्रता । RV_6,068.10c युवो रथो अध्वरं देववीतये प्रति स्वसरम् उप याति पीतये ॥ RV_6,068.11a इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । RV_6,068.11c इदं वाम् अन्धः परिषिक्तम् अस्मे आसद्यास्मिन् बर्हिषि मादयेथाम् ॥ RV_6,069.01a सं वां कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे अस्य । RV_6,069.01c जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥ RV_6,069.02a या विश्वासां जनितारा मतीनाम् इन्द्राविष्णू कलशा सोमधाना । RV_6,069.02c प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥ RV_6,069.03a इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो दधाना । RV_6,069.03c सं वाम् अञ्जन्त्व् अक्तुभिर् मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥ RV_6,069.04a आ वाम् अश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु । RV_6,069.04c जुषेथां विश्वा हवना मतीनाम् उप ब्रह्माणि शृणुतं गिरो मे ॥ RV_6,069.05a इन्द्राविष्णू तत् पनयाय्यं वां सोमस्य मद उरु चक्रमाथे । RV_6,069.05c अकृणुतम् अन्तरिक्षं वरीयो ऽप्रथतं जीवसे नो रजांसि ॥ RV_6,069.06a इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या । RV_6,069.06c घृतासुती द्रविणं धत्तम् अस्मे समुद्र स्थः कलशः सोमधानः ॥ RV_6,069.07a इन्द्राविष्णू पिबतम् मध्वो अस्य सोमस्य दस्रा जठरम् पृणेथाम् । RV_6,069.07c आ वाम् अन्धांसि मदिराण्य् अग्मन्न् उप ब्रह्माणि शृणुतं हवम् मे ॥ RV_6,069.08a उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । RV_6,069.08c इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥ RV_6,070.01a घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । RV_6,070.01c द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥ RV_6,070.02a असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते । RV_6,070.02c राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन् मनुर्हितम् ॥ RV_6,070.03a यो वाम् ऋजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति । RV_6,070.03c प्र प्रजाभिर् जायते धर्मणस् परि युवोः सिक्ता विषुरूपाणि सव्रता ॥ RV_6,070.04a घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा । RV_6,070.04c उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद् विप्रा ईळते सुम्नम् इष्टये ॥ RV_6,070.05a मधु नो द्यावापृथिवी मिमिक्षताम् मधुश्चुता मधुदुघे मधुव्रते । RV_6,070.05c दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजम् अस्मे सुवीर्यम् ॥ RV_6,070.06a ऊर्जं नो द्यौश् च पृथिवी च पिन्वताम् पिता माता विश्वविदा सुदंससा । RV_6,070.06c संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिम् अस्मे सम् इन्वताम् ॥ RV_6,071.01a उद् उ ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः । RV_6,071.01c घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥ RV_6,071.02a देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश् च दावने । RV_6,071.02c यो विश्वस्य द्विपदो यश् चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥ RV_6,071.03a अदब्धेभिः सवितः पायुभिष् ट्वं शिवेभिर् अद्य परि पाहि नो गयम् । RV_6,071.03c हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशंस ईशत ॥ RV_6,071.04a उद् उ ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषम् अस्थात् । RV_6,071.04c अयोहनुर् यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥ RV_6,071.05a उद् ऊ अयां उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका । RV_6,071.05c दिवो रोहांस्य् अरुहत् पृथिव्या अरीरमत् पतयत् कच् चिद् अभ्वम् ॥ RV_6,071.06a वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यं सावीः । RV_6,071.06c वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥ RV_6,072.01a इन्द्रासोमा महि तद् वाम् महित्वं युवम् महानि प्रथमानि चक्रथुः । RV_6,072.01c युवं सूर्यं विविदथुर् युवं स्वर् विश्वा तमांस्य् अहतं निदश् च ॥ RV_6,072.02a इन्द्रासोमा वासयथ उषासम् उत् सूर्यं नयथो ज्योतिषा सह । RV_6,072.02c उप द्यां स्कम्भथु स्कम्भनेनाप्रथतम् पृथिवीम् मातरं वि ॥ RV_6,072.03a इन्द्रासोमाव् अहिम् अपः परिष्ठां हथो वृत्रम् अनु वां द्यौर् अमन्यत । RV_6,072.03c प्रार्णांस्य् ऐरयतं नदीनाम् आ समुद्राणि पप्रथुः पुरूणि ॥ RV_6,072.04a इन्द्रासोमा पक्वम् आमास्व् अन्तर् नि गवाम् इद् दधथुर् वक्षणासु । RV_6,072.04c जगृभथुर् अनपिनद्धम् आसु रुशच् चित्रासु जगतीष्व् अन्तः ॥ RV_6,072.05a इन्द्रासोमा युवम् अङ्ग तरुत्रम् अपत्यसाचं श्रुत्यं रराथे । RV_6,072.05c युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः p­tanëÃham उग्रा ॥ RV_6,073.01a यो अद्रिभित् प्रथमजा ऋतावा बृहस्पतिर् आङ्गिरसो हविष्मान् । RV_6,073.01c द्विबर्हज्मा प्राघर्मसत् पिता न आ रोदसी वृषभो रोरवीति ॥ RV_6,073.02a जनाय चिद् य ईवत उ लोकम् बृहस्पतिर् देवहूतौ चकार । RV_6,073.02c घ्नन् वृत्राणि वि पुरो दर्दरीति जयञ् छत्रूंर् अमित्रान् पृत्सु साहन् ॥ RV_6,073.03a बृहस्पतिः सम् अजयद् वसूनि महो व्रजान् गोमतो देव एषः । RV_6,073.03c अपः सिषासन् स्वर् अप्रतीतो बृहस्पतिर् हन्त्य् अमित्रम् अर्कैः ॥ RV_6,074.01a सोमारुद्रा धारयेथाम् असुर्यम् प्र वाम् इष्टयो ऽरम् अश्नुवन्तु । RV_6,074.01c दमे-दमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥ RV_6,074.02a सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । RV_6,074.02c आरे बाधेथां निरृतिम् पराचैर् अस्मे भद्रा सौश्रवसानि सन्तु ॥ RV_6,074.03a सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । RV_6,074.03c अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥ RV_6,074.04a तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृळतं नः । RV_6,074.04c प्र नो मुञ्चतं वरुणस्य पाशाद् गोपायतं नः सुमनस्यमाना ॥ RV_6,075.01a जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । RV_6,075.01c अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥ RV_6,075.02a धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । RV_6,075.02c धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥ RV_6,075.03a वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम् प्रियं सखायम् परिषस्वजाना । RV_6,075.03c योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयं समने पारयन्ती ॥ RV_6,075.04a ते आचरन्ती समनेव योषा मातेव पुत्रम् बिभृताम् उपस्थे । RV_6,075.04c अप शत्रून् विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥ RV_6,075.05a बह्वीनाम् पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य । RV_6,075.05c इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥ RV_6,075.06a रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः । RV_6,075.06c अभीशूनाम् महिमानम् पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥ RV_6,075.07a तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । RV_6,075.07c अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूंर् अनपव्ययन्तः ॥ RV_6,075.08a रथवाहनं हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म । RV_6,075.08c तत्रा रथम् उप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥ RV_6,075.09a स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । RV_6,075.09c चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥ RV_6,075.10a ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । RV_6,075.10c पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशंस ईशत ॥ RV_6,075.11a सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । RV_6,075.11c यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यंसन् ॥ RV_6,075.12a ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः । RV_6,075.12c सोमो अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु ॥ RV_6,075.13a आ जङ्घन्ति सान्व् एषां जघनां उप जिघ्नते । RV_6,075.13c अश्वाजनि प्रचेतसो ऽश्वान् समत्सु चोदय ॥ RV_6,075.14a अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिम् परिबाधमानः । RV_6,075.14c हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसम् परि पातु विश्वतः ॥ RV_6,075.15a आलाक्ता या रुरुशीर्ष्ण्य् अथो यस्या अयो मुखम् । RV_6,075.15c इदम् पर्जन्यरेतस इष्वै देव्यै बृहन् नमः ॥ RV_6,075.16a अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । RV_6,075.16c गच्छामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः ॥ RV_6,075.17a यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । RV_6,075.17c तत्रा नो ब्रह्मणस् पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ RV_6,075.18a मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् । RV_6,075.18c उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ RV_6,075.19a यो नः स्वो अरणो यश् च निष्ट्यो जिघांसति । RV_6,075.19c देवास् तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥ _____________________________________________________________ ऋग्वेद 7 RV_7,001.01a अग्निं नरो दीधितिभिर् अरण्योर् हस्तच्युती जनयन्त प्रशस्तम् । RV_7,001.01c दूरेदृशं गृहपतिम् अथर्युम् ॥ RV_7,001.02a तम् अग्निम् अस्ते वसवो न्य् ऋण्वन् सुप्रतिचक्षम् अवसे कुतश् चित् । RV_7,001.02c दक्षाय्यो यो दम आस नित्यः ॥ RV_7,001.03a प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ । RV_7,001.03c त्वां शश्वन्त उप यन्ति वाजाः ॥ RV_7,001.04a प्र ते अग्नयो ऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः । RV_7,001.04c यत्रा नरः समासते सुजाताः ॥ RV_7,001.05a दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् । RV_7,001.05c न यं यावा तरति यातुमावान् ॥ RV_7,001.06a उप यम् एति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती घृताची । RV_7,001.06c उप स्वैनम् अरमतिर् वसूयुः ॥ RV_7,001.07a विश्वा अग्ने ऽप दहारातीर् येभिस् तपोभिर् अदहो जरूथम् । RV_7,001.07c प्र निस्वरं चातयस्वामीवाम् ॥ RV_7,001.08a आ यस् ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक । RV_7,001.08c उतो न एभि स्तवथैर् इह स्याः ॥ RV_7,001.09a वि ये ते अग्ने भेजिरे अनीकम् मर्ता नरः पित्र्यासः पुरुत्रा । RV_7,001.09c उतो न एभिः सुमना इह स्याः ॥ RV_7,001.10a इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीर् अभि सन्तु मायाः । RV_7,001.10c ये मे धियम् पनयन्त प्रशस्ताम् ॥ RV_7,001.11a मा शूने अग्ने नि षदाम नृणाम् माशेषसो ऽवीरता परि त्वा । RV_7,001.11c प्रजावतीषु दुर्यासु दुर्य ॥ RV_7,001.12a यम् अश्वी नित्यम् उपयाति यज्ञम् प्रजावन्तं स्वपत्यं क्षयं नः । RV_7,001.12c स्वजन्मना शेषसा वावृधानम् ॥ RV_7,001.13a पाहि नो अग्ने रक्षसो अजुष्टात् पाहि धूर्तेर् अररुषो अघायोः । RV_7,001.13c त्वा युजा पृतनायूंर् अभि ष्याम् ॥ RV_7,001.14a सेद् अग्निर् अग्नींर् अत्य् अस्त्व् अन्यान् यत्र वाजी तनयो वीळुपाणिः । RV_7,001.14c सहस्रपाथा अक्षरा समेति ॥ RV_7,001.15a सेद् अग्निर् यो वनुष्यतो निपाति समेद्धारम् अंहस उरुष्यात् । RV_7,001.15c सुजातासः परि चरन्ति वीराः ॥ RV_7,001.16a अयं सो अग्निर् आहुतः पुरुत्रा यम् ईशानः सम् इद् इन्धे हविष्मान् । RV_7,001.16c परि यम् एत्य् अध्वरेषु होता ॥ RV_7,001.17a त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या । RV_7,001.17c उभा कृण्वन्तो वहतू मियेधे ॥ RV_7,001.18a इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिम् अच्छ । RV_7,001.18c प्रति न ईं सुरभीणि व्यन्तु ॥ RV_7,001.19a मा नो अग्ने ऽवीरते परा दा दुर्वाससे ऽमतये मा नो अस्यै । RV_7,001.19c मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥ RV_7,001.20a नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः । RV_7,001.20c रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,001.21a त्वम् अग्ने सुहवो रण्वसंदृक् सुदीती सूनो सहसो दिदीहि । RV_7,001.21c मा त्वे सचा तनये नित्य आ धङ् मा वीरो अस्मन् नर्यो वि दासीत् ॥ RV_7,001.22a मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्व् अग्निषु प्र वोचः । RV_7,001.22c मा ते अस्मान् दुर्मतयो भृमाच् चिद् देवस्य सूनो सहसो नशन्त ॥ RV_7,001.23a स मर्तो अग्ने स्वनीक रेवान् अमर्त्ये य आजुहोति हव्यम् । RV_7,001.23c स देवता वसुवनिं दधाति यं सूरिर् अर्थी पृच्छमान एति ॥ RV_7,001.24a महो नो अग्ने सुवितस्य विद्वान् रयिं सूरिभ्य आ वहा बृहन्तम् । RV_7,001.24c येन वयं सहसावन् मदेमाविक्षितास आयुषा सुवीराः ॥ RV_7,001.25a नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः । RV_7,001.25c रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,002.01a जुषस्व नः समिधम् अग्ने अद्य शोचा बृहद् यजतं धूमम् ऋण्वन् । RV_7,002.01c उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस् ततनः सूर्यस्य ॥ RV_7,002.02a नराशंसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः । RV_7,002.02c ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवा उभयानि हव्या ॥ RV_7,002.03a ईळेन्यं वो असुरं सुदक्षम् अन्तर् दूतं रोदसी सत्यवाचम् । RV_7,002.03c मनुष्वद् अग्निम् मनुना समिद्धं सम् अध्वराय सदम् इन् महेम ॥ RV_7,002.04a सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिर् अग्नौ । RV_7,002.04c आजुह्वाना घृतपृष्ठम् पृषद्वद् अध्वर्यवो हविषा मर्जयध्वम् ॥ RV_7,002.05a स्वाध्यो वि दुरो देवयन्तो ऽशिश्रयू रथयुर् देवताता । RV_7,002.05c पूर्वी शिशुं न मातरा रिहाणे सम् अग्रुवो न समनेष्व् अञ्जन् ॥ RV_7,002.06a उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः । RV_7,002.06c बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥ RV_7,002.07a विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै । RV_7,002.07c ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥ RV_7,002.08a आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः । RV_7,002.08c सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ॥ RV_7,002.09a तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । RV_7,002.09c यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥ RV_7,002.10a वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति । RV_7,002.10c सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥ RV_7,002.11a आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः । RV_7,002.11c बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥ RV_7,003.01a अग्निं वो देवम् अग्निभिः सजोषा यजिष्ठं दूतम् अध्वरे कृणुध्वम् । RV_7,003.01c यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकः ॥ RV_7,003.02a प्रोथद् अश्वो न यवसे ऽविष्यन् यदा महः संवरणाद् व्य् अस्थात् । RV_7,003.02c आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥ RV_7,003.03a उद् यस्य ते नवजातस्य वृष्णो ऽग्ने चरन्त्य् अजरा इधानाः । RV_7,003.03c अच्छा द्याम् अरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥ RV_7,003.04a वि यस्य ते पृथिव्याम् पाजो अश्रेत् तृषु यद् अन्ना समवृक्त जम्भैः । RV_7,003.04c सेनेव सृष्टा प्रसितिष् ट एति यवं न दस्म जुह्वा विवेक्षि ॥ RV_7,003.05a तम् इद् दोषा तम् उषसि यविष्ठम् अग्निम् अत्यं न मर्जयन्त नरः । RV_7,003.05c निशिशाना अतिथिम् अस्य योनौ दीदाय शोचिर् आहुतस्य वृष्णः ॥ RV_7,003.06a सुसंदृक् ते स्वनीक प्रतीकं वि यद् रुक्मो न रोचस उपाके । RV_7,003.06c दिवो न ते तन्यतुर् एति शुष्मश् चित्रो न सूरः प्रति चक्षि भानुम् ॥ RV_7,003.07a यथा वः स्वाहाग्नये दाशेम परीळाभिर् घृतवद्भिश् च हव्यैः । RV_7,003.07c तेभिर् नो अग्ने अमितैर् महोभिः शतम् पूर्भिर् आयसीभिर् नि पाहि ॥ RV_7,003.08a या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर् नृवतीर् उरुष्याः । RV_7,003.08c ताभिर् नः सूनो सहसो नि पाहि स्मत् sÆrŤ jarit̤ जातवेदः ॥ RV_7,003.09a निर् यत् पूतेव स्वधितिः शुचिर् गात् स्वया कृपा तन्वा रोचमानः । RV_7,003.09c आ यो मात्रोर् उशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥ RV_7,003.10a एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम । RV_7,003.10c विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,004.01a प्र वः शुक्राय भानवे भरध्वं हव्यम् मतिं चाग्नये सुपूतम् । RV_7,004.01c यो दैव्यानि मानुषा जनूंष्य् अन्तर् विश्वानि विद्मना जिगाति ॥ RV_7,004.02a स गृत्सो अग्निस् तरुणश् चिद् अस्तु यतो यविष्ठो अजनिष्ट मातुः । RV_7,004.02c सं यो वना युवते शुचिदन् भूरि चिद् अन्ना सम् इद् अत्ति सद्यः ॥ RV_7,004.03a अस्य देवस्य संसद्य् अनीके यम् मर्तासः श्येतं जगृभ्रे । RV_7,004.03c नि यो गृभम् पौरुषेयीम् उवोच दुरोकम् अग्निर् आयवे शुशोच ॥ RV_7,004.04a अयं कविर् अकविषु प्रचेता मर्तेष्व् अग्निर् अमृतो नि धायि । RV_7,004.04c स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥ RV_7,004.05a आ यो योनिं देवकृतं ससाद क्रत्वा ह्य् अग्निर् अमृतां अतारीत् । RV_7,004.05c तम् ओषधीश् च वनिनश् च गर्भम् भूमिश् च विश्वधायसम् बिभर्ति ॥ RV_7,004.06a ईशे ह्य् अग्निर् अमृतस्य भूरेर् ईशे रायः सुवीर्यस्य दातोः । RV_7,004.06c मा त्वा वयं सहसावन्न् अवीरा माप्सवः परि षदाम मादुवः ॥ RV_7,004.07a परिषद्यं ह्य् अरणस्य रेक्णो नित्यस्य रायः पतयः स्याम । RV_7,004.07c न शेषो अग्ने अन्यजातम् अस्त्य् अचेतानस्य मा पथो वि दुक्षः ॥ RV_7,004.08a नहि ग्रभायारणः सुशेवो ऽन्योदर्यो मनसा मन्तवा उ । RV_7,004.08c अधा चिद् ओकः punar it sa ety à no vÃjy abhÅ«ÃÊ etu नव्यः ॥ RV_7,004.09a त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् । RV_7,004.09c सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ RV_7,004.10a एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम । RV_7,004.10c विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,005.01a प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः । RV_7,005.01c यो विश्वेषाम् अमृतानाम् उपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥ RV_7,005.02a पृष्टो दिवि धाय्य् अग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम् । RV_7,005.02c स मानुषीर् अभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥ RV_7,005.03a त्वद् भिया विश आयन्न् असिक्नीर् असमना जहतीर् भोजनानि । RV_7,005.03c वैश्वानर पूरवे शोशुचानः पुरो यद् अग्ने दरयन्न् अदीदेः ॥ RV_7,005.04a तव त्रिधातु पृथिवी उत द्यौर् वैश्वानर व्रतम् अग्ने सचन्त । RV_7,005.04c त्वम् भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥ RV_7,005.05a त्वाम् अग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः । RV_7,005.05c पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरम् उषसां केतुम् अह्नाम् ॥ RV_7,005.06a त्वे असुर्यं वसवो न्य् ऋण्वन् क्रतुं हि ते मित्रमहो जुषन्त । RV_7,005.06c त्वं दस्यूंर् ओकसो अग्न आज उरु ज्योतिर् जनयन्न् आर्याय ॥ RV_7,005.07a स जायमानः परमे व्योमन् वायुर् न पाथः परि पासि सद्यः । RV_7,005.07c त्वम् भुवना जनयन्न् अभि क्रन्न् अपत्याय जातवेदो दशस्यन् ॥ RV_7,005.08a ताम् अग्ने अस्मे इषम् एरयस्व वैश्वानर द्युमतीं जातवेदः । RV_7,005.08c यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥ RV_7,005.09a तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व । RV_7,005.09c वैश्वानर महि नः शर्म यच्छ रुद्रेभिर् अग्ने वसुभिः सजोषाः ॥ RV_7,006.01a प्र सम्राजो असुरस्य प्रशस्तिम् पुंसः कृष्टीनाम् अनुमाद्यस्य । RV_7,006.01c इन्द्रस्येव प्र तवसस् कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥ RV_7,006.02a कविं केतुं धासिम् भानुम् अद्रेर् हिन्वन्ति शं राज्यं रोदस्योः । RV_7,006.02c पुरन्दरस्य गीर्भिर् आ विवासे ऽग्नेर् व्रतानि पूर्व्या महानि ॥ RV_7,006.03a न्य् अक्रतून् ग्रथिनो मृध्रवाचः पणींर् अश्रद्धां अवृधां अयज्ञान् । RV_7,006.03c प्र-प्र तान् दस्यूंर् अग्निर् विवाय पूर्वश् चकारापरां अयज्यून् ॥ RV_7,006.04a यो अपाचीने तमसि मदन्तीः प्राचीश् चकार नृतमः शचीभिः । RV_7,006.04c तम् ईशानं वस्वो अग्निं गृणीषे ऽनानतं दमयन्तम् पृतन्यून् ॥ RV_7,006.05a यो देह्यो अनमयद् वधस्नैर् यो अर्यपत्नीर् उषसश् चकार । RV_7,006.05c स निरुध्या नहुषो यह्वो अग्निर् विशश् चक्रे बलिहृतः सहोभिः ॥ RV_7,006.06a यस्य शर्मन्न् उप विश्वे जनास एवैस् तस्थुः सुमतिम् भिक्षमाणाः । RV_7,006.06c वैश्वानरो वरम् आ रोदस्योर् आग्निः ससाद पित्रोर् उपस्थम् ॥ RV_7,006.07a आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य । RV_7,006.07c आ समुद्राद् अवराद् आ परस्माद् आग्निर् ददे दिव आ पृथिव्याः ॥ RV_7,007.01a प्र वो देवं चित् सहसानम् अग्निम् अश्वं न वाजिनं हिषे नमोभिः । RV_7,007.01c भवा नो दूतो अध्वरस्य विद्वान् त्मना देवेषु विविदे मितद्रुः ॥ RV_7,007.02a आ याह्य् अग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः । RV_7,007.02c आ सानु शुष्मैर् नदयन् पृथिव्या जम्भेभिर् विश्वम् उशधग् वनानि ॥ RV_7,007.03a प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निर् ईळितो न होता । RV_7,007.03c आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥ RV_7,007.04a सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् । RV_7,007.04c विशाम् अधायि विश्पतिर् दुरोणे ऽग्निर् मन्द्रो मधुवचा ऋतावा ॥ RV_7,007.05a असादि वृतो वह्निर् आजगन्वान् अग्निर् ब्रह्मा नृषदने विधर्ता । RV_7,007.05c द्यौश् च यम् पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥ RV_7,007.06a एते द्युम्नेभिर् विश्वम् आतिरन्त मन्त्रं ये वारं नर्या अतक्षन् । RV_7,007.06c प्र ये विशस् तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्न् ऋतस्य ॥ RV_7,007.07a नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । RV_7,007.07c इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,008.01a इन्धे राजा सम् अर्यो नमोभिर् यस्य प्रतीकम् आहुतं घृतेन । RV_7,008.01c नरो हव्येभिर् ईळते सबाध आग्निर् अग्र उषसाम् अशोचि ॥ RV_7,008.02a अयम् उ ष्य सुमहां अवेदि होता मन्द्रो मनुषो यह्वो अग्निः । RV_7,008.02c वि भा अकः ससृजानः पृथिव्यां कृष्णपविर् ओषधीभिर् ववक्षे ॥ RV_7,008.03a कया नो अग्ने वि वसः सुवृक्तिं काम् उ स्वधाम् ऋणवः शस्यमानः । RV_7,008.03c कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥ RV_7,008.04a प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । RV_7,008.04c अभि यः पूरुम् पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥ RV_7,008.05a असन्न् इत् त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः । RV_7,008.05c स्तुतश् चिद् अग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥ RV_7,008.06a इदं वचः शतसाः संसहस्रम् उद् अग्नये जनिषीष्ट द्विबर्हाः । RV_7,008.06c शं यत् स्तोतृभ्य आपये भवाति द्युमद् अमीवचातनं रक्षोहा ॥ RV_7,008.07a नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । RV_7,008.07c इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,009.01a अबोधि जार उषसाम् उपस्थाद् धोता मन्द्रः कवितमः पावकः । RV_7,009.01c दधाति केतुम् उभयस्य जन्तोर् हव्या देवेषु द्रविणं सुकृत्सु ॥ RV_7,009.02a स सुक्रतुर् यो वि दुरः पणीनाम् पुनानो अर्कम् पुरुभोजसं नः । RV_7,009.02c होता मन्द्रो विशां दमूनास् तिरस् तमो ददृशे राम्याणाम् ॥ RV_7,009.03a अमूरः कविर् अदितिर् विवस्वान् सुसंसन् मित्रो अतिथिः शिवो नः । RV_7,009.03c चित्रभानुर् उषसाम् भात्य् अग्रे ऽपां गर्भः प्रस्व आ विवेश ॥ RV_7,009.04a ईळेन्यो वो मनुषो युगेषु समनगा अशुचज् जातवेदाः । RV_7,009.04c सुसंदृशा भानुना यो विभाति प्रति गावः समिधानम् बुधन्त ॥ RV_7,009.05a अग्ने याहि दूत्यम् मा रिषण्यो देवां अच्छा ब्रह्मकृता गणेन । RV_7,009.05c सरस्वतीम् मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान् ॥ RV_7,009.06a त्वाम् अग्ने समिधानो वसिष्ठो जरूथं हन् यक्षि राये पुरन्धिम् । RV_7,009.06c पुरुणीथा जातवेदो जरस्व यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,010.01a उषो न जारः पृथु पाजो अश्रेद् दविद्युतद् दीद्यच् छोशुचानः । RV_7,010.01c वृषा हरिः शुचिर् आ भाति भासा धियो हिन्वान उशतीर् अजीगः ॥ RV_7,010.02a स्वर् ण वस्तोर् उषसाम् अरोचि यज्ञं तन्वाना उशिजो न मन्म । RV_7,010.02c अग्निर् जन्मानि देव आ वि विद्वान् द्रवद् दूतो देवयावा वनिष्ठः ॥ RV_7,010.03a अच्छा गिरो मतयो देवयन्तीर् अग्निं यन्ति द्रविणम् भिक्षमाणाः । RV_7,010.03c सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहम् अरतिम् मानुषाणाम् ॥ RV_7,010.04a इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिर् आ वहा बृहन्तम् । RV_7,010.04c आदित्येभिर् अदितिं विश्वजन्याम् बृहस्पतिम् ऋक्वभिर् विश्ववारम् ॥ RV_7,010.05a मन्द्रं होतारम् उशिजो यविष्ठम् अग्निं विश ईळते अध्वरेषु । RV_7,010.05c स हि क्षपावां अभवद् रयीणाम् अतन्द्रो दूतो यजथाय देवान् ॥ RV_7,011.01a महां अस्य् अध्वरस्य प्रकेतो न ऋते त्वद् अमृता मादयन्ते । RV_7,011.01c आ विश्वेभिः सरथं याहि देवैर् न्य् अग्ने होता प्रथमः सदेह ॥ RV_7,011.02a त्वाम् ईळते अजिरं दूत्याय हविष्मन्तः सदम् इन् मानुषासः । RV_7,011.02c यस्य देवैर् आसदो बर्हिर् अग्ने ऽहान्य् अस्मै सुदिना भवन्ति ॥ RV_7,011.03a त्रिश् चिद् अक्तोः प्र चिकितुर् वसूनि त्वे अन्तर् दाशुषे मर्त्याय । RV_7,011.03c मनुष्वद् अग्न इह यक्षि देवान् भवा नो दूतो अभिशस्तिपावा ॥ RV_7,011.04a अग्निर् ईशे बृहतो अध्वरस्याग्निर् विश्वस्य हविषः कृतस्य । RV_7,011.04c क्रतुं ह्य् अस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥ RV_7,011.05a आग्ने वह हविरद्याय देवान् इन्द्रज्येष्ठास इह मादयन्ताम् । RV_7,011.05c इमं यज्ञं दिवि देवेषु धेहि यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,012.01a अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । RV_7,012.01c चित्रभानुं रोदसी अन्तर् उर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ RV_7,012.02a स मह्ना विश्वा दुरितानि साह्वान् अग्नि ष्टवे दम आ जातवेदाः । RV_7,012.02c स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो मघोनः ॥ RV_7,012.03a त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर् वसिष्ठाः । RV_7,012.03c त्वे वसु सुषणनानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,013.01a प्राग्नये विश्वशुचे धियन्धे ऽसुरघ्ने मन्म धीतिम् भरध्वम् । RV_7,013.01c भरे हविर् न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् ॥ RV_7,013.02a त्वम् अग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । RV_7,013.02c त्वं देवां अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा ॥ RV_7,013.03a जातो यद् अग्ने भुवना व्य् अख्यः पशून् न गोपा इर्यः परिज्मा । RV_7,013.03c वैश्वानर ब्रह्मणे विन्द गातुं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,014.01a समिधा जातवेदसे देवाय देवहूतिभिः । RV_7,014.01c हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥ RV_7,014.02a वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र । RV_7,014.02c वयं घृतेनाध्वरस्य होतर् वयं देव हविषा भद्रशोचे ॥ RV_7,014.03a आ नो देवेभिर् उप देवहूतिम् अग्ने याहि वषट्कृतिं जुषाणः । RV_7,014.03c तुभ्यं देवाय दाशतः स्याम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,015.01a उपसद्याय मीळ्हुष आस्ये जुहुता हविः । RV_7,015.01c यो नो नेदिष्ठम् आप्यम् ॥ RV_7,015.02a यः पञ्च चर्षणीर् अभि निषसाद दमे-दमे । RV_7,015.02c कविर् गृहपतिर् युवा ॥ RV_7,015.03a स नो वेदो अमात्यम् अग्नी रक्षतु विश्वतः । RV_7,015.03c उतास्मान् पात्व् अंहसः ॥ RV_7,015.04a नवं नु स्तोमम् अग्नये दिवः श्येनाय जीजनम् । RV_7,015.04c वस्वः कुविद् वनाति नः ॥ RV_7,015.05a स्पार्हा यस्य श्रियो दृशे रयिर् वीरवतो यथा । RV_7,015.05c अग्रे यज्ञस्य शोचतः ॥ RV_7,015.06a सेमां वेतु वषट्कृतिम् अग्निर् जुषत नो गिरः । RV_7,015.06c यजिष्ठो हव्यवाहनः ॥ RV_7,015.07a नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि । RV_7,015.07c सुवीरम् अग्न आहुत ॥ RV_7,015.08a क्षप उस्रश् च दीदिहि स्वग्नयस् त्वया वयम् । RV_7,015.08c सुवीरस् त्वम् अस्मयुः ॥ RV_7,015.09a उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः । RV_7,015.09c उपाक्षरा सहस्रिणी ॥ RV_7,015.10a अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः । RV_7,015.10c शुचिः पावक Ŭya÷ ॥ RV_7,015.11a स नो राधांस्य् आ भरेशानः सहसो यहो । RV_7,015.11c भगश् च दातु वार्यम् ॥ RV_7,015.12a त्वम् अग्ने वीरवद् यशो देवश् च सविता भगः । RV_7,015.12c दितिश् च दाति वार्यम् ॥ RV_7,015.13a अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः । RV_7,015.13c तपिष्ठैर् अजरो दह ॥ RV_7,015.14a अधा मही न आयस्य् अनाधृष्टो नृपीतये । RV_7,015.14c पूर् भवा शतभुजिः ॥ RV_7,015.15a त्वं नः पाह्य् अंहसो दोषावस्तर् अघायतः । RV_7,015.15c दिवा नक्तम् अदाभ्य ॥ RV_7,016.01a एना वो अग्निं नमसोर्जो नपातम् आ हुवे । RV_7,016.01c प्रियं चेतिष्ठम् अरतिं स्वध्वरं विश्वस्य दूतम् अमृतम् ॥ RV_7,016.02a स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः । RV_7,016.02c सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥ RV_7,016.03a उद् अस्य शोचिर् अस्थाद् आजुह्वानस्य मीळ्हुषः । RV_7,016.03c उद् धूमासो अरुषासो दिविस्पृशः सम् अग्निम् इन्धते नरः ॥ RV_7,016.04a तं त्वा दूतं कृण्महे यशस्तमं देवां आ वीतये वह । RV_7,016.04c विश्वा सूनो सहसो मर्तभोजना रास्व तद् यत् त्वेमहे ॥ RV_7,016.05a त्वम् अग्ने गृहपतिस् त्वं होता नो अध्वरे । RV_7,016.05c त्वम् पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥ RV_7,016.06a कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि । RV_7,016.06c आ न ऋते शिशीहि विश्वम् ऋत्विजं सुशंसो यश् च दक्षते ॥ RV_7,016.07a त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । RV_7,016.07c यन्तारो ये मघवानो जनानाम् ऊर्वान् दयन्त गोनाम् ॥ RV_7,016.08a येषाम् इळा घृतहस्ता दुरोण आं अपि प्राता निषीदति । RV_7,016.08c तांस् त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥ RV_7,016.09a स मन्द्रया च जिह्वया वह्निर् आसा विदुष्टरः । RV_7,016.09c अग्ने रयिम् मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥ RV_7,016.10a ये राधांसि ददत्य् अश्व्या मघा कामेन श्रवसो महः । RV_7,016.10c तां अंहसः पिपृहि पर्तृभिष् ट्वं शतम् पूर्भिर् यविष्ठ्य ॥ RV_7,016.11a देवो वो द्रविणोदाः पूर्णां विवष्ट्य् आसिचम् । RV_7,016.11c उद् वा सिञ्चध्वम् उप वा पृणध्वम् आद् इद् वो देव ओहते ॥ RV_7,016.12a तं होतारम् अध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत । RV_7,016.12c दधाति रत्नं विधते सुवीर्यम् अग्निर् जनाय दाशुषे ॥ RV_7,017.01 अग्ने भव सुषमिधा समिद्ध उत बर्हिर् उर्विया वि स्तृणीताम् ॥ RV_7,017.02 उत द्वार उशतीर् वि श्रयन्ताम् उत देवां उशत आ वहेह ॥ RV_7,017.03 अग्ने वीहि हविषा यक्षि देवान् स्वध्वरा कृणुहि जातवेदः ॥ RV_7,017.04 स्वध्वरा करति जातवेदा यक्षद् देवां अमृतान् पिप्रयच् च ॥ RV_7,017.05 वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्व् आशिषो नो अद्य ॥ RV_7,017.06 त्वाम् उ ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम् ॥ RV_7,017.07 ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः ॥ RV_7,018.01a त्वे ह यत् पितरश् चिन् न इन्द्र विश्वा वामा जरितारो असन्वन् । RV_7,018.01c त्वे गावः सुदुघास् त्वे ह्य् अश्वास् त्वं वसु देवयते वनिष्ठः ॥ RV_7,018.02a राजेव हि जनिभिः क्षेष्य् एवाव द्युभिर् अभि विदुष् कविः सन् । RV_7,018.02c पिशा गिरो मघवन् गोभिर् अश्वैस् त्वायतः शिशीहि राये अस्मान् ॥ RV_7,018.03a इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीर् उप स्थुः । RV_7,018.03c अर्वाची ते पथ्या राय एतु स्याम ते सुमताव् इन्द्र शर्मन् ॥ RV_7,018.04a धेनुं न त्वा सूयवसे दुदुक्षन्न् उप ब्रह्माणि ससृजे वसिष्ठः । RV_7,018.04c त्वाम् इन् मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्व् अच्छ ॥ RV_7,018.05a अर्णांसि चित् पप्रथाना सुदास इन्द्रो गाधान्य् अकृणोत् सुपारा । RV_7,018.05c शर्धन्तं शिम्युम् उचथस्य नव्यः शापं सिन्धूनाम् अकृणोद् अशस्तीः ॥ RV_7,018.06a पुरोळा इत् तुर्वशो यक्षुर् आसीद् राये मत्स्यासो निशिता अपीव । RV_7,018.06c श्रुष्टिं चक्रुर् भृगवो द्रुह्यवश् च सखा सखायम् अतरद् विषूचोः ॥ RV_7,018.07a आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः । RV_7,018.07c आ यो ऽनयत् सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन् युधा नॄन् ॥ RV_7,018.08a दुराध्यो अदितिं स्रेवयन्तो ऽचेतसो वि जगृभ्रे परुष्णीम् । RV_7,018.08c मह्नाविव्यक् पृथिवीम् पत्यमानः पशुष् कविर् अशयच् चायमानः ॥ RV_7,018.09a ईयुर् अर्थं न न्यर्थम् परुष्णीम् आशुश् चनेद् अभिपित्वं जगाम । RV_7,018.09c सुदास इन्द्रः सुतुकां अमित्रान् अरन्धयन् मानुषे वध्रिवाचः ॥ RV_7,018.10a ईयुर् गावो न यवसाद् अगोपा यथाकृतम् अभि मित्रं चितासः । RV_7,018.10c पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर् नियुतो रन्तयश् च ॥ RV_7,018.11a एकं च यो विंशतिं च श्रवस्या वैकर्णयोर् जनान् राजा न्य् अस्तः । RV_7,018.11c दस्मो न सद्मन् नि शिशाति बर्हिः शूरः सर्गम् अकृणोद् इन्द्र एषाम् ॥ RV_7,018.12a अध श्रुतं कवषं वृद्धम् अप्स्व् अनु द्रुह्युं नि वृणग् वज्रबाहुः । RV_7,018.12c वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्न् अनु त्वा ॥ RV_7,018.13a वि सद्यो विश्वा दृंहितान्य् एषाम् इन्द्रः पुरः सहसा सप्त दर्दः । RV_7,018.13c व्य् आनवस्य तृत्सवे गयम् भाग् जेष्म पूरुं विदथे मृध्रवाचम् ॥ RV_7,018.14a नि गव्यवो ऽनवो द्रुह्यवश् च षष्टिः शता सुषुपुः ष सहस्रा । RV_7,018.14c षष्टिर् वीरासो अधि षड् दुवोयु विश्वेद् इन्द्रस्य वीर्या कृतानि ॥ RV_7,018.15a इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः । RV_7,018.15c दुर्मित्रासः प्रकलविन् मिमाना जहुर् विश्वानि भोजना सुदासे ॥ RV_7,018.16a अर्धं वीरस्य शृतपाम् अनिन्द्रम् परा शर्धन्तं नुनुदे अभि क्षाम् । RV_7,018.16c इन्द्रो मन्युम् मन्युम्यो मिमाय भेजे पथो वर्तनिम् पत्यमानः ॥ RV_7,018.17a आध्रेण चित् तद् v एकं चकार सिंह्यं चित् पेत्वेना जघान । RV_7,018.17c अव स्रक्तीर् वेश्यावृश्चद् इन्द्रः प्रायच्छद् विश्वा भोजना सुदासे ॥ RV_7,018.18a शश्वन्तो हि शत्रवो रारधुष् टे भेदस्य चिच् छर्धतो विन्द रन्धिम् । RV_7,018.18c मर्तां एन स्तुवतो यः कृणोति तिग्मं तस्मिन् नि जहि वज्रम् इन्द्र ॥ RV_7,018.19a आवद् इन्द्रं यमुना तृत्सवश् च प्रात्र भेदं सर्वताता मुषायत् । RV_7,018.19c अजासश् च शिग्रवो यक्षवश् च बलिं शीर्षाणि जभ्रुर् अश्व्यानि ॥ RV_7,018.20a न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः । RV_7,018.20c देवकं चिन् मान्यमानं जघन्थाव त्मना बृहतः शम्बरम् भेत् ॥ RV_7,018.21a प्र ये गृहाद् अममदुस् त्वाया पराशरः शतयातुर् वसिष्ठः । RV_7,018.21c न ते भोजस्य सख्यम् मृषन्ताधा सूरिभ्यः सुदिना व्य् उच्छान् ॥ RV_7,018.22a द्वे नप्तुर् देववतः शते गोर् द्वा रथा वधूमन्ता सुदासः । RV_7,018.22c अर्हन्न् अग्ने पैजवनस्य दानं hoteva sadma pary emi rebhan || RV_7,018.23a चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके । RV_7,018.23c ऋज्रासो मा पृथिविष्ठाः सुदासस् तोकं तोकाय श्रवसे वहन्ति ॥ RV_7,018.24a यस्य श्रवो रोदसी अन्तर् उर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता । RV_7,018.24c sapted इन्द्रं न स्रवतो गृणन्ति नि युध्यामधिम् अशिशाद् अभीके ॥ RV_7,018.25a इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः । RV_7,018.25c अविष्टना पैजवनस्य केतं दूणाशं क्षत्रम् अजरं दुवोयु ॥ RV_7,019.01a यस् तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश् च्यावयति प्र विश्वाः । RV_7,019.01c यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥ RV_7,019.02a त्वं ह त्यद् इन्द्र कुत्सम् आवः शुश्रूषमाणस् तन्वा समर्ये । RV_7,019.02c दासं यच् छुष्णं कुयवं न्य् अस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥ RV_7,019.03a त्वं धृष्णो धृषता वीतहव्यम् प्रावो विश्वाभिर् ऊतिभिः सुदासम् । RV_7,019.03c प्र पौरुकुत्सिं त्रसदस्युम् आवः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥ RV_7,019.04a त्वं नृभिर् नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि । RV_7,019.04c त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥ RV_7,019.05a तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरो नवतिं च सद्यः । RV_7,019.05c निवेशने शततमाविवेषीर् अहञ् च वृत्रं नमुचिम् उताहन् ॥ RV_7,019.06a सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे । RV_7,019.06c वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥ RV_7,019.07a मा ते अस्यां सहसावन् परिष्टाव् अघाय भूम हरिवः परादै । RV_7,019.07c त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥ RV_7,019.08a प्रियास इत् ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः । RV_7,019.08c नि तुर्वशं नि याद्वं शिशीह्य् अतिथिग्वाय शंस्यं करिष्यन् ॥ RV_7,019.09a सद्यश् चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्य् उक्थशास उक्था । RV_7,019.09c ये ते हवेभिर् वि पणींर् अदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥ RV_7,019.10a एते स्तोमा नरां नृतम तुभ्यम् अस्मद्र्यञ्चो ददतो मघानि । RV_7,019.10c तेषाम् इन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो ऽविता च नृणाम् ॥ RV_7,019.11a नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस् तन्वा वावृधस्व । RV_7,019.11c उप नो वाजान् मिमीह्य् उप स्तीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,020.01a उग्रो जज्ञे वीर्याय svadhÃvä चक्रिर् अपो नर्यो यत् करिष्यन् । RV_7,020.01c जग्मिर् युवा नृषदनम् अवोभिस् त्राता न इन्द्र एनसो महश् चित् ॥ RV_7,020.02a हन्ता वृत्रम् इन्द्रः शूशुवानः प्रावीन् नु वीरो जरितारम् ऊती । RV_7,020.02c कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुर् आ दाशुषे भूत् ॥ RV_7,020.03a युध्मो अनर्वा खजकृत् समद्वा शूरः satrëì जनुषेम् अषाळ्हः । RV_7,020.03c व्य् आस इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥ RV_7,020.04a उभे चिद् इन्द्र रोदसी महित्वा पप्राथ तविषीभिस् तुविष्मः । RV_7,020.04c नि वज्रम् इन्द्रो हरिवान् मिमिक्षन् सम् अन्धसा मदेषु वा उवोच ॥ RV_7,020.05a वृषा जजान वृषणं रणाय तम् उ चिन् नारी नर्यं ससूव । RV_7,020.05c प्र यः सेनानीर् अध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥ RV_7,020.06a नू चित् स भ्रेषते जनो न रेषन् मनो यो अस्य घोरम् आविवासात् । RV_7,020.06c यज्ञैर् य इन्द्रे दधते दुवांसि क्षयत् स राय ऋतपा ऋतेजाः ॥ RV_7,020.07a यद् इन्द्र पूर्वो अपराय शिक्षन्न् अयज् ज्यायान् कनीयसो देष्णम् । RV_7,020.07c अमृत इत् पर्य् आसीत दूरम् आ चित्र चित्र्यम् भरा रयिं नः ॥ RV_7,020.08a यस् त इन्द्र प्रियो जनो ददाशद् असन् निरेके अद्रिवः सखा ते । RV_7,020.08c वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥ RV_7,020.09a एष स्तोमो अचिक्रदद् वृषा त उत स्तामुर् मघवन्न् अक्रपिष्ट । RV_7,020.09c रायस् कामो जरितारं त आगन् त्वम् अङ्ग शक्र वस्व आ शको नः ॥ RV_7,020.10a स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति । RV_7,020.10c वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,021.01a असावि देवं गोऋजीकम् अन्धो न्य् अस्मिन्न् इन्द्रो जनुषेम् उवोच । RV_7,021.01c बोधामसि त्वा हर्यश्व यज्ञैर् बोधा न स्तोमम् अन्धसो मदेषु ॥ RV_7,021.02a प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः । RV_7,021.02c न्य् उ भ्रियन्ते यशसो गृभाद् आ दूरौपब्दो वृषणो नृषाचः ॥ RV_7,021.03a त्वम् इन्द्र स्रवितवा अपस् कः परिष्ठिता अहिना शूर पूर्वीः । RV_7,021.03c त्वद् वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥ RV_7,021.04a भीमो विवेषायुधेभिर् एषाम् अपांसि विश्वा नर्याणि विद्वान् । RV_7,021.04c इन्द्रः पुरो जर्हृषाणो वि दूधोद् वि वज्रहस्तो महिना जघान ॥ RV_7,021.05a न यातव इन्द्र जूजुवुर् नो न वन्दना शविष्ठ वेद्याभिः । RV_7,021.05c स शर्धद् अर्यो विषुणस्य जन्तोर् मा शिश्नदेवा अपि गुर् ऋतं नः ॥ RV_7,021.06a अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानं रजांसि । RV_7,021.06c स्वेना हि वृत्रं शवसा जघन्थ न शत्रुर् अन्तं विविदद् युधा ते ॥ RV_7,021.07a देवाश् चित् ते असुर्याय पूर्वे ऽनु क्षत्राय ममिरे सहांसि । RV_7,021.07c इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥ RV_7,021.08a कीरिश् चिद् धि त्वाम् अवसे जुहावेशानम् इन्द्र सौभगस्य भूरेः । RV_7,021.08c अवो बभूथ शतमूते अस्मे अभिक्षत्तुस् त्वावतो वरूता ॥ RV_7,021.09a सखायस् त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र । RV_7,021.09c वन्वन्तु स्मा ते ऽवसा समीके ऽभीतिम् अर्यो वनुषां शवांसि ॥ RV_7,021.10a स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति । RV_7,021.10c वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,022.01a पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । RV_7,022.01c सोतुर् बाहुभ्यां सुयतो नार्वा ॥ RV_7,022.02a यस् ते मदो युज्यश् चारुर् अस्ति येन वृत्राणि हर्यश्व हंसि । RV_7,022.02c स त्वाम् इन्द्र प्रभूवसो ममत्तु ॥ RV_7,022.03a बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । RV_7,022.03c इमा ब्रह्म सधमादे जुषस्व ॥ RV_7,022.04a श्रुधी हवं विपिपानस्याद्रेर् बोधा विप्रस्यार्चतो मनीषाम् । RV_7,022.04c कृष्वा दुवांस्य् अन्तमा सचेमा ॥ RV_7,022.05a न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिम् असुर्यस्य विद्वान् । RV_7,022.05c सदा ते नाम स्वयशो विवक्मि ॥ RV_7,022.06a भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वाम् इत् । RV_7,022.06c मारे अस्मन् मघवञ् ज्योक् कः ॥ RV_7,022.07a तुभ्येद् इमा सवना शूर विश्वा तुभ्यम् ब्रह्माणि वर्धना कृणोमि । RV_7,022.07c त्वं नृभिर् हव्यो विश्वधासि ॥ RV_7,022.08a नू चिन् नु ते मन्यमानस्य दस्मोद् अश्नुवन्ति महिमानम् उग्र । RV_7,022.08c न वीर्यम् इन्द्र ते न राधः ॥ RV_7,022.09a ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः । RV_7,022.09c अस्मे ते सन्तु सख्या शिवानि यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,023.01a उद् उ ब्रह्माण्य् ऐरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । RV_7,023.01c आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥ RV_7,023.02a अयामि घोष इन्द्र देवजामिर् इरज्यन्त यच् छुरुधो विवाचि । RV_7,023.02c नहि स्वम् आयुश् चिकिते जनेषु तानीद् अंहांस्य् अति पर्ष्य् अस्मान् ॥ RV_7,023.03a युजे रथं गवेषणं हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः । RV_7,023.03c वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती जघन्वान् ॥ RV_7,023.04a आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त इन्द्र । RV_7,023.04c याहि वायुर् न नियुतो नो अच्छा त्वं हि धीभिर् दयसे वि वाजान् ॥ RV_7,023.05a ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे । RV_7,023.05c एको देवत्रा दयसे हि मर्तान् अस्मिञ् छूर सवने मादयस्व ॥ RV_7,023.06a एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः । RV_7,023.06c स न स्तुतो वीरवद् धातु गोमद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,024.01a योनिष् ट इन्द्र सदने अकारि तम् आ नृभिः पुरुहूत प्र याहि । RV_7,024.01c असो यथा नो ऽविता वृधे च ददो वसूनि ममदश् च सोमैः ॥ RV_7,024.02a गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि । RV_7,024.02c विसृष्टधेना भरते सुवृक्तिर् इयम् इन्द्रं जोहुवती मनीषा ॥ RV_7,024.03a आ नो दिव आ पृथिव्या ऋजीषिन्न् इदम् बर्हिः सोमपेयाय याहि । RV_7,024.03c वहन्तु त्वा हरयो मद्र्यञ्चम् आङ्गूषम् अच्छा तवसम् मदाय ॥ RV_7,024.04a आ नो विश्वाभिर् ऊतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि । RV_7,024.04c वरीवृजत् स्थविरेभिः सुशिप्रास्मे दधद् वृषणं शुष्मम् इन्द्र ॥ RV_7,024.05a एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्न् अधायि । RV_7,024.05c इन्द्र त्वायम् अर्क ईट्टे वसूनां दिवीव द्याम् अधि नः श्रोमतं धाः ॥ RV_7,024.06a एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । RV_7,024.06c इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,025.01a आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः । RV_7,025.01c पताति दिद्युन् नर्यस्य बाह्वोर् मा ते मनो विष्वद्र्यग् वि चारीत् ॥ RV_7,025.02a नि दुर्ग इन्द्र श्नथिह्य् अमित्रां अभि ये नो मर्तासो अमन्ति । RV_7,025.02c आरे तं शंसं कृणुहि निनित्सोर् आ नो भर सम्भरणं वसूनाम् ॥ RV_7,025.03a शतं ते शिप्रिन्न् ऊतयः सुदासे सहस्रं शंसा उत रातिर् अस्तु । RV_7,025.03c जहि वधर् वनुषो मर्त्यस्यास्मे द्युम्नम् अधि रत्नं च धेहि ॥ RV_7,025.04a त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतो ऽवितुः शूर रातौ । RV_7,025.04c विश्वेद् अहानि तविषीव उग्रं ओकः कृणुष्व हरिवो न मर्धीः ॥ RV_7,025.05a कुत्सा एते हर्यश्वाय शूषम् इन्द्रे सहो देवजूतम् इयानाः । RV_7,025.05c सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥ RV_7,025.06a एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । RV_7,025.06c इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,026.01a न सोम इन्द्रम् असुतो ममाद नाब्रह्माणो मघवानं सुतासः । RV_7,026.01c तस्मा उक्थं जनये यज् जुजोषन् नृवन् नवीयः शृणवद् यथा नः ॥ RV_7,026.02a उक्थ-उक्थे सोम इन्द्रम् ममाद नीथे-नीथे मघवानं सुतासः । RV_7,026.02c यद् ईं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥ RV_7,026.03a चकार ता कृणवन् नूनम् अन्या यानि ब्रुवन्ति वेधसः सुतेषु । RV_7,026.03c जनीर् इव पतिर् एकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ॥ RV_7,026.04a एवा तम् आहुर् उत शृण्व इन्द्र एको विभक्ता तरणिर् मघानाम् । RV_7,026.04c मिथस्तुर ऊतयो यस्य पूर्वीर् अस्मे भद्राणि सश्चत प्रियाणि ॥ RV_7,026.05a एवा वसिष्ठ इन्द्रम् ऊतये नॄन् कृष्टीनां वृषभं सुते गृणाति । RV_7,026.05c सहस्रिण उप नो माहि वाजान् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,027.01a इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः । RV_7,027.01c शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥ RV_7,027.02a य इन्द्र शुष्मो मघवन् ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः । RV_7,027.02c त्वं हि दृळ्हा मघवन् विचेता अपा वृधि परिवृतं न राधः ॥ RV_7,027.03a इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं यद् अस्ति । RV_7,027.03c ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक् ॥ RV_7,027.04a नू चिन् न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती । RV_7,027.04c अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥ RV_7,027.05a नू इन्द्र राये वरिवस् कृधी न आ ते मनो ववृत्याम मघाय । RV_7,027.05c गोमद् अश्वावद् रथवद् व्यन्तो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,028.01a ब्रह्मा ण इन्द्रोप याहि विद्वान् arväcas ते हरयः सन्तु युक्ताः । RV_7,028.01c विश्वे चिद् धि त्वा विहवन्त मर्ता अस्माकम् इच् छृणुहि विश्वमिन्व ॥ RV_7,028.02a हवं त इन्द्र महिमा व्य् आनड् ब्रह्म यत् पासि शवसिन्न् ऋषीणाम् । RV_7,028.02c आ यद् वज्रं दधिषे हस्त उग्र घोरः सन् क्रत्वा जनिष्ठा अषाळ्हः ॥ RV_7,028.03a तव प्रणीतीन्द्र जोहुवानान् सं यन् नॄन् न रोदसी निनेथ । RV_7,028.03c महे क्षत्राय शवसे हि जज्ञे ऽतूतुजिं चित् तूतुजिर् अशिश्नत् ॥ RV_7,028.04a एभिर् न इन्द्राहभिर् दशस्य दुर्मित्रासो हि क्षितयः पवन्ते । RV_7,028.04c प्रति यच् चष्टे अनृतम् अनेना अव द्विता वरुणो मायी नः सात् ॥ RV_7,028.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,028.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,029.01a अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस् तदोकाः । RV_7,029.01c पिबा त्व् अस्य सुषुतस्य चारोर् ददो मघानि मघवन्न् इयानः ॥ RV_7,029.02a ब्रह्मन् वीर ब्रह्मकृतिं जुषाणो ऽर्वाचीनो हरिभिर् याहि तूयम् । RV_7,029.02c अस्मिन्न् ऊ षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥ RV_7,029.03a का ते अस्त्य् अरङ्कृतिः सूक्तैः कदा नूनं ते मघवन् दाशेम । RV_7,029.03c विश्वा मतीर् आ ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥ RV_7,029.04a उतो घा ते पुरुष्या इद् आसन् येषाम् पूर्वेषाम् अशृणोर् ऋषीणाम् । RV_7,029.04c अधाहं त्वा मघवञ् जोहवीमि त्वं न इन्द्रासि प्रमतिः piteva ॥ RV_7,029.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,029.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,030.01a आ नो देव शवसा याहि शुष्मिन् भवा वृध इन्द्र रायो अस्य । RV_7,030.01c महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥ RV_7,030.02a हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ । RV_7,030.02c त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥ RV_7,030.03a अहा यद् इन्द्र सुदिना व्युच्छान् दधो यत् केतुम् उपमं समत्सु । RV_7,030.03c न्य् अग्निः सीदद् असुरो न होता हुवानो अत्र सुभगाय देवान् ॥ RV_7,030.04a वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि । RV_7,030.04c यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणाम् अश्नवन्त ॥ RV_7,030.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,030.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,031.01a प्र व इन्द्राय मादनं हर्यश्वाय गायत । RV_7,031.01c सखायः सोमपाव्ने ॥ RV_7,031.02a शंसेद् उक्थं सुदानव उत द्युक्षं यथा नरः । RV_7,031.02c चकृमा सत्यराधसे ॥ RV_7,031.03a त्वं न इन्द्र वाजयुस् त्वं गव्युः शतक्रतो । RV_7,031.03c त्वं हिरण्ययुर् वसो ॥ RV_7,031.04a वयम् इन्द्र त्वायवो ऽभि प्र णोनुमो वृषन् । RV_7,031.04c विद्धी त्व् अस्य नो वसो ॥ RV_7,031.05a मा नो निदे च वक्तवे ऽर्यो रन्धीर् अराव्णे । RV_7,031.05c त्वे अपि क्रतुर् मम ॥ RV_7,031.06a त्वं वर्मासि सप्रथः पुरोयोधश् च वृत्रहन् । RV_7,031.06c त्वया प्रति ब्रुवे युजा ॥ RV_7,031.07a महां उतासि यस्य ते ऽनु स्वधावरी सहः । RV_7,031.07c मम्नाते इन्द्र रोदसी ॥ RV_7,031.08a तं त्वा मरुत्वती परि भुवद् वाणी सयावरी । RV_7,031.08c नक्षमाणा सह द्युभिः ॥ RV_7,031.09a ऊर्ध्वासस् त्वान्व् इन्दवो भुवन् दस्मम् उप द्यवि । RV_7,031.09c सं ते नमन्त कृष्टयः ॥ RV_7,031.10a प्र वो महे महिवृधे भरध्वम् प्रचेतसे प्र सुमतिं कृणुध्वम् । RV_7,031.10c विशः पूर्वीः प्र चरा चर्षणिप्राः ॥ RV_7,031.11a उरुव्यचसे महिने सुवृक्तिम् इन्द्राय ब्रह्म जनयन्त विप्राः । RV_7,031.11c तस्य व्रतानि न मिनन्ति धीराः ॥ RV_7,031.12a इन्द्रं वाणीर् अनुत्तमन्युम् एव सत्रा राजानं दधिरे सहध्यै । RV_7,031.12c हर्यश्वाय बर्हया सम् आपीन् ॥ RV_7,032.01a मो षु त्वा वाघतश् चनारे अस्मन् नि रीरमन् । RV_7,032.01c आरात्ताच् चित् सधमादं न आ गहीह वा सन्न् उप श्रुधि ॥ RV_7,032.02a इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । RV_7,032.02c इन्द्रे कामं जरितारो वसूयवो रथे न पादम् आ दधुः ॥ RV_7,032.03 रायस्कामो वज्रहस्तं सुदक्षिणम् पुत्रो न पितरं हुवे ॥ RV_7,032.04a इम इन्द्राय सुन्विरे सोमासो दध्याशिरः । RV_7,032.04c तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्य् ओक आ ॥ RV_7,032.05a श्रवच् छ्रुत्कर्ण ईयते वसूनां नू चिन् नो मर्धिषद् गिरः । RV_7,032.05c सद्यश् चिद् यः सहस्राणि शता ददन् नकिर् दित्सन्तम् आ मिनत् ॥ RV_7,032.06a स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः । RV_7,032.06c यस् ते गभीरा सवनानि वृत्रहन् सुनोत्य् आ च धावति ॥ RV_7,032.07a भवा वरूथम् मघवन् मघोनां यत् समजासि शर्धतः । RV_7,032.07c वि त्वाहतस्य वेदनम् भजेमह्य् आ दूणाशो भरा गयम् ॥ RV_7,032.08a सुनोता सोमपाव्ने सोमम् इन्द्राय वज्रिणे । RV_7,032.08c पचता पक्तीर् अवसे कृणुध्वम् इत् पृणन्न् इत् पृणते मयः ॥ RV_7,032.09a मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे । RV_7,032.09c तरणिर् इज् जयति क्षेति पुष्यति न देवासः कवत्नवे ॥ RV_7,032.10a नकिः सुदासो रथम् पर्य् आस न रीरमत् । RV_7,032.10c इन्द्रो यस्याविता यस्य मरुतो गमत् स गोमति व्रजे ॥ RV_7,032.11a गमद् वाजं वाजयन्न् इन्द्र मर्त्यो यस्य त्वम् अविता भुवः । RV_7,032.11c अस्माकम् बोध्य् अविता रथानाम् अस्माकं शूर नृणाम् ॥ RV_7,032.12a उद् इन् न्व् अस्य रिच्यते ऽंशो धनं न जिग्युषः । RV_7,032.12c य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥ RV_7,032.13a मन्त्रम् अखर्वं सुधितं सुपेशसं दधात यज्ञियेष्व् आ । RV_7,032.13c पूर्वीश् चन प्रसितयस् तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥ RV_7,032.14a कस् तम् इन्द्र त्वावसुम् आ मर्त्यो दधर्षति । RV_7,032.14c श्रद्धा इत् ते मघवन् पार्ये दिवि वाजी वाजं सिषासति ॥ RV_7,032.15a मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु । RV_7,032.15c तव प्रणीती हर्यश्व सूरिभिर् विश्वा तरेम दुरिता ॥ RV_7,032.16a तवेद् इन्द्रावमं वसु त्वम् पुष्यसि मध्यमम् । RV_7,032.16c सत्रा विश्वस्य परमस्य राजसि नकिष् ट्वा गोषु वृण्वते ॥ RV_7,032.17a त्वं विश्वस्य धनदा असि श्रुतो य ईम् भवन्त्य् आजयः । RV_7,032.17c तवायं विश्वः पुरुहूत पार्थिवो ऽवस्युर् नाम भिक्षते ॥ RV_7,032.18a यद् इन्द्र यावतस् त्वम् एतावद् अहम् ईशीय । RV_7,032.18c स्तोतारम् इद् दिधिषेय रदावसो न पापत्वाय रासीय ॥ RV_7,032.19a शिक्षेयम् in mahayate dive-dive राय आ कुहचिद्विदे । RV_7,032.19c नहि त्वद् अन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥ RV_7,032.20a तरणिर् इत् सिषासति वाजम् पुरन्ध्या युजा । RV_7,032.20c आ व इन्द्रम् पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥ RV_7,032.21a न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर् नशत् । RV_7,032.21c सुशक्तिर् इन् मघवन् तुभ्यम् मावते देष्णं यत् पार्ये दिवि ॥ RV_7,032.22a अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । RV_7,032.22c ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥ RV_7,032.23a न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । RV_7,032.23c अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥ RV_7,032.24a अभी षतस् तद् आ भरेन्द्र ज्यायः कनीयसः । RV_7,032.24c पुरूवसुर् हि मघवन् सनाद् असि भरे-भरे च हव्यः ॥ RV_7,032.25a परा णुदस्व मघवन्न् अमित्रान् सुवेदा नो वसू कृधि । RV_7,032.25c अस्माकम् बोध्य् अविता महाधने भवा वृधः सखीनाम् ॥ RV_7,032.26a इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । RV_7,032.26c शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि ॥ RV_7,032.27a मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः । RV_7,032.27c त्वया वयम् प्रवतः शश्वतीर् अपो ऽति शूर तरामसि ॥ RV_7,033.01a श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियञ्जिन्वासो अभि हि प्रमन्दुः । RV_7,033.01c उत्तिष्ठन् वोचे परि बर्हिषो नॄन् न मे दूराद् अवितवे वसिष्ठाः ॥ RV_7,033.02a दूराद् इन्द्रम् अनयन्न् आ सुतेन तिरो वैशन्तम् अति पान्तम् उग्रम् । RV_7,033.02c पाशद्युम्नस्य वायतस्य सोमात् सुताद् इन्द्रो ऽवृणीता वसिष्ठान् ॥ RV_7,033.03a एवेन् नु कं सिन्धुम् एभिस् ततारेवेन् नु कम् भेदम् एभिर् जघान । RV_7,033.03c एवेन् नु कं दाशराज्ञे सुदासम् प्रावद् इन्द्रो ब्रह्मणा वो वसिष्ठाः ॥ RV_7,033.04a जुष्टी नरो ब्रह्मणा वः पितॄणाम् अक्षम् अव्ययं न किला रिषाथ । RV_7,033.04c यच् छक्वरीषु बृहता रवेणेन्द्रे शुष्मम् अदधाता वसिष्ठाः ॥ RV_7,033.05a उद् द्याम् इवेत् तृष्णजो नाथितासो ऽदीधयुर् दाशराज्ञे वृतासः । RV_7,033.05c वसिष्ठस्य स्तुवत इन्द्रो अश्रोद् उरुं तृत्सुभ्यो अकृणोद् उ लोकम् ॥ RV_7,033.06a दण्डा इवेद् गोअजनास आसन् परिच्छिन्ना भरता अर्भकासः । RV_7,033.06c अभवच् च पुरएता वसिष्ठ आद् इत् तृत्सूनां विशो अप्रथन्त ॥ RV_7,033.07a त्रयः कृण्वन्ति भुवनेषु रेतस् तिस्रः प्रजा आर्या ज्योतिरग्राः । RV_7,033.07c त्रयो घर्मास उषसं सचन्ते सर्वां इत् तां अनु विदुर् वसिष्ठाः ॥ RV_7,033.08a सूर्यस्येव वक्षथो ज्योतिर् एषां समुद्रस्येव महिमा गभीरः । RV_7,033.08c वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥ RV_7,033.09a त इन् निण्यं हृदयस्य प्रकेतैः सहस्रवल्शम् अभि सं चरन्ति । RV_7,033.09c यमेन ततम् परिधिं वयन्तो ऽप्सरस उप सेदुर् वसिष्ठाः ॥ RV_7,033.10a विद्युतो ज्योतिः परि संजिहानम् मित्रावरुणा यद् अपश्यतां त्वा । RV_7,033.10c तत् ते जन्मोतैकं वसिष्ठागस्त्यो यत् त्वा विश आजभार ॥ RV_7,033.11a उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन् मनसो ऽधि जातः । RV_7,033.11c द्रप्सं स्कन्नम् ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥ RV_7,033.12a स प्रकेत उभयस्य प्रविद्वान् सहस्रदान उत वा सदानः । RV_7,033.12c यमेन ततम् परिधिं वयिष्यन्न् अप्सरसः परि जज्ञे वसिष्ठः ॥ RV_7,033.13a सत्रे ह जाताव् इषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् । RV_7,033.13c ततो ह मान उद् इयाय मध्यात् ततो जातम् ऋषिम् आहुर् वसिष्ठम् ॥ RV_7,033.14a उक्थभृतं सामभृतम् बिभर्ति ग्रावाणम् बिभ्रत् प्र वदात्य् अग्रे । RV_7,033.14c उपैनम् आध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥ RV_7,034.01 प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाजी ॥ RV_7,034.02 विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्य् आपो अध क्षरन्तीः ॥ RV_7,034.03 आपश् चिद् अस्मै पिन्वन्त पृथ्वीर् वृत्रेषु शूरा मंसन्त उग्राः ॥ RV_7,034.04 आ धूर्ष्व् अस्मै दधाताश्वान् इन्द्रो न वज्री हिरण्यबाहुः ॥ RV_7,034.05 अभि प्र स्थाताहेव यज्ञं यातेव पत्मन् त्मना हिनोत ॥ RV_7,034.06 त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ॥ RV_7,034.07 उद् अस्य शुष्माद् भानुर् नार्त बिभर्ति भारम् पृथिवी न भूम ॥ RV_7,034.08 ह्वयामि देवां अयातुर् अग्ने साधन्न् ऋतेन धियं दधामि ॥ RV_7,034.09 अभि वो देवीं धियं दधिध्वम् प्र वो देवत्रा वाचं कृणुध्वम् ॥ RV_7,034.10 आ चष्ट आसाम् पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥ RV_7,034.11 राजा rëÂrÃnÃm पेशो नदीनाम् अनुत्तम् अस्मै क्षत्रं विश्वायु ॥ RV_7,034.12 अविष्टो अस्मान् विश्वासु विक्ष्व् अद्युं कृणोत शंसं निनित्सोः ॥ RV_7,034.13 व्य् एतु दिद्युद् द्विषाम् अशेवा युयोत विष्वग् रपस् तनूनाम् ॥ RV_7,034.14 अवीन् नो अग्निर् हव्यान् नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥ RV_7,034.15 सजूर् देवेभिर् अपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥ RV_7,034.16 अब्जाम् उक्थैर् अहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् ॥ RV_7,034.17 मा नो ऽहिर् बुध्न्यो रिषे धान् मा यज्ञो अस्य स्रिधद् ऋतायोः ॥ RV_7,034.18 उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः ॥ RV_7,034.19 तपन्ति शत्रुं स्वर् ण भूमा महासेनासो अमेभिर् एषाम् ॥ RV_7,034.20 आ यन् नः पत्नीर् गमन्त्य् अच्छा त्वष्टा सुपाणिर् दधातु वीरान् ॥ RV_7,034.21 प्रति न स्तोमं त्वष्टा जुषेत स्याद् अस्मे अरमतिर् वसूयुः ॥ RV_7,034.22a ता नो रासन् रातिषाचो वसून्य् आ रोदसी वरुणानी शृणोतु । RV_7,034.22c वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥ RV_7,034.23a तन् नो रायः पर्वतास् तन् न आपस् तद् रातिषाच ओषधीर् उत द्यौः । RV_7,034.23c वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥ RV_7,034.24a अनु तद् उर्वी रोदसी जिहाताम् अनु द्युक्षो वरुण इन्द्रसखा । RV_7,034.24c अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥ RV_7,034.25a तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त । RV_7,034.25c शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,035.01a शं न इन्द्राग्नी भवताम् अवोभिः शं न इन्द्रावरुणा रातहव्या । RV_7,035.01c शम् इन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥ RV_7,035.02a शं नो भगः शम् उ नः शंसो अस्तु शं नः पुरन्धिः शम् उ सन्तु रायः । RV_7,035.02c शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥ RV_7,035.03a शं नो धाता शम् उ धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । RV_7,035.03c शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥ RV_7,035.04a शं नो अग्निर् ज्योतिरनीको अस्तु शं नो मित्रावरुणाव् अश्विना शम् । RV_7,035.04c शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥ RV_7,035.05a शं नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षं दृशये नो अस्तु । RV_7,035.05c शं न ओषधीर् वनिनो भवन्तु शं नो रजसस् पतिर् अस्तु जिष्णुः ॥ RV_7,035.06a शं न इन्द्रो वसुभिर् देवो अस्तु शम् आदित्येभिर् वरुणः सुशंसः । RV_7,035.06c शं नो रुद्रो रुद्रेभिर् jalëa÷ शं नस् त्वष्टा ग्नाभिर् इह शृणोतु ॥ RV_7,035.07a शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शम् उ सन्तु यज्ञाः । RV_7,035.07c शं नः स्वरूणाम् मितयो भवन्तु शं नः प्रस्वः शम् v अस्तु वेदिः ॥ RV_7,035.08a शं नः सूर्य उरुचक्षा उद् एतु शं नश् चतस्रः प्रदिशो भवन्तु । RV_7,035.08c शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शम् उ सन्त्व् आपः ॥ RV_7,035.09a शं नो अदितिर् भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । RV_7,035.09c शं नो विष्णुः शम् उ पूषा नो अस्तु शं नो भवित्रं शम् v अस्तु वायुः ॥ RV_7,035.10a शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । RV_7,035.10c शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिर् अस्तु शम्भुः ॥ RV_7,035.11a शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिर् अस्तु । RV_7,035.11c शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥ RV_7,035.12a शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शम् उ सन्तु गावः । RV_7,035.12c शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥ RV_7,035.13a शं नो अज एकपाद् देवो अस्तु शं नो ऽहिर् बुध्न्यः शं समुद्रः । RV_7,035.13c शं नो अपां नपात् पेरुर् अस्तु शं नः पृश्निर् भवतु देवगोपा ॥ RV_7,035.14a आदित्या रुद्रा वसवो जुषन्तेदम् ब्रह्म क्रियमाणं नवीयः । RV_7,035.14c शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥ RV_7,035.15a ये देवानां यज्ञिया यज्ञियानाम् मनोर् यजत्रा अमृता ऋतज्ञाः । RV_7,035.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,036.01a प्र ब्रह्मैतु सदनाद् ऋतस्य वि रश्मिभिः ससृजे सूर्यो गाः । RV_7,036.01c वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकम् अध्य् एधे अग्निः ॥ RV_7,036.02a इमां वाम् मित्रावरुणा सुवृक्तिम् इषं न कृण्वे असुरा नवीयः । RV_7,036.02c इनो वाम् अन्यः पदवीर् अदब्धो जनं च मित्रो यतति ब्रुवाणः ॥ RV_7,036.03a आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः । RV_7,036.03c महो दिवः सदने जायमानो ऽचिक्रदद् वृषभः सस्मिन्न् ऊधन् ॥ RV_7,036.04a गिरा य एता युनजद् धरी त इन्द्र प्रिया सुरथा शूर धायू । RV_7,036.04c प्र यो मन्युं रिरिक्षतो मिनात्य् आ सुक्रतुम् अर्यमणं ववृत्याम् ॥ RV_7,036.05a यजन्ते अस्य सख्यं वयश् च नमस्विनः स्व ऋतस्य धामन् । RV_7,036.05c वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥ RV_7,036.06a आ यत् साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता । RV_7,036.06c याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥ RV_7,036.07a उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनो ऽवन्तु । RV_7,036.07c मा नः परि ख्यद् अक्षरा चरन्त्य् अवीवृधन् युज्यं ते रयिं नः ॥ RV_7,036.08a प्र वो महीम् अरमतिं कृणुध्वम् प्र पूषणं विदथ्यं न वीरम् । RV_7,036.08c भगं धियो ऽवितारं नो अस्याः सातौ वाजं रातिषाचम् पुरन्धिम् ॥ RV_7,036.09a अच्छायं वो मरुतः श्लोक एत्व् अच्छा विष्णुं निषिक्तपाम् अवोभिः । RV_7,036.09c उत प्रजायै गृणते वयो धुर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,037.01a आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः । RV_7,037.01c अभि त्रिपृष्ठैः सवनेषु सोमैर् मदे सुशिप्रा महभिः पृणध्वम् ॥ RV_7,037.02a यूयं ह रत्नम् मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् । RV_7,037.02c सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर् दयध्वम् ॥ RV_7,037.03a उवोचिथ हि मघवन् देष्णम् महो अर्भस्य वसुनो विभागे । RV_7,037.03c उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥ RV_7,037.04a त्वम् इन्द्र स्वयशा ऋभुक्षा वाजो न साधुर् अस्तम् एष्य् ऋक्वा । RV_7,037.04c वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥ RV_7,037.05a सनितासि प्रवतो दाशुषे चिद् याभिर् विवेषो हर्यश्व धीभिः । RV_7,037.05c ववन्मा नु ते युज्याभिर् ऊती कदा न इन्द्र राय आ दशस्येः ॥ RV_7,037.06a वासयसीव वेधसस् त्वं नः कदा न इन्द्र वचसो बुबोधः । RV_7,037.06c अस्तं तात्या धिया रयिं सुवीरम् पृक्षो नो अर्वा न्य् उहीत वाजी ॥ RV_7,037.07a अभि यं देवी निरृतिश् चिद् ईशे नक्षन्त इन्द्रं शरदः सुपृक्षः । RV_7,037.07c उप त्रिबन्धुर् जरदष्टिम् एत्य् अस्ववेशं यं कृणवन्त मर्ताः ॥ RV_7,037.08a आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ । RV_7,037.08c सदा नो दिव्यः पायुः सिषक्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,038.01a उद् उ ष्य देवः सविता ययाम हिरण्ययीम् अमतिं याम् अशिश्रेत् । RV_7,038.01c नूनम् भगो हव्यो मानुषेभिर् वि यो रत्ना पुरूवसुर् दधाति ॥ RV_7,038.02a उद् उ तिष्ठ सवितः श्रुध्य् अस्य हिरण्यपाणे प्रभृताव् ऋतस्य । RV_7,038.02c व्य् उर्वीम् पृथ्वीम् अमतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥ RV_7,038.03a अपि ष्टुतः सविता देवो अस्तु यम् आ चिद् विश्वे वसवो गृणन्ति । RV_7,038.03c स न स्तोमान् नमस्यश् चनो धाद् विश्वेभिः पातु पायुभिर् नि सूरीन् ॥ RV_7,038.04a अभि यं देव्य् अदितिर् गृणाति सवं देवस्य सवितुर् जुषाणा । RV_7,038.04c अभि सम्राजो वरुणो गृणन्त्य् अभि मित्रासो अर्यमा सजोषाः ॥ RV_7,038.05a अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः । RV_7,038.05c अहिर् बुध्न्य उत नः शृणोतु वरूत्र्य् एकधेनुभिर् नि पातु ॥ RV_7,038.06a अनु तन् नो जास्पतिर् मंसीष्ट रत्नं देवस्य सवितुर् इयानः । RV_7,038.06c भगम् उग्रो ऽवसे जोहवीति भगम् अनुग्रो अध याति रत्नम् ॥ RV_7,038.07a शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । RV_7,038.07c जम्भयन्तो ऽहिं वृकं रक्षांसि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥ RV_7,038.08a वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । RV_7,038.08c अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥ RV_7,039.01a ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत् प्रतीची जूर्णिर् देवतातिम् एति । RV_7,039.01c भेजाते अद्री रथ्येव पन्थाम् ऋतं होता न इषितो यजाति ॥ RV_7,039.02a प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट इयाते । RV_7,039.02c विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥ RV_7,039.03a ज्मया अत्र वसवो रन्त देवा उराव् अन्तरिक्षे मर्जयन्त शुभ्राः । RV_7,039.03c अर्वाक् पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥ RV_7,039.04a ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः । RV_7,039.04c तां अध्वर उशतो यक्ष्य् अग्ने श्रुष्टी भगं नासत्या पुरन्धिम् ॥ RV_7,039.05a आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणम् इन्द्रम् अग्निम् । RV_7,039.05c आर्यमणम् अदितिं विष्णुम् एषां सरस्वती मरुतो मादयन्ताम् ॥ RV_7,039.06a ररे हव्यम् मतिभिर् यज्ञियानां नक्षत् कामम् मर्त्यानाम् असिन्वन् । RV_7,039.06c धाता रयिम् अविदस्यं सदासां सक्षीमहि युज्येभिर् नु देवैः ॥ RV_7,039.07a नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः । RV_7,039.07c यच्छन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,040.01a ओ श्रुष्टिर् विदथ्या सम् एतु प्रति स्तोमं दधीमहि तुराणाम् । RV_7,040.01c यद् अद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥ RV_7,040.02a मित्रस् तन् नो वरुणो रोदसी च द्युभक्तम् इन्द्रो अर्यमा ददातु । RV_7,040.02c दिदेष्टु देव्य् अदिती रेक्णो वायुश् च यन् नियुवैते भगश् च ॥ RV_7,040.03a सेद् उग्रो अस्तु मरुतः स शुष्मी यम् मर्त्यम् पृषदश्वा अवाथ । RV_7,040.03c उतेम् अग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥ RV_7,040.04a अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः । RV_7,040.04c सुहवा देव्य् अदितिर् अनर्वा ते नो अंहो अति पर्षन्न् अरिष्टान् ॥ RV_7,040.05a अस्य देवस्य मीळ्हुषो वया विष्णोर् एषस्य प्रभृथे हविर्भिः । RV_7,040.05c विदे हि रुद्रो रुद्रियम् महित्वं यासिष्टं वर्तिर् अश्विनाव् इरावत् ॥ RV_7,040.06a मात्र पूषन्न् आघृण इरस्यो वरूत्री यद् रातिषाचश् च रासन् । RV_7,040.06c मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिम् परिज्मा वातो ददातु ॥ RV_7,040.07a नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः । RV_7,040.07c यच्छन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,041.01a प्रातर् अग्निम् प्रातर् इन्द्रं हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना । RV_7,041.01c प्रातर् भगम् पूषणम् ब्रह्मणस् पतिम् प्रातः सोमम् उत रुद्रं हुवेम ॥ RV_7,041.02a प्रातर्जितम् भगम् उग्रं हुवेम वयम् पुत्रम् अदितेर् यो विधर्ता । RV_7,041.02c आध्रश् चिद् यम् मन्यमानस् तुरश् चिद् राजा चिद् यम् भगम् भक्षीत्य् आह ॥ RV_7,041.03a भग प्रणेतर् भग सत्यराधो भगेमां धियम् उद् अवा ददन् नः । RV_7,041.03c भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥ RV_7,041.04a उतेदानीम् भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । RV_7,041.04c उतोदिता मघवन् सूर्यस्य वयं देवानां सुमतौ स्याम ॥ RV_7,041.05a भग एव भगवां अस्तु देवास् तेन वयम् भगवन्तः स्याम । RV_7,041.05c तं त्वा भग सर्व इज् जोहवीति स नो भग पुरएता भवेह ॥ RV_7,041.06a सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । RV_7,041.06c अर्वाचीनं वसुविदम् भगं नो रथम् इवाश्वा वाजिन आ वहन्तु ॥ RV_7,041.07a अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः । RV_7,041.07c घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,042.01a प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर् नभन्यस्य वेतु । RV_7,042.01c प्र धेनव उदप्रुतो नवन्त युज्याताम् अद्री अध्वरस्य पेशः ॥ RV_7,042.02a सुगस् ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश् च । RV_7,042.02c ये वा सद्मन्न् अरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥ RV_7,042.03a सम् उ वो यज्ञम् महयन् नमोभिः प्र होता मन्द्रो रिरिच उपाके । RV_7,042.03c यजस्व सु पुर्वणीक देवान् आ यज्ञियाम् अरमतिं ववृत्याः ॥ RV_7,042.04a यदा वीरस्य रेवतो दुरोणे स्योनशीर् अतिथिर् आचिकेतत् । RV_7,042.04c सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यम् इयत्यै ॥ RV_7,042.05a इमं नो अग्ने अध्वरं जुषस्व मरुत्स्व् इन्द्रे यशसं कृधी नः । RV_7,042.05c आ नक्ता बर्हिः सदताम् उषासोशन्ता मित्रावरुणा यजेह ॥ RV_7,042.06a एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् । RV_7,042.06c इषं रयिम् पप्रथद् वाजम् अस्मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,043.01a प्र वो यज्ञेषु देवयन्तो अर्चन् द्यावा नमोभिः पृथिवी इषध्यै । RV_7,043.01c येषाम् ब्रह्माण्य् असमानि विप्रा विष्वग् वियन्ति वनिनो न शाखाः ॥ RV_7,043.02a प्र यज्ञ एतु हेत्वो न सप्तिर् उद् यच्छध्वं समनसो घृताचीः । RV_7,043.02c स्तृणीत बर्हिर् अध्वराय साधूर्ध्वा शोचींषि देवयून्य् अस्थुः ॥ RV_7,043.03a आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु । RV_7,043.03c आ विश्वाची विदथ्याम् अनक्त्व् अग्ने मा नो देवताता मृधस् कः ॥ RV_7,043.04a ते सीषपन्त जोषम् आ यजत्रा ऋतस्य धाराः सुदुघा दुहानाः । RV_7,043.04c ज्येष्ठं वो अद्य मह आ वसूनाम् आ गन्तन समनसो यति ष्ठ ॥ RV_7,043.05a एवा नो अग्ने विक्ष्व् आ दशस्य त्वया वयं सहसावन्न् आस्क्राः । RV_7,043.05c राया युजा सधमादो अरिष्टा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,044.01a दधिक्रां वः प्रथमम् अश्विनोषसम् अग्निं समिद्धम् भगम् ऊतये हुवे । RV_7,044.01c इन्द्रं विष्णुम् पूषणम् ब्रह्मणस् पतिम् आदित्यान् द्यावापृथिवी अपः स्वः ॥ RV_7,044.02a दधिक्राम् उ नमसा बोधयन्त उदीराणा यज्ञम् उपप्रयन्तः । RV_7,044.02c इळां देवीम् बर्हिषि सादयन्तो ऽश्विना विप्रा सुहवा हुवेम ॥ RV_7,044.03a दधिक्रावाणम् बुबुधानो अग्निम् उप ब्रुव उषसं सूर्यं गाम् । RV_7,044.03c ब्रध्नम् मांश्चतोर् वरुणस्य बभ्रुं ते विश्वास्मद् दुरिता यावयन्तु ॥ RV_7,044.04a दधिक्रावा प्रथमो वाज्य् अर्वाग्रे रथानाम् भवति प्रजानन् । RV_7,044.04c संविदान उषसा सूर्येणादित्येभिर् वसुभिर् अङ्गिरोभिः ॥ RV_7,044.05a आ नो दधिक्राः पथ्याम् अनक्त्व् ऋतस्य पन्थाम् अन्वेतवा उ । RV_7,044.05c शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥ RV_7,045.01a आ देवो यातु सविता सुरत्नो ऽन्तरिक्षप्रा वहमानो अश्वैः । RV_7,045.01c हस्ते दधानो नर्या पुरूणि निवेशयञ् च प्रसुवञ् च भूम ॥ RV_7,045.02a उद् अस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्तां अनष्टाम् । RV_7,045.02c नूनं सो अस्य महिमा पनिष्ट सूरश् चिद् अस्मा अनु दाद् अपस्याम् ॥ RV_7,045.03a स घा नो देवः सविता सहावा साविषद् वसुपतिर् वसूनि । RV_7,045.03c विश्रयमाणो अमतिम् उरूचीम् मर्तभोजनम् अध रासते नः ॥ RV_7,045.04a इमा गिरः सवितारं सुजिह्वम् पूर्णगभस्तिम् ईळते सुपाणिम् । RV_7,045.04c चित्रं वयो बृहद् अस्मे दधातु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,046.01a इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने । RV_7,046.01c अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता ӭणोतु नः ॥ RV_7,046.02a स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति । RV_7,046.02c अवन्न् अवन्तीर् उप नो दुरश् चरानमीवो रुद्र जासु नो भव ॥ RV_7,046.03a या ते दिद्युद् अवसृष्टा दिवस् परि क्ष्मया चरति परि सा वृणक्तु नः । RV_7,046.03c सहस्रं ते स्वपिवात भेषजा मा नस् तोकेषु तनयेषु रीरिषः ॥ RV_7,046.04a मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य । RV_7,046.04c आ नो भज बर्हिषि जीवशंसे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,047.01a आपो यं वः प्रथमं देवयन्त इन्द्रपानम् ऊर्मिम् अकृण्वतेळः । RV_7,047.01c तं वो वयं शुचिम् अरिप्रम् अद्य घृतप्रुषम् मधुमन्तं वनेम ॥ RV_7,047.02a तम् ऊर्मिम् आपो मधुमत्तमं वो ऽपां नपाद् अवत्व् आशुहेमा । RV_7,047.02c यस्मिन्न् इन्द्रो वसुभिर् मादयाते तम् अश्याम देवयन्तो वो अद्य ॥ RV_7,047.03a शतपवित्राः स्वधया मदन्तीर् देवीर् देवानाम् अपि यन्ति पाथः । RV_7,047.03c ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज् जुहोत ॥ RV_7,047.04a याः सूर्यो रश्मिभिर् आततान याभ्य इन्द्रो अरदद् गातुम् ऊर्मिम् । RV_7,047.04c ते सिन्धवो वरिवो धातना नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,048.01a ऋभुक्षणो वाजा मादयध्वम् अस्मे नरो मघवानः सुतस्य । RV_7,048.01c आ वो ऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥ RV_7,048.02a ऋभुर् ऋभुभिर् अभि वः स्याम विभ्वो विभुभिः शवसा शवांसि । RV_7,048.02c वाजो अस्मां अवतु वाजसाताव् इन्द्रेण युजा तरुषेम वृत्रम् ॥ RV_7,048.03a ते चिद् धि पूर्वीर् अभि सन्ति शासा विश्वां अर्य उपरताति वन्वन् । RV_7,048.03c इन्द्रो विभ्वां ऋभुक्षा वाजो अर्यः शत्रोर् मिथत्या कृणवन् वि नृम्णम् ॥ RV_7,048.04a नू देवासो वरिवः कर्तना नो भूत नो विश्वे ऽवसे सजोषाः । RV_7,048.04c सम् अस्मे इषं वसवो ददीरन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,049.01a समुद्रज्येष्ठाः सलिलस्य मध्यात् पुनाना यन्त्य् अनिविशमानाः । RV_7,049.01c इन्द्रो या वज्री वृषभो रराद ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.02a या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयञ्जाः । RV_7,049.02c समुद्रार्था याः शुचयः पावकास् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.03a यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् । RV_7,049.03c मधुश्चुतः शुचयो याः पावकास् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.04a यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जम् मदन्ति । RV_7,049.04c वैश्वानरो यास्व् अग्निः प्रविष्टस् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,050.01a आ माम् मित्रावरुणेह रक्षतं कुलाययद् विश्वयन् मा न आ गन् । RV_7,050.01c अजकावं दुर्दृशीकं तिरो दधे मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.02a यद् विजामन् परुषि वन्दनम् भुवद् अष्ठीवन्तौ परि कुल्फौ च देहत् । RV_7,050.02c अग्निष् टच् छोचन्न् अप बाधताम् इतो मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.03a यच् छल्मलौ भवति यन् नदीषु यद् ओषधीभ्यः परि जायते विषम् । RV_7,050.03c विश्वे देवा निर् इतस् तत् सुवन्तु मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.04a याः प्रवतो निवत उद्वत उदन्वतीर् अनुदकाश् च याः । RV_7,050.04c ता अस्मभ्यम् पयसा पिन्वमानाः शिवा देवीर् अशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥ RV_7,051.01a आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन । RV_7,051.01c अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥ RV_7,051.02a आदित्यासो अदितिर् मादयन्ताम् मित्रो अर्यमा वरुणो रजिष्ठाः । RV_7,051.02c अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोमम् अवसे नो अद्य ॥ RV_7,051.03a आदित्या विश्वे मरुतश् च विश्वे देवाश् च विश्व ऋभवश् च विश्वे । RV_7,051.03c इन्द्रो अग्निर् अश्विना तुष्टुवाना यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,052.01a आदित्यासो अदितयः स्याम पूर् देवत्रा वसवो मर्त्यत्रा । RV_7,052.01c सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥ RV_7,052.02a मित्रस् तन् नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः । RV_7,052.02c मा वो भुजेमान्यजातम् एनो मा तत् कर्म वसवो यच् चयध्वे ॥ RV_7,052.03a तुरण्यवो ऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुर् इयानाः । RV_7,052.03c पिता च तन् नो महान् यजत्रो विश्वे देवाः समनसो जुषन्त ॥ RV_7,053.01a प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे । RV_7,053.01c ते चिद् धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥ RV_7,053.02a प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वं सदने ऋतस्य । RV_7,053.02c आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वां वरूथम् ॥ RV_7,053.03a उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे । RV_7,053.03c अस्मे धत्तं यद् असद् अस्कृधोयु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,054.01a वास्तोष् पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो भवा नः । RV_7,054.01c यत् त्वेमहे प्रति तन् नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥ RV_7,054.02a वास्तोष् पते प्रतरणो न एधि गयस्फानो गोभिर् अश्वेभिर् इन्दो । RV_7,054.02c अजरासस् ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व ॥ RV_7,054.03a वास्तोष् पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । RV_7,054.03c पाहि क्षेम उत योगे वरं नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,055.01a अमीवहा वास्तोष् पते विश्वा रूपाण्य् आविशन् । RV_7,055.01c सखा सुशेव एधि नः ॥ RV_7,055.02a यद् अर्जुन सारमेय दतः पिशङ्ग यच्छसे । RV_7,055.02c वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ॥ RV_7,055.03a स्तेनं राय सारमेय तस्करं वा पुनःसर । RV_7,055.03c स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ॥ RV_7,055.04a त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः । RV_7,055.04c स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ॥ RV_7,055.05a सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः । RV_7,055.05c ससन्तु सर्वे ज्ञातयः सस्त्व् अयम् अभितो जनः ॥ RV_7,055.06a य आस्ते यश् च चरति यश् च पश्यति नो जनः । RV_7,055.06c तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥ RV_7,055.07a सहस्रशृङ्गो वृषभो यः समुद्राद् उदाचरत् । RV_7,055.07c तेना सहस्येना वयं नि जनान् स्वापयामसि ॥ RV_7,055.08a प्रोष्ठेशया वह्येशया नारीर् यास् तल्पशीवरीः । RV_7,055.08c स्त्रियो याः पुण्यगन्धास् ताः सर्वाः स्वापयामसि ॥ RV_7,056.01a क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥ RV_7,056.02a नकिर् ह्य् एषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ॥ RV_7,056.03a अभि स्वपूभिर् मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् ॥ RV_7,056.04a एतानि धीरो निण्या चिकेत पृश्निर् यद् ऊधो मही जभार ॥ RV_7,056.05a सा वि सुवीरा मरुद्भिर् अस्तु सनात् सहन्ती पुष्यन्ती नृम्णम् ॥ RV_7,056.06a यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिर् उग्राः ॥ RV_7,056.07a उग्रं व ओज स्थिरा शवांस्य् अधा मरुद्भिर् गणस् तुविष्मान् ॥ RV_7,056.08a शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर् मुनिर् इव शर्धस्य धृष्णोः ॥ RV_7,056.09a सनेम्य् अस्मद् युयोत दिद्युम् मा वो दुर्मतिर् इह प्रणङ् नः ॥ RV_7,056.10a प्रिया वो नाम हुवे तुराणाम् आ यत् तृपन् मरुतो वावशानाः ॥ RV_7,056.11a स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः ॥ RV_7,056.12a शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्य् अध्वरं शुचिभ्यः । RV_7,056.12c ऋतेन सत्यम् ऋतसाप आयञ् छुचिजन्मानः शुचयः पावकाः ॥ RV_7,056.13a अंसेष्व् आ मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः । RV_7,056.13c वि विद्युतो न वृष्टिभी रुचाना अनु स्वधाम् आयुधैर् यच्छमानाः ॥ RV_7,056.14a प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस् तिरध्वम् । RV_7,056.14c सहस्रियं दम्यम् भागम् एतं गृहमेधीयम् मरुतो जुषध्वम् ॥ RV_7,056.15a यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् । RV_7,056.15c मक्षू रायः सुवीर्यस्य दात नू चिद् यम् अन्य आदभद् अरावा ॥ RV_7,056.16a अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । RV_7,056.16c ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥ RV_7,056.17a दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके । RV_7,056.17c आरे गोहा नृहा वधो वो अस्तु सुम्नेभिर् अस्मे वसवो नमध्वम् ॥ RV_7,056.18a आ वो होता जोहवीति सत्तः सत्राचीं रातिम् मरुतो गृणानः । RV_7,056.18c य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥ RV_7,056.19a इमे तुरम् मरुतो रामयन्तीमे सहः सहस आ नमन्ति । RV_7,056.19c इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ॥ RV_7,056.20a इमे रध्रं चिन् मरुतो जुनन्ति भृमिं चिद् यथा वसवो जुषन्त । RV_7,056.20c अप बाधध्वं वृषणस् तमांसि धत्त विश्वं तनयं तोकम् अस्मे ॥ RV_7,056.21a मा वो दात्रान् मरुतो निर् अराम मा पश्चाद् दघ्म रथ्यो विभागे । RV_7,056.21c आ न स्पार्हे भजतना वसव्ये यद् ईं सुजातं वृषणो वो अस्ति ॥ RV_7,056.22a सं यद् धनन्त मन्युभिर् जनासः शूरा यह्वीष्व् ओषधीषु विक्षु । RV_7,056.22c अध स्मा नो मरुतो रुद्रियासस् त्रातारो भूत पृतनास्व् अर्यः ॥ RV_7,056.23a भूरि चक्र मरुतः पित्र्याण्य् उक्थानि या वः शस्यन्ते पुरा चित् । RV_7,056.23c मरुद्भिर् उग्रः पृतनासु साळ्हा मरुद्भिर् इत् सनिता वाजम् अर्वा ॥ RV_7,056.24a अस्मे वीरो मरुतः शुष्म्य् अस्तु जनानां यो असुरो विधर्ता । RV_7,056.24c अपो येन सुक्षितये तरेमाध स्वम् ओको अभि वः स्याम ॥ RV_7,056.25a तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त । RV_7,056.25c शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,057.01a मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति । RV_7,057.01c ये रेजयन्ति रोदसी चिद् उर्वी पिन्वन्त्य् उत्सं यद् अयासुर् उग्राः ॥ RV_7,057.02a निचेतारो हि मरुतो गृणन्तम् प्रणेतारो यजमानस्य मन्म । RV_7,057.02c अस्माकम् अद्य विदथेषु बर्हिर् आ वीतये सदत पिप्रियाणाः ॥ RV_7,057.03a नैतावद् अन्ये मरुतो यथेमे भ्राजन्ते रुक्मैर् आयुधैस् तनूभिः । RV_7,057.03c आ रोदसी विश्वपिशः पिशानाः समानम् अञ्ज्य् अञ्जते शुभे कम् ॥ RV_7,057.04a ऋधक् सा वो मरुतो दिद्युद् अस्तु यद् व आगः पुरुषता कराम । RV_7,057.04c मा वस् तस्याम् अपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश् चनिष्ठा ॥ RV_7,057.05a कृते चिद् अत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । RV_7,057.05c प्र णो ऽवत सुमतिभिर् यजत्राः प्र वाजेभिस् तिरत पुष्यसे नः ॥ RV_7,057.06a उत स्तुतासो मरुतो व्यन्तु विश्वेभिर् नामभिर् नरो हवींषि । RV_7,057.06c ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥ RV_7,057.07a आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन् सर्वताता जिगात । RV_7,057.07c ये नस् त्मना शतिनो वर्धयन्ति यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,058.01a प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस् तुविष्मान् । RV_7,058.01c उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेर् अवंशात् ॥ RV_7,058.02a जनूश् चिद् वो मरुतस् त्वेष्येण भीमासस् तुविमन्यवो ऽयासः । RV_7,058.02c प्र ये महोभिर् ओजसोत सन्ति विश्वो वो यामन् भयते स्वर्दृक् ॥ RV_7,058.03a बृहद् वयो मघवद्भ्यो दधात जुजोषन्न् इन् मरुतः सुष्टुतिं नः । RV_7,058.03c गतो नाध्वा वि तिराति जन्तुम् प्र ण स्पार्हाभिर् ऊतिभिस् तिरेत ॥ RV_7,058.04a युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री । RV_7,058.04c युष्मोतः सम्राऌ उत हन्ति वृत्रम् प्र तद् वो अस्तु धूतयो देष्णम् ॥ RV_7,058.05a तां आ रुद्रस्य मीळ्हुषो विवासे कुविन् नंसन्ते मरुतः पुनर् नः । RV_7,058.05c यत् सस्वर्ता जिहीळिरे यद् आविर् अव तद् एन ईमहे तुराणाम् ॥ RV_7,058.06a प्र सा वाचि सुष्टुतिर् मघोनाम् इदं सूक्तम् मरुतो जुषन्त । RV_7,058.06c आराच् चिद् द्वेषो वृषणो युयोत यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,059.01a यं त्रायध्व इदम्-इदं देवासो यं च नयथ । RV_7,059.01c तस्मा अग्ने वरुण मित्रार्यमन् मरुतः शर्म यच्छत ॥ RV_7,059.02a युष्माकं देवा अवसाहनि प्रिय ईजानस् तरति द्विषः । RV_7,059.02c प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति ॥ RV_7,059.03a नहि वश् चरमं चन वसिष्ठः परिमंसते । RV_7,059.03c अस्माकम् अद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥ RV_7,059.04a नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः । RV_7,059.04c अभि व आवर्त् सुमतिर् नवीयसी तूयं यात पिपीषवः ॥ RV_7,059.05a ओ षु घृष्विराधसो यातनान्धांसि पीतये । RV_7,059.05c इमा वो हव्या मरुतो ररे हि कम् मो ष्व् अन्यत्र गन्तन ॥ RV_7,059.06a आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु । RV_7,059.06c अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥ RV_7,059.07a सस्वश् चिद् धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् । RV_7,059.07c विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥ RV_7,059.08a यो नो मरुतो अभि दुर्हृणायुस् तिरश् चित्तानि वसवो जिघांसति । RV_7,059.08c द्रुहः पाशान् प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम् ॥ RV_7,059.09a सांतपना इदं हविर् मरुतस् तज् जुजुष्टन । RV_7,059.09c युष्माकोती रिशादसः ॥ RV_7,059.10a गृहमेधास आ गत मरुतो माप भूतन । RV_7,059.10c युष्माकोती सुदानवः ॥ RV_7,059.11a इहेह वः स्वतवसः कवयः सूर्यत्वचः । RV_7,059.11c यज्ञम् मरुत आ वृणे ॥ RV_7,059.12a त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । RV_7,059.12c उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥ RV_7,060.01a यद् अद्य सूर्य ब्रवो ऽनागा उद्यन् मित्राय वरुणाय सत्यम् । RV_7,060.01c वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः ॥ RV_7,060.02a एष स्य मित्रावरुणा नृचक्षा उभे उद् एति सूर्यो अभि ज्मन् । RV_7,060.02c विश्वस्य स्थातुर् जगतश् च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥ RV_7,060.03a अयुक्त सप्त हरितः सधस्थाद् या ईं वहन्ति सूर्यं घृताचीः । RV_7,060.03c धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥ RV_7,060.04a उद् वाम् पृक्षासो मधुमन्तो अस्थुर् आ सूर्यो अरुहच् छुक्रम् अर्णः । RV_7,060.04c यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥ RV_7,060.05a इमे चेतारो अनृतस्य भूरेर् मित्रो अर्यमा वरुणो हि सन्ति । RV_7,060.05c इम ऋतस्य वावृधुर् दुरोणे शग्मासः पुत्रा अदितेर् अदब्धाः ॥ RV_7,060.06a इमे मित्रो वरुणो दूळभासो ऽचेतसं चिच् चितयन्ति दक्षैः । RV_7,060.06c अपि क्रतुं सुचेतसं वतन्तस् तिरश् चिद् अंहः सुपथा नयन्ति ॥ RV_7,060.07a इमे दिवो अनिमिषा पृथिव्याश् चिकित्वांसो अचेतसं नयन्ति । RV_7,060.07c प्रव्राजे चिन् नद्यो गाधम् अस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥ RV_7,060.08a यद् गोपावद् अदितिः शर्म भद्रम् मित्रो यच्छन्ति वरुणः सुदासे । RV_7,060.08c तस्मिन्न् आ तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥ RV_7,060.09a अव वेदिं होत्राभिर् यजेत रिपः काश् चिद् वरुणध्रुतः सः । RV_7,060.09c परि द्वेषोभिर् अर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥ RV_7,060.10a सस्वश् चिद् धि समृतिस् त्वेष्य् एषाम् अपीच्येन सहसा सहन्ते । RV_7,060.10c युष्मद् भिया वृषणो रेजमाना दक्षस्य चिन् महिना मृळता नः ॥ RV_7,060.11a यो ब्रह्मणे सुमतिम् आयजाते वाजस्य सातौ परमस्य रायः । RV_7,060.11c सीक्षन्त मन्युम् मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥ RV_7,060.12a इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि । RV_7,060.12c विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,061.01a उद् वां चक्षुर् वरुण सुप्रतीकं देवयोर् एति सूर्यस् ततन्वान् । RV_7,061.01c अभि यो विश्वा भुवनानि चष्टे स मन्युम् मर्त्येष्व् आ चिकेत ॥ RV_7,061.02a प्र वां स मित्रावरुणाव् ऋतावा विप्रो मन्मानि दीर्घश्रुद् इयर्ति । RV_7,061.02c यस्य ब्रह्माणि सुक्रतू अवाथ आ यत् क्रत्वा न शरदः p­ïaithe ॥ RV_7,061.03a proror मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद् बृहतः सुदानू । RV_7,061.03c स्पशो दधाथे ओषधीषु विक्ष्व् ऋधग् यतो अनिमिषं रक्षमाणा ॥ RV_7,061.04a शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा । RV_7,061.04c अयन् मासा अयज्वनाम् अवीराः प्र यज्ञमन्मा वृजनं तिराते ॥ RV_7,061.05a अमूरा विश्वा वृषणाव् इमा वां न यासु चित्रं ददृशे न यक्षम् । RV_7,061.05c द्रुहः सचन्ते अनृता जनानां न वां निण्यान्य् अचिते अभूवन् ॥ RV_7,061.06a सम् उ वां यज्ञम् महयं नमोभिर् हुवे वाम् मित्रावरुणा सबाधः । RV_7,061.06c प्र वाम् मन्मान्य् ऋचसे नवानि कृतानि ब्रह्म जुजुषन्न् इमानि ॥ RV_7,061.07a इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि । RV_7,061.07c विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,062.01a उत् सूर्यो बृहद् अर्चींष्य् अश्रेत् पुरु विश्वा जनिम मानुषाणाम् । RV_7,062.01c समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर् भूत् ॥ RV_7,062.02a स सूर्य प्रति पुरो न उद् गा एभि स्तोमेभिर् एतशेभिर् एवैः । RV_7,062.02c प्र नो मित्राय वरुणाय वोचो ऽनागसो अर्यम्णे अग्नये च ॥ RV_7,062.03a वि नः सहस्रं शुरुधो रदन्त्व् ऋतावानो वरुणो मित्रो अग्निः । RV_7,062.03c यच्छन्तु चन्द्रा उपमं नो अर्कम् आ नः कामम् पूपुरन्तु स्तवानाः ॥ RV_7,062.04a द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे । RV_7,062.04c मा हेळे भूम वरुणस्य वायोर् मा मित्रस्य प्रियतमस्य नृणाम् ॥ RV_7,062.05a प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । RV_7,062.05c आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥ RV_7,062.06a नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु । RV_7,062.06c सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,063.01a उद् v एति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् । RV_7,063.01c चक्षुर् मित्रस्य वरुणस्य देवश् चर्मेव यः समविव्यक् तमांसि ॥ RV_7,063.02a उद् v एति प्रसवीता जनानाम् महान् केतुर् अर्णवः सूर्यस्य । RV_7,063.02c समानं चक्रम् पर्याविवृत्सन् यद् एतशो वहति धूर्षु युक्तः ॥ RV_7,063.03a विभ्राजमान उषसाम् उपस्थाद् रेभैर् उद् एत्य् अनुमद्यमानः । RV_7,063.03c एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥ RV_7,063.04a दिवो रुक्म उरुचक्षा उद् एति दूरेअर्थस् तरणिर् भ्राजमानः । RV_7,063.04c नूनं जनाः सूर्येण प्रसूता अयन्न् अर्थानि कृणवन्न् अपांसि ॥ RV_7,063.05a यत्रा चक्रुर् अमृता गातुम् अस्मै श्येनो न दीयन्न् अन्व् एति पाथः । RV_7,063.05c प्रति वां सूर उदिते विधेम नमोभिर् मित्रावरुणोत हव्यैः ॥ RV_7,063.06a नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु । RV_7,063.06c सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,064.01a दिवि क्षयन्ता रजसः पृथिव्याम् प्र वां घृतस्य निर्णिजो ददीरन् । RV_7,064.01c हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥ RV_7,064.02a आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातम् अर्वाक् । RV_7,064.02c इळां नो मित्रावरुणोत वृष्टिम् अव दिव इन्वतं जीरदानू ॥ RV_7,064.03a मित्रस् तन् नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर् नयन्तु । RV_7,064.03c ब्रवद् यथा न आद् अरिः सुदास इषा मदेम सह देवगोपाः ॥ RV_7,064.04a यो वां गर्तम् मनसा तक्षद् एतम् ऊर्ध्वां धीतिं कृणवद् धारयच् च । RV_7,064.04c उक्षेथाम् मित्रावरुणा घृतेन ता राजाना सुक्षितीस् तर्पयेथाम् ॥ RV_7,064.05a एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि । RV_7,064.05c अविष्टं धियो जिगृतम् पुरन्धीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,065.01a प्रति वां सूर उदिते सूक्तैर् मित्रं हुवे वरुणम् पूतदक्षम् । RV_7,065.01c ययोर् असुर्यम् अक्षितं ज्येष्ठं विश्वस्य यामन्न् आचिता जिगत्नु ॥ RV_7,065.02a ता हि देवानाम् असुरा ताव् अर्या ता नः क्षितीः करतम् ऊर्जयन्तीः । RV_7,065.02c अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्न् अहा च ॥ RV_7,065.03a ता भूरिपाशाव् अनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय । RV_7,065.03c ऋतस्य मित्रावरुणा पथा वाम् अपो न नावा दुरिता तरेम ॥ RV_7,065.04a आ नो मित्रावरुणा हव्यजुष्टिं घृतैर् गव्यूतिम् उक्षतम् इळाभिः । RV_7,065.04c प्रति वाम् अत्र वरम् आ जनाय पृणीतम् उद्नो दिव्यस्य चारोः ॥ RV_7,065.05a एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि । RV_7,065.05c अविष्टं धियो जिगृतम् पुरन्धीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,066.01a प्र मित्रयोर् वरुणयो स्तोमो न एतु शूष्यः । RV_7,066.01c नमस्वान् तुविजातयोः ॥ RV_7,066.02a या धारयन्त देवाः सुदक्षा दक्षपितरा । RV_7,066.02c असुर्याय प्रमहसा ॥ RV_7,066.03a ता न स्तिपा तनूपा वरुण जरितॄणाम् । RV_7,066.03c मित्र साधयतं धियः ॥ RV_7,066.04a यद् अद्य सूर उदिते ऽनागा मित्रो अर्यमा । RV_7,066.04c सुवाति सविता भगः ॥ RV_7,066.05a सुप्रावीर् अस्तु स क्षयः प्र नु यामन् सुदानवः । RV_7,066.05c ये नो अंहो ऽतिपिप्रति ॥ RV_7,066.06a उत स्वराजो अदितिर् अदब्धस्य व्रतस्य ये । RV_7,066.06c महो राजान ईशते ॥ RV_7,066.07a प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् । RV_7,066.07c अर्यमणं रिशादसम् ॥ RV_7,066.08a राया हिरण्यया मतिर् इयम् अवृकाय शवसे । RV_7,066.08c इयं विप्रा मेधसातये ॥ RV_7,066.09a ते स्याम देव वरुण ते मित्र सूरिभिः सह । RV_7,066.09c इषं स्वश् च धीमहि ॥ RV_7,066.10a बहवः सूरचक्षसो ऽग्निजिह्वा ऋतावृधः । RV_7,066.10c त्रीणि ये येमुर् विदथानि धीतिभिर् विश्वानि परिभूतिभिः ॥ RV_7,066.11a वि ये दधुः शरदम् मासम् आद् अहर् यज्ञम् अक्तुं चाद् ऋचम् । RV_7,066.11c अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥ RV_7,066.12a तद् वो अद्य मनामहे सूक्तैः सूर उदिते । RV_7,066.12c यद् ओहते वरुणो मित्रो अर्यमा यूयम् ऋतस्य रथ्यः ॥ RV_7,066.13a ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः । RV_7,066.13c तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥ RV_7,066.14a उद् उ त्यद् दर्शतं वपुर् दिव एति प्रतिह्वरे । RV_7,066.14c यद् ईम् आशुर् वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥ RV_7,066.15a शीर्ष्णः-शीर्ष्णो जगतस् तस्थुषस् पतिं समया विश्वम् आ रजः । RV_7,066.15c सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥ RV_7,066.16a तच् चक्षुर् देवहितं शुक्रम् उच्चरत् । RV_7,066.16b पश्येम शरदः शतं जीवेम शरदः शतम् ॥ RV_7,066.17a काव्येभिर् अदाभ्या यातं वरुण द्युमत् । RV_7,066.17c मित्रश् च सोमपीतये ॥ RV_7,066.18a दिवो धामभिर् वरुण मित्रश् चा यातम् अद्रुहा । RV_7,066.18c पिबतं सोमम् आतुजी ॥ RV_7,066.19a आ यातम् मित्रावरुणा जुषाणाव् आहुतिं नरा । RV_7,066.19c पातं सोमम् ऋतावृधा ॥ RV_7,067.01a प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन । RV_7,067.01c यो वां दूतो न धिष्ण्याव् अजीगर् अच्छा सूनुर् न पितरा विवक्मि ॥ RV_7,067.02a अशोच्य् अग्निः समिधानो अस्मे उपो अदृश्रन् तमसश् चिद् अन्ताः । RV_7,067.02c अचेति केतुर् उषसः पुरस्ताच् छ्रिये दिवो दुहितुर् जायमानः ॥ RV_7,067.03a अभि वां नूनम् अश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् । RV_7,067.03c पूर्वीभिर् यातम् पथ्याभिर् अर्वाक् स्वर्विदा वसुमता रथेन ॥ RV_7,067.04a अवोर् वां नूनम् अश्विना युवाकुर् हुवे यद् वां सुते माध्वी वसूयुः । RV_7,067.04c आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥ RV_7,067.05a प्राचीम् उ देवाश्विना धियम् मे ऽमृध्रां सातये कृतं वसूयुम् । RV_7,067.05c विश्वा अविष्टं वाज आ पुरन्धीस् ता नः शक्तं शचीपती शचीभिः ॥ RV_7,067.06a अविष्टं धीष्व् अश्विना न आसु प्रजावद् रेतो अह्रयं नो अस्तु । RV_7,067.06c आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥ RV_7,067.07a एष स्य वाम् पूर्वगत्वेव सख्ये निधिर् हितो माध्वी रातो अस्मे । RV_7,067.07c अहेळता मनसा यातम् अर्वाग् अश्नन्ता हव्यम् मानुषीषु विक्षु ॥ RV_7,067.08a एकस्मिन् योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् । RV_7,067.08c न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥ RV_7,067.09a असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति । RV_7,067.09c प्र ये बन्धुं सूनृताभिस् तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥ RV_7,067.10a नू मे हवम् आ ӭणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् । RV_7,067.10c धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,068.01a आ शुभ्रा यातम् अश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः । RV_7,068.01c हव्यानि च प्रतिभृता वीतं नः ॥ RV_7,068.02a प्र वाम् अन्धांसि मद्यान्य् अस्थुर् अरं गन्तं हविषो वीतये मे । RV_7,068.02c तिरो अर्यो हवनानि श्रुतं नः ॥ RV_7,068.03a प्र वां रथो मनोजवा इयर्ति तिरो रजांस्य् अश्विना शतोतिः । RV_7,068.03c अस्मभ्यं सूर्यावसू इयानः ॥ RV_7,068.04a अयं ह यद् वां देवया उ अद्रिर् ऊर्ध्वो विवक्ति सोमसुद् युवभ्याम् । RV_7,068.04c आ वल्गू विप्रो ववृतीत हव्यैः ॥ RV_7,068.05a चित्रं ह यद् वाम् भोजनं न्व् अस्ति न्य् अत्रये महिष्वन्तं युयोतम् । RV_7,068.05c यो वाम् ओमानं दधते प्रियः सन् ॥ RV_7,068.06a उत त्यद् वां जुरते अश्विना भूच् च्यवानाय प्रतीत्यं हविर्दे । RV_7,068.06c अधि यद् वर्प इतऊति धत्थः ॥ RV_7,068.07a उत त्यम् भुज्युम् अश्विना सखायो मध्ये जहुर् दुरेवासः समुद्रे । RV_7,068.07c निर् ईम् पर्षद् अरावा यो युवाकुः ॥ RV_7,068.08a वृकाय चिज् जसमानाय शक्तम् उत श्रुतं शयवे हूयमाना । RV_7,068.08c याव् अघ्न्याम् अपिन्वतम् अपो न स्तर्यं चिच् छक्त्य् अश्विना शचीभिः ॥ RV_7,068.09a एष स्य कारुर् जरते सूक्तैर् अग्रे बुधान उषसां सुमन्मा । RV_7,068.09c इषा तं वर्धद् अघ्न्या पयोभिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,069.01a आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर् यात्व् अश्वैः । RV_7,069.01c घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर् वाजिनीवान् ॥ RV_7,069.02a स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः । RV_7,069.02c विशो येन गच्छथो देवयन्तीः कुत्रा चिद् यामम् अश्विना दधाना ॥ RV_7,069.03a स्वश्वा यशसा यातम् अर्वाग् दस्रा निधिम् मधुमन्तम् पिबाथः । RV_7,069.03c वि वां रथो वध्वा यादमानो ऽन्तान् दिवो बाधते वर्तनिभ्याम् ॥ RV_7,069.04a युवोः श्रियम् परि योषावृणीत सूरो दुहिता परितक्म्यायाम् । RV_7,069.04c यद् देवयन्तम् अवथः शचीभिः परि घ्रंसम् ओमना वां वयो गात् ॥ RV_7,069.05a यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः । RV_7,069.05c तेन नः शं योर् उषसो व्युष्टौ न्य् अश्विना वहतं यज्ञे अस्मिन् ॥ RV_7,069.06a नरा गौरेव विद्युतं तृषाणास्माकम् अद्य सवनोप यातम् । RV_7,069.06c पुरुत्रा हि वाम् मतिभिर् हवन्ते मा वाम् अन्ये नि यमन् देवयन्तः ॥ RV_7,069.07a युवम् भुज्युम् अवविद्धं समुद्र उद् ऊहथुर् अर्णसो अस्रिधानैः । RV_7,069.07c पतत्रिभिर् अश्रमैर् अव्यथिभिर् दंसनाभिर् अश्विना पारयन्ता ॥ RV_7,069.08a नू मे हवम् आ ӭणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् । RV_7,069.08c धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,070.01a आ विश्ववाराश्विना गतं नः प्र तत् स्थानम् अवाचि वाम् पृथिव्याम् । RV_7,070.01c अश्वो न वाजी शुनपृष्ठो अस्थाद् आ यत् सेदथुर् ध्रुवसे न योनिम् ॥ RV_7,070.02a सिषक्ति सा वां सुमतिश् चनिष्ठातापि घर्मो मनुषो दुरोणे । RV_7,070.02c यो वां समुद्रान् सरितः पिपर्त्य् एतग्वा चिन् न सुयुजा युजानः ॥ RV_7,070.03a यानि स्थानान्य् अश्विना दधाथे दिवो यह्वीष्व् ओषधीषु विक्षु । RV_7,070.03c नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥ RV_7,070.04a चनिष्टं देवा ओषधीष्व् अप्सु यद् योग्या अश्नवैथे ऋषीणाम् । RV_7,070.04c पुरूणि रत्ना दधतौ न्य् अस्मे अनु पूर्वाणि चख्यथुर् युगानि ॥ RV_7,070.05a शुश्रुवांसा चिद् अश्विना पुरूण्य् अभि ब्रह्माणि चक्षाथे ऋषीणाम् । RV_7,070.05c प्रति प्र यातं वरम् आ जनायास्मे वाम् अस्तु सुमतिश् चनिष्ठा ॥ RV_7,070.06a यो वां यज्ञो नासत्या हविष्मान् कृतब्रह्मा समर्यो भवाति । RV_7,070.06c उप प्र यातं वरम् आ वसिष्ठम् इमा ब्रह्माण्य् ऋच्यन्ते युवभ्याम् ॥ RV_7,070.07a इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,070.07c इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,071.01a अप स्वसुर् उषसो नग् जिहीते रिणक्ति कृष्णीर् अरुषाय पन्थाम् । RV_7,071.01c अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुम् अस्मद् युयोतम् ॥ RV_7,071.02a उपायातं दाशुषे मर्त्याय रथेन वामम् अश्विना वहन्ता । RV_7,071.02c युयुतम् अस्मद् अनिराम् अमीवां दिवा नक्तम् माध्वी त्रासीथां नः ॥ RV_7,071.03a आ वां रथम् अवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु । RV_7,071.03c स्यूमगभस्तिम् ऋतयुग्भिर् अश्वैर् आश्विना वसुमन्तं वहेथाम् ॥ RV_7,071.04a यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमां उस्रयामा । RV_7,071.04c आ न एना नासत्योप यातम् अभि यद् वां विश्वप्स्न्यो जिगाति ॥ RV_7,071.05a युवं च्यवानं जरसो ऽमुमुक्तं नि पेदव ऊहथुर् आशुम् अश्वम् । RV_7,071.05c निर् अंहसस् तमस स्पर्तम् अत्रिं नि जाहुषं शिथिरे धातम् अन्तः ॥ RV_7,071.06a इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,071.06c इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,072.01a आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् । RV_7,072.01c अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥ RV_7,072.02a आ नो देवेभिर् उप यातम् अर्वाक् सजोषसा नासत्या रथेन । RV_7,072.02c युवोर् हि नः सख्या पित्र्याणि समानो बन्धुर् उत तस्य वित्तम् ॥ RV_7,072.03a उद् उ स्तोमासो अश्विनोर् अबुध्रञ् जामि ब्रह्माण्य् उषसश् च देवीः । RV_7,072.03c आविवासन् रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥ RV_7,072.04a वि चेद् उच्छन्त्य् अश्विना उषासः प्र वाम् ब्रह्माणि कारवो भरन्ते । RV_7,072.04c ऊर्ध्वम् भानुं सविता देवो अश्रेद् बृहद् अग्नयः समिधा जरन्ते ॥ RV_7,072.05a आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् । RV_7,072.05c आ विश्वतः päcajanyena राया यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,073.01a अतारिष्म तमसस् पारम् अस्य प्रति स्तोमं देवयन्तो दधानाः । RV_7,073.01c पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥ RV_7,073.02a न्य् उ प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । RV_7,073.02c अश्नीतम् मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥ RV_7,073.03a अहेम यज्ञम् पथाम् उराणा इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,073.03c श्रुष्टीवेव प्रेषितो वाम् अबोधि प्रति स्तोमैर् जरमाणो वसिष्ठः ॥ RV_7,073.04a उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी । RV_7,073.04c सम् अन्धांस्य् अग्मत मत्सराणि मा नो मर्धिष्टम् आ गतं शिवेन ॥ RV_7,073.05a आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् । RV_7,073.05c आ विश्वतः päcajanyena राया यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,074.01a इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । RV_7,074.01c अयं वाम् अह्वे ऽवसे शचीवसू विशं-विशं हि गच्छथः ॥ RV_7,074.02a युवं चित्रं ददथुर् भोजनं नरा चोदेथां सूनृतावते । RV_7,074.02c अर्वाग् रथं समनसा नि यच्छतम् पिबतं सोम्यम् मधु ॥ RV_7,074.03a आ यातम् उप भूषतम् मध्वः पिबतम् अश्विना । RV_7,074.03c दुग्धम् पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम् ॥ RV_7,074.04a अश्वासो ये वाम् उप दाशुषो गृहं युवां दीयन्ति बिभ्रतः । RV_7,074.04c मक्षूयुभिर् नरा हयेभिर् अश्विना देवा यातम् अस्मयू ॥ RV_7,074.05a अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः । RV_7,074.05c ता यंसतो मघवद्भ्यो ध्रुवं यशश् छर्दिर् अस्मभ्यं नासत्या ॥ RV_7,074.06a प्र ये ययुर् अवृकासो रथा इव नृपातारो जनानाम् । RV_7,074.06c उत स्वेन शवसा शूशुवुर् नर उत क्षियन्ति सुक्षितिम् ॥ RV_7,075.01a व्य् उषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानम् आगात् । RV_7,075.01c अप द्रुहस् तम आवर् अजुष्टम् अङ्गिरस्तमा पथ्या अजीगः ॥ RV_7,075.02a महे नो अद्य सुविताय बोध्य् उषो महे सौभगाय प्र यन्धि । RV_7,075.02c चित्रं रयिं यशसं धेह्य् अस्मे देवि मर्तेषु मानुषि श्रवस्युम् ॥ RV_7,075.03a एते त्ये भानवो दर्शतायाश् चित्रा उषसो अमृतास आगुः । RV_7,075.03c जनयन्तो दैव्यानि व्रतान्य् आपृणन्तो अन्तरिक्षा व्य् अस्थुः ॥ RV_7,075.04a एषा स्या युजाना पराकात् पञ्च क्षितीः परि सद्यो जिगाति । RV_7,075.04c अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥ RV_7,075.05a वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् । RV_7,075.05c ऋषिष्टुता जरयन्ती मघोन्य् उषा उच्छति वह्निभिर् गृणाना ॥ RV_7,075.06a प्रति द्युतानाम् अरुषासो अश्वाश् चित्रा अदृश्रन्न् उषसं वहन्तः । RV_7,075.06c याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥ RV_7,075.07a सत्या सत्येभिर् महती महद्भिर् देवी देवेभिर् यजता यजत्रैः । RV_7,075.07c रुजद् दृळ्हानि ददद् उस्रियाणाम् प्रति गाव उषसं वावशन्त ॥ RV_7,075.08a नू नो गोमद् वीरवद् धेहि रत्नम् उषो अश्वावत् पुरुभोजो अस्मे । RV_7,075.08c मा नो बर्हिः पुरुषता निदे कर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,076.01a उद् उ ज्योतिर् अमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् । RV_7,076.01c क्रत्वा देवानाम् अजनिष्ट चक्षुर् आविर् अकर् भुवनं विश्वम् उषाः ॥ RV_7,076.02a प्र मे पन्था देवयाना अदृश्रन्न् अमर्धन्तो वसुभिर् इष्कृतासः । RV_7,076.02c अभूद् उ केतुर् उषसः पुरस्तात् प्रतीच्य् आगाद् अधि हर्म्येभ्यः ॥ RV_7,076.03a तानीद् अहानि बहुलान्य् आसन् या प्राचीनम् उदिता सूर्यस्य । RV_7,076.03c यतः परि जार इवाचरन्त्य् उषो ददृक्षे न पुनर् यतीव ॥ RV_7,076.04a त इद् देवानां सधमाद आसन्न् ऋतावानः कवयः पूर्व्यासः । RV_7,076.04c गूळ्हं ज्योतिः पितरो अन्व् अविन्दन् सत्यमन्त्रा अजनयन्न् उषासम् ॥ RV_7,076.05a समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस् ते । RV_7,076.05c ते देवानां न मिनन्ति व्रतान्य् अमर्धन्तो वसुभिर् यादमानाः ॥ RV_7,076.06a प्रति त्वा स्तोमैर् ईळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः । RV_7,076.06c गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥ RV_7,076.07a एषा नेत्री राधसः सूनृतानाम् उषा उच्छन्ती रिभ्यते वसिष्ठैः । RV_7,076.07c दीर्घश्रुतं रयिम् अस्मे दधाना यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,077.01a उपो रुरुचे युवतिर् न योषा विश्वं जीवम् प्रसुवन्ती चरायै । RV_7,077.01c अभूद् अग्निः समिधे मानुषाणाम् अकर् ज्योतिर् बाधमाना तमांसि ॥ RV_7,077.02a विश्वम् प्रतीची सप्रथा उद् अस्थाद् रुशद् वासो बिभ्रती शुक्रम् अश्वैत् । RV_7,077.02c हिरण्यवर्णा सुदृशीकसंदृग् गवाम् माता नेत्र्य् अह्नाम् अरोचि ॥ RV_7,077.03a देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकम् अश्वम् । RV_7,077.03c उषा अदर्शि रश्मिभिर् व्यक्ता चित्रामघा विश्वम् अनु प्रभूता ॥ RV_7,077.04a अन्तिवामा दूरे अमित्रम् उच्छोर्वीं गव्यूतिम् अभयं कृधी नः । RV_7,077.04c यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥ RV_7,077.05a अस्मे श्रेष्ठेभिर् भानुभिर् वि भाह्य् उषो देवि प्रतिरन्ती न आयुः । RV_7,077.05c इषं च नो दधती विश्ववारे गोमद् अश्वावद् रथवच् च राधः ॥ RV_7,077.06a यां त्वा दिवो दुहितर् वर्धयन्त्य् उषः सुजाते मतिभिर् वसिष्ठाः । RV_7,077.06c सास्मासु धा रयिम् ऋष्वम् बृहन्तं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,078.01a प्रति केतवः प्रथमा अदृश्रन्न् ऊर्ध्वा अस्या अञ्जयो वि श्रयन्ते । RV_7,078.01c उषो अर्वाचा बृहता रथेन ज्योतिष्मता वामम् अस्मभ्यं वक्षि ॥ RV_7,078.02a प्रति षीम् अग्निर् जरते समिद्धः प्रति विप्रासो मतिभिर् गृणन्तः । RV_7,078.02c उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥ RV_7,078.03a एता उ त्याः प्रत्य् अदृश्रन् पुरस्ताज् ज्योतिर् यच्छन्तीर् उषसो विभातीः । RV_7,078.03c अजीजनन् सूर्यं यज्ञम् अग्निम् अपाचीनं तमो अगाद् अजुष्टम् ॥ RV_7,078.04a अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्य् उषसं विभातीम् । RV_7,078.04c आस्थाद् रथं स्वधया युज्यमानम् आ यम् अश्वासः सुयुजो वहन्ति ॥ RV_7,078.05a प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च । RV_7,078.05c तिल्विलायध्वम् उषसो विभातीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,079.01a व्य् उषा आवः पथ्या जनानाम् पञ्च क्षितीर् मानुषीर् बोधयन्ती । RV_7,079.01c सुसंदृग्भिर् उक्षभिर् भानुम् अश्रेद् वि सूर्यो रोदसी चक्षसावः ॥ RV_7,079.02a व्य् अञ्जते दिवो अन्तेष्व् अक्तून् विशो न युक्ता उषसो यतन्ते । RV_7,079.02c सं ते गावस् तम आ वर्तयन्ति ज्योतिर् यच्छन्ति सवितेव बाहू ॥ RV_7,079.03a अभूद् उषा इन्द्रतमा मघोन्य् अजीजनत् सुविताय श्रवांसि । RV_7,079.03c वि दिवो देवी दुहिता दधात्य् अङ्गिरस्तमा सुकृते वसूनि ॥ RV_7,079.04a तावद् उषो राधो अस्मभ्यं रास्व यावत् स्तोतृभ्यो अरदो गृणाना । RV_7,079.04c यां त्वा जज्ञुर् वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेर् और्णोः ॥ RV_7,079.05a देवं-देवं राधसे चोदयन्त्य् अस्मद्र्यक् सूनृता ईरयन्ती । RV_7,079.05c व्युच्छन्ती नः सनये धियो धा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,080.01a प्रति स्तोमेभिर् उषसं वसिष्ठा गीर्भिर् विप्रासः प्रथमा अबुध्रन् । RV_7,080.01c विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीम् भुवनानि विश्वा ॥ RV_7,080.02a एषा स्या नव्यम् आयुर् दधाना gƬhvÅ तमो ज्योतिषोषा अबोधि । RV_7,080.02c अग्र एति युवतिर् अह्रयाणा प्राचिकितत् सूर्यं यज्ञम् अग्निम् ॥ RV_7,080.03a अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः । RV_7,080.03c घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,081.01a प्रत्य् उ अदर्श्य् आयत्य् उच्छन्ती दुहिता दिवः । RV_7,081.01c अपो महि व्ययति चक्षसे तमो ज्योतिष् कृणोति सूनरी ॥ RV_7,081.02a उद् उस्रियाः सृजते सूर्यः सचां उद्यन् नक्षत्रम् अर्चिवत् । RV_7,081.02c तवेद् उषो व्युषि सूर्यस्य च सम् भक्तेन गमेमहि ॥ RV_7,081.03a प्रति त्वा दुहितर् दिव उषो जीरा अभुत्स्महि । RV_7,081.03c या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥ RV_7,081.04a उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर् दृशे । RV_7,081.04c तस्यास् ते रत्नभाज ईमहे वयं स्याम मातुर् न सूनवः ॥ RV_7,081.05a तच् चित्रं राध आ भरोषो यद् दीर्घश्रुत्तमम् । RV_7,081.05c यत् ते दिवो दुहितर् मर्तभोजनं तद् रास्व भुनजामहै ॥ RV_7,081.06a श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजां अस्मभ्यं गोमतः । RV_7,081.06c चोदयित्री मघोनः सूनृतावत्य् उषा उच्छद् अप स्रिधः ॥ RV_7,082.01a इन्द्रावरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यच्छतम् । RV_7,082.01c दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु dƬhya÷ ॥ RV_7,082.02a सम्राऌ अन्यः स्वराऌ अन्य उच्यते वाम् महान्ताव् इन्द्रावरुणा महावसू । RV_7,082.02c विश्वे देवासः परमे व्योमनि सं वाम् ओजो वृषणा सम् बलं दधुः ॥ RV_7,082.03a अन्व् अपां खान्य् अतृन्तम् ओजसा सूर्यम् ऐरयतं दिवि प्रभुम् । RV_7,082.03c इन्द्रावरुणा मदे अस्य मायिनो ऽपिन्वतम् अपितः पिन्वतं धियः ॥ RV_7,082.04a युवाम् इद् युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः । RV_7,082.04c ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥ RV_7,082.05a इन्द्रावरुणा यद् इमानि चक्रथुर् विश्वा जातानि भुवनस्य मज्मना । RV_7,082.05c क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिर् उग्रः शुभम् अन्य ईयते ॥ RV_7,082.06a महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवम् अस्य यत् स्वम् । RV_7,082.06c अजामिम् अन्यः श्नथयन्तम् आतिरद् दभ्रेभिर् अन्यः प्र वृणोति भूयसः ॥ RV_7,082.07a न तम् अंहो न दुरितानि मर्त्यम् इन्द्रावरुणा न तपः कुतश् चन । RV_7,082.07c यस्य देवा गच्छथो वीथो अध्वरं न तम् मर्तस्य नशते परिह्वृतिः ॥ RV_7,082.08a अर्वाङ् नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः । RV_7,082.08c युवोर् हि सख्यम् उत वा यद् आप्यम् मार्डीकम् इन्द्रावरुणा नि यच्छतम् ॥ RV_7,082.09a अस्माकम् इन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कृष्ट्योजसा । RV_7,082.09c यद् वां हवन्त उभये अध स्पृधि नरस् तोकस्य तनयस्य सातिषु ॥ RV_7,082.10a अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । RV_7,082.10c अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ॥ RV_7,083.01a युवां नरा पश्यमानास आप्यम् प्राचा गव्यन्तः पृथुपर्शवो ययुः । RV_7,083.01c दासा च वृत्रा हतम् आर्याणि च सुदासम् इन्द्रावरुणावसावतम् ॥ RV_7,083.02a यत्रा नरः समयन्ते कृतध्वजो यस्मिन्न् आजा भवति किं चन प्रियम् । RV_7,083.02c यत्रा भयन्ते भुवना स्वर्दृशस् तत्रा न इन्द्रावरुणाधि वोचतम् ॥ RV_7,083.03a सम् भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् । RV_7,083.03c अस्थुर् जनानाम् उप माम् अरातयो ऽर्वाग् अवसा हवनश्रुता गतम् ॥ RV_7,083.04a इन्द्रावरुणा वधनाभिर् अप्रति भेदं वन्वन्ता प्र सुदासम् आवतम् । RV_7,083.04c ब्रह्माण्य् एषां शृणुतं हवीमनि सत्या तृत्सूनाम् अभवत् पुरोहितिः ॥ RV_7,083.05a इन्द्रावरुणाव् अभ्य् आ तपन्ति माघान्य् अर्यो वनुषाम् अरातयः । RV_7,083.05c युवं हि वस्व उभयस्य राजथो ऽध स्मा नो ऽवतम् पार्ये दिवि ॥ RV_7,083.06a युवां हवन्त उभयास आजिष्व् इन्द्रं च वस्वो वरुणं च सातये । RV_7,083.06c यत्र राजभिर् दशभिर् निबाधितम् प्र सुदासम् आवतं तृत्सुभिः सह ॥ RV_7,083.07a दश राजानः समिता अयज्यवः सुदासम् इन्द्रावरुणा न युयुधुः । RV_7,083.07c सत्या नृणाम् अद्मसदाम् उपस्तुतिर् देवा एषाम् अभवन् देवहूतिषु ॥ RV_7,083.08a दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणाव् अशिक्षतम् । RV_7,083.08c श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः ॥ RV_7,083.09a वृत्राण्य् अन्यः समिथेषु जिघ्नते व्रतान्य् अन्यो अभि रक्षते सदा । RV_7,083.09c हवामहे वां वृषणा सुवृक्तिभिर् अस्मे इन्द्रावरुणा शर्म यच्छतम् ॥ RV_7,083.10a अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । RV_7,083.10c अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ॥ RV_7,084.01a आ वां राजानाव् अध्वरे ववृत्यां हव्येभिर् इन्द्रावरुणा नमोभिः । RV_7,084.01c प्र वां घृताची बाह्वोर् दधाना परि त्मना विषुरूपा जिगाति ॥ RV_7,084.02a युवो rëÂram बृहद् इन्वति द्यौर् यौ सेतृभिर् अरज्जुभिः सिनीथः । RV_7,084.02c परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवद् उ लोकम् ॥ RV_7,084.03a कृतं नो यज्ञं विदथेषु चारुं कृतम् ब्रह्माणि सूरिषु प्रशस्ता । RV_7,084.03c उपो रयिर् देवजूतो न एतु प्र ण स्पार्हाभिर् ऊतिभिस् तिरेतम् ॥ RV_7,084.04a अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तम् पुरुक्षुम् । RV_7,084.04c प्र य आदित्यो अनृता मिनात्य् अमिता शूरो दयते वसूनि ॥ RV_7,084.05a इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना । RV_7,084.05c सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,085.01a पुनीषे वाम् अरक्षसम् मनीषां सोमम् इन्द्राय वरुणाय जुह्वत् । RV_7,085.01c घृतप्रतीकाम् उषसं न देवीं ता नो यामन्न् उरुष्यताम् अभीके ॥ RV_7,085.02a स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति । RV_7,085.02c युवं तां इन्द्रावरुणाव् अमित्रान् हतम् पराचः शर्वा विषूचः ॥ RV_7,085.03a आपश् चिद् धि स्वयशसः सदस्सु देवीर् इन्द्रं वरुणं देवता धुः । RV_7,085.03c कृष्टीर् अन्यो धारयति प्रविक्ता वृत्राण्य् अन्यो अप्रतीनि हन्ति ॥ RV_7,085.04a स सुक्रतुर् ऋतचिद् अस्तु होता य आदित्य शवसा वां नमस्वान् । RV_7,085.04c आववर्तद् अवसे वां हविष्मान् असद् इत् स सुविताय प्रयस्वान् ॥ RV_7,085.05a इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना । RV_7,085.05c सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,086.01a धीरा त्व् अस्य महिना जनूंषि वि यस् तस्तम्भ रोदसी चिद् उर्वी । RV_7,086.01c प्र नाकम् ऋष्वं नुनुदे बृहन्तं द्विता नक्षत्रम् पप्रथच् च भूम ॥ RV_7,086.02a उत स्वया तन्वा सं वदे तत् कदा न्व् अन्तर् वरुणे भुवानि । RV_7,086.02c किम् मे हव्यम् अहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥ RV_7,086.03a पृच्छे तद् एनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् । RV_7,086.03c समानम् इन् मे कवयश् चिद् आहुर् अयं ह तुभ्यं वरुणो हृणीते ॥ RV_7,086.04a किम् आग आस वरुण ज्येष्ठं यत् स्तोतारं जिघांससि सखायम् । RV_7,086.04c प्र तन् मे वोचो दूळभ स्वधावो ऽव त्वानेना नमसा तुर इयाम् ॥ RV_7,086.05a अव द्रुग्धानि पित्र्या सृजा नो ऽव या वयं चकृमा तनूभिः । RV_7,086.05c अव राजन् पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥ RV_7,086.06a न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर् विभीदको अचित्तिः । RV_7,086.06c अस्ति ज्यायान् कनीयस उपारे स्वप्नश् चनेद् अनृतस्य प्रयोता ॥ RV_7,086.07a अरं दासो न मीळ्हुषे कराण्य् अहं देवाय भूर्णये ऽनागाः । RV_7,086.07c अचेतयद् अचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥ RV_7,086.08a अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश् चिद् अस्तु । RV_7,086.08c शं नः क्षेमे शम् उ योगे नो अस्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,087.01a रदत् पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् । RV_7,087.01c सर्गो न सृष्टो अर्वतीर् ऋतायञ् चकार महीर् अवनीर् अहभ्यः ॥ RV_7,087.02a आत्मा ते वातो रज आ नवीनोत् पशुर् न भूर्णिर् यवसे ससवान् । RV_7,087.02c अन्तर् मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥ RV_7,087.03a परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके । RV_7,087.03c ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ॥ RV_7,087.04a उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति । RV_7,087.04c विद्वान् पदस्य गुह्या न वोचद् युगाय विप्र उपराय शिक्षन् ॥ RV_7,087.05a तिस्रो द्यावो निहिता अन्तर् अस्मिन् तिस्रो भूमीर् उपराः षड्विधानाः । RV_7,087.05c गृत्सो राजा वरुणश् चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥ RV_7,087.06a अव सिन्धुं वरुणो द्यौर् इव स्थाद् द्रप्सो न श्वेतो मृगस् तुविष्मान् । RV_7,087.06c गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ॥ RV_7,087.07a यो मृळयाति चक्रुषे चिद् आगो वयं स्याम वरुणे अनागाः । RV_7,087.07c अनु व्रतान्य् अदितेर् ऋधन्तो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,088.01a प्र शुन्ध्युवं वरुणाय प्रेष्ठाम् मतिं वसिष्ठ मीळ्हुषे भरस्व । RV_7,088.01c य ईम् arväcaæ करते यजत्रं सहस्रामघं वृषणम् बृहन्तम् ॥ RV_7,088.02a अधा न्व् अस्य संदृशं जगन्वान् अग्नेर् अनीकं वरुणस्य मंसि । RV_7,088.02c स्वर् यद् अश्मन्न् अधिपा उ अन्धो ऽभि मा वपुर् दृशये निनीयात् ॥ RV_7,088.03a आ यद् रुहाव वरुणश् च नावम् प्र यत् समुद्रम् ईरयाव मध्यम् । RV_7,088.03c अधि यद् अपां स्नुभिश् चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥ RV_7,088.04a वसिष्ठं ह वरुणो नाव्य् आधाद् ऋषिं चकार स्वपा महोभिः । RV_7,088.04c स्तोतारं विप्रः सुदिनत्वे अह्नां यान् नु द्यावस् ततनन् याद् उषासः ॥ RV_7,088.05a क्व त्यानि नौ सख्या बभूवुः सचावहे यद् अवृकम् पुरा चित् । RV_7,088.05c बृहन्तम् मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥ RV_7,088.06a य आपिर् नित्यो वरुण प्रियः सन् त्वाम् आगांसि कृणवत् सखा ते । RV_7,088.06c मा त एनस्वन्तो यक्षिन् भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम् ॥ RV_7,088.07a ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्य् अस्मत् पाशं वरुणो मुमोचत् । RV_7,088.07c अवो वन्वाना अदितेर् उपस्थाद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,089.01a मो षु वरुण मृन्मयं गृहं राजन्न् अहं गमम् । RV_7,089.01c मृळा सुक्षत्र मृळय ॥ RV_7,089.02a यद् एमि प्रस्फुरन्न् इव दृतिर् न ध्मातो अद्रिवः । RV_7,089.02c मृळा सुक्षत्र मृळय ॥ RV_7,089.03a क्रत्वः समह दीनता प्रतीपं जगमा शुचे । RV_7,089.03c मृळा सुक्षत्र मृळय ॥ RV_7,089.04a अपाम् मध्ये तस्थिवांसं तृष्णाविदज् जरितारम् । RV_7,089.04c मृळा सुक्षत्र मृळय ॥ RV_7,089.05a यत् किं चेदं वरुण दैव्ये जने ऽभिद्रोहम् मनुष्याश् चरामसि । RV_7,089.05c अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥ RV_7,090.01a प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः । RV_7,090.01c वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय ॥ RV_7,090.02a ईशानाय प्रहुतिं यस् त आन छुचिं सोमं शुचिपास् तुभ्यं वायो । RV_7,090.02c कृणोषि तम् मर्त्येषु प्रशस्तं जातो-जातो जायते वाज्य् अस्य ॥ RV_7,090.03a राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । RV_7,090.03c अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥ RV_7,090.04a उच्छन्न् उषसः सुदिना अरिप्रा उरु ज्योतिर् विविदुर् दीध्यानाः । RV_7,090.04c गव्यं चिद् ऊर्वम् उशिजो वि वव्रुस् तेषाम् अनु प्रदिवः सस्रुर् आपः ॥ RV_7,090.05a ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति । RV_7,090.05c इन्द्रवायू वीरवाहं रथं वाम् ईशानयोर् अभि पृक्षः सचन्ते ॥ RV_7,090.06a ईशानासो ये दधते स्वर् णो गोभिर् अश्वेभिर् वसुभिर् हिरण्यैः । RV_7,090.06c इन्द्रवायू सूरयो विश्वम् आयुर् अर्वद्भिर् वीरैः पृतनासु सह्युः ॥ RV_7,090.07a अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः । RV_7,090.07c वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,091.01a कुविद् अङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । RV_7,091.01c ते वायवे मनवे बाधितायावासयन्न् उषसं सूर्येण ॥ RV_7,091.02a उशन्ता दूता न दभाय गोपा मासश् च पाथः शरदश् च पूर्वीः । RV_7,091.02c इन्द्रवायू सुष्टुतिर् वाम् इयाना मार्डीकम् ईट्टे सुवितं च नव्यम् ॥ RV_7,091.03a पीवोअन्नां रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः । RV_7,091.03c ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥ RV_7,091.04a यावत् तरस् तन्वो यावद् ओजो यावन् नरश् चक्षसा दीध्यानाः । RV_7,091.04c शुचिं सोमं शुचिपा पातम् अस्मे इन्द्रवायू सदतम् बर्हिर् एदम् ॥ RV_7,091.05a नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातम् अर्वाक् । RV_7,091.05c इदं हि वाम् प्रभृतम् मध्वो अग्रम् अध प्रीणाना वि मुमुक्तम् अस्मे ॥ RV_7,091.06a या वां शतं नियुतो याः सहस्रम् इन्द्रवायू विश्ववाराः सचन्ते । RV_7,091.06c आभिर् यातं सुविदत्राभिर् अर्वाक् पातं नरा प्रतिभृतस्य मध्वः ॥ RV_7,091.07a अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः । RV_7,091.07c वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,092.01a आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । RV_7,092.01c उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥ RV_7,092.02a प्र सोता जीरो अध्वरेष्व् अस्थात् सोमम् इन्द्राय वायवे पिबध्यै । RV_7,092.02c प्र यद् वाम् मध्वो अग्रियम् भरन्त्य् अध्वर्यवो देवयन्तः शचीभिः ॥ RV_7,092.03a प्र याभिर् यासि दाश्वांसम् अच्छा नियुद्भिर् वायव् इष्टये दुरोणे । RV_7,092.03c नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥ RV_7,092.04a ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः । RV_7,092.04c घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिर् अमित्रान् ॥ RV_7,092.05a आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि यज्ञम् । RV_7,092.05c वायो अस्मिन् सवने मादयस्व यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,093.01a शुचिं नु स्तोमं नवजातम् अद्येन्द्राग्नी वृत्रहणा जुषेथाम् । RV_7,093.01c उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥ RV_7,093.02a ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा । RV_7,093.02c क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥ RV_7,093.03a उपो ह यद् विदथं वाजिनो गुर् धीभिर् विप्राः प्रमतिम् इच्छमानाः । RV_7,093.03c अर्वन्तो न këÂhÃæ नक्षमाणा इन्द्राग्नी जोहुवतो नरस् ते ॥ RV_7,093.04a गीर्भिर् विप्रः प्रमतिम् इच्छमान ईट्टे रयिं यशसम् पूर्वभाजम् । RV_7,093.04c इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस् तिरतं देष्णैः ॥ RV_7,093.05a सं यन् मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते । RV_7,093.05c अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥ RV_7,093.06a इमाम् उ षु सोमसुतिम् उप न एन्द्राग्नी सौमनसाय यातम् । RV_7,093.06c नू चिद् धि परिमम्नाथे अस्मान् आ वां शश्वद्भिर् ववृतीय वाजैः ॥ RV_7,093.07a सो अग्न एना नमसा समिद्धो ऽच्छा मित्रं वरुणम् इन्द्रं वोचेः । RV_7,093.07c यत् सीम् आगश् चकृमा तत् सु मृळ तद् अर्यमादितिः शिश्रथन्तु ॥ RV_7,093.08a एता अग्न आशुषाणास इष्टीर् युवोः सचाभ्य् अश्याम वाजान् । RV_7,093.08c मेन्द्रो नो विष्णुर् मरुतः परि ख्यन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,094.01a इयं वाम् अस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । RV_7,094.01c अभ्राद् वृष्टिर् इवाजनि ॥ RV_7,094.02a शृणुतं जरितुर् हवम् इन्द्राग्नी वनतं गिरः । RV_7,094.02c ईशाना पिप्यतं धियः ॥ RV_7,094.03a मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । RV_7,094.03c मा नो रीरधतं निदे ॥ RV_7,094.04a इन्द्रे अग्ना नमो बृहत् सुवृक्तिम् एरयामहे । RV_7,094.04c धिया धेना अवस्यवः ॥ RV_7,094.05a ता हि शश्वन्त ईळत इत्था विप्रास ऊतये । RV_7,094.05c सबाधो वाजसातये ॥ RV_7,094.06a ता वां गीर्भिर् विपन्यवः प्रयस्वन्तो हवामहे । RV_7,094.06c मेधसाता सनिष्यवः ॥ RV_7,094.07a इन्द्राग्नी अवसा गतम् अस्मभ्यं चर्षणीसहा । RV_7,094.07c मा नो दुःशंस ईशत ॥ RV_7,094.08a मा कस्य नो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । RV_7,094.08c इन्द्राग्नी शर्म यच्छतम् ॥ RV_7,094.09a गोमद् धिरण्यवद् वसु यद् वाम् अश्वावद् ईमहे । RV_7,094.09c इन्द्राग्नी तद् वनेमहि ॥ RV_7,094.10a यत् सोम आ सुते नर इन्द्राग्नी अजोहवुः । RV_7,094.10c सप्तीवन्ता सपर्यवः ॥ RV_7,094.11a उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा । RV_7,094.11c आङ्गूषैर् आविवासतः ॥ RV_7,094.12a ताव् इद् दुःशंसम् मर्त्यं दुर्विद्वांसं रक्षस्विनम् । RV_7,094.12c आभोगं हन्मना हतम् उदधिं हन्मना हतम् ॥ RV_7,095.01a प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणम् आयसी पूः । RV_7,095.01c प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुर् अन्याः ॥ RV_7,095.02a एकाचेतत् सरस्वती नदीनां शुचिर् यती गिरिभ्य आ समुद्रात् । RV_7,095.02c रायश् चेतन्ती भुवनस्य भूरेर् घृतम् पयो दुदुहे नाहुषाय ॥ RV_7,095.03a स वावृधे नर्यो योषणासु वृषा शिशुर् वृषभो यज्ञियासु । RV_7,095.03c स वाजिनम् मघवद्भ्यो दधाति वि सातये तन्वम् मामृजीत ॥ RV_7,095.04a उत स्या नः सरस्वती जुषाणोप श्रवत् सुभगा यज्णे अस्मिन् । RV_7,095.04c मितज्ञुभिर् नमस्यैर् इयाना राया युजा चिद् उत्तरा सखिभ्यः ॥ RV_7,095.05a इमा जुह्वाना युष्मद् आ नमोभिः प्रति स्तोमं सरस्वति जुषस्व । RV_7,095.05c तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥ RV_7,095.06a अयम् उ ते सरस्वति वसिष्ठो द्वाराव् ऋतस्य सुभगे व्य् आवः । RV_7,095.06c वर्ध शुभ्रे स्तुवते रासि वाजान् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,096.01a बृहद् उ गायिषे वचो ऽसुर्या नदीनाम् । RV_7,096.01c सरस्वतीम् इन् महया सुवृक्तिभि स्तोमैर् वसिष्ठ रोदसी ॥ RV_7,096.02a उभे यत् ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः । RV_7,096.02c सा नो बोध्य् अवित्री मरुत्सखा चोद राधो मघोनाम् ॥ RV_7,096.03a भद्रम् इद् भद्रा कृणवत् सरस्वत्य् अकवारी चेतति वाजिनीवती । RV_7,096.03c गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत् ॥ RV_7,096.04a जनीयन्तो न्व् अग्रवः पुत्रीयन्तः सुदानवः । RV_7,096.04c सरस्वन्तं हवामहे ॥ RV_7,096.05a ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । RV_7,096.05c तेभिर् नो ऽविता भव ॥ RV_7,096.06a पीपिवांसं सरस्वत स्तनं यो विश्वदर्शतः । RV_7,096.06c भक्षीमहि प्रजाम् इषम् ॥ RV_7,097.01a यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति । RV_7,097.01c इन्द्राय यत्र सवनानि सुन्वे गमन् मदाय प्रथमं वयश् च ॥ RV_7,097.02a आ दैव्या वृणीमहे ऽवांसि बृहस्पतिर् नो मह आ सखायः । RV_7,097.02c यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥ RV_7,097.03a तम् उ ज्येष्ठं नमसा हविर्भिः सुशेवम् ब्रह्मणस् पतिं गृणीषे । RV_7,097.03c इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥ RV_7,097.04a स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर् विश्ववारो यो अस्ति । RV_7,097.04c कामो रायः सुवीर्यस्य तं दात् पर्षन् नो अति सश्चतो अरिष्टान् ॥ RV_7,097.05a तम् आ नो अर्कम् अमृताय जुष्टम् इमे धासुर् अमृतासः पुराजाः । RV_7,097.05c शुचिक्रन्दं यजतम् पस्त्यानाम् बृहस्पतिम् अनर्वाणं हुवेम ॥ RV_7,097.06a तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति । RV_7,097.06c सहश् चिद् यस्य नीलवत् सधस्थं नभो न रूपम् अरुषं वसानाः ॥ RV_7,097.07a स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीर् इषिरः स्वर्षाः । RV_7,097.07c बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥ RV_7,097.08a देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर् महित्वा । RV_7,097.08c दक्षाय्याय दक्षता सखायः करद् ब्रह्मणे सुतरा सुगाधा ॥ RV_7,097.09a इयं वाम् ब्रह्मणस् पते सुवृक्तिर् ब्रह्मेन्द्राय वज्रिणे अकारि । RV_7,097.09c अविष्टं धियो जिगृतम् पुरन्धीर् जजस्तम् अर्यो वनुषाम् अरातीः ॥ RV_7,097.10a बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । RV_7,097.10c धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,098.01a अध्वर्यवो ऽरुणं दुग्धम् अंशुं जुहोतन वृषभाय क्षितीनाम् । RV_7,098.01c गौराद् वेदीयां अवपानम् इन्द्रो विश्वाहेद् याति सुतसोमम् इच्छन् ॥ RV_7,098.02a यद् दधिषे प्रदिवि चार्व् अन्नं दिवे-दिवे पीतिम् इद् अस्य वक्षि । RV_7,098.02c उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥ RV_7,098.03a जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानम् उवाच । RV_7,098.03c एन्द्र पप्राथोर्व् अन्तरिक्षं युधा देवेभ्यो वरिवश् चकर्थ ॥ RV_7,098.04a यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् । RV_7,098.04c यद् वा नृभिर् वृत इन्द्राभियुध्यास् तं त्वयाजिं सौश्रवसं जयेम ॥ RV_7,098.05a प्रेन्द्रस्य वोचम् प्रथमा कृतानि प्र नूतना मघवा या चकार । RV_7,098.05c यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य ॥ RV_7,098.06a तवेदं विश्वम् अभितः पशव्यं यत् पश्यसि चक्षसा सूर्यस्य । RV_7,098.06c गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥ RV_7,098.07a बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । RV_7,098.07c धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,099.01a परो मात्रया तन्वा वृधान न ते महित्वम् अन्व् अश्नुवन्ति । RV_7,099.01c उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् परमस्य वित्से ॥ RV_7,099.02a न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप । RV_7,099.02c उद् अस्तभ्ना नाकम् ऋष्वम् बृहन्तं दाधर्थ प्राचीं ककुभम् पृथिव्याः ॥ RV_7,099.03a इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या । RV_7,099.03c व्य् अस्तभ्ना रोदसी विष्णव् एते दाधर्थ पृथिवीम् अभितो मयूखैः ॥ RV_7,099.04a उरुं यज्ञाय चक्रथुर् उ लोकं जनयन्ता सूर्यम् उषासम् अग्निम् । RV_7,099.04c दासस्य चिद् वृषशिप्रस्य माया जघ्नथुर् नरा पृतनाज्येषु ॥ RV_7,099.05a इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । RV_7,099.05c शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य् असुरस्य वीरान् ॥ RV_7,099.06a इयम् मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती । RV_7,099.06c ररे वां स्तोमं विदथेषु विष्णो पिन्वतम् इषो वृजनेष्व् इन्द्र ॥ RV_7,099.07a वष ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् । RV_7,099.07c वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,100.01a नू मर्तो दयते सनिष्यन् यो विष्णव उरुगायाय दाशत् । RV_7,100.01c प्र यः सत्राचा मनसा यजात एतावन्तं नर्यम् आविवासात् ॥ RV_7,100.02a त्वं विष्णो सुमतिं विश्वजन्याम् अप्रयुताम् एवयावो मतिं दाः । RV_7,100.02c पर्चो यथा नः सुवितस्य भूरेर् अश्वावतः पुरुश्चन्द्रस्य रायः ॥ RV_7,100.03a त्रिर् देवः पृथिवीम् एष एतां वि चक्रमे शतर्चसम् महित्वा । RV_7,100.03c प्र विष्णुर् अस्तु तवसस् तवीयान् त्वेषं ह्य् अस्य स्थविरस्य नाम ॥ RV_7,100.04a वि चक्रमे पृथिवीम् एष एतां क्षेत्राय विष्णुर् मनुषे दशस्यन् । RV_7,100.04c ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥ RV_7,100.05a प्र तत् ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । RV_7,100.05c तं त्वा गृणामि तवसम् अतव्यान् क्षयन्तम् अस्य रजसः पराके ॥ RV_7,100.06a किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि । RV_7,100.06c मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ ॥ RV_7,100.07a वष ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् । RV_7,100.07c वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,101.01a तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद् दुह्रे मधुदोघम् ऊधः । RV_7,101.01c स वत्सं कृण्वन् गर्भम् ओषधीनां सद्यो जातो वृषभो रोरवीति ॥ RV_7,101.02a यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे । RV_7,101.02c स त्रिधातु शरणं शर्म यंसत् त्रिवर्तु ज्योतिः स्वभिष्ट्य् अस्मे ॥ RV_7,101.03a स्तरीर् उ त्वद् भवति सूत उ त्वद् यथावशं तन्वं चक्र एषः । RV_7,101.03c पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥ RV_7,101.04a यस्मिन् विश्वानि भुवनानि तस्थुस् तिस्रो द्यावस् त्रेधा सस्रुर् आपः । RV_7,101.04c त्रयः कोशास उपसेचनासो मध्व श्चोतन्त्य् अभितो विरप्शम् ॥ RV_7,101.05a इदं वचः पर्जन्याय स्वराजे हृदो अस्त्व् अन्तरं तज् जुजोषत् । RV_7,101.05c मयोभुवो वृष्टयः सन्त्व् अस्मे सुपिप्पला ओषधीर् देवगोपाः ॥ RV_7,101.06a स रेतोधा वृषभः शश्वतीनां तस्मिन्न् आत्मा जगतस् तस्थुषश् च । RV_7,101.06c तन् म ऋतम् पातु शतशारदाय यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,102.01a पर्जन्याय प्र गायत दिवस् पुत्राय मीळ्हुषे । RV_7,102.01c स नो यवसम् इच्छतु ॥ RV_7,102.02a यो गर्भम् ओषधीनां गवां कृणोत्य् अर्वताम् । RV_7,102.02c पर्जन्यः पुरुषीणाम् ॥ RV_7,102.03a तस्मा इद् आस्ये हविर् जुहोता मधुमत्तमम् । RV_7,102.03c इळां नः संयतं करत् ॥ RV_7,103.01a संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । RV_7,103.01c वाचम् पर्जन्यजिन्विताम् प्र मण्डूका अवादिषुः ॥ RV_7,103.02a दिव्या आपो अभि यद् एनम् आयन् दृतिं न शुष्कं सरसी शयानम् । RV_7,103.02c गवाम् अह न मायुर् वत्सिनीनाम् मण्डूकानां वग्नुर् अत्रा सम् एति ॥ RV_7,103.03a यद् ईम् एनां उशतो अभ्य् अवर्षीत् तृष्यावतः प्रावृष्य् आगतायाम् । RV_7,103.03c अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यम् उप वदन्तम् एति ॥ RV_7,103.04a अन्यो अन्यम् अनु गृभ्णात्य् एनोर् अपाम् प्रसर्गे यद् अमन्दिषाताम् । RV_7,103.04c मण्डूको यद् अभिवृष्टः कनिष्कन् पृश्निः सम्पृङ्क्ते हरितेन वाचम् ॥ RV_7,103.05a यद् एषाम् अन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः । RV_7,103.05c सर्वं तद् एषां समृधेव पर्व यत् सुवाचो वदथनाध्य् अप्सु ॥ RV_7,103.06a गोमायुर् एको अजमायुर् एकः पृश्निर् एको हरित एक एषाम् । RV_7,103.06c समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचम् पिपिशुर् वदन्तः ॥ RV_7,103.07a ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णम् अभितो वदन्तः । RV_7,103.07c संवत्सरस्य तद् अहः परि ष्ठ यन् मण्डूकाः प्रावृषीणम् बभूव ॥ RV_7,103.08a ब्राह्मणासः सोमिनो वाचम् अक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् । RV_7,103.08c अध्वर्यवो घर्मिणः सिष्विदाना आविर् भवन्ति गुह्या न के चित् ॥ RV_7,103.09a देवहितिं जुगुपुर् द्वादशस्य ऋतुं नरो न प्र मिनन्त्य् एते । RV_7,103.09c संवत्सरे प्रावृष्य् आगतायां तप्ता घर्मा अश्नुवते विसर्गम् ॥ RV_7,103.10a गोमायुर् अदाद् अजमायुर् अदात् पृश्निर् अदाद् धरितो नो वसूनि । RV_7,103.10c गवाम् मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः ॥ RV_7,104.01a इन्द्रासोमा तपतं रक्ष उब्जतं न्य् अर्पयतं वृषणा तमोवृधः । RV_7,104.01c परा ӭणीतम् अचितो न्य् ओषतं हतं नुदेथां नि शिशीतम् अत्रिणः ॥ RV_7,104.02a इन्द्रासोमा सम् अघशंसम् अभ्य् अघं तपुर् ययस्तु चरुर् अग्निवां इव । RV_7,104.02c ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायं किमीदिने ॥ RV_7,104.03a इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र विध्यतम् । RV_7,104.03c यथा नातः पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे मन्युमच् छवः ॥ RV_7,104.04a इन्द्रासोमा वर्तयतं दिवो वधं सम् पृथिव्या अघशंसाय तर्हणम् । RV_7,104.04c उत् तक्षतं स्वर्यम् पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥ RV_7,104.05a इन्द्रासोमा वर्तयतं divas pary agnitaptebhir yuvam अश्महन्मभिः । RV_7,104.05c तपुर्वधेभिर् अजरेभिर् अत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥ RV_7,104.06a इन्द्रासोमा परि वाम् भूतु विश्वत इयम् मतिः कक्ष्याश्वेव वाजिना । RV_7,104.06c यां वां होत्राम् परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥ RV_7,104.07a प्रति स्मरेथां तुजयद्भिर् एवैर् हतं द्रुहो रक्षसो भङ्गुरावतः । RV_7,104.07c इन्द्रासोमा दुष्कृते मा सुगम् भूद् यो नः कदा चिद् अभिदासति द्रुहा ॥ RV_7,104.08a यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः । RV_7,104.08c आप इव काशिना संगृभीता असन्न् अस्त्व् आसत इन्द्र वक्ता ॥ RV_7,104.09a ये पाकशंसं विहरन्त एवैर् ये वा भद्रं दूषयन्ति स्वधाभिः । RV_7,104.09c अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपस्थे ॥ RV_7,104.10a यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस् तनूनाम् । RV_7,104.10c रिपु स्तेन स्तेयकृद् दभ्रम् एतु नि ष हीयतां तन्वा तना च ॥ RV_7,104.11a परः सो अस्तु तन्वा तना च तिस्रः पृथिवीर् अधो अस्तु विश्वाः । RV_7,104.11c प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश् च नक्तम् ॥ RV_7,104.12a सुविज्ञानं चिकितुषे जनाय सच् चासच् च वचसी पस्पृधाते । RV_7,104.12c तयोर् यत् सत्यं यतरद् ऋजीयस् तद् इत् सोमो ऽवति हन्त्य् आसत् ॥ RV_7,104.13a न वा उ सोमो वृजिनं हिनोति न क्षत्रियम् मिथुया धारयन्तम् । RV_7,104.13c हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते ॥ RV_7,104.14a यदि वाहम् अनृतदेव आस मोघं वा देवां अप्यूहे अग्ने । RV_7,104.14c किम् अस्मभ्यं जातवेदो हृणीषे द्रोघवाचस् ते निरृथं सचन्ताम् ॥ RV_7,104.15a अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप पूरुषस्य । RV_7,104.15c अधा स वीरैर् दशभिर् वि यूया यो मा मोघं यातुधानेत्य् आह ॥ RV_7,104.16a यो मायातुं यातुधानेत्य् आह यो वा रक्षाः शुचिर् अस्मीत्य् आह । RV_7,104.16c इन्द्रस् तं हन्तु महता वधेन विश्वस्य जन्तोर् अधमस् पदीष्ट ॥ RV_7,104.17a प्र या जिगाति खर्गलेव नक्तम् अप द्रुहा तन्वं गूहमाना । RV_7,104.17c वव्रां अनन्तां अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥ RV_7,104.18a वि तिष्ठध्वम् मरुतो विक्ष्व् इच्छत गृभायत रक्षसः सम् पिनष्टन । RV_7,104.18c वयो ये भूत्वी पतयन्ति नक्तभिर् ये वा रिपो दधिरे देवे अध्वरे ॥ RV_7,104.19a प्र वर्तय दिवो अश्मानम् इन्द्र सोमशितम् मघवन् सं शिशाधि । RV_7,104.19c प्राक्ताद् अपाक्ताद् अधराद् उदक्ताद् अभि जहि रक्षसः पर्वतेन ॥ RV_7,104.20a एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो ऽदाभ्यम् । RV_7,104.20c शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजद् अशनिं यातुमद्भ्यः ॥ RV_7,104.21a इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य् आविवासताम् । RV_7,104.21c अभीद् उ शक्रः परशुर् यथा वनम् पात्रेव भिन्दन् सत एति रक्षसः ॥ RV_7,104.22a उलूकयातुं शुशुलूकयातुं जहि श्वयातुम् उत कोकयातुम् । RV_7,104.22c सुपर्णयातुम् उत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥ RV_7,104.23a मा नो रक्षो अभि नड् यातुमावताम् अपोच्छतु मिथुना या किमीदिना । RV_7,104.23c पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥ RV_7,104.24a इन्द्र जहि पुमांसं यातुधानम् उत स्त्रियम् मायया शाशदानाम् । RV_7,104.24c विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन् सूर्यम् उच्चरन्तम् ॥ RV_7,104.25a प्रति चक्ष्व वि चक्ष्वेन्द्रश् च सोम जागृतम् । RV_7,104.25c रक्षोभ्यो वधम् अस्यतम् अशनिं यातुमद्भ्यः ॥ _____________________________________________________________ ऋग्वेद 8 RV_8,001.01a मा चिद् अन्यद् वि शंसत सखायो मा रिषण्यत । RV_8,001.01c इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत ॥ RV_8,001.02a अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् । RV_8,001.02c विद्वेषणं संवननोभयङ्करम् मंहिष्ठम् उभयाविनम् ॥ RV_8,001.03a यच् चिद् धि त्वा जना इमे नाना हवन्त ऊतये । RV_8,001.03c अस्माकम् ब्रह्मेदम् इन्द्र भूतु ते ऽहा विश्वा च वर्धनम् ॥ RV_8,001.04a वि तर्तूर्यन्ते मघवन् विपश्चितो ऽर्यो विपो जनानाम् । RV_8,001.04c उप क्रमस्व पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥ RV_8,001.05a महे चन त्वाम् अद्रिवः परा शुल्काय देयाम् । RV_8,001.05c न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥ RV_8,001.06a वस्यां इन्द्रासि मे पितुर् उत भ्रातुर् अभुञ्जतः । RV_8,001.06c माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥ RV_8,001.07a क्वेयथ क्वेद् असि पुरुत्रा चिद् धि ते मनः । RV_8,001.07c अलर्षि युध्म खजकृत् पुरन्दर प्र गायत्रा अगासिषुः ॥ RV_8,001.08a प्रास्मै गायत्रम् अर्चत वावातुर् यः पुरन्दरः । RV_8,001.08c याभिः काण्वस्योप बर्हिर् आसदं यासद् वज्री भिनत् पुरः ॥ RV_8,001.09a ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः । RV_8,001.09c अश्वासो ये ते वृषणो रघुद्रुवस् तेभिर् नस् तूयम् आ गहि ॥ RV_8,001.10a आ त्व् अद्य सबर्दुघां हुवे गायत्रवेपसम् । RV_8,001.10c इन्द्रं धेनुं सुदुघाम् अन्याम् इषम् उरुधाराम् अरङ्कृतम् ॥ RV_8,001.11a यत् तुदत् सूर एतशं वङ्कू वातस्य पर्णिना । RV_8,001.11c वहत् कुत्सम् आर्जुनेयं शतक्रतुः त्सरद् गन्धर्वम् अस्तृतम् ॥ RV_8,001.12a य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः । RV_8,001.12c संधाता संधिम् मघवा पुरूवसुर् इष्कर्ता विह्रुतम् पुनः ॥ RV_8,001.13a मा भूम निष्ट्या इवेन्द्र त्वद् अरणा इव । RV_8,001.13c वनानि न प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि ॥ RV_8,001.14a अमन्महीद् अनाशवो ऽनुग्रासश् च वृत्रहन् । RV_8,001.14c सकृत् सु ते महता शूर राधसा अनु स्तोमम् मुदीमहि ॥ RV_8,001.15a यदि स्तोमम् मम श्रवद् अस्माकम् इन्द्रम् इन्दवः । RV_8,001.15c तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥ RV_8,001.16a आ त्व् अद्य सधस्तुतिं वावातुः सख्युर् आ गहि । RV_8,001.16c उपस्तुतिर् मघोनाम् प्र त्वावत्व् अधा ते वश्मि सुष्टुतिम् ॥ RV_8,001.17a सोता हि सोमम् अद्रिभिर् एम् एनम् अप्सु धावत । RV_8,001.17c गव्या वस्त्रेव वासयन्त इन् नरो निर् धुक्षन् वक्षणाभ्यः ॥ RV_8,001.18a अध ज्मो अध वा दिवो बृहतो रोचनाद् अधि । RV_8,001.18c अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥ RV_8,001.19a इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् । RV_8,001.19c शक्र एणम् पीपयद् विश्वया धिया हिन्वानं न वाजयुम् ॥ RV_8,001.20a मा त्वा सोमस्य गल्दया सदा याचन्न् अहं गिरा । RV_8,001.20c भूर्णिम् मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥ RV_8,001.21a मदेनेषितम् मदम् उग्रम् उग्रेण शवसा । RV_8,001.21c विश्वेषां तरुतारम् मदच्युतम् मदे हि ष्मा ददाति नः ॥ RV_8,001.22a शेवारे वार्या पुरु देवो मर्ताय दाशुषे । RV_8,001.22c स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥ RV_8,001.23a एन्द्र याहि मत्स्व चित्रेण देव राधसा । RV_8,001.23c सरो न प्रास्य् उदरं सपीतिभिर् आ सोमेभिर् उरु स्फिरम् ॥ RV_8,001.24a आ त्वा सहस्रम् आ शतं युक्ता रथे हिरण्यये । RV_8,001.24c ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ RV_8,001.25a आ त्वा रथे हिरण्यये हरी मयूरशेप्या । RV_8,001.25c शितिपृष्ठा वहताम् मध्वो अन्धसो विवक्षणस्य पीतये ॥ RV_8,001.26a पिबा त्व् अस्य गिर्वणः सुतस्य पूर्वपा इव । RV_8,001.26c परिष्कृतस्य रसिन इयम् आसुतिश् चारुर् मदाय पत्यते ॥ RV_8,001.27a य एको अस्ति दंसना महां उग्रो अभि व्रतैः । RV_8,001.27c गमत् स शिप्री न स योषद् आ गमद् धवं न परि वर्जति ॥ RV_8,001.28a त्वम् पुरं चरिष्ण्वं वधैः शुष्णस्य सम् पिणक् । RV_8,001.28c त्वम् भा अनु चरो अध द्विता यद् इन्द्र हव्यो भुवः ॥ RV_8,001.29a मम त्वा सूर उदिते मम मध्यन्दिने दिवः । RV_8,001.29c मम प्रपित्वे अपिशर्वरे वसव् आ स्तोमासो अवृत्सत ॥ RV_8,001.30a स्तुहि स्तुहीद् एते घा ते मंहिष्ठासो मघोनाम् । RV_8,001.30c निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥ RV_8,001.31a आ यद् अश्वान् वनन्वतः श्रद्धयाहं रथे रुहम् । RV_8,001.31c उत वामस्य वसुनश् चिकेतति यो अस्ति याद्वः पशुः ॥ RV_8,001.32a य ऋज्रा मह्यम् मामहे सह त्वचा हिरण्यया । RV_8,001.32c एष विश्वान्य् अभ्य् अस्तु सौभगासङ्गस्य स्वनद्रथः ॥ RV_8,001.33a अध प्लायोगिर् अति दासद् अन्यान् आसङ्गो अग्ने दशभिः सहस्रैः । RV_8,001.33c अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निर् अतिष्ठन् ॥ RV_8,001.34a अन्व् अस्य स्थूरं ददृशे पुरस्ताद् अनस्थ ऊरुर् अवरम्बमाणः । RV_8,001.34c शश्वती नार्य् अभिचक्ष्याह सुभद्रम् अर्य भोजनम् बिभर्षि ॥ RV_8,002.01a इदं वसो सुतम् अन्धः पिबा सुपूर्णम् उदरम् । RV_8,002.01c अनाभयिन् ररिमा ते ॥ RV_8,002.02a नृभिर् धूतः सुतो अश्नैर् अव्यो वारैः परिपूतः । RV_8,002.02c अश्वो न निक्तो नदीषु ॥ RV_8,002.03a तं ते यवं यथा गोभिः स्वादुम् अकर्म श्रीणन्तः । RV_8,002.03c इन्द्र त्वास्मिन् सधमादे ॥ RV_8,002.04a इन्द्र इत् सोमपा एक इन्द्रः सुतपा विश्वायुः । RV_8,002.04c अन्तर् देवान् मर्त्यांश् च ॥ RV_8,002.05a न यं शुक्रो न दुराशीर् न तृप्रा उरुव्यचसम् । RV_8,002.05c अपस्पृण्वते सुहार्दम् ॥ RV_8,002.06a गोभिर् यद् ईम् अन्ये अस्मन् मृगं न व्रा मृगयन्ते । RV_8,002.06c अभित्सरन्ति धेनुभिः ॥ RV_8,002.07a त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य । RV_8,002.07c स्वे क्षये सुतपाव्नः ॥ RV_8,002.08a त्रयः कोशास श्चोतन्ति तिस्रश् चम्वः सुपूर्णाः । RV_8,002.08c समाने अधि भार्मन् ॥ RV_8,002.09a शुचिर् असि पुरुनिष्ठाः क्षीरैर् मध्यत आशीर्तः । RV_8,002.09c दध्ना मन्दिष्ठः शूरस्य ॥ RV_8,002.10a इमे त इन्द्र सोमास् तीव्रा अस्मे सुतासः । RV_8,002.10c शुक्रा आशिरं याचन्ते ॥ RV_8,002.11a तां आशिरम् पुरोळाशम् इन्द्रेमं सोमं श्रीणीहि । RV_8,002.11c रेवन्तं हि त्वा ӭणोमि ॥ RV_8,002.12a हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् । RV_8,002.12c ऊधर् न नग्ना जरन्ते ॥ RV_8,002.13a रेवां इद् रेवत स्तोता स्यात् त्वावतो मघोनः । RV_8,002.13c प्रेद् उ हरिवः श्रुतस्य ॥ RV_8,002.14a उक्थं चन शस्यमानम् अगोर् अरिर् आ चिकेत । RV_8,002.14c न गायत्रं गीयमानम् ॥ RV_8,002.15a मा न इन्द्र पीयत्नवे मा शर्धते परा दाः । RV_8,002.15c शिक्षा शचीवः शचीभिः ॥ RV_8,002.16a वयम् उ त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । RV_8,002.16c कण्वा उक्थेभिर् जरन्ते ॥ RV_8,002.17a न घेम् अन्यद् आ पपन वज्रिन्न् अपसो नविष्टौ । RV_8,002.17c तवेद् उ स्तोमं चिकेत ॥ RV_8,002.18a इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । RV_8,002.18c यन्ति प्रमादम् अतन्द्राः ॥ RV_8,002.19a ओ षु प्र याहि वाजेभिर् मा हृणीथा अभ्य् अस्मान् । RV_8,002.19c महां इव युवजानिः ॥ RV_8,002.20a मो ष्व् अद्य दुर्हणावान् सायं करद् आरे अस्मत् । RV_8,002.20c अश्रीर इव जामाता ॥ RV_8,002.21a विद्मा ह्य् अस्य वीरस्य भूरिदावरीं सुमतिम् । RV_8,002.21c त्रिषु जातस्य मनांसि ॥ RV_8,002.22a आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् । RV_8,002.22c यशस्तरं शतमूतेः ॥ RV_8,002.23a ज्येष्ठेन सोतर् इन्द्राय सोमं वीराय शक्राय । RV_8,002.23c भरा पिबन् नर्याय ॥ RV_8,002.24a यो वेदिष्ठो अव्यथिष्व् अश्वावन्तं जरितृभ्यः । RV_8,002.24c वाजं स्तोतृभ्यो गोमन्तम् ॥ RV_8,002.25a पन्यम्-पन्यम् इत् सोतार आ धावत मद्याय । RV_8,002.25c सोमं वीराय शूराय ॥ RV_8,002.26a पाता वृत्रहा सुतम् आ घा गमन् नारे अस्मत् । RV_8,002.26c नि यमते शतमूतिः ॥ RV_8,002.27a एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् । RV_8,002.27c गीर्भिः श्रुतं गिर्वणसम् ॥ RV_8,002.28a स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि । RV_8,002.28c शिप्रिन्न् ऋषीवः शचीवो नायम् अच्छा सधमादम् ॥ RV_8,002.29a स्तुतश् च यास् त्वा वर्धन्ति महे राधसे नृम्णाय । RV_8,002.29c इन्द्र कारिणं वृधन्तः ॥ RV_8,002.30a गिरश् च यास् ते गिर्वाह उक्था च तुभ्यं तानि । RV_8,002.30c सत्रा दधिरे शवांसि ॥ RV_8,002.31a एवेद् एष तुविकूर्मिर् वाजां एको वज्रहस्तः । RV_8,002.31c सनाद् अमृक्तो दयते ॥ RV_8,002.32a हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः । RV_8,002.32c महान् महीभिः शचीभिः ॥ RV_8,002.33a यस्मिन् विश्वाश् चर्षणय उत च्यौत्ना ज्रयांसि च । RV_8,002.33c अनु घेन् मन्दी मघोनः ॥ RV_8,002.34a एष एतानि चकारेन्द्रो विश्वा यो ऽति शृण्वे । RV_8,002.34c वाजदावा मघोनाम् ॥ RV_8,002.35a प्रभर्ता रथं गव्यन्तम् अपाकाच् चिद् यम् अवति । RV_8,002.35c इनो वसु स हि वोळ्हा ॥ RV_8,002.36a सनिता विप्रो अर्वद्भिर् हन्ता वृत्रं नृभिः शूरः । RV_8,002.36c सत्यो ऽविता विधन्तम् ॥ RV_8,002.37a यजध्वैनम् प्रियमेधा इन्द्रं सत्राचा मनसा । RV_8,002.37c यो भूत् सोमैः सत्यमद्वा ॥ RV_8,002.38a गाथश्रवसं सत्पतिं श्रवस्कामम् पुरुत्मानम् । RV_8,002.38c कण्वासो गात वाजिनम् ॥ RV_8,002.39a य ऋते चिद् गास् पदेभ्यो दात् सखा नृभ्यः शचीवान् । RV_8,002.39c ये अस्मिन् कामम् अश्रियन् ॥ RV_8,002.40a इत्था धीवन्तम् अद्रिवः काण्वम् मेध्यातिथिम् । RV_8,002.40c मेषो भूतो ऽभि यन्न् अयः ॥ RV_8,002.41a शिक्षा विभिन्दो अस्मै चत्वार्य् अयुता ददत् । RV_8,002.41c अष्टा परः सहस्रा ॥ RV_8,002.42a उत सु त्ये पयोवृधा माकी रणस्य नप्त्या । RV_8,002.42c जनित्वनाय मामहे ॥ RV_8,003.01a पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । RV_8,003.01c आपिर् नो बोधि सधमाद्यो वृधे ऽस्मां अवन्तु ते धियः ॥ RV_8,003.02a भूयाम ते सुमतौ वाजिनो वयम् मा न स्तर् अभिमातये । RV_8,003.02c asmä चित्राभिर् अवताद् अभिष्टिभिर् आ नः सुम्नेषु यामय ॥ RV_8,003.03a इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । RV_8,003.03c पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ॥ RV_8,003.04a अयं सहस्रम् ऋषिभिः सहस्कृतः समुद्र इव पप्रथे । RV_8,003.04c सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ RV_8,003.05a इन्द्रम् इद् देवतातय इन्द्रम् प्रयत्य् अध्वरे । RV_8,003.05c इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ RV_8,003.06a इन्द्रो मह्ना रोदसी पप्रथच् छव इन्द्रः सूर्यम् अरोचयत् । RV_8,003.06c इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ RV_8,003.07a अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिर् आयवः । RV_8,003.07c समीचीनास ऋभवः सम् अस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥ RV_8,003.08a अस्येद् इन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । RV_8,003.08c अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा ॥ RV_8,003.09a तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये । RV_8,003.09c येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ॥ RV_8,003.10a येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः । RV_8,003.10c सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे ॥ RV_8,003.11a शग्धी न इन्द्र यत् त्वा रयिं यामि सुवीर्यम् । RV_8,003.11c शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥ RV_8,003.12a शग्धी नो अस्य यद् ध पौरम् आविथ धिय इन्द्र सिषासतः । RV_8,003.12c शग्धि यथा रुशमं श्यावकं कृपम् इन्द्र प्रावः स्वर्णरम् ॥ RV_8,003.13a कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः । RV_8,003.13c नही न्व् अस्य महिमानम् इन्द्रियं स्वर् गृणन्त आनशुः ॥ RV_8,003.14a कद् उ स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते । RV_8,003.14c कदा हवम् मघवन्न् इन्द्र सुन्वतः कद् उ स्तुवत आ गमः ॥ RV_8,003.15a उद् उ त्ये मधुमत्तमा गिर स्तोमास ईरते । RV_8,003.15c सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥ RV_8,003.16a कण्वा इव भृगवः सूर्या इव विश्वम् इद् धीतम् आनशुः । RV_8,003.16c इन्द्रं स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन् ॥ RV_8,003.17a युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । RV_8,003.17c अर्वाचीनो मघवन् सोमपीतय उग्र ऋष्वेभिर् आ गहि ॥ RV_8,003.18a इमे हि ते कारवो वावशुर् धिया विप्रासो मेधसातये । RV_8,003.18c स त्वं नो मघवन्न् इन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥ RV_8,003.19a निर् इन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः । RV_8,003.19c निर् अर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥ RV_8,003.20a निर् अग्नयो रुरुचुर् निर् उ सूर्यो निः सोम इन्द्रियो रसः । RV_8,003.20c निर् अन्तरिक्षाद् अधमो महाम् अहिं कृषे तद् इन्द्र पौंस्यम् ॥ RV_8,003.21a यम् मे दुर् इन्द्रो मरुतः पाकस्थामा कौरयाणः । RV_8,003.21c विश्वेषां त्मना शोभिष्ठम् उपेव दिवि धावमानम् ॥ RV_8,003.22a रोहितम् मे पाकस्थामा सुधुरं कक्ष्यप्राम् । RV_8,003.22c अदाद् रायो विबोधनम् ॥ RV_8,003.23a यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः । RV_8,003.23c अस्तं वयो न तुग्र्यम् ॥ RV_8,003.24a आत्मा पितुस् तनूर् वास ओजोदा अभ्यञ्जनम् । RV_8,003.24c तुरीयम् इद् रोहितस्य पाकस्थामानम् भोजं दातारम् अब्रवम् ॥ RV_8,004.01a यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः । RV_8,004.01c सिमा पुरू नृषूतो अस्य् आनवे ऽसि प्रशर्ध तुर्वशे ॥ RV_8,004.02a यद् वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । RV_8,004.02c कण्वासस् त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्य् आ गहि ॥ RV_8,004.03a यथा गौरो अपा कृतं तृष्यन्न् एत्य् अवेरिणम् । RV_8,004.03c आपित्वे नः प्रपित्वे तूयम् आ गहि कण्वेषु सु सचा पिब ॥ RV_8,004.04a मन्दन्तु त्वा मघवन्न् इन्द्रेन्दवो राधोदेयाय सुन्वते । RV_8,004.04c आमुष्या सोमम् अपिबश् चमू सुतं ज्येष्ठं तद् दधिषे सहः ॥ RV_8,004.05a प्र चक्रे सहसा सहो बभञ्ज मन्युम् ओजसा । RV_8,004.05c विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥ RV_8,004.06a सहस्रेणेव सचते यवीयुधा यस् त आनऌ उपस्तुतिम् । RV_8,004.06c पुत्रम् प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमौक्तिभिः ॥ RV_8,004.07a मा भेम मा श्रमिष्मोग्रस्य सख्ये तव । RV_8,004.07c महत् ते वृष्णो अभिचक्ष्यं कृतम् पश्येम तुर्वशं यदुम् ॥ RV_8,004.08a सव्याम् अनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति । RV_8,004.08c मध्वा सम्पृक्ताः सारघेण धेनवस् तूयम् एहि द्रवा पिब ॥ RV_8,004.09a अश्वी रथी सुरूप इद् गोमां इद् इन्द्र ते सखा । RV_8,004.09c श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभाम् उप ॥ RV_8,004.10a ऋश्यो न तृष्यन्न् अवपानम् आ गहि पिबा सोमं वशां अनु । RV_8,004.10c निमेघमानो मघवन् दिवे-दिव ओजिष्ठं दधिषे सहः ॥ RV_8,004.11a अध्वर्यो द्रावया त्वं सोमम् इन्द्रः पिपासति । RV_8,004.11c उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥ RV_8,004.12a स्वयं चित् स मन्यते दाशुरिर् जनो यत्रा सोमस्य तृम्पसि । RV_8,004.12c इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥ RV_8,004.13a रथेष्ठायाध्वर्यवः सोमम् इन्द्राय सोतन । RV_8,004.13c अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥ RV_8,004.14a उप ब्रध्नं वावाता वृषणा हरी इन्द्रम् अपसु वक्षतः । RV_8,004.14c arväcaæ त्वा सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप ॥ RV_8,004.15a प्र पूषणं वृणीमहे युज्याय पुरूवसुम् । RV_8,004.15c स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥ RV_8,004.16a सं नः शिशीहि भुरिजोर् इव क्षुरं रास्व रायो विमोचन । RV_8,004.16c त्वे तन् नः सुवेदम् उस्रियं वसु यं त्वं हिनोषि मर्त्यम् ॥ RV_8,004.17a वेमि त्वा पूषन्न् ऋञ्जसे वेमि स्तोतव आघृणे । RV_8,004.17c न तस्य वेम्य् अरणं हि तद् वसो स्तुषे पज्राय साम्ने ॥ RV_8,004.18a परा गावो यवसं कच् चिद् आघृणे नित्यं रेक्णो अमर्त्य । RV_8,004.18c अस्माकम् पूषन्न् अविता शिवो भव मंहिष्ठो वाजसातये ॥ RV_8,004.19a स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु । RV_8,004.19c राज्ञस् त्वेषस्य सुभगस्य रातिषु तुर्वशेष्व् अमन्महि ॥ RV_8,004.20a धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैर् अभिद्युभिः । RV_8,004.20c षष्टिं सहस्रानु निर्मजाम् अजे निर् यूथानि गवाम् ऋषिः ॥ RV_8,004.21a वृक्षाश् चिन् मे अभिपित्वे अरारणुः । RV_8,004.21c गाम् भजन्त मेहनाश्वम् भजन्त मेहना ॥ RV_8,005.01a दूराद् इहेव यत् सत्य् अरुणप्सुर् अशिश्वितत् । RV_8,005.01c वि भानुं विश्वधातनत् ॥ RV_8,005.02a नृवद् दस्रा मनोयुजा रथेन पृथुपाजसा । RV_8,005.02c सचेथे अश्विनोषसम् ॥ RV_8,005.03a युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत । RV_8,005.03c वाचं दूतो यथोहिषे ॥ RV_8,005.04a पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू । RV_8,005.04c स्तुषे कण्वासो अश्विना ॥ RV_8,005.05a मंहिष्ठा वाजसातमेषयन्ता शुभस् पती । RV_8,005.05c गन्तारा दाशुषो गृहम् ॥ RV_8,005.06a ता सुदेवाय दाशुषे सुमेधाम् अवितारिणीम् । RV_8,005.06c घृतैर् गव्यूतिम् उक्षतम् ॥ RV_8,005.07a आ न स्तोमम् उप द्रवत् तूयं श्येनेभिर् आशुभिः । RV_8,005.07c यातम् अश्वेभिर् अश्विना ॥ RV_8,005.08a येभिस् तिस्रः परावतो दिवो विश्वानि रोचना । RV_8,005.08c त्रींर् अक्तून् परिदीयथः ॥ RV_8,005.09a उत नो गोमतीर् इष उत सातीर् अहर्विदा । RV_8,005.09c वि पथः सातये सितम् ॥ RV_8,005.10a आ नो गोमन्तम् अश्विना सुवीरं सुरथं रयिम् । RV_8,005.10c वोळ्हम् अश्वावतीर् इषः ॥ RV_8,005.11a वावृधाना शुभस् पती दस्रा हिरण्यवर्तनी । RV_8,005.11c पिबतं सोम्यम् मधु ॥ RV_8,005.12a अस्मभ्यं वाजिनीवसू मघवद्भ्यश् च सप्रथः । RV_8,005.12c छर्दिर् यन्तम् अदाभ्यम् ॥ RV_8,005.13a नि षु ब्रह्म जनानां याविष्टं तूयम् आ गतम् । RV_8,005.13c मो ष्व् अन्यां उपारतम् ॥ RV_8,005.14a अस्य पिबतम् अश्विना युवम् मदस्य चारुणः । RV_8,005.14c मध्वो रातस्य धिष्ण्या ॥ RV_8,005.15a अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् । RV_8,005.15c पुरुक्षुं विश्वधायसम् ॥ RV_8,005.16a पुरुत्रा चिद् धि वां नरा विह्वयन्ते मनीषिणः । RV_8,005.16c वाघद्भिर् अश्विना गतम् ॥ RV_8,005.17a जनासो वृक्तबर्हिषो हविष्मन्तो अरङ्कृतः । RV_8,005.17c युवां हवन्ते अश्विना ॥ RV_8,005.18a अस्माकम् अद्य वाम् अयं स्तोमो वाहिष्ठो अन्तमः । RV_8,005.18c युवाभ्याम् भूत्व् अश्विना ॥ RV_8,005.19a यो ह वाम् मधुनो दृतिर् आहितो रथचर्षणे । RV_8,005.19c ततः पिबतम् अश्विना ॥ RV_8,005.20a तेन नो वाजिनीवसू पश्वे तोकाय शं गवे । RV_8,005.20c वहतम् पीवरीर् इषः ॥ RV_8,005.21a उत नो दिव्या इष उत सिन्धूंर् अहर्विदा । RV_8,005.21c अप द्वारेव वर्षथः ॥ RV_8,005.22a कदा वां तउग्र्यो विधत् समुद्रे जहितो नरा । RV_8,005.22c यद् वां रथो विभिष् पतात् ॥ RV_8,005.23a युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये । RV_8,005.23c शश्वद् ऊतीर् दशस्यथः ॥ RV_8,005.24a ताभिर् आ यातम् ऊतिभिर् नव्यसीभिः सुशस्तिभिः । RV_8,005.24c यद् वां वृषण्वसू हुवे ॥ RV_8,005.25a यथा चित् कण्वम् आवतम् प्रियमेधम् उपस्तुतम् । RV_8,005.25c अत्रिं शिञ्जारम् अश्विना ॥ RV_8,005.26a यथोत कृत्व्ये धने ऽंशुं गोष्व् अगस्त्यम् । RV_8,005.26c यथा वाजेषु सोभरिम् ॥ RV_8,005.27a एतावद् वां वृषण्वसू अतो वा भूयो अश्विना । RV_8,005.27c गृणन्तः सुम्नम् ईमहे ॥ RV_8,005.28a रथं हिरण्यवन्धुरं हिरण्याभीशुम् अश्विना । RV_8,005.28c आ हि स्थाथो दिविस्पृशम् ॥ RV_8,005.29a हिरण्ययी वां रभिर् ईषा अक्षो हिरण्ययः । RV_8,005.29c उभा चक्रा हिरण्यया ॥ RV_8,005.30a तेन नो वाजिनीवसू परावतश् चिद् आ गतम् । RV_8,005.30c उपेमां सुष्टुतिम् मम ॥ RV_8,005.31a आ वहेथे पराकात् पूर्वीर् अश्नन्ताव् अश्विना । RV_8,005.31c इषो दासीर् अमर्त्या ॥ RV_8,005.32a आ नो द्युम्नैर् आ श्रवोभिर् आ राया यातम् अश्विना । RV_8,005.32c पुरुश्चन्द्रा नासत्या ॥ RV_8,005.33a एह वाम् प्रुषितप्सवो वयो वहन्तु पर्णिनः । RV_8,005.33c अच्छा स्वध्वरं जनम् ॥ RV_8,005.34a रथं वाम् अनुगायसं य इषा वर्तते सह । RV_8,005.34c न चक्रम् अभि बाधते ॥ RV_8,005.35a हिरण्ययेन रथेन द्रवत्पाणिभिर् अश्वैः । RV_8,005.35c धीजवना नासत्या ॥ RV_8,005.36a युवम् मृगं जागृवांसं स्वदथो वा वृषण्वसू । RV_8,005.36c ता नः पृङ्क्तम् इषा रयिम् ॥ RV_8,005.37a ता मे अश्विना सनीनां विद्यातं नवानाम् । RV_8,005.37c यथा चिच् चैद्यः कशुः शतम् उष्ट्रानां ददत् सहस्रा दश गोनाम् ॥ RV_8,005.38a यो मे हिरण्यसंदृशो दश राज्ञो अमंहत । RV_8,005.38c अधस्पदा इच् चैद्यस्य कृष्टयश् चर्मम्ना अभितो जनाः ॥ RV_8,005.39a माकिर् एना पथा गाद् येनेमे यन्ति चेदयः । RV_8,005.39c अन्यो नेत् सूरिर् ओहते भूरिदावत्तरो जनः ॥ RV_8,006.01a महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव । RV_8,006.01c स्तोमैर् वत्सस्य वावृधे ॥ RV_8,006.02a प्रजाम् ऋतस्य पिप्रतः प्र यद् भरन्त वह्नयः । RV_8,006.02c विप्रा ऋतस्य वाहसा ॥ RV_8,006.03a कण्वा इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् । RV_8,006.03c जामि ब्रुवत आयुधम् ॥ RV_8,006.04a सम् अस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । RV_8,006.04c समुद्रायेव सिन्धवः ॥ RV_8,006.05a ओजस् तद् अस्य तित्विष उभे यत् समवर्तयत् । RV_8,006.05c इन्द्रश् चर्मेव रोदसी ॥ RV_8,006.06a वि चिद् वृत्रस्य दोधतो वज्रेण शतपर्वणा । RV_8,006.06c शिरो बिभेद वृष्णिना ॥ RV_8,006.07a इमा अभि प्र णोनुमो विपाम् अग्रेषु धीतयः । RV_8,006.07c अग्नेः शोचिर् न दिद्युतः ॥ RV_8,006.08a गुहा सतीर् उप त्मना प्र यच् छोचन्त धीतयः । RV_8,006.08c कण्वा ऋतस्य धारया ॥ RV_8,006.09a प्र तम् इन्द्र नशीमहि रयिं गोमन्तम् अश्विनम् । RV_8,006.09c प्र ब्रह्म पूर्वचित्तये ॥ RV_8,006.10a अहम् इद् धि पितुष् परि मेधाम् ऋतस्य जग्रभ । RV_8,006.10c अहं सूर्य इवाजनि ॥ RV_8,006.11a अहम् प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् । RV_8,006.11c येनेन्द्रः शुष्मम् इद् दधे ॥ RV_8,006.12a ये त्वाम् इन्द्र न तुष्टुवुर् ऋषयो ये च तुष्टुवुः । RV_8,006.12c ममेद् वर्धस्व सुष्टुतः ॥ RV_8,006.13a यद् अस्य मन्युर् अध्वनीद् वि वृत्रम् पर्वशो रुजन् । RV_8,006.13c अपः समुद्रम् ऐरयत् ॥ RV_8,006.14a नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि । RV_8,006.14c वृषा ह्य् उग्र शृण्विषे ॥ RV_8,006.15a न द्याव इन्द्रम् ओजसा नान्तरिक्षाणि वज्रिणम् । RV_8,006.15c न विव्यचन्त भूमयः ॥ RV_8,006.16a यस् त इन्द्र महीर् अप स्तभूयमान आशयत् । RV_8,006.16c नि तम् पद्यासु शिश्नथः ॥ RV_8,006.17a य इमे रोदसी मही समीची समजग्रभीत् । RV_8,006.17c तमोभिर् इन्द्र तं गुहः ॥ RV_8,006.18a य इन्द्र यतयस् त्वा भृगवो ये च तुष्टुवुः । RV_8,006.18c ममेद् उग्र श्रुधी हवम् ॥ RV_8,006.19a इमास् त इन्द्र पृश्नयो घृतं दुहत आशिरम् । RV_8,006.19c एनाम् ऋतस्य पिप्युषीः ॥ RV_8,006.20a या इन्द्र प्रस्वस् त्वासा गर्भम् अचक्रिरन् । RV_8,006.20c परि धर्मेव सूर्यम् ॥ RV_8,006.21a त्वाम् इच् छवसस् पते कण्वा उक्थेन वावृधुः । RV_8,006.21c त्वां सुतास इन्दवः ॥ RV_8,006.22a तवेद् इन्द्र प्रणीतिषूत प्रशस्तिर् अद्रिवः । RV_8,006.22c यज्ञो वितन्तसाय्यः ॥ RV_8,006.23a आ न इन्द्र महीम् इषम् पुरं न दर्षि गोमतीम् । RV_8,006.23c उत प्रजां सुवीर्यम् ॥ RV_8,006.24a उत त्यद् आश्वश्व्यं यद् इन्द्र नाहुषीष्व् आ । RV_8,006.24c अग्रे विक्षु प्रदीदयत् ॥ RV_8,006.25a अभि व्रजं न तत्निषे सूर उपाकचक्षसम् । RV_8,006.25c यद् इन्द्र मृळयासि नः ॥ RV_8,006.26a यद् अङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः । RV_8,006.26c महां अपार ओजसा ॥ RV_8,006.27a तं त्वा हविष्मतीर् विश उप ब्रुवत ऊतये । RV_8,006.27c उरुज्रयसम् इन्दुभिः ॥ RV_8,006.28a उपह्वरे गिरीणां संगथे च नदीनाम् । RV_8,006.28c धिया विप्रो अजायत ॥ RV_8,006.29a अतः समुद्रम् उद्वतश् चिकित्वां अव पश्यति । RV_8,006.29c यतो विपान एजति ॥ RV_8,006.30a आद् इत् प्रत्नस्य रेतसो ज्योतिष् पश्यन्ति वासरम् । RV_8,006.30c परो यद् इध्यते दिवा ॥ RV_8,006.31a कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् । RV_8,006.31c उतो शविष्ठ वृष्ण्यम् ॥ RV_8,006.32a इमाम् म इन्द्र सुष्टुतिं जुषस्व प्र सु माम् अव । RV_8,006.32c उत प्र वर्धया मतिम् ॥ RV_8,006.33a उत ब्रह्मण्या वयं तुभ्यम् प्रवृद्ध वज्रिवः । RV_8,006.33c विप्रा अतक्ष्म जीवसे ॥ RV_8,006.34a अभि कण्वा अनूषतापो न प्रवता यतीः । RV_8,006.34c इन्द्रं वनन्वती मतिः ॥ RV_8,006.35a इन्द्रम् उक्थानि वावृधुः समुद्रम् इव सिन्धवः । RV_8,006.35c अनुत्तमन्युम् अजरम् ॥ RV_8,006.36a आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् । RV_8,006.36c इमम् इन्द्र सुतम् पिब ॥ RV_8,006.37a त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः । RV_8,006.37c हवन्ते वाजसातये ॥ RV_8,006.38a अनु त्वा रोदसी उभे चक्रं न वर्त्य् एतशम् । RV_8,006.38c अनु सुवानास इन्दवः ॥ RV_8,006.39a मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति । RV_8,006.39c मत्स्वा विवस्वतो मती ॥ RV_8,006.40a वावृधान उप द्यवि वृषा वज्र्य् अरोरवीत् । RV_8,006.40c वृत्रहा सोमपातमः ॥ RV_8,006.41a ऋषिर् हि पूर्वजा अस्य् एक ईशान ओजसा । RV_8,006.41c इन्द्र चोष्कूयसे वसु ॥ RV_8,006.42a अस्माकं त्वा सुतां उप वीतपृष्ठा अभि प्रयः । RV_8,006.42c शतं वहन्तु हरयः ॥ RV_8,006.43a इमां सु पूर्व्यां धियम् मधोर् घृतस्य पिप्युषीम् । RV_8,006.43c कण्वा उक्थेन वावृधुः ॥ RV_8,006.44a इन्द्रम् इद् विमहीनाम् मेधे वृणीत मर्त्यः । RV_8,006.44c इन्द्रं सनिष्युर् ऊतये ॥ RV_8,006.45a arväcaæ त्वा पुरुष्टुत प्रियमेधस्तुता हरी । RV_8,006.45c सोमपेयाय वक्षतः ॥ RV_8,006.46a शतम् अहं तिरिन्दिरे सहस्रम् पर्शाव् आ ददे । RV_8,006.46c राधांसि याद्वानाम् ॥ RV_8,006.47a त्रीणि शतान्य् अर्वतां सहस्रा दश गोनाम् । RV_8,006.47c ददुष् पज्राय साम्ने ॥ RV_8,006.48a उद् आन ककुहो दिवम् u«Ârä चतुर्युजो ददत् । RV_8,006.48c श्रवसा याद्वं जनम् ॥ RV_8,007.01a प्र यद् वस् त्रिष्टुभम् इषम् मरुतो विप्रो अक्षरत् । RV_8,007.01c वि पर्वतेषु राजथ ॥ RV_8,007.02a यद् अङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् । RV_8,007.02c नि पर्वता अहासत ॥ RV_8,007.03a उद् ईरयन्त वायुभिर् वाश्रासः पृश्निमातरः । RV_8,007.03c धुक्षन्त पिप्युषीम् इषम् ॥ RV_8,007.04a वपन्ति मरुतो मिहम् प्र वेपयन्ति पर्वतान् । RV_8,007.04c यद् यामं यान्ति वायुभिः ॥ RV_8,007.05a नि यद् यामाय वो गिरिर् नि सिन्धवो विधर्मणे । RV_8,007.05c महे शुष्माय येमिरे ॥ RV_8,007.06a युष्मां उ नक्तम् ऊतये युष्मान् दिवा हवामहे । RV_8,007.06c युष्मान् प्रयत्य् अध्वरे ॥ RV_8,007.07a उद् उ त्ये अरुणप्सवश् चित्रा यामेभिर् ईरते । RV_8,007.07c वाश्रा अधि ष्णुना दिवः ॥ RV_8,007.08a सृजन्ति रश्मिम् ओजसा पन्थां सूर्याय यातवे । RV_8,007.08c ते भानुभिर् वि तस्थिरे ॥ RV_8,007.09a इमाम् मे मरुतो गिरम् इमं स्तोमम् ऋभुक्षणः । RV_8,007.09c इमम् मे वनता हवम् ॥ RV_8,007.10a त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु । RV_8,007.10c उत्सं कवन्धम् उद्रिणम् ॥ RV_8,007.11a मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे । RV_8,007.11c आ तू न उप गन्तन ॥ RV_8,007.12a यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे । RV_8,007.12c उत प्रचेतसो मदे ॥ RV_8,007.13a आ नो रयिम् मदच्युतम् पुरुक्षुं विश्वधायसम् । RV_8,007.13c इयर्ता मरुतो दिवः ॥ RV_8,007.14a अधीव यद् गिरीणां यामं शुभ्रा अचिध्वम् । RV_8,007.14c सुवानैर् मन्दध्व इन्दुभिः ॥ RV_8,007.15a एतावतश् चिद् एषां सुम्नम् भिक्षेत मर्त्यः । RV_8,007.15c अदाभ्यस्य मन्मभिः ॥ RV_8,007.16a ये द्रप्सा इव रोदसी धमन्त्य् अनु वृष्टिभिः । RV_8,007.16c उत्सं दुहन्तो अक्षितम् ॥ RV_8,007.17a उद् उ स्वानेभिर् ईरत उद् रथैर् उद् उ वायुभिः । RV_8,007.17c उत् स्तोमैः पृश्निमातरः ॥ RV_8,007.18a येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् । RV_8,007.18c राये सु तस्य धीमहि ॥ RV_8,007.19a इमा उ वः सुदानवो घृतं न पिप्युषीर् इषः । RV_8,007.19c वर्धान् काण्वस्य मन्मभिः ॥ RV_8,007.20a क्व नूनं सुदानवो मदथा वृक्तबर्हिषः । RV_8,007.20c ब्रह्मा को वः सपर्यति ॥ RV_8,007.21a नहि ष्म यद् ध वः पुरा स्तोमेभिर् वृक्तबर्हिषः । RV_8,007.21c शर्धां ऋतस्य जिन्वथ ॥ RV_8,007.22a सम् उ त्ये महतीर् अपः सं क्षोणी सम् उ सूर्यम् । RV_8,007.22c सं वज्रम् पर्वशो दधुः ॥ RV_8,007.23a वि वृत्रम् पर्वशो ययुर् वि पर्वतां अराजिनः । RV_8,007.23c चक्राणा वृष्णि पौंस्यम् ॥ RV_8,007.24a अनु त्रितस्य युध्यतः शुष्मम् आवन्न् उत क्रतुम् । RV_8,007.24c अन्व् इन्द्रं वृत्रतूर्ये ॥ RV_8,007.25a विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन् हिरण्ययीः । RV_8,007.25c शुभ्रा व्य् अञ्जत श्रिये ॥ RV_8,007.26a उशना यत् परावत उक्ष्णो रन्ध्रम् अयातन । RV_8,007.26c द्यौर् न चक्रदद् भिया ॥ RV_8,007.27a आ नो मखस्य दावने ऽश्वैर् हिरण्यपाणिभिः । RV_8,007.27c देवास उप गन्तन ॥ RV_8,007.28a यद् एषाम् पृषती रथे प्रष्टिर् वहति रोहितः । RV_8,007.28c यान्ति शुभ्रा रिणन्न् अपः ॥ RV_8,007.29a सुषोमे शर्यणावत्य् आर्जीके पस्त्यावति । RV_8,007.29c ययुर् निचक्रया नरः ॥ RV_8,007.30a कदा गच्छाथ मरुत इत्था विप्रं हवमानम् । RV_8,007.30c मार्डीकेभिर् नाधमानम् ॥ RV_8,007.31a कद् ध नूनं कधप्रियो यद् इन्द्रम् अजहातन । RV_8,007.31c को वः सखित्व ओहते ॥ RV_8,007.32a सहो षु णो वज्रहस्तैः कण्वासो अग्निम् मरुद्भिः । RV_8,007.32c स्तुषे हिरण्यवाशीभिः ॥ RV_8,007.33a ओ षु वृष्णः प्रयज्यून् आ नव्यसे सुविताय । RV_8,007.33c ववृत्यां चित्रवाजान् ॥ RV_8,007.34a गिरयश् चिन् नि जिहते पर्शानासो मन्यमानाः । RV_8,007.34c पर्वताश् चिन् नि येमिरे ॥ RV_8,007.35a आक्ष्णयावानो वहन्त्य् अन्तरिक्षेण पततः । RV_8,007.35c धातार स्तुवते वयः ॥ RV_8,007.36a अग्निर् हि जानि पूर्व्यश् छन्दो न सूरो अर्चिषा । RV_8,007.36c ते भानुभिर् वि तस्थिरे ॥ RV_8,008.01a आ नो विश्वाभिर् ऊतिभिर् अश्विना गच्छतं युवम् । RV_8,008.01c दस्रा हिरण्यवर्तनी पिबतं सोम्यम् मधु ॥ RV_8,008.02a आ नूनं यातम् अश्विना रथेन सूर्यत्वचा । RV_8,008.02c भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥ RV_8,008.03a आ यातं नहुषस् पर्य् आन्तरिक्षात् सुवृक्तिभिः । RV_8,008.03c पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥ RV_8,008.04a आ नो यातं divas pary आन्तरिक्षाद् अधप्रिया । RV_8,008.04c पुत्रः कण्वस्य वाम् इह सुषाव सोम्यम् मधु ॥ RV_8,008.05a आ नो यातम् उपश्रुत्य् अश्विना सोमपीतये । RV_8,008.05c स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर् नरा ॥ RV_8,008.06a यच् चिद् धि वाम् पुर ऋषयो जुहूरे ऽवसे नरा । RV_8,008.06c आ यातम् अश्विना गतम् उपेमां सुष्टुतिम् मम ॥ RV_8,008.07a दिवश् चिद् रोचनाद् अध्य् आ नो गन्तं स्वर्विदा । RV_8,008.07c धीभिर् वत्सप्रचेतसा स्तोमेभिर् हवनश्रुता ॥ RV_8,008.08a किम् अन्ये पर्य् आसते ऽस्मत् स्तोमेभिर् अश्विना । RV_8,008.08c पुत्रः कण्वस्य वाम् ऋषिर् गीर्भिर् वत्सो अवीवृधत् ॥ RV_8,008.09a आ वां विप्र इहावसे ऽह्वत् स्तोमेभिर् अश्विना । RV_8,008.09c अरिप्रा वृत्रहन्तमा ता नो भूतम् मयोभुवा ॥ RV_8,008.10a आ यद् वां योषणा रथम् अतिष्ठद् वाजिनीवसू । RV_8,008.10c विश्वान्य् अश्विना युवम् प्र धीतान्य् अगच्छतम् ॥ RV_8,008.11a अतः सहस्रनिर्णिजा रथेना यातम् अश्विना । RV_8,008.11c वत्सो वाम् मधुमद् वचो ऽशंसीत् काव्यः कविः ॥ RV_8,008.12a पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् । RV_8,008.12c स्तोमम् मे अश्विनाव् इमम् अभि वह्नी अनूषाताम् ॥ RV_8,008.13a आ नो विश्वान्य् अश्विना धत्तं राधांस्य् अह्रया । RV_8,008.13c कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥ RV_8,008.14a यन् नासत्या परावति यद् वा स्थो अध्य् अम्बरे । RV_8,008.14c अतः सहस्रनिर्णिजा रथेना यातम् अश्विना ॥ RV_8,008.15a यो वां नासत्याव् ऋषिर् गीर्भिर् वत्सो अवीवृधत् । RV_8,008.15c तस्मै सहस्रनिर्णिजम् इषं धत्तं घृतश्चुतम् ॥ RV_8,008.16a प्रास्मा ऊर्जं घृतश्चुतम् अश्विना यच्छतं युवम् । RV_8,008.16c यो वां सुम्नाय तुष्टवद् वसूयाद् दानुनस् पती ॥ RV_8,008.17a आ नो गन्तं रिशादसेमं स्तोमम् पुरुभुजा । RV_8,008.17c कृतं नः सुश्रियो नरेमा दातम् अभिष्टये ॥ RV_8,008.18a आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत । RV_8,008.18c राजन्ताव् अध्वराणाम् अश्विना यामहूतिषु ॥ RV_8,008.19a आ नो गन्तम् मयोभुवाश्विना शम्भुवा युवम् । RV_8,008.19c यो वां विपन्यू धीतिभिर् गीर्भिर् वत्सो अवीवृधत् ॥ RV_8,008.20a याभिः कण्वम् मेधातिथिं याभिर् वशं दशव्रजम् । RV_8,008.20c याभिर् गोशर्यम् आवतं ताभिर् नो ऽवतं नरा ॥ RV_8,008.21a याभिर् नरा त्रसदस्युम् आवतं कृत्व्ये धने । RV_8,008.21c ताभिः ष्व् अस्मां अश्विना प्रावतं वाजसातये ॥ RV_8,008.22a प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्व् अश्विना । RV_8,008.22c पुरुत्रा वृत्रहन्तमा ता नो भूतम् पुरुस्पृहा ॥ RV_8,008.23a त्रीणि पदान्य् अश्विनोर् आविः सान्ति गुहा परः । RV_8,008.23c कवी ऋतस्य पत्मभिर् अर्वाग् जीवेभ्यस् परि ॥ RV_8,009.01a आ नूनम् अश्विना युवं वत्सस्य गन्तम् अवसे । RV_8,009.01c प्रास्मै यच्छतम् अवृकम् पृथु च्छर्दिर् युयुतं या अरातयः ॥ RV_8,009.02a यद् अन्तरिक्षे यद् दिवि यत् पञ्च मानुषां अनु । RV_8,009.02c नृम्णं तद् धत्तम् अश्विना ॥ RV_8,009.03a ये वां दंसांस्य् अश्विना विप्रासः परिमामृशुः । RV_8,009.03c एवेत् काण्वस्य बोधतम् ॥ RV_8,009.04a अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते । RV_8,009.04c अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥ RV_8,009.05a यद् अप्सु यद् वनस्पतौ यद् ओषधीषु पुरुदंससा कृतम् । RV_8,009.05c तेन माविष्टम् अश्विना ॥ RV_8,009.06a यन् नासत्या भुरण्यथो यद् वा देव भिषज्यथः । RV_8,009.06c अयं वां वत्सो मतिभिर् न विन्धते हविष्मन्तं हि गच्छथः ॥ RV_8,009.07a आ नूनम् अश्विनोर् ऋषि स्तोमं चिकेत वामया । RV_8,009.07c आ सोमम् मधुमत्तमं घर्मं सिञ्चाद् अथर्वणि ॥ RV_8,009.08a आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना । RV_8,009.08c आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥ RV_8,009.09a यद् अद्य वां नासत्योक्थैर् आचुच्युवीमहि । RV_8,009.09c यद् वा वाणीभिर् अश्विनेवेत् काण्वस्य बोधतम् ॥ RV_8,009.10a यद् वां कक्षीवां उत यद् व्यश्व ऋषिर् यद् वां दीर्घतमा जुहाव । RV_8,009.10c पृथी यद् वां वैन्यः सादनेष्व् एवेद् अतो अश्विना चेतयेथाम् ॥ RV_8,009.11a यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस् तनूपा । RV_8,009.11c वर्तिस् तोकाय तनयाय यातम् ॥ RV_8,009.12a यद् इन्द्रेण सरथं याथो अश्विना यद् वा वायुना भवथः समोकसा । RV_8,009.12c यद् आदित्येभिर् ऋभुभिः सजोषसा यद् वा विष्णोर् विक्रमणेषु तिष्ठथः ॥ RV_8,009.13a यद् अद्याश्विनाव् अहं हुवेय वाजसातये । RV_8,009.13c यत् पृत्सु तुर्वणे सहस् तच् छ्रेष्ठम् अश्विनोर् अवः ॥ RV_8,009.14a आ नूनं यातम् अश्विनेमा हव्यानि वां हिता । RV_8,009.14c इमे सोमासो अधि तुर्वशे यदाव् इमे कण्वेषु वाम् अथ ॥ RV_8,009.15a यन् नासत्या पराके अर्वाके अस्ति भेषजम् । RV_8,009.15c तेन नूनं विमदाय प्रचेतसा छर्दिर् वत्साय यच्छतम् ॥ RV_8,009.16a अभुत्स्य् उ प्र देव्या साकं वाचाहम् अश्विनोः । RV_8,009.16c व्य् आवर् देव्य् आ मतिं वि रातिम् मर्त्येभ्यः ॥ RV_8,009.17a प्र बोधयोषो अश्विना प्र देवि सूनृते महि । RV_8,009.17c प्र यज्ञहोतर् आनुषक् प्र मदाय श्रवो बृहत् ॥ RV_8,009.18a यद् उषो यासि भानुना सं सूर्येण रोचसे । RV_8,009.18c आ हायम् अश्विनो रथो वर्तिर् याति नृपाय्यम् ॥ RV_8,009.19a यद् आपीतासो अंशवो गावो न दुह्र ऊधभिः । RV_8,009.19c यद् वा वाणीर् अनूषत प्र देवयन्तो अश्विना ॥ RV_8,009.20a प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे । RV_8,009.20c प्र दक्षाय प्रचेतसा ॥ RV_8,009.21a यन् नूनं धीभिर् अश्विना पितुर् योना निषीदथः । RV_8,009.21c यद् वा सुम्नेभिर् उक्थ्या ॥ RV_8,010.01a यत् स्थो दीर्घप्रसद्मनि यद् वादो रोचने दिवः । RV_8,010.01c यद् वा समुद्रे अध्य् आकृते गृहे ऽत आ यातम् अश्विना ॥ RV_8,010.02a यद् वा यज्ञम् मनवे सम्मिमिक्षथुर् एवेत् काण्वस्य बोधतम् । RV_8,010.02c बृहस्पतिं विश्वान् देवां अहं हुव इन्द्राविष्णू अश्विनाव् आशुहेषसा ॥ RV_8,010.03a त्या न्व् अश्विना हुवे सुदंससा गृभे कृता । RV_8,010.03c ययोर् अस्ति प्र णः सख्यं देवेष्व् अध्य् आप्यम् ॥ RV_8,010.04a ययोर् अधि प्र यज्ञा असूरे सन्ति सूरयः । RV_8,010.04c ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर् या पिबतः सोम्यम् मधु ॥ RV_8,010.05a यद् अद्याश्विनाव् अपाग् यत् प्राक् स्थो वाजिनीवसू । RV_8,010.05c यद् द्रुह्यव्य् अनवि तुर्वशे यदौ हुवे वाम् अथ मा गतम् ॥ RV_8,010.06a यद् अन्तरिक्षे पतथः पुरुभुजा यद् वेमे रोदसी अनु । RV_8,010.06c यद् वा स्वधाभिर् अधितिष्ठथो रथम् अत आ यातम् अश्विना ॥ RV_8,011.01a त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ । RV_8,011.01c त्वं यज्ञेष्व् Ŭya÷ ॥ RV_8,011.02a त्वम् असि प्रशस्यो विदथेषु सहन्त्य । RV_8,011.02c अग्ने रथीर् अध्वराणाम् ॥ RV_8,011.03a स त्वम् अस्मद् अप द्विषो युयोधि जातवेदः । RV_8,011.03c अदेवीर् अग्ने अरातीः ॥ RV_8,011.04a अन्ति चित् सन्तम् अह यज्ञम् मर्तस्य रिपोः । RV_8,011.04c नोप वेषि जातवेदः ॥ RV_8,011.05a मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । RV_8,011.05c विप्रासो जातवेदसः ॥ RV_8,011.06a विप्रं विप्रासो ऽवसे देवम् मर्तास ऊतये । RV_8,011.06c अग्निं गीर्भिर् हवामहे ॥ RV_8,011.07a आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् । RV_8,011.07c अग्ने त्वाङ्कामया गिरा ॥ RV_8,011.08a पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । RV_8,011.08c समत्सु त्वा हवामहे ॥ RV_8,011.09a समत्स्व् अग्निम् अवसे वाजयन्तो हवामहे । RV_8,011.09c वाजेषु चित्रराधसम् ॥ RV_8,011.10a प्रत्नो हि कम् Ŭyo अध्वरेषु सनाच् च होता नव्यश् च सत्सि । RV_8,011.10c स्वां चाग्ने तन्वम् पिप्रयस्वास्मभ्यं च सौभगम् आ यजस्व ॥ RV_8,012.01a य इन्द्र सोमपातमो मदः शविष्ठ चेतति । RV_8,012.01c येना हंसि न्य् अत्रिणं तम् ईमहे ॥ RV_8,012.02a येना दशग्वम् अध्रिगुं वेपयन्तं स्वर्णरम् । RV_8,012.02c येना समुद्रम् आविथा तम् ईमहे ॥ RV_8,012.03a येन सिन्धुम् महीर् अपो रथां इव प्रचोदयः । RV_8,012.03c पन्थाम् ऋतस्य यातवे तम् ईमहे ॥ RV_8,012.04a इमं स्तोमम् अभिष्टये घृतं न पूतम् अद्रिवः । RV_8,012.04c येना नु सद्य ओजसा ववक्षिथ ॥ RV_8,012.05a इमं जुषस्व गिर्वणः समुद्र इव पिन्वते । RV_8,012.05c इन्द्र विश्वाभिर् ऊतिभिर् ववक्षिथ ॥ RV_8,012.06a यो नो देवः परावतः सखित्वनाय मामहे । RV_8,012.06c दिवो न वृष्टिम् प्रथयन् ववक्षिथ ॥ RV_8,012.07a ववक्षुर् अस्य केतवो उत वज्रो गभस्त्योः । RV_8,012.07c यत् सूर्यो न रोदसी अवर्धयत् ॥ RV_8,012.08a यदि प्रवृद्ध सत्पते सहस्रम् महिषां अघः । RV_8,012.08c आद् इत् त इन्द्रियम् महि प्र वावृधे ॥ RV_8,012.09a इन्द्रः सूर्यस्य रश्मिभिर् न्य् अर्शसानम् ओषति । RV_8,012.09c अग्निर् वनेव सासहिः प्र वावृधे ॥ RV_8,012.10a इयं त ऋत्वियावती धीतिर् एति नवीयसी । RV_8,012.10c सपर्यन्ती पुरुप्रिया मिमीत इत् ॥ RV_8,012.11a गर्भो यज्ञस्य देवयुः क्रतुम् पुनीत आनुषक् । RV_8,012.11c स्तोमैर् इन्द्रस्य वावृधे मिमीत इत् ॥ RV_8,012.12a सनिर् मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये । RV_8,012.12c प्राची वाशीव सुन्वते मिमीत इत् ॥ RV_8,012.13a यं विप्रा उक्थवाहसो ऽभिप्रमन्दुर् आयवः । RV_8,012.13c घृतं न पिप्य आसन्य् ऋतस्य यत् ॥ RV_8,012.14a उत स्वराजे अदिति स्तोमम् इन्द्राय जीजनत् । RV_8,012.14c पुरुप्रशस्तम् ऊतय ऋतस्य यत् ॥ RV_8,012.15a अभि वह्नय ऊतये ऽनूषत प्रशस्तये । RV_8,012.15c न देव विव्रता हरी ऋतस्य यत् ॥ RV_8,012.16a यत् सोमम् इन्द्र विष्णवि यद् वा घ त्रित आप्त्ये । RV_8,012.16c यद् वा मरुत्सु मन्दसे सम् इन्दुभिः ॥ RV_8,012.17a यद् वा शक्र परावति समुद्रे अधि मन्दसे । RV_8,012.17c अस्माकम् इत् सुते रणा सम् इन्दुभिः ॥ RV_8,012.18a यद् वासि सुन्वतो वृधो यजमानस्य सत्पते । RV_8,012.18c उक्थे वा यस्य रण्यसि सम् इन्दुभिः ॥ RV_8,012.19a देवं-देवं वो ऽवस इन्द्रम्-इन्द्रं गृणीषणि । RV_8,012.19c अधा यज्ञाय तुर्वणे व्य् आनशुः ॥ RV_8,012.20a यज्ञेभिर् यज्ञवाहसं सोमेभिः सोमपातमम् । RV_8,012.20c होत्राभिर् इन्द्रं वावृधुर् व्य् आनशुः ॥ RV_8,012.21a महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः । RV_8,012.21c विश्वा वसूनि दाशुषे व्य् आनशुः ॥ RV_8,012.22a इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः । RV_8,012.22c इन्द्रं वाणीर् अनूषता सम् ओजसे ॥ RV_8,012.23a महान्तम् महिना वयं स्तोमेभिर् हवनश्रुतम् । RV_8,012.23c अर्कैर् अभि प्र णोनुमः सम् ओजसे ॥ RV_8,012.24a न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् । RV_8,012.24c अमाद् इद् अस्य तित्विषे सम् ओजसः ॥ RV_8,012.25a यद् इन्द्र पृतनाज्ये देवास् त्वा दधिरे पुरः । RV_8,012.25c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.26a यदा वृत्रं नदीवृतं शवसा वज्रिन्न् अवधीः । RV_8,012.26c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.27a यदा ते विष्णुर् ओजसा त्रीणि पदा विचक्रमे । RV_8,012.27c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.28a यदा ते हर्यता हरी वावृधाते दिवे-दिवे । RV_8,012.28c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.29a यदा ते मारुतीर् विशस् तुभ्यम् इन्द्र नियेमिरे । RV_8,012.29c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.30a यदा सूर्यम् अमुं दिवि शुक्रं ज्योतिर् अधारयः । RV_8,012.30c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.31a इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः । RV_8,012.31c जामिम् पदेव पिप्रतीम् प्राध्वरे ॥ RV_8,012.32a यद् अस्य धामनि प्रिये समीचीनासो अस्वरन् । RV_8,012.32c नाभा यज्ञस्य दोहना प्राध्वरे ॥ RV_8,012.33a सुवीर्यं स्वश्व्यं सुगव्यम् इन्द्र दद्धि नः । RV_8,012.33c होतेव पूर्वचित्तये प्राध्वरे ॥ RV_8,013.01a इन्द्रः सुतेषु सोमेषु क्रतुम् पुनीत उक्थ्यम् । RV_8,013.01c विदे वृधस्य दक्षसो महान् हि षः ॥ RV_8,013.02a स प्रथमे व्योमनि देवानां सदने वृधः । RV_8,013.02c सुपारः सुश्रवस्तमः सम् अप्सुजित् ॥ RV_8,013.03a तम् अह्वे वाजसातय इन्द्रम् भराय शुष्मिणम् । RV_8,013.03c भवा नः सुम्ने अन्तमः सखा वृधे ॥ RV_8,013.04a इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः । RV_8,013.04c मन्दानो अस्य बर्हिषो वि राजसि ॥ RV_8,013.05a नूनं तद् इन्द्र दद्धि नो यत् त्वा सुन्वन्त ईमहे । RV_8,013.05c रयिं नश् चित्रम् आ भरा स्वर्विदम् ॥ RV_8,013.06a स्तोता यत् ते विचर्षणिर् अतिप्रशर्धयद् गिरः । RV_8,013.06c वया इवानु रोहते जुषन्त यत् ॥ RV_8,013.07a प्रत्नवज् जनया गिरः शृणुधी jaritur havam । RV_8,013.07c made-made ववक्षिथा सुकृत्वने ॥ RV_8,013.08a क्रीळन्त्य् अस्य सूनृता आपो न प्रवता यतीः । RV_8,013.08c अया धिया य उच्यते पतिर् दिवः ॥ RV_8,013.09a उतो पतिर् य उच्यते कृष्टीनाम् एक इद् वशी । RV_8,013.09c नमोवृधैर् अवस्युभिः सुते रण ॥ RV_8,013.10a स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा । RV_8,013.10c गन्तारा दाशुषो गृहं नमस्विनः ॥ RV_8,013.11a तूतुजानो महेमते ऽश्वेभिः प्रुषितप्सुभिः । RV_8,013.11c आ याहि यज्ञम् आशुभिः शम् इद् धि ते ॥ RV_8,013.12a इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय । RV_8,013.12c श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥ RV_8,013.13a हवे त्वा सूर उदिते हवे मध्यन्दिने दिवः । RV_8,013.13c जुषाण इन्द्र सप्तिभिर् न आ गहि ॥ RV_8,013.14a आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः । RV_8,013.14c तन्तुं तनुष्व पूर्व्यं यथा विदे ॥ RV_8,013.15a यच् छक्रासि परावति यद् अर्वावति वृत्रहन् । RV_8,013.15c यद् वा समुद्रे अन्धसो ऽवितेद् असि ॥ RV_8,013.16a इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः । RV_8,013.16c इन्द्रे हविष्मतीर् विशो अराणिषुः ॥ RV_8,013.17a तम् इद् विप्रा अवस्यवः प्रवत्वतीभिर् ऊतिभिः । RV_8,013.17c इन्द्रं क्षोणीर् अवर्धयन् वया इव ॥ RV_8,013.18a त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत । RV_8,013.18c तम् इद् वर्धन्तु नो गिरः सदावृधम् ॥ RV_8,013.19a स्तोता यत् ते अनुव्रत उक्थान्य् ऋतुथा दधे । RV_8,013.19c शुचिः पावक उच्यते सो अद्भुतः ॥ RV_8,013.20a तद् इद् रुद्रस्य चेतति यह्वम् प्रत्नेषु धामसु । RV_8,013.20c मनो यत्रा वि तद् दधुर् विचेतसः ॥ RV_8,013.21a यदि मे सख्यम् आवर इमस्य पाह्य् अन्धसः । RV_8,013.21c येन विश्वा अति द्विषो अतारिम ॥ RV_8,013.22a कदा त इन्द्र गिर्वण स्तोता भवाति शन्तमः । RV_8,013.22c कदा नो गव्ये अश्व्ये वसौ दधः ॥ RV_8,013.23a उत ते सुष्टुता हरी वृषणा वहतो रथम् । RV_8,013.23c अजुर्यस्य मदिन्तमं यम् ईमहे ॥ RV_8,013.24a तम् ईमहे पुरुष्टुतं यह्वम् प्रत्नाभिर् ऊतिभिः । RV_8,013.24c नि बर्हिषि प्रिये सदद् अध द्विता ॥ RV_8,013.25a वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिर् ऊतिभिः । RV_8,013.25c धुक्षस्व पिप्युषीम् इषम् अवा च नः ॥ RV_8,013.26a इन्द्र त्वम् अवितेद् असीत्था स्तुवतो अद्रिवः । RV_8,013.26c ऋताद् इयर्मि ते धियम् मनोयुजम् ॥ RV_8,013.27a इह त्या सधमाद्या युजानः सोमपीतये । RV_8,013.27c हरी इन्द्र प्रतद्वसू अभि स्वर ॥ RV_8,013.28a अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् । RV_8,013.28c उतो मरुत्वतीर् विशो अभि प्रयः ॥ RV_8,013.29a इमा अस्य प्रतूर्तयः पदं जुषन्त यद् दिवि । RV_8,013.29c नाभा यज्ञस्य सं दधुर् यथा विदे ॥ RV_8,013.30a अयं दीर्घाय चक्षसे प्राचि प्रयत्य् अध्वरे । RV_8,013.30c मिमीते यज्ञम् आनुषग् विचक्ष्य ॥ RV_8,013.31a वृषायम् इन्द्र ते रथ उतो ते वृषणा हरी । RV_8,013.31c वृषा त्वं शतक्रतो वृषा हवः ॥ RV_8,013.32a वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । RV_8,013.32c वृषा यज्ञो यम् इन्वसि वृषा हवः ॥ RV_8,013.33a वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः । RV_8,013.33c वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥ RV_8,014.01a यद् इन्द्राहं यथा त्वम् ईशीय वस्व एक इत् । RV_8,014.01c स्तोता मे गोषखा स्यात् ॥ RV_8,014.02a शिक्षेयम् अस्मै दित्सेयं शचीपते मनीषिणे । RV_8,014.02c यद् अहं गोपतिः स्याम् ॥ RV_8,014.03a धेनुष् ट इन्द्र सूनृता यजमानाय सुन्वते । RV_8,014.03c गाम् अश्वम् पिप्युषी दुहे ॥ RV_8,014.04a न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः । RV_8,014.04c यद् दित्ससि स्तुतो मघम् ॥ RV_8,014.05a यज्ञ इन्द्रम् अवर्धयद् यद् भूमिं व्य् अवर्तयत् । RV_8,014.05c चक्राण ओपशं दिवि ॥ RV_8,014.06a वावृधानस्य ते वयं विश्वा धनानि जिग्युषः । RV_8,014.06c ऊतिम् इन्द्रा वृणीमहे ॥ RV_8,014.07a व्य् अन्तरिक्षम् अतिरन् मदे सोमस्य रोचना । RV_8,014.07c इन्द्रो यद् अभिनद् वलम् ॥ RV_8,014.08a उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः । RV_8,014.08c arväcaæ नुनुदे वलम् ॥ RV_8,014.09a इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च । RV_8,014.09c स्थिराणि न पराणुदे ॥ RV_8,014.10a अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते । RV_8,014.10c वि ते मदा अराजिषुः ॥ RV_8,014.11a त्वं हि स्तोमवर्धन इन्द्रास्य् उक्थवर्धनः । RV_8,014.11c स्तोतॄणाम् उत भद्रकृत् ॥ RV_8,014.12a इन्द्रम् इत् केशिना हरी सोमपेयाय वक्षतः । RV_8,014.12c उप यज्ञं सुराधसम् ॥ RV_8,014.13a अपाम् फेनेन नमुचेः शिर इन्द्रोद् अवर्तयः । RV_8,014.13c विश्वा यद् अजय स्पृधः ॥ RV_8,014.14a मायाभिर् उत्सिसृप्सत इन्द्र द्याम् आरुरुक्षतः । RV_8,014.14c अव दस्यूंर् अधूनुथाः ॥ RV_8,014.15a असुन्वाम् इन्द्र संसदं विषूचीं व्य् अनाशयः । RV_8,014.15c सोमपा उत्तरो भवन् ॥ RV_8,015.01a तम् v अभि प्र गायत पुरुहूतम् पुरुष्टुतम् । RV_8,015.01c इन्द्रं गीर्भिस् तविषम् आ विवासत ॥ RV_8,015.02a यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी । RV_8,015.02c गिरींर् अज्रां अपः स्वर् वृषत्वना ॥ RV_8,015.03a स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे । RV_8,015.03c इन्द्र जैत्रा श्रवस्या च यन्तवे ॥ RV_8,015.04a तं ते मदं गृणीमसि वृषणम् पृत्सु सासहिम् । RV_8,015.04c उ लोककृत्नुम् अद्रिवो हरिश्रियम् ॥ RV_8,015.05a येन ज्योतींष्य् आयवे मनवे च विवेदिथ । RV_8,015.05c मन्दानो अस्य बर्हिषो वि राजसि ॥ RV_8,015.06a तद् अद्या चित् त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा । RV_8,015.06c वृषपत्नीर् अपो जया दिवे-दिवे ॥ RV_8,015.07a तव त्यद् इन्द्रियम् बृहत् तव शुष्मम् उत क्रतुम् । RV_8,015.07c वज्रं शिशाति धिषणा वरेण्यम् ॥ RV_8,015.08a तव द्यौर् इन्द्र पौंस्यम् पृथिवी वर्धति श्रवः । RV_8,015.08c त्वाम् आपः पर्वतासश् च हिन्विरे ॥ RV_8,015.09a त्वां विष्णुर् बृहन् क्षयो मित्रो गृणाति वरुणः । RV_8,015.09c त्वां शर्धो मदत्य् अनु मारुतम् ॥ RV_8,015.10a त्वं वृषा जनानाम् मंहिष्ठ इन्द्र जज्ञिषे । RV_8,015.10c सत्रा विश्वा स्वपत्यानि दधिषे ॥ RV_8,015.11a सत्रा त्वम् पुरुष्टुतं एको वृत्राणि तोशसे । RV_8,015.11c नान्य इन्द्रात् करणम् भूय इन्वति ॥ RV_8,015.12a यद् इन्द्र मन्मशस् त्वा नाना हवन्त ऊतये । RV_8,015.12c अस्माकेभिर् नृभिर् अत्रा स्वर् जय ॥ RV_8,015.13a अरं क्षयाय नो महे विश्वा रूपाण्य् आविशन् । RV_8,015.13c इन्द्रं जैत्राय हर्षया शचीपतिम् ॥ RV_8,016.01a प्र सम्राजं चर्षणीनाम् इन्द्रं स्तोता नव्यं गीर्भिः । RV_8,016.01c नरं नृषाहम् मंहिष्ठम् ॥ RV_8,016.02a यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्या । RV_8,016.02c अपाम् अवो न समुद्रे ॥ RV_8,016.03a तं सुष्टुत्या विवासे ज्येष्ठराजम् भरे कृत्नुम् । RV_8,016.03c महो वाजिनं सनिभ्यः ॥ RV_8,016.04a यस्यानूना गभीरा मदा उरवस् तरुत्राः । RV_8,016.04c हर्षुमन्तः शूरसातौ ॥ RV_8,016.05a तम् इद् धनेषु हितेष्व् अधिवाकाय हवन्ते । RV_8,016.05c येषाम् इन्द्रस् ते जयन्ति ॥ RV_8,016.06a तम् इच् च्यौत्नैर् आर्यन्ति तं कृतेभिश् चर्षणयः । RV_8,016.06c एष इन्द्रो वरिवस्कृत् ॥ RV_8,016.07a इन्द्रो ब्रह्मेन्द्र ऋषिर् इन्द्रः पुरू पुरुहूतः । RV_8,016.07c महान् महीभिः शचीभिः ॥ RV_8,016.08a स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः । RV_8,016.08c एकश् चित् सन्न् अभिभूतिः ॥ RV_8,016.09a तम् अर्केभिस् तं सामभिस् तं गायत्रैश् चर्षणयः । RV_8,016.09c इन्द्रं वर्धन्ति क्षितयः ॥ RV_8,016.10a प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु । RV_8,016.10c सासह्वांसं युधामित्रान् ॥ RV_8,016.11a स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः । RV_8,016.11c इन्द्रो विश्वा अति द्विषः ॥ RV_8,016.12a स त्वं न इन्द्र वाजेभिर् दशस्या च गातुया च । RV_8,016.12c अच्छा च नः सुम्नं नेषि ॥ RV_8,017.01a आ याहि सुषुमा हि त इन्द्र सोमम् पिबा इमम् । RV_8,017.01c एदम् बर्हिः सदो मम ॥ RV_8,017.02a आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना । RV_8,017.02c उप ब्रह्माणि नः शृणु ॥ RV_8,017.03a ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः । RV_8,017.03c सुतावन्तो हवामहे ॥ RV_8,017.04a आ नो याहि सुतावतो ऽस्माकं सुष्टुतीर् उप । RV_8,017.04c पिबा सु शिप्रिन्न् अन्धसः ॥ RV_8,017.05a आ ते सिञ्चामि कुक्ष्योर् अनु गात्रा वि धावतु । RV_8,017.05c गृभाय जिह्वया मधु ॥ RV_8,017.06a स्वादुष् टे अस्तु संसुदे मधुमान् तन्वे तव । RV_8,017.06c सोमः शम् अस्तु ते हृदे ॥ RV_8,017.07a अयम् उ त्वा विचर्षणे जनीर् इवाभि संवृतः । RV_8,017.07c प्र सोम इन्द्र सर्पतु ॥ RV_8,017.08a तुविग्रीवो वपोदरः सुबाहुर् अन्धसो मदे । RV_8,017.08c इन्द्रो वृत्राणि जिघ्नते ॥ RV_8,017.09a इन्द्र प्रेहि पुरस् त्वं विश्वस्येशान ओजसा । RV_8,017.09c वृत्राणि वृत्रहञ् जहि ॥ RV_8,017.10a दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयच्छसि । RV_8,017.10c यजमानाय सुन्वते ॥ RV_8,017.11a अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । RV_8,017.11c एहीम् अस्य द्रवा पिब ॥ RV_8,017.12a शाचिगो शाचिपूजनायं रणाय ते सुतः । RV_8,017.12c आखण्डल प्र हूयसे ॥ RV_8,017.13a यस् ते शृङ्गवृषो नपात् प्रणपात् कुण्डपाय्यः । RV_8,017.13c न्य् अस्मिन् दध्र आ मनः ॥ RV_8,017.14a वास्तोष् पते ध्रुवा स्थूणांसत्रं सोम्यानाम् । RV_8,017.14c द्रप्सो भेत्ता पुरां शश्वतीनाम् इन्द्रो मुनीनां सखा ॥ RV_8,017.15a पृदाकुसानुर् यजतो गवेषण एकः सन्न् अभि भूयसः । RV_8,017.15c भूर्णिम् अश्वं नयत् तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥ RV_8,018.01a इदं ह नूनम् एषां सुम्नम् भिक्षेत मर्त्यः । RV_8,018.01c आदित्यानाम् अपूर्व्यं सवीमनि ॥ RV_8,018.02a अनर्वाणो ह्य् एषाम् पन्था आदित्यानाम् । RV_8,018.02c अदब्धाः सन्ति पायवः सुगेवृधः ॥ RV_8,018.03a तत् सु नः सविता भगो वरुणो मित्रो अर्यमा । RV_8,018.03c शर्म यच्छन्तु सप्रथो यद् ईमहे ॥ RV_8,018.04a देवेभिर् देव्य् अदिते ऽरिष्टभर्मन्न् आ गहि । RV_8,018.04c स्मत् सूरिभिः पुरुप्रिये सुशर्मभिः ॥ RV_8,018.05a ते हि पुत्रासो aditer vidur द्वेषांसि योतवे । RV_8,018.05c अंहोश् चिद् उरुचक्रयो ऽनेहसः ॥ RV_8,018.06a अदितिर् नो दिवा पशुम् अदितिर् नक्तम् अद्वयाः । RV_8,018.06c अदितिः पात्व् अंहसः सदावृधा ॥ RV_8,018.07a उत स्या नो दिवा मतिर् अदितिर् ऊत्या गमत् । RV_8,018.07c सा शन्ताति मयस् करद् अप स्रिधः ॥ RV_8,018.08a उत त्या दैव्या भिषजा शं नः करतो अश्विना । RV_8,018.08c युयुयाताम् इतो रपो अप स्रिधः ॥ RV_8,018.09a शम् अग्निर् अग्निभिः करच् छं नस् तपतु सूर्यः । RV_8,018.09c शं वातो वात्व् अरपा अप स्रिधः ॥ RV_8,018.10a अपामीवाम् अप स्रिधम् अप सेधत दुर्मतिम् । RV_8,018.10c आदित्यासो युयोतना नो अंहसः ॥ RV_8,018.11a युयोता शरुम् अस्मद् आं आदित्यास उतामतिम् । RV_8,018.11c ऋधग् द्वेषः कृणुत विश्ववेदसः ॥ RV_8,018.12a तत् सु नः शर्म यच्छतादित्या यन् मुमोचति । RV_8,018.12c एनस्वन्तं चिद् एनसः सुदानवः ॥ RV_8,018.13a यो नः कश् चिद् रिरिक्षति रक्षस्त्वेन मर्त्यः । RV_8,018.13c स्वैः ष एवै रिरिषीष्ट युर् जनः ॥ RV_8,018.14a सम् इत् तम् अघम् अश्नवद् दुःशंसम् मर्त्यं रिपुम् । RV_8,018.14c यो अस्मत्रा दुर्हणावां उप द्वयुः ॥ RV_8,018.15a पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् । RV_8,018.15c उप द्वयुं चाद्वयुं च वसवः ॥ RV_8,018.16a आ शर्म पर्वतानाम् ओतापां वृणीमहे । RV_8,018.16c द्यावाक्षामारे अस्मद् रपस् कृतम् ॥ RV_8,018.17a ते नो भद्रेण शर्मणा युष्माकं नावा वसवः । RV_8,018.17c अति विश्वानि दुरिता पिपर्तन ॥ RV_8,018.18a तुचे तनाय तत् सु नो द्राघीय आयुर् जीवसे । RV_8,018.18c आदित्यासः सुमहसः कृणोतन ॥ RV_8,018.19a यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत । RV_8,018.19c युष्मे इद् वो अपि ष्मसि सजात्ये ॥ RV_8,018.20a बृहद् वरूथम् मरुतां देवं त्रातारम् अश्विना । RV_8,018.20c मित्रम् ईमहे वरुणं स्वस्तये ॥ RV_8,018.21a अनेहो मित्रार्यमन् नृवद् वरुण शंस्यम् । RV_8,018.21c त्रिवरूथम् मरुतो यन्त नश् छर्दिः ॥ RV_8,018.22a ये चिद् धि मृत्युबन्धव आदित्या मनवः स्मसि । RV_8,018.22c प्र सू न आयुर् जीवसे तिरेतन ॥ RV_8,019.01a तं गूर्धया स्वर्णरं देवासो देवम् अरतिं दधन्विरे । RV_8,019.01c देवत्रा हव्यम् ओहिरे ॥ RV_8,019.02a विभूतरातिं विप्र चित्रशोचिषम् अग्निम् ईळिष्व यन्तुरम् । RV_8,019.02c अस्य मेधस्य सोम्यस्य सोभरे प्रेम् अध्वराय पूर्व्यम् ॥ RV_8,019.03a यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारम् अमर्त्यम् । RV_8,019.03c अस्य यज्ञस्य सुक्रतुम् ॥ RV_8,019.04a ऊर्जो नपातं सुभगं सुदीदितिम् अग्निं श्रेष्ठशोचिषम् । RV_8,019.04c स नो मित्रस्य वरुणस्य सो अपाम् आ सुम्नं यक्षते दिवि ॥ RV_8,019.05a यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये । RV_8,019.05c यो नमसा स्वध्वरः ॥ RV_8,019.06a तस्येद् अर्वन्तो रंहयन्त आशवस् तस्य द्युम्नितमं यशः । RV_8,019.06c न तम् अंहो देवकृतं कुतश् चन न मर्त्यकृतं नशत् ॥ RV_8,019.07a स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जाम् पते । RV_8,019.07c सुवीरस् त्वम् अस्मयुः ॥ RV_8,019.08a प्रशंसमानो अतिथिर् न मित्रियो ऽग्नी रथो न वेद्यः । RV_8,019.08c त्वे क्षेमासो अपि सन्ति साधवस् त्वं राजा रयीणाम् ॥ RV_8,019.09a सो अद्धा दाश्वध्वरो ऽग्ने मर्तः सुभग स प्रशंस्यः । RV_8,019.09c स धीभिर् अस्तु सनिता ॥ RV_8,019.10a यस्य त्वम् ऊर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते । RV_8,019.10c सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥ RV_8,019.11a यस्याग्निर् वपुर् गृहे स्तोमं चनो दधीत विश्ववार्यः । RV_8,019.11c हव्या वा वेविषद् विषः ॥ RV_8,019.12a विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु । RV_8,019.12c अवोदेवम् उपरिमर्त्यं कृधि वसो विविदुषो वचः ॥ RV_8,019.13a यो अग्निं हव्यदातिभिर् नमोभिर् वा सुदक्षम् आविवासति । RV_8,019.13c गिरा वाजिरशोचिषम् ॥ RV_8,019.14a समिधा यो निशिती दाशद् अदितिं धामभिर् अस्य मर्त्यः । RV_8,019.14c विश्वेत् स धीभिः सुभगो जनां अति द्युम्नैर् उद्न इव तारिषत् ॥ RV_8,019.15a तद् अग्ने द्युम्नम् आ भर यत् सासहत् सदने कं चिद् अत्रिणम् । RV_8,019.15c मन्युं जनस्य dƬhya÷ ॥ RV_8,019.16a येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः । RV_8,019.16c वयं तत् ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥ RV_8,019.17a ते घेद् अग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् । RV_8,019.17c विप्रासो देव सुक्रतुम् ॥ RV_8,019.18a त इद् वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि । RV_8,019.18c त इद् वाजेभिर् जिग्युर् महद् धनं ये त्वे कामं न्येरिरे ॥ RV_8,019.19a भद्रो नो अग्निर् आहुतो भद्रा रातिः सुभग भद्रो अध्वरः । RV_8,019.19c भद्रा उत प्रशस्तयः ॥ RV_8,019.20a भद्रम् मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः । RV_8,019.20c अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥ RV_8,019.21a ईळे गिरा मनुर्हितं यं देवा दूतम् अरतिं न्येरिरे । RV_8,019.21c यजिष्ठं हव्यवाहनम् ॥ RV_8,019.22a तिग्मजम्भाय तरुणाय राजते प्रयो गायस्य् अग्नये । RV_8,019.22c यः पिंशते सूनृताभिः सुवीर्यम् अग्निर् घृतेभिर् आहुतः ॥ RV_8,019.23a यदी घृतेभिर् आहुतो वाशीम् अग्निर् भरत उच् चाव च । RV_8,019.23c असुर इव निर्णिजम् ॥ RV_8,019.24a यो हव्यान्य् ऐरयता मनुर्हितो देव आसा सुगन्धिना । RV_8,019.24c विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥ RV_8,019.25a यद् अग्ने मर्त्यस् त्वं स्याम् अहम् मित्रमहो अमर्त्यः । RV_8,019.25c सहसः सूनव् आहुत ॥ RV_8,019.26a न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य । RV_8,019.26c न मे स्तोतामतीवा न दुर्हितः स्याद् अग्ने न पापया ॥ RV_8,019.27a पितुर् न पुत्रः सुभृतो दुरोण आ देवां एतु प्र णो हविः ॥ RV_8,019.28a तवाहम् अग्न ऊतिभिर् नेदिष्ठाभिः सचेय जोषम् आ वसो । RV_8,019.28c सदा देवस्य मर्त्यः ॥ RV_8,019.29a तव क्रत्वा सनेयं तव रातिभिर् अग्ने तव प्रशस्तिभिः । RV_8,019.29c त्वाम् इद् आहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥ RV_8,019.30a प्र सो अग्ने तवोतिभिः सुवीराभिस् तिरते वाजभर्मभिः । RV_8,019.30c यस्य त्वं सख्यम् आवरः ॥ RV_8,019.31a तव द्रप्सो नीलवान् वाश ऋत्विय इन्धानः सिष्णव् आ ददे । RV_8,019.31c त्वम् महीनाम् उषसाम् असि प्रियः क्षपो वस्तुषु राजसि ॥ RV_8,019.32a तम् आगन्म सोभरयः सहस्रमुष्कं स्वभिष्टिम् अवसे । RV_8,019.32c सम्राजं त्रासदस्यवम् ॥ RV_8,019.33a यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव । RV_8,019.33c विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥ RV_8,019.34a यम् आदित्यासो अद्रुहः पारं नयथ मर्त्यम् । RV_8,019.34c मघोनां विश्वेषां सुदानवः ॥ RV_8,019.35a यूयं राजानः कं चिच् चर्षणीसहः क्षयन्तम् मानुषां अनु । RV_8,019.35c वयं ते वो वरुण मित्रार्यमन् स्यामेद् ऋतस्य रथ्यः ॥ RV_8,019.36a अदान् मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर् वधूनाम् । RV_8,019.36c मंहिष्ठो अर्यः सत्पतिः ॥ RV_8,019.37a उत मे प्रयियोर् वयियोः सुवास्त्वा अधि तुग्वनि । RV_8,019.37c तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद् वसुर् दियानाम् पतिः ॥ RV_8,020.01a आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः । RV_8,020.01c स्थिरा चिन् नमयिष्णवः ॥ RV_8,020.02a वीळुपविभिर् मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः । RV_8,020.02c इषा नो अद्या गता पुरुस्पृहो यज्ञम् आ सोभरीयवः ॥ RV_8,020.03a विद्मा हि रुद्रियाणां शुष्मम् उग्रम् मरुतां शिमीवताम् । RV_8,020.03c विष्णोर् एषस्य मीळ्हुषाम् ॥ RV_8,020.04a वि द्वीपानि पापतन् तिष्ठद् दुच्छुनोभे युजन्त रोदसी । RV_8,020.04c प्र धन्वान्य् ऐरत शुभ्रखादयो यद् एजथ स्वभानवः ॥ RV_8,020.05a अच्युता चिद् वो अज्मन्न् आ नानदति पर्वतासो वनस्पतिः । RV_8,020.05c भूमिर् यामेषु रेजते ॥ RV_8,020.06a अमाय वो मरुतो यातवे द्यौर् जिहीत उत्तरा बृहत् । RV_8,020.06c यत्रा नरो देदिशते तनूष्व् आ त्वक्षांसि बाह्वोजसः ॥ RV_8,020.07a स्वधाम् अनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः । RV_8,020.07c वहन्ते अह्रुतप्सवः ॥ RV_8,020.08a गोभिर् वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये । RV_8,020.08c गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥ RV_8,020.09a प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् । RV_8,020.09c हव्या वृषप्रयाव्णे ॥ RV_8,020.10a वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना । RV_8,020.10c आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥ RV_8,020.11a समानम् अञ्ज्य् एषां वि भ्राजन्ते रुक्मासो अधि बाहुषु । RV_8,020.11c दविद्युतत्य् ऋष्टयः ॥ RV_8,020.12a त उग्रासो वृषण उग्रबाहवो नकिष् टनूषु येतिरे । RV_8,020.12c स्थिरा धन्वान्य् आयुधा रथेषु वो ऽनीकेष्व् अधि श्रियः ॥ RV_8,020.13a येषाम् अर्णो न सप्रथो नाम त्वेषं शश्वताम् एकम् इद् भुजे । RV_8,020.13c वयो न पित्र्यं सहः ॥ RV_8,020.14a तान् वन्दस्व मरुतस् तां उप स्तुहि तेषां हि धुनीनाम् । RV_8,020.14c अराणां न चरमस् तद् एषां दाना मह्ना तद् एषाम् ॥ RV_8,020.15a सुभगः स व ऊतिष्व् आस पूर्वासु मरुतो व्युष्टिषु । RV_8,020.15c यो वा नूनम् उतासति ॥ RV_8,020.16a यस्य वा यूयम् प्रति वाजिनो नर आ हव्या वीतये गथ । RV_8,020.16c अभि ष द्युम्नैर् उत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥ RV_8,020.17a यथा रुद्रस्य सूनवो दिवो वशन्त्य् असुरस्य वेधसः । RV_8,020.17c युवानस् तथेद् असत् ॥ RV_8,020.18a ये चार्हन्ति मरुतः सुदानवः स्मन् मीळ्हुषश् चरन्ति ये । RV_8,020.18c अतश् चिद् आ न उप वस्यसा हृदा युवान आ ववृध्वम् ॥ RV_8,020.19a यून ऊ षु नविष्ठया वृष्णः पावकां अभि सोभरे गिरा । RV_8,020.19c गाय गा इव चर्कृषत् ॥ RV_8,020.20a साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु । RV_8,020.20c वृष्णश् चन्द्रान् न सुश्रवस्तमान् गिरा वन्दस्व मरुतो अह ॥ RV_8,020.21a गावश् चिद् घा समन्यवः सजात्येन मरुतः सबन्धवः । RV_8,020.21c रिहते ककुभो मिथः ॥ RV_8,020.22a मर्तश् चिद् वो नृतवो रुक्मवक्षस उप भ्रातृत्वम् आयति । RV_8,020.22c अधि नो गात मरुतः सदा हि व आपित्वम् अस्ति निध्रुवि ॥ RV_8,020.23a मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः । RV_8,020.23c यूयं सखायः सप्तयः ॥ RV_8,020.24a याभिः सिन्धुम् अवथ याभिस् तूर्वथ याभिर् दशस्यथा क्रिविम् । RV_8,020.24c मयो नो भूतोतिभिर् मयोभुवः शिवाभिर् असचद्विषः ॥ RV_8,020.25a यत् सिन्धौ यद् असिक्न्यां यत् समुद्रेषु मरुतः सुबर्हिषः । RV_8,020.25c यत् पर्वतेषु भेषजम् ॥ RV_8,020.26a विश्वम् पश्यन्तो बिभृथा तनूष्व् आ तेना नो अधि वोचत । RV_8,020.26c क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतम् पुनः ॥ RV_8,021.01a वयम् उ त्वाम् अपूर्व्य स्थूरं न कच् चिद् भरन्तो ऽवस्यवः । RV_8,021.01c वाजे चित्रं हवामहे ॥ RV_8,021.02a उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत् । RV_8,021.02c त्वाम् इद् ध्य् अवितारं ववृमहे सखाय इन्द्र सानसिम् ॥ RV_8,021.03a आ याहीम इन्दवो ऽश्वपते गोपत उर्वरापते । RV_8,021.03c सोमं सोमपते पिब ॥ RV_8,021.04a वयं हि त्वा बन्धुमन्तम् अबन्धवो विप्रास इन्द्र येमिम । RV_8,021.04c या ते धामानि वृषभ तेभिर् आ गहि विश्वेभिः सोमपीतये ॥ RV_8,021.05a सीदन्तस् ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । RV_8,021.05c अभि त्वाम् इन्द्र नोनुमः ॥ RV_8,021.06a अच्छा च त्वैना नमसा वदामसि किम् मुहुश् चिद् वि दीधयः । RV_8,021.06c सन्ति कामासो हरिवो ददिष् ट्वं स्मो वयं सन्ति नो धियः ॥ RV_8,021.07a नूत्ना इद् इन्द्र ते वयम् ऊती अभूम नहि नू ते अद्रिवः । RV_8,021.07c विद्मा पुरा परीणसः ॥ RV_8,021.08a विद्मा सखित्वम् उत शूर भोज्यम् आ ते ता वज्रिन्न् ईमहे । RV_8,021.08c उतो समस्मिन्न् आ शिशीहि नो वसो वाजे सुशिप्र गोमति ॥ RV_8,021.09a यो न इदम्-इदम् पुरा प्र वस्य आनिनाय तम् उ व स्तुषे । RV_8,021.09c सखाय इन्द्रम् ऊतये ॥ RV_8,021.10a हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । RV_8,021.10c आ तु नः स वयति गव्यम् अश्व्यं स्तोतृभ्यो मघवा शतम् ॥ RV_8,021.11a त्वया ह स्विद् युजा वयम् प्रति श्वसन्तं वृषभ ब्रुवीमहि । RV_8,021.11c संस्थे जनस्य गोमतः ॥ RV_8,021.12a जयेम कारे पुरुहूत कारिणो ऽभि तिष्ठेम dƬhya÷ | RV_8,021.12c नृभिर् वृत्रं हन्याम शूशुयाम चावेर् इन्द्र प्र णो धियः ॥ RV_8,021.13a अभ्रातृव्यो अना त्वम् अनापिर् इन्द्र जनुषा सनाद् असि । RV_8,021.13c युधेद् आपित्वम् इच्छसे ॥ RV_8,021.14a नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः । RV_8,021.14c यदा कृणोषि नदनुं सम् ऊहस्य् आद् इत् पितेव हूयसे ॥ RV_8,021.15a मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः । RV_8,021.15c नि षदाम सचा सुते ॥ RV_8,021.16a मा ते गोदत्र निर् अराम राधस इन्द्र मा ते गृहामहि । RV_8,021.16c दृळ्हा चिद् अर्यः प्र मृशाभ्य् आ भर न ते दामान आदभे ॥ RV_8,021.17a इन्द्रो वा घेद् इयन् मघं सरस्वती वा सुभगा ददिर् वसु । RV_8,021.17c त्वं वा चित्र दाशुषे ॥ RV_8,021.18a चित्र इद् राजा राजका इद् अन्यके यके सरस्वतीम् अनु । RV_8,021.18c पर्जन्य इव ततनद् धि वृष्ट्या सहस्रम् अयुता ददत् ॥ RV_8,022.01a ओ त्यम् अह्व आ रथम् अद्या दंसिष्ठम् ऊतये । RV_8,022.01c यम् अश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥ RV_8,022.02a पूर्वायुषं सुहवम् पुरुस्पृहम् भुज्युं वाजेषु पूर्व्यम् । RV_8,022.02c सचनावन्तं सुमतिभिः सोभरे विद्वेषसम् अनेहसम् ॥ RV_8,022.03a इह त्या पुरुभूतमा देवा नमोभिर् अश्विना । RV_8,022.03c अर्वाचीना स्व् अवसे करामहे गन्तारा दाशुषो गृहम् ॥ RV_8,022.04a युवो रथस्य परि चक्रम् ईयत ईर्मान्यद् वाम् इषण्यति । RV_8,022.04c अस्मां अच्छा सुमतिर् वां शुभस् पती आ धेनुर् इव धावतु ॥ RV_8,022.05a रथो यो वां त्रिवन्धुरो हिरण्याभीशुर् अश्विना । RV_8,022.05c परि द्यावापृथिवी भूषति श्रुतस् तेन नासत्या गतम् ॥ RV_8,022.06a दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः । RV_8,022.06c ता वाम् अद्य सुमतिभिः शुभस् पती अश्विना प्र स्तुवीमहि ॥ RV_8,022.07a उप नो वाजिनीवसू यातम् ऋतस्य पथिभिः । RV_8,022.07c येभिस् तृक्षिं वृषणा त्रासदस्यवम् महे क्षत्राय जिन्वथः ॥ RV_8,022.08a अयं वाम् अद्रिभिः सुतः सोमो नरा वृषण्वसू । RV_8,022.08c आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥ RV_8,022.09a आ हि रुहतम् अश्विना रथे कोशे हिरण्यये वृषण्वसू । RV_8,022.09c युञ्जाथाम् पीवरीर् इषः ॥ RV_8,022.10a याभिः पक्थम् अवथो याभिर् अध्रिगुं याभिर् बभ्रुं विजोषसम् । RV_8,022.10c ताभिर् नो मक्षू तूयम् अश्विना गतम् भिषज्यतं यद् आतुरम् ॥ RV_8,022.11a यद् अध्रिगावो अध्रिगू इदा चिद् अह्नो अश्विना हवामहे । RV_8,022.11c वयं गीर्भिर् विपन्यवः ॥ RV_8,022.12a ताभिर् आ यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् । RV_8,022.12c इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस् ताभिर् आ गतम् ॥ RV_8,022.13a ताव् इदा चिद् अहानां ताव् अश्विना वन्दमान उप ब्रुवे । RV_8,022.13c ता उ नमोभिर् ईमहे ॥ RV_8,022.14a ताव् इद् दोषा ता उषसि शुभस् पती ता यामन् रुद्रवर्तनी । RV_8,022.14c मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्राव् अति ख्यतम् ॥ RV_8,022.15a आ सुग्म्याय सुग्म्यम् प्राता रथेनाश्विना वा सक्षणी । RV_8,022.15c हुवे पितेव सोभरी ॥ RV_8,022.16a मनोजवसा वृषणा मदच्युता मक्षुङ्गमाभिर् ऊतिभिः । RV_8,022.16c आरात्ताच् चिद् भूतम् अस्मे अवसे पूर्वीभिः पुरुभोजसा ॥ RV_8,022.17a आ नो अश्वावद् अश्विना वर्तिर् यासिष्टम् मधुपातमा नरा । RV_8,022.17c गोमद् दस्रा हिरण्यवत् ॥ RV_8,022.18a सुप्रावर्गं सुवीर्यं सुष्ठु वार्यम् अनाधृष्टं रक्षस्विना । RV_8,022.18c अस्मिन्न् आ वाम् आयाने वाजिनीवसू विश्वा वामानि धीमहि ॥ RV_8,023.01a ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् । RV_8,023.01c चरिष्णुधूमम् अगृभीतशोचिषम् ॥ RV_8,023.02a दामानं विश्वचर्षणे ऽग्निं विश्वमनो गिरा । RV_8,023.02c उत स्तुषे विष्पर्धसो रथानाम् ॥ RV_8,023.03a येषाम् आबाध ऋग्मिय इषः पृक्षश् च निग्रभे । RV_8,023.03c उपविदा वह्निर् विन्दते वसु ॥ RV_8,023.04a उद् अस्य शोचिर् अस्थाद् दीदियुषो व्य् अजरम् । RV_8,023.04c तपुर्जम्भस्य सुद्युतो गणश्रियः ॥ RV_8,023.05a उद् उ तिष्ठ स्वध्वर स्तवानो देव्या कृपा । RV_8,023.05c अभिख्या भासा बृहता शुशुक्वनिः ॥ RV_8,023.06a अग्ने याहि सुशस्तिभिर् हव्या जुह्वान आनुषक् । RV_8,023.06c यथा दूतो बभूथ हव्यवाहनः ॥ RV_8,023.07a अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् । RV_8,023.07c तम् अया वाचा गृणे तम् उ व स्तुषे ॥ RV_8,023.08a यज्ञेभिर् अद्भुतक्रतुं यं कृपा सूदयन्त इत् । RV_8,023.08c मित्रं न जने सुधितम् ऋतावनि ॥ RV_8,023.09a ऋतावानम् ऋतायवो यज्ञस्य साधनं गिरा । RV_8,023.09c उपो एनं जुजुषुर् नमसस् पदे ॥ RV_8,023.10a अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः । RV_8,023.10c होता यो अस्ति विक्ष्व् आ यशस्तमः ॥ RV_8,023.11a अग्ने तव त्ये अजरेन्धानासो बृहद् भाः । RV_8,023.11c अश्वा इव वृषणस् तविषीयवः ॥ RV_8,023.12a स त्वं न ऊर्जाम् पते रयिं रास्व सुवीर्यम् । RV_8,023.12c प्राव नस् तोके तनये समत्स्व् आ ॥ RV_8,023.13a यद् वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि । RV_8,023.13c विश्वेद् अग्निः प्रति रक्षांसि सेधति ॥ RV_8,023.14a श्रुष्ट्य् अग्ने नवस्य मे स्तोमस्य वीर विश्पते । RV_8,023.14c नि मायिनस् तपुषा रक्षसो दह ॥ RV_8,023.15a न तस्य मायया चन रिपुर् ईशीत मर्त्यः । RV_8,023.15c यो अग्नये ददाश हव्यदातिभिः ॥ RV_8,023.16a व्यश्वस् त्वा वसुविदम् उक्षण्युर् अप्रीणाद् ऋषिः । RV_8,023.16c महो राये तम् उ त्वा सम् इधीमहि ॥ RV_8,023.17a उशना काव्यस् त्वा नि होतारम् असादयत् । RV_8,023.17c आयजिं त्वा मनवे जातवेदसम् ॥ RV_8,023.18a विश्वे हि त्वा सजोषसो देवासो दूतम् अक्रत । RV_8,023.18c श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥ RV_8,023.19a इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः । RV_8,023.19c पावकं कृष्णवर्तनिं विहायसम् ॥ RV_8,023.20a तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् । RV_8,023.20c विशाम् अग्निम् अजरम् प्रत्नम् Ŭyam ॥ RV_8,023.21a यो अस्मै हव्यदातिभिर् आहुतिम् मर्तो ऽविधत् । RV_8,023.21c भूरि पोषं स धत्ते वीरवद् यशः ॥ RV_8,023.22a प्रथमं जातवेदसम् अग्निं यज्ञेषु पूर्व्यम् । RV_8,023.22c प्रति स्रुग् एति नमसा हविष्मती ॥ RV_8,023.23a आभिर् विधेमाग्नये ज्येष्ठाभिर् व्यश्ववत् । RV_8,023.23c मंहिष्ठाभिर् मतिभिः शुक्रशोचिषे ॥ RV_8,023.24a नूनम् अर्च विहायसे स्तोमेभि स्थूरयूपवत् । RV_8,023.24c ऋषे वैयश्व दम्यायाग्नये ॥ RV_8,023.25a अतिथिम् मानुषाणां सूनुं वनस्पतीनाम् । RV_8,023.25c विप्रा अग्निम् अवसे प्रत्नम् ईळते ॥ RV_8,023.26a महो विश्वां अभि षतो ऽभि हव्यानि मानुषा । RV_8,023.26c अग्ने नि षत्सि नमसाधि बर्हिषि ॥ RV_8,023.27a वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः । RV_8,023.27c सुवीर्यस्य प्रजावतो यशस्वतः ॥ RV_8,023.28a त्वं वरो सुषाम्णे ऽग्ने जनाय चोदय । RV_8,023.28c सदा वसो रातिं यविष्ठ शश्वते ॥ RV_8,023.29a त्वं हि सुप्रतूर् असि त्वं नो गोमतीर् इषः । RV_8,023.29c महो रायः सातिम् अग्ने अपा वृधि ॥ RV_8,023.30a अग्ने त्वं यशा अस्य् आ मित्रावरुणा वह । RV_8,023.30c ऋतावाना सम्राजा पूतदक्षसा ॥ RV_8,024.01a सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे । RV_8,024.01c स्तुष ऊ षु वो नृतमाय धृष्णवे ॥ RV_8,024.02a शवसा ह्य् असि श्रुतो वृत्रहत्येन वृत्रहा । RV_8,024.02c मघैर् मघोनो अति शूर दाशसि ॥ RV_8,024.03a स न स्तवान आ भर रयिं चित्रश्रवस्तमम् । RV_8,024.03c निरेके चिद् यो हरिवो वसुर् ददिः ॥ RV_8,024.04a आ निरेकम् उत प्रियम् इन्द्र दर्षि जनानाम् । RV_8,024.04c धृषता धृष्णो स्तवमान आ भर ॥ RV_8,024.05a न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः । RV_8,024.05c न परिबाधो हरिवो गविष्टिषु ॥ RV_8,024.06a आ त्वा गोभिर् इव व्रजं गीर्भिर् ऋणोम्य् अद्रिवः । RV_8,024.06c आ स्मा कामं जरितुर् आ मनः पृण ॥ RV_8,024.07a विश्वानि विश्वमनसो धिया नो वृत्रहन्तम । RV_8,024.07c उग्र प्रणेतर् अधि षू वसो गहि ॥ RV_8,024.08a वयं ते अस्य वृत्रहन् विद्याम शूर नव्यसः । RV_8,024.08c वसो स्पार्हस्य पुरुहूत राधसः ॥ RV_8,024.09a इन्द्र यथा ह्य् अस्ति ते ऽपरीतं नृतो शवः । RV_8,024.09c अमृक्ता रातिः पुरुहूत दाशुषे ॥ RV_8,024.10a आ वृषस्व महामह महे नृतम राधसे । RV_8,024.10c दृळ्हश् चिद् दृह्य मघवन् मघत्तये ॥ RV_8,024.11a नू अन्यत्रा चिद् अद्रिवस् त्वन् नो जग्मुर् आशसः । RV_8,024.11c मघवञ् छग्धि तव तन् न ऊतिभिः ॥ RV_8,024.12a नह्य् अङ्ग नृतो त्वद् अन्यं विन्दामि राधसे । RV_8,024.12c राये द्युम्नाय शवसे च गिर्वणः ॥ RV_8,024.13a एन्दुम् इन्द्राय सिञ्चत पिबाति सोम्यम् मधु । RV_8,024.13c प्र राधसा चोदयाते महित्वना ॥ RV_8,024.14a उपो हरीणाम् पतिं दक्षम् पृञ्चन्तम् अब्रवम् । RV_8,024.14c नूनं श्रुधि स्तुवतो अश्व्यस्य ॥ RV_8,024.15a नह्य् अङ्ग पुरा चन जज्ञे वीरतरस् त्वत् । RV_8,024.15c नकी राया नैवथा न भन्दना ॥ RV_8,024.16a एद् उ मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः । RV_8,024.16c एवा हि वीर स्तवते सदावृधः ॥ RV_8,024.17a इन्द्र स्थातर् हरीणां नकिष् टे पूर्व्यस्तुतिम् । RV_8,024.17c उद् आनंश शवसा न भन्दना ॥ RV_8,024.18a तं वो वाजानाम् पतिम् अहूमहि श्रवस्यवः । RV_8,024.18c अप्रायुभिर् यज्ञेभिर् वावृधेन्यम् ॥ RV_8,024.19a एतो न्व् इन्द्रं स्तवाम सखाय स्तोम्यं नरम् । RV_8,024.19c कृष्टीर् यो विश्वा अभ्य् अस्त्य् एक इत् ॥ RV_8,024.20a अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । RV_8,024.20c घृतात् स्वादीयो मधुनश् च वोचत ॥ RV_8,024.21a यस्यामितानि वीर्या न राधः पर्येतवे । RV_8,024.21c ज्योतिर् न विश्वम् अभ्य् अस्ति दक्षिणा ॥ RV_8,024.22a स्तुहीन्द्रं व्यश्ववद् अनूर्मिं वाजिनं यमम् । RV_8,024.22c अर्यो गयम् मंहमानं वि दाशुषे ॥ RV_8,024.23a एवा नूनम् उप स्तुहि वैयश्व दशमं नवम् । RV_8,024.23c सुविद्वांसं चर्कृत्यं चरणीनाम् ॥ RV_8,024.24a वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । RV_8,024.24c अहर्-अहः शुन्ध्युः परिपदाम् इव ॥ RV_8,024.25a तद् इन्द्राव आ भर येना दंसिष्ठ कृत्वने । RV_8,024.25c द्विता कुत्साय शिश्नथो नि चोदय ॥ RV_8,024.26a तम् उ त्वा नूनम् ईमहे नव्यं दंसिष्ठ सन्यसे । RV_8,024.26c स त्वं नो विश्वा अभिमातीः सक्षणिः ॥ RV_8,024.27a य ऋक्षाद् अंहसो मुचद् यो वार्यात् सप्त सिन्धुषु । RV_8,024.27c वधर् दासस्य तुविनृम्ण नीनमः ॥ RV_8,024.28a यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् । RV_8,024.28c व्यश्वेभ्यः सुभगे वाजिनीवति ॥ RV_8,024.29a आ नार्यस्य दक्षिणा व्यश्वां एतु सोमिनः । RV_8,024.29c स्थूरं च राधः शतवत् सहस्रवत् ॥ RV_8,024.30a यत् त्वा पृच्छाद् ईजानः कुहया कुहयाकृते । RV_8,024.30c एषो अपश्रितो वलो गोमतीम् अव तिष्ठति ॥ RV_8,025.01a ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया । RV_8,025.01c ऋतावाना यजसे पूतदक्षसा ॥ RV_8,025.02a मित्रा तना न रथ्या वरुणो यश् च सुक्रतुः । RV_8,025.02c सनात् सुजाता तनया धृतव्रता ॥ RV_8,025.03a ता माता विश्ववेदसासुर्याय प्रमहसा । RV_8,025.03c मही जजानादितिर् ऋतावरी ॥ RV_8,025.04a महान्ता मित्रावरुणा सम्राजा देवाव् असुरा । RV_8,025.04c ऋतावानाव् ऋतम् आ घोषतो बृहत् ॥ RV_8,025.05a नपाता शवसो महः सूनू दक्षस्य सुक्रतू । RV_8,025.05c सृप्रदानू इषो वास्त्व् अधि क्षितः ॥ RV_8,025.06a सं या दानूनि येमथुर् दिव्याः पार्थिवीर् इषः । RV_8,025.06c नभस्वतीर् आ वां चरन्तु वृष्टयः ॥ RV_8,025.07a अधि या बृहतो दिवो ऽभि यूथेव पश्यतः । RV_8,025.07c ऋतावाना सम्राजा नमसे हिता ॥ RV_8,025.08a ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू । RV_8,025.08c धृतव्रता क्षत्रिया क्षत्रम् आशतुः ॥ RV_8,025.09a अक्ष्णश् चिद् गातुवित्तरानुल्बणेन चक्षसा । RV_8,025.09c नि चिन् मिषन्ता निचिरा नि चिक्यतुः ॥ RV_8,025.10a उत नो देव्य् अदितिर् उरुष्यतां नासत्या । RV_8,025.10c उरुष्यन्तु मरुतो वृद्धशवसः ॥ RV_8,025.11a ते नो नावम् उरुष्यत दिवा नक्तं सुदानवः । RV_8,025.11c अरिष्यन्तो नि पायुभिः सचेमहि ॥ RV_8,025.12a अघ्नते विष्णवे वयम् अरिष्यन्तः सुदानवे । RV_8,025.12c श्रुधि स्वयावन् सिन्धो पूर्वचित्तये ॥ RV_8,025.13a तद् वार्यं वृणीमहे वरिष्ठं गोपयत्यम् । RV_8,025.13c मित्रो यत् पान्ति वरुणो यद् अर्यमा ॥ RV_8,025.14a उत नः सिन्धुर् अपां तन् मरुतस् तद् अश्विना । RV_8,025.14c इन्द्रो विष्णुर् mŬhvÃæsa÷ सजोषसः ॥ RV_8,025.15a ते हि ष्मा वनुषो नरो ऽभिमातिं कयस्य चित् । RV_8,025.15c तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥ RV_8,025.16a अयम् एक इत्था पुरूरु चष्टे वि विश्पतिः । RV_8,025.16c तस्य व्रतान्य् अनु वश् चरामसि ॥ RV_8,025.17a अनु पूर्वाण्य् ओक्या साम्राज्यस्य सश्चिम । RV_8,025.17c मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥ RV_8,025.18a परि यो रश्मिना दिवो ऽन्तान् ममे पृथिव्याः । RV_8,025.18c उभे आ पप्रौ रोदसी महित्वा ॥ RV_8,025.19a उद् उ ष्य शरणे दिवो ज्योतिर् अयंस्त सूर्यः । RV_8,025.19c अग्निर् न शुक्रः समिधान आहुतः ॥ RV_8,025.20a वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः । RV_8,025.20c ईशे हि पित्वो ऽविषस्य दावने ॥ RV_8,025.21a तत् सूर्यं रोदसी उभे दोषा वस्तोर् उप ब्रुवे । RV_8,025.21c भोजेष्व् अस्मां अभ्य् उच् चरा सदा ॥ RV_8,025.22a ऋज्रम् उक्षण्यायने रजतं हरयाणे । RV_8,025.22c रथं युक्तम् असनाम सुषामणि ॥ RV_8,025.23a ता मे अश्व्यानां हरीणां नितोशना । RV_8,025.23c उतो नु कृत्व्यानां नृवाहसा ॥ RV_8,025.24a स्मदभीशू कशावन्ता विप्रा नविष्ठया मती । RV_8,025.24c महो वाजिनाव् अर्वन्ता सचासनम् ॥ RV_8,026.01a युवोर् उ षू रथं हुवे सधस्तुत्याय सूरिषु । RV_8,026.01c अतूर्तदक्षा वृषणा वृषण्वसू ॥ RV_8,026.02a युवं वरो सुषाम्णे महे तने नासत्या । RV_8,026.02c अवोभिर् याथो वृषणा वृषण्वसू ॥ RV_8,026.03a ता वाम् अद्य हवामहे हव्येभिर् वाजिनीवसू । RV_8,026.03c पूर्वीर् इष इषयन्ताव् अति क्षपः ॥ RV_8,026.04a आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा । RV_8,026.04c उप स्तोमान् तुरस्य दर्शथः श्रिये ॥ RV_8,026.05a जुहुराणा चिद् अश्विना मन्येथां वृषण्वसू । RV_8,026.05c युवं हि रुद्रा पर्षथो अति द्विषः ॥ RV_8,026.06a दस्रा हि विश्वम् आनुषङ् मक्षूभिः परिदीयथः । RV_8,026.06c धियञ्जिन्वा मधुवर्णा शुभस् पती ॥ RV_8,026.07a उप नो यातम् अश्विना राया विश्वपुषा सह । RV_8,026.07c मघवाना सुवीराव् अनपच्युता ॥ RV_8,026.08a आ मे अस्य प्रतीव्यम् इन्द्रनासत्या गतम् । RV_8,026.08c देवा देवेभिर् अद्य सचनस्तमा ॥ RV_8,026.09a वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् । RV_8,026.09c सुमतिभिर् उप विप्राव् इहा गतम् ॥ RV_8,026.10a अश्विना स्व् ऋषे स्तुहि कुवित् ते श्रवतो हवम् । RV_8,026.10c नेदीयसः कूळयातः पणींर् उत ॥ RV_8,026.11a वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः । RV_8,026.11c सजोषसा वरुणो मित्रो अर्यमा ॥ RV_8,026.12a युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः । RV_8,026.12c अहर्-अहर् वृषण मह्यं शिक्षतम् ॥ RV_8,026.13a यो वां यज्ञेभिर् आवृतो ऽधिवस्त्रा वधूर् इव । RV_8,026.13c सपर्यन्ता शुभे चक्राते अश्विना ॥ RV_8,026.14a यो वाम् उरुव्यचस्तमं चिकेतति नृपाय्यम् । RV_8,026.14c वर्तिर् अश्विना परि यातम् अस्मयू ॥ RV_8,026.15a अस्मभ्यं सु वृषण्वसू यातं वर्तिर् नृपाय्यम् । RV_8,026.15c विषुद्रुहेव यज्ञम् ऊहथुर् गिरा ॥ RV_8,026.16a वाहिष्ठो वां हवानां स्तोमो दूतो हुवन् नरा । RV_8,026.16c युवाभ्याम् भूत्व् अश्विना ॥ RV_8,026.17a यद् अदो दिवो अर्णव इषो वा मदथो गृहे । RV_8,026.17c श्रुतम् इन् मे अमर्त्या ॥ RV_8,026.18a उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् । RV_8,026.18c सिन्धुर् हिरण्यवर्तनिः ॥ RV_8,026.19a स्मद् एतया सुकीर्त्याश्विना श्वेतया धिया । RV_8,026.19c वहेथे शुभ्रयावाना ॥ RV_8,026.20a युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो । RV_8,026.20c आन् नो वायो मधु पिबास्माकं सवना गहि ॥ RV_8,026.21a तव वायव् ऋतस्पते त्वष्टुर् जामातर् अद्भुत । RV_8,026.21c अवांस्य् आ वृणीमहे ॥ RV_8,026.22a त्वष्टुर् जामातरं वयम् ईशानं राय ईमहे । RV_8,026.22c सुतावन्तो वायुं द्युम्ना जनासः ॥ RV_8,026.23a वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् । RV_8,026.23c वहस्व महः पृथुपक्षसा रथे ॥ RV_8,026.24a त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे । RV_8,026.24c ग्रावाणं नाश्वपृष्ठम् मंहना ॥ RV_8,026.25a स त्वं नो देव मनसा वायो मन्दानो अग्रियः । RV_8,026.25c कृधि वाजां अपो धियः ॥ RV_8,027.01a अग्निर् उक्थे पुरोहितो ग्रावाणो बर्हिर् अध्वरे । RV_8,027.01c ऋचा यामि मरुतो ब्रह्मणस् पतिं देवां अवो वरेण्यम् ॥ RV_8,027.02a आ पशुं गासि पृथिवीं वनस्पतीन् उषासा नक्तम् ओषधीः । RV_8,027.02c विश्वे च नो वसवो विश्ववेदसो धीनाम् भूत प्रावितारः ॥ RV_8,027.03a प्र सू न एत्व् अध्वरो ऽग्ना देवेषु पूर्व्यः । RV_8,027.03c आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥ RV_8,027.04a विश्वे हि ष्मा मनवे विश्ववेदसो भुवन् वृधे रिशादसः । RV_8,027.04c अरिष्टेभिः पायुभिर् विश्ववेदसो यन्ता नो ऽवृकं छर्दिः ॥ RV_8,027.05a आ नो अद्य समनसो गन्ता विश्वे सजोषसः । RV_8,027.05c ऋचा गिरा मरुतो देव्य् अदिते सदने पस्त्ये महि ॥ RV_8,027.06a अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन । RV_8,027.06c आ बर्हिर् इन्द्रो वरुणस् तुरा नर आदित्यासः सदन्तु नः ॥ RV_8,027.07a वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् । RV_8,027.07c सुतसोमासो वरुण हवामहे मनुष्वद् इद्धाग्नयः ॥ RV_8,027.08a आ प्र यात मरुतो विष्णो अश्विना पूषन् माकीनया धिया । RV_8,027.08c इन्द्र आ यातु प्रथमः सनिष्युभिर् वृषा यो वृत्रहा गृणे ॥ RV_8,027.09a वि नो देवासो अद्रुहो ऽच्छिद्रं शर्म यच्छत । RV_8,027.09c न यद् दूराद् वसवो नू चिद् अन्तितो वरूथम् आदधर्षति ॥ RV_8,027.10a अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्य् आप्यम् । RV_8,027.10c प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥ RV_8,027.11a इदा हि व उपस्तुतिम् इदा वामस्य भक्तये । RV_8,027.11c उप वो विश्ववेदसो नमस्युर् आं असृक्ष्य् अन्याम् इव ॥ RV_8,027.12a उद् उ ष्य वः सविता सुप्रणीतयो ऽस्थाद् ऊर्ध्वो वरेण्यः । RV_8,027.12c नि द्विपादश् चतुष्पादो अर्थिनो ऽविश्रन् पतयिष्णवः ॥ RV_8,027.13a देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये । RV_8,027.13c देवं-देवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥ RV_8,027.14a देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः । RV_8,027.14c ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥ RV_8,027.15a प्र वः शंसाम्य् अद्रुहः संस्थ उपस्तुतीनाम् । RV_8,027.15c न तं धूर्तिर् वरुण मित्र मर्त्यं यो वो धामभ्यो ऽविधत् ॥ RV_8,027.16a प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति । RV_8,027.16c प्र प्रजाभिर् जायते धर्मणस् पर्य् अरिष्टः सर्व एधते ॥ RV_8,027.17a ऋते स विन्दते युधः सुगेभिर् यात्य् अध्वनः । RV_8,027.17c अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥ RV_8,027.18a अज्रे चिद् अस्मै कृणुथा न्यञ्चनं दुर्गे चिद् आ सुसरणम् । RV_8,027.18c एषा चिद् अस्माद् अशनिः परो नु सास्रेधन्ती वि नश्यतु ॥ RV_8,027.19a यद् अद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध । RV_8,027.19c यन् निम्रुचि प्रबुधि विश्ववेदसो यद् वा मध्यन्दिने दिवः ॥ RV_8,027.20a यद् वाभिपित्वे असुरा ऋतं यते छर्दिर् येम वि दाशुषे । RV_8,027.20c वयं तद् वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥ RV_8,027.21a यद् अद्य सूर उदिते यन् मध्यन्दिन आतुचि । RV_8,027.21c वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥ RV_8,027.22a वयं तद् वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् । RV_8,027.22c अश्याम तद् आदित्या जुह्वतो हविर् येन वस्यो ऽनशामहै ॥ RV_8,028.01a ये त्रिंशति त्रयस् परो देवासो बर्हिर् आसदन् । RV_8,028.01c विदन्न् अह द्वितासनन् ॥ RV_8,028.02a वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः । RV_8,028.02c पत्नीवन्तो वषट्कृताः ॥ RV_8,028.03a ते नो गोपा अपाच्यास् त उदक् त इत्था न्यक् । RV_8,028.03c पुरस्तात् सर्वया विशा ॥ RV_8,028.04a यथा वशन्ति देवास् तथेद् असत् तद् एषां नकिर् आ मिनत् । RV_8,028.04c अरावा चन मर्त्यः ॥ RV_8,028.05a सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्य् एषाम् । RV_8,028.05c सप्तो अधि श्रियो धिरे ॥ RV_8,029.01a बभ्रुर् एको विषुणः सूनरो yuväjy अङ्क्ते हिरण्ययम् ॥ RV_8,029.02a योनिम् एक आ ससाद द्योतनो ऽन्तर् देवेषु मेधिरः ॥ RV_8,029.03a वाशीम् एको बिभर्ति हस्त आयसीम् अन्तर् देवेषु निध्रुविः ॥ RV_8,029.04a वज्रम् एको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते ॥ RV_8,029.05a तिग्मम् एको बिभर्ति हस्त आयुधं शुचिर् उग्रो jalëabhe«aja÷ ॥ RV_8,029.06a पथ एकः पीपाय तस्करो यथां एष वेद निधीनाम् ॥ RV_8,029.07a त्रीण्य् एक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥ RV_8,029.08a विभिर् द्वा चरत एकया सह प्र प्रवासेव वसतः ॥ RV_8,029.09a सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥ RV_8,029.10a अर्चन्त एके महि साम मन्वत तेन सूर्यम् अरोचयन् ॥ RV_8,030.01a नहि वो अस्त्य् अर्भको देवासो न कुमारकः । RV_8,030.01c विश्वे सतोमहान्त इत् ॥ RV_8,030.02a इति स्तुतासो असथा रिशादसो ये स्थ त्रयश् च त्रिंशच् च । RV_8,030.02c मनोर् देवा यज्ञियासः ॥ RV_8,030.03a ते नस् त्राध्वं ते ऽवत त उ नो अधि वोचत । RV_8,030.03c मा नः पथः पित्र्यान् मानवाद् अधि दूरं नैष्ट परावतः ॥ RV_8,030.04a ये देवास इह स्थन विश्वे वैश्वानरा उत । RV_8,030.04c अस्मभ्यं शर्म सप्रथो गवे ऽश्वाय यच्छत ॥ RV_8,031.01a यो यजाति यजात इत् सुनवच् च पचाति च । RV_8,031.01c ब्रह्मेद् इन्द्रस्य चाकनत् ॥ RV_8,031.02a पुरोळाशं यो अस्मै सोमं ररत आशिरम् । RV_8,031.02c पाद् इत् तं शक्रो अंहसः ॥ RV_8,031.03a तस्य द्युमां असद् रथो देवजूतः स शूशुवत् । RV_8,031.03c विश्वा वन्वन्न् अमित्रिया ॥ RV_8,031.04a अस्य प्रजावती गृहे ऽसश्चन्ती दिवे-दिवे । RV_8,031.04c इळा धेनुमती दुहे ॥ RV_8,031.05a या दम्पती समनसा सुनुत आ च धावतः । RV_8,031.05c देवासो नित्ययाशिरा ॥ RV_8,031.06a प्रति प्राशव्यां इतः सम्यञ्चा बर्हिर् आशाते । RV_8,031.06c न ता वाजेषु वायतः ॥ RV_8,031.07a न देवानाम् अपि ह्नुतः सुमतिं न जुगुक्षतः । RV_8,031.07c श्रवो बृहद् विवासतः ॥ RV_8,031.08a पुत्रिणा ता कुमारिणा विश्वम् आयुर् व्य् अश्नुतः । RV_8,031.08c उभा हिरण्यपेशसा ॥ RV_8,031.09a वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् । RV_8,031.09c सम् ऊधो रोमशं हतो देवेषु कृणुतो दुवः ॥ RV_8,031.10a आ शर्म पर्वतानां वृणीमहे नदीनाम् । RV_8,031.10c आ विष्णोः सचाभुवः ॥ RV_8,031.11a ऐतु पूषा रयिर् भगः स्वस्ति सर्वधातमः । RV_8,031.11c उरुर् अध्वा स्वस्तये ॥ RV_8,031.12a अरमतिर् अनर्वणो विश्वो देवस्य मनसा । RV_8,031.12c आदित्यानाम् अनेह इत् ॥ RV_8,031.13a यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः । RV_8,031.13c सुगा ऋतस्य पन्थाः ॥ RV_8,031.14a अग्निं वः पूर्व्यं गिरा देवम् ईळे वसूनाम् । RV_8,031.14c सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥ RV_8,031.15a मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् । RV_8,031.15c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.16a न यजमान रिष्यसि न सुन्वान न देवयो । RV_8,031.16c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.17a नकिष् टं कर्मणा नशन् न प्र योषन् न योषति । RV_8,031.17c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.18a असद् अत्र सुवीर्यम् उत त्यद् आश्वश्व्यम् । RV_8,031.18c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,032.01a प्र कृतान्य् ऋजीषिणः कण्वा इन्द्रस्य गाथया । RV_8,032.01c मदे सोमस्य वोचत ॥ RV_8,032.02a यः सृबिन्दम् अनर्शनिम् पिप्रुं दासम् अहीशुवम् । RV_8,032.02c वधीद् उग्रो रिणन्न् अपः ॥ RV_8,032.03a न्य् अर्बुदस्य विष्टपं वर्ष्माणम् बृहतस् तिर । RV_8,032.03c कृषे तद् इन्द्र पौंस्यम् ॥ RV_8,032.04a प्रति श्रुताय वो धृषत् तूर्णाशं न गिरेर् अधि । RV_8,032.04c हुवे सुशिप्रम् ऊतये ॥ RV_8,032.05a स गोर् अश्वस्य वि व्रजम् मन्दानः सोम्येभ्यः । RV_8,032.05c पुरं न शूर दर्षसि ॥ RV_8,032.06a यदि मे रारणः सुत उक्थे वा दधसे चनः । RV_8,032.06c आराद् उप स्वधा गहि ॥ RV_8,032.07a वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः । RV_8,032.07c त्वं नो जिन्व सोमपाः ॥ RV_8,032.08a उत नः पितुम् आ भर संरराणो अविक्षितम् । RV_8,032.08c मघवन् भूरि ते वसु ॥ RV_8,032.09a उत नो गोमतस् कृधि हिरण्यवतो अश्विनः । RV_8,032.09c इळाभिः सं रभेमहि ॥ RV_8,032.10a बृबदुक्थं हवामहे सृप्रकरस्नम् ऊतये । RV_8,032.10c साधु कृण्वन्तम् अवसे ॥ RV_8,032.11a यः संस्थे चिच् छतक्रतुर् आद् ईं कृणोति वृत्रहा । RV_8,032.11c जरितृभ्यः पुरूवसुः ॥ RV_8,032.12a स नः शक्रश् चिद् आ शकद् दानवां अन्तराभरः । RV_8,032.12c इन्द्रो विश्वाभिर् ऊतिभिः ॥ RV_8,032.13a यो रायो ऽवनिर् महान् सुपारः सुन्वतः सखा । RV_8,032.13c तम् इन्द्रम् अभि गायत ॥ RV_8,032.14a आयन्तारम् महि स्थिरम् पृतनासु श्रवोजितम् । RV_8,032.14c भूरेर् ईशानम् ओजसा ॥ RV_8,032.15a नकिर् अस्य शचीनां नियन्ता सूनृतानाम् । RV_8,032.15c नकिर् वक्ता न दाद् इति ॥ RV_8,032.16a न नूनम् ब्रह्मणाम् ऋणम् प्राशूनाम् अस्ति सुन्वताम् । RV_8,032.16c न सोमो अप्रता पपे ॥ RV_8,032.17a पन्य इद् उप गायत पन्य उक्थानि शंसत । RV_8,032.17c ब्रह्मा कृणोत पन्य इत् ॥ RV_8,032.18a पन्य आ दर्दिरच् छता सहस्रा वाज्य् अवृतः । RV_8,032.18c इन्द्रो यो यज्वनो वृधः ॥ RV_8,032.19a वि षू चर स्वधा अनु कृष्टीनाम् अन्व् आहुवः । RV_8,032.19c इन्द्र पिब सुतानाम् ॥ RV_8,032.20a पिब स्वधैनवानाम् उत यस् तुग्र्ये सचा । RV_8,032.20c उतायम् इन्द्र यस् तव ॥ RV_8,032.21a अतीहि मन्युषाविणं सुषुवांसम् उपारणे । RV_8,032.21c इमं रातं सुतम् पिब ॥ RV_8,032.22a इहि तिस्रः परावत इहि पञ्च जनां अति । RV_8,032.22c धेना इन्द्रावचाकशत् ॥ RV_8,032.23a सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः । RV_8,032.23c निम्नम् आपो न सध्र्यक् ॥ RV_8,032.24a अध्वर्यव् आ तु हि षिञ्च सोमं वीराय शिप्रिणे । RV_8,032.24c भरा सुतस्य पीतये ॥ RV_8,032.25a य उद्नः फलिगम् भिनन् न्यक् सिन्धूंर् अवासृजत् । RV_8,032.25c यो गोषु पक्वं धारयत् ॥ RV_8,032.26a अहन् वृत्रम् ऋचीषम और्णवाभम् अहीशुवम् । RV_8,032.26c हिमेनाविध्यद् अर्बुदम् ॥ RV_8,032.27a प्र व उग्राय निष्टुरे ऽषाळ्हाय प्रसक्षिणे । RV_8,032.27c देवत्तम् ब्रह्म गायत ॥ RV_8,032.28a यो विश्वान्य् अभि व्रता सोमस्य मदे अन्धसः । RV_8,032.28c इन्द्रो देवेषु चेतति ॥ RV_8,032.29a इह त्या सधमाद्या हरी हिरण्यकेश्या । RV_8,032.29c वोळ्हाम् अभि प्रयो हितम् ॥ RV_8,032.30a arväcaæ त्वा पुरुष्टुत प्रियमेधस्तुता हरी । RV_8,032.30c सोमपेयाय वक्षतः ॥ RV_8,033.01a वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । RV_8,033.01c पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥ RV_8,033.02a स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । RV_8,033.02c कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥ RV_8,033.03a कण्वेभिर् धृष्णव् आ धृषद् वाजं दर्षि सहस्रिणम् । RV_8,033.03c पिशङ्गरूपम् मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ॥ RV_8,033.04a पाहि गायान्धसो मद इन्द्राय मेध्यातिथे । RV_8,033.04c यः सम्मिश्लो हर्योर् यः सुते सचा वज्री रथो हिरण्ययः ॥ RV_8,033.05a यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर् गृणे । RV_8,033.05c य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिद् आरितः ॥ RV_8,033.06a यो धृषितो यो ऽवृतो यो अस्ति श्मश्रुषु श्रितः । RV_8,033.06c विभूतद्युम्नश् च्यवनः पुरुष्टुतः क्रत्वा गौर् इव शाकिनः ॥ RV_8,033.07a क ईं वेद सुते सचा पिबन्तं कद् वयो दधे । RV_8,033.07c अयं यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः ॥ RV_8,033.08a दाना मृगो न वारणः पुरुत्रा चरथं दधे । RV_8,033.08c नकिष् ट्वा नि यमद् आ सुते गमो महांश् चरस्य् ओजसा ॥ RV_8,033.09a य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः । RV_8,033.09c यदि स्तोतुर् मघवा ӭणवद् धवं नेन्द्रो योषत्य् आ गमत् ॥ RV_8,033.10a सत्यम् इत्था वृषेद् असि वृषजूतिर् नो ऽवृतः । RV_8,033.10c वृषा ह्य् उग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥ RV_8,033.11a वृषणस् ते अभीशवो वृषा कशा हिरण्ययी । RV_8,033.11c वृषा रथो मघवन् वृषणा हरी वृषा त्वं शतक्रतो ॥ RV_8,033.12a वृषा सोता सुनोतु ते वृषन्न् ऋजीपिन्न् आ भर । RV_8,033.12c वृषा दधन्वे वृषणं नदीष्व् आ तुभ्यं स्थातर् हरीणाम् ॥ RV_8,033.13a एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् । RV_8,033.13c नायम् अच्छा मघवा ӭणवद् गिरो ब्रह्मोक्था च सुक्रतुः ॥ RV_8,033.14a वहन्तु त्वा रथेष्ठाम् आ हरयो रथयुजः । RV_8,033.14c तिरश् चिद् अर्यं सवनानि वृत्रहन्न् अन्येषां या शतक्रतो ॥ RV_8,033.15a अस्माकम् अद्यान्तमं स्तोमं धिष्व महामह । RV_8,033.15c अस्माकं ते सवना सन्तु शन्तमा मदाय द्युक्ष सोमपाः ॥ RV_8,033.16a नहि षस् तव नो मम शास्त्रे अन्यस्य रण्यति । RV_8,033.16c यो अस्मान् वीर आनयत् ॥ RV_8,033.17a इन्द्रश् चिद् घा तद् अब्रवीत् स्त्रिया अशास्यम् मनः । RV_8,033.17c उतो अह क्रतुं रघुम् ॥ RV_8,033.18a सप्ती चिद् घा मदच्युता मिथुना वहतो रथम् । RV_8,033.18c एवेद् धूर् वृष्ण उत्तरा ॥ RV_8,033.19a अधः पश्यस्व मोपरि संतराम् पादकौ हर । RV_8,033.19c मा ते कशप्लकौ दृशन् स्त्री हि ब्रह्मा बभूविथ ॥ RV_8,034.01a एन्द्र याहि हरिभिर् उप कण्वस्य सुष्टुतिम् । RV_8,034.01c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.02a आ त्वा ग्रावा वदन्न् इह सोमी घोषेण यच्छतु । RV_8,034.02c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.03a अत्रा वि नेमिर् एषाम् उरां न धूनुते वृकः । RV_8,034.03c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.04a आ त्वा कण्वा इहावसे हवन्ते वाजसातये । RV_8,034.04c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.05a दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् । RV_8,034.05c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.06a स्मत्पुरन्धिर् न आ गहि विश्वतोधीर् न ऊतये । RV_8,034.06c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.07a आ नो याहि महेमते सहस्रोते शतामघ । RV_8,034.07c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.08a आ त्वा होता मनुर्हितो देवत्रा वक्षद् Ŭya÷ | RV_8,034.08c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.09a आ त्वा मदच्युता हरी श्येनम् पक्षेव वक्षतः । RV_8,034.09c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.10a आ याह्य् अर्य आ परि स्वाहा सोमस्य पीतये । RV_8,034.10c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.11a आ नो याह्य् उपश्रुत्य् उक्थेषु रणया इह । RV_8,034.11c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.12a सरूपैर् आ सु नो गहि सम्भृतैः सम्भृताश्वः । RV_8,034.12c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.13a आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः । RV_8,034.13c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.14a आ नो गव्यान्य् अश्व्या सहस्रा शूर दर्दृहि । RV_8,034.14c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.15a आ नः सहस्रशो भरायुतानि शतानि च । RV_8,034.15c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.16a आ यद् इन्द्रश् च दद्वहे सहस्रं वसुरोचिषः । RV_8,034.16c ओजिष्ठम् अश्व्यम् पशुम् ॥ RV_8,034.17a य ऋज्रा वातरंहसो ऽरुषासो रघुष्यदः । RV_8,034.17c भ्राजन्ते सूर्या इव ॥ RV_8,034.18a पारावतस्य रातिषु द्रवच्चक्रेष्व् आशुषु । RV_8,034.18c तिष्ठं वनस्य मध्य आ ॥ RV_8,035.01a अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर् वसुभिः सचाभुवा । RV_8,035.01c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.02a विश्वाभिर् धीभिर् भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा । RV_8,035.02c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.03a विश्वैर् देवैस् त्रिभिर् एकादशैर् इहाद्भिर् मरुद्भिर् भृगुभिः सचाभुवा । RV_8,035.03c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.04a जुषेथां यज्ञम् बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.04c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.05a स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.05c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.06a गिरो जुषेथाम् अध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.06c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.07a हारिद्रवेव पतथो वनेद् उप सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.07c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.08a हंसाव् इव पतथो अध्वगाव् इव सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.08c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.09a श्येनाव् इव पतथो हव्यदातये सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.09c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.10a पिबतं च तृप्णुतं चा च गच्छतम् प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.10c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.11a जयतं च प्र स्तुतं च प्र चावतम् प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.11c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.12a हतं च शत्रून् यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.12c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.13a मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.13c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.14a अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.14c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.15a ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.15c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.16a ब्रह्म जिन्वतम् उत जिन्वतं धियो हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.16c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.17a क्षत्रं जिन्वतम् उत जिन्वतं नॄन् हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.17c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.18a धेनूर् जिन्वतम् उत जिन्वतं विशो हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.18c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.19a अत्रेर् इव शृणुतम् पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.19c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.20a सर्गां इव सृजतं सुष्टुतीर् उप श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.20c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.21a रश्मींर् इव यच्छतम् अध्वरां उप श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.21c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.22a अर्वाग् रथं नि यच्छतम् पिबतं सोम्यम् मधु । RV_8,035.22c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,035.23a नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये । RV_8,035.23c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,035.24a स्वाहाकृतस्य तृम्पतं सुतस्य देवाव् अन्धसः । RV_8,035.24c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,036.01a अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.01c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.02a प्राव स्तोतारम् मघवन्न् अव त्वाम् पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.02c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.03a ऊर्जा देवां अवस्य् ओजसा त्वाम् पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.03c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.04a जनिता दिवो जनिता पृथिव्याः पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.04c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.05a जनिताश्वानां जनिता गवाम् असि पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.05c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.06a अत्रीणां स्तोमम् अद्रिवो महस् कृधि पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.06c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.07a श्यावाश्वस्य सुन्वतस् तथा ӭणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः । RV_8,036.07c प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥ RV_8,037.01a प्रेदम् ब्रह्म वृत्रतूर्येष्व् आविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.01d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.02a सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.02d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.03a एकराऌ अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.03d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.04a सस्थावाना यवयसि त्वम् एक इच् छचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.04d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.05a क्षेमस्य च प्रयुजश् च त्वम् ईशिषे शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.05d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.06a क्षत्राय त्वम् अवसि न त्वम् आविथ शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.06d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.07a श्यावाश्वस्य रेभतस् तथा ӭणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः । RV_8,037.07c प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥ RV_8,038.01a यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । RV_8,038.01c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.02a तोशासा रथयावाना वृत्रहणापराजिता । RV_8,038.02c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.03a इदं वाम् मदिरम् मध्व् अधुक्षन्न् अद्रिभिर् नरः । RV_8,038.03c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.04a जुषेथां यज्ञम् इष्टये सुतं सोमं सधस्तुती । RV_8,038.04c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.05a इमा जुषेथां सवना येभिर् हव्यान्य् ऊहथुः । RV_8,038.05c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.06a इमां गायत्रवर्तनिं जुषेथां सुष्टुतिम् मम । RV_8,038.06c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.07a प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू । RV_8,038.07c इन्द्राग्नी सोमपीतये ॥ RV_8,038.08a श्यावाश्वस्य सुन्वतो ऽत्रीणां शृणुतं हवम् । RV_8,038.08c इन्द्राग्नी सोमपीतये ॥ RV_8,038.09a एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः । RV_8,038.09c इन्द्राग्नी सोमपीतये ॥ RV_8,038.10a आहं सरस्वतीवतोर् इन्द्राग्न्योर् अवो वृणे । RV_8,038.10c याभ्यां गायत्रम् ऋच्यते ॥ RV_8,039.01a अग्निम् अस्तोष्य् ऋग्मियम् अग्निम् ईळा यजध्यै । RV_8,039.01c अग्निर् देवां अनक्तु न उभे हि विदथे कविर् अन्तश् चरति दूत्यं नभन्ताम् अन्यके समे ॥ RV_8,039.02a न्य् अग्ने नव्यसा वचस् तनूषु शंसम् एषाम् । RV_8,039.02c न्य् अराती रराव्णां विश्वा अर्यो अरातीर् इतो युच्छन्त्व् आमुरो नभन्ताम् अन्यके समे ॥ RV_8,039.03a अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि । RV_8,039.03c स देवेषु प्र चिकिद्धि त्वं ह्य् असि पूर्व्यः शिवो दूतो विवस्वतो नभन्ताम् अन्यके समे ॥ RV_8,039.04a तत्-तद् अग्निर् वयो दधे यथा-यथा कृपण्यति । RV_8,039.04c ऊर्जाहुतिर् वसूनां शं च योश् च मयो दधे विश्वस्यै देवहूत्यै नभन्ताम् अन्यके समे ॥ RV_8,039.05a स चिकेत सहीयसाग्निश् चित्रेण कर्मणा । RV_8,039.05c स होता शश्वतीनां दक्षिणाभिर् अभीवृत इनोति च प्रतीव्यं नभन्ताम् अन्यके समे ॥ RV_8,039.06a अग्निर् जाता देवानाम् अग्निर् वेद मर्तानाम् अपीच्यम् । RV_8,039.06c अग्निः स द्रविणोदा अग्निर् द्वारा व्य् ऊर्णुते स्वाहुतो नवीयसा नभन्ताम् अन्यके समे ॥ RV_8,039.07a अग्निर् देवेषु संवसुः स विक्षु यज्ञियास्व् आ । RV_8,039.07c स मुदा काव्या पुरु विश्वम् भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्ताम् अन्यके समे ॥ RV_8,039.08a यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु । RV_8,039.08c तम् आगन्म त्रिपस्त्यम् मन्धातुर् दस्युहन्तमम् अग्निं यज्ञेषु पूर्व्यं नभन्ताम् अन्यके समे ॥ RV_8,039.09a अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । RV_8,039.09c स त्रींर् एकादशां इह यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतो नभन्ताम् अन्यके समे ॥ RV_8,039.10a त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि । RV_8,039.10d त्वाम् आपः परिस्रुतः परि यन्ति स्वसेतवो नभन्ताम् अन्यके समे ॥ RV_8,040.01a इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् । RV_8,040.01c येन दृळ्हा समत्स्व् आ वीळु चित् साहिषीमह्य् अग्निर् वनेव वात इन् नभन्ताम् अन्यके समे ॥ RV_8,040.02a नहि वां वव्रयामहे ऽथेन्द्रम् इद् यजामहे शविष्ठं नृणां नरम् । RV_8,040.02d स नः कदा चिद् अर्वता गमद् आ वाजसातये गमद् आ मेधसातये नभन्ताम् अन्यके समे ॥ RV_8,040.03a ता हि मध्यम् भराणाम् इन्द्राग्नी अधिक्षितः । RV_8,040.03c ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतम् अश्नुतं नरा नभन्ताम् अन्यके समे ॥ RV_8,040.04a अभ्य् अर्च नभाकवद् इन्द्राग्नी यजसा गिरा । RV_8,040.04c ययोर् विश्वम् इदं जगद् इयं द्यौः पृथिवी मह्य् उपस्थे बिभृतो वसु नभन्ताम् अन्यके समे ॥ RV_8,040.05a प्र ब्रह्माणि नभाकवद् इन्द्राग्निभ्याम् इरज्यत । RV_8,040.05c या सप्तबुध्नम् अर्णवं जिह्मबारम् अपोर्णुत इन्द्र ईशान ओजसा नभन्ताम् अन्यके समे ॥ RV_8,040.06a अपि वृश्च पुराणवद् व्रततेर् इव गुष्पितम् ओजो दासस्य दम्भय । RV_8,040.06d वयं तद् अस्य सम्भृतं वस्व् इन्द्रेण वि भजेमहि नभन्ताम् अन्यके समे ॥ RV_8,040.07a यद् इन्द्राग्नी जना इमे विह्वयन्ते तना गिरा । RV_8,040.07c अस्माकेभिर् नृभिर् वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्ताम् अन्यके समे ॥ RV_8,040.08a या नु श्वेताव् अवो दिव उच्चरात उप द्युभिः । RV_8,040.08c इन्द्राग्न्योर् अनु व्रतम् उहाना यन्ति सिन्धवो यान् सीम् बन्धाद् अमुञ्चतां नभन्ताम् अन्यके समे ॥ RV_8,040.09a पूर्वीष् ट इन्द्रोपमातयः पूर्वीर् उत प्रशस्तयः सूनो हिन्वस्य हरिवः । RV_8,040.09d वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्ताम् अन्यके समे ॥ RV_8,040.10a तं शिशीता सुवृक्तिभिस् त्वेषं सत्वानम् ऋग्मियम् । RV_8,040.10c उतो नु चिद् य ओजसा शुष्णस्याण्डानि भेदति जेषत् स्वर्वतीर् अपो नभन्ताम् अन्यके समे ॥ RV_8,040.11a तं शिशीता स्वध्वरं सत्यं सत्वानम् ऋत्वियम् । RV_8,040.11c उतो नु चिद् य ओहत आण्डा शुष्णस्य भेदत्य् अजैः स्वर्वतीर् अपो नभन्ताम् अन्यके समे ॥ RV_8,040.12a एवेन्द्राग्निभ्याम् पितृवन् नवीयो मन्धातृवद् अङ्गिरस्वद् अवाचि । RV_8,040.12c त्रिधातुना शर्मणा पातम् अस्मान् वयं स्याम पतयो रयीणाम् ॥ RV_8,041.01a अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्यो ऽर्चा विदुष्टरेभ्यः । RV_8,041.01d यो धीता मानुषाणाम् पश्वो गा इव रक्षति नभन्ताम् अन्यके समे ॥ RV_8,041.02a तम् ऊ षु समना गिरा पितॄणां च मन्मभिः । RV_8,041.02c नाभाकस्य प्रशस्तिभिर् यः सिन्धूनाम् उपोदये सप्तस्वसा स मध्यमो नभन्ताम् अन्यके समे ॥ RV_8,041.03a स क्षपः परि षस्वजे न्य् उस्रो मायया दधे स विश्वम् परि दर्शतः । RV_8,041.03d तस्य वेनीर् अनु व्रतम् उषस् तिस्रो अवर्धयन् नभन्ताम् अन्यके समे ॥ RV_8,041.04a यः ककुभो निधारयः पृथिव्याम् अधि दर्शतः । RV_8,041.04c स माता पूर्व्यम् पदं तद् वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्ताम् अन्यके समे ॥ RV_8,041.05a यो धर्ता भुवनानां य उस्राणाम् अपीच्या वेद नामानि गुह्या । RV_8,041.05d स कविः काव्या पुरु रूपं द्यौर् इव पुष्यति नभन्ताम् अन्यके समे ॥ RV_8,041.06a यस्मिन् विश्वानि काव्या चक्रे नाभिर् इव श्रिता । RV_8,041.06c त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वां अयुक्षत नभन्ताम् अन्यके समे ॥ RV_8,041.07a य आस्व् अत्क आशये विश्वा जातान्य् एषाम् । RV_8,041.07c परि धामानि मर्मृशद् वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्ताम् अन्यके समे ॥ RV_8,041.08a स समुद्रो अपीच्यस् तुरो द्याम् इव रोहति नि यद् आसु यजुर् दधे । RV_8,041.08d स माया अर्चिना पदास्तृणान् नाकम् आरुहन् नभन्ताम् अन्यके समे ॥ RV_8,041.09a यस्य श्वेता विचक्षणा तिस्रो भूमीर् अधिक्षितः । RV_8,041.09c त्रिर् उत्तराणि पप्रतुर् वरुणस्य ध्रुवं सदः स सप्तानाम् इरज्यति नभन्ताम् अन्यके समे ॥ RV_8,041.10a यः श्वेतां अधिनिर्णिजश् चक्रे कृष्णां अनु व्रता । RV_8,041.10c स धाम पूर्व्यम् ममे य स्कम्भेन वि रोदसी अजो न द्याम् अधारयन् नभन्ताम् अन्यके समे ॥ RV_8,042.01a अस्तभ्नाद् द्याम् असुरो विश्ववेदा अमिमीत वरिमाणम् पृथिव्याः । RV_8,042.01c आसीदद् विश्वा भुवनानि samrì विश्वेत् तानि वरुणस्य व्रतानि ॥ RV_8,042.02a एवा वन्दस्व वरुणम् बृहन्तं नमस्या धीरम् अमृतस्य गोपाम् । RV_8,042.02c स नः शर्म त्रिवरूथं वि यंसत् पातं नो द्यावापृथिवी उपस्थे ॥ RV_8,042.03a इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि । RV_8,042.03c ययाति विश्वा दुरिता तरेम सुतर्माणम् अधि नावं रुहेम ॥ RV_8,042.04a आ वां ग्रावाणो अश्विना धीभिर् विप्रा अचुच्यवुः । RV_8,042.04c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,042.05a यथा वाम् अत्रिर् अश्विना गीर्भिर् विप्रो अजोहवीत् । RV_8,042.05c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,042.06a एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः । RV_8,042.06c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,043.01a इमे विप्रस्य वेधसो ऽग्नेर् अस्तृतयज्वनः । RV_8,043.01c गिर स्तोमास ईरते ॥ RV_8,043.02a अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । RV_8,043.02c अग्ने जनामि सुष्टुतिम् ॥ RV_8,043.03a आरोका इव घेद् अह तिग्मा अग्ने तव त्विषः । RV_8,043.03c दद्भिर् वनानि बप्सति ॥ RV_8,043.04a हरयो धूमकेतवो वातजूता उप द्यवि । RV_8,043.04c यतन्ते वृथग् अग्नयः ॥ RV_8,043.05a एते त्ये वृथग् अग्नय इद्धासः सम् अदृक्षत । RV_8,043.05c उषसाम् इव केतवः ॥ RV_8,043.06a कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः । RV_8,043.06c अग्निर् यद् रोधति क्षमि ॥ RV_8,043.07a धासिं कृण्वान ओषधीर् बप्सद् अग्निर् न वायति । RV_8,043.07c पुनर् यन् तरुणीर् अपि ॥ RV_8,043.08a जिह्वाभिर् अह नन्नमद् अर्चिषा जञ्जणाभवन् । RV_8,043.08c अग्निर् वनेषु रोचते ॥ RV_8,043.09a अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे । RV_8,043.09c गर्भे सञ् जायसे पुनः ॥ RV_8,043.10a उद् अग्ने तव तद् घृताद् अर्ची रोचत आहुतम् । RV_8,043.10c निंसानं जुह्वो मुखे ॥ RV_8,043.11a उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । RV_8,043.11c स्तोमैर् विधेमाग्नये ॥ RV_8,043.12a उत त्वा नमसा वयं होतर् वरेण्यक्रतो । RV_8,043.12c अग्ने समिद्भिर् ईमहे ॥ RV_8,043.13a उत त्वा भृगुवच् छुचे मनुष्वद् अग्न आहुत । RV_8,043.13c अङ्गिरस्वद् धवामहे ॥ RV_8,043.14a त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता । RV_8,043.14c सखा सख्या समिध्यसे ॥ RV_8,043.15a स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् । RV_8,043.15c अग्ने वीरवतीम् इषम् ॥ RV_8,043.16a अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत । RV_8,043.16c इमं स्तोमं जुषस्व मे ॥ RV_8,043.17a उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते । RV_8,043.17c गोष्ठं गाव इवाशत ॥ RV_8,043.18a तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । RV_8,043.18c अग्ने कामाय येमिरे ॥ RV_8,043.19a अग्निं धीभिर् मनीषिणो मेधिरासो विपश्चितः । RV_8,043.19c अद्मसद्याय हिन्विरे ॥ RV_8,043.20a तं त्वाम् अज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् । RV_8,043.20c वह्निं होतारम् ईळते ॥ RV_8,043.21a पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । RV_8,043.21c समत्सु त्वा हवामहे ॥ RV_8,043.22a तम् ईळिष्व य आहुतो ऽग्निर् विभ्राजते घृतैः । RV_8,043.22c इमं नः शृणवद् धवम् ॥ RV_8,043.23a तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् । RV_8,043.23c अग्ने घ्नन्तम् अप द्विषः ॥ RV_8,043.24a विशां राजानम् अद्भुतम् अध्यक्षं धर्मणाम् इमम् । RV_8,043.24c अग्निम् ईळे स उ श्रवत् ॥ RV_8,043.25a अग्निं विश्वायुवेपसम् मर्यं न वाजिनं हितम् । RV_8,043.25c सप्तिं न वाजयामसि ॥ RV_8,043.26a घ्नन् मृध्राण्य् अप द्विषो दहन् रक्षांसि विश्वहा । RV_8,043.26c अग्ने तिग्मेन दीदिहि ॥ RV_8,043.27a यं त्वा जनास इन्धते मनुष्वद् अङ्गिरस्तम । RV_8,043.27c अग्ने स बोधि मे वचः ॥ RV_8,043.28a यद् अग्ने दिविजा अस्य् अप्सुजा वा सहस्कृत । RV_8,043.28c तं त्वा गीर्भिर् हवामहे ॥ RV_8,043.29a तुभ्यं घेत् ते जना इमे विश्वाः सुक्षितयः पृथक् । RV_8,043.29c धासिं हिन्वन्त्य् अत्तवे ॥ RV_8,043.30a ते घेद् अग्ने स्वाध्यो ऽहा विश्वा नृचक्षसः । RV_8,043.30c तरन्तः स्याम दुर्गहा ॥ RV_8,043.31a अग्निम् मन्द्रम् पुरुप्रियं शीरम् पावकशोचिषम् । RV_8,043.31c हृद्भिर् मन्द्रेभिर् ईमहे ॥ RV_8,043.32a स त्वम् अग्ने विभावसुः सृजन् सूर्यो न रश्मिभिः । RV_8,043.32c शर्धन् तमांसि जिघ्नसे ॥ RV_8,043.33a तत् ते सहस्व ईमहे दात्रं यन् नोपदस्यति । RV_8,043.33c त्वद् अग्ने वार्यं वसु ॥ RV_8,044.01a समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । RV_8,044.01c आस्मिन् हव्या जुहोतन ॥ RV_8,044.02a अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना । RV_8,044.02c प्रति सूक्तानि हर्य नः ॥ RV_8,044.03a अग्निं दूतम् पुरो दधे हव्यवाहम् उप ब्रुवे । RV_8,044.03c देवां आ सादयाद् इह ॥ RV_8,044.04a उत् ते बृहन्तो अर्चयः समिधानस्य दीदिवः । RV_8,044.04c अग्ने शुक्रास ईरते ॥ RV_8,044.05a उप त्वा जुह्वो मम घृताचीर् यन्तु हर्यत । RV_8,044.05c अग्ने हव्या जुषस्व नः ॥ RV_8,044.06a मन्द्रं होतारम् ऋत्विजं चित्रभानुं विभावसुम् । RV_8,044.06c अग्निम् ईळे स उ श्रवत् ॥ RV_8,044.07a प्रत्नं होतारम् Ŭyaæ जुष्टम् अग्निं कविक्रतुम् । RV_8,044.07c अध्वराणाम् अभिश्रियम् ॥ RV_8,044.08a जुषाणो अङ्गिरस्तमेमा हव्यान्य् आनुषक् । RV_8,044.08c अग्ने यज्ञं नय ऋतुथा ॥ RV_8,044.09a समिधान उ सन्त्य शुक्रशोच इहा वह । RV_8,044.09c चिकित्वान् दैव्यं जनम् ॥ RV_8,044.10a विप्रं होतारम् अद्रुहं धूमकेतुं विभावसुम् । RV_8,044.10c यज्ञानां केतुम् ईमहे ॥ RV_8,044.11a अग्ने नि पाहि नस् त्वम् प्रति ष्म देव रीषतः । RV_8,044.11c भिन्धि द्वेषः सहस्कृत ॥ RV_8,044.12a अग्निः प्रत्नेन मन्मना शुम्भानस् तन्वं स्वाम् । RV_8,044.12c कविर् विप्रेण वावृधे ॥ RV_8,044.13a ऊर्जो नपातम् आ हुवे ऽग्निम् पावकशोचिषम् । RV_8,044.13c अस्मिन् यज्ञे स्वध्वरे ॥ RV_8,044.14a स नो मित्रमहस् त्वम् अग्ने शुक्रेण शोचिषा । RV_8,044.14c देवैर् आ सत्सि बर्हिषि ॥ RV_8,044.15a यो अग्निं तन्वो दमे देवम् मर्तः सपर्यति । RV_8,044.15c तस्मा इद् दीदयद् वसु ॥ RV_8,044.16a अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । RV_8,044.16c अपां रेतांसि जिन्वति ॥ RV_8,044.17a उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । RV_8,044.17c तव ज्योतींष्य् अर्चयः ॥ RV_8,044.18a ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः । RV_8,044.18c स्तोता स्यां तव शर्मणि ॥ RV_8,044.19a त्वाम् अग्ने मनीषिणस् त्वां हिन्वन्ति चित्तिभिः । RV_8,044.19c त्वां वर्धन्तु नो गिरः ॥ RV_8,044.20a अदब्धस्य स्वधावतो दूतस्य रेभतः सदा । RV_8,044.20c अग्नेः सख्यं वृणीमहे ॥ RV_8,044.21a अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । RV_8,044.21c शुची रोचत आहुतः ॥ RV_8,044.22a उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा । RV_8,044.22c अग्ने सख्यस्य बोधि नः ॥ RV_8,044.23a यद् अग्ने स्याम् अहं त्वं त्वं वा घा स्या अहम् । RV_8,044.23c स्युष् टे सत्या इहाशिषः ॥ RV_8,044.24a वसुर् वसुपतिर् हि कम् अस्य् अग्ने विभावसुः । RV_8,044.24c स्याम ते सुमताव् अपि ॥ RV_8,044.25a अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः । RV_8,044.25c गिरो वाश्रास ईरते ॥ RV_8,044.26a युवानं विश्पतिं कविं विश्वादम् पुरुवेपसम् । RV_8,044.26c अग्निं शुम्भामि मन्मभिः ॥ RV_8,044.27a यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे । RV_8,044.27c स्तोमैर् इषेमाग्नये ॥ RV_8,044.28a अयम् अग्ने त्वे अपि जरिता भूतु सन्त्य । RV_8,044.28c तस्मै पावक मृळय ॥ RV_8,044.29a धीरो ह्य् अस्य् अद्मसद् विप्रो न जागृविः सदा । RV_8,044.29c अग्ने दीदयसि द्यवि ॥ RV_8,044.30a पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे । RV_8,044.30c प्र ण आयुर् वसो तिर ॥ RV_8,045.01a आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् । RV_8,045.01c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.02a बृहन्न् इद् इध्म एषाम् भूरि शस्तम् पृथुः स्वरुः । RV_8,045.02c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.03a अयुद्ध इद् युधा वृतं शूर आजति सत्वभिः । RV_8,045.03c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.04a आ बुन्दं वृत्रहा ददे जातः पृच्छद् वि मातरम् । RV_8,045.04c क उग्राः के ह शृण्विरे ॥ RV_8,045.05a प्रति त्वा शवसी वदद् गिराव् अप्सो न योधिषत् । RV_8,045.05c यस् ते शत्रुत्वम् आचके ॥ RV_8,045.06a उत त्वम् मघवञ् छृणु यस् ते वष्टि ववक्षि तत् । RV_8,045.06c यद् वीळयासि वीळु तत् ॥ RV_8,045.07a यद् आजिं यात्य् आजिकृद् इन्द्रः स्वश्वयुर् उप । RV_8,045.07c रथीतमो रथीनाम् ॥ RV_8,045.08a वि षु विश्वा अभियुजो वज्रिन् विष्वग् यथा वृह । RV_8,045.08c भवा नः सुश्रवस्तमः ॥ RV_8,045.09a अस्माकं सु रथम् पुर इन्द्रः कृणोतु सातये । RV_8,045.09c न यं धूर्वन्ति धूर्तयः ॥ RV_8,045.10a वृज्याम ते परि द्विषो ऽरं ते शक्र दावने । RV_8,045.10c गमेमेद् इन्द्र गोमतः ॥ RV_8,045.11a शनैश् चिद् यन्तो अद्रिवो ऽश्वावन्तः शतग्विनः । RV_8,045.11c विवक्षणा अनेहसः ॥ RV_8,045.12a ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सूनृता शता । RV_8,045.12c जरितृभ्यो विमंहते ॥ RV_8,045.13a विद्मा हि त्वा धनञ्जयम् इन्द्र दृळ्हा चिद् आरुजम् । RV_8,045.13c आदारिणं यथा गयम् ॥ RV_8,045.14a ककुहं चित् त्वा कवे मन्दन्तु धृष्णव् इन्दवः । RV_8,045.14c आ त्वा पणिं यद् ईमहे ॥ RV_8,045.15a यस् ते रेवां अदाशुरिः प्रममर्ष मघत्तये । RV_8,045.15c तस्य नो वेद आ भर ॥ RV_8,045.16a इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । RV_8,045.16c पुष्टावन्तो यथा पशुम् ॥ RV_8,045.17a उत त्वाबधिरं वयं श्रुत्कर्णं सन्तम् ऊतये । RV_8,045.17c दूराद् इह हवामहे ॥ RV_8,045.18a यच् छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत । RV_8,045.18c भवेर् आपिर् नो अन्तमः ॥ RV_8,045.19a यच् चिद् धि ते अपि व्यथिर् जगन्वांसो अमन्महि । RV_8,045.19c गोदा इद् इन्द्र बोधि नः ॥ RV_8,045.20a आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस् पते । RV_8,045.20c उश्मसि त्वा सधस्थ आ ॥ RV_8,045.21a स्तोत्रम् इन्द्राय गायत पुरुनृम्णाय सत्वने । RV_8,045.21c नकिर् यं वृण्वते युधि ॥ RV_8,045.22a अभि त्वा वृषभा सुते सुतं सृजामि पीतये । RV_8,045.22c तृम्पा व्य् अश्नुही मदम् ॥ RV_8,045.23a मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । RV_8,045.23c माकीम् ब्रह्मद्विषो वनः ॥ RV_8,045.24a इह त्वा गोपरीणसा महे मन्दन्तु राधसे । RV_8,045.24c सरो गौरो यथा पिब ॥ RV_8,045.25a या वृत्रहा परावति सना नवा च चुच्युवे । RV_8,045.25c ता संसत्सु प्र वोचत ॥ RV_8,045.26a अपिबत् कद्रुवः सुतम् इन्द्रः सहस्रबाह्वे । RV_8,045.26c अत्रादेदिष्ट पौंस्यम् ॥ RV_8,045.27a सत्यं तत् तुर्वशे यदौ विदानो अह्नवाय्यम् । RV_8,045.27c व्य् आन तुर्वणे शमि ॥ RV_8,045.28a तरणिं वो जनानां त्रदं वाजस्य गोमतः । RV_8,045.28c समानम् उ प्र शंसिषम् ॥ RV_8,045.29a ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् । RV_8,045.29c इन्द्रं सोमे सचा सुते ॥ RV_8,045.30a यः कृन्तद् इद् वि योन्यं त्रिशोकाय गिरिम् पृथुम् । RV_8,045.30c गोभ्यो गातुं निरेतवे ॥ RV_8,045.31a यद् दधिषे मनस्यसि मन्दानः प्रेद् इयक्षसि । RV_8,045.31c मा तत् कर् इन्द्र मृळय ॥ RV_8,045.32a दभ्रं चिद् धि त्वावतः कृतं शृण्वे अधि क्षमि । RV_8,045.32c जिगात्व् इन्द्र ते मनः ॥ RV_8,045.33a तवेद् उ ताः सुकीर्तयो ऽसन्न् उत प्रशस्तयः । RV_8,045.33c यद् इन्द्र मृळयासि नः ॥ RV_8,045.34a मा न एकस्मिन्न् आगसि मा द्वयोर् उत त्रिषु । RV_8,045.34c वधीर् मा शूर भूरिषु ॥ RV_8,045.35a बिभया हि त्वावत उग्राद् अभिप्रभङ्गिणः । RV_8,045.35c दस्माद् अहम् ऋतीषहः ॥ RV_8,045.36a मा सख्युः शूनम् आ विदे मा पुत्रस्य प्रभूवसो । RV_8,045.36c आवृत्वद् भूतु ते मनः ॥ RV_8,045.37a को नु मर्या अमिथितः सखा सखायम् अब्रवीत् । RV_8,045.37c जहा को अस्मद् ईषते ॥ RV_8,045.38a एवारे वृषभा सुते ऽसिन्वन् भूर्य् आवयः । RV_8,045.38c श्वघ्नीव निवता चरन् ॥ RV_8,045.39a आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा । RV_8,045.39c यद् ईम् ब्रह्मभ्य इद् ददः ॥ RV_8,045.40a भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । RV_8,045.40c वसु स्पार्हं तद् आ भर ॥ RV_8,045.41a यद् वीळाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम् । RV_8,045.41c वसु स्पार्हं तद् आ भर ॥ RV_8,045.42a यस्य ते विश्वमानुषो भूरेर् दत्तस्य वेदति । RV_8,045.42c वसु स्पार्हं तद् आ भर ॥ RV_8,046.01a त्वावतः पुरूवसो वयम् इन्द्र प्रणेतः । RV_8,046.01c स्मसि स्थातर् हरीणाम् ॥ RV_8,046.02a त्वां हि सत्यम् अद्रिवो विद्म दातारम् इषाम् । RV_8,046.02c विद्म दातारं रयीणाम् ॥ RV_8,046.03a आ यस्य ते महिमानं शतमूते शतक्रतो । RV_8,046.03c गीर्भिर् गृणन्ति कारवः ॥ RV_8,046.04a सुनीथो घा स मर्त्यो यम् मरुतो यम् अर्यमा । RV_8,046.04c मित्रः पान्त्य् अद्रुहः ॥ RV_8,046.05a दधानो गोमद् अश्ववत् सुवीर्यम् आदित्यजूत एधते । RV_8,046.05c सदा राया पुरुस्पृहा ॥ RV_8,046.06a तम् इन्द्रं दानम् ईमहे शवसानम् अभीर्वम् । RV_8,046.06c ईशानं राय ईमहे ॥ RV_8,046.07a तस्मिन् हि सन्त्य् ऊतयो विश्वा अभीरवः सचा । RV_8,046.07c तम् आ वहन्तु सप्तयः पुरूवसुम् मदाय हरयः सुतम् ॥ RV_8,046.08a यस् ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः । RV_8,046.08c य आददिः स्वर् नृभिर् यः पृतनासु दुष्टरः ॥ RV_8,046.09a यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्व् अस्ति तरुता । RV_8,046.09c स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥ RV_8,046.10a गव्यो षु णो यथा पुराश्वयोत रथया । RV_8,046.10c वरिवस्य महामह ॥ RV_8,046.11a नहि ते शूर राधसो ऽन्तं विन्दामि सत्रा । RV_8,046.11c दशस्या नो मघवन् नू चिद् अद्रिवो धियो वाजेभिर् आविथ ॥ RV_8,046.12a य ऋष्वः श्रावयत्सखा विश्वेत् स वेद जनिमा पुरुष्टुतः । RV_8,046.12c तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥ RV_8,046.13a स नो वाजेष्व् अविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् ॥ RV_8,046.14a अभि वो वीरम् अन्धसो मदेषु गाय गिरा महा विचेतसम् । RV_8,046.14c इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥ RV_8,046.15a ददी रेक्णस् तन्वे ददिर् वसु ददिर् वाजेषु पुरुहूत वाजिनम् । RV_8,046.15c नूनम् अथ ॥ RV_8,046.16a विश्वेषाम् इरज्यन्तं वसूनां सासह्वांसं चिद् अस्य वर्पसः । RV_8,046.16c कृपयतो नूनम् अत्य् अथ ॥ RV_8,046.17a महः सु वो अरम् इषे स्तवामहे मीळ्हुषे अरङ्गमाय जग्मये । RV_8,046.17c यज्ञेभिर् गीर्भिर् विश्वमनुषाम् मरुताम् इयक्षसि गाये त्वा नमसा गिरा ॥ RV_8,046.18a ये पातयन्ते अज्मभिर् गिरीणां स्नुभिर् एषाम् । RV_8,046.18c यज्ञम् महिष्वणीनां सुम्नं तुविष्वणीनाम् प्राध्वरे ॥ RV_8,046.19a प्रभङ्गं दुर्मतीनाम् इन्द्र शविष्ठा भर । RV_8,046.19c रयिम् अस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥ RV_8,046.20a सनितः सुसनितर् उग्र चित्र चेतिष्ठ सूनृत । RV_8,046.20c प्रासहा सम्रासहुरिं सहन्तम् भुज्युं वाजेषु पूर्व्यम् ॥ RV_8,046.21a आ स एतु य ईवद् आं अदेवः पूर्तम् आददे । RV_8,046.21c यथा चिद् वशो अश्व्यः पृथुश्रवसि कानीते ऽस्या व्युष्य् आददे ॥ RV_8,046.22a षष्टिं सहस्राश्व्यस्यायुतासनम् उष्ट्रानां विंशतिं शता । RV_8,046.22c दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥ RV_8,046.23a दश श्यावा ऋधद्रयो वीतवारास आशवः । RV_8,046.23c मथ्रा नेमिं नि वावृतुः ॥ RV_8,046.24a दानासः पृथुश्रवसः कानीतस्य सुराधसः । RV_8,046.24c रथं हिरण्ययं ददन् मंहिष्ठः सूरिर् अभूद् वर्षिष्ठम् अकृत श्रवः ॥ RV_8,046.25a आ नो वायो महे तने याहि मखाय पाजसे । RV_8,046.25c वयं हि ते चकृमा भूरि दावने सद्यश् चिन् महि दावने ॥ RV_8,046.26a यो अश्वेभिर् वहते वस्त उस्रास् त्रिः सप्त सप्ततीनाम् । RV_8,046.26c एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥ RV_8,046.27a यो म इमं चिद् उ त्मनामन्दच् चित्रं दावने । RV_8,046.27c अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥ RV_8,046.28a उचथ्ये वपुषि यः स्वराऌ उत वायो घृतस्नाः । RV_8,046.28c अश्वेषितं रजेषितं शुनेषितम् प्राज्म तद् इदं नु तत् ॥ RV_8,046.29a अध प्रियम् इषिराय षष्टिं सहस्रासनम् । RV_8,046.29c अश्वानाम् इन् न वृष्णाम् ॥ RV_8,046.30a गावो न यूथम् उप यन्ति वध्रय उप मा यन्ति वध्रयः ॥ RV_8,046.31a अध यच् चारथे गणे शतम् उष्ट्रां अचिक्रदत् । RV_8,046.31c अध श्वित्नेषु विंशतिं शता ॥ RV_8,046.32a शतं दासे बल्बूथे विप्रस् तरुक्ष आ ददे । RV_8,046.32c ते ते वायव् इमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥ RV_8,046.33a अध स्या योषणा मही प्रतीची वशम् अश्व्यम् । RV_8,046.33c अधिरुक्मा वि नीयते ॥ RV_8,047.01a महि वो महताम् अवो वरुण मित्र दाशुषे । RV_8,047.01c यम् आदित्या अभि द्रुहो रक्षथा नेम् अघं नशद् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.02a विदा देवा अघानाम् आदित्यासो अपाकृतिम् । RV_8,047.02c पक्षा वयो यथोपरि व्य् अस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.03a व्य् अस्मे अधि शर्म तत् पक्षा वयो न यन्तन । RV_8,047.03c विश्वानि विश्ववेदसो वरूथ्या मनामहे ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.04a यस्मा अरासत क्षयं जीवातुं च प्रचेतसः । RV_8,047.04c मनोर् विश्वस्य घेद् इम आदित्या राय ईशते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.05a परि णो वृणजन्न् अघा दुर्गाणि रथ्यो यथा । RV_8,047.05c स्यामेद् इन्द्रस्य शर्मण्य् आदित्यानाम् उतावस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.06a परिह्वृतेद् अना जनो युष्मादत्तस्य वायति । RV_8,047.06c देवा अदभ्रम् आश वो यम् आदित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.07a न तं तिग्मं चन त्यजो न द्रासद् अभि तं गुरु । RV_8,047.07c यस्मा उ शर्म सप्रथ आदित्यासो अराध्वम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.08a युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु । RV_8,047.08c यूयम् महो न एनसो यूयम् अर्भाद् उरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.09a अदितिर् न उरुष्यत्व् अदितिः शर्म यच्छतु । RV_8,047.09c माता मित्रस्य रेवतो ऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.10a यद् देवाः शर्म शरणं यद् भद्रं यद् अनातुरम् । RV_8,047.10c त्रिधातु यद् वरूथ्यं तद् अस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.11a आदित्या अव हि ख्यताधि कूलाद् इव स्पशः । RV_8,047.11c सुतीर्थम् अर्वतो यथानु नो नेषथा सुगम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.12a नेह भद्रं रक्षस्विने नावयै नोपया उत । RV_8,047.12c गवे च भद्रं धेनवे वीराय च श्रवस्यते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.13a यद् आविर् यद् अपीच्यं देवासो अस्ति दुष्कृतम् । RV_8,047.13c त्रिते तद् विश्वम् आप्त्य आरे अस्मद् दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.14a यच् च गोषु दुष्ष्वप्न्यं यच् चास्मे दुहितर् दिवः । RV_8,047.14c त्रिताय तद् विभावर्य् आप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.15a निष्कं वा घा कृणवते स्रजं वा दुहितर् दिवः । RV_8,047.15c त्रिते दुष्ष्वप्न्यं सर्वम् आप्त्ये परि दद्मस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.16a तदन्नाय तदपसे तम् भागम् उपसेदुषे । RV_8,047.16c त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.17a यथा कलां यथा शफं यथ ऋणं संनयामसि । RV_8,047.17c एवा दुष्ष्वप्न्यं सर्वम् आप्त्ये सं नयामस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.18a अजैष्माद्यासनाम चाभूमानागसो वयम् । RV_8,047.18c उषो यस्माद् दुष्ष्वप्न्याद् अभैष्माप तद् उच्छत्व् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,048.01a स्वादोर् अभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य । RV_8,048.01c विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥ RV_8,048.02a अन्तश् च प्रागा अदितिर् भवास्य् अवयाता हरसो दैव्यस्य । RV_8,048.02c इन्दव् इन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरम् अनु राय ऋध्याः ॥ RV_8,048.03a अपाम सोमम् अमृता अभूमागन्म ज्योतिर् अविदाम देवान् । RV_8,048.03c किं नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥ RV_8,048.04a शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । RV_8,048.04c सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः ॥ RV_8,048.05a इमे मा पीता यशस उरुष्यवो रथं न गावः सम् अनाह पर्वसु । RV_8,048.05c ते मा रक्षन्तु विस्रसश् चरित्राद् उत मा स्रामाद् यवयन्त्व् इन्दवः ॥ RV_8,048.06a अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः । RV_8,048.06c अथा हि ते मद आ सोम मन्ये रेवां इव प्र चरा पुष्टिम् अच्छ ॥ RV_8,048.07a इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः । RV_8,048.07c सोम राजन् प्र ण आयूंषि तारीर् अहानीव सूर्यो वासराणि ॥ RV_8,048.08a सोम राजन् मृळया नः स्वस्ति तव स्मसि व्रत्यास् तस्य विद्धि । RV_8,048.08c अलर्ति दक्ष उत मन्युर् इन्दो मा नो अर्यो अनुकामम् परा दाः ॥ RV_8,048.09a त्वं हि नस् तन्वः सोम गोपा गात्रे-गात्रे निषसत्था नृचक्षाः । RV_8,048.09c यत् ते वयम् प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥ RV_8,048.10a ऋदूदरेण सख्या सचेय यो मा न रिष्येद् धर्यश्व पीतः । RV_8,048.10c अयं यः सोमो न्य् अधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् आयुः ॥ RV_8,048.11a अप त्या अस्थुर् अनिरा अमीवा निर् अत्रसन् तमिषीचीर् अभैषुः । RV_8,048.11c आ सोमो अस्मां अरुहद् विहाया अगन्म यत्र प्रतिरन्त आयुः ॥ RV_8,048.12a यो न इन्दुः पितरो हृत्सु पीतो ऽमर्त्यो मर्त्यां आविवेश । RV_8,048.12c तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥ RV_8,048.13a त्वं सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आ ततन्थ । RV_8,048.13c तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥ RV_8,048.14a त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः । RV_8,048.14c वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥ RV_8,048.15a त्वं नः सोम विश्वतो वयोधास् त्वं स्वर्विद् आ विशा नृचक्षाः । RV_8,048.15c त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चाताद् उत वा पुरस्तात् ॥ RV_8,049.01a अभि प्र वः सुराधसम् इन्द्रम् अर्च यथा विदे । RV_8,049.01c यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ RV_8,049.02a शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । RV_8,049.02c गिरेर् इव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥ RV_8,049.03a आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः । RV_8,049.03c आपो न वज्रिन्न् अन्व् ओक्यं सरः पृणन्ति शूर राधसे ॥ RV_8,049.04a अनेहसम् प्रतरणं विवक्षणम् मध्वः स्वादिष्ठम् ईम् पिब । RV_8,049.04c आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥ RV_8,049.05a आ न स्तोमम् उप द्रवद् धियानो अश्वो न सोतृभिः । RV_8,049.05c यं ते स्वधावन् स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥ RV_8,049.06a उग्रं न वीरं नमसोप सेदिम विभूतिम् अक्षितावसुम् । RV_8,049.06c उद्रीव वज्रिन्न् अवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥ RV_8,049.07a यद् ध नूनं यद् वा यज्ञे यद् वा पृथिव्याम् अधि । RV_8,049.07c अतो नो यज्ञम् आशुभिर् महेमत उग्र उग्रेभिर् आ गहि ॥ RV_8,049.08a अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः । RV_8,049.08c येभिर् अपत्यम् मनुषः परीयसे येभिर् विश्वं स्वर् दृशे ॥ RV_8,049.09a एतावतस् त ईमह इन्द्र सुम्नस्य गोमतः । RV_8,049.09c यथा प्रावो मघवन् मेध्यातिथिं यथा नीपातिथिं धने ॥ RV_8,049.10a यथा कण्वे मघवन् त्रसदस्यवि यथा पक्थे दशव्रजे । RV_8,049.10c यथा गोशर्ये असनोर् ऋजिश्वनीन्द्र गोमद् धिरण्यवत् ॥ RV_8,050.01a प्र सु श्रुतं सुराधसम् अर्चा शक्रम् अभिष्टये । RV_8,050.01c यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥ RV_8,050.02a शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । RV_8,050.02c गिरिर् न भुज्मा मघवत्सु पिन्वते यद् ईं सुता अमन्दिषुः ॥ RV_8,050.03a यद् ईं सुतास इन्दवो ऽभि प्रियम् अमन्दिषुः । RV_8,050.03c आपो न धायि सवनम् म आ वसो दुघा इवोप दाशुषे ॥ RV_8,050.04a अनेहसं वो हवमानम् ऊतये मध्वः क्षरन्ति धीतयः । RV_8,050.04c आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥ RV_8,050.05a आ नः सोमे स्वध्वर इयानो अत्यो न तोशते । RV_8,050.05c यं ते स्वदावन् स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥ RV_8,050.06a प्र वीरम् उग्रं विविचिं धनस्पृतं विभूतिं राधसो महः । RV_8,050.06c उद्रीव वज्रिन्न् अवतो वसुत्वना सदा पीपेथ दाशुषे ॥ RV_8,050.07a यद् ध नूनम् परावति यद् वा पृथिव्यां दिवि । RV_8,050.07c युजान इन्द्र हरिभिर् महेमत ऋष्व ऋष्वेभिर् आ गहि ॥ RV_8,050.08a रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति । RV_8,050.08c येभिर् नि दस्युम् मनुषो निघोषयो येभिः स्वः परीयसे ॥ RV_8,050.09a एतावतस् ते वसो विद्याम शूर नव्यसः । RV_8,050.09c यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥ RV_8,050.10a यथा कण्वे मघवन् मेधे अध्वरे दीर्घनीथे दमूनसि । RV_8,050.10c यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥ RV_8,051.01a यथा मनौ सांवरणौ सोमम् इन्द्रापिबः सुतम् । RV_8,051.01c नीपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥ RV_8,051.02a पार्षद्वाणः प्रस्कण्वं सम् असादयच् छयानं जिव्रिम् उद्धितम् । RV_8,051.02c सहस्राण्य् असिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः ॥ RV_8,051.03a य उक्थेभिर् न विन्धते चिकिद् य ऋषिचोदनः । RV_8,051.03c इन्द्रं तम् अच्छा वद नव्यस्या मत्य् अरिष्यन्तं न भोजसे ॥ RV_8,051.04a यस्मा अर्कं सप्तशीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे । RV_8,051.04c स त्व् इमा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौंस्यम् ॥ RV_8,051.05a यो नो दाता वसूनाम् इन्द्रं तं हूमहे वयम् । RV_8,051.05c विद्मा ह्य् अस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥ RV_8,051.06a यस्मै त्वं वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते । RV_8,051.06c तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ॥ RV_8,051.07a कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । RV_8,051.07c उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥ RV_8,051.08a प्र यो ननक्षे अभ्य् ओजसा क्रिविं वधैः शुष्णं निघोषयन् । RV_8,051.08c यदेद् अस्तम्भीत् प्रथयन्न् अमूं दिवम् आद् इज् जनिष्ट पार्थिवः ॥ RV_8,051.09a यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । RV_8,051.09c तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो अज्यते रयिः ॥ RV_8,051.10a तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कम् आनृचुः । RV_8,051.10c अस्मे रयिः पप्रथे वृष्ण्यं शवो ऽस्मे सुवानास इन्दवः ॥ RV_8,052.01a यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् । RV_8,052.01c यथा त्रिते छन्द इन्द्र जुजोषस्य् आयौ मादयसे सचा ॥ RV_8,052.02a पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः । RV_8,052.02c यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्माव् ऋजूनसि ॥ RV_8,052.03a य उक्था केवला दधे यः सोमं धृषितापिबत् । RV_8,052.03c यस्मै विष्णुस् त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥ RV_8,052.04a यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे वाजिञ् छतक्रतो । RV_8,052.04c तं त्वा वयं सुदुघाम् इव गोदुहो जुहूमसि श्रवस्यवः ॥ RV_8,052.05a यो नो दाता स नः पिता महां उग्र ईशानकृत् । RV_8,052.05c अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दातु नः ॥ RV_8,052.06a यस्मै त्वं वसो दानाय मंहसे स रायस् पोषम् इन्वति । RV_8,052.06c वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥ RV_8,052.07a कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । RV_8,052.07c तुरीयादित्य हवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥ RV_8,052.08a यस्मै त्वम् मघवन्न् इन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे । RV_8,052.08c अस्माकं गिर उत सुष्टुतिं वसो कण्ववच् छृणुधी हवम् ॥ RV_8,052.09a अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत । RV_8,052.09c पूर्वीर् ऋतस्य बृहतीर् अनूषत स्तोतुर् मेधा असृक्षत ॥ RV_8,052.10a सम् इन्द्रो रायो बृहतीर् अधूनुत सं क्षोणी सम् उ सूर्यम् । RV_8,052.10c सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रम् अमन्दिषुः ॥ RV_8,053.01a उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् । RV_8,053.01c पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानं राय ईमहे ॥ RV_8,053.02a य आयुं कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे-दिवे । RV_8,053.02c तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥ RV_8,053.03a आ नो विश्वेषां रसम् मध्वः सिञ्चन्त्व् अद्रयः । RV_8,053.03c ये परावति सुन्विरे जनेष्व् आ ये अर्वावतीन्दवः ॥ RV_8,053.04a विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्व् आ वसु । RV_8,053.04c शीष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥ RV_8,053.05a इन्द्र नेदीय एद् इहि मितमेधाभिर् ऊतिभिः । RV_8,053.05c आ शन्तम शन्तमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः ॥ RV_8,053.06a आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्व् आभगम् । RV_8,053.06c प्र सू तिरा शचीभिर् ये त उक्थिनः क्रतुम् पुनत आनुषक् ॥ RV_8,053.07a यस् ते साधिष्ठो ऽवसे ते स्याम भरेषु ते । RV_8,053.07c वयं होत्राभिर् उत देवहूतिभिः ससवांसो मनामहे ॥ RV_8,053.08a अहं हि ते हरिवो ब्रह्म वाजयुर् आजिं यामि सदोतिभिः । RV_8,053.08c त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मथीनाम् ॥ RV_8,054.01a एतत् त इन्द्र वीर्यं गीर्भिर् गृणन्ति कारवः । RV_8,054.01c ते स्तोभन्त ऊर्जम् आवन् घृतश्चुतम् पौरासो नक्षन् धीतिभिः ॥ RV_8,054.02a नक्षन्त इन्द्रम् अवसे सुकृत्यया येषां सुतेषु मन्दसे । RV_8,054.02c यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥ RV_8,054.03a आ नो विश्वे सजोषसो देवासो गन्तनोप नः । RV_8,054.03c वसवो रुद्रा अवसे न आ गमञ् छृण्वन्तु मरुतो हवम् ॥ RV_8,054.04a पूषा विष्णुर् हवनम् मे सरस्वत्य् अवन्तु सप्त सिन्धवः । RV_8,054.04c आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥ RV_8,054.05a यद् इन्द्र राधो अस्ति ते माघोनम् मघवत्तम । RV_8,054.05c तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥ RV_8,054.06a आजिपते नृपते त्वम् इद् धि नो वाज आ वक्षि सुक्रतो । RV_8,054.06c वीती होत्राभिर् उत देववीतिभिः ससवांसो वि शृण्विरे ॥ RV_8,054.07a सन्ति ह्य् अर्य आशिष इन्द्र आयुर् जनानाम् । RV_8,054.07c अस्मान् नक्षस्व मघवन्न् उपावसे धुक्षस्व पिप्युषीम् इषम् ॥ RV_8,054.08a वयं त इन्द्र स्तोमेभिर् विधेम त्वम् अस्माकं शतक्रतो । RV_8,054.08c महि स्थूरं शशयं राधो अह्रयम् प्रस्कण्वाय नि तोशय ॥ RV_8,055.01a भूरीद् इन्द्रस्य वीर्यं व्य् अख्यम् अभ्य् आयति । RV_8,055.01c राधस् ते दस्यवे वृक ॥ RV_8,055.02a शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते । RV_8,055.02c मह्ना दिवं न तस्तभुः ॥ RV_8,055.03a शतं veïƤ छतं शुनः शतं चर्माणि म्लातानि । RV_8,055.03c शतम् मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥ RV_8,055.04a सुदेवा स्थ काण्वायना वयो-वयो विचरन्तः । RV_8,055.04c अश्वासो न चङ्क्रमत ॥ RV_8,055.05a आद् इत् साप्तस्य चर्किरन्न् आनूनस्य महि श्रवः । RV_8,055.05c श्यावीर् अतिध्वसन् पथश् चक्षुषा चन संनशे ॥ RV_8,056.01a प्रति ते दस्यवे वृक राधो अदर्श्य् अह्रयम् । RV_8,056.01c द्यौर् न प्रथिना शवः ॥ RV_8,056.02a दश मह्यम् पौतक्रतः सहस्रा दस्यवे वृकः । RV_8,056.02c नित्याद् रायो अमंहत ॥ RV_8,056.03a शतम् मे गर्दभानां शतम् ऊर्णावतीनाम् । RV_8,056.03c शतं दासां अति स्रजः ॥ RV_8,056.04a तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता । RV_8,056.04c अश्वानाम् इन् न यूथ्याम् ॥ RV_8,056.05a अचेत्य् अग्निश् चिकितुर् हव्यवास सुमद्रथः । RV_8,056.05c अग्निः शुक्रेण शोचिषा बृहत् सूरो अरोचत दिवि सूर्यो अरोचत ॥ RV_8,057.01a युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा । RV_8,057.01c आगच्छतं नासत्या शचीभिर् इदं तृतीयं सवनम् पिबाथः ॥ RV_8,057.02a युवां देवास् त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् । RV_8,057.02c अस्माकं यज्ञं सवनं जुषाणा पातं सोमम् अश्विना दीद्यग्नी ॥ RV_8,057.03a पनाय्यं तद् अश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । RV_8,057.03c सहस्रं शंसा उत ये गविष्टौ सर्वां इत् तां उप याता पिबध्यै ॥ RV_8,057.04a अयं वाम् भागो निहितो यजत्रेमा गिरो नासत्योप यातम् । RV_8,057.04c पिबतं सोमम् मधुमन्तम् अस्मे प्र दाश्वांसम् अवतं शचीभिः ॥ RV_8,058.01a यम् ऋत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञम् इमं वहन्ति । RV_8,058.01c यो अनूचानो ब्राह्मणो युक्त आसीत् का स्वित् तत्र यजमानस्य संवित् ॥ RV_8,058.02a एक एवाग्निर् बहुधा समिद्ध एकः सूर्यो विश्वम् अनु प्रभूतः । RV_8,058.02c एकैवोषाः सर्वम् इदं वि भात्य् एकं वा इदं वि बभूव सर्वम् ॥ RV_8,058.03a ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदम् भूरिवारम् । RV_8,058.03c चित्रामघा यस्य योगे ऽधिजज्ञे तं वां हुवे अति रिक्तम् पिबध्यै ॥ RV_8,059.01a इमानि वाम् भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् । RV_8,059.01c यज्ञे-यज्ञे ह सवना भुरण्यथो यत् सुन्वते यजमानाय शिक्षथः ॥ RV_8,059.02a निष्षिध्वरीर् ओषधीर् आप आस्ताम् इन्द्रावरुणा महिमानम् आशत । RV_8,059.02c या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर् नकिर् आदेव ओहते ॥ RV_8,059.03a सत्यं तद् इन्द्रावरुणा कृशस्य वाम् मध्व ऊर्मिं दुहते सप्त वाणीः । RV_8,059.03c ताभिर् दाश्वांसम् अवतं शुभस् पती यो वाम् अदब्धो अभि पाति चित्तिभिः ॥ RV_8,059.04a घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य । RV_8,059.04c या ह वाम् इन्द्रावरुणा घृतश्चुतस् ताभिर् धत्तं यजमानाय शिक्षतम् ॥ RV_8,059.05a अवोचाम महते सौभगाय सत्यं त्वेषाभ्याम् महिमानम् इन्द्रियम् । RV_8,059.05c अस्मान् स्व् इन्द्रावरुणा घृतश्चुतस् त्रिभिः साप्तेभिर् अवतं शुभस् पती ॥ RV_8,059.06a इन्द्रावरुणा यद् ऋषिभ्यो मनीषां वाचो मतिं श्रुतम् अदत्तम् अग्रे । RV_8,059.06c यानि स्थानान्य् असृजन्त धीरा यज्ञं तन्वानास् तपसाभ्य् अपश्यम् ॥ RV_8,059.07a इन्द्रावरुणा सौमनसम् अदृप्तं रायस् पोषं यजमानेषु धत्तम् । RV_8,059.07c प्रजाम् पुष्टिम् भूतिम् अस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥ RV_8,060.01a अग्न आ याह्य् अग्निभिर् होतारं त्वा वृणीमहे । RV_8,060.01c आ त्वाम् अनक्तु प्रयता हविष्मती यजिष्ठम् बर्हिर् आसदे ॥ RV_8,060.02a अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश् चरन्त्य् अध्वरे । RV_8,060.02c ऊर्जो नपातं घृतकेशम् ईमहे ऽग्निं यज्ञेषु पूर्व्यम् ॥ RV_8,060.03a अग्ने कविर् वेधा असि होता पावक यक्ष्यः । RV_8,060.03c मन्द्रो यजिष्ठो अध्वरेष्व् Ŭyo विप्रेभिः शुक्र मन्मभिः ॥ RV_8,060.04a अद्रोघम् आ वहोशतो यविष्ठ्य देवां अजस्र वीतये । RV_8,060.04c अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर् हितः ॥ RV_8,060.05a त्वम् इत् सप्रथा अस्य् अग्ने त्रातर् ऋतस् कविः । RV_8,060.05c त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥ RV_8,060.06a शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महां असि । RV_8,060.06c देवानां शर्मन् मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥ RV_8,060.07a यथा चिद् वृद्धम् अतसम् अग्ने संजूर्वसि क्षमि । RV_8,060.07c एवा दह मित्रमहो यो अस्मध्रुग् दुर्मन्मा कश् च वेनति ॥ RV_8,060.08a मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः । RV_8,060.08c अस्रेधद्भिस् तरणिभिर् यविष्ठ्य शिवेभिः पाहि पायुभिः ॥ RV_8,060.09a पाहि नो अग्न एकया पाह्य् उत द्वितीयया । RV_8,060.09c पाहि गीर्भिस् तिसृभिर् ऊर्जाम् पते पाहि चतसृभिर् वसो ॥ RV_8,060.10a पाहि विश्वस्माद् रक्षसो अराव्णः प्र स्म वाजेषु नो ऽव । RV_8,060.10c त्वाम् इद् धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ RV_8,060.11a आ नो अग्ने वयोवृधं रयिम् पावक शंस्यम् । RV_8,060.11c रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥ RV_8,060.12a येन वंसाम पृतनासु शर्धतस् तरन्तो अर्य आदिशः । RV_8,060.12c स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥ RV_8,060.13a शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् । RV_8,060.13c तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥ RV_8,060.14a नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद् वितिष्ठसे । RV_8,060.14c स त्वं नो होतः सुहुतं हविष् कृधि वंस्वा नो वार्या पुरु ॥ RV_8,060.15a शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते । RV_8,060.15c अतन्द्रो हव्या वहसि हविष्कृत आद् इद् देवेषु राजसि ॥ RV_8,060.16a सप्त होतारस् तम् इद् ईळते त्वाग्ने सुत्यजम् अह्रयम् । RV_8,060.16c भिनत्स्य् अद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनां अति ॥ RV_8,060.17a अग्निम्-अग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः । RV_8,060.17c अग्निं हितप्रयसः शश्वतीष्व् आ होतारं चर्षणीनाम् ॥ RV_8,060.18a केतेन शर्मन् सचते सुषामण्य् अग्ने तुभ्यं चिकित्वना । RV_8,060.18c इषण्यया नः पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥ RV_8,060.19a अग्ने जरितर् विश्पतिस् तेपानो देव रक्षसः । RV_8,060.19c अप्रोषिवान् गृहपतिर् महां असि दिवस् पायुर् दुरोणयुः ॥ RV_8,060.20a मा नो रक्ष आ वेशीद् आघृणीवसो मा यातुर् यातुमावताम् । RV_8,060.20c परोगव्यूत्य् अनिराम् अप क्षुधम् अग्ने सेध रक्षस्विनः ॥ RV_8,061.01a उभयं शृणवच् च न इन्द्रो अर्वाग् इदं वचः । RV_8,061.01c सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥ RV_8,061.02a तं हि स्वराजं वृषभं तम् ओजसे धिषणे निष्टतक्षतुः । RV_8,061.02c उतोपमानाम् प्रथमो नि षीदसि सोमकामं हि ते मनः ॥ RV_8,061.03a आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः । RV_8,061.03c विद्मा हि त्वा हरिवः पृत्सु सासहिम् अधृष्टं चिद् दधृष्वणिम् ॥ RV_8,061.04a अप्रामिसत्य मघवन् तथेद् असद् इन्द्र क्रत्वा यथा वशः । RV_8,061.04c सनेम वाजं तव शिप्रिन्न् अवसा मक्षू चिद् यन्तो अद्रिवः ॥ RV_8,061.05a शग्ध्य् ऊ षु शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,061.05c भगं न हि त्वा यशसं वसुविदम् अनु शूर चरामसि ॥ RV_8,061.06a पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः । RV_8,061.06c नकिर् हि दानम् परिमर्धिषत् त्वे यद्-यद् यामि तद् आ भर ॥ RV_8,061.07a त्वं ह्य् एहि चेरवे विदा भगं वसुत्तये । RV_8,061.07c उद् वावृषस्व मघवन् गविष्टय उद् इन्द्राश्वमिष्टये ॥ RV_8,061.08a त्वम् पुरू सहस्राणि शतानि च यूथा दानाय मंहसे । RV_8,061.08c आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तो ऽवसे ॥ RV_8,061.09a अविप्रो वा यद् अविधद् विप्रो वेन्द्र ते वचः । RV_8,061.09c स प्र ममन्दत् त्वाया शतक्रतो प्राचामन्यो अहंसन ॥ RV_8,061.10a उग्रबाहुर् म्रक्षकृत्वा पुरन्दरो यदि मे शृणवद् धवम् । RV_8,061.10c वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥ RV_8,061.11a न पापासो मनामहे नारायासो न जळ्हवः । RV_8,061.11c यद् इन् न्व् इन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥ RV_8,061.12a उग्रं युयुज्म पृतनासु सासहिम् ऋणकातिम् अदाभ्यम् । RV_8,061.12c वेदा भृमं चित् सनिता रथीतमो वाजिनं यम् इद् ऊ नशत् ॥ RV_8,061.13a यत इन्द्र भयामहे ततो नो अभयं कृधि । RV_8,061.13c मघवञ् छग्धि तव तन् न ऊतिभिर् वि द्विषो वि मृधो जहि ॥ RV_8,061.14a त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः । RV_8,061.14c तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ॥ RV_8,061.15a इन्द्र स्पऌ उत वृत्रहा परस्पा नो वरेण्यः । RV_8,061.15c स नो रक्षिषच् चरमं स मध्यमं स पश्चात् पातु नः पुरः ॥ RV_8,061.16a त्वं नः पश्चाद् अधराद् उत्तरात् पुर इन्द्र नि पाहि विश्वतः । RV_8,061.16c आरे अस्मत् कृणुहि दैव्यम् भयम् आरे हेतीर् अदेवीः ॥ RV_8,061.17a अद्याद्या श्वः-श्व इन्द्र त्रास्व परे च नः । RV_8,061.17c विश्वा च नो जरितॄन् सत्पते अहा दिवा नक्तं च रक्षिषः ॥ RV_8,061.18a प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् । RV_8,061.18c उभा ते बाहू वृषणा शतक्रतो नि या वज्रम् मिमिक्षतुः ॥ RV_8,062.01a प्रो अस्मा उपस्तुतिम् भरता यज् जुजोषति । RV_8,062.01c उक्थैर् इन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.02a अयुजो असमो नृभिर् एकः कृष्टीर् अयास्यः । RV_8,062.02c पूर्वीर् अति प्र वावृधे विश्वा जातान्य् ओजसा भद्रा इन्द्रस्य रातयः ॥ RV_8,062.03a अहितेन चिद् अर्वता जीरदानुः सिषासति । RV_8,062.03c प्रवाच्यम् इन्द्र तत् तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.04a आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना । RV_8,062.04c येभिः शविष्ठ चाकनो भद्रम् इह श्रवस्यते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.05a धृषतश् चिद् धृषन् मनः कृणोषीन्द्र यत् त्वम् । RV_8,062.05c तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.06a अव चष्ट ऋचीषमो ऽवतां इव मानुषः । RV_8,062.06c जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजम् भद्रा इन्द्रस्य रातयः ॥ RV_8,062.07a विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः । RV_8,062.07c भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥ RV_8,062.08a गृणे तद् इन्द्र ते शव उपमं देवतातये । RV_8,062.08c यद् धंसि वृत्रम् ओजसा शचीपते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.09a समनेव वपुष्यतः कृणवन् मानुषा युगा । RV_8,062.09c विदे तद् इन्द्रश् चेतनम् अध श्रुतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.10a उज् जातम् इन्द्र ते शव उत् त्वाम् उत् तव क्रतुम् । RV_8,062.10c भूरिगो भूरि वावृधुर् मघवन् तव शर्मणि भद्रा इन्द्रस्य रातयः ॥ RV_8,062.11a अहं च त्वं च वृत्रहन् सं युज्याव सनिभ्य आ । RV_8,062.11c अरातीवा चिद् अद्रिवो ऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.12a सत्यम् इद् वा उ तं वयम् इन्द्रं स्तवाम नानृतम् । RV_8,062.12c महां असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥ RV_8,063.01a स पूर्व्यो महानां वेनः क्रतुभिर् आनजे । RV_8,063.01c यस्य द्वारा मनुष् पिता देवेषु धिय आनजे ॥ RV_8,063.02a दिवो मानं not sadan सोमपृष्ठासो अद्रयः । RV_8,063.02c उक्था ब्रह्म च शंस्या ॥ RV_8,063.03a स विद्वां अङ्गिरोभ्य इन्द्रो गा अवृणोद् अप । RV_8,063.03c स्तुषे तद् अस्य पौंस्यम् ॥ RV_8,063.04a स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः । RV_8,063.04c शिवो अर्कस्य होमन्य् अस्मत्रा गन्त्व् अवसे ॥ RV_8,063.05a आद् ऊ नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः । RV_8,063.05c श्वात्रम् अर्का अनूषतेन्द्र गोत्रस्य दावने ॥ RV_8,063.06a इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च । RV_8,063.06c यम् अर्का अध्वरं विदुः ॥ RV_8,063.07a यत् päcajanyayà विशेन्द्रे घोषा असृक्षत । RV_8,063.07c अस्तृणाद् बर्हणा विपो ऽर्यो मानस्य स क्षयः ॥ RV_8,063.08a इयम् उ ते अनुष्टुतिश् चकृषे तानि पौंस्या । RV_8,063.08c प्रावश् चक्रस्य वर्तनिम् ॥ RV_8,063.09a अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे । RV_8,063.09c यवं न पश्व आ ददे ॥ RV_8,063.10a तद् दधाना अवस्यवो युष्माभिर् दक्षपितरः । RV_8,063.10c स्याम मरुत्वतो वृधे ॥ RV_8,063.11a बऌ ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः । RV_8,063.11c जेषामेन्द्र त्वया युजा ॥ RV_8,063.12a अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः । RV_8,063.12c यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्मां अवन्तु देवाः ॥ RV_8,064.01a उत् त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । RV_8,064.01c अव ब्रह्मद्विषो जहि ॥ RV_8,064.02a पदा पणींर् अराधसो नि बाधस्व महां असि । RV_8,064.02c नहि त्वा कश् चन प्रति ॥ RV_8,064.03a त्वम् ईशिषे सुतानाम् इन्द्र त्वम् असुतानाम् । RV_8,064.03c त्वं राजा जनानाम् ॥ RV_8,064.04a एहि प्रेहि क्षयो दिव्य् आघोषञ् चर्षणीनाम् । RV_8,064.04c ओभे पृणासि रोदसी ॥ RV_8,064.05a त्यं चित् पर्वतं गिरिं शतवन्तं सहस्रिणम् । RV_8,064.05c वि स्तोतृभ्यो रुरोजिथ ॥ RV_8,064.06a वयम् उ त्वा दिवा सुते वयं नक्तं हवामहे । RV_8,064.06c अस्माकं कामम् आ पृण ॥ RV_8,064.07a क्व स्य वृषभो युवा तुविग्रीवो अनानतः । RV_8,064.07c ब्रह्मा कस् तं सपर्यति ॥ RV_8,064.08a कस्य स्वित् सवनं वृषा जुजुष्वां अव गच्छति । RV_8,064.08c इन्द्रं क उ स्विद् आ चके ॥ RV_8,064.09a कं ते दाना असक्षत वृत्रहन् कं सुवीर्या । RV_8,064.09c उक्थे क उ स्विद् अन्तमः ॥ RV_8,064.10a अयं ते मानुषे जने सोमः पूरुषु सूयते । RV_8,064.10c तस्येहि प्र द्रवा पिब ॥ RV_8,064.11a अयं ते शर्यणावति सुषोमायाम् अधि प्रियः । RV_8,064.11c आर्जीकीये मदिन्तमः ॥ RV_8,064.12a तम् अद्य राधसे महे चारुम् मदाय घृष्वये । RV_8,064.12c एहीम् इन्द्र द्रवा पिब ॥ RV_8,065.01a यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः । RV_8,065.01c आ याहि तूयम् आशुभिः ॥ RV_8,065.02a यद् वा प्रस्रवणे दिवो मादयासे स्वर्णरे । RV_8,065.02c यद् वा समुद्रे अन्धसः ॥ RV_8,065.03a आ त्वा गीर्भिर् महाम् उरुं हुवे गाम् इव भोजसे । RV_8,065.03c इन्द्र सोमस्य पीतये ॥ RV_8,065.04a आ त इन्द्र महिमानं हरयो देव ते महः । RV_8,065.04c रथे वहन्तु बिभ्रतः ॥ RV_8,065.05a इन्द्र गृणीष उ स्तुषे महां उग्र ईशानकृत् । RV_8,065.05c एहि नः सुतम् पिब ॥ RV_8,065.06a सुतावन्तस् त्वा वयम् प्रयस्वन्तो हवामहे । RV_8,065.06c इदं नो बर्हिर् आसदे ॥ RV_8,065.07a यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् । RV_8,065.07c तं त्वा वयं हवामहे ॥ RV_8,065.08a इदं ते सोम्यम् मध्व् अधुक्षन्न् अद्रिभिर् नरः । RV_8,065.08c जुषाण इन्द्र तत् पिब ॥ RV_8,065.09a विश्वां अर्यो विपश्चितो ऽति ख्यस् तूयम् आ गहि । RV_8,065.09c अस्मे धेहि श्रवो बृहत् ॥ RV_8,065.10a दाता मे पृषतीनां राजा हिरण्यवीनाम् । RV_8,065.10c मा देवा मघवा रिषत् ॥ RV_8,065.11a सहस्रे पृषतीनाम् अधि श्चन्द्रम् बृहत् पृथु । RV_8,065.11c शुक्रं हिरण्यम् आ ददे ॥ RV_8,065.12a नपातो दुर्गहस्य मे सहस्रेण सुराधसः । RV_8,065.12c श्रवो देवेष्व् अक्रत ॥ RV_8,066.01a तरोभिर् वो विदद्वसुम् इन्द्रं सबाध ऊतये । RV_8,066.01c बृहद् गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ RV_8,066.02a न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रम् अन्धसः । RV_8,066.02c य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥ RV_8,066.03a यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः । RV_8,066.03c स ऊर्वस्य रेजयत्य् अपावृतिम् इन्द्रो गव्यस्य वृत्रहा ॥ RV_8,066.04a निखातं चिद् यः पुरुसम्भृतं वसूद् इद् वपति दाशुषे । RV_8,066.04c वज्री सुशिप्रो हर्यश्व इत् करद् इन्द्रः क्रत्वा यथा वशत् ॥ RV_8,066.05a यद् वावन्थ पुरुष्टुत पुरा चिच् छूर नृणाम् । RV_8,066.05c वयं तत् त इन्द्र सम् भरामसि यज्ञम् उक्थं तुरं वचः ॥ RV_8,066.06a सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः । RV_8,066.06c त्वम् इद् धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥ RV_8,066.07a वयम् एनम् इदा ह्यो ऽपीपेमेह वज्रिणम् । RV_8,066.07c तस्मा उ अद्य समना सुतम् भरा नूनम् भूषत श्रुते ॥ RV_8,066.08a वृकश् चिद् अस्य वारण उरामथिर् आ वयुनेषु भूषति । RV_8,066.08c सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥ RV_8,066.09a कद् ऊ न्व् अस्याकृतम् इन्द्रस्यास्ति पौंस्यम् । RV_8,066.09c केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥ RV_8,066.10a कद् ऊ महीर् अधृष्टा अस्य तविषीः कद् उ वृत्रघ्नो अस्तृतम् । RV_8,066.10c इन्द्रो विश्वान् बेकनाटां अहर्दृश उत क्रत्वा पणींर् अभि ॥ RV_8,066.11a वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् । RV_8,066.11c पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥ RV_8,066.12a पूर्वीश् चिद् धि त्वे तुविकूर्मिन्न् आशसो हवन्त इन्द्रोतयः । RV_8,066.12c तिरश् चिद् अर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥ RV_8,066.13a वयं घा ते त्वे इद् v इन्द्र विप्रा अपि ष्मसि । RV_8,066.13c नहि त्वद् अन्यः पुरुहूत कश् चन मघवन्न् अस्ति मर्डिता ॥ RV_8,066.14a त्वं नो अस्या अमतेर् उत क्षुधो ऽभिशस्तेर् अव स्पृधि । RV_8,066.14c त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥ RV_8,066.15a सोम इद् वः सुतो अस्तु कलयो मा बिभीतन । RV_8,066.15c अपेद् एष ध्वस्मायति स्वयं घैषो अपायति ॥ RV_8,067.01a त्यान् नु क्षत्रियां अव आदित्यान् याचिषामहे । RV_8,067.01c सुमृळीकां अभिष्टये ॥ RV_8,067.02a मित्रो नो अत्य् अंहतिं वरुणः पर्षद् अर्यमा । RV_8,067.02c आदित्यासो यथा विदुः ॥ RV_8,067.03a तेषां हि चित्रम् उक्थ्यं वरूथम् अस्ति दाशुषे । RV_8,067.03c आदित्यानाम् अरङ्कृते ॥ RV_8,067.04a महि वो महताम् अवो वरुण मित्रार्यमन् । RV_8,067.04c अवांस्य् आ वृणीमहे ॥ RV_8,067.05a जीवान् नो अभि धेतनादित्यासः पुरा हथात् । RV_8,067.05c कद् ध स्थ हवनश्रुतः ॥ RV_8,067.06a यद् वः श्रान्ताय सुन्वते वरूथम् अस्ति यच् छर्दिः । RV_8,067.06c तेना नो अधि वोचत ॥ RV_8,067.07a अस्ति देवा अंहोर् उर्व् अस्ति रत्नम् अनागसः । RV_8,067.07c आदित्या अद्भुतैनसः ॥ RV_8,067.08a मा नः सेतुः सिषेद् अयम् महे वृणक्तु नस् परि । RV_8,067.08c इन्द्र इद् धि श्रुतो वशी ॥ RV_8,067.09a मा नो मृचा रिपूणां वृजिनानाम् अविष्यवः । RV_8,067.09c देवा अभि प्र मृक्षत ॥ RV_8,067.10a उत त्वाम् अदिते मह्य् अहं देव्य् उप ब्रुवे । RV_8,067.10c सुमृळीकाम् अभिष्टये ॥ RV_8,067.11a पर्षि दीने गभीर आं उग्रपुत्रे जिघांसतः । RV_8,067.11c माकिस् तोकस्य नो रिषत् ॥ RV_8,067.12a अनेहो न उरुव्रज उरूचि वि प्रसर्तवे । RV_8,067.12c कृधि तोकाय जीवसे ॥ RV_8,067.13a ये मूर्धानः क्षितीनाम् अदब्धासः स्वयशसः । RV_8,067.13c व्रता रक्षन्ते अद्रुहः ॥ RV_8,067.14a ते न आस्नो वृकाणाम् आदित्यासो मुमोचत । RV_8,067.14c स्तेनम् बद्धम् इवादिते ॥ RV_8,067.15a अपो षु ण इयं शरुर् आदित्या अप दुर्मतिः । RV_8,067.15c अस्मद् एत्व् अजघ्नुषी ॥ RV_8,067.16a शश्वद् धि वः सुदानव आदित्या ऊतिभिर् वयम् । RV_8,067.16c पुरा नूनम् बुभुज्महे ॥ RV_8,067.17a शश्वन्तं हि प्रचेतसः प्रतियन्तं चिद् एनसः । RV_8,067.17c देवाः कृणुथ जीवसे ॥ RV_8,067.18a तत् सु नो नव्यं सन्यस आदित्या यन् मुमोचति । RV_8,067.18c बन्धाद् बद्धम् इवादिते ॥ RV_8,067.19a नास्माकम् अस्ति तत् तर आदित्यासो अतिष्कदे । RV_8,067.19c यूयम् अस्मभ्यम् मृळत ॥ RV_8,067.20a मा नो हेतिर् विवस्वत आदित्याः कृत्रिमा शरुः । RV_8,067.20c पुरा नु जरसो वधीत् ॥ RV_8,067.21a वि षु द्वेषो व्य् अंहतिम् आदित्यासो वि संहितम् । RV_8,067.21c विष्वग् वि वृहता रपः ॥ RV_8,068.01a आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । RV_8,068.01c तुविकूर्मिम् ऋतीषहम् इन्द्र शविष्ठ सत्पते ॥ RV_8,068.02a तुविशुष्म तुविक्रतो शचीवो विश्वया मते । RV_8,068.02c आ पप्राथ महित्वना ॥ RV_8,068.03a यस्य ते महिना महः परि ज्मायन्तम् ईयतुः । RV_8,068.03c हस्ता वज्रं हिरण्ययम् ॥ RV_8,068.04a विश्वानरस्य वस् पतिम् अनानतस्य शवसः । RV_8,068.04c एवैश् च चर्षणीनाम् ऊती हुवे रथानाम् ॥ RV_8,068.05a अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः । RV_8,068.05c नाना हवन्त ऊतये ॥ RV_8,068.06a परोमात्रम् ऋचीषमम् इन्द्रम् उग्रं सुराधसम् । RV_8,068.06c ईशानं चिद् वसूनाम् ॥ RV_8,068.07a तं-तम् इद् राधसे मह इन्द्रं चोदामि पीतये । RV_8,068.07c यः पूर्व्याम् अनुष्टुतिम् ईशे कृष्टीनां नृतुः ॥ RV_8,068.08a न यस्य ते शवसान सख्यम् आनंश मर्त्यः । RV_8,068.08c नकिः शवांसि ते नशत् ॥ RV_8,068.09a त्वोतासस् त्वा युजाप्सु सूर्ये महद् धनम् । RV_8,068.09c जयेम पृत्सु वज्रिवः ॥ RV_8,068.10a तं त्वा यज्ञेभिर् ईमहे तं गीर्भिर् गिर्वणस्तम । RV_8,068.10c इन्द्र यथा चिद् आविथ वाजेषु पुरुमाय्यम् ॥ RV_8,068.11a यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिर् अद्रिवः । RV_8,068.11c यज्ञो वितन्तसाय्यः ॥ RV_8,068.12a उरु णस् तन्वे तन उरु क्षयाय नस् कृधि । RV_8,068.12c उरु णो यन्धि जीवसे ॥ RV_8,068.13a उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् । RV_8,068.13c देववीतिम् मनामहे ॥ RV_8,068.14a उप मा षड् द्वा-द्वा नरः सोमस्य हर्ष्या । RV_8,068.14c तिष्ठन्ति स्वादुरातयः ॥ RV_8,068.15a ऋज्राव् इन्द्रोत आ ददे हरी ऋक्षस्य सूनवि । RV_8,068.15c आश्वमेधस्य रोहिता ॥ RV_8,068.16a सुरथां आतिथिग्वे स्वभीशूंर् आर्क्षे । RV_8,068.16c आश्वमेधे सुपेशसः ॥ RV_8,068.17a षऌ अश्वां आतिथिग्व इन्द्रोते वधूमतः । RV_8,068.17c सचा पूतक्रतौ सनम् ॥ RV_8,068.18a ऐषु चेतद् वृषण्वत्य् अन्तर् ऋज्रेष्व् अरुषी । RV_8,068.18c स्वभीशुः कशावती ॥ RV_8,068.19a न युष्मे वाजबन्धवो निनित्सुश् चन मर्त्यः । RV_8,068.19c अवद्यम् अधि दीधरत् ॥ RV_8,069.01a प्र-प्र वस् त्रिष्टुभम् इषम् मन्दद्वीरायेन्दवे । RV_8,069.01c धिया वो मेधसातये पुरन्ध्या विवासति ॥ RV_8,069.02a नदं व ओदतीनां नदं योयुवतीनाम् । RV_8,069.02c पतिं वो अघ्न्यानां धेनूनाम् इषुध्यसि ॥ RV_8,069.03a ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । RV_8,069.03c जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥ RV_8,069.04a अभि प्र गोपतिं गिरेन्द्रम् अर्च यथा विदे । RV_8,069.04c सूनुं सत्यस्य सत्पतिम् ॥ RV_8,069.05a आ हरयः ससृज्रिरे ऽरुषीर् अधि बर्हिषि । RV_8,069.05c यत्राभि संनवामहे ॥ RV_8,069.06a इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । RV_8,069.06c यत् सीम् उपह्वरे विदत् ॥ RV_8,069.07a उद् यद् ब्रध्नस्य विष्टपं गृहम् इन्द्रश् च गन्वहि । RV_8,069.07c मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥ RV_8,069.08a अर्चत प्रार्चत प्रियमेधासो अर्चत । RV_8,069.08c अर्चन्तु पुत्रका उत पुरं न धृष्ण्व् अर्चत ॥ RV_8,069.09a अव स्वराति गर्गरो गोधा परि सनिष्वणत् । RV_8,069.09c पिङ्गा परि चनिष्कदद् इन्द्राय ब्रह्मोद्यतम् ॥ RV_8,069.10a आ यत् पतन्त्य् एन्यः सुदुघा अनपस्फुरः । RV_8,069.10c अपस्फुरं गृभायत सोमम् इन्द्राय पातवे ॥ RV_8,069.11a अपाद् इन्द्रो अपाद् अग्निर् विश्वे देवा अमत्सत । RV_8,069.11c वरुण इद् इह क्षयत् तम् आपो अभ्य् अनूषत वत्सं संशिश्वरीर् इव ॥ RV_8,069.12a सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । RV_8,069.12c अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम् इव ॥ RV_8,069.13a यो व्यतींर् अफाणयत् सुयुक्तां उप दाशुषे । RV_8,069.13c तक्वो नेता तद् इद् वपुर् उपमा यो अमुच्यत ॥ RV_8,069.14a अतीद् उ शक्र ओहत इन्द्रो विश्वा अति द्विषः । RV_8,069.14c भिनत् कनीन ओदनम् पच्यमानम् परो गिरा ॥ RV_8,069.15a अर्भको न कुमारको ऽधि तिष्ठन् नवं रथम् । RV_8,069.15c स पक्षन् महिषम् मृगम् पित्रे मात्रे विभुक्रतुम् ॥ RV_8,069.16a आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् । RV_8,069.16c अध द्युक्षं सचेवहि सहस्रपादम् अरुषं स्वस्तिगाम् अनेहसम् ॥ RV_8,069.17a तं घेम् इत्था नमस्विन उप स्वराजम् आसते । RV_8,069.17c अर्थं चिद् अस्य सुधितं यद् एतव आवर्तयन्ति दावने ॥ RV_8,069.18a अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । RV_8,069.18c पूर्वाम् अनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥ RV_8,070.01a यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः । RV_8,070.01c विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥ RV_8,070.02a इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । RV_8,070.02c हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥ RV_8,070.03a नकिष् टं कर्मणा नशद् यश् चकार सदावृधम् । RV_8,070.03c इन्द्रं न यज्ञैर् विश्वगूर्तम् ऋभ्वसम् अधृष्टं धृष्ण्वोजसम् ॥ RV_8,070.04a अषाळ्हम् उग्रम् पृतनासु सासहिं यस्मिन् महीर् उरुज्रयः । RV_8,070.04c सं धेनवो जायमाने अनोनवुर् द्यावः क्षामो अनोनवुः ॥ RV_8,070.05a यद् द्याव इन्द्र ते शतं शतम् भूमीर् उत स्युः । RV_8,070.05c न त्वा वज्रिन् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ॥ RV_8,070.06a आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा । RV_8,070.06c अस्मां अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिः ॥ RV_8,070.07a न सीम् अदेव आपद् इषं दीर्घायो मर्त्यः । RV_8,070.07c एतग्वा चिद् य एतशा युयोजते हरी इन्द्रो युयोजते ॥ RV_8,070.08a तं वो महो महाय्यम् इन्द्रं दानाय सक्षणिम् । RV_8,070.08c यो गाधेषु य आरणेषु हव्यो वाजेष्व् अस्ति हव्यः ॥ RV_8,070.09a उद् ऊ षु णो वसो महे मृशस्व शूर राधसे । RV_8,070.09c उद् ऊ षु मह्यै मघवन् मघत्तय उद् इन्द्र श्रवसे महे ॥ RV_8,070.10a त्वं न इन्द्र ऋतयुस् त्वानिदो नि तृम्पसि । RV_8,070.10c मध्ये वसिष्व तुविनृम्णोर्वोर् नि दासं शिश्नथो हथैः ॥ RV_8,070.11a अन्यव्रतम् अमानुषम् अयज्वानम् अदेवयुम् । RV_8,070.11c अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम् पर्वतः ॥ RV_8,070.12a त्वं न इन्द्रासां हस्ते शविष्ठ दावने । RV_8,070.12c धानानां न सं गृभायास्मयुर् द्विः सं गृभायास्मयुः ॥ RV_8,070.13a सखायः क्रतुम् इच्छत कथा राधाम शरस्य । RV_8,070.13c उपस्तुतिम् भोजः सूरिर् यो अह्रयः ॥ RV_8,070.14a भूरिभिः समह ऋषिभिर् बर्हिष्मद्भि स्तविष्यसे । RV_8,070.14c यद् इत्थम् एकम्-एकम् इच् छर वत्सान् पराददः ॥ RV_8,070.15a कर्णगृह्या मघवा शौरदेव्यो वत्सं नस् त्रिभ्य आनयत् । RV_8,070.15c अजां सूरिर् न धातवे ॥ RV_8,071.01a त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । RV_8,071.01c उत द्विषो मर्त्यस्य ॥ RV_8,071.02a नहि मन्युः पौरुषेय ईशे हि वः प्रियजात । RV_8,071.02c त्वम् इद् असि क्षपावान् ॥ RV_8,071.03a स नो विश्वेभिर् देवेभिर् ऊर्जो नपाद् भद्रशोचे । RV_8,071.03c रयिं देहि विश्ववारम् ॥ RV_8,071.04a न तम् अग्ने अरातयो मर्तं युवन्त रायः । RV_8,071.04c यं त्रायसे दाश्वांसम् ॥ RV_8,071.05a यं त्वं विप्र मेधसाताव् अग्ने हिनोषि धनाय । RV_8,071.05c स तवोती गोषु गन्ता ॥ RV_8,071.06a त्वं रयिम् पुरुवीरम् अग्ने दाशुषे मर्ताय । RV_8,071.06c प्र णो नय वस्यो अच्छ ॥ RV_8,071.07a उरुष्या णो मा परा दा अघायते जातवेदः । RV_8,071.07c दुराध्ये मर्ताय ॥ RV_8,071.08a अग्ने माकिष् टे देवस्य रातिम् अदेवो युयोत । RV_8,071.08c त्वम् ईशिषे वसूनाम् ॥ RV_8,071.09a स नो वस्व उप मास्य् ऊर्जो नपान् माहिनस्य । RV_8,071.09c सखे वसो जरितृभ्यः ॥ RV_8,071.10a अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् । RV_8,071.10c अच्छा यज्ञासो नमसा पुरूवसुम् पुरुप्रशस्तम् ऊतये ॥ RV_8,071.11a अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् । RV_8,071.11c द्विता यो भूद् अमृतो मर्त्येष्व् आ होता मन्द्रतमो विशि ॥ RV_8,071.12a अग्निं वो देवयज्ययाग्निम् प्रयत्य् अध्वरे । RV_8,071.12c अग्निं धीषु प्रथमम् अग्निम् अर्वत्य् अग्निं क्षैत्राय साधसे ॥ RV_8,071.13a अग्निर् इषां सख्ये ददातु न ईशे यो वार्याणाम् । RV_8,071.13c अग्निं तोके तनये शश्वद् ईमहे वसुं सन्तं तनूपाम् ॥ RV_8,071.14a अग्निम् ईळिष्वावसे गाथाभिः शीरशोचिषम् । RV_8,071.14c अग्निं राये पुरुमीळ्ह श्रुतं नरो ऽग्निं सुदीतये छर्दिः ॥ RV_8,071.15a अग्निं द्वेषो योतवै नो गृणीमस्य् अग्निं शं योश् च दातवे । RV_8,071.15c विश्वासु विक्ष्व् अवितेव हव्यो भुवद् वस्तुर् ऋषूणाम् ॥ RV_8,072.01a हविष् कृणुध्वम् आ गमद् अध्वर्युर् वनते पुनः । RV_8,072.01c विद्वां अस्य प्रशासनम् ॥ RV_8,072.02a नि तिग्मम् अभ्य् अंशुं सीदद् धोता मनाव् अधि । RV_8,072.02c जुषाणो अस्य सख्यम् ॥ RV_8,072.03a अन्तर् इच्छन्ति तं जने रुद्रम् परो मनीषया । RV_8,072.03c गृभ्णन्ति जिह्वया ससम् ॥ RV_8,072.04a जाम्य् अतीतपे धनुर् वयोधा अरुहद् वनम् । RV_8,072.04c दृषदं जिह्वयावधीत् ॥ RV_8,072.05a चरन् वत्सो रुशन्न् इह निदातारं न विन्दते । RV_8,072.05c वेति स्तोतव अम्ब्यम् ॥ RV_8,072.06a उतो न्व् अस्य यन् महद् अश्वावद् योजनम् बृहद् । RV_8,072.06c दामा रथस्य ददृशे ॥ RV_8,072.07a दुहन्ति सप्तैकाम् उप द्वा पञ्च सृजतः । RV_8,072.07c तीर्थे सिन्धोर् अधि स्वरे ॥ RV_8,072.08a आ दशभिर् विवस्वत इन्द्रः कोशम् अचुच्यवीत् । RV_8,072.08c खेदया त्रिवृता दिवः ॥ RV_8,072.09a परि त्रिधातुर् अध्वरं जूर्णिर् एति नवीयसी । RV_8,072.09c मध्वा होतारो अञ्जते ॥ RV_8,072.10a सिञ्चन्ति नमसावतम् उच्चाचक्रम् परिज्मानम् । RV_8,072.10c नीचीनबारम् अक्षितम् ॥ RV_8,072.11a अभ्यारम् इद् अद्रयो निषिक्तम् पुष्करे मधु । RV_8,072.11c अवतस्य विसर्जने ॥ RV_8,072.12a गाव उपावतावतम् मही यज्ञस्य रप्सुदा । RV_8,072.12c उभा कर्णा हिरण्यया ॥ RV_8,072.13a आ सुते सिञ्चत श्रियं रोदस्योर् अभिश्रियम् । RV_8,072.13c रसा दधीत वृषभम् ॥ RV_8,072.14a ते जानत स्वम् ओक्यं सं वत्सासो न मातृभिः । RV_8,072.14c मिथो नसन्त जामिभिः ॥ RV_8,072.15a उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । RV_8,072.15c इन्द्रे अग्ना नमः स्वः ॥ RV_8,072.16a अधुक्षत् पिप्युषीम् इषम् ऊर्जं सप्तपदीम् अरिः । RV_8,072.16c सूर्यस्य सप्त रश्मिभिः ॥ RV_8,072.17a सोमस्य मित्रावरुणोदिता सूर आ ददे । RV_8,072.17c तद् आतुरस्य भेषजम् ॥ RV_8,072.18a उतो न्व् अस्य यत् पदं हर्यतस्य निधान्यम् । RV_8,072.18c परि द्यां जिह्वयातनत् ॥ RV_8,073.01a उद् ईराथाम् ऋतायते युञ्जाथाम् अश्विना रथम् । RV_8,073.01c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.02a निमिषश् चिज् जवीयसा रथेना यातम् अश्विना । RV_8,073.02c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.03a उप स्तृणीतम् अत्रये हिमेन घर्मम् अश्विना । RV_8,073.03c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.04a कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः । RV_8,073.04c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.05a यद् अद्य कर्हि कर्हि चिच् छुश्रूयातम् इमं हवम् । RV_8,073.05c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.06a अश्विना यामहूतमा नेदिष्ठं याम्य् आप्यम् । RV_8,073.06c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.07a अवन्तम् अत्रये गृहं कृणुतं युवम् अश्विना । RV_8,073.07c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.08a वरेथे अग्निम् आतपो वदते वल्ग्व् अत्रये । RV_8,073.08c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.09a प्र सप्तवध्रिर् आशसा धाराम् अग्नेर् अशायत । RV_8,073.09c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.10a इहा गतं वृषण्वसू शृणुतम् म इमं हवम् । RV_8,073.10c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.11a किम् इदं वाम् पुराणवज् जरतोर् इव शस्यते । RV_8,073.11c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.12a समानं वां सजात्यं समानो बन्धुर् अश्विना । RV_8,073.12c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.13a यो वां रजांस्य् अश्विना रथो वियाति रोदसी । RV_8,073.13c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.14a आ नो गव्येभिर् अश्व्यैः सहस्रैर् उप गच्छतम् । RV_8,073.14c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.15a मा नो गव्येभिर् अश्व्यैः सहस्रेभिर् अति ख्यतम् । RV_8,073.15c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.16a अरुणप्सुर् उषा अभूद् अकर् ज्योतिर् ऋतावरी । RV_8,073.16c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.17a अश्विना सु विचाकशद् वृक्षम् परशुमां इव । RV_8,073.17c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.18a पुरं न धृष्णव् आ रुज कृष्णया बाधितो विशा । RV_8,073.18c अन्ति षद् भूतु वाम् अवः ॥ RV_8,074.01a विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम् । RV_8,074.01c अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ RV_8,074.02a यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । RV_8,074.02c प्रशंसन्ति प्रशस्तिभिः ॥ RV_8,074.03a पन्यांसं जातवेदसं यो देवतात्य् उद्यता । RV_8,074.03c हव्यान्य् ऐरयद् दिवि ॥ RV_8,074.04a आगन्म वृत्रहन्तमं ज्येष्ठम् अग्निम् आनवम् । RV_8,074.04c यस्य श्रुतर्वा बृहन्न् आर्क्षो अनीक एधते ॥ RV_8,074.05a अमृतं जातवेदसं तिरस् तमांसि दर्शतम् । RV_8,074.05c घृताहवनम् Ŭyam ॥ RV_8,074.06a सबाधो यं जना इमे ऽग्निं हव्येभिर् ईळते । RV_8,074.06c जुह्वानासो यतस्रुचः ॥ RV_8,074.07a इयं ते नव्यसी मतिर् अग्ने अधाय्य् अस्मद् आ । RV_8,074.07c मन्द्र सुजात सुक्रतो ऽमूर दस्मातिथे ॥ RV_8,074.08a सा ते अग्ने शन्तमा चनिष्ठा भवतु प्रिया । RV_8,074.08c तया वर्धस्व सुष्टुतः ॥ RV_8,074.09a सा द्युम्नैर् द्युम्निनी बृहद् उपोप श्रवसि श्रवः । RV_8,074.09c दधीत वृत्रतूर्ये ॥ RV_8,074.10a अश्वम् इद् गां रथप्रां त्वेषम् इन्द्रं न सत्पतिम् । RV_8,074.10c यस्य श्रवांसि तूर्वथ पन्यम्-पन्यं च कृष्टयः ॥ RV_8,074.11a यं त्वा गोपवनो गिरा चनिष्ठद् अग्ने अङ्गिरः । RV_8,074.11c स पावक श्रुधी हवम् ॥ RV_8,074.12a यं त्वा जनास ईळते सबाधो वाजसातये । RV_8,074.12c स बोधि वृत्रतूर्ये ॥ RV_8,074.13a अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति । RV_8,074.13c शर्धांसीव स्तुकाविनाम् मृक्षा शीर्षा चतुर्णाम् ॥ RV_8,074.14a मां चत्वार आशवः शविष्ठस्य द्रवित्नवः । RV_8,074.14c सुरथासो अभि प्रयो वक्षन् वयो न तुग्र्यम् ॥ RV_8,074.15a सत्यम् इत् त्वा महेनदि परुष्ण्य् अव देदिशम् । RV_8,074.15c नेम् आपो अश्वदातरः शविष्ठाद् अस्ति मर्त्यः ॥ RV_8,075.01a युक्ष्वा हि देवहूतमां अश्वां अग्ने रथीर् इव । RV_8,075.01c नि होता पूर्व्यः सदः ॥ RV_8,075.02a उत नो देव देवां अच्छा वोचो विदुष्टरः । RV_8,075.02c श्रद् विश्वा वार्या कृधि ॥ RV_8,075.03a त्वं ह यद् यविष्ठ्य सहसः सूनव् आहुत । RV_8,075.03c ऋतावा यज्ञियो भुवः ॥ RV_8,075.04a अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । RV_8,075.04c मूर्धा कवी रयीणाम् ॥ RV_8,075.05a तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः । RV_8,075.05c नेदीयो यज्ञम् अङ्गिरः ॥ RV_8,075.06a तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया । RV_8,075.06c वृष्णे चोदस्व सुष्टुतिम् ॥ RV_8,075.07a कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः । RV_8,075.07c पणिं गोषु स्तरामहे ॥ RV_8,075.08a मा नो देवानां विशः प्रस्नातीर् इवोस्राः । RV_8,075.08c कृशं न हासुर् अघ्न्याः ॥ RV_8,075.09a मा नः समस्य dƬhya÷ परिद्वेषसो अंहतिः । RV_8,075.09c ऊर्मिर् न नावम् आ वधीत् ॥ RV_8,075.10a नमस् ते अग्न ओजसे गृणन्ति देव कृष्टयः । RV_8,075.10c अमैर् अमित्रम् अर्दय ॥ RV_8,075.11a कुवित् सु नो गविष्टये ऽग्ने संवेषिषो रयिम् । RV_8,075.11c उरुकृद् उरु णस् कृधि ॥ RV_8,075.12a मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा । RV_8,075.12c संवर्गं सं रयिं जय ॥ RV_8,075.13a अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुच्छुना । RV_8,075.13c वर्धा नो अमवच् छवः ॥ RV_8,075.14a यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा । RV_8,075.14c तं घेद् अग्निर् वृधावति ॥ RV_8,075.15a परस्या अधि संवतो ऽवरां अभ्य् आ तर । RV_8,075.15c यत्राहम् अस्मि तां अव ॥ RV_8,075.16a विद्मा हि ते पुरा वयम् अग्ने पितुर् यथावसः । RV_8,075.16c अधा ते सुम्नम् ईमहे ॥ RV_8,076.01a इमं नु मायिनं हुव इन्द्रम् ईशानम् ओजसा । RV_8,076.01c मरुत्वन्तं न वृञ्जसे ॥ RV_8,076.02a अयम् इन्द्रो मरुत्सखा वि वृत्रस्याभिनच् छिरः । RV_8,076.02c वज्रेण शतपर्वणा ॥ RV_8,076.03a वावृधानो मरुत्सखेन्द्रो वि वृत्रम् ऐरयत् । RV_8,076.03c सृजन् समुद्रिया अपः ॥ RV_8,076.04a अयं ह येन वा इदं स्वर् मरुत्वता जितम् । RV_8,076.04c इन्द्रेण सोमपीतये ॥ RV_8,076.05a मरुत्वन्तम् ऋजीषिणम् ओजस्वन्तं विरप्शिनम् । RV_8,076.05c इन्द्रं गीर्भिर् हवामहे ॥ RV_8,076.06a इन्द्रम् प्रत्नेन मन्मना मरुत्वन्तं हवामहे । RV_8,076.06c अस्य सोमस्य पीतये ॥ RV_8,076.07a मरुत्वां इन्द्र mŬhva÷ पिबा सोमं शतक्रतो । RV_8,076.07c अस्मिन् यज्ञे पुरुष्टुत ॥ RV_8,076.08a तुभ्येद् इन्द्र मरुत्वते सुताः सोमासो अद्रिवः । RV_8,076.08c हृदा हूयन्त उक्थिनः ॥ RV_8,076.09a पिबेद् इन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु । RV_8,076.09c वज्रं शिशान ओजसा ॥ RV_8,076.10a उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः । RV_8,076.10c सोमम् इन्द्र चमू सुतम् ॥ RV_8,076.11a अनु त्वा रोदसी उभे क्रक्षमाणम् अकृपेताम् । RV_8,076.11c इन्द्र यद् दस्युहाभवः ॥ RV_8,076.12a वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतस्पृशम् । RV_8,076.12c इन्द्रात् परि तन्वम् ममे ॥ RV_8,077.01a जज्ञानो नु शतक्रतुर् वि पृच्छद् इति मातरम् । RV_8,077.01c क उग्राः के ह शृण्विरे ॥ RV_8,077.02a आद् ईं शवस्य् अब्रवीद् और्णवाभम् अहीशुवम् । RV_8,077.02c ते पुत्र सन्तु निष्टुरः ॥ RV_8,077.03a सम् इत् तान् वृत्रहाखिदत् खे अरां इव खेदया । RV_8,077.03c प्रवृद्धो दस्युहाभवत् ॥ RV_8,077.04a एकया प्रतिधापिबत् साकं सरांसि त्रिंशतम् । RV_8,077.04c इन्द्रः सोमस्य काणुका ॥ RV_8,077.05a अभि गन्धर्वम् अतृणद् अबुध्नेषु रजस्स्व् आ । RV_8,077.05c इन्द्रो ब्रह्मभ्य इद् वृधे ॥ RV_8,077.06a निर् आविध्यद् गिरिभ्य आ धारयत् पक्वम् ओदनम् । RV_8,077.06c इन्द्रो बुन्दं स्वाततम् ॥ RV_8,077.07a शतब्रध्न इषुस् तव सहस्रपर्ण एक इत् । RV_8,077.07c यम् इन्द्र चकृषे युजम् ॥ RV_8,077.08a तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे । RV_8,077.08c सद्यो जात ऋभुष्ठिर ॥ RV_8,077.09a एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा । RV_8,077.09c हृदा vŬv अधारयः ॥ RV_8,077.10a विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः । RV_8,077.10c शतम् महिषान् क्षीरपाकम् ओदनं वराहम् इन्द्र एमुषम् ॥ RV_8,077.11a तुविक्षं ते सुकृतं सूमयं धनुः साधुर् बुन्दो हिरण्ययः । RV_8,077.11c उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिद् ऋदूवृधा ॥ RV_8,078.01a पुरोळाशं नो अन्धस इन्द्र सहस्रम् आ भर । RV_8,078.01c शता च शूर गोनाम् ॥ RV_8,078.02a आ नो भर व्यञ्जनं गाम् अश्वम् अभ्यञ्जनम् । RV_8,078.02c सचा मना हिरण्यया ॥ RV_8,078.03a उत नः कर्णशोभना पुरूणि धृष्णव् आ भर । RV_8,078.03c त्वं हि शृण्विषे वसो ॥ RV_8,078.04a नकीं वृधीक इन्द्र ते न सुषा न सुदा उत । RV_8,078.04c नान्यस् त्वच् छूर वाघतः ॥ RV_8,078.05a नकीम् इन्द्रो निकर्तवे न शक्रः परिशक्तवे । RV_8,078.05c विश्वं शृणोति पश्यति ॥ RV_8,078.06a स मन्युम् मर्त्यानाम् अदब्धो नि चिकीषते । RV_8,078.06c पुरा निदश् चिकीषते ॥ RV_8,078.07a क्रत्व इत् पूर्णम् उदरं तुरस्यास्ति विधतः । RV_8,078.07c वृत्रघ्नः सोमपाव्नः ॥ RV_8,078.08a त्वे वसूनि संगता विश्वा च सोम सौभगा । RV_8,078.08c सुदात्व् अपरिह्वृता ॥ RV_8,078.09a त्वाम् इद् यवयुर् मम कामो गव्युर् हिरण्ययुः । RV_8,078.09c त्वाम् अश्वयुर् एषते ॥ RV_8,078.10a तवेद् इन्द्राहम् आशसा हस्ते दात्रं चना ददे । RV_8,078.10c दिनस्य वा मघवन् सम्भृतस्य वा पूर्धि यवस्य काशिना ॥ RV_8,079.01a अयं कृत्नुर् अगृभीतो विश्वजिद् उद्भिद् इत् सोमः । RV_8,079.01c ऋषिर् विप्रः काव्येन ॥ RV_8,079.02a अभ्य् ऊर्णोति यन् नग्नम् भिषक्ति विश्वं यत् तुरम् । RV_8,079.02c प्रेम् अन्धः ख्यन् निः श्रोणो भूत् ॥ RV_8,079.03a त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्यः । RV_8,079.03c उरु यन्तासि वरूथम् ॥ RV_8,079.04a त्वं चित्ती तव दक्षैर् दिव आ पृथिव्या ऋजीषिन् । RV_8,079.04c यावीर् अघस्य चिद् द्वेषः ॥ RV_8,079.05a अर्थिनो यन्ति चेद् अर्थं गच्छान् इद् ददुषो रातिम् । RV_8,079.05c ववृज्युस् तृष्यतः कामम् ॥ RV_8,079.06a विदद् यत् पूर्व्यं नष्टम् उद् ईम् ऋतायुम् ईरयत् । RV_8,079.06c प्रेम् आयुस् तारीद् अतीर्णम् ॥ RV_8,079.07a सुशेवो नो मृळयाकुर् अदृप्तक्रतुर् अवातः । RV_8,079.07c भवा नः सोम शं हृदे ॥ RV_8,079.08a मा नः सोम सं वीविजो मा वि बीभिषथा राजन् । RV_8,079.08c मा नो हार्दि त्विषा वधीः ॥ RV_8,079.09a अव यत् स्वे सधस्थे देवानां दुर्मतीर् ईक्षे । RV_8,079.09c राजन्न् अप द्विषः सेध mŬhvo अप स्रिधः सेध ॥ RV_8,080.01a नह्य् अन्यम् बळाकरम् मर्डितारं शतक्रतो । RV_8,080.01c त्वं न इन्द्र मृळय ॥ RV_8,080.02a यो नः शश्वत् पुराविथामृध्रो वाजसातये । RV_8,080.02c स त्वं न इन्द्र मृळय ॥ RV_8,080.03a किम् अङ्ग रध्रचोदनः सुन्वानस्यावितेद् असि । RV_8,080.03c कुवित् स्व् इन्द्र णः शकः ॥ RV_8,080.04a इन्द्र प्र णो रथम् अव पश्चाच् चित् सन्तम् अद्रिवः । RV_8,080.04c पुरस्ताद् एनम् मे कृधि ॥ RV_8,080.05a हन्तो नु किम् आससे प्रथमं नो रथं कृधि । RV_8,080.05c उपमं वाजयु श्रवः ॥ RV_8,080.06a अवा नो वाजयुं रथं सुकरं ते किम् इत् परि । RV_8,080.06c अस्मान् सु जिग्युषस् कृधि ॥ RV_8,080.07a इन्द्र दृह्यस्व पूर् असि भद्रा त एति निष्कृतम् । RV_8,080.07c इयं धीर् ऋत्वियावती ॥ RV_8,080.08a मा सीम् अवद्य आ भाग् उर्वी këÂhà हितं धनम् । RV_8,080.08c अपावृक्ता अरत्नयः ॥ RV_8,080.09a तुरीयं नाम यज्ञियं यदा करस् तद् उश्मसि । RV_8,080.09c आद् इत् पतिर् न ओहसे ॥ RV_8,080.10a अवीवृधद् वो अमृता अमन्दीद् एकद्यूर् देवा उत याश् च देवीः । RV_8,080.10c तस्मा उ राधः कृणुत प्रशस्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_8,081.01a आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । RV_8,081.01c महाहस्ती दक्षिणेन ॥ RV_8,081.02a विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् । RV_8,081.02c तुविमात्रम् अवोभिः ॥ RV_8,081.03a नहि त्वा शूर देवा न मर्तासो दित्सन्तम् । RV_8,081.03c भीमं न गां वारयन्ते ॥ RV_8,081.04a एतो न्व् इन्द्रं स्तवामेशानं वस्वः स्वराजम् । RV_8,081.04c न राधसा मर्धिषन् नः ॥ RV_8,081.05a प्र स्तोषद् उप गासिषच् छ्रवत् साम गीयमानम् । RV_8,081.05c अभि राधसा जुगुरत् ॥ RV_8,081.06a आ नो भर दक्षिणेनाभि सव्येन प्र मृश । RV_8,081.06c इन्द्र मा नो वसोर् निर् भाक् ॥ RV_8,081.07a उप क्रमस्वा भर धृषता धृष्णो जनानाम् । RV_8,081.07c अदाशूष्टरस्य वेदः ॥ RV_8,081.08a इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः । RV_8,081.08c अस्माभिः सु तं सनुहि ॥ RV_8,081.09a सद्योजुवस् ते वाजा अस्मभ्यं विश्वश्चन्द्राः । RV_8,081.09c वशैश् च मक्षू जरन्ते ॥ RV_8,082.01a आ प्र द्रव परावतो ऽर्वावतश् च वृत्रहन् । RV_8,082.01c मध्वः प्रति प्रभर्मणि ॥ RV_8,082.02a तीव्राः सोमास आ गहि सुतासो मादयिष्णवः । RV_8,082.02c पिबा दधृग् यथोचिषे ॥ RV_8,082.03a इषा मन्दस्वाद् उ ते ऽरं वराय मन्यवे । RV_8,082.03c भुवत् त इन्द्र शं हृदे ॥ RV_8,082.04a आ त्व् अशत्रव् आ गहि न्य् उक्थानि च हूयसे । RV_8,082.04c उपमे रोचने दिवः ॥ RV_8,082.05a तुभ्यायम् अद्रिभिः सुतो गोभिः श्रीतो मदाय कम् । RV_8,082.05c प्र सोम इन्द्र हूयते ॥ RV_8,082.06a इन्द्र श्रुधि सु मे हवम् अस्मे सुतस्य गोमतः । RV_8,082.06c वि पीतिं तृप्तिम् अश्नुहि ॥ RV_8,082.07a य इन्द्र चमसेष्व् आ सोमश् चमूषु ते सुतः । RV_8,082.07c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,082.08a यो अप्सु चन्द्रमा इव सोमश् चमूषु ददृशे । RV_8,082.08c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,082.09a यं ते श्येनः पदाभरत् तिरो रजांस्य् अस्पृतम् । RV_8,082.09c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,083.01a देवानाम् इद् अवो महत् तद् आ वृणीमहे वयम् । RV_8,083.01c वृष्णाम् अस्मभ्यम् ऊतये ॥ RV_8,083.02a ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा । RV_8,083.02c वृधासश् च प्रचेतसः ॥ RV_8,083.03a अति नो विष्पिता पुरु नौभिर् अपो न पर्षथ । RV_8,083.03c यूयम् ऋतस्य रथ्यः ॥ RV_8,083.04a वामं नो अस्त्व् अर्यमन् वामं वरुण शंस्यम् । RV_8,083.04c वामं ह्य् आवृणीमहे ॥ RV_8,083.05a वामस्य हि प्रचेतस ईशानाशो रिशादसः । RV_8,083.05c नेम् आदित्या अघस्य यत् ॥ RV_8,083.06a वयम् इद् वः सुदानवः क्षियन्तो यान्तो अध्वन्न् आ । RV_8,083.06c देवा वृधाय हूमहे ॥ RV_8,083.07a अधि न इन्द्रैषां विष्णो सजात्यानाम् । RV_8,083.07c इता मरुतो अश्विना ॥ RV_8,083.08a प्र भ्रातृत्वं सुदानवो ऽध द्विता समान्या । RV_8,083.08c मातुर् गर्भे भरामहे ॥ RV_8,083.09a यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । RV_8,083.09c अधा चिद् व उत ब्रुवे ॥ RV_8,084.01a प्रेष्ठं वो अतिथिं स्तुषे मित्रम् इव प्रियम् । RV_8,084.01c अग्निं रथं न वेद्यम् ॥ RV_8,084.02a कविम् इव प्रचेतसं यं देवासो अध द्विता । RV_8,084.02c नि मर्त्येष्व् आदधुः ॥ RV_8,084.03a त्वं यविष्ठ दाशुषो नॄंः पाहि शृणुधी गिरः । RV_8,084.03c रक्षा तोकम् उत त्मना ॥ RV_8,084.04a कया ते अग्ने अङ्गिर ऊर्जो नपाद् उपस्तुतिम् । RV_8,084.04c वराय देव मन्यवे ॥ RV_8,084.05a दाशेम कस्य मनसा यज्ञस्य सहसो यहो । RV_8,084.05c कद् उ वोच इदं नमः ॥ RV_8,084.06a अधा त्वं हि नस् करो विश्वा अस्मभ्यं सुक्षितीः । RV_8,084.06c वाजद्रविणसो गिरः ॥ RV_8,084.07a कस्य नूनम् परीणसो धियो जिन्वसि दम्पते । RV_8,084.07c गोषाता यस्य ते गिरः ॥ RV_8,084.08a तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु । RV_8,084.08c स्वेषु क्षयेषु वाजिनम् ॥ RV_8,084.09a क्षेति क्षेमेभिः साधुभिर् नकिर् यं घ्नन्ति हन्ति यः । RV_8,084.09c अग्ने सुवीर एधते ॥ RV_8,085.01a आ मे हवं नासत्याश्विना गच्छतं युवम् । RV_8,085.01c मध्वः सोमस्य पीतये ॥ RV_8,085.02a इमम् मे स्तोमम् अश्विनेमम् मे शृणुतं हवम् । RV_8,085.02c मध्वः सोमस्य पीतये ॥ RV_8,085.03a अयं वां कृष्णो अश्विना हवते वाजिनीवसू । RV_8,085.03c मध्वः सोमस्य पीतये ॥ RV_8,085.04a शृणुतं जरितुर् हवं कृष्णस्य स्तुवतो नरा । RV_8,085.04c मध्वः सोमस्य पीतये ॥ RV_8,085.05a छर्दिर् यन्तम् अदाभ्यं विप्राय स्तुवते नरा । RV_8,085.05c मध्वः सोमस्य पीतये ॥ RV_8,085.06a गच्छतं दाशुषो गृहम् इत्था स्तुवतो अश्विना । RV_8,085.06c मध्वः सोमस्य पीतये ॥ RV_8,085.07a युञ्जाथां रासभं रथे vŬvaÇge वृषण्वसू । RV_8,085.07c मध्वः सोमस्य पीतये ॥ RV_8,085.08a त्रिवन्धुरेण त्रिवृता रथेना यातम् अश्विना । RV_8,085.08c मध्वः सोमस्य पीतये ॥ RV_8,085.09a नू मे गिरो नासत्याश्विना प्रावतं युवम् । RV_8,085.09c मध्वः सोमस्य पीतये ॥ RV_8,086.01a उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः । RV_8,086.01c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.02a कथा नूनं वां विमना उप स्तवद् युवं धियं ददथुर् वस्यैष्टये । RV_8,086.02c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.03a युवं हि ष्मा पुरुभुजेमम् एधतुं विष्णाप्वे ददथुर् वस्यैष्टये । RV_8,086.03c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.04a उत त्यं वीरं धनसाम् ऋजीषिणं दूरे चित् सन्तम् अवसे हवामहे । RV_8,086.04c यस्य स्वादिष्ठा सुमतिः पितुर् यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.05a ऋतेन देवः सविता शमायत ऋतस्य शृङ्गम् उर्विया वि पप्रथे । RV_8,086.05c ऋतं सासाह महि चित् पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,087.01a द्युम्नी वां स्तोमो अश्विना क्रिविर् न सेक आ गतम् । RV_8,087.01c मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराव् इवेरिणे ॥ RV_8,087.02a पिबतं घर्मम् मधुमन्तम् अश्विना बर्हिः सीदतं नरा । RV_8,087.02c ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥ RV_8,087.03a आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत । RV_8,087.03c ता वर्तिर् यातम् उप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥ RV_8,087.04a पिबतं सोमम् मधुमन्तम् अश्विना बर्हिः सीदतं सुमत् । RV_8,087.04c ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराव् इवेरिणम् ॥ RV_8,087.05a आ नूनं यातम् अश्विनाश्वेभिः प्रुषितप्सुभिः । RV_8,087.05c दस्रा हिरण्यवर्तनी शुभस् पती पातं सोमम् ऋतावृधा ॥ RV_8,087.06a वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये । RV_8,087.06c ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्य् आ गतम् ॥ RV_8,088.01a तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः । RV_8,088.01c अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर् नवामहे ॥ RV_8,088.02a द्युक्षं सुदानुं तविषीभिर् आवृतं गिरिं न पुरुभोजसम् । RV_8,088.02c क्षुमन्तं वाजं शतिनं सहस्रिणम् मक्षू गोमन्तम् ईमहे ॥ RV_8,088.03a न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः । RV_8,088.03c यद् दित्ससि स्तुवते मावते वसु नकिष् टद् आ मिनाति ते ॥ RV_8,088.04a योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना । RV_8,088.04c आ त्वायम् अर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥ RV_8,088.05a प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस् परि । RV_8,088.05c न त्वा विव्याच रज इन्द्र पार्थिवम् अनु स्वधां ववक्षिथ ॥ RV_8,088.06a नकिः परिष्टिर् मघवन् मघस्य ते यद् दाशुषे दशस्यसि । RV_8,088.06c अस्माकम् बोध्य् उचथस्य चोदिता मंहिष्ठो वाजसातये ॥ RV_8,089.01a बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् । RV_8,089.01c येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥ RV_8,089.02a अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् । RV_8,089.02c देवास् त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥ RV_8,089.03a प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । RV_8,089.03c वृत्रं हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ॥ RV_8,089.04a अभि प्र भर धृषता धृषन्मनः श्रवश् चित् ते असद् बृहत् । RV_8,089.04c अर्षन्त्व् आपो जवसा वि मातरो हनो वृत्रं जया स्वः ॥ RV_8,089.05a यज् जायथा अपूर्व्य मघवन् वृत्रहत्याय । RV_8,089.05c तत् पृथिवीम् अप्रथयस् तद् अस्तभ्ना उत द्याम् ॥ RV_8,089.06a तत् ते यज्ञो अजायत तद् अर्क उत हस्कृतिः । RV_8,089.06c तद् विश्वम् अभिभूर् असि यज् जातं यच् च जन्त्वम् ॥ RV_8,089.07a आमासु पक्वम् ऐरय आ सूर्यं रोहयो दिवि । RV_8,089.07c घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे बृहत् ॥ RV_8,090.01a आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु । RV_8,090.01c उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥ RV_8,090.02a त्वं दाता प्रथमो राधसाम् अस्य् असि सत्य ईशानकृत् । RV_8,090.02c तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ RV_8,090.03a ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता । RV_8,090.03c इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥ RV_8,090.04a त्वं हि सत्यो मघवन्न् अनानतो वृत्रा भूरि न्यृञ्जसे । RV_8,090.04c स त्वं शविष्ठ वज्रहस्त दाशुषे 'rväcaæ रयिम् आ कृधि ॥ RV_8,090.05a त्वम् इन्द्र यशा अस्य् ऋजीषी शवसस् पते । RV_8,090.05c त्वं वृत्राणि हंस्य् अप्रतीन्य् एक इद् अनुत्ता चर्षणीधृता ॥ RV_8,090.06a तम् उ त्वा नूनम् असुर प्रचेतसं राधो भागम् इवेमहे । RV_8,090.06c महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥ RV_8,091.01a कन्या वार् अवायती सोमम् अपि स्रुताविदत् । RV_8,091.01c अस्तम् भरन्त्य् अब्रवीद् इन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥ RV_8,091.02a असौ य एषि वीरको गृहं-गृहं विचाकशद् । RV_8,091.02c इमं जम्भसुतम् पिब धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ॥ RV_8,091.03a आ चन त्वा चिकित्सामो ऽधि चन त्वा नेमसि । RV_8,091.03c शनैर् इव शनकैर् इवेन्द्रायेन्दो परि स्रव ॥ RV_8,091.04a कुविच् छकत् कुवित् करत् कुविन् नो वस्यसस् करत् । RV_8,091.04c कुवित् पतिद्विषो यतीर् इन्द्रेण संगमामहै ॥ RV_8,091.05a इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय । RV_8,091.05c शिरस् ततस्योर्वराम् आद् इदम् म उपोदरे ॥ RV_8,091.06a असौ च या न उर्वराद् इमां तन्वम् मम । RV_8,091.06c अथो ततस्य यच् छिरः सर्वा ता रोमशा कृधि ॥ RV_8,091.07a खे रथस्य खे ऽनसः खे युगस्य शतक्रतो । RV_8,091.07c अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोः सूर्यत्वचम् ॥ RV_8,092.01a पान्तम् आ वो अन्धस इन्द्रम् अभि प्र गायत । RV_8,092.01c विश्वासाहं शतक्रतुम् मंहिष्ठं चर्षणीनाम् ॥ RV_8,092.02a पुरुहूतम् पुरुष्टुतं गाथान्यं सनश्रुतम् । RV_8,092.02c इन्द्र इति ब्रवीतन ॥ RV_8,092.03a इन्द्र इन् नो महानां दाता वाजानां नृतुः । RV_8,092.03c महां अभिज्ञ्व् आ यमत् ॥ RV_8,092.04a अपाद् उ शिप्र्य् अन्धसः सुदक्षस्य प्रहोषिणः । RV_8,092.04c इन्दोर् इन्द्रो यवाशिरः ॥ RV_8,092.05a तम् v अभि प्रार्चतेन्द्रं सोमस्य पीतये । RV_8,092.05c तद् इद् ध्य् अस्य वर्धनम् ॥ RV_8,092.06a अस्य पीत्वा मदानां देवो देवस्यौजसा । RV_8,092.06c विश्वाभि भुवना भुवत् ॥ RV_8,092.07a त्यम् उ वः सत्रासाहं विश्वासु गीर्ष्व् आयतम् । RV_8,092.07c आ च्यावयस्य् ऊतये ॥ RV_8,092.08a युध्मं सन्तम् अनर्वाणं सोमपाम् अनपच्युतम् । RV_8,092.08c नरम् अवार्यक्रतुम् ॥ RV_8,092.09a शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम । RV_8,092.09c अवा नः पार्ये धने ॥ RV_8,092.10a अतश् चिद् इन्द्र ण उपा याहि शतवाजया । RV_8,092.10c इषा सहस्रवाजया ॥ RV_8,092.11a अयाम धीवतो धियो ऽर्वद्भिः शक्र गोदरे । RV_8,092.11c जयेम पृत्सु वज्रिवः ॥ RV_8,092.12a वयम् उ त्वा शतक्रतो गावो न यवसेष्व् आ । RV_8,092.12c उक्थेषु रणयामसि ॥ RV_8,092.13a विश्वा हि मर्त्यत्वनानुकामा शतक्रतो । RV_8,092.13c अगन्म वज्रिन्न् आशसः ॥ RV_8,092.14a त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः । RV_8,092.14c न त्वाम् इन्द्राति रिच्यते ॥ RV_8,092.15a स नो वृषन् सनिष्ठया सं घोरया द्रवित्न्वा । RV_8,092.15c धियाविड्ढि पुरन्ध्या ॥ RV_8,092.16a यस् ते नूनं शतक्रतव् इन्द्र द्युम्नितमो मदः । RV_8,092.16c तेन नूनम् मदे मदेः ॥ RV_8,092.17a यस् ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः । RV_8,092.17c य ओजोदातमो मदः ॥ RV_8,092.18a विद्मा हि यस् ते अद्रिवस् त्वादत्तः सत्य सोमपाः । RV_8,092.18c विश्वासु दस्म कृष्टिषु ॥ RV_8,092.19a इन्द्राय मद्वने सुतम् परि ष्टोभन्तु नो गिरः । RV_8,092.19c अर्कम् अर्चन्तु कारवः ॥ RV_8,092.20a यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः । RV_8,092.20c इन्द्रं सुते हवामहे ॥ RV_8,092.21a त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत । RV_8,092.21c तम् इद् वर्धन्तु नो गिरः ॥ RV_8,092.22a आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः । RV_8,092.22c न त्वाम् इन्द्राति रिच्यते ॥ RV_8,092.23a विव्यक्थ महिना वृषन् भक्षं सोमस्य जागृवे । RV_8,092.23c य इन्द्र जठरेषु ते ॥ RV_8,092.24a अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । RV_8,092.24c अरं धामभ्य इन्दवः ॥ RV_8,092.25a अरम् अश्वाय गायति श्रुतकक्षो अरं गवे । RV_8,092.25c अरम् इन्द्रस्य धाम्ने ॥ RV_8,092.26a अरं हि ष्म सुतेषु णः सोमेष्व् इन्द्र भूषसि । RV_8,092.26c अरं ते शक्र दावने ॥ RV_8,092.27a पराकात्ताच् चिद् अद्रिवस् त्वां नक्षन्त नो गिरः । RV_8,092.27c अरं गमाम ते वयम् ॥ RV_8,092.28a एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः । RV_8,092.28c एवा ते राध्यम् मनः ॥ RV_8,092.29a एवा रातिस् तुवीमघ विश्वेभिर् धायि धातृभिः । RV_8,092.29c अधा चिद् इन्द्र मे सचा ॥ RV_8,092.30a मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानाम् पते । RV_8,092.30c मत्स्वा सुतस्य गोमतः ॥ RV_8,092.31a मा न इन्द्राभ्य् आदिशः सूरो अक्तुष्व् आ यमन् । RV_8,092.31c त्वा युजा वनेम तत् ॥ RV_8,092.32a त्वयेद् इन्द्र युजा वयम् प्रति ब्रुवीमहि स्पृधः । RV_8,092.32c त्वम् अस्माकं तव स्मसि ॥ RV_8,092.33a त्वाम् इद् धि त्वायवो ऽनुनोनुवतश् चरान् । RV_8,092.33c सखाय इन्द्र कारवः ॥ RV_8,093.01a उद् घेद् अभि श्रुतामघं वृषभं नर्यापसम् । RV_8,093.01c अस्तारम् एषि सूर्य ॥ RV_8,093.02a नव यो नवतिम् पुरो बिभेद बाह्वोजसा । RV_8,093.02c अहिं च वृत्रहावधीत् ॥ RV_8,093.03a स न इन्द्रः शिवः सखाश्वावद् गोमद् यवमत् । RV_8,093.03c उरुधारेव दोहते ॥ RV_8,093.04a यद् अद्य कच् च वृत्रहन्न् उदगा अभि सूर्य । RV_8,093.04c सर्वं तद् इन्द्र ते वशे ॥ RV_8,093.05a यद् वा प्रवृद्ध सत्पते न मरा इति मन्यसे । RV_8,093.05c उतो तत् सत्यम् इत् तव ॥ RV_8,093.06a ये सोमासः परावति ये अर्वावति सुन्विरे । RV_8,093.06c सर्वांस् तां इन्द्र गच्छसि ॥ RV_8,093.07a तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे । RV_8,093.07c स वृषा वृषभो भुवत् ॥ RV_8,093.08a इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । RV_8,093.08c द्युम्नी श्लोकी स सोम्यः ॥ RV_8,093.09a गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । RV_8,093.09c ववक्ष ऋष्वो अस्तृतः ॥ RV_8,093.10a दुर्गे चिन् नः सुगं कृधि गृणान इन्द्र गिर्वणः । RV_8,093.10c त्वं च मघवन् वशः ॥ RV_8,093.11a यस्य ते नू चिद् आदिशं न मिनन्ति स्वराज्यम् । RV_8,093.11c न देवो नाध्रिगुर् जनः ॥ RV_8,093.12a अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः । RV_8,093.12c उभे सुशिप्र रोदसी ॥ RV_8,093.13a त्वम् एतद् अधारयः कृष्णासु रोहिणीषु च । RV_8,093.13c परुष्णीषु रुशत् पयः ॥ RV_8,093.14a वि यद् अहेर् अध त्विषो विश्वे देवासो अक्रमुः । RV_8,093.14c विदन् मृगस्य तां अमः ॥ RV_8,093.15a आद् उ मे निवरो भुवद् वृत्रहादिष्ट पौंस्यम् । RV_8,093.15c अजातशत्रुर् अस्तृतः ॥ RV_8,093.16a श्रुतं वो वृत्रहन्तमम् प्र शर्धं चर्षणीनाम् । RV_8,093.16c आ शुषे राधसे महे ॥ RV_8,093.17a अया धिया च गव्यया पुरुणामन् पुरुष्टुत । RV_8,093.17c यत् सोमे-सोम आभवः ॥ RV_8,093.18a बोधिन्मना इद् अस्तु नो वृत्रहा भूर्यासुतिः । RV_8,093.18c शृणोतु शक्र आशिषम् ॥ RV_8,093.19a कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । RV_8,093.19c कया स्तोतृभ्य आ भर ॥ RV_8,093.20a कस्य वृषा सुते सचा नियुत्वान् वृषभो रणत् । RV_8,093.20c वृत्रहा सोमपीतये ॥ RV_8,093.21a अभी षु णस् त्वं रयिम् मन्दसानः सहस्रिणम् । RV_8,093.21c प्रयन्ता बोधि दाशुषे ॥ RV_8,093.22a पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये । RV_8,093.22c अपां जग्मिर् निचुम्पुणः ॥ RV_8,093.23a इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे । RV_8,093.23c अच्छावभृथम् ओजसा ॥ RV_8,093.24a इह त्या सधमाद्या हरी हिरण्यकेश्या । RV_8,093.24c वोळ्हाम् अभि प्रयो हितम् ॥ RV_8,093.25a तुभ्यं सोमाः सुता इमे स्तीर्णम् बर्हिर् विभावसो । RV_8,093.25c स्तोतृभ्य इन्द्रम् आ वह ॥ RV_8,093.26a आ ते दक्षं वि रोचना दधद् रत्ना वि दाशुषे । RV_8,093.26c स्तोतृभ्य इन्द्रम् अर्चत ॥ RV_8,093.27a आ ते दधामीन्द्रियम् उक्था विश्वा शतक्रतो । RV_8,093.27c स्तोतृभ्य इन्द्र मृळय ॥ RV_8,093.28a भद्रम्-भद्रं न आ भरेषम् ऊर्जं शतक्रतो । RV_8,093.28c यद् इन्द्र मृळयासि नः ॥ RV_8,093.29a स नो विश्वान्य् आ भर सुवितानि शतक्रतो । RV_8,093.29c यद् इन्द्र मृळयासि नः ॥ RV_8,093.30a त्वाम् इद् वृत्रहन्तम सुतावन्तो हवामहे । RV_8,093.30c यद् इन्द्र मृळयासि नः ॥ RV_8,093.31a उप नो हरिभिः सुतं याहि मदानाम् पते । RV_8,093.31c उप नो हरिभिः सुतम् ॥ RV_8,093.32a द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । RV_8,093.32c उप नो हरिभिः सुतम् ॥ RV_8,093.33a त्वं हि वृत्रहन्न् एषाम् पाता सोमानाम् असि । RV_8,093.33c उप नो हरिभिः सुतम् ॥ RV_8,093.34a इन्द्र इषे ददातु न ऋभुक्षणम् ऋभुं रयिम् । RV_8,093.34c वाजी ददातु वाजिनम् ॥ RV_8,094.01a गौर् धयति मरुतां श्रवस्युर् माता मघोनाम् । RV_8,094.01c युक्ता वह्नी रथानाम् ॥ RV_8,094.02a यस्या देवा उपस्थे व्रता विश्वे धारयन्ते । RV_8,094.02c सूर्यामासा दृशे कम् ॥ RV_8,094.03a तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । RV_8,094.03c मरुतः सोमपीतये ॥ RV_8,094.04a अस्ति सोमो अयं सुतः पिबन्त्य् अस्य मरुतः । RV_8,094.04c उत स्वराजो अश्विना ॥ RV_8,094.05a पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । RV_8,094.05c त्रिषधस्थस्य जावतः ॥ RV_8,094.06a उतो न्व् अस्य जोषम् आं इन्द्रः सुतस्य गोमतः । RV_8,094.06c प्रातर् होतेव मत्सति ॥ RV_8,094.07a कद् अत्विषन्त सूरयस् तिर आप इव स्रिधः । RV_8,094.07c अर्षन्ति पूतदक्षसः ॥ RV_8,094.08a कद् वो अद्य महानां देवानाम् अवो वृणे । RV_8,094.08c त्मना च दस्मवर्चसाम् ॥ RV_8,094.09a आ ये विश्वा पार्थिवानि पप्रथन् रोचना दिवः । RV_8,094.09c मरुतः सोमपीतये ॥ RV_8,094.10a त्यान् नु पूतदक्षसो दिवो वो मरुतो हुवे । RV_8,094.10c अस्य सोमस्य पीतये ॥ RV_8,094.11a त्यान् नु ये वि रोदसी तस्तभुर् मरुतो हुवे । RV_8,094.11c अस्य सोमस्य पीतये ॥ RV_8,094.12a त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे । RV_8,094.12c अस्य सोमस्य पीतये ॥ RV_8,095.01a आ त्वा गिरो रथीर् इवास्थुः सुतेषु गिर्वणः । RV_8,095.01c अभि त्वा सम् अनूषतेन्द्र वत्सं न मातरः ॥ RV_8,095.02a आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः । RV_8,095.02c पिबा त्व् अस्यान्धस इन्द्र विश्वासु ते हितम् ॥ RV_8,095.03a पिबा सोमम् मदाय कम् इन्द्र श्येनाभृतं सुतम् । RV_8,095.03c त्वं हि शश्वतीनाम् पती राजा विशाम् असि ॥ RV_8,095.04a श्रुधी हवं तिरश्च्या इन्द्र यस् त्वा सपर्यति । RV_8,095.04c सुवीर्यस्य गोमतो रायस् पूर्धि महां असि ॥ RV_8,095.05a इन्द्र यस् ते नवीयसीं गिरम् मन्द्राम् अजीजनत् । RV_8,095.05c चिकित्विन्मनसं धियम् प्रत्नाम् ऋतस्य पिप्युषीम् ॥ RV_8,095.06a तम् उ ष्टवाम यं गिर इन्द्रम् उक्थानि वावृधुः । RV_8,095.06c पुरूण्य् अस्य पौंस्या सिषासन्तो वनामहे ॥ RV_8,095.07a एतो न्व् इन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । RV_8,095.07c शुद्धैर् उक्थैर् वावृध्वांसं शुद्ध आशीर्वान् ममत्तु ॥ RV_8,095.08a इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिर् ऊतिभिः । RV_8,095.08c शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥ RV_8,095.09a इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे । RV_8,095.09c शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥ RV_8,096.01a अस्मा उषास आतिरन्त यामम् इन्द्राय नक्तम् ऊर्म्याः सुवाचः । RV_8,096.01c अस्मा आपो मातरः सप्त तस्थुर् नृभ्यस् तराय सिन्धवः सुपाराः ॥ RV_8,096.02a अतिविद्धा विथुरेणा चिद् अस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् । RV_8,096.02c न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश् चकार ॥ RV_8,096.03a इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर् भूयिष्ठम् ओजः । RV_8,096.03c शीर्षन्न् इन्द्रस्य क्रतवो निरेक आसन्न् एषन्त श्रुत्या उपाके ॥ RV_8,096.04a मन्ये त्वा यज्ञियं यज्ञियानाम् मन्ये त्वा च्यवनम् अच्युतानाम् । RV_8,096.04c मन्ये त्वा सत्वनाम् इन्द्र केतुम् मन्ये त्वा वृषभं चर्षणीनाम् ॥ RV_8,096.05a आ यद् वज्रम् बाह्वोर् इन्द्र धत्से मदच्युतम् अहये हन्तवा उ । RV_8,096.05c प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥ RV_8,096.06a तम् उ ष्टवाम य इमा जजान विश्वा जातान्य् अवराण्य् अस्मात् । RV_8,096.06c इन्द्रेण मित्रं दिधिषेम गीर्भिर् उपो नमोभिर् वृषभं विशेम ॥ RV_8,096.07a वृत्रस्य त्वा श्वसथाद् ईषमाणा विश्वे देवा अजहुर् ये सखायः । RV_8,096.07c मरुद्भिर् इन्द्र सख्यं ते अस्त्व् अथेमा विश्वाः पृतना जयासि ॥ RV_8,096.08a त्रिः षष्टिस् त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः । RV_8,096.08c उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥ RV_8,096.09a तिग्मम् आयुधम् मरुताम् अनीकं कस् त इन्द्र प्रति वज्रं दधर्ष । RV_8,096.09c अनायुधासो असुरा अदेवाश् चक्रेण तां अप वप ऋजीषिन् ॥ RV_8,096.10a मह उग्राय तवसे सुवृक्तिम् प्रेरय शिवतमाय पश्वः । RV_8,096.10c गिर्वाहसे गिर इन्द्राय पूर्वीर् धेहि तन्वे कुविद् अङ्ग वेदत् ॥ RV_8,096.11a उक्थवाहसे विभ्वे मनीषां द्रुणा न पारम् ईरया नदीनाम् । RV_8,096.11c नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविद् अङ्ग वेदत् ॥ RV_8,096.12a तद् विविड्ढि यत् त इन्द्रो जुजोषत् स्तुहि सुष्टुतिं नमसा विवास । RV_8,096.12c उप भूष जरितर् मा रुवण्यः श्रावया वाचं कुविद् अङ्ग वेदत् ॥ RV_8,096.13a अव द्रप्सो अंशुमतीम् अतिष्ठद् इयानः कृष्णो दशभिः सहस्रैः । RV_8,096.13c आवत् तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीर् नृमणा अधत्त ॥ RV_8,096.14a द्रप्सम् अपश्यं विषुणे चरन्तम् उपह्वरे नद्यो अंशुमत्याः । RV_8,096.14c नभो न कृष्णम् अवतस्थिवांसम् इष्यामि वो वृषणो युध्यताजौ ॥ RV_8,096.15a अध द्रप्सो अंशुमत्या उपस्थे ऽधारयत् तन्वं तित्विषाणः । RV_8,096.15c विशो अदेवीर् अभ्य् आचरन्तीर् बृहस्पतिना युजेन्द्रः ससाहे ॥ RV_8,096.16a त्वं ह त्यत् सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुर् इन्द्र । RV_8,096.16c गूळ्हे द्यावापृथिवी अन्व् अविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥ RV_8,096.17a त्वं ह त्यद् अप्रतिमानम् ओजो वज्रेण वज्रिन् धृषितो जघन्थ । RV_8,096.17c त्वं शुष्णस्यावातिरो वधत्रैस् त्वं गा इन्द्र शच्येद् अविन्दः ॥ RV_8,096.18a त्वं ह त्यद् वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ । RV_8,096.18c त्वं सिन्धूंर् असृजस् तस्तभानान् त्वम् अपो अजयो दासपत्नीः ॥ RV_8,096.19a स सुक्रतू रणिता यः सुतेष्व् अनुत्तमन्युर् यो अहेव रेवान् । RV_8,096.19c ya eka in nary अपांसि कर्ता स वृत्रहा प्रतीद् अन्यम् आहुः ॥ RV_8,096.20a स वृत्रहेन्द्रश् चर्षणीधृत् तं सुष्टुत्या हव्यं हुवेम । RV_8,096.20c स प्राविता मघवा नो ऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥ RV_8,096.21a स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव । RV_8,096.21c कृण्वन्न् अपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥ RV_8,097.01a या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः । RV_8,097.01c स्तोतारम् इन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥ RV_8,097.02a यम् इन्द्र दधिषे त्वम् अश्वं गाम् भागम् अव्ययम् । RV_8,097.02c यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥ RV_8,097.03a य इन्द्र सस्त्य् अव्रतो ऽनुष्वापम् अदेवयुः । RV_8,097.03c स्वैः ष एवैर् मुमुरत् पोष्यं रयिं सनुतर् धेहि तं ततः ॥ RV_8,097.04a यच् छक्रासि परावति यद् अर्वावति वृत्रहन् । RV_8,097.04c अतस् त्वा गीर्भिर् द्युगद् इन्द्र केशिभिः सुतावां आ विवासति ॥ RV_8,097.05a यद् वासि रोचने दिवः समुद्रस्याधि विष्टपि । RV_8,097.05c यत् पार्थिवे सदने वृत्रहन्तम यद् अन्तरिक्ष आ गहि ॥ RV_8,097.06a स नः सोमेषु सोमपाः सुतेषु शवसस् पते । RV_8,097.06c मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥ RV_8,097.07a मा न इन्द्र परा वृणग् भवा नः सधमाद्यः । RV_8,097.07c त्वं न ऊती त्वम् इन् न आप्यम् मा न इन्द्र परा वृणक् ॥ RV_8,097.08a अस्मे इन्द्र सचा सुते नि षदा पीतये मधु । RV_8,097.08c कृधी जरित्रे मघवन्न् अवो महद् अस्मे इन्द्र सचा सुते ॥ RV_8,097.09a न त्वा देवास आशत न मर्त्यासो अद्रिवः । RV_8,097.09c विश्वा जातानि शवसाभिभूर् असि न त्वा देवास आशत ॥ RV_8,097.10a विश्वाः पृतना अभिभूतरं नरं सजूस् ततक्षुर् इन्द्रं जजनुश् च राजसे । RV_8,097.10c क्रत्वा वरिष्ठं वर आमुरिम् उतोग्रम् ओजिष्ठं तवसं तरस्विनम् ॥ RV_8,097.11a सम् ईं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये । RV_8,097.11c स्वर्पतिं यद् ईं वृधे धृतव्रतो ह्य् ओजसा सम् ऊतिभिः ॥ RV_8,097.12a नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा । RV_8,097.12c सुदीतयो वो अद्रुहो ऽपि कर्णे तरस्विनः सम् ऋक्वभिः ॥ RV_8,097.13a तम् इन्द्रं जोहवीमि मघवानम् उग्रं सत्रा दधानम् अप्रतिष्कुतं शवांसि । RV_8,097.13c मंहिष्ठो गीर्भिर् आ च यज्ञियो ववर्तद् राये नो विश्वा सुपथा कृणोतु वज्री ॥ RV_8,097.14a त्वम् पुर इन्द्र चिकिद् एना व्य् ओजसा शविष्ठ शक्र नाशयध्यै । RV_8,097.14c त्वद् विश्वानि भुवनानि वज्रिन् द्यावा रेजेते पृथिवी च भीषा ॥ RV_8,097.15a तन् म ऋतम् इन्द्र शूर चित्र पात्व् अपो न वज्रिन् दुरिताति पर्षि भूरि । RV_8,097.15c कदा न इन्द्र राय आ दशस्येर् विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥ RV_8,098.01a इन्द्राय साम गायत विप्राय बृहते बृहत् । RV_8,098.01c धर्मकृते विपश्चिते पनस्यवे ॥ RV_8,098.02a त्वम् इन्द्राभिभूर् असि त्वं सूर्यम् अरोचयः । RV_8,098.02c विश्वकर्मा विश्वदेवो महां असि ॥ RV_8,098.03a विभ्राजञ् ज्योतिषा स्वर् अगच्छो रोचनं दिवः । RV_8,098.03c देवास् त इन्द्र सख्याय येमिरे ॥ RV_8,098.04a एन्द्र नो गधि प्रियः सत्राजिद् अगोह्यः । RV_8,098.04c गिरिर् न विश्वतस् पृथुः पतिर् दिवः ॥ RV_8,098.05a अभि हि सत्य सोमपा उभे बभूथ रोदसी । RV_8,098.05c इन्द्रासि सुन्वतो वृधः पतिर् दिवः ॥ RV_8,098.06a त्वं हि शश्वतीनाम् इन्द्र दर्ता पुराम् असि । RV_8,098.06c हन्ता दस्योर् मनोर् वृधः पतिर् दिवः ॥ RV_8,098.07a अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे । RV_8,098.07c उदेव यन्त उदभिः ॥ RV_8,098.08a वार् ण त्वा यव्याभिर् वर्धन्ति शूर ब्रह्माणि । RV_8,098.08c वावृध्वांसं चिद् अद्रिवो दिवे-दिवे ॥ RV_8,098.09a युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । RV_8,098.09c इन्द्रवाहा वचोयुजा ॥ RV_8,098.10a त्वं न इन्द्रा भरं ओजो नृम्णं शतक्रतो विचर्षणे । RV_8,098.10c आ वीरम् p­tanëaham ॥ RV_8,098.11a त्वं हि नः पिता वसो त्वम् माता शतक्रतो बभूविथ । RV_8,098.11c अधा ते सुम्नम् ईमहे ॥ RV_8,098.12a त्वां शुष्मिन् पुरुहूत वाजयन्तम् उप ब्रुवे शतक्रतो । RV_8,098.12c स नो रास्व सुवीर्यम् ॥ RV_8,099.01a त्वाम् इदा ह्यो नरो ऽपीप्यन् वज्रिन् भूर्णयः । RV_8,099.01c स इन्द्र स्तोमवाहसाम् इह श्रुध्य् उप स्वसरम् आ गहि ॥ RV_8,099.02a मत्स्वा सुशिप्र हरिवस् तद् ईमहे त्वे आ भूषन्ति वेधसः । RV_8,099.02c तव श्रवांस्य् उपमान्य् उक्थ्या सुतेष्व् इन्द्र गिर्वणः ॥ RV_8,099.03a श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षत । RV_8,099.03c वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥ RV_8,099.04a अनर्शरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः । RV_8,099.04c सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥ RV_8,099.05a त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा असि स्पृधः । RV_8,099.05c अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥ RV_8,099.06a अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा । RV_8,099.06c विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥ RV_8,099.07a इत ऊती वो अजरम् प्रहेतारम् अप्रहितम् । RV_8,099.07c आशुं जेतारं हेतारं रथीतमम् अतूर्तं तुग्र्यावृधम् ॥ RV_8,099.08a इष्कर्तारम् अनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् । RV_8,099.08c समानम् इन्द्रम् अवसे हवामहे वसवानं वसूजुवम् ॥ RV_8,100.01a अयं त एमि तन्वा पुरस्ताद् विश्वे देवा अभि मा यन्ति पश्चात् । RV_8,100.01c यदा मह्यं दीधरो भागम् इन्द्राद् इन् मया कृणवो वीर्याणि ॥ RV_8,100.02a दधामि ते मधुनो भक्षम् अग्रे हितस् ते भागः सुतो अस्तु सोमः । RV_8,100.02c असश् च त्वं दक्षिणतः सखा मे ऽधा वृत्राणि जङ्घनाव भूरि ॥ RV_8,100.03a प्र सु स्तोमम् भरत वाजयन्त इन्द्राय सत्यं यदि सत्यम् अस्ति । RV_8,100.03c नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कम् अभि ष्टवाम ॥ RV_8,100.04a अयम् अस्मि जरितः पश्य मेह विश्वा जातान्य् अभ्य् अस्मि मह्ना । RV_8,100.04c ऋतस्य मा प्रदिशो वर्धयन्त्य् आदर्दिरो भुवना दर्दरीमि ॥ RV_8,100.05a आ यन् मा वेना अरुहन्न् ऋतस्यं एकम् आसीनं हर्यतस्य पृष्ठे । RV_8,100.05c मनश् चिन् मे हृद आ प्रत्य् अवोचद् अचिक्रदञ् छिशुमन्तः सखायः ॥ RV_8,100.06a विश्वेत् ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्न् इन्द्र सुन्वते । RV_8,100.06c पारावतं यत् पुरुसम्भृतं वस्व् अपावृणोः शरभाय ऋषिबन्धवे ॥ RV_8,100.07a प्र नूनं धावता पृथङ् नेह यो वो अवावरीत् । RV_8,100.07c नि षीं वृत्रस्य मर्मणि वज्रम् इन्द्रो अपीपतत् ॥ RV_8,100.08a मनोजवा अयमान आयसीम् अतरत् पुरम् । RV_8,100.08c दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥ RV_8,100.09a समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः । RV_8,100.09c भरन्त्य् अस्मै संयतः पुरःप्रस्रवणा बलिम् ॥ RV_8,100.10a यद् वाग् वदन्त्य् अविचेतनानि rëÂrÅ देवानां निषसाद मन्द्रा । RV_8,100.10c चतस्र ऊर्जं दुदुहे पयांसि क्व स्विद् अस्याः परमं जगाम ॥ RV_8,100.11a देवीं वाचम् अजनयन्त देवास् तां विश्वरूपाः पशवो वदन्ति । RV_8,100.11c सा नो मन्द्रेषम् ऊर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुतैतु ॥ RV_8,100.12a सखे विष्णो वितरं वि क्रमस्व द्यौर् देहि लोकं वज्राय विष्कभे । RV_8,100.12c हनाव वृत्रं रिणचाव सिन्धून् इन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥ RV_8,101.01a ऋधग् इत्था स मर्त्यः शशमे देवतातये । RV_8,101.01c यो नूनम् मित्रावरुणाव् अभिष्टय आचक्रे हव्यदातये ॥ RV_8,101.02a वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा । RV_8,101.02c ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥ RV_8,101.03a प्र यो वाम् मित्रावरुणाजिरो दूतो अद्रवत् । RV_8,101.03c अयःशीर्षा मदेरघुः ॥ RV_8,101.04a न यः सम्पृच्छे न पुनर् हवीतवे न संवादाय रमते । RV_8,101.04c तस्मान् नो अद्य समृतेर् उरुष्यतम् बाहुभ्यां न उरुष्यतम् ॥ RV_8,101.05a प्र मित्राय प्रार्यम्णे सचथ्यम् ऋतावसो । RV_8,101.05c वरूथ्यं वरुणे छन्द्यं वच स्तोत्रं राजसु गायत ॥ RV_8,101.06a ते हिन्विरे अरुणं जेन्यं वस्व् एकम् पुत्रं तिसॄणाम् । RV_8,101.06c ते धामान्य् अमृता मर्त्यानाम् अदब्धा अभि चक्षते ॥ RV_8,101.07a आ मे वचांस्य् उद्यता द्युमत्तमानि कर्त्वा । RV_8,101.07c उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥ RV_8,101.08a रातिं यद् वाम् अरक्षसं हवामहे युवाभ्यां वाजिनीवसू । RV_8,101.08c प्राचीं होत्राम् प्रतिरन्ताव् इतं नरा गृणाना जमदग्निना ॥ RV_8,101.09a आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः । RV_8,101.09c अन्तः पवित्र उपरि श्रीणानो ऽयं शुक्रो अयामि ते ॥ RV_8,101.10a वेत्य् अध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये । RV_8,101.10c अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥ RV_8,101.11a बण् महां असि सूर्य बऌ आदित्य महां असि । RV_8,101.11c महस् ते सतो महिमा पनस्यते ऽद्धा देव महां असि ॥ RV_8,101.12a ब सूर्य श्रवसा महां असि सत्रा देव महां असि । RV_8,101.12c मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥ RV_8,101.13a इयं या नीच्य् अर्किणी रूपा रोहिण्या कृता । RV_8,101.13c चित्रेव प्रत्य् अदर्श्य् आयत्य् अन्तर् दशसु बाहुषु ॥ RV_8,101.14a प्रजा ह तिस्रो अत्यायम् ईयुर् न्य् अन्या अर्कम् अभितो विविश्रे । RV_8,101.14c बृहद् ध तस्थौ भुवनेष्व् अन्तः पवमानो हरित आ विवेश ॥ RV_8,101.15a माता रुद्राणां दुहिता वसूनां स्वसादित्यानाम् अमृतस्य नाभिः । RV_8,101.15c प्र नु वोचं चिकितुषे जनाय मा गाम् अनागाम् अदितिं वधिष्ट ॥ RV_8,101.16a वचोविदं वाचम् उदीरयन्तीं विश्वाभिर् धीभिर् उपतिष्ठमानाम् । RV_8,101.16c देवीं देवेभ्यः पर्य् एयुषीं गाम् आ मावृक्त मर्त्यो दभ्रचेताः ॥ RV_8,102.01a त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे । RV_8,102.01c कविर् गृहपतिर् युवा ॥ RV_8,102.02a स न ईळानया सह देवां अग्ने दुवस्युवा । RV_8,102.02c चिकिद् विभानव् आ वह ॥ RV_8,102.03a त्वया ह स्विद् युजा वयं चोदिष्ठेन यविष्ठ्य । RV_8,102.03c अभि ष्मो वाजसातये ॥ RV_8,102.04a और्वभृगुवच् छुचिम् अप्नवानवद् आ हुवे । RV_8,102.04c अग्निं समुद्रवाससम् ॥ RV_8,102.05a हुवे वातस्वनं कविम् पर्जन्यक्रन्द्यं सहः । RV_8,102.05c अग्निं समुद्रवाससम् ॥ RV_8,102.06a आ सवं सवितुर् यथा भगस्येव भुजिं हुवे । RV_8,102.06c अग्निं समुद्रवाससम् ॥ RV_8,102.07a अग्निं वो वृधन्तम् अध्वराणाम् पुरूतमम् । RV_8,102.07c अच्छा नप्त्रे सहस्वते ॥ RV_8,102.08a अयं यथा न आभुवत् त्वष्टा रूपेव तक्ष्या । RV_8,102.08c अस्य क्रत्वा यशस्वतः ॥ RV_8,102.09a अयं विश्वा अभि श्रियो ऽग्निर् देवेषु पत्यते । RV_8,102.09c आ वाजैर् उप नो गमत् ॥ RV_8,102.10a विश्वेषाम् इह स्तुहि होतॄणां यशस्तमम् । RV_8,102.10c अग्निं यज्ञेषु पूर्व्यम् ॥ RV_8,102.11a शीरम् पावकशोचिषं ज्येष्ठो यो दमेष्व् आ । RV_8,102.11c दीदाय दीर्घश्रुत्तमः ॥ RV_8,102.12a तम् अर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् । RV_8,102.12c मित्रं न यातयज्जनम् ॥ RV_8,102.13a उप त्वा जामयो गिरो देदिशतीर् हविष्कृतः । RV_8,102.13c वायोर् अनीके अस्थिरन् ॥ RV_8,102.14a यस्य त्रिधात्व् अवृतम् बर्हिस् तस्थाव् असंदिनम् । RV_8,102.14c आपश् चिन् नि दधा पदम् ॥ RV_8,102.15a पदं देवस्य मीळ्हुषो ऽनाधृष्टाभिर् ऊतिभिः । RV_8,102.15c भद्रा सूर्य इवोपदृक् ॥ RV_8,102.16a अग्ने घृतस्य धीतिभिस् तेपानो देव शोचिषा । RV_8,102.16c आ देवान् वक्षि यक्षि च ॥ RV_8,102.17a तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः । RV_8,102.17c हव्यवाहम् अमर्त्यम् ॥ RV_8,102.18a प्रचेतसं त्वा कवे ऽग्ने दूतं वरेण्यम् । RV_8,102.18c हव्यवाहं नि षेदिरे ॥ RV_8,102.19a नहि मे अस्त्य् अघ्न्या न स्वधितिर् वनन्वति । RV_8,102.19c अथैतादृग् भरामि ते ॥ RV_8,102.20a यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि । RV_8,102.20c ता जुषस्व यविष्ठ्य ॥ RV_8,102.21a यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति । RV_8,102.21c सर्वं तद् अस्तु ते घृतम् ॥ RV_8,102.22a अग्निम् इन्धानो मनसा धियं सचेत मर्त्यः । RV_8,102.22c अग्निम् ईधे विवस्वभिः ॥ RV_8,103.01a अदर्शि गातुवित्तमो यस्मिन् व्रतान्य् आदधुः । RV_8,103.01c उपो षु जातम् आर्यस्य वर्धनम् अग्निं नक्षन्त नो गिरः ॥ RV_8,103.02a प्र दैवोदासो अग्निर् देवां अच्छा न मज्मना । RV_8,103.02c अनु मातरम् पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥ RV_8,103.03a यस्माद् रेजन्त कृष्टयश् चर्कृत्यानि कृण्वतः । RV_8,103.03c सहस्रसाम् मेधसाताव् इव त्मनाग्निं धीभिः सपर्यत ॥ RV_8,103.04a प्र यं राये निनीषसि मर्तो यस् ते वसो दाशत् । RV_8,103.04c स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥ RV_8,103.05a स दृळ्हे चिद् अभि तृणत्ति वाजम् अर्वता स धत्ते अक्षिति श्रवः । RV_8,103.05c त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥ RV_8,103.06a यो विश्वा दयते वसु होता मन्द्रो जनानाम् । RV_8,103.06c मधोर् न पात्रा प्रथमान्य् अस्मै प्र स्तोमा यन्त्य् अग्नये ॥ RV_8,103.07a अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः । RV_8,103.07c उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥ RV_8,103.08a प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । RV_8,103.08c उपस्तुतासो अग्नये ॥ RV_8,103.09a आ वंसते मघवा वीरवद् यशः समिद्धो द्युम्न्य् आहुतः । RV_8,103.09c कुविन् नो अस्य सुमतिर् नवीयस्य् अच्छा वाजेभिर् आगमत् ॥ RV_8,103.10a प्रेष्ठम् उ प्रियाणां स्तुह्य् आसावातिथिम् । RV_8,103.10c अग्निं रथानां यमम् ॥ RV_8,103.11a उदिता यो निदिता वेदिता वस्व् आ यज्ञियो ववर्तति । RV_8,103.11c दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥ RV_8,103.12a मा नो हृणीताम् अतिथिर् वसुर् अग्निः पुरुप्रशस्त एषः । RV_8,103.12c यः सुहोता स्वध्वरः ॥ RV_8,103.13a मो ते रिषन् ये अच्छोक्तिभिर् वसो ऽग्ने केभिश् चिद् एवैः । RV_8,103.13c कीरिश् चिद् धि त्वाम् ईट्टे दूत्याय रातहव्यः स्वध्वरः ॥ RV_8,103.14a आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये । RV_8,103.14c सोभर्या उप सुष्टुतिम् मादयस्व स्वर्णरे ॥ _____________________________________________________________ ऋग्वेद 9 RV_9,001.01a स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । RV_9,001.01c इन्द्राय पातवे सुतः ॥ RV_9,001.02a रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् । RV_9,001.02c द्रुणा सधस्थम् आसदत् ॥ RV_9,001.03a वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः । RV_9,001.03c पर्षि राधो मघोनाम् ॥ RV_9,001.04a अभ्य् अर्ष महानां देवानां वीतिम् अन्धसा । RV_9,001.04c अभि वाजम् उत श्रवः ॥ RV_9,001.05a त्वाम् अच्छा चरामसि तद् इद् अर्थं दिवे-दिवे । RV_9,001.05c इन्दो त्वे न आशसः ॥ RV_9,001.06a पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता । RV_9,001.06c वारेण शश्वता तना ॥ RV_9,001.07a तम् ईम् अण्वीः समर्य आ गृभ्णन्ति योषणो दश । RV_9,001.07c स्वसारः पार्ये दिवि ॥ RV_9,001.08a तम् ईं हिन्वन्त्य् अग्रुवो धमन्ति बाकुरं दृतिम् । RV_9,001.08c त्रिधातु वारणम् मधु ॥ RV_9,001.09a अभीमम् अघ्न्या उत श्रीणन्ति धेनवः शिशुम् । RV_9,001.09c सोमम् इन्द्राय पातवे ॥ RV_9,001.10a अस्येद् इन्द्रो मदेष्व् आ विश्वा वृत्राणि जिघ्नते । RV_9,001.10c शूरो मघा च मंहते ॥ RV_9,002.01a पवस्व देववीर् अति पवित्रं सोम रंह्या । RV_9,002.01c इन्द्रम् इन्दो वृषा विश ॥ RV_9,002.02a आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । RV_9,002.02c आ योनिं धर्णसिः सदः ॥ RV_9,002.03a अधुक्षत प्रियम् मधु धारा सुतस्य वेधसः । RV_9,002.03c अपो वसिष्ट सुक्रतुः ॥ RV_9,002.04a महान्तं त्वा महीर् अन्व् आपो अर्षन्ति सिन्धवः । RV_9,002.04c यद् गोभिर् वासयिष्यसे ॥ RV_9,002.05a समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । RV_9,002.05c सोमः पवित्रे अस्मयुः ॥ RV_9,002.06a अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः । RV_9,002.06c सं सूर्येण रोचते ॥ RV_9,002.07a गिरस् त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । RV_9,002.07c याभिर् मदाय शुम्भसे ॥ RV_9,002.08a तं त्वा मदाय घृष्वय उ लोककृत्नुम् ईमहे । RV_9,002.08c तव प्रशस्तयो महीः ॥ RV_9,002.09a अस्मभ्यम् इन्दव् इन्द्रयुर् मध्वः पवस्व धारया । RV_9,002.09c पर्जन्यो वृष्टिमां इव ॥ RV_9,002.10a गोषा इन्दो नृषा अस्य् अश्वसा वाजसा उत । RV_9,002.10c आत्मा यज्ञस्य पूर्व्यः ॥ RV_9,003.01a एष देवो अमर्त्यः पर्णवीर् इव दीयति । RV_9,003.01c अभि द्रोणान्य् आसदम् ॥ RV_9,003.02a एष देवो विपा कृतो ऽति ह्वरांसि धावति । RV_9,003.02c पवमानो अदाभ्यः ॥ RV_9,003.03a एष देवो विपन्युभिः पवमान ऋतायुभिः । RV_9,003.03c हरिर् वाजाय मृज्यते ॥ RV_9,003.04a एष विश्वानि वार्या शूरो यन्न् इव सत्वभिः । RV_9,003.04c पवमानः सिषासति ॥ RV_9,003.05a एष देवो रथर्यति पवमानो दशस्यति । RV_9,003.05c आविष् कृणोति वग्वनुम् ॥ RV_9,003.06a एष विप्रैर् अभिष्टुतो ऽपो देवो वि गाहते । RV_9,003.06c दधद् रत्नानि दाशुषे ॥ RV_9,003.07a एष दिवं वि धावति तिरो रजांसि धारया । RV_9,003.07c पवमानः कनिक्रदत् ॥ RV_9,003.08a एष दिवं व्य् आसरत् तिरो रजांस्य् अस्पृतः । RV_9,003.08c पवमानः स्वध्वरः ॥ RV_9,003.09a एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । RV_9,003.09c हरिः पवित्रे अर्षति ॥ RV_9,003.10a एष उ स्य पुरुव्रतो जज्ञानो जनयन्न् इषः । RV_9,003.10c धारया पवते सुतः ॥ RV_9,004.01a सना च सोम जेषि च पवमान महि श्रवः । RV_9,004.01c अथा नो वस्यसस् कृधि ॥ RV_9,004.02a सना ज्योतिः सना स्वर् विश्वा च सोम सौभगा । RV_9,004.02c अथा नो वस्यसस् कृधि ॥ RV_9,004.03a सना दक्षम् उत क्रतुम् अप सोम मृधो जहि । RV_9,004.03c अथा नो वस्यसस् कृधि ॥ RV_9,004.04a पवीतारः पुनीतन सोमम् इन्द्राय पातवे । RV_9,004.04c अथा नो वस्यसस् कृधि ॥ RV_9,004.05a त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः । RV_9,004.05c अथा नो वस्यसस् कृधि ॥ RV_9,004.06a तव क्रत्वा तवोतिभिर् ज्योक् पश्येम सूर्यम् । RV_9,004.06c अथा नो वस्यसस् कृधि ॥ RV_9,004.07a अभ्य् अर्ष स्वायुध सोम द्विबर्हसं रयिम् । RV_9,004.07c अथा नो वस्यसस् कृधि ॥ RV_9,004.08a अभ्य् अर्षानपच्युतो रयिं समत्सु सासहिः । RV_9,004.08c अथा नो वस्यसस् कृधि ॥ RV_9,004.09a त्वां यज्ञैर् अवीवृधन् पवमान विधर्मणि । RV_9,004.09c अथा नो वस्यसस् कृधि ॥ RV_9,004.10a रयिं नश् चित्रम् अश्विनम् इन्दो विश्वायुम् आ भर । RV_9,004.10c अथा नो वस्यसस् कृधि ॥ RV_9,005.01a समिद्धो विश्वतस् पतिः पवमानो वि राजति । RV_9,005.01c प्रीणन् वृषा कनिक्रदत् ॥ RV_9,005.02a तनूनपात् पवमानः शृङ्गे शिशानो अर्षति । RV_9,005.02c अन्तरिक्षेण रारजत् ॥ RV_9,005.03a ईळेन्यः पवमानो रयिर् वि राजति द्युमान् । RV_9,005.03c मधोर् धाराभिर् ओजसा ॥ RV_9,005.04a बर्हिः प्राचीनम् ओजसा पवमान स्तृणन् हरिः । RV_9,005.04c देवेषु देव ईयते ॥ RV_9,005.05a उद् आतैर् जिहते बृहद् द्वारो देवीर् हिरण्ययीः । RV_9,005.05c पवमानेन सुष्टुताः ॥ RV_9,005.06a सुशिल्पे बृहती मही पवमानो वृषण्यति । RV_9,005.06c नक्तोषासा न दर्शते ॥ RV_9,005.07a उभा देवा नृचक्षसा होतारा दैव्या हुवे । RV_9,005.07c पवमान इन्द्रो वृषा ॥ RV_9,005.08a भारती पवमानस्य सरस्वतीळा मही । RV_9,005.08c इमं नो यज्ञम् आ गमन् तिस्रो देवीः सुपेशसः ॥ RV_9,005.09a त्वष्टारम् अग्रजां गोपाम् पुरोयावानम् आ हुवे । RV_9,005.09c इन्दुर् इन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥ RV_9,005.10a वनस्पतिम् पवमान मध्वा सम् अङ्ग्धि धारया । RV_9,005.10c सहस्रवल्शं हरितम् भ्राजमानं हिरण्ययम् ॥ RV_9,005.11a विश्वे देवाः स्वाहाकृतिम् पवमानस्या गत । RV_9,005.11c वायुर् बृहस्पतिः सूर्यो ऽग्निर् इन्द्रः सजोषसः ॥ RV_9,006.01a मन्द्रया सोम धारया वृषा पवस्व देवयुः । RV_9,006.01c अव्यो वारेष्व् अस्मयुः ॥ RV_9,006.02a अभि त्यम् मद्यम् मदम् इन्दव् इन्द्र इति क्षर । RV_9,006.02c अभि वाजिनो अर्वतः ॥ RV_9,006.03a अभि त्यम् पूर्व्यम् मदं सुवानो अर्ष पवित्र आ । RV_9,006.03c अभि वाजम् उत श्रवः ॥ RV_9,006.04a अनु द्रप्सास इन्दव आपो न प्रवतासरन् । RV_9,006.04c पुनाना इन्द्रम् आशत ॥ RV_9,006.05a यम् अत्यम् इव वाजिनम् मृजन्ति योषणो दश । RV_9,006.05c वने क्रीळन्तम् अत्यविम् ॥ RV_9,006.06a तं गोभिर् वृषणं रसम् मदाय देववीतये । RV_9,006.06c सुतम् भराय सं सृज ॥ RV_9,006.07a देवो देवाय धारयेन्द्राय पवते सुतः । RV_9,006.07c पयो यद् अस्य पीपयत् ॥ RV_9,006.08a आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः । RV_9,006.08c प्रत्नं नि पाति काव्यम् ॥ RV_9,006.09a एवा पुनान इन्द्रयुर् मदम् मदिष्ठ वीतये । RV_9,006.09c गुहा चिद् दधिषे गिरः ॥ RV_9,007.01a असृग्रम् इन्दवः पथा धर्मन्न् ऋतस्य सुश्रियः । RV_9,007.01c विदाना अस्य योजनम् ॥ RV_9,007.02a प्र धारा मध्वो अग्रियो महीर् अपो वि गाहते । RV_9,007.02c हविर् हविष्षु वन्द्यः ॥ RV_9,007.03a प्र युजो वाचो अग्रियो वृषाव चक्रदद् वने । RV_9,007.03c सद्माभि सत्यो अध्वरः ॥ RV_9,007.04a परि यत् काव्या कविर् नृम्णा वसानो अर्षति । RV_9,007.04c स्वर् वाजी सिषासति ॥ RV_9,007.05a पवमानो अभि स्पृधो विशो राजेव सीदति । RV_9,007.05c यद् ईम् ऋण्वन्ति वेधसः ॥ RV_9,007.06a अव्यो वारे परि प्रियो हरिर् वनेषु सीदति । RV_9,007.06c रेभो वनुष्यते मती ॥ RV_9,007.07a स वायुम् इन्द्रम् अश्विना साकम् मदेन गच्छति । RV_9,007.07c रणा यो अस्य धर्मभिः ॥ RV_9,007.08a आ मित्रावरुणा भगम् मध्वः पवन्त ऊर्मयः । RV_9,007.08c विदाना अस्य शक्मभिः ॥ RV_9,007.09a अस्मभ्यं रोदसी रयिम् मध्वो वाजस्य सातये । RV_9,007.09c श्रवो वसूनि सं जितम् ॥ RV_9,008.01a एते सोमा अभि प्रियम् इन्द्रस्य कामम् अक्षरन् । RV_9,008.01c वर्धन्तो अस्य वीर्यम् ॥ RV_9,008.02a पुनानासश् चमूषदो गच्छन्तो वायुम् अश्विना । RV_9,008.02c ते नो धान्तु सुवीर्यम् ॥ RV_9,008.03a इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय । RV_9,008.03c ऋतस्य योनिम् आसदम् ॥ RV_9,008.04a मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः । RV_9,008.04c अनु विप्रा अमादिषुः ॥ RV_9,008.05a देवेभ्यस् त्वा मदाय कं सृजानम् अति मेष्यः । RV_9,008.05c सं गोभिर् वासयामसि ॥ RV_9,008.06a पुनानः कलशेष्व् आ वस्त्राण्य् अरुषो हरिः । RV_9,008.06c परि गव्यान्य् अव्यत ॥ RV_9,008.07a मघोन आ पवस्व नो जहि विश्वा अप द्विषः । RV_9,008.07c इन्दो सखायम् आ विश ॥ RV_9,008.08a वृष्टिं दिवः परि स्रव द्युम्नम् पृथिव्या अधि । RV_9,008.08c सहो नः सोम पृत्सु धाः ॥ RV_9,008.09a नृचक्षसं त्वा वयम् इन्द्रपीतं स्वर्विदम् । RV_9,008.09c भक्षीमहि प्रजाम् इषम् ॥ RV_9,009.01a परि प्रिया दिवः कविर् वयांसि नप्त्योर् हितः । RV_9,009.01c सुवानो याति कविक्रतुः ॥ RV_9,009.02a प्र-प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे । RV_9,009.02c वीत्य् अर्ष चनिष्ठया ॥ RV_9,009.03a स सूनुर् मातरा शुचिर् जातो जाते अरोचयत् । RV_9,009.03c महान् मही ऋतावृधा ॥ RV_9,009.04a स सप्त धीतिभिर् हितो नद्यो अजिन्वद् अद्रुहः । RV_9,009.04c या एकम् अक्षि वावृधुः ॥ RV_9,009.05a ता अभि सन्तम् अस्तृतम् महे युवानम् आ दधुः । RV_9,009.05c इन्दुम् इन्द्र तव व्रते ॥ RV_9,009.06a अभि वह्निर् अमर्त्यः सप्त पश्यति वावहिः । RV_9,009.06c क्रिविर् देवीर् अतर्पयत् ॥ RV_9,009.07a अवा कल्पेषु नः पुमस् तमांसि सोम योध्या । RV_9,009.07c तानि पुनान जङ्घनः ॥ RV_9,009.08a नू नव्यसे नवीयसे सूक्ताय साधया पथः । RV_9,009.08c प्रत्नवद् रोचया रुचः ॥ RV_9,009.09a पवमान महि श्रवो गाम् अश्वं रासि वीरवत् । RV_9,009.09c सना मेधां सना स्वः ॥ RV_9,010.01a प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः । RV_9,010.01c सोमासो राये अक्रमुः ॥ RV_9,010.02a हिन्वानासो रथा इव दधन्विरे गभस्त्योः । RV_9,010.02c भरासः कारिणाम् इव ॥ RV_9,010.03a राजानो न प्रशस्तिभिः सोमासो गोभिर् अञ्जते । RV_9,010.03c यज्ञो न सप्त धातृभिः ॥ RV_9,010.04a परि सुवानास इन्दवो मदाय बर्हणा गिरा । RV_9,010.04c सुता अर्षन्ति धारया ॥ RV_9,010.05a आपानासो विवस्वतो जनन्त उषसो भगम् । RV_9,010.05c सूरा अण्वं वि तन्वते ॥ RV_9,010.06a अप द्वारा मतीनाम् प्रत्ना ऋण्वन्ति कारवः । RV_9,010.06c वृष्णो हरस आयवः ॥ RV_9,010.07a समीचीनास आसते होतारः सप्तजामयः । RV_9,010.07c पदम् एकस्य पिप्रतः ॥ RV_9,010.08a नाभा नाभिं न आ ददे चक्षुश् चित् सूर्ये सचा । RV_9,010.08c कवेर् अपत्यम् आ दुहे ॥ RV_9,010.09a अभि प्रिया दिवस् पदम् अध्वर्युभिर् गुहा हितम् । RV_9,010.09c सूरः पश्यति चक्षसा ॥ RV_9,011.01a उपास्मै गायता नरः पवमानायेन्दवे । RV_9,011.01c अभि देवां इयक्षते ॥ RV_9,011.02a अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः । RV_9,011.02c देवं देवाय देवयु ॥ RV_9,011.03a स नः पवस्व शं गवे शं जनाय शम् अर्वते । RV_9,011.03c शं राजन्न् ओषधीभ्यः ॥ RV_9,011.04a बभ्रवे नु स्वतवसे ऽरुणाय दिविस्पृशे । RV_9,011.04c सोमाय गाथम् अर्चत ॥ RV_9,011.05a हस्तच्युतेभिर् अद्रिभिः सुतं सोमम् पुनीतन । RV_9,011.05c मधाव् आ धावता मधु ॥ RV_9,011.06a नमसेद् उप सीदत दध्नेद् अभि श्रीणीतन । RV_9,011.06c इन्दुम् इन्द्रे दधातन ॥ RV_9,011.07a अमित्रहा विचर्षणिः पवस्व सोम शं गवे । RV_9,011.07c देवेभ्यो अनुकामकृत् ॥ RV_9,011.08a इन्द्राय सोम पातवे मदाय परि षिच्यसे । RV_9,011.08c मनश्चिन् मनसस् पतिः ॥ RV_9,011.09a पवमान सुवीर्यं रयिं सोम रिरीहि नः । RV_9,011.09c इन्दव् इन्द्रेण नो युजा ॥ RV_9,012.01a सोमा असृग्रम् इन्दवः सुता ऋतस्य सादने । RV_9,012.01c इन्द्राय मधुमत्तमाः ॥ RV_9,012.02a अभि विप्रा अनूषत गावो वत्सं न मातरः । RV_9,012.02c इन्द्रं सोमस्य पीतये ॥ RV_9,012.03a मदच्युत् क्षेति सादने सिन्धोर् ऊर्मा विपश्चित् । RV_9,012.03c सोमो गौरी अधि श्रितः ॥ RV_9,012.04a दिवो नाभा विचक्षणो ऽव्यो वारे महीयते । RV_9,012.04c सोमो यः सुक्रतुः कविः ॥ RV_9,012.05a यः सोमः कलशेष्व् आं अन्तः पवित्र आहितः । RV_9,012.05c तम् इन्दुः परि षस्वजे ॥ RV_9,012.06a प्र वाचम् इन्दुर् इष्यति समुद्रस्याधि विष्टपि । RV_9,012.06c जिन्वन् कोशम् मधुश्चुतम् ॥ RV_9,012.07a नित्यस्तोत्रो वनस्पतिर् धीनाम् अन्तः सबर्दुघः । RV_9,012.07c हिन्वानो मानुषा युगा ॥ RV_9,012.08a अभि प्रिया दिवस् पदा सोमो हिन्वानो अर्षति । RV_9,012.08c विप्रस्य धारया कविः ॥ RV_9,012.09a आ पवमान धारय रयिं सहस्रवर्चसम् । RV_9,012.09c अस्मे इन्दो स्वाभुवम् ॥ RV_9,013.01a सोमः पुनानो अर्षति सहस्रधारो अत्यविः । RV_9,013.01c वायोर् इन्द्रस्य निष्कृतम् ॥ RV_9,013.02a पवमानम् अवस्यवो विप्रम् अभि प्र गायत । RV_9,013.02c सुष्वाणं देववीतये ॥ RV_9,013.03a पवन्ते वाजसातये सोमाः सहस्रपाजसः । RV_9,013.03c गृणाना देववीतये ॥ RV_9,013.04a उत नो वाजसातये पवस्व बृहतीर् इषः । RV_9,013.04c द्युमद् इन्दो सुवीर्यम् ॥ RV_9,013.05a ते नः सहस्रिणं रयिम् पवन्ताम् आ सुवीर्यम् । RV_9,013.05c सुवाना देवास इन्दवः ॥ RV_9,013.06a अत्या हियाना न हेतृभिर् असृग्रं वाजसातये । RV_9,013.06c वि वारम् अव्यम् आशवः ॥ RV_9,013.07a वाश्रा अर्षन्तीन्दवो ऽभि वत्सं न धेनवः । RV_9,013.07c दधन्विरे गभस्त्योः ॥ RV_9,013.08a जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् । RV_9,013.08c विश्वा अप द्विषो जहि ॥ RV_9,013.09a अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । RV_9,013.09c योनाव् ऋतस्य सीदत ॥ RV_9,014.01a परि प्रासिष्यदत् कविः सिन्धोर् ऊर्माव् अधि श्रितः । RV_9,014.01c कारम् बिभ्रत् पुरुस्पृहम् ॥ RV_9,014.02a गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः । RV_9,014.02c परिष्कृण्वन्ति धर्णसिम् ॥ RV_9,014.03a आद् अस्य शुष्मिणो रसे विश्वे देवा अमत्सत । RV_9,014.03c यदी गोभिर् वसायते ॥ RV_9,014.04a निरिणानो वि धावति जहच् छर्याणि तान्वा । RV_9,014.04c अत्रा सं जिघ्नते युजा ॥ RV_9,014.05a नप्तीभिर् यो विवस्वतः शुभ्रो न मामृजे युवा । RV_9,014.05c गाः कृण्वानो न निर्णिजम् ॥ RV_9,014.06a अति श्रिती तिरश्चता गव्या जिगात्य् अण्व्या । RV_9,014.06c वग्नुम् इयर्ति यं विदे ॥ RV_9,014.07a अभि क्षिपः सम् अग्मत मर्जयन्तीर् इषस् पतिम् । RV_9,014.07c पृष्ठा गृभ्णत वाजिनः ॥ RV_9,014.08a परि दिव्यानि मर्मृशद् विश्वानि सोम पार्थिवा । RV_9,014.08c वसूनि याह्य् अस्मयुः ॥ RV_9,015.01a एष धिया यात्य् अण्व्या शूरो रथेभिर् आशुभिः । RV_9,015.01c गच्छन्न् इन्द्रस्य निष्कृतम् ॥ RV_9,015.02a एष पुरू धियायते बृहते देवतातये । RV_9,015.02c यत्रामृतास आसते ॥ RV_9,015.03a एष हितो वि नीयते ऽन्तः शुभ्रावता पथा । RV_9,015.03c यदी तुञ्जन्ति भूर्णयः ॥ RV_9,015.04a एष शृङ्गाणि दोधुवच् छिशीते यूथ्यो वृषा । RV_9,015.04c नृम्णा दधान ओजसा ॥ RV_9,015.05a एष रुक्मिभिर् ईयते वाजी शुभ्रेभिर् अंशुभिः । RV_9,015.05c पतिः सिन्धूनाम् भवन् ॥ RV_9,015.06a एष वसूनि पिब्दना परुषा ययिवां अति । RV_9,015.06c अव शादेषु गच्छति ॥ RV_9,015.07a एतम् मृजन्ति मर्ज्यम् उप द्रोणेष्व् आयवः । RV_9,015.07c प्रचक्राणम् महीर् इषः ॥ RV_9,015.08a एतम् उ त्यं दश क्षिपो मृजन्ति सप्त धीतयः । RV_9,015.08c स्वायुधम् मदिन्तमम् ॥ RV_9,016.01a प्र ते सोतार ओण्यो रसम् मदाय घृष्वये । RV_9,016.01c सर्गो न तक्त्य् एतशः ॥ RV_9,016.02a क्रत्वा दक्षस्य रथ्यम् अपो वसानम् अन्धसा । RV_9,016.02c गोषाम् अण्वेषु सश्चिम ॥ RV_9,016.03a अनप्तम् अप्सु दुष्टरं सोमम् पवित्र आ सृज । RV_9,016.03c पुनीहीन्द्राय पातवे ॥ RV_9,016.04a प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति । RV_9,016.04c क्रत्वा सधस्थम् आसदत् ॥ RV_9,016.05a प्र त्वा नमोभिर् इन्दव इन्द्र सोमा असृक्षत । RV_9,016.05c महे भराय कारिणः ॥ RV_9,016.06a पुनानो रूपे अव्यये विश्वा अर्षन्न् अभि श्रियः । RV_9,016.06c शूरो न गोषु तिष्ठति ॥ RV_9,016.07a दिवो न सानु पिप्युषी धारा सुतस्य वेधसः । RV_9,016.07c वृथा पवित्रे अर्षति ॥ RV_9,016.08a त्वं सोम विपश्चितं तना पुनान आयुषु । RV_9,016.08c अव्यो वारं वि धावसि ॥ RV_9,017.01a प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः । RV_9,017.01c सोमा असृग्रम् आशवः ॥ RV_9,017.02a अभि सुवानास इन्दवो वृष्टयः पृथिवीम् इव । RV_9,017.02c इन्द्रं सोमासो अक्षरन् ॥ RV_9,017.03a अत्यूर्मिर् मत्सरो मदः सोमः पवित्रे अर्षति । RV_9,017.03c विघ्नन् रक्षांसि देवयुः ॥ RV_9,017.04a आ कलशेषु धावति पवित्रे परि षिच्यते । RV_9,017.04c उक्थैर् यज्ञेषु वर्धते ॥ RV_9,017.05a अति त्री सोम रोचना रोहन् न भ्राजसे दिवम् । RV_9,017.05c इष्णन् सूर्यं न चोदयः ॥ RV_9,017.06a अभि विप्रा अनूषत मूर्धन् यज्ञस्य कारवः । RV_9,017.06c दधानाश् चक्षसि प्रियम् ॥ RV_9,017.07a तम् उ त्वा वाजिनं नरो धीभिर् विप्रा अवस्यवः । RV_9,017.07c मृजन्ति देवतातये ॥ RV_9,017.08a मधोर् धाराम् अनु क्षर तीव्रः सधस्थम् आसदः । RV_9,017.08c चारुर् ऋताय पीतये ॥ RV_9,018.01a परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः । RV_9,018.01c मदेषु सर्वधा असि ॥ RV_9,018.02a त्वं विप्रस् त्वं कविर् मधु प्र जातम् अन्धसः । RV_9,018.02c मदेषु सर्वधा असि ॥ RV_9,018.03a तव विश्वे सजोषसो देवासः पीतिम् आशत । RV_9,018.03c मदेषु सर्वधा असि ॥ RV_9,018.04a आ यो विश्वानि वार्या वसूनि हस्तयोर् दधे । RV_9,018.04c मदेषु सर्वधा असि ॥ RV_9,018.05a य इमे रोदसी मही सम् मातरेव दोहते । RV_9,018.05c मदेषु सर्वधा असि ॥ RV_9,018.06a परि यो रोदसी उभे सद्यो वाजेभिर् अर्षति । RV_9,018.06c मदेषु सर्वधा असि ॥ RV_9,018.07a स शुष्मी कलशेष्व् आ पुनानो अचिक्रदत् । RV_9,018.07c मदेषु सर्वधा असि ॥ RV_9,019.01a यत् सोम चित्रम् उक्थ्यं दिव्यम् पार्थिवं वसु । RV_9,019.01c तन् नः पुनान आ भर ॥ RV_9,019.02a युवं हि स्थः स्वर्पती इन्द्रश् च सोम गोपती । RV_9,019.02c ईशाना पिप्यतं धियः ॥ RV_9,019.03a वृषा पुनान आयुषु स्तनयन्न् अधि बर्हिषि । RV_9,019.03c हरिः सन् योनिम् आसदत् ॥ RV_9,019.04a अवावशन्त धीतयो वृषभस्याधि रेतसि । RV_9,019.04c सूनोर् वत्सस्य मातरः ॥ RV_9,019.05a कुविद् वृषण्यन्तीभ्यः पुनानो गर्भम् आदधत् । RV_9,019.05c याः शुक्रं दुहते पयः ॥ RV_9,019.06a उप शिक्षापतस्थुषो भियसम् आ धेहि शत्रुषु । RV_9,019.06c पवमान विदा रयिम् ॥ RV_9,019.07a नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस् तिर । RV_9,019.07c दूरे वा सतो अन्ति वा ॥ RV_9,020.01a प्र कविर् देववीतये ऽव्यो वारेभिर् अर्षति । RV_9,020.01c साह्वान् विश्वा अभि स्पृधः ॥ RV_9,020.02a स हि ष्मा जरितृभ्य आ वाजं गोमन्तम् इन्वति । RV_9,020.02c पवमानः सहस्रिणम् ॥ RV_9,020.03a परि विश्वानि चेतसा मृशसे पवसे मती । RV_9,020.03c स नः सोम श्रवो विदः ॥ RV_9,020.04a अभ्य् अर्ष बृहद् यशो मघवद्भ्यो ध्रुवं रयिम् । RV_9,020.04c इषं स्तोतृभ्य आ भर ॥ RV_9,020.05a त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ । RV_9,020.05c पुनानो वह्ने अद्भुत ॥ RV_9,020.06a स वह्निर् अप्सु दुष्टरो मृज्यमानो गभस्त्योः । RV_9,020.06c सोमश् चमूषु सीदति ॥ RV_9,020.07a क्रीळुर् मखो न मंहयुः पवित्रं सोम गच्छसि । RV_9,020.07c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,021.01a एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः । RV_9,021.01c मत्सरासः स्वर्विदः ॥ RV_9,021.02a प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः । RV_9,021.02c स्वयं स्तोत्रे वयस्कृतः ॥ RV_9,021.03a वृथा क्रीळन्त इन्दवः सधस्थम् अभ्य् एकम् इत् । RV_9,021.03c सिन्धोर् ऊर्मा व्य् अक्षरन् ॥ RV_9,021.04a एते विश्वानि वार्या पवमानास आशत । RV_9,021.04c हिता न सप्तयो रथे ॥ RV_9,021.05a आस्मिन् पिशङ्गम् इन्दवो दधाता वेनम् आदिशे । RV_9,021.05c यो अस्मभ्यम् अरावा ॥ RV_9,021.06a ऋभुर् न रथ्यं नवं दधाता केतम् आदिशे । RV_9,021.06c शुक्राः पवध्वम् अर्णसा ॥ RV_9,021.07a एत उ त्ये अवीवशन् këÂhÃæ वाजिनो अक्रत । RV_9,021.07c सतः प्रासाविषुर् मतिम् ॥ RV_9,022.01a एते सोमास आशवो रथा इव प्र वाजिनः । RV_9,022.01c सर्गाः सृष्टा अहेषत ॥ RV_9,022.02a एते वाता इवोरवः पर्जन्यस्येव वृष्टयः । RV_9,022.02c अग्नेर् इव भ्रमा वृथा ॥ RV_9,022.03a एते पूता विपश्चितः सोमासो दध्याशिरः । RV_9,022.03c विपा व्य् आनशुर् धियः ॥ RV_9,022.04a एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः । RV_9,022.04c इयक्षन्तः पथो रजः ॥ RV_9,022.05a एते पृष्ठानि रोदसोर् विप्रयन्तो व्य् आनशुः । RV_9,022.05c उतेदम् उत्तमं रजः ॥ RV_9,022.06a तन्तुं तन्वानम् उत्तमम् अनु प्रवत आशत । RV_9,022.06c उतेदम् उत्तमाय्यम् ॥ RV_9,022.07a त्वं सोम पणिभ्य आ वसु गव्यानि धारयः । RV_9,022.07c ततं तन्तुम् अचिक्रदः ॥ RV_9,023.01a सोमा असृग्रम् आशवो मधोर् मदस्य धारया । RV_9,023.01c अभि विश्वानि काव्या ॥ RV_9,023.02a अनु प्रत्नास आयवः पदं नवीयो अक्रमुः । RV_9,023.02c रुचे जनन्त सूर्यम् ॥ RV_9,023.03a आ पवमान नो भरार्यो अदाशुषो गयम् । RV_9,023.03c कृधि प्रजावतीर् इषः ॥ RV_9,023.04a अभि सोमास आयवः पवन्ते मद्यम् मदम् । RV_9,023.04c अभि कोशम् मधुश्चुतम् ॥ RV_9,023.05a सोमो अर्षति धर्णसिर् दधान इन्द्रियं रसम् । RV_9,023.05c सुवीरो अभिशस्तिपाः ॥ RV_9,023.06a इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः । RV_9,023.06c इन्दो वाजं सिषाससि ॥ RV_9,023.07a अस्य पीत्वा मदानाम् इन्द्रो वृत्राण्य् अप्रति । RV_9,023.07c जघान जघनच् च नु ॥ RV_9,024.01a प्र सोमासो अधन्विषुः पवमानास इन्दवः । RV_9,024.01c श्रीणाना अप्सु मृञ्जत ॥ RV_9,024.02a अभि गावो अधन्विषुर् आपो न प्रवता यतीः । RV_9,024.02c पुनाना इन्द्रम् आशत ॥ RV_9,024.03a प्र पवमान धन्वसि सोमेन्द्राय पातवे । RV_9,024.03c नृभिर् यतो वि नीयसे ॥ RV_9,024.04a त्वं सोम नृमादनः पवस्व चर्षणीसहे । RV_9,024.04c सस्निर् यो अनुमाद्यः ॥ RV_9,024.05a इन्दो यद् अद्रिभिः सुतः पवित्रम् परिधावसि । RV_9,024.05c अरम् इन्द्रस्य धाम्ने ॥ RV_9,024.06a पवस्व वृत्रहन्तमोक्थेभिर् अनुमाद्यः । RV_9,024.06c शुचिः पावको अद्भुतः ॥ RV_9,024.07a शुचिः पावक उच्यते सोमः सुतस्य मध्वः । RV_9,024.07c देवावीर् अघशंसहा ॥ RV_9,025.01a पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । RV_9,025.01c मरुद्भ्यो वायवे मदः ॥ RV_9,025.02a पवमान धिया हितो ऽभि योनिं कनिक्रदत् । RV_9,025.02c धर्मणा वायुम् आ विश ॥ RV_9,025.03a सं देवैः शोभते वृषा कविर् योनाव् अधि प्रियः । RV_9,025.03c वृत्रहा देववीतमः ॥ RV_9,025.04a विश्वा रूपाण्य् आविशन् पुनानो याति हर्यतः । RV_9,025.04c यत्रामृतास आसते ॥ RV_9,025.05a अरुषो जनयन् गिरः सोमः पवत आयुषक् । RV_9,025.05c इन्द्रं गच्छन् कविक्रतुः ॥ RV_9,025.06a आ पवस्व मदिन्तम पवित्रं धारया कवे । RV_9,025.06c अर्कस्य योनिम् आसदम् ॥ RV_9,026.01a तम् अमृक्षन्त वाजिनम् उपस्थे अदितेर् अधि । RV_9,026.01c विप्रासो अण्व्या धिया ॥ RV_9,026.02a तं गावो अभ्य् अनूषत सहस्रधारम् अक्षितम् । RV_9,026.02c इन्दुं धर्तारम् आ दिवः ॥ RV_9,026.03a तं वेधाम् मेधयाह्यन् पवमानम् अधि द्यवि । RV_9,026.03c धर्णसिम् भूरिधायसम् ॥ RV_9,026.04a तम् अह्यन् भुरिजोर् धिया संवसानं विवस्वतः । RV_9,026.04c पतिं वाचो अदाभ्यम् ॥ RV_9,026.05a तं सानाव् अधि जामयो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,026.05c हर्यतम् भूरिचक्षसम् ॥ RV_9,026.06a तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् । RV_9,026.06c इन्दव् इन्द्राय मत्सरम् ॥ RV_9,027.01a एष कविर् अभिष्टुतः पवित्रे अधि तोशते । RV_9,027.01c पुनानो घ्नन्न् अप स्रिधः ॥ RV_9,027.02a एष इन्द्राय वायवे स्वर्जित् परि षिच्यते । RV_9,027.02c पवित्रे दक्षसाधनः ॥ RV_9,027.03a एष नृभिर् वि नीयते दिवो मूर्धा वृषा सुतः । RV_9,027.03c सोमो वनेषु विश्ववित् ॥ RV_9,027.04a एष गव्युर् अचिक्रदत् पवमानो हिरण्ययुः । RV_9,027.04c इन्दुः सत्राजिद् अस्तृतः ॥ RV_9,027.05a एष सूर्येण हासते पवमानो अधि द्यवि । RV_9,027.05c पवित्रे मत्सरो मदः ॥ RV_9,027.06a एष शुष्म्य् असिष्यदद् अन्तरिक्षे वृषा हरिः । RV_9,027.06c पुनान इन्दुर् इन्द्रम् आ ॥ RV_9,028.01a एष वाजी हितो नृभिर् विश्वविन् मनसस् पतिः । RV_9,028.01c अव्यो वारं वि धावति ॥ RV_9,028.02a एष पवित्रे अक्षरत् सोमो देवेभ्यः सुतः । RV_9,028.02c विश्वा धामान्य् आविशन् ॥ RV_9,028.03a एष देवः शुभायते ऽधि योनाव् अमर्त्यः । RV_9,028.03c वृत्रहा देववीतमः ॥ RV_9,028.04a एष वृषा कनिक्रदद् दशभिर् जामिभिर् यतः । RV_9,028.04c अभि द्रोणानि धावति ॥ RV_9,028.05a एष सूर्यम् अरोचयत् पवमानो विचर्षणिः । RV_9,028.05c विश्वा धामानि विश्ववित् ॥ RV_9,028.06a एष शुष्म्य् अदाभ्यः सोमः पुनानो अर्षति । RV_9,028.06c देवावीर् अघशंसहा ॥ RV_9,029.01a प्रास्य धारा अक्षरन् वृष्णः सुतस्यौजसा । RV_9,029.01c देवां अनु प्रभूषतः ॥ RV_9,029.02a सप्तिम् मृजन्ति वेधसो गृणन्तः कारवो गिरा । RV_9,029.02c ज्योतिर् जज्ञानम् उक्थ्यम् ॥ RV_9,029.03a सुषहा सोम तानि ते पुनानाय प्रभूवसो । RV_9,029.03c वर्धा समुद्रम् उक्थ्यम् ॥ RV_9,029.04a विश्वा वसूनि संजयन् पवस्व सोम धारया । RV_9,029.04c इनु द्वेषांसि सध्र्यक् ॥ RV_9,029.05a रक्षा सु नो अररुषः स्वनात् समस्य कस्य चित् । RV_9,029.05c निदो यत्र मुमुच्महे ॥ RV_9,029.06a एन्दो पार्थिवं रयिं दिव्यम् पवस्व धारया । RV_9,029.06c द्युमन्तं शुष्मम् आ भर ॥ RV_9,030.01a प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् । RV_9,030.01c पुनानो वाचम् इष्यति ॥ RV_9,030.02a इन्दुर् हियानः सोतृभिर् मृज्यमानः कनिक्रदत् । RV_9,030.02c इयर्ति वग्नुम् इन्द्रियम् ॥ RV_9,030.03a आ नः शुष्मं नृषाह्यं वीरवन्तम् पुरुस्पृहम् । RV_9,030.03c पवस्व सोम धारया ॥ RV_9,030.04a प्र सोमो अति धारया पवमानो असिष्यदत् । RV_9,030.04c अभि द्रोणान्य् आसदम् ॥ RV_9,030.05a अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,030.05c इन्दव् इन्द्राय पीतये ॥ RV_9,030.06a सुनोता मधुमत्तमं सोमम् इन्द्राय वज्रिणे । RV_9,030.06c चारुं शर्धाय मत्सरम् ॥ RV_9,031.01a प्र सोमासः स्वाध्यः पवमानासो अक्रमुः । RV_9,031.01c रयिं कृण्वन्ति चेतनम् ॥ RV_9,031.02a दिवस् पृथिव्या अधि भवेन्दो द्युम्नवर्धनः । RV_9,031.02c भवा वाजानाम् पतिः ॥ RV_9,031.03a तुभ्यं वाता अभिप्रियस् तुभ्यम् अर्षन्ति सिन्धवः । RV_9,031.03c सोम वर्धन्ति ते महः ॥ RV_9,031.04a आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । RV_9,031.04c भवा वाजस्य संगथे ॥ RV_9,031.05a तुभ्यं गावो घृतम् पयो बभ्रो दुदुह्रे अक्षितम् । RV_9,031.05c वर्षिष्ठे अधि सानवि ॥ RV_9,031.06a स्वायुधस्य ते सतो भुवनस्य पते वयम् । RV_9,031.06c इन्दो सखित्वम् उश्मसि ॥ RV_9,032.01a प्र सोमासो मदच्युतः श्रवसे नो मघोनः । RV_9,032.01c सुता विदथे अक्रमुः ॥ RV_9,032.02a आद् ईं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,032.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,032.03a आद् ईं हंसो यथा गणं विश्वस्यावीवशन् मतिम् । RV_9,032.03c अत्यो न गोभिर् अज्यते ॥ RV_9,032.04a उभे सोमावचाकशन् मृगो न तक्तो अर्षसि । RV_9,032.04c सीदन्न् ऋतस्य योनिम् आ ॥ RV_9,032.05a अभि गावो अनूषत योषा जारम् इव प्रियम् । RV_9,032.05c अगन्न् आजिं यथा हितम् ॥ RV_9,032.06a अस्मे धेहि द्युमद् यशो मघवद्भ्यश् च मह्यं च । RV_9,032.06c सनिम् मेधाम् उत श्रवः ॥ RV_9,033.01a प्र सोमासो विपश्चितो ऽपां न यन्त्य् ऊर्मयः । RV_9,033.01c वनानि महिषा इव ॥ RV_9,033.02a अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । RV_9,033.02c वाजं गोमन्तम् अक्षरन् ॥ RV_9,033.03a सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,033.03c सोमा अर्षन्ति विष्णवे ॥ RV_9,033.04a तिस्रो वाच उद् ईरते गावो मिमन्ति धेनवः । RV_9,033.04c हरिर् एति कनिक्रदत् ॥ RV_9,033.05a अभि ब्रह्मीर् अनूषत यह्वीर् ऋतस्य मातरः । RV_9,033.05c मर्मृज्यन्ते दिवः शिशुम् ॥ RV_9,033.06a रायः समुद्रांश् चतुरो ऽस्मभ्यं सोम विश्वतः । RV_9,033.06c आ पवस्व सहस्रिणः ॥ RV_9,034.01a प्र सुवानो धारया तनेन्दुर् हिन्वानो अर्षति । RV_9,034.01c रुजद् दृळ्हा व्य् ओजसा ॥ RV_9,034.02a सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,034.02c सोमो अर्षति विष्णवे ॥ RV_9,034.03a वृषाणं वृषभिर् यतं सुन्वन्ति सोमम् अद्रिभिः । RV_9,034.03c दुहन्ति शक्मना पयः ॥ RV_9,034.04a भुवत् त्रितस्य मर्ज्यो भुवद् इन्द्राय मत्सरः । RV_9,034.04c सं रूपैर् अज्यते हरिः ॥ RV_9,034.05a अभीम् ऋतस्य विष्टपं दुहते पृश्निमातरः । RV_9,034.05c चारु प्रियतमं हविः ॥ RV_9,034.06a सम् एनम् अह्रुता इमा गिरो अर्षन्ति सस्रुतः । RV_9,034.06c धेनूर् वाश्रो अवीवशत् ॥ RV_9,035.01a आ नः पवस्व धारया पवमान रयिम् पृथुम् । RV_9,035.01c यया ज्योतिर् विदासि नः ॥ RV_9,035.02a इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय । RV_9,035.02c रायो धर्ता न ओजसा ॥ RV_9,035.03a त्वया वीरेण वीरवो ऽभि ष्याम पृतन्यतः । RV_9,035.03c क्षरा णो अभि वार्यम् ॥ RV_9,035.04a प्र वाजम् इन्दुर् इष्यति सिषासन् वाजसा ऋषिः । RV_9,035.04c व्रता विदान आयुधा ॥ RV_9,035.05a तं गीर्भिर् वाचमीङ्खयम् पुनानं वासयामसि । RV_9,035.05c सोमं जनस्य गोपतिम् ॥ RV_9,035.06a विश्वो यस्य व्रते जनो दाधार धर्मणस् पतेः । RV_9,035.06c पुनानस्य प्रभूवसोः ॥ RV_9,036.01a असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । RV_9,036.01c कार्ष्मन् वाजी न्य् अक्रमीत् ॥ RV_9,036.02a स वह्निः सोम जागृविः पवस्व देववीर् अति । RV_9,036.02c अभि कोशम् मधुश्चुतम् ॥ RV_9,036.03a स नो ज्योतींषि पूर्व्य पवमान वि रोचय । RV_9,036.03c क्रत्वे दक्षाय नो हिनु ॥ RV_9,036.04a शुम्भमान ऋतायुभिर् मृज्यमानो गभस्त्योः । RV_9,036.04c पवते वारे अव्यये ॥ RV_9,036.05a स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा । RV_9,036.05c पवताम् आन्तरिक्ष्या ॥ RV_9,036.06a आ दिवस् पृष्ठम् अश्वयुर् गव्ययुः सोम रोहसि । RV_9,036.06c वीरयुः शवसस् पते ॥ RV_9,037.01a स सुतः पीतये वृषा सोमः पवित्रे अर्षति । RV_9,037.01c विघ्नन् रक्षांसि देवयुः ॥ RV_9,037.02a स पवित्रे विचक्षणो हरिर् अर्षति धर्णसिः । RV_9,037.02c अभि योनिं कनिक्रदत् ॥ RV_9,037.03a स वाजी रोचना दिवः पवमानो वि धावति । RV_9,037.03c रक्षोहा वारम् अव्ययम् ॥ RV_9,037.04a स त्रितस्याधि सानवि पवमानो अरोचयत् । RV_9,037.04c जामिभिः सूर्यं सह ॥ RV_9,037.05a स वृत्रहा वृषा सुतो वरिवोविद् अदाभ्यः । RV_9,037.05c सोमो वाजम् इवासरत् ॥ RV_9,037.06a स देवः कविनेषितो ऽभि द्रोणानि धावति । RV_9,037.06c इन्दुर् इन्द्राय मंहना ॥ RV_9,038.01a एष उ स्य वृषा रथो ऽव्यो वारेभिर् अर्षति । RV_9,038.01c गच्छन् वाजं सहस्रिणम् ॥ RV_9,038.02a एतं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,038.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,038.03a एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः । RV_9,038.03c याभिर् मदाय शुम्भते ॥ RV_9,038.04a एष स्य मानुषीष्व् आ श्येनो न विक्षु सीदति । RV_9,038.04c गच्छञ् जारो न योषितम् ॥ RV_9,038.05a एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः । RV_9,038.05c य इन्दुर् वारम् आविशत् ॥ RV_9,038.06a एष स्य पीतये सुतो हरिर् अर्षति धर्णसिः । RV_9,038.06c क्रन्दन् योनिम् अभि प्रियम् ॥ RV_9,039.01a आशुर् अर्ष बृहन्मते परि प्रियेण धाम्ना । RV_9,039.01c यत्र देवा इति ब्रवन् ॥ RV_9,039.02a परिष्कृण्वन्न् अनिष्कृतं जनाय यातयन्न् इषः । RV_9,039.02c वृष्टिं दिवः परि स्रव ॥ RV_9,039.03a सुत एति पवित्र आ त्विषिं दधान ओजसा । RV_9,039.03c विचक्षाणो विरोचयन् ॥ RV_9,039.04a अयं स यो दिवस् परि रघुयामा पवित्र आ । RV_9,039.04c सिन्धोर् ऊर्मा व्य् अक्षरत् ॥ RV_9,039.05a आविवासन् परावतो अथो अर्वावतः सुतः । RV_9,039.05c इन्द्राय सिच्यते मधु ॥ RV_9,039.06a समीचीना अनूषत हरिं हिन्वन्त्य् अद्रिभिः । RV_9,039.06c योनाव् ऋतस्य सीदत ॥ RV_9,040.01a पुनानो अक्रमीद् अभि विश्वा मृधो विचर्षणिः । RV_9,040.01c शुम्भन्ति विप्रं धीतिभिः ॥ RV_9,040.02a आ योनिम् अरुणो रुहद् गमद् इन्द्रं वृषा सुतः । RV_9,040.02c ध्रुवे सदसि सीदति ॥ RV_9,040.03a नू नो रयिम् महाम् इन्दो ऽस्मभ्यं सोम विश्वतः । RV_9,040.03c आ पवस्व सहस्रिणम् ॥ RV_9,040.04a विश्वा सोम पवमान द्युम्नानीन्दव् आ भर । RV_9,040.04c विदाः सहस्रिणीर् इषः ॥ RV_9,040.05a स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् । RV_9,040.05c जरितुर् वर्धया गिरः ॥ RV_9,040.06a पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् । RV_9,040.06c वृषन्न् इन्दो न उक्थ्यम् ॥ RV_9,041.01a प्र ये गावो न भूर्णयस् त्वेषा अयासो अक्रमुः । RV_9,041.01c घ्नन्तः कृष्णाम् अप त्वचम् ॥ RV_9,041.02a सुवितस्य मनामहे ऽति सेतुं दुराव्यम् । RV_9,041.02c साह्वांसो दस्युम् अव्रतम् ॥ RV_9,041.03a शृण्वे वृष्टेर् इव स्वनः पवमानस्य शुष्मिणः । RV_9,041.03c चरन्ति विद्युतो दिवि ॥ RV_9,041.04a आ पवस्व महीम् इषं गोमद् इन्दो हिरण्यवत् । RV_9,041.04c अश्वावद् वाजवत् सुतः ॥ RV_9,041.05a स पवस्व विचर्षण आ मही रोदसी पृण । RV_9,041.05c उषाः सूर्यो न रश्मिभिः ॥ RV_9,041.06a परि णः शर्मयन्त्या धारया सोम विश्वतः । RV_9,041.06c सरा रसेव विष्टपम् ॥ RV_9,042.01a जनयन् रोचना दिवो जनयन्न् अप्सु सूर्यम् । RV_9,042.01c वसानो गा अपो हरिः ॥ RV_9,042.02a एष प्रत्नेन मन्मना देवो देवेभ्यस् परि । RV_9,042.02c धारया पवते सुतः ॥ RV_9,042.03a वावृधानाय तूर्वये पवन्ते वाजसातये । RV_9,042.03c सोमाः सहस्रपाजसः ॥ RV_9,042.04a दुहानः प्रत्नम् इत् पयः पवित्रे परि षिच्यते । RV_9,042.04c क्रन्दन् देवां अजीजनत् ॥ RV_9,042.05a अभि विश्वानि वार्याभि देवां ऋतावृधः । RV_9,042.05c सोमः पुनानो अर्षति ॥ RV_9,042.06a गोमन् नः सोम वीरवद् अश्वावद् वाजवत् सुतः । RV_9,042.06c पवस्व बृहतीर् इषः ॥ RV_9,043.01a यो अत्य इव मृज्यते गोभिर् मदाय हर्यतः । RV_9,043.01c तं गीर्भिर् वासयामसि ॥ RV_9,043.02a तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा । RV_9,043.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,043.03a पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः । RV_9,043.03c विप्रस्य मेध्यातिथेः ॥ RV_9,043.04a पवमान विदा रयिम् अस्मभ्यं सोम सुश्रियम् । RV_9,043.04c इन्दो सहस्रवर्चसम् ॥ RV_9,043.05a इन्दुर् अत्यो न वाजसृत् कनिक्रन्ति पवित्र आ । RV_9,043.05c यद् अक्षार् अति देवयुः ॥ RV_9,043.06a पवस्व वाजसातये विप्रस्य गृणतो वृधे । RV_9,043.06c सोम रास्व सुवीर्यम् ॥ RV_9,044.01a प्र ण इन्दो महे तन ऊर्मिं न बिभ्रद् अर्षसि । RV_9,044.01c अभि देवां अयास्यः ॥ RV_9,044.02a मती जुष्टो धिया हितः सोमो हिन्वे परावति । RV_9,044.02c विप्रस्य धारया कविः ॥ RV_9,044.03a अयं देवेषु जागृविः सुत एति पवित्र आ । RV_9,044.03c सोमो याति विचर्षणिः ॥ RV_9,044.04a स नः पवस्व वाजयुश् चक्राणश् चारुम् अध्वरम् । RV_9,044.04c बर्हिष्मां आ विवासति ॥ RV_9,044.05a स नो भगाय वायवे विप्रवीरः सदावृधः । RV_9,044.05c सोमो देवेष्व् आ यमत् ॥ RV_9,044.06a स नो अद्य वसुत्तये क्रतुविद् गातुवित्तमः । RV_9,044.06c वाजं जेषि श्रवो बृहत् ॥ RV_9,045.01a स पवस्व मदाय कं नृचक्षा देववीतये । RV_9,045.01c इन्दव् इन्द्राय पीतये ॥ RV_9,045.02a स नो अर्षाभि दूत्यं त्वम् इन्द्राय तोशसे । RV_9,045.02c देवान् सखिभ्य आ वरम् ॥ RV_9,045.03a उत त्वाम् अरुणं वयं गोभिर् अञ्ज्मो मदाय कम् । RV_9,045.03c वि नो राये दुरो वृधि ॥ RV_9,045.04a अत्य् ऊ पवित्रम् अक्रमीद् वाजी धुरं न यामनि । RV_9,045.04c इन्दुर् देवेषु पत्यते ॥ RV_9,045.05a सम् ई सखायो अस्वरन् वने क्रीळन्तम् अत्यविम् । RV_9,045.05c इन्दुं नावा अनूषत ॥ RV_9,045.06a तया पवस्व धारया यया पीतो विचक्षसे । RV_9,045.06c इन्दो स्तोत्रे सुवीर्यम् ॥ RV_9,046.01a असृग्रन् देववीतये ऽत्यासः कृत्व्या इव । RV_9,046.01c क्षरन्तः पर्वतावृधः ॥ RV_9,046.02a परिष्कृतास इन्दवो योषेव पित्र्यावती । RV_9,046.02c वायुं सोमा असृक्षत ॥ RV_9,046.03a एते सोमास इन्दवः प्रयस्वन्तश् चमू सुताः । RV_9,046.03c इन्द्रं वर्धन्ति कर्मभिः ॥ RV_9,046.04a आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना । RV_9,046.04c गोभिः श्रीणीत मत्सरम् ॥ RV_9,046.05a स पवस्व धनञ्जय प्रयन्ता राधसो महः । RV_9,046.05c अस्मभ्यं सोम गातुवित् ॥ RV_9,046.06a एतम् मृजन्ति मर्ज्यम् पवमानं दश क्षिपः । RV_9,046.06c इन्द्राय मत्सरम् मदम् ॥ RV_9,047.01a अया सोमः सुकृत्यया महश् चिद् अभ्य् अवर्धत । RV_9,047.01c मन्दान उद् वृषायते ॥ RV_9,047.02a कृतानीद् अस्य कर्त्वा चेतन्ते दस्युतर्हणा । RV_9,047.02c ऋणा च धृष्णुश् चयते ॥ RV_9,047.03a आत् सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् । RV_9,047.03c उक्थं यद् अस्य जायते ॥ RV_9,047.04a स्वयं कविर् विधर्तरि विप्राय रत्नम् इच्छति । RV_9,047.04c यदी मर्मृज्यते धियः ॥ RV_9,047.05a सिषासतू रयीणां वाजेष्व् अर्वताम् इव । RV_9,047.05c भरेषु जिग्युषाम् असि ॥ RV_9,048.01a तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः । RV_9,048.01c चारुं सुकृत्ययेमहे ॥ RV_9,048.02a संवृक्तधृष्णुम् उक्थ्यम् महामहिव्रतम् मदम् । RV_9,048.02c शतम् पुरो रुरुक्षणिम् ॥ RV_9,048.03a अतस् त्वा रयिम् अभि राजानं सुक्रतो दिवः । RV_9,048.03c सुपर्णो अव्यथिर् भरत् ॥ RV_9,048.04a विश्वस्मा इत् स्वर् दृशे साधारणं रजस्तुरम् । RV_9,048.04c गोपाम् ऋतस्य विर् भरत् ॥ RV_9,048.05a अधा हिन्वान इन्द्रियं ज्यायो महित्वम् आनशे । RV_9,048.05c अभिष्टिकृद् विचर्षणिः ॥ RV_9,049.01a पवस्व वृष्टिम् आ सु नो ऽपाम् ऊर्मिं दिवस् परि । RV_9,049.01c अयक्ष्मा बृहतीर् इषः ॥ RV_9,049.02a तया पवस्व धारया यया गाव इहागमन् । RV_9,049.02c जन्यास उप नो गृहम् ॥ RV_9,049.03a घृतम् पवस्व धारया यज्ञेषु देववीतमः । RV_9,049.03c अस्मभ्यं वृष्टिम् आ पव ॥ RV_9,049.04a स न ऊर्जे व्य् अव्ययम् पवित्रं धाव धारया । RV_9,049.04c देवासः शृणवन् हि कम् ॥ RV_9,049.05a पवमानो असिष्यदद् रक्षांस्य् अपजङ्घनत् । RV_9,049.05c प्रत्नवद् रोचयन् रुचः ॥ RV_9,050.01a उत् ते शुष्मास ईरते सिन्धोर् ऊर्मेर् इव स्वनः । RV_9,050.01c वाणस्य चोदया पविम् ॥ RV_9,050.02a प्रसवे त उद् ईरते तिस्रो वाचो मखस्युवः । RV_9,050.02c यद् अव्य एषि सानवि ॥ RV_9,050.03a अव्यो वारे परि प्रियं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,050.03c पवमानम् मधुश्चुतम् ॥ RV_9,050.04a आ पवस्व मदिन्तम पवित्रं धारया कवे । RV_9,050.04c अर्कस्य योनिम् आसदम् ॥ RV_9,050.05a स पवस्व मदिन्तम गोभिर् अञ्जानो अक्तुभिः । RV_9,050.05c इन्दव् इन्द्राय पीतये ॥ RV_9,051.01a अध्वर्यो अद्रिभिः सुतं सोमम् पवित्र आ सृज । RV_9,051.01c पुनीहीन्द्राय पातवे ॥ RV_9,051.02a दिवः पीयूषम् उत्तमं सोमम् इन्द्राय वज्रिणे । RV_9,051.02c सुनोता मधुमत्तमम् ॥ RV_9,051.03a तव त्य इन्दो अन्धसो देवा मधोर् व्य् अश्नते । RV_9,051.03c पवमानस्य मरुतः ॥ RV_9,051.04a त्वं हि सोम वर्धयन् सुतो मदाय भूर्णये । RV_9,051.04c वृषन् स्तोतारम् ऊतये ॥ RV_9,051.05a अभ्य् अर्ष विचक्षण पवित्रं धारया सुतः । RV_9,051.05c अभि वाजम् उत श्रवः ॥ RV_9,052.01a परि द्युक्षः सनद्रयिर् भरद् वाजं नो अन्धसा । RV_9,052.01c सुवानो अर्ष पवित्र आ ॥ RV_9,052.02a तव प्रत्नेभिर् अध्वभिर् अव्यो वारे परि प्रियः । RV_9,052.02c सहस्रधारो यात् तना ॥ RV_9,052.03a चरुर् न यस् तम् ईङ्खयेन्दो न दानम् ईङ्खय । RV_9,052.03c वधैर् वधस्नव् ईङ्खय ॥ RV_9,052.04a नि शुष्मम् इन्दव् एषाम् पुरुहूत जनानाम् । RV_9,052.04c यो अस्मां आदिदेशति ॥ RV_9,052.05a शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् । RV_9,052.05c पवस्व मंहयद्रयिः ॥ RV_9,053.01a उत् ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । RV_9,053.01c नुदस्व याः परिस्पृधः ॥ RV_9,053.02a अया निजघ्निर् ओजसा रथसंगे धने हिते । RV_9,053.02c स्तवा अबिभ्युषा हृदा ॥ RV_9,053.03a अस्य व्रतानि नाधृषे पवमानस्य dƬhyà । RV_9,053.03c रुज यस् त्वा पृतन्यति ॥ RV_9,053.04a तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् । RV_9,053.04c इन्दुम् इन्द्राय मत्सरम् ॥ RV_9,054.01a अस्य प्रत्नाम् अनु द्युतं शुक्रं दुदुह्रे अह्रयः । RV_9,054.01c पयः सहस्रसाम् ऋषिम् ॥ RV_9,054.02a अयं सूर्य इवोपदृग् अयं सरांसि धावति । RV_9,054.02c सप्त प्रवत आ दिवम् ॥ RV_9,054.03a अयं विश्वानि तिष्ठति पुनानो भुवनोपरि । RV_9,054.03c सोमो देवो न सूर्यः ॥ RV_9,054.04a परि णो देववीतये वाजां अर्षसि गोमतः । RV_9,054.04c पुनान इन्दव् इन्द्रयुः ॥ RV_9,055.01a यवं-यवं नो अन्धसा पुष्टम्-पुष्टम् परि स्रव । RV_9,055.01c सोम विश्वा च सौभगा ॥ RV_9,055.02a इन्दो यथा तव स्तवो यथा ते जातम् अन्धसः । RV_9,055.02c नि बर्हिषि प्रिये सदः ॥ RV_9,055.03a उत नो गोविद् अश्ववित् पवस्व सोमान्धसा । RV_9,055.03c मक्षूतमेभिर् अहभिः ॥ RV_9,055.04a यो जिनाति न जीयते हन्ति शत्रुम् अभीत्य । RV_9,055.04c स पवस्व सहस्रजित् ॥ RV_9,056.01a परि सोम ऋतम् बृहद् आशुः पवित्रे अर्षति । RV_9,056.01c विघ्नन् रक्षांसि देवयुः ॥ RV_9,056.02a यत् सोमो वाजम् अर्षति शतं धारा अपस्युवः । RV_9,056.02c इन्द्रस्य सख्यम् आविशन् ॥ RV_9,056.03a अभि त्वा योषणो दश जारं न कन्यानूषत । RV_9,056.03c मृज्यसे सोम सातये ॥ RV_9,056.04a त्वम् इन्द्राय विष्णवे स्वादुर् इन्दो परि स्रव । RV_9,056.04c नॄन् स्तोतॄन् पाह्य् अंहसः ॥ RV_9,057.01a प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । RV_9,057.01c अच्छा वाजं सहस्रिणम् ॥ RV_9,057.02a अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । RV_9,057.02c हरिस् तुञ्जान आयुधा ॥ RV_9,057.03a स मर्मृजान आयुभिर् इभो राजेव सुव्रतः । RV_9,057.03c श्येनो न वंसु षीदति ॥ RV_9,057.04a स नो विश्वा दिवो वसूतो पृथिव्या अधि । RV_9,057.04c पुनान इन्दव् आ भर ॥ RV_9,058.01a तरत् स मन्दी धावति धारा सुतस्यान्धसः । RV_9,058.01c तरत् स मन्दी धावति ॥ RV_9,058.02a उस्रा वेद वसूनाम् मर्तस्य देव्य् अवसः । RV_9,058.02c तरत् स मन्दी धावति ॥ RV_9,058.03a ध्वस्रयोः पुरुषन्त्योर् आ सहस्राणि दद्महे । RV_9,058.03c तरत् स मन्दी धावति ॥ RV_9,058.04a आ ययोस् त्रिंशतं तना सहस्राणि च दद्महे । RV_9,058.04c तरत् स मन्दी धावति ॥ RV_9,059.01a पवस्व गोजिद् अश्वजिद् विश्वजित् सोम रण्यजित् । RV_9,059.01c प्रजावद् रत्नम् आ भर ॥ RV_9,059.02a पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः । RV_9,059.02c पवस्व धिषणाभ्यः ॥ RV_9,059.03a त्वं सोम पवमानो विश्वानि दुरिता तर । RV_9,059.03c कविः सीद नि बर्हिषि ॥ RV_9,059.04a पवमान स्वर् विदो जायमानो ऽभवो महान् । RV_9,059.04c इन्दो विश्वां अभीद् असि ॥ RV_9,060.01a प्र गायत्रेण गायत पवमानं विचर्षणिम् । RV_9,060.01c इन्दुं सहस्रचक्षसम् ॥ RV_9,060.02a तं त्वा सहस्रचक्षसम् अथो सहस्रभर्णसम् । RV_9,060.02c अति वारम् अपाविषुः ॥ RV_9,060.03a अति वारान् पवमानो असिष्यदत् कलशां अभि धावति । RV_9,060.03c इन्द्रस्य हार्द्य् आविशन् ॥ RV_9,060.04a इन्द्रस्य सोम राधसे शम् पवस्व विचर्षणे । RV_9,060.04c प्रजावद् रेत आ भर ॥ RV_9,061.01a अया वीती परि स्रव यस् त इन्दो मदेष्व् आ । RV_9,061.01c अवाहन् नवतीर् नव ॥ RV_9,061.02a पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । RV_9,061.02c अध त्यं तुर्वशं यदुम् ॥ RV_9,061.03a परि णो अश्वम् अश्वविद् गोमद् इन्दो हिरण्यवत् । RV_9,061.03c क्षरा सहस्रिणीर् इषः ॥ RV_9,061.04a पवमानस्य ते वयम् पवित्रम् अभ्युन्दतः । RV_9,061.04c सखित्वम् आ वृणीमहे ॥ RV_9,061.05a ये ते पवित्रम् ऊर्मयो ऽभिक्षरन्ति धारया । RV_9,061.05c तेभिर् नः सोम मृळय ॥ RV_9,061.06a स नः पुनान आ भर रयिं वीरवतीम् इषम् । RV_9,061.06c ईशानः सोम विश्वतः ॥ RV_9,061.07a एतम् उ त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् । RV_9,061.07c सम् आदित्येभिर् अख्यत ॥ RV_9,061.08a सम् इन्द्रेणोत वायुना सुत एति पवित्र आ । RV_9,061.08c सं सूर्यस्य रश्मिभिः ॥ RV_9,061.09a स नो भगाय वायवे पूष्णे पवस्व मधुमान् । RV_9,061.09c चारुर् मित्रे वरुणे च ॥ RV_9,061.10a उच्चा ते जातम् अन्धसो दिवि षद् भूम्य् आ ददे । RV_9,061.10c उग्रं शर्म महि श्रवः ॥ RV_9,061.11a एना विश्वान्य् अर्य आ द्युम्नानि मानुषाणाम् । RV_9,061.11c सिषासन्तो वनामहे ॥ RV_9,061.12a स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । RV_9,061.12c वरिवोवित् परि स्रव ॥ RV_9,061.13a उपो षु जातम् अप्तुरं गोभिर् भङ्गम् परिष्कृतम् । RV_9,061.13c इन्दुं देवा अयासिषुः ॥ RV_9,061.14a तम् इद् वर्धन्तु नो गिरो वत्सं संशिश्वरीर् इव । RV_9,061.14c य इन्द्रस्य हृदंसनिः ॥ RV_9,061.15a अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीम् इषम् । RV_9,061.15c वर्धा समुद्रम् उक्थ्यम् ॥ RV_9,061.16a पवमानो अजीजनद् दिवश् चित्रं न तन्यतुम् । RV_9,061.16c ज्योतिर् वैश्वानरम् बृहत् ॥ RV_9,061.17a पवमानस्य ते रसो मदो राजन्न् अदुच्छुनः । RV_9,061.17c वि वारम् अव्यम् अर्षति ॥ RV_9,061.18a पवमान रसस् तव दक्षो वि राजति द्युमान् । RV_9,061.18c ज्योतिर् विश्वं स्वर् दृशे ॥ RV_9,061.19a यस् ते मदो वरेण्यस् तेना पवस्वान्धसा । RV_9,061.19c देवावीर् अघशंसहा ॥ RV_9,061.20a जघ्निर् वृत्रम् अमित्रियं सस्निर् वाजं दिवे-दिवे । RV_9,061.20c गोषा उ अश्वसा असि ॥ RV_9,061.21a सम्मिश्लो अरुषो भव सूपस्थाभिर् न धेनुभिः । RV_9,061.21c सीदञ् छ्येनो न योनिम् आ ॥ RV_9,061.22a स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । RV_9,061.22c वव्रिवांसम् महीर् अपः ॥ RV_9,061.23a सुवीरासो वयं धना जयेम सोम mŬhva÷ | RV_9,061.23c पुनानो वर्ध नो गिरः ॥ RV_9,061.24a त्वोतासस् तवावसा स्याम वन्वन्त आमुरः । RV_9,061.24c सोम व्रतेषु जागृहि ॥ RV_9,061.25a अपघ्नन् पवते मृधो ऽप सोमो अराव्णः । RV_9,061.25c गच्छन्न् इन्द्रस्य निष्कृतम् ॥ RV_9,061.26a महो नो राय आ भर पवमान जही मृधः । RV_9,061.26c रास्वेन्दो वीरवद् यशः ॥ RV_9,061.27a न त्वा शतं चन ह्रुतो राधो दित्सन्तम् आ मिनन् । RV_9,061.27c यत् पुनानो मखस्यसे ॥ RV_9,061.28a पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । RV_9,061.28c विश्वा अप द्विषो जहि ॥ RV_9,061.29a अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे । RV_9,061.29c सासह्याम पृतन्यतः ॥ RV_9,061.30a या ते भीमान्य् आयुधा तिग्मानि सन्ति धूर्वणे । RV_9,061.30c रक्षा समस्य नो निदः ॥ RV_9,062.01a एते असृग्रम् इन्दवस् तिरः पवित्रम् आशवः । RV_9,062.01c विश्वान्य् अभि सौभगा ॥ RV_9,062.02a विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । RV_9,062.02c तना कृण्वन्तो अर्वते ॥ RV_9,062.03a कृण्वन्तो वरिवो गवे ऽभ्य् अर्षन्ति सुष्टुतिम् । RV_9,062.03c इळाम् अस्मभ्यं संयतम् ॥ RV_9,062.04a असाव्य् अंशुर् मदायाप्सु दक्षो गिरिष्ठाः । RV_9,062.04c श्येनो न योनिम् आसदत् ॥ RV_9,062.05a शुभ्रम् अन्धो देववातम् अप्सु धूतो नृभिः सुतः । RV_9,062.05c स्वदन्ति गावः पयोभिः ॥ RV_9,062.06a आद् ईम् अश्वं न हेतारो ऽशूशुभन्न् अमृताय । RV_9,062.06c मध्वो रसं सधमादे ॥ RV_9,062.07a यास् ते धारा मधुश्चुतो ऽसृग्रम् इन्द ऊतये । RV_9,062.07c ताभिः पवित्रम् आसदः ॥ RV_9,062.08a सो अर्षेन्द्राय पीतये तिरो रोमाण्य् अव्यया । RV_9,062.08c सीदन् योना वनेष्व् आ ॥ RV_9,062.09a त्वम् इन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । RV_9,062.09c वरिवोविद् घृतम् पयः ॥ RV_9,062.10a अयं विचर्षणिर् हितः पवमानः स चेतति । RV_9,062.10c हिन्वान आप्यम् बृहत् ॥ RV_9,062.11a एष वृषा वृषव्रतः पवमानो अशस्तिहा । RV_9,062.11c करद् वसूनि दाशुषे ॥ RV_9,062.12a आ पवस्व सहस्रिणं रयिं गोमन्तम् अश्विनम् । RV_9,062.12c पुरुश्चन्द्रम् पुरुस्पृहम् ॥ RV_9,062.13a एष स्य परि षिच्यते मर्मृज्यमान आयुभिः । RV_9,062.13c उरुगायः कविक्रतुः ॥ RV_9,062.14a सहस्रोतिः शतामघो विमानो रजसः कविः । RV_9,062.14c इन्द्राय पवते मदः ॥ RV_9,062.15a गिरा जात इह स्तुत इन्दुर् इन्द्राय धीयते । RV_9,062.15c विर् योना वसताव् इव ॥ RV_9,062.16a पवमानः सुतो नृभिः सोमो वाजम् इवासरत् । RV_9,062.16c चमूषु शक्मनासदम् ॥ RV_9,062.17a तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे । RV_9,062.17c ऋषीणां सप्त धीतिभिः ॥ RV_9,062.18a तं सोतारो धनस्पृतम् आशुं वाजाय यातवे । RV_9,062.18c हरिं हिनोत वाजिनम् ॥ RV_9,062.19a आविशन् कलशं सुतो विश्वा अर्षन्न् अभि श्रियः । RV_9,062.19c शूरो न गोषु तिष्ठति ॥ RV_9,062.20a आ त इन्दो मदाय कम् पयो दुहन्त्य् आयवः । RV_9,062.20c देवा देवेभ्यो मधु ॥ RV_9,062.21a आ नः सोमम् पवित्र आ सृजता मधुमत्तमम् । RV_9,062.21c देवेभ्यो देवश्रुत्तमम् ॥ RV_9,062.22a एते सोमा असृक्षत गृणानाः श्रवसे महे । RV_9,062.22c मदिन्तमस्य धारया ॥ RV_9,062.23a अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि । RV_9,062.23c सनद्वाजः परि स्रव ॥ RV_9,062.24a उत नो गोमतीर् इषो विश्वा अर्ष परिष्टुभः । RV_9,062.24c गृणानो जमदग्निना ॥ RV_9,062.25a पवस्व वाचो अग्रियः सोम चित्राभिर् ऊतिभिः । RV_9,062.25c अभि विश्वानि काव्या ॥ RV_9,062.26a त्वं समुद्रिया अपो ऽग्रियो वाच ईरयन् । RV_9,062.26c पवस्व विश्वमेजय ॥ RV_9,062.27a तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । RV_9,062.27c तुभ्यम् अर्षन्ति सिन्धवः ॥ RV_9,062.28a प्र ते दिवो न वृष्टयो धारा यन्त्य् असश्चतः । RV_9,062.28c अभि शुक्राम् उपस्तिरम् ॥ RV_9,062.29a इन्द्रायेन्दुम् पुनीतनोग्रं दक्षाय साधनम् । RV_9,062.29c ईशानं वीतिराधसम् ॥ RV_9,062.30a पवमान ऋतः कविः सोमः पवित्रम् आसदत् । RV_9,062.30c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,063.01a आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् । RV_9,063.01c अस्मे श्रवांसि धारय ॥ RV_9,063.02a इषम् ऊर्जं च पिन्वस इन्द्राय मत्सरिन्तमः । RV_9,063.02c चमूष्व् आ नि षीदसि ॥ RV_9,063.03a सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् । RV_9,063.03c मधुमां अस्तु वायवे ॥ RV_9,063.04a एते असृग्रम् आशवो ऽति ह्वरांसि बभ्रवः । RV_9,063.04c सोमा ऋतस्य धारया ॥ RV_9,063.05a इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वम् आर्यम् । RV_9,063.05c अपघ्नन्तो अराव्णः ॥ RV_9,063.06a सुता अनु स्वम् आ रजो ऽभ्य् अर्षन्ति बभ्रवः । RV_9,063.06c इन्द्रं गच्छन्त इन्दवः ॥ RV_9,063.07a अया पवस्व धारया यया सूर्यम् अरोचयः । RV_9,063.07c हिन्वानो मानुषीर् अपः ॥ RV_9,063.08a अयुक्त सूर एतशम् पवमानो मनाव् अधि । RV_9,063.08c अन्तरिक्षेण यातवे ॥ RV_9,063.09a उत त्या हरितो दश सूरो अयुक्त यातवे । RV_9,063.09c इन्दुर् इन्द्र इति ब्रुवन् ॥ RV_9,063.10a परीतो वायवे सुतं गिर इन्द्राय मत्सरम् । RV_9,063.10c अव्यो वारेषु सिञ्चत ॥ RV_9,063.11a पवमान विदा रयिम् अस्मभ्यं सोम दुष्टरम् । RV_9,063.11c यो दूणाशो वनुष्यता ॥ RV_9,063.12a अभ्य् अर्ष सहस्रिणं रयिं गोमन्तम् अश्विनम् । RV_9,063.12c अभि वाजम् उत श्रवः ॥ RV_9,063.13a सोमो देवो न सूर्यो ऽद्रिभिः पवते सुतः । RV_9,063.13c दधानः कलशे रसम् ॥ RV_9,063.14a एते धामान्य् आर्या शुक्रा ऋतस्य धारया । RV_9,063.14c वाजं गोमन्तम् अक्षरन् ॥ RV_9,063.15a सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः । RV_9,063.15c पवित्रम् अत्य् अक्षरन् ॥ RV_9,063.16a प्र सोम मधुमत्तमो राये अर्ष पवित्र आ । RV_9,063.16c मदो यो देववीतमः ॥ RV_9,063.17a तम् ई मृजन्त्य् आयवो हरिं नदीषु वाजिनम् । RV_9,063.17c इन्दुम् इन्द्राय मत्सरम् ॥ RV_9,063.18a आ पवस्व हिरण्यवद् अश्वावत् सोम वीरवत् । RV_9,063.18c वाजं गोमन्तम् आ भर ॥ RV_9,063.19a परि वाजे न वाजयुम् अव्यो वारेषु सिञ्चत । RV_9,063.19c इन्द्राय मधुमत्तमम् ॥ RV_9,063.20a कविम् मृजन्ति मर्ज्यं धीभिर् विप्रा अवस्यवः । RV_9,063.20c वृषा कनिक्रद् अर्षति ॥ RV_9,063.21a वृषणं धीभिर् अप्तुरं सोमम् ऋतस्य धारया । RV_9,063.21c मती विप्राः सम् अस्वरन् ॥ RV_9,063.22a पवस्व देवायुषग् इन्द्रं गच्छतु ते मदः । RV_9,063.22c वायुम् आ रोह धर्मणा ॥ RV_9,063.23a पवमान नि तोशसे रयिं सोम श्रवाय्यम् । RV_9,063.23c प्रियः समुद्रम् आ विश ॥ RV_9,063.24a अपघ्नन् पवसे मृधः क्रतुवित् सोम मत्सरः । RV_9,063.24c नुदस्वादेवयुं जनम् ॥ RV_9,063.25a पवमाना असृक्षत सोमाः शुक्रास इन्दवः । RV_9,063.25c अभि विश्वानि काव्या ॥ RV_9,063.26a पवमानास आशवः शुभ्रा असृग्रम् इन्दवः । RV_9,063.26c घ्नन्तो विश्वा अप द्विषः ॥ RV_9,063.27a पवमाना divas pary अन्तरिक्षाद् असृक्षत । RV_9,063.27c पृथिव्या अधि सानवि ॥ RV_9,063.28a पुनानः सोम धारयेन्दो विश्वा अप स्रिधः । RV_9,063.28c जहि रक्षांसि सुक्रतो ॥ RV_9,063.29a अपघ्नन् सोम रक्षसो ऽभ्य् अर्ष कनिक्रदत् । RV_9,063.29c द्युमन्तं शुष्मम् उत्तमम् ॥ RV_9,063.30a अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा । RV_9,063.30c इन्दो विश्वानि वार्या ॥ RV_9,064.01a वृषा सोम द्युमां असि वृषा देव वृषव्रतः । RV_9,064.01c वृषा धर्माणि दधिषे ॥ RV_9,064.02a वृष्णस् ते वृष्ण्यं शवो वृषा वनं वृषा मदः । RV_9,064.02c सत्यं वृषन् वृषेद् असि ॥ RV_9,064.03a अश्वो न चक्रदो वृषा सं गा इन्दो सम् अर्वतः । RV_9,064.03c वि नो राये दुरो वृधि ॥ RV_9,064.04a असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । RV_9,064.04c शुक्रासो वीरयाशवः ॥ RV_9,064.05a शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः । RV_9,064.05c पवन्ते वारे अव्यये ॥ RV_9,064.06a ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा । RV_9,064.06c पवन्ताम् आन्तरिक्ष्या ॥ RV_9,064.07a पवमानस्य विश्ववित् प्र ते सर्गा असृक्षत । RV_9,064.07c सूर्यस्येव न रश्मयः ॥ RV_9,064.08a केतुं कृण्वन् दिवस् परि विश्वा रूपाभ्य् अर्षसि । RV_9,064.08c समुद्रः सोम पिन्वसे ॥ RV_9,064.09a हिन्वानो वाचम् इष्यसि पवमान विधर्मणि । RV_9,064.09c अक्रान् देवो न सूर्यः ॥ RV_9,064.10a इन्दुः पविष्ट चेतनः प्रियः कवीनाम् मती । RV_9,064.10c सृजद् अश्वं रथीर् इव ॥ RV_9,064.11a ऊर्मिर् यस् ते पवित्र आ देवावीः पर्यक्षरत् । RV_9,064.11c सीदन्न् ऋतस्य योनिम् आ ॥ RV_9,064.12a स नो अर्ष पवित्र आ मदो यो देववीतमः । RV_9,064.12c इन्दव् इन्द्राय पीतये ॥ RV_9,064.13a इषे पवस्व धारया मृज्यमानो मनीषिभिः । RV_9,064.13c इन्दो रुचाभि गा इहि ॥ RV_9,064.14a पुनानो varivas k­dhy ऊर्जं जनाय गिर्वणः । RV_9,064.14c हरे सृजान आशिरम् ॥ RV_9,064.15a पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । RV_9,064.15c द्युतानो वाजिभिर् यतः ॥ RV_9,064.16a प्र हिन्वानास इन्दवो ऽच्छा समुद्रम् आशवः । RV_9,064.16c धिया जूता असृक्षत ॥ RV_9,064.17a मर्मृजानास आयवो वृथा समुद्रम् इन्दवः । RV_9,064.17c अग्मन्न् ऋतस्य योनिम् आ ॥ RV_9,064.18a परि णो याह्य् अस्मयुर् विश्वा वसून्य् ओजसा । RV_9,064.18c पाहि नः शर्म वीरवत् ॥ RV_9,064.19a मिमाति वह्निर् एतशः पदं युजान ऋक्वभिः । RV_9,064.19c प्र यत् समुद्र आहितः ॥ RV_9,064.20a आ यद् योनिं हिरण्ययम् आशुर् ऋतस्य सीदति । RV_9,064.20c जहात्य् अप्रचेतसः ॥ RV_9,064.21a अभि वेना अनूषतेयक्षन्ति प्रचेतसः । RV_9,064.21c मज्जन्त्य् अविचेतसः ॥ RV_9,064.22a इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । RV_9,064.22c ऋतस्य योनिम् आसदम् ॥ RV_9,064.23a तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः । RV_9,064.23c सं त्वा मृजन्त्य् आयवः ॥ RV_9,064.24a रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे । RV_9,064.24c पवमानस्य मरुतः ॥ RV_9,064.25a त्वं सोम विपश्चितम् पुनानो वाचम् इष्यसि । RV_9,064.25c इन्दो सहस्रभर्णसम् ॥ RV_9,064.26a उतो सहस्रभर्णसं वाचं सोम मखस्युवम् । RV_9,064.26c पुनान इन्दव् आ भर ॥ RV_9,064.27a पुनान इन्दव् एषाम् पुरुहूत जनानाम् । RV_9,064.27c प्रियः समुद्रम् आ विश ॥ RV_9,064.28a दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । RV_9,064.28c सोमाः शुक्रा गवाशिरः ॥ RV_9,064.29a हिन्वानो हेतृभिर् यत आ वाजं वाज्य् अक्रमीत् । RV_9,064.29c सीदन्तो वनुषो यथा ॥ RV_9,064.30a ऋधक् सोम स्वस्तये संजग्मानो दिवः कविः । RV_9,064.30c पवस्व सूर्यो दृशे ॥ RV_9,065.01a हिन्वन्ति सूरम् उस्रयः स्वसारो जामयस् पतिम् । RV_9,065.01c महाम् इन्दुम् महीयुवः ॥ RV_9,065.02a पवमान रुचा-रुचा देवो देवेभ्यस् परि । RV_9,065.02c विश्वा वसून्य् आ विश ॥ RV_9,065.03a आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः । RV_9,065.03c इषे पवस्व संयतम् ॥ RV_9,065.04a वृषा ह्य् असि भानुना द्युमन्तं त्वा हवामहे । RV_9,065.04c पवमान स्वाध्यः ॥ RV_9,065.05a आ पवस्व सुवीर्यम् मन्दमानः स्वायुध । RV_9,065.05c इहो ष्व् इन्दव् आ गहि ॥ RV_9,065.06a यद् अद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः । RV_9,065.06c द्रुणा सधस्थम् अश्नुषे ॥ RV_9,065.07a प्र सोमाय व्यश्ववत् पवमानाय गायत । RV_9,065.07c महे सहस्रचक्षसे ॥ RV_9,065.08a यस्य वर्णम् मधुश्चुतं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,065.08c इन्दुम् इन्द्राय पीतये ॥ RV_9,065.09a तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः । RV_9,065.09c सखित्वम् आ वृणीमहे ॥ RV_9,065.10a वृषा पवस्व धारया मरुत्वते च मत्सरः । RV_9,065.10c विश्वा दधान ओजसा ॥ RV_9,065.11a तं त्वा धर्तारम् ओण्योः पवमान स्वर्दृशम् । RV_9,065.11c हिन्वे वाजेषु वाजिनम् ॥ RV_9,065.12a अया चित्तो विपानया हरिः पवस्व धारया । RV_9,065.12c युजं वाजेषु चोदय ॥ RV_9,065.13a आ न इन्दो महीम् इषम् पवस्व विश्वदर्शतः । RV_9,065.13c अस्मभ्यं सोम गातुवित् ॥ RV_9,065.14a आ कलशा अनूषतेन्दो धाराभिर् ओजसा । RV_9,065.14c एन्द्रस्य पीतये विश ॥ RV_9,065.15a यस्य ते मद्यं रसं तीव्रं दुहन्त्य् अद्रिभिः । RV_9,065.15c स पवस्वाभिमातिहा ॥ RV_9,065.16a राजा मेधाभिर् ईयते पवमानो मनाव् अधि । RV_9,065.16c अन्तरिक्षेण यातवे ॥ RV_9,065.17a आ न इन्दो शतग्विनं गवाम् पोषं स्वश्व्यम् । RV_9,065.17c वहा भगत्तिम् ऊतये ॥ RV_9,065.18a आ नः सोम सहो जुवो रूपं न वर्चसे भर । RV_9,065.18c सुष्वाणो देववीतये ॥ RV_9,065.19a अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् । RV_9,065.19c सीदञ् छ्येनो न योनिम् आ ॥ RV_9,065.20a अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,065.20c सोमो अर्षति विष्णवे ॥ RV_9,065.21a इषं तोकाय नो दधद् अस्मभ्यं सोम विश्वतः । RV_9,065.21c आ पवस्व सहस्रिणम् ॥ RV_9,065.22a ये सोमासः परावति ये अर्वावति सुन्विरे । RV_9,065.22c ये वादः शर्यणावति ॥ RV_9,065.23a य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् । RV_9,065.23c ये वा जनेषु पञ्चसु ॥ RV_9,065.24a ते नो वृष्टिं दिवस् परि पवन्ताम् आ सुवीर्यम् । RV_9,065.24c सुवाना देवास इन्दवः ॥ RV_9,065.25a पवते हर्यतो हरिर् गृणानो जमदग्निना । RV_9,065.25c हिन्वानो गोर् अधि त्वचि ॥ RV_9,065.26a प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः । RV_9,065.26c श्रीणाना अप्सु मृञ्जत ॥ RV_9,065.27a तं त्वा सुतेष्व् आभुवो हिन्विरे देवतातये । RV_9,065.27c स पवस्वानया रुचा ॥ RV_9,065.28a आ ते दक्षम् मयोभुवं वह्निम् अद्या वृणीमहे । RV_9,065.28c पान्तम् आ पुरुस्पृहम् ॥ RV_9,065.29a आ मन्द्रम् आ वरेण्यम् आ विप्रम् आ मनीषिणम् । RV_9,065.29c पान्तम् आ पुरुस्पृहम् ॥ RV_9,065.30a आ रयिम् आ सुचेतुनम् आ सुक्रतो तनूष्व् आ । RV_9,065.30c पान्तम् आ पुरुस्पृहम् ॥ RV_9,066.01a पवस्व विश्वचर्षणे ऽभि विश्वानि काव्या । RV_9,066.01c सखा सखिभ्य Ŭya÷ ॥ RV_9,066.02a ताभ्यां विश्वस्य राजसि ये पवमान धामनी । RV_9,066.02c प्रतीची सोम तस्थतुः ॥ RV_9,066.03a परि धामानि यानि ते त्वं सोमासि विश्वतः । RV_9,066.03c पवमान ऋतुभिः कवे ॥ RV_9,066.04a पवस्व जनयन्न् इषो ऽभि विश्वानि वार्या । RV_9,066.04c सखा सखिभ्य ऊतये ॥ RV_9,066.05a तव शुक्रासो अर्चयो दिवस् पृष्ठे वि तन्वते । RV_9,066.05c पवित्रं सोम धामभिः ॥ RV_9,066.06a तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते । RV_9,066.06c तुभ्यं धावन्ति धेनवः ॥ RV_9,066.07a प्र सोम याहि धारया सुत इन्द्राय मत्सरः । RV_9,066.07c दधानो अक्षिति श्रवः ॥ RV_9,066.08a सम् उ त्वा धीभिर् अस्वरन् हिन्वतीः सप्त जामयः । RV_9,066.08c विप्रम् आजा विवस्वतः ॥ RV_9,066.09a मृजन्ति त्वा सम् अग्रुवो ऽव्ये जीराव् अधि ष्वणि । RV_9,066.09c रेभो यद् अज्यसे वने ॥ RV_9,066.10a पवमानस्य ते कवे वाजिन् सर्गा असृक्षत । RV_9,066.10c अर्वन्तो न श्रवस्यवः ॥ RV_9,066.11a अच्छा कोशम् मधुश्चुतम् असृग्रं वारे अव्यये । RV_9,066.11c अवावशन्त धीतयः ॥ RV_9,066.12a अच्छा समुद्रम् इन्दवो ऽस्तं गावो न धेनवः । RV_9,066.12c अग्मन्न् ऋतस्य योनिम् आ ॥ RV_9,066.13a प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः । RV_9,066.13c यद् गोभिर् वासयिष्यसे ॥ RV_9,066.14a अस्य ते सख्ये वयम् इयक्षन्तस् त्वोतयः । RV_9,066.14c इन्दो सखित्वम् उश्मसि ॥ RV_9,066.15a आ पवस्व गविष्टये महे सोम नृचक्षसे । RV_9,066.15c एन्द्रस्य जठरे विश ॥ RV_9,066.16a महां असि सोम ज्येष्ठ उग्राणाम् इन्द ओजिष्ठः । RV_9,066.16c युध्वा सञ् छश्वज् जिगेथ ॥ RV_9,066.17a य उग्रेभ्यश् चिद् ojÅyä छूरेभ्यश् चिच् छूरतरः । RV_9,066.17c भूरिदाभ्यश् चिन् मंहीयान् ॥ RV_9,066.18a त्वं सोम सूर एषस् तोकस्य साता तनूनाम् । RV_9,066.18c वृणीमहे सख्याय वृणीमहे युज्याय ॥ RV_9,066.19a अग्न आयूंषि पवस आ सुवोर्जम् इषं च नः । RV_9,066.19c आरे बाधस्व दुच्छुनाम् ॥ RV_9,066.20a अग्निर् ऋषिः पवमानः päcajanya÷ पुरोहितः । RV_9,066.20c तम् ईमहे महागयम् ॥ RV_9,066.21a अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । RV_9,066.21c दधद् रयिम् मयि पोषम् ॥ RV_9,066.22a पवमानो अति स्रिधो ऽभ्य् अर्षति सुष्टुतिम् । RV_9,066.22c सूरो न विश्वदर्शतः ॥ RV_9,066.23a स मर्मृजान आयुभिः प्रयस्वान् प्रयसे हितः । RV_9,066.23c इन्दुर् अत्यो विचक्षणः ॥ RV_9,066.24a पवमान ऋतम् बृहच् छुक्रं ज्योतिर् अजीजनत् । RV_9,066.24c कृष्णा तमांसि जङ्घनत् ॥ RV_9,066.25a पवमानस्य जङ्घ्नतो हरेश् चन्द्रा असृक्षत । RV_9,066.25c जीरा अजिरशोचिषः ॥ RV_9,066.26a पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । RV_9,066.26c हरिश्चन्द्रो मरुद्गणः ॥ RV_9,066.27a पवमानो व्य् अश्नवद् रश्मिभिर् वाजसातमः । RV_9,066.27c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,066.28a प्र सुवान इन्दुर् अक्षाः पवित्रम् अत्य् अव्ययम् । RV_9,066.28c पुनान इन्दुर् इन्द्रम् आ ॥ RV_9,066.29a एष सोमो अधि त्वचि गवां क्रीळत्य् अद्रिभिः । RV_9,066.29c इन्द्रम् मदाय जोहुवत् ॥ RV_9,066.30a यस्य ते द्युम्नवत् पयः पवमानाभृतं दिवः । RV_9,066.30c तेन नो मृळ जीवसे ॥ RV_9,067.01a त्वं सोमासि धारयुर् मन्द्र ओजिष्ठो अध्वरे । RV_9,067.01c पवस्व मंहयद्रयिः ॥ RV_9,067.02a त्वं सुतो नृमादनो दधन्वान् मत्सरिन्तमः । RV_9,067.02c इन्द्राय सूरिर् अन्धसा ॥ RV_9,067.03a त्वं सुष्वाणो अद्रिभिर् अभ्य् अर्ष कनिक्रदत् । RV_9,067.03c द्युमन्तं शुष्मम् उत्तमम् ॥ RV_9,067.04a इन्दुर् हिन्वानो अर्षति तिरो वाराण्य् अव्यया । RV_9,067.04c हरिर् वाजम् अचिक्रदत् ॥ RV_9,067.05a इन्दो व्य् अव्यम् अर्षसि वि श्रवांसि वि सौभगा । RV_9,067.05c वि वाजान् सोम गोमतः ॥ RV_9,067.06a आ न इन्दो शतग्विनं रयिं गोमन्तम् अश्विनम् । RV_9,067.06c भरा सोम सहस्रिणम् ॥ RV_9,067.07a पवमानास इन्दवस् तिरः पवित्रम् आशवः । RV_9,067.07c इन्द्रं यामेभिर् आशत ॥ RV_9,067.08a ककुहः सोम्यो रस इन्दुर् इन्द्राय पूर्व्यः । RV_9,067.08c आयुः पवत आयवे ॥ RV_9,067.09a हिन्वन्ति सूरम् उस्रयः पवमानम् मधुश्चुतम् । RV_9,067.09c अभि गिरा सम् अस्वरन् ॥ RV_9,067.10a अविता नो अजाश्वः पूषा यामनि-यामनि । RV_9,067.10c आ भक्षत् कन्यासु नः ॥ RV_9,067.11a अयं सोमः कपर्दिने घृतं न पवते मधु । RV_9,067.11c आ भक्षत् कन्यासु नः ॥ RV_9,067.12a अयं त आघृणे सुतो घृतं न पवते शुचि । RV_9,067.12c आ भक्षत् कन्यासु नः ॥ RV_9,067.13a वाचो जन्तुः कवीनाम् पवस्व सोम धारया । RV_9,067.13c देवेषु रत्नधा असि ॥ RV_9,067.14a आ कलशेषु धावति श्येनो वर्म वि गाहते । RV_9,067.14c अभि द्रोणा कनिक्रदत् ॥ RV_9,067.15a परि प्र सोम ते रसो ऽसर्जि कलशे सुतः । RV_9,067.15c श्येनो न तक्तो अर्षति ॥ RV_9,067.16a पवस्व सोम मन्दयन्न् इन्द्राय मधुमत्तमः ॥ RV_9,067.17a असृग्रन् देववीतये वाजयन्तो रथा इव ॥ RV_9,067.18a ते सुतासो मदिन्तमाः शुक्रा वायुम् असृक्षत ॥ RV_9,067.19a ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि । RV_9,067.19c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,067.20a एष तुन्नो अभिष्टुतः पवित्रम् अति गाहते । RV_9,067.20c रक्षोहा वारम् अव्ययम् ॥ RV_9,067.21a यद् अन्ति यच् च दूरके भयं विन्दति माम् इह । RV_9,067.21c पवमान वि तज् जहि ॥ RV_9,067.22a पवमानः सो अद्य नः पवित्रेण विचर्षणिः । RV_9,067.22c यः पोता स पुनातु नः ॥ RV_9,067.23a यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तर् आ । RV_9,067.23c ब्रह्म तेन पुनीहि नः ॥ RV_9,067.24a यत् ते पवित्रम् अर्चिवद् अग्ने तेन पुनीहि नः । RV_9,067.24c ब्रह्मसवैः पुनीहि नः ॥ RV_9,067.25a उभाभ्यां देव सवितः पवित्रेण सवेन च । RV_9,067.25c माम् पुनीहि विश्वतः ॥ RV_9,067.26a त्रिभिष् ट्वं देव सवितर् वर्षिष्ठैः सोम धामभिः । RV_9,067.26c अग्ने दक्षैः पुनीहि नः ॥ RV_9,067.27a पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । RV_9,067.27c विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥ RV_9,067.28a प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिर् अंशुभिः । RV_9,067.28c देवेभ्य उत्तमं हविः ॥ RV_9,067.29a उप प्रियम् पनिप्नतं युवानम् आहुतीवृधम् । RV_9,067.29c अगन्म बिभ्रतो नमः ॥ RV_9,067.30a अलाय्यस्य परशुर् ननाश तम् आ पवस्व देव सोम । RV_9,067.30c आखुं चिद् एव देव सोम ॥ RV_9,067.31a यः पावमानीर् अध्येत्य् ऋषिभिः सम्भृतं रसम् । RV_9,067.31c सर्वं स पूतम् अश्नाति स्वदितम् मातरिश्वना ॥ RV_9,067.32a पावमानीर् यो अध्येत्य् ऋषिभिः सम्भृतं रसम् । RV_9,067.32c तस्मै सरस्वती दुहे क्षीरं सर्पिर् मधूदकम् ॥ RV_9,068.01a प्र देवम् अच्छा मधुमन्त इन्दवो ऽसिष्यदन्त गाव आ न धेनवः । RV_9,068.01c बर्हिषदो वचनावन्त ऊधभिः परिस्रुतम् उस्रिया निर्णिजं धिरे ॥ RV_9,068.02a स रोरुवद् अभि पूर्वा अचिक्रदद् उपारुहः श्रथयन् स्वादते हरिः । RV_9,068.02c तिरः पवित्रम् परियन्न् उरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥ RV_9,068.03a वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वद् अक्षिता । RV_9,068.03c मही अपारे रजसी विवेविदद् अभिव्रजन्न् अक्षितम् पाज आ ददे ॥ RV_9,068.04a स मातरा विचरन् वाजयन्न् अपः प्र मेधिरः स्वधया पिन्वते पदम् । RV_9,068.04c अंशुर् यवेन पिपिशे यतो नृभिः सं जामिभिर् नसते रक्षते शिरः ॥ RV_9,068.05a सं दक्षेण मनसा जायते कविर् ऋतस्य गर्भो निहितो यमा परः । RV_9,068.05c यूना ह सन्ता प्रथमं वि जज्ञतुर् गुहा हितं जनिम नेमम् उद्यतम् ॥ RV_9,068.06a मन्द्रस्य रूपं विविदुर् मनीषिणः श्येनो यद् अन्धो अभरत् परावतः । RV_9,068.06c तम् मर्जयन्त सुवृधं नदीष्व् आं उशन्तम् अंशुम् परियन्तम् ऋग्मियम् ॥ RV_9,068.07a त्वाम् मृजन्ति दश योषणः सुतं सोम ऋषिभिर् मतिभिर् धीतिभिर् हितम् । RV_9,068.07c अव्यो वारेभिर् उत देवहूतिभिर् नृभिर् यतो वाजम् आ दर्षि सातये ॥ RV_9,068.08a परिप्रयन्तं वय्यं सुषंसदं सोमम् मनीषा अभ्य् अनूषत स्तुभः । RV_9,068.08c यो धारया मधुमां ऊर्मिणा दिव इयर्ति वाचं रयिषाऌ अमर्त्यः ॥ RV_9,068.09a अयं दिव इयर्ति विश्वम् आ रजः सोमः पुनानः कलशेषु सीदति । RV_9,068.09c अद्भिर् गोभिर् मृज्यते अद्रिभिः सुतः पुनान इन्दुर् वरिवो विदत् प्रियम् ॥ RV_9,068.10a एवा नः सोम परिषिच्यमानो वयो दधच् चित्रतमम् पवस्व । RV_9,068.10c अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥ RV_9,069.01a इषुर् न धन्वन् प्रति धीयते मतिर् वत्सो न मातुर् उप सर्ज्य् ऊधनि । RV_9,069.01c उरुधारेव दुहे अग्र आयत्य् अस्य व्रतेष्व् अपि सोम इष्यते ॥ RV_9,069.02a उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तर् आसनि । RV_9,069.02c पवमानः संतनिः प्रघ्नताम् इव मधुमान् द्रप्सः परि वारम् अर्षति ॥ RV_9,069.03a अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीर् अदितेर् ऋतं यते । RV_9,069.03c हरिर् अक्रान् यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥ RV_9,069.04a उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीर् उप यन्ति निष्कृतम् । RV_9,069.04c अत्य् अक्रमीद् अर्जुनं वारम् अव्ययम् अत्कं न निक्तम् परि सोमो अव्यत ॥ RV_9,069.05a अमृक्तेन रुशता वाससा हरिर् अमर्त्यो निर्णिजानः परि व्यत । RV_9,069.05c दिवस् पृष्ठम् बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर् नभस्मयम् ॥ RV_9,069.06a सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकम् ईरते । RV_9,069.06c तन्तुं ततम् परि सर्गास आशवो नेन्द्राद् ऋते पवते धाम किं चन ॥ RV_9,069.07a सिन्धोर् इव प्रवणे निम्न आशवो वृषच्युता मदासो गातुम् आशत । RV_9,069.07c शं नो निवेशे द्विपदे चतुष्पदे ऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः ॥ RV_9,069.08a आ नः पवस्व वसुमद् धिरण्यवद् अश्वावद् गोमद् यवमत् सुवीर्यम् । RV_9,069.08c यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥ RV_9,069.09a एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिम् अच्छ । RV_9,069.09c सुताः पवित्रम् अति यन्त्य् अव्यं हित्वी वव्रिं हरितो वृष्टिम् अच्छ ॥ RV_9,069.10a इन्दव् इन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः । RV_9,069.10c भरा चन्द्राणि गृणते वसूनि देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_9,070.01a त्रिर् अस्मै सप्त धेनवो दुदुह्रे सत्याम् आशिरम् पूर्व्ये व्योमनि । RV_9,070.01c चत्वार्य् अन्या भुवनानि निर्णिजे चारूणि चक्रे यद् ऋतैर् अवर्धत ॥ RV_9,070.02a स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । RV_9,070.02c तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥ RV_9,070.03a ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु । RV_9,070.03c येभिर् नृम्णा च देव्या च पुनत आद् इद् राजानम् मनना अगृभ्णत ॥ RV_9,070.04a स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा । RV_9,070.04c व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥ RV_9,070.05a स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः । RV_9,070.05c वृषा शुष्मेण बाधते वि दुर्मतीर् आदेदिशानः शर्यहेव शुरुधः ॥ RV_9,070.06a स मातरा न ददृशान उस्रियो नानदद् एति मरुताम् इव स्वनः । RV_9,070.06c जानन्न् ऋतम् प्रथमं यत् स्वर्णरम् प्रशस्तये कम् अवृणीत सुक्रतुः ॥ RV_9,070.07a रुवति भीमो वृषभस् तविष्यया ӭङ्गे शिशानो हरिणी विचक्षणः । RV_9,070.07c आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग् भवति निर्णिग् अव्ययी ॥ RV_9,070.08a शुचिः पुनानस् तन्वम् अरेपसम् अव्ये हरिर् न्य् अधाविष्ट सानवि । RV_9,070.08c जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥ RV_9,070.09a पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानम् आ विश । RV_9,070.09c पुरा नो बाधाद् दुरिताति पारय क्षेत्रविद् धि दिश आहा विपृच्छते ॥ RV_9,070.10a हितो न सप्तिर् अभि वाजम् अर्षेन्द्रस्येन्दो जठरम् आ पवस्व । RV_9,070.10c नावा न सिन्धुम् अति पर्षि vidvä छूरो न युध्यन्न् अव नो निद स्पः ॥ RV_9,071.01a आ दक्षिणा सृज्यते शुष्म्य् आसदं वेति द्रुहो रक्षसः पाति जागृविः । RV_9,071.01c हरिर् ओपशं कृणुते नभस् पय उपस्तिरे चम्वोर् ब्रह्म निर्णिजे ॥ RV_9,071.02a प्र कृष्टिहेव शूष एति रोरुवद् असुर्यं वर्णं नि रिणीते अस्य तम् । RV_9,071.02c जहाति वव्रिम् पितुर् एति निष्कृतम् उपप्रुतं कृणुते निर्णिजं तना ॥ RV_9,071.03a अद्रिभिः सुतः पवते गभस्त्योर् वृषायते नभसा वेपते मती । RV_9,071.03c स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥ RV_9,071.04a परि द्युक्षं सहसः पर्वतावृधम् मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् । RV_9,071.04c आ यस्मिन् गावः सुहुताद ऊधनि मूर्धञ् छ्रीणन्त्य् अग्रियं वरीमभिः ॥ RV_9,071.05a सम् ई रथं न भुरिजोर् अहेषत दश स्वसारो अदितेर् उपस्थ आ । RV_9,071.05c जिगाद् उप ज्रयति गोर् अपीच्यम् पदं यद् अस्य मतुथा अजीजनन् ॥ RV_9,071.06a श्येनो न योनिं सदनं धिया कृतं हिरण्ययम् आसदं देव एषति । RV_9,071.06c ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवां अप्य् एति यज्ञियः ॥ RV_9,071.07a परा व्यक्तो अरुषो दिवः कविर् वृषा त्रिपृष्ठो अनविष्ट गा अभि । RV_9,071.07c सहस्रणीतिर् यतिः परायती रेभो न पूर्वीर् उषसो वि राजति ॥ RV_9,071.08a त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत् समृता सेधति स्रिधः । RV_9,071.08c अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥ RV_9,071.09a उक्षेव यूथा परियन्न् अरावीद् अधि त्विषीर् अधित सूर्यस्य । RV_9,071.09c दिव्यः सुपर्णो ऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥ RV_9,072.01a हरिम् मृजन्त्य् अरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते । RV_9,072.01c उद् वाचम् ईरयति हिन्वते मती पुरुष्टुतस्य कति चित् परिप्रियः ॥ RV_9,072.02a साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यद् आदुहुः । RV_9,072.02c यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर् दशभिः काम्यम् मधु ॥ RV_9,072.03a अरममाणो अत्य् एति गा अभि सूर्यस्य प्रियं दुहितुस् तिरो रवम् । RV_9,072.03c अन्व् अस्मै जोषम् अभरद् विनङ्गृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥ RV_9,072.04a नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर् गवाम् प्रदिव इन्दुर् ऋत्वियः । RV_9,072.04c पुरन्धिवान् मनुषो यज्ञसाधनः शुचिर् धिया पवते सोम इन्द्र ते ॥ RV_9,072.05a नृबाहुभ्यां चोदितो धारया सुतो ऽनुष्वधम् पवते सोम इन्द्र ते । RV_9,072.05c आप्राः क्रतून् सम् अजैर् अध्वरे मतीर् वेर् न द्रुषच् चम्वोर् आसदद् धरिः ॥ RV_9,072.06a अंशुं दुहन्ति स्तनयन्तम् अक्षितं कविं कवयो ऽपसो मनीषिणः । RV_9,072.06c सम् ई गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥ RV_9,072.07a नाभा पृथिव्या धरुणो महो दिवो ऽपाम् ऊर्मौ सिन्धुष्व् अन्तर् उक्षितः । RV_9,072.07c इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥ RV_9,072.08a स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्न् आधून्वते च सुक्रतो । RV_9,072.08c मा नो निर् भाग् वसुनः सादनस्पृशो रयिम् पिशङ्गम् बहुलं वसीमहि ॥ RV_9,072.09a आ तू न इन्दो शतदात्व् अश्व्यं सहस्रदातु पशुमद् धिरण्यवत् । RV_9,072.09c उप मास्व बृहती रेवतीर् इषो ऽधि स्तोत्रस्य पवमान नो गहि ॥ RV_9,073.01a स्रक्वे द्रप्सस्य धमतः सम् अस्वरन्न् ऋतस्य योना सम् अरन्त नाभयः । RV_9,073.01c त्रीन् स मूर्ध्नो असुरश् चक्र आरभे सत्यस्य नावः सुकृतम् अपीपरन् ॥ RV_9,073.02a सम्यक् सम्यञ्चो महिषा अहेषत सिन्धोर् ऊर्माव् अधि वेना अवीविपन् । RV_9,073.02c मधोर् धाराभिर् जनयन्तो अर्कम् इत् प्रियाम् इन्द्रस्य तन्वम् अवीवृधन् ॥ RV_9,073.03a पवित्रवन्तः परि वाचम् आसते पितैषाम् प्रत्नो अभि रक्षति व्रतम् । RV_9,073.03c महः समुद्रं वरुणस् तिरो दधे धीरा इच् छेकुर् धरुणेष्व् आरभम् ॥ RV_9,073.04a सहस्रधारे ऽव ते सम् अस्वरन् दिवो नाके मधुजिह्वा असश्चतः । RV_9,073.04c अस्य स्पशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः सन्ति सेतवः ॥ RV_9,073.05a पितुर् मातुर् अध्य् आ ये समस्वरन्न् ऋचा शोचन्तः संदहन्तो अव्रतान् । RV_9,073.05c इन्द्रद्विष्टाम् अप धमन्ति मायया त्वचम् असिक्नीम् भूमनो दिवस् परि ॥ RV_9,073.06a प्रत्नान् मानाद् अध्य् आ ये समस्वरञ् छ्लोकयन्त्रासो रभसस्य मन्तवः । RV_9,073.06c अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥ RV_9,073.07a सहस्रधारे वितते पवित्र आ वाचम् पुनन्ति कवयो मनीषिणः । RV_9,073.07c रुद्रास एषाम् इषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥ RV_9,073.08a ऋतस्य गोपा न दभाय सुक्रतुस् त्री ष पवित्रा हृद्य् अन्तर् आ दधे । RV_9,073.08c विद्वान् स विश्वा भुवनाभि पश्यत्य् अवाजुष्टान् विध्यति कर्ते अव्रतान् ॥ RV_9,073.09a ऋतस्य तन्तुर् विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया । RV_9,073.09c धीराश् चित् तत् समिनक्षन्त आशतात्रा कर्तम् अव पदात्य् अप्रभुः ॥ RV_9,074.01a शिशुर् न जातो ऽव चक्रदद् वने स्वर् यद् वाज्य् अरुषः सिषासति । RV_9,074.01c दिवो रेतसा सचते पयोवृधा तम् ईमहे सुमती शर्म सप्रथः ॥ RV_9,074.02a दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः । RV_9,074.02c सेमे मही रोदसी यक्षद् आवृता समीचीने दाधार सम् इषः कविः ॥ RV_9,074.03a महि प्सरः सुकृतं सोम्यम् मधूर्वी गव्यूतिर् अदितेर् ऋतं यते । RV_9,074.03c ईशे यो वृष्टेर् इत उस्रियो वृषापां नेता य इतऊतिर् ऋग्मियः ॥ RV_9,074.04a आत्मन्वन् नभो दुह्यते घृतम् पय ऋतस्य नाभिर् अमृतं वि जायते । RV_9,074.04c समीचीनाः सुदानवः प्रीणन्ति तं नरो हितम् अव मेहन्ति पेरवः ॥ RV_9,074.05a अरावीद् अंशुः सचमान ऊर्मिणा देवाव्यम् मनुषे पिन्वति त्वचम् । RV_9,074.05c दधाति गर्भम् अदितेर् उपस्थ आ येन तोकं च तनयं च धामहे ॥ RV_9,074.06a सहस्रधारे ऽव ता असश्चतस् तृतीये सन्तु रजसि प्रजावतीः । RV_9,074.06c चतस्रो नाभो निहिता अवो दिवो हविर् भरन्त्य् अमृतं घृतश्चुतः ॥ RV_9,074.07a श्वेतं रूपं कृणुते यत् सिषासति सोमो mŬhvÃæ असुरो वेद भूमनः । RV_9,074.07c धिया शमी sacate sem abhi pravad divas kavandham ava दर्षद् उद्रिणम् ॥ RV_9,074.08a अध श्वेतं कलशं गोभिर् अक्तं कार्ष्मन्न् आ वाज्य् अक्रमीत् ससवान् । RV_9,074.08c आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥ RV_9,074.09a अद्भिः सोम पपृचानस्य ते रसो ऽव्यो वारं वि पवमान धावति । RV_9,074.09c स मृज्यमानः कविभिर् मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥ RV_9,075.01a अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । RV_9,075.01c आ सूर्यस्य बृहतो बृहन्न् अधि रथं विष्वञ्चम् अरुहद् विचक्षणः ॥ RV_9,075.02a ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर् धियो अस्या अदाभ्यः । RV_9,075.02c दधाति पुत्रः पित्रोर् अपीच्यं नाम तृतीयम् अधि रोचने दिवः ॥ RV_9,075.03a अव द्युतानः कलशां अचिक्रदन् नृभिर् येमानः कोश आ हिरण्यये । RV_9,075.03c अभीम् ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥ RV_9,075.04a अद्रिभिः सुतो मतिभिश् चनोहितः प्ररोचयन् रोदसी मातरा शुचिः । RV_9,075.04c रोमाण्य् अव्या समया वि धावति मधोर् धारा पिन्वमाना दिवे-दिवे ॥ RV_9,075.05a परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् । RV_9,075.05c ये ते मदा आहनसो विहायसस् तेभिर् इन्द्रं चोदय दातवे मघम् ॥ RV_9,076.01a धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानाम् अनुमाद्यो नृभिः । RV_9,076.01c हरिः सृजानो अत्यो न सत्वभिर् वृथा पाजांसि कृणुते नदीष्व् आ ॥ RV_9,076.02a शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन् रथिरो गविष्टिषु । RV_9,076.02c इन्द्रस्य शुष्मम् ईरयन्न् अपस्युभिर् इन्दुर् हिन्वानो अज्यते मनीषिभिः ॥ RV_9,076.03a इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्व् आ विश । RV_9,076.03c प्र णः पिन्व विद्युद् अभ्रेव रोदसी धिया न वाजां उप मासि शश्वतः ॥ RV_9,076.04a विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिम् ­«i«ÃÊ अवीवशत् । RV_9,076.04c यः सूर्यस्यासिरेण मृज्यते पिता मतीनाम् असमष्टकाव्यः ॥ RV_9,076.05a वृषेव यूथा परि कोशम् अर्षस्य् अपाम् उपस्थे वृषभः कनिक्रदत् । RV_9,076.05c स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥ RV_9,077.01a एष प्र कोशे मधुमां अचिक्रदद् इन्द्रस्य वज्रो वपुषो वपुष्टरः । RV_9,077.01c अभीम् ऋतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥ RV_9,077.02a स पूर्व्यः पवते यं दिवस् परि श्येनो मथायद् इषितस् तिरो रजः । RV_9,077.02c स मध्व आ युवते वेविजान इत् कृशानोर् अस्तुर् मनसाह बिभ्युषा ॥ RV_9,077.03a ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । RV_9,077.03c ईक्षेण्यासो अह्यो न चारवो ब्रह्म-ब्रह्म ये जुजुषुर् हविर्-हविः ॥ RV_9,077.04a अयं नो विद्वान् वनवद् वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः । RV_9,077.04c इनस्य यः सदने गर्भम् आदधे गवाम् उरुब्जम् अभ्य् अर्षति व्रजम् ॥ RV_9,077.05a चक्रिर् दिवः पवते कृत्व्यो रसो महां अदब्धो वरुणो हुरुग् यते । RV_9,077.05c असावि मित्रो वृजनेषु यज्ञियो ऽत्यो न यूथे वृषयुः कनिक्रदत् ॥ RV_9,078.01a प्र राजा वाचं जनयन्न् असिष्यदद् अपो वसानो अभि गा इयक्षति । RV_9,078.01c गृभ्णाति रिप्रम् अविर् अस्य तान्वा शुद्धो देवानाम् उप याति निष्कृतम् ॥ RV_9,078.02a इन्द्राय सोम परि षिच्यसे नृभिर् नृचक्षा ऊर्मिः कविर् अज्यसे वने । RV_9,078.02c पूर्वीर् हि ते स्रुतयः सन्ति यातवे सहस्रम् अश्वा हरयश् चमूषदः ॥ RV_9,078.03a समुद्रिया अप्सरसो मनीषिणम् आसीना अन्तर् अभि सोमम् अक्षरन् । RV_9,078.03c ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नम् पवमानम् अक्षितम् ॥ RV_9,078.04a गोजिन् नः सोमो रथजिद् धिरण्यजित् स्वर्जिद् अब्जित् पवते सहस्रजित् । RV_9,078.04c यं देवासश् चक्रिरे पीतये मदं स्वादिष्ठं द्रप्सम् अरुणम् मयोभुवम् ॥ RV_9,078.05a एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन् द्रविणान्य् अर्षसि । RV_9,078.05c जहि शत्रुम् अन्तिके दूरके च य उर्वीं गव्यूतिम् अभयं च नस् कृधि ॥ RV_9,079.01a अचोदसो नो धन्वन्त्व् इन्दवः प्र सुवानासो बृहद्दिवेषु हरयः । RV_9,079.01c वि च नशन् न इषो अरातयो ऽर्यो नशन्त सनिषन्त नो धियः ॥ RV_9,079.02a प्र णो धन्वन्त्व् इन्दवो मदच्युतो धना वा येभिर् अर्वतो जुनीमसि । RV_9,079.02c तिरो मर्तस्य कस्य चित् परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥ RV_9,079.03a उत स्वस्या अरात्या अरिर् हि ष उतान्यस्या अरात्या वृको हि षः । RV_9,079.03c धन्वन् न तृष्णा सम् अरीत तां अभि सोम जहि पवमान दुराध्यः ॥ RV_9,079.04a दिवि ते नाभा परमो य आददे पृथिव्यास् ते रुरुहुः सानवि क्षिपः । RV_9,079.04c अद्रयस् त्वा बप्सति गोर् अधि त्वच्य् अप्सु त्वा हस्तैर् दुदुहुर् मनीषिणः ॥ RV_9,079.05a एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः । RV_9,079.05c निदं-निदम् पवमान नि तारिष आविस् ते शुष्मो भवतु प्रियो मदः ॥ RV_9,080.01a सोमस्य धारा पवते नृचक्षस ऋतेन देवान् हवते दिवस् परि । RV_9,080.01c बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥ RV_9,080.02a यं त्वा वाजिन्न् अघ्न्या अभ्य् अनूषतायोहतं योनिम् आ रोहसि द्युमान् । RV_9,080.02c मघोनाम् आयुः प्रतिरन् महि श्रव इन्द्राय सोम पवसे वृषा मदः ॥ RV_9,080.03a एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः । RV_9,080.03c प्रत्यङ् स विश्वा भुवनाभि पप्रथे क्रीळन् हरिर् अत्यः स्यन्दते वृषा ॥ RV_9,080.04a तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः । RV_9,080.04c नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान् देवां आ पवस्वा सहस्रजित् ॥ RV_9,080.05a तं त्वा हस्तिनो मधुमन्तम् अद्रिभिर् दुहन्त्य् अप्सु वृषभं दश क्षिपः । RV_9,080.05c इन्द्रं सोम मादयन् दैव्यं जनं सिन्धोर् इवोर्मिः पवमानो अर्षसि ॥ RV_9,081.01a प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः । RV_9,081.01c दध्ना यद् ईम् उन्नीता यशसा गवां दानाय शूरम् उदमन्दिषुः सुताः ॥ RV_9,081.02a अच्छा हि सोमः कलशां असिष्यदद् अत्यो न वोळ्हा रघुवर्तनिर् वृषा । RV_9,081.02c अथा देवानाम् उभयस्य जन्मनो विद्वां अश्नोत्य् अमुत इतश् च यत् ॥ RV_9,081.03a आ नः सोम पवमानः किरा वस्व् इन्दो भव मघवा राधसो महः । RV_9,081.03c शिक्षा वयोधो वसवे सु चेतुना मा नो गयम् आरे अस्मत् परा सिचः ॥ RV_9,081.04a आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः । RV_9,081.04c बृहस्पतिर् मरुतो वायुर् अश्विना त्वष्टा सविता सुयमा सरस्वती ॥ RV_9,081.05a उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर् विधाता । RV_9,081.05c भगो नृशंस उर्व् अन्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥ RV_9,082.01a असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । RV_9,082.01c पुनानो वारम् pary ety अव्ययं श्येनो न योनिं घृतवन्तम् आसदम् ॥ RV_9,082.02a कविर् वेधस्या पर्य् एषि माहिनम् अत्यो न मृष्टो अभि वाजम् अर्षसि । RV_9,082.02c अपसेधन् दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम् ॥ RV_9,082.03a पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । RV_9,082.03c स्वसार आपो अभि गा उतासरन् सं ग्रावभिर् नसते वीते अध्वरे ॥ RV_9,082.04a जायेव पत्याव् अधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते । RV_9,082.04c अन्तर् वाणीषु प्र चरा सु जीवसे ऽनिन्द्यो वृजने सोम जागृहि ॥ RV_9,082.05a यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजम् इन्दो । RV_9,082.05c एवा पवस्व सुविताय नव्यसे तव व्रतम् अन्व् आपः सचन्ते ॥ RV_9,083.01a पवित्रं ते विततम् ब्रह्मणस् पते प्रभुर् गात्राणि पर्य् एषि विश्वतः । RV_9,083.01c अतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तस् तत् सम् आशत ॥ RV_9,083.02a तपोष् पवित्रं विततं दिवस् पदे शोचन्तो अस्य तन्तवो व्य् अस्थिरन् । RV_9,083.02c अवन्त्य् अस्य पवीतारम् आशवो दिवस् पृष्ठम् अधि तिष्ठन्ति चेतसा ॥ RV_9,083.03a अरूरुचद् उषसः पृश्निर् अग्रिय उक्षा बिभर्ति भुवनानि वाजयुः । RV_9,083.03c मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भम् आ दधुः ॥ RV_9,083.04a गन्धर्व इत्था पदम् अस्य रक्षति पाति देवानां जनिमान्य् अद्भुतः । RV_9,083.04c गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षम् आशत ॥ RV_9,083.05a हविर् हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्य् अध्वरम् । RV_9,083.05c राजा पवित्ररथो वाजम् आरुहः सहस्रभृष्टिर् जयसि श्रवो बृहत् ॥ RV_9,084.01a पवस्व देवमादनो विचर्षणिर् अप्सा इन्द्राय वरुणाय वायवे । RV_9,084.01c कृधी नो अद्य वरिवः स्वस्तिमद् उरुक्षितौ गृणीहि दैव्यं जनम् ॥ RV_9,084.02a आ यस् तस्थौ भुवनान्य् अमर्त्यो विश्वानि सोमः परि तान्य् अर्षति । RV_9,084.02c कृण्वन् संचृतं विचृतम् अभिष्टय इन्दुः सिषक्त्य् उषसं न सूर्यः ॥ RV_9,084.03a आ यो गोभिः सृज्यत ओषधीष्व् आ देवानां सुम्न इषयन्न् उपावसुः । RV_9,084.03c आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन् दैव्यं जनम् ॥ RV_9,084.04a एष स्य सोमः पवते सहस्रजिद् धिन्वानो वाचम् इषिराम् उषर्बुधम् । RV_9,084.04c इन्दुः समुद्रम् उद् इयर्ति वायुभिर् एन्द्रस्य हार्दि कलशेषु सीदति ॥ RV_9,084.05a अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् । RV_9,084.05c धनञ्जयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥ RV_9,085.01a इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह । RV_9,085.01c मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्व् इन्दवः ॥ RV_9,085.02a अस्मान् समर्ये पवमान चोदय दक्षो देवानाम् असि हि प्रियो मदः । RV_9,085.02c जहि शत्रूंर् अभ्य् आ भन्दनायतः पिबेन्द्र सोमम् अव नो मृधो जहि ॥ RV_9,085.03a अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिर् उत्तमः । RV_9,085.03c अभि स्वरन्ति बहवो मनीषिणो राजानम् अस्य भुवनस्य निंसते ॥ RV_9,085.04a सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यम् मधु । RV_9,085.04c जयन् क्षेत्रम् अभ्य् अर्षा जयन्न् अप उरुं नो गातुं कृणु सोम mŬhva÷ ॥ RV_9,085.05a कनिक्रदत् कलशे गोभिर् अज्यसे व्य् अव्ययं समया वारम् अर्षसि । RV_9,085.05c मर्मृज्यमानो अत्यो न सानसिर् इन्द्रस्य सोम जठरे सम् अक्षरः ॥ RV_9,085.06a स्वादुः पवस्व दिव्याय जन्मने स्वादुर् इन्द्राय सुहवीतुनाम्ने । RV_9,085.06c स्वादुर् मित्राय वरुणाय वायवे बृहस्पतये मधुमां अदाभ्यः ॥ RV_9,085.07a अत्यम् मृजन्ति कलशे दश क्षिपः प्र विप्राणाम् मतयो वाच ईरते । RV_9,085.07c पवमाना अभ्य् अर्षन्ति सुष्टुतिम् एन्द्रं विशन्ति मदिरास इन्दवः ॥ RV_9,085.08a पवमानो अभ्य् अर्षा सुवीर्यम् उर्वीं गव्यूतिम् महि शर्म सप्रथः । RV_9,085.08c माकिर् नो अस्य परिषूतिर् ईशतेन्दो जयेम त्वया धनं-धनम् ॥ RV_9,085.09a अधि द्याम् अस्थाद् वृषभो विचक्षणो ऽरूरुचद् वि दिवो रोचना कविः । RV_9,085.09c राजा पवित्रम् अत्य् एति रोरुवद् दिवः पीयूषं दुहते नृचक्षसः ॥ RV_9,085.10a दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्य् उक्षणं गिरिष्ठाम् । RV_9,085.10c अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोर् ऊर्मा मधुमन्तम् पवित्र आ ॥ RV_9,085.11a नाके सुपर्णम् उपपप्तिवांसं गिरो वेनानाम् अकृपन्त पूर्वीः । RV_9,085.11c शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम् ॥ RV_9,085.12a ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद् विश्वा रूपा प्रतिचक्षाणो अस्य । RV_9,085.12c भानुः शुक्रेण शोचिषा व्य् अद्यौत् प्रारूरुचद् रोदसी मातरा शुचिः ॥ RV_9,086.01a प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना । RV_9,086.01c दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशम् आसते ॥ RV_9,086.02a प्र ते मदासो मदिरास आशवो ऽसृक्षत रथ्यासो यथा पृथक् । RV_9,086.02c धेनुर् न वत्सम् पयसाभि वज्रिणम् इन्द्रम् इन्दवो मधुमन्त ऊर्मयः ॥ RV_9,086.03a अत्यो न हियानो अभि वाजम् अर्ष स्वर्वित् कोशं दिवो अद्रिमातरम् । RV_9,086.03c वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥ RV_9,086.04a प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन् पयसा धरीमणि । RV_9,086.04c प्रान्तर् ऋषय स्थाविरीर् असृक्षत ये त्वा मृजन्त्य् ऋषिषाण वेधसः ॥ RV_9,086.05a विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस् ते सतः परि यन्ति केतवः । RV_9,086.05c व्यानशिः पवसे सोम धर्मभिः पतिर् विश्वस्य भुवनस्य राजसि ॥ RV_9,086.06a उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । RV_9,086.06c यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥ RV_9,086.07a यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानाम् उप याति निष्कृतम् । RV_9,086.07c सहस्रधारः परि कोशम् अर्षति वृषा पवित्रम् अत्य् एति रोरुवत् ॥ RV_9,086.08a राजा समुद्रं नद्यो वि गाहते ऽपाम् ऊर्मिं सचते सिन्धुषु श्रितः । RV_9,086.08c अध्य् अस्थात् सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥ RV_9,086.09a दिवो न सानु स्तनयन्न् अचिक्रदद् द्यौश् च यस्य पृथिवी च धर्मभिः । RV_9,086.09c इन्द्रस्य सख्यम् पवते विवेविदत् सोमः पुनानः कलशेषु सीदति ॥ RV_9,086.10a ज्योतिर् यज्ञस्य पवते मधु प्रियम् पिता देवानां जनिता विभूवसुः । RV_9,086.10c दधाति रत्नं स्वधयोर् अपीच्यम् मदिन्तमो मत्सर इन्द्रियो रसः ॥ RV_9,086.11a अभिक्रन्दन् कलशं वाज्य् अर्षति पतिर् दिवः शतधारो विचक्षणः । RV_9,086.11c हरिर् मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिः सिन्धुभिर् वृषा ॥ RV_9,086.12a अग्रे सिन्धूनाम् पवमानो अर्षत्य् अग्रे वाचो अग्रियो गोषु गच्छति । RV_9,086.12c अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥ RV_9,086.13a अयम् matavä छकुनो यथा हितो ऽव्ये ससार पवमान ऊर्मिणा । RV_9,086.13c तव क्रत्वा रोदसी अन्तरा कवे शुचिर् धिया पवते सोम इन्द्र ते ॥ RV_9,086.14a द्रापिं वसानो यजतो दिविस्पृशम् अन्तरिक्षप्रा भुवनेष्व् अर्पितः । RV_9,086.14c स्वर् जज्ञानो नभसाभ्य् अक्रमीत् प्रत्नम् अस्य पितरम् आ विवासति ॥ RV_9,086.15a सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे । RV_9,086.15c पदं यद् अस्य परमे व्योमन्य् अतो विश्वा अभि सं याति संयतः ॥ RV_9,086.16a प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतं सखा सख्युर् न प्र मिनाति संगिरम् । RV_9,086.16c मर्य इव युवतिभिः सम् अर्षति सोमः कलशे शतयाम्ना पथा ॥ RV_9,086.17a प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्व् अक्रमुः । RV_9,086.17c सोमम् मनीषा अभ्य् अनूषत स्तुभो ऽभि धेनवः पयसेम् अशिश्रयुः ॥ RV_9,086.18a आ नः सोम संयतम् पिप्युषीम् इषम् इन्दो पवस्व पवमानो अस्रिधम् । RV_9,086.18c या नो दोहते त्रिर् अहन्न् असश्चुषी क्षुमद् वाजवन् मधुमत् सुवीर्यम् ॥ RV_9,086.19a वृषा मतीनाम् पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः । RV_9,086.19c क्राणा सिन्धूनां कलशां अवीवशद् इन्द्रस्य हार्द्य् आविशन् मनीषिभिः ॥ RV_9,086.20a मनीषिभिः पवते पूर्व्यः कविर् नृभिर् यतः परि कोशां अचिक्रदत् । RV_9,086.20c त्रितस्य नाम जनयन् मधु क्षरद् इन्द्रस्य वायोः सख्याय कर्तवे ॥ RV_9,086.21a अयम् पुनान उषसो वि रोचयद् अयं सिन्धुभ्यो अभवद् उ लोककृत् । RV_9,086.21c अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥ RV_9,086.22a पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ । RV_9,086.22c सीदन्न् इन्द्रस्य जठरे कनिक्रदन् नृभिर् यतः सूर्यम् आरोहयो दिवि ॥ RV_9,086.23a अद्रिभिः सुतः पवसे पवित्र आं इन्दव् इन्द्रस्य जठरेष्व् आविशन् । RV_9,086.23c त्वं नृचक्षा अभवो विचक्षण सोम गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अप ॥ RV_9,086.24a त्वां सोम पवमानं स्वाध्यो ऽनु विप्रासो अमदन्न् अवस्यवः । RV_9,086.24c त्वां सुपर्ण आभरद् दिवस् परीन्दो विश्वाभिर् मतिभिः परिष्कृतम् ॥ RV_9,086.25a अव्ये पुनानम् परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः । RV_9,086.25c अपाम् उपस्थे अध्य् आयवः कविम् ऋतस्य योना महिषा अहेषत ॥ RV_9,086.26a इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन् सुपथानि यज्यवे । RV_9,086.26c गाः कृण्वानो निर्णिजं हर्यतः कविर् अत्यो न क्रीळन् परि वारम् अर्षति ॥ RV_9,086.27a असश्चतः शतधारा अभिश्रियो हरिं नवन्ते ऽव ता उदन्युवः । RV_9,086.27c क्षिपो मृजन्ति परि गोभिर् आवृतं तृतीये पृष्ठे अधि रोचने दिवः ॥ RV_9,086.28a तवेमाः प्रजा दिव्यस्य रेतसस् त्वं विश्वस्य भुवनस्य राजसि । RV_9,086.28c अथेदं विश्वम् पवमान ते वशे त्वम् इन्दो प्रथमो धामधा असि ॥ RV_9,086.29a त्वं समुद्रो असि विश्ववित् कवे तवेमाः पञ्च प्रदिशो विधर्मणि । RV_9,086.29c त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥ RV_9,086.30a त्वम् पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे । RV_9,086.30c त्वाम् उशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥ RV_9,086.31a प्र रेभ एत्य् अति वारम् अव्ययं वृषा वनेष्व् अव चक्रदद् धरिः । RV_9,086.31c सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् ॥ RV_9,086.32a स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस् त्रिवृतं यथा विदे । RV_9,086.32c नयन्न् ऋतस्य प्रशिषो नवीयसीः पतिर् जनीनाम् उप याति निष्कृतम् ॥ RV_9,086.33a राजा सिन्धूनाम् पवते पतिर् दिव ऋतस्य याति पथिभिः कनिक्रदत् । RV_9,086.33c सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्न् उपावसुः ॥ RV_9,086.34a पवमान मह्य् अर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया । RV_9,086.34c गभस्तिपूतो नृभिर् अद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥ RV_9,086.35a इषम् ऊर्जम् पवमानाभ्य् अर्षसि श्येनो न वंसु कलशेषु सीदसि । RV_9,086.35c इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥ RV_9,086.36a सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् । RV_9,086.36c अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥ RV_9,086.37a ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः । RV_9,086.37c तास् ते क्षरन्तु मधुमद् घृतम् पयस् तव व्रते सोम तिष्ठन्तु कृष्टयः ॥ RV_9,086.38a त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । RV_9,086.38c स नः पवस्व वसुमद् धिरण्यवद् वयं स्याम भुवनेषु जीवसे ॥ RV_9,086.39a गोवित् पवस्व वसुविद् धिरण्यविद् रेतोधा इन्दो भुवनेष्व् अर्पितः । RV_9,086.39c त्वं सुवीरो असि सोम विश्ववित् तं त्वा विप्रा उप गिरेम आसते ॥ RV_9,086.40a उन् मध्व ऊर्मिर् वनना अतिष्ठिपद् अपो वसानो महिषो वि गाहते । RV_9,086.40c राजा पवित्ररथो वाजम् आरुहत् सहस्रभृष्टिर् जयति श्रवो बृहत् ॥ RV_9,086.41a स भन्दना उद् इयर्ति प्रजावतीर् विश्वायुर् विश्वाः सुभरा अहर्दिवि । RV_9,086.41c ब्रह्म प्रजावद् रयिम् अश्वपस्त्यम् पीत इन्दव् इन्द्रम् अस्मभ्यं याचतात् ॥ RV_9,086.42a सो अग्रे अह्नां हरिर् हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः । RV_9,086.42c द्वा जना यातयन्न् अन्तर् ईयते नरा च शंसं दैव्यं च धर्तरि ॥ RV_9,086.43a अञ्जते व्य् अञ्जते सम् अञ्जते क्रतुं रिहन्ति मधुनाभ्य् अञ्जते । RV_9,086.43c सिन्धोर् उच्छ्वासे पतयन्तम् उक्षणं हिरण्यपावाः पशुम् आसु गृभ्णते ॥ RV_9,086.44a विपश्चिते पवमानाय गायत मही न धारात्य् अन्धो अर्षति । RV_9,086.44c अहिर् न जूर्णाम् अति सर्पति त्वचम् अत्यो न क्रीळन्न् असरद् वृषा हरिः ॥ RV_9,086.45a अग्रेगो राजाप्यस् तविष्यते विमानो अह्नाम् भुवनेष्व् अर्पितः । RV_9,086.45c हरिर् घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥ RV_9,086.46a असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर् भुवनान्य् अर्षति । RV_9,086.46c अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजम् ऋग्मिणो ययुः ॥ RV_9,086.47a प्र ते धारा अत्य् अण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः । RV_9,086.47c यद् गोभिर् इन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥ RV_9,086.48a पवस्व सोम क्रतुविन् न उक्थ्यो ऽव्यो वारे परि धाव मधु प्रियम् । RV_9,086.48c जहि विश्वान् रक्षस इन्दो अत्रिणो बृहद् वदेम विदथे सुवीराः ॥ RV_9,087.01a प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजम् अर्ष । RV_9,087.01c अश्वं न त्वा वाजिनम् मर्जयन्तो ऽच्छा बर्ही रशनाभिर् नयन्ति ॥ RV_9,087.02a स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजनं रक्षमाणः । RV_9,087.02c पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥ RV_9,087.03a ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन । RV_9,087.03c स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम् ॥ RV_9,087.04a एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः । RV_9,087.04c सहस्रसाः शतसा भूरिदावा शश्वत्तमम् बर्हिर् आ वाज्य् अस्थात् ॥ RV_9,087.05a एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि । RV_9,087.05c पवित्रेभिः पवमाना असृग्रञ् छ्रवस्यवो न पृतनाजो अत्याः ॥ RV_9,087.06a परि हि ष्मा पुरुहूतो जनानां विश्वासरद् भोजना पूयमानः । RV_9,087.06c अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजम् अर्ष ॥ RV_9,087.07a एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावद् अर्वा । RV_9,087.07c तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्न् अभि शूरो न सत्वा ॥ RV_9,087.08a एषा ययौ परमाद् अन्तर् अद्रेः कूचित् सतीर् ऊर्वे गा विवेद । RV_9,087.08c दिवो न विद्युत् स्तनयन्त्य् अभ्रैः सोमस्य ते पवत इन्द्र धारा ॥ RV_9,087.09a उत स्म राशिम् परि यासि गोनाम् इन्द्रेण सोम सरथम् पुनानः । RV_9,087.09c पूर्वीर् इषो बृहतीर् जीरदानो शिक्षा शचीवस् तव ता उपष्टुत् ॥ RV_9,088.01a अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यम् पवते त्वम् अस्य पाहि । RV_9,088.01c त्वं ह यं चकृषे त्वं ववृष इन्दुम् मदाय युज्याय सोमम् ॥ RV_9,088.02a स ईं रथो न भुरिषाऌ अयोजि महः पुरूणि सातये वसूनि । RV_9,088.02c आद् ईं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥ RV_9,088.03a वायुर् न यो नियुत्वां इष्टयामा नासत्येव हव आ शम्भविष्ठः । RV_9,088.03c विश्ववारो द्रविणोदा इव त्मन् पूषेव धीजवनो ऽसि सोम ॥ RV_9,088.04a इन्द्रो न यो महा कर्माणि चक्रिर् हन्ता वृत्राणाम् असि सोम पूर्भित् । RV_9,088.04c पैद्वो न हि त्वम् अहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥ RV_9,088.05a अग्निर् न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु । RV_9,088.05c जनो न युध्वा महत उपब्दिर् इयर्ति सोमः पवमान ऊर्मिम् ॥ RV_9,088.06a एते सोमा अति वाराण्य् अव्या दिव्या न कोशासो अभ्रवर्षाः । RV_9,088.06c वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशां असृग्रन् ॥ RV_9,088.07a शुष्मी शर्धो न मारुतम् पवस्वानभिशस्ता दिव्या यथा वि | RV_9,088.07c आपो न मक्षू सुमतिर् भवा नः सहस्राप्साः p­tanëÃï न यज्ञः ॥ RV_9,088.08a राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम । RV_9,088.08c शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ RV_9,089.01a प्रो स्य वह्निः पथ्याभिर् अस्यान् दिवो न वृष्टिः पवमानो अक्षाः । RV_9,089.01c सहस्रधारो असदन् न्य् अस्मे मातुर् उपस्थे वन आ च सोमः ॥ RV_9,089.02a राजा सिन्धूनाम् अवसिष्ट वास ऋतस्य नावम् आरुहद् रजिष्ठाम् । RV_9,089.02c अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईम् पिता दुह ईम् पितुर् जाम् ॥ RV_9,089.03a सिंहं नसन्त मध्वो अयासं हरिम् अरुषं दिवो अस्य पतिम् । RV_9,089.03c शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्य् उक्षा ॥ RV_9,089.04a मधुपृष्ठं घोरम् अयासम् अश्वं रथे युञ्जन्त्य् उरुचक्र ऋष्वम् । RV_9,089.04c स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनम् ऊर्जयन्ति ॥ RV_9,089.05a चतस्र ईं घृतदुहः सचन्ते समाने अन्तर् धरुणे निषत्ताः । RV_9,089.05c ता ईम् अर्षन्ति नमसा पुनानास् ता ईं विश्वतः परि षन्ति पूर्वीः ॥ RV_9,089.06a विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । RV_9,089.06c असत् त उत्सो गृणते नियुत्वान् मध्वो अंशुः पवत इन्द्रियाय ॥ RV_9,089.07a वन्वन्न् अवातो अभि देववीतिम् इन्द्राय सोम वृत्रहा पवस्व । RV_9,089.07c शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ॥ RV_9,090.01a प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्न् अयासीत् । RV_9,090.01c इन्द्रं गच्छन्न् आयुधा संशिशानो विश्वा वसु हस्तयोर् आदधानः ॥ RV_9,090.02a अभि त्रिपृष्ठं वृषणं वयोधाम् आङ्गूषाणाम् अवावशन्त वाणीः । RV_9,090.02c वना वसानो वरुणो न सिन्धून् वि रत्नधा दयते वार्याणि ॥ RV_9,090.03a शूरग्रामः सर्ववीरः sahÃvä जेता पवस्व सनिता धनानि । RV_9,090.03c तिग्मायुधः क्षिप्रधन्वा समत्स्व् अषाळ्हः साह्वान् पृतनासु शत्रून् ॥ RV_9,090.04a उरुगव्यूतिर् अभयानि कृण्वन् समीचीने आ पवस्वा पुरन्धी । RV_9,090.04c अपः सिषासन्न् उषसः स्वर् गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥ RV_9,090.05a मत्सि सोम वरुणम् मत्सि मित्रम् मत्सीन्द्रम् इन्दो पवमान विष्णुम् । RV_9,090.05c मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि महाम् इन्द्रम् इन्दो मदाय ॥ RV_9,090.06a एवा राजेव क्रतुमां अमेन विश्वा घनिघ्नद् दुरिता पवस्व । RV_9,090.06c इन्दो सूक्ताय वचसे वयो धा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,091.01a असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी । RV_9,091.01c दश स्वसारो अधि सानो अव्ये ऽजन्ति वह्निं सदनान्य् अच्छ ॥ RV_9,091.02a वीती जनस्य दिव्यस्य कव्यैर् अधि सुवानो नहुष्येभिर् इन्दुः । RV_9,091.02c प्र यो नृभिर् अमृतो मर्त्येभिर् मर्मृजानो ऽविभिर् गोभिर् अद्भिः ॥ RV_9,091.03a वृषा वृष्णे रोरुवद् अंशुर् अस्मै पवमानो रुशद् ईर्ते पयो गोः । RV_9,091.03c सहस्रम् ऋक्वा पथिभिर् वचोविद् अध्वस्मभिः सूरो अण्वं वि याति ॥ RV_9,091.04a रुजा दृळ्हा चिद् रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् । RV_9,091.04c वृश्चोपरिष्टात् तुजता वधेन ये अन्ति दूराद् उपनायम् एषाम् ॥ RV_9,091.05a स प्रत्नवन् नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः । RV_9,091.05c ये दुःषहासो वनुषा बृहन्तस् तांस् ते अश्याम पुरुकृत् पुरुक्षो ॥ RV_9,091.06a एवा पुनानो अपः स्वर् गा अस्मभ्यं तोका तनयानि भूरि । RV_9,091.06c शं नः क्षेत्रम् उरु ज्योतींषि सोम ज्योङ् नः सूर्यं दृशये रिरीहि ॥ RV_9,092.01a परि सुवानो हरिर् अंशुः पवित्रे रथो न सर्जि सनये हियानः । RV_9,092.01c आपच् छ्लोकम् इन्द्रियम् पूयमानः प्रति देवां अजुषत प्रयोभिः ॥ RV_9,092.02a अच्छा नृचक्षा असरत् पवित्रे नाम दधानः कविर् अस्य योनौ । RV_9,092.02c सीदन् होतेव सदने चमूषूपेम् अग्मन्न् ऋषयः सप्त विप्राः ॥ RV_9,092.03a प्र सुमेधा गातुविद् विश्वदेवः सोमः पुनानः सद एति नित्यम् । RV_9,092.03c भुवद् विश्वेषु काव्येषु रन्तानु जनान् यतते पञ्च धीरः ॥ RV_9,092.04a तव त्ये सोम पवमान निण्ये विश्वे देवास् त्रय एकादशासः । RV_9,092.04c दश स्वधाभिर् अधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥ RV_9,092.05a तन् नु सत्यम् पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त । RV_9,092.05c ज्योतिर् यद् अह्ने अकृणोद् उ लोकम् प्रावन् मनुं दस्यवे कर् अभीकम् ॥ RV_9,092.06a परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीर् इयानः । RV_9,092.06c सोमः पुनानः कलशां अयासीत् सीदन् मृगो न महिषो वनेषु ॥ RV_9,093.01a साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । RV_9,093.01c हरिः पर्य् अद्रवज् जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ RV_9,093.02a सम् मातृभिर् न शिशुर् वावशानो वृषा दधन्वे पुरुवारो अद्भिः । RV_9,093.02c मर्यो न योषाम् अभि निष्कृतं यन् सं गच्छते कलश उस्रियाभिः ॥ RV_9,093.03a उत प्र पिप्य ऊधर् अघ्न्याया इन्दुर् धाराभिः सचते सुमेधाः । RV_9,093.03c मूर्धानं गावः पयसा चमूष्व् अभि श्रीणन्ति वसुभिर् न निक्तैः ॥ RV_9,093.04a स नो देवेभिः पवमान रदेन्दो रयिम् अश्विनं वावशानः । RV_9,093.04c रथिरायताम् उशती पुरन्धिर् अस्मद्र्यग् आ दावने वसूनाम् ॥ RV_9,093.05a नू नो रयिम् उप मास्व नृवन्तम् पुनानो वाताप्यं विश्वश्चन्द्रम् । RV_9,093.05c प्र वन्दितुर् इन्दो तार्य् आयुः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_9,094.01a अधि यद् अस्मिन् वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः । RV_9,094.01c अपो वृणानः पवते कवीयन् व्रजं न पशुवर्धनाय मन्म ॥ RV_9,094.02a द्विता व्यूर्ण्वन्न् अमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त । RV_9,094.02c धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीर् अभि वावश्र इन्दुम् ॥ RV_9,094.03a परि यत् कविः काव्या भरते शूरो न रथो भुवनानि विश्वा । RV_9,094.03c देवेषु यशो मर्ताय भूषन् दक्षाय रायः पुरुभूषु नव्यः ॥ RV_9,094.04a श्रिये जातः श्रिय आ निर् इयाय श्रियं वयो जरितृभ्यो दधाति । RV_9,094.04c श्रियं वसाना अमृतत्वम् आयन् भवन्ति सत्या समिथा मितद्रौ ॥ RV_9,094.05a इषम् ऊर्जम् अभ्य् अर्षाश्वं गाम् उरु ज्योतिः कृणुहि मत्सि देवान् । RV_9,094.05c विश्वानि हि सुषहा तानि तुभ्यम् पवमान बाधसे सोम शत्रून् ॥ RV_9,095.01a कनिक्रन्ति हरिर् आ सृज्यमानः सीदन् वनस्य जठरे पुनानः । RV_9,095.01c नृभिर् यतः कृणुते निर्णिजं गा अतो मतीर् जनयत स्वधाभिः ॥ RV_9,095.02a हरिः सृजानः पथ्याम् ऋतस्येयर्ति वाचम् अरितेव नावम् । RV_9,095.02c देवो देवानां गुह्यानि नामाविष् कृणोति बर्हिषि प्रवाचे ॥ RV_9,095.03a अपाम् इवेद् ऊर्मयस् तर्तुराणाः प्र मनीषा ईरते सोमम् अच्छ । RV_9,095.03c नमस्यन्तीर् उप च यन्ति सं चा च विशन्त्य् उशतीर् उशन्तम् ॥ RV_9,095.04a तम् मर्मृजानम् महिषं न सानाव् अंशुं दुहन्त्य् उक्षणं गिरिष्ठाम् । RV_9,095.04c तं वावशानम् मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥ RV_9,095.05a इष्यन् वाचम् उपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् । RV_9,095.05c इन्द्रश् च यत् क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥ RV_9,096.01a प्र सेनानीः शूरो अग्रे रथानां गव्यन्न् एति हर्षते अस्य सेना । RV_9,096.01c भद्रान् कृण्वन्न् इन्द्रहवान् सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥ RV_9,096.02a सम् अस्य हरिं हरयो मृजन्त्य् अश्वहयैर् अनिशितं नमोभिः । RV_9,096.02c आ तिष्ठति रथम् इन्द्रस्य सखा विद्वां एना सुमतिं यात्य् अच्छ ॥ RV_9,096.03a स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः । RV_9,096.03c कृण्वन्न् अपो वर्षयन् द्याम् उतेमाम् उरोर् आ नो वरिवस्या पुनानः ॥ RV_9,096.04a अजीतये ऽहतये पवस्व स्वस्तये सर्वतातये बृहते । RV_9,096.04c तद् उशन्ति विश्व इमे सखायस् तद् अहं वश्मि पवमान सोम ॥ RV_9,096.05a सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । RV_9,096.05c जनिताग्नेर् जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥ RV_9,096.06a ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् । RV_9,096.06c श्येनो गृध्राणां स्वधितिर् वनानां सोमः पवित्रम् अत्य् एति रेभन् ॥ RV_9,096.07a प्रावीविपद् वाच ऊर्मिं न सिन्धुर् गिरः सोमः पवमानो मनीषाः । RV_9,096.07c अन्तः पश्यन् वृजनेमावराण्य् आ तिष्ठति वृषभो गोषु जानन् ॥ RV_9,096.08a स मत्सरः पृत्सु वन्वन्न् अवातः सहस्ररेता अभि वाजम् अर्ष । RV_9,096.08c इन्द्रायेन्दो पवमानो मनीष्य् अंशोर् ऊर्मिम् ईरय गा इषण्यन् ॥ RV_9,096.09a परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय । RV_9,096.09c सहस्रधारः शतवाज इन्दुर् वाजी न सप्तिः समना जिगाति ॥ RV_9,096.10a स पूर्व्यो वसुविज् जायमानो मृजानो अप्सु दुदुहानो अद्रौ । RV_9,096.10c अभिशस्तिपा भुवनस्य राजा विदद् गातुम् ब्रह्मणे पूयमानः ॥ RV_9,096.11a त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । RV_9,096.11c वन्वन्न् अवातः परिधींर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥ RV_9,096.12a यथापवथा मनवे वयोधा अमित्रहा वरिवोविद् धविष्मान् । RV_9,096.12c एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥ RV_9,096.13a पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये । RV_9,096.13c अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥ RV_9,096.14a वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर् देववीतौ । RV_9,096.14c सं सिन्धुभिः कलशे वावशानः सम् उस्रियाभिः प्रतिरन् न आयुः ॥ RV_9,096.15a एष स्य सोमो मतिभिः पुनानो ऽत्यो न वाजी तरतीद् अरातीः । RV_9,096.15c पयो न दुग्धम् अदितेर् इषिरम् उर्व् इव गातुः सुयमो न वोळ्हा ॥ RV_9,096.16a स्वायुधः सोतृभिः पूयमानो ऽभ्य् अर्ष गुह्यं चारु नाम । RV_9,096.16c अभि वाजं सप्तिर् इव श्रवस्याभि वायुम् अभि गा देव सोम ॥ RV_9,096.17a शिशुं जज्ञानं हर्यतम् मृजन्ति शुम्भन्ति वह्निम् मरुतो गणेन । RV_9,096.17c कविर् गीर्भिः काव्येना कविः सन् सोमः पवित्रम् अत्य् एति रेभन् ॥ RV_9,096.18a ऋषिमना य ऋषिकृत् स्वर्षाः सहस्रणीथः पदवीः कवीनाम् । RV_9,096.18c तृतीयं धाम महिषः सिषासन् सोमो विराजम् अनु राजति ष्टुप् ॥ RV_9,096.19a चमूषच् छ्येनः शकुनो विभृत्वा गोविन्दुर् द्रप्स आयुधानि बिभ्रत् । RV_9,096.19c अपाम् ऊर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥ RV_9,096.20a मर्यो न शुभ्रस् तन्वम् मृजानो ऽत्यो न सृत्वा सनये धनानाम् । RV_9,096.20c वृषेव यूथा परि कोशम् अर्षन् कनिक्रदच् चम्वोर् आ विवेश ॥ RV_9,096.21a पवस्वेन्दो पवमानो महोभिः कनिक्रदत् परि वाराण्य् अर्ष । RV_9,096.21c क्रीळञ् चम्वोर् आ विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ॥ RV_9,096.22a प्रास्य धारा बृहतीर् असृग्रन्न् अक्तो गोभिः कलशां आ विवेश । RV_9,096.22c साम कृण्वन् सामन्यो विपश्चित् क्रन्दन्न् एत्य् अभि सख्युर् न जामिम् ॥ RV_9,096.23a अपघ्नन्न् एषि पवमान शत्रून् प्रियां न जारो अभिगीत इन्दुः । RV_9,096.23c सीदन् वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥ RV_9,096.24a आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः । RV_9,096.24c हरिर् आनीतः पुरुवारो अप्स्व् अचिक्रदत् कलशे देवयूनाम् ॥ RV_9,097.01a अस्य प्रेषा हेमना पूयमानो देवो देवेभिः सम् अपृक्त रसम् । RV_9,097.01c सुतः पवित्रम् पर्य् एति रेभन् मितेव सद्म पशुमान्ति होता ॥ RV_9,097.02a भद्रा वस्त्रा समन्या वसानो महान् कविर् निवचनानि शंसन् । RV_9,097.02c आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर् देववीतौ ॥ RV_9,097.03a सम् उ प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे । RV_9,097.03c अभि स्वर धन्वा पूयमानो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,097.04a प्र गायताभ्य् अर्चाम देवान् सोमं हिनोत महते धनाय । RV_9,097.04c स्वादुः पवाते अति वारम् अव्यम् आ सीदाति कलशं देवयुर् नः ॥ RV_9,097.05a इन्दुर् देवानाम् उप सख्यम् आयन् सहस्रधारः पवते मदाय । RV_9,097.05c नृभि स्तवानो अनु धाम पूर्वम् अगन्न् इन्द्रम् महते सौभगाय ॥ RV_9,097.06a स्तोत्रे राये हरिर् अर्षा पुनान इन्द्रम् मदो गच्छतु ते भराय । RV_9,097.06c देवैर् याहि सरथं राधो अच्छा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,097.07a प्र काव्यम् उशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । RV_9,097.07c महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्य् एति रेभन् ॥ RV_9,097.08a प्र हंसासस् तृपलम् मन्युम् अच्छामाद् अस्तं वृषगणा अयासुः । RV_9,097.08c आङ्गूष्यम् पवमानं सखायो दुर्मर्षं साकम् प्र वदन्ति वाणम् ॥ RV_9,097.09a स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तम् मिमते न गावः । RV_9,097.09c परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर् ददृशे नक्तम् ऋज्रः ॥ RV_9,097.10a इन्दुर् वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन् मदाय । RV_9,097.10c हन्ति रक्षो बाधते पर्य् अरातीर् वरिवः कृण्वन् वृजनस्य राजा ॥ RV_9,097.11a अध धारया मध्वा पृचानस् तिरो रोम पवते अद्रिदुग्धः । RV_9,097.11c इन्दुर् इन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥ RV_9,097.12a अभि प्रियाणि पवते पुनानो देवो देवान् स्वेन रसेन पृञ्चन् । RV_9,097.12c इन्दुर् धर्माण्य् ऋतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥ RV_9,097.13a वृषा शोणो अभिकनिक्रदद् गा नदयन्न् एति पृथिवीम् उत द्याम् । RV_9,097.13c इन्द्रस्येव वग्नुर् आ ӭण्व आजौ प्रचेतयन्न् अर्षति वाचम् एमाम् ॥ RV_9,097.14a रसाय्यः पयसा पिन्वमान ईरयन्न् एषि मधुमन्तम् अंशुम् । RV_9,097.14c पवमानः संतनिम् एषि कृण्वन्न् इन्द्राय सोम परिषिच्यमानः ॥ RV_9,097.15a एवा पवस्व मदिरो मदायोदग्राभस्य नमयन् वधस्नैः । RV_9,097.15c परि वर्णम् भरमाणो रुशन्तं गव्युर् नो अर्ष परि सोम सिक्तः ॥ RV_9,097.16a जुष्ट्वी न इन्दो सुपथा सुगान्य् उरौ पवस्व वरिवांसि कृण्वन् । RV_9,097.16c घनेव विष्वग् दुरितानि विघ्नन्न् अधि ष्णुना धन्व सानो अव्ये ॥ RV_9,097.17a वृष्टिं नो अर्ष दिव्यां जिगत्नुम् इळावतीं शङ्गयीं जीरदानुम् । RV_9,097.17c स्तुकेव वीता धन्वा विचिन्वन् बन्धूंर् इमां अवरां इन्दो वायून् ॥ RV_9,097.18a ग्रन्थिं न वि ष्य ग्रथितम् पुनान ऋजुं च गातुं वृजिनं च सोम । RV_9,097.18c अत्यो न क्रदो हरिर् आ सृजानो मर्यो देव धन्व पस्त्यावान् ॥ RV_9,097.19a जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये । RV_9,097.19c सहस्रधारः सुरभिर् अदब्धः परि स्रव वाजसातौ नृषह्ये ॥ RV_9,097.20a अरश्मानो ये ऽरथा अयुक्ता अत्यासो न ससृजानास आजौ । RV_9,097.20c एते शुक्रासो धन्वन्ति सोमा देवासस् तां उप याता पिबध्यै ॥ RV_9,097.21a एवा न इन्दो अभि देववीतिम् परि स्रव नभो अर्णश् चमूषु । RV_9,097.21c सोमो अस्मभ्यं काम्यम् बृहन्तं रयिं ददातु वीरवन्तम् उग्रम् ॥ RV_9,097.22a तक्षद् यदी मनसो वेनतो वाग् ज्येष्ठस्य वा धर्मणि क्षोर् अनीके । RV_9,097.22c आद् ईम् आयन् वरम् आ वावशाना जुष्टम् पतिं कलशे गाव इन्दुम् ॥ RV_9,097.23a प्र दानुदो दिव्यो दानुपिन्व ऋतम् ऋताय पवते सुमेधाः । RV_9,097.23c धर्मा भुवद् वृजन्यस्य राजा प्र रश्मिभिर् दशभिर् भारि भूम ॥ RV_9,097.24a पवित्रेभिः पवमानो नृचक्षा राजा देवानाम् उत मर्त्यानाम् । RV_9,097.24c द्विता भुवद् रयिपती रयीणाम् ऋतम् भरत् सुभृतं चार्व् इन्दुः ॥ RV_9,097.25a अर्वां इव श्रवसे सातिम् अच्छेन्द्रस्य वायोर् अभि वीतिम् अर्ष । RV_9,097.25c स नः सहस्रा बृहतीर् इषो दा भवा सोम द्रविणोवित् पुनानः ॥ RV_9,097.26a देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः । RV_9,097.26c आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥ RV_9,097.27a एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः । RV_9,097.27c महश् चिद् धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥ RV_9,097.28a अश्वो नो क्रदो वृषभिर् युजानः सिंहो न भीमो मनसो जवीयान् । RV_9,097.28c अर्वाचीनैः पथिभिर् ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥ RV_9,097.29a शतं धारा देवजाता असृग्रन् सहस्रम् एनाः कवयो मृजन्ति । RV_9,097.29c इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥ RV_9,097.30a दिवो न सर्गा अससृग्रम् अह्नां राजा न मित्रम् प्र मिनाति धीरः । RV_9,097.30c पितुर् न पुत्रः क्रतुभिर् यतान आ पवस्व विशे अस्या अजीतिम् ॥ RV_9,097.31a प्र ते धारा मधुमतीर् असृग्रन् वारान् यत् पूतो अत्येष्य् अव्यान् । RV_9,097.31c पवमान पवसे धाम गोनां जज्ञानः सूर्यम् अपिन्वो अर्कैः ॥ RV_9,097.32a कनिक्रदद् अनु पन्थाम् ऋतस्य शुक्रो वि भास्य् अमृतस्य धाम । RV_9,097.32c स इन्द्राय पवसे मत्सरवान् हिन्वानो वाचम् मतिभिः कवीनाम् ॥ RV_9,097.33a दिव्यः सुपर्णो ऽव चक्षि सोम पिन्वन् धाराः कर्मणा देववीतौ । RV_9,097.33c एन्दो विश कलशं सोमधानं क्रन्दन्न् इहि सूर्यस्योप रश्मिम् ॥ RV_9,097.34a तिस्रो वाच ईरयति प्र वह्निर् ऋतस्य धीतिम् ब्रह्मणो मनीषाम् । RV_9,097.34c गावो यन्ति गोपतिम् पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥ RV_9,097.35a सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । RV_9,097.35c सोमः सुतः पूयते अज्यमानः सोमे अर्कास् त्रिष्टुभः सं नवन्ते ॥ RV_9,097.36a एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति । RV_9,097.36c इन्द्रम् आ विश बृहता रवेण वर्धया वाचं जनया पुरन्धिम् ॥ RV_9,097.37a आ जागृविर् विप्र ऋता मतीनां सोमः पुनानो असदच् चमूषु । RV_9,097.37c सपन्ति यम् मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥ RV_9,097.38a स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः । RV_9,097.38c प्रिया चिद् यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥ RV_9,097.39a स वर्धिता वर्धनः पूयमानः सोमो mŬhvÃæ अभि नो ज्योतिषावीत् । RV_9,097.39c येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिम् उष्णन् ॥ RV_9,097.40a अक्रान् समुद्रः प्रथमे विधर्मञ् जनयन् प्रजा भुवनस्य राजा । RV_9,097.40c वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुः ॥ RV_9,097.41a महत् तत् सोमो महिषश् चकारापां यद् गर्भो ऽवृणीत देवान् । RV_9,097.41c अदधाद् इन्द्रे पवमान ओजो ऽजनयत् सूर्ये ज्योतिर् इन्दुः ॥ RV_9,097.42a मत्सि वायुम् इष्टये राधसे च मत्सि मित्रावरुणा पूयमानः । RV_9,097.42c मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि द्यावापृथिवी देव सोम ॥ RV_9,097.43a ऋजुः पवस्व वृजिनस्य हन्तापामीवाम् बाधमानो मृधश् च । RV_9,097.43c अभिश्रीणन् पयः पयसाभि गोनाम् इन्द्रस्य त्वं तव वयं सखायः ॥ RV_9,097.44a मध्वः सूदम् पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च । RV_9,097.44c स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥ RV_9,097.45a सोमः सुतो धारयात्यो न हित्वा सिन्धुर् न निम्नम् अभि वाज्य् अक्षाः । RV_9,097.45c आ योनिं वन्यम् असदत् पुनानः सम् इन्दुर् गोभिर् असरत् सम् अद्भिः ॥ RV_9,097.46a एष स्य ते पवत इन्द्र सोमश् चमूषु धीर उशते तवस्वान् । RV_9,097.46c स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयताम् असर्जि ॥ RV_9,097.47a एष प्रत्नेन वयसा पुनानस् तिरो वर्पांसि दुहितुर् दधानः । RV_9,097.47c वसानः शर्म त्रिवरूथम् अप्सु होतेव याति समनेषु रेभन् ॥ RV_9,097.48a नू नस् त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः । RV_9,097.48c अप्सु स्वादिष्ठो मधुमां ऋतावा देवो न यः सविता सत्यमन्मा ॥ RV_9,097.49a अभि वायुं वीत्य् अर्षा गृणानो ऽभि मित्रावरुणा पूयमानः । RV_9,097.49c अभी नरं धीजवनं रथेष्ठाम् अभीन्द्रं वृषणं वज्रबाहुम् ॥ RV_9,097.50a अभि वस्त्रा सुवसनान्य् अर्षाभि धेनूः सुदुघाः पूयमानः । RV_9,097.50c अभि चन्द्रा भर्तवे नो हिरण्याभ्य् अश्वान् रथिनो देव सोम ॥ RV_9,097.51a अभी नो अर्ष दिव्या वसून्य् अभि विश्वा पार्थिवा पूयमानः । RV_9,097.51c अभि येन द्रविणम् अश्नवामाभ्य् आर्षेयं जमदग्निवन् नः ॥ RV_9,097.52a अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व । RV_9,097.52c ब्रध्नश् चिद् अत्र वातो न जूतः पुरुमेधश् चित् तकवे नरं दात् ॥ RV_9,097.53a उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । RV_9,097.53c षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद् रणाय ॥ RV_9,097.54a महीमे अस्य वृषनाम शूषे मांश्चत्वे वा पृशने वा वधत्रे । RV_9,097.54c अस्वापयन् निगुतः स्नेहयच् चापामित्रां अपाचितो अचेतः ॥ RV_9,097.55a सं त्री पवित्रा विततान्य् एष्य् अन्व् एकं धावसि पूयमानः । RV_9,097.55c असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥ RV_9,097.56a एष विश्ववित् पवते मनीषी सोमो विश्वस्य भुवनस्य राजा । RV_9,097.56c द्रप्सां ईरयन् विदथेष्व् इन्दुर् वि वारम् अव्यं समयाति याति ॥ RV_9,097.57a इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः । RV_9,097.57c हिन्वन्ति धीरा दशभिः क्षिपाभिः सम् अञ्जते रूपम् अपां रसेन ॥ RV_9,097.58a त्वया वयम् पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । RV_9,097.58c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_9,098.01a अभि नो वाजसातमं रयिम् अर्ष पुरुस्पृहम् । RV_9,098.01c इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥ RV_9,098.02a परि ष्य सुवानो अव्ययं रथे न वर्माव्यत । RV_9,098.02c इन्दुर् अभि द्रुणा हितो हियानो धाराभिर् अक्षाः ॥ RV_9,098.03a परि ष्य सुवानो अक्षा इन्दुर् अव्ये मदच्युतः । RV_9,098.03c धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥ RV_9,098.04a स हि त्वं देव शश्वते वसु मर्ताय दाशुषे । RV_9,098.04c इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥ RV_9,098.05a वयं ते अस्य वृत्रहन् वसो वस्वः पुरुस्पृहः । RV_9,098.05c नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥ RV_9,098.06a द्विर् यम् पञ्च स्वयशसं स्वसारो अद्रिसंहतम् । RV_9,098.06c प्रियम् इन्द्रस्य काम्यम् प्रस्नापयन्त्य् ऊर्मिणम् ॥ RV_9,098.07a परि त्यं हर्यतं हरिम् बभ्रुम् पुनन्ति वारेण । RV_9,098.07c यो देवान् विश्वां इत् परि मदेन सह गच्छति ॥ RV_9,098.08a अस्य वो ह्य् अवसा पान्तो दक्षसाधनम् । RV_9,098.08c यः सूरिषु श्रवो बृहद् दधे स्वर् ण हर्यतः ॥ RV_9,098.09a स वां यज्ञेषु मानवी इन्दुर् जनिष्ट रोदसी । RV_9,098.09c देवो देवी गिरिष्ठा अस्रेधन् तं तुविष्वणि ॥ RV_9,098.10a इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । RV_9,098.10c नरे च दक्षिणावते देवाय सदनासदे ॥ RV_9,098.11a ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् । RV_9,098.11c अपप्रोथन्तः सनुतर् हुरश्चितः प्रातस् तां अप्रचेतसः ॥ RV_9,098.12a तं सखायः पुरोरुचं यूयं वयं च सूरयः । RV_9,098.12c अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥ RV_9,099.01a आ हर्यताय धृष्णवे धनुस् तन्वन्ति पौंस्यम् । RV_9,099.01c शुक्रां वयन्त्य् असुराय निर्णिजं विपाम् अग्रे महीयुवः ॥ RV_9,099.02a अध क्षपा परिष्कृतो वाजां अभि प्र गाहते । RV_9,099.02c यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥ RV_9,099.03a तम् अस्य मर्जयामसि मदो य इन्द्रपातमः । RV_9,099.03c यं गाव आसभिर् दधुः पुरा नूनं च सूरयः ॥ RV_9,099.04a तं गाथया पुराण्या पुनानम् अभ्य् अनूषत । RV_9,099.04c उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥ RV_9,099.05a तम् उक्षमाणम् अव्यये वारे पुनन्ति धर्णसिम् । RV_9,099.05c दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥ RV_9,099.06a स पुनानो मदिन्तमः सोमश् चमूषु सीदति । RV_9,099.06c पशौ न रेत आदधत् पतिर् वचस्यते धियः ॥ RV_9,099.07a स मृज्यते सुकर्मभिर् देवो देवेभ्यः सुतः । RV_9,099.07c विदे यद् आसु संददिर् महीर् अपो वि गाहते ॥ RV_9,099.08a सुत इन्दो पवित्र आ नृभिर् यतो वि नीयसे । RV_9,099.08c इन्द्राय मत्सरिन्तमश् चमूष्व् आ नि षीदसि ॥ RV_9,100.01a अभी नवन्ते अद्रुहः प्रियम् इन्द्रस्य काम्यम् । RV_9,100.01c वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥ RV_9,100.02a पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् । RV_9,100.02c त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥ RV_9,100.03a त्वं धियम् मनोयुजं सृजा वृष्टिं न तन्यतुः । RV_9,100.03c त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥ RV_9,100.04a परि ते जिग्युषो यथा धारा सुतस्य धावति । RV_9,100.04c रंहमाणा व्य् अव्ययं वारं वाजीव सानसिः ॥ RV_9,100.05a क्रत्वे दक्षाय नः कवे पवस्व सोम धारया । RV_9,100.05c इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥ RV_9,100.06a पवस्व वाजसातमः पवित्रे धारया सुतः । RV_9,100.06c इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥ RV_9,100.07a त्वां रिहन्ति मातरो हरिम् पवित्रे अद्रुहः । RV_9,100.07c वत्सं जातं न धेनवः पवमान विधर्मणि ॥ RV_9,100.08a पवमान महि श्रवश् चित्रेभिर् यासि रश्मिभिः । RV_9,100.08c शर्धन् तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥ RV_9,100.09a त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । RV_9,100.09c प्रति द्रापिम् अमुञ्चथाः पवमान महित्वना ॥ RV_9,101.01a पुरोजिती वो अन्धसः सुताय मादयित्नवे । RV_9,101.01c अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥ RV_9,101.02a यो धारया पावकया परिप्रस्यन्दते सुतः । RV_9,101.02c इन्दुर् अश्वो न कृत्व्यः ॥ RV_9,101.03a तं दुरोषम् अभी नरः सोमं विश्वाच्या धिया । RV_9,101.03c यज्ञं हिन्वन्त्य् अद्रिभिः ॥ RV_9,101.04a सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । RV_9,101.04c पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदाः ॥ RV_9,101.05a इन्दुर् इन्द्राय पवत इति देवासो अब्रुवन् । RV_9,101.05c वाचस् पतिर् मखस्यते विश्वस्येशान ओजसा ॥ RV_9,101.06a सहस्रधारः पवते समुद्रो वाचमीङ्खयः । RV_9,101.06c सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे ॥ RV_9,101.07a अयम् पूषा रयिर् भगः सोमः पुनानो अर्षति । RV_9,101.07c पतिर् विश्वस्य भूमनो व्य् अख्यद् रोदसी उभे ॥ RV_9,101.08a सम् उ प्रिया अनूषत गावो मदाय घृष्वयः । RV_9,101.08c सोमासः कृण्वते पथः पवमानास इन्दवः ॥ RV_9,101.09a य ओजिष्ठस् तम् आ भर पवमान श्रवाय्यम् । RV_9,101.09c यः पञ्च चर्षणीर् अभि रयिं येन वनामहै ॥ RV_9,101.10a सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः । RV_9,101.10c मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥ RV_9,101.11a सुष्वाणासो व्य् अद्रिभिश् चिताना गोर् अधि त्वचि । RV_9,101.11c इषम् अस्मभ्यम् अभितः सम् अस्वरन् वसुविदः ॥ RV_9,101.12a एते पूता विपश्चितः सोमासो दध्याशिरः । RV_9,101.12c सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥ RV_9,101.13a प्र सुन्वानस्यान्धसो मर्तो न वृत तद् वचः । RV_9,101.13c अप श्वानम् अराधसं हता मखं न भृगवः ॥ RV_9,101.14a आ जामिर् अत्के अव्यत भुजे न पुत्र ओण्योः । RV_9,101.14c सरज् जारो न योषणां वरो न योनिम् आसदम् ॥ RV_9,101.15a स वीरो दक्षसाधनो वि यस् तस्तम्भ रोदसी । RV_9,101.15c हरिः पवित्रे अव्यत वेधा न योनिम् आसदम् ॥ RV_9,101.16a अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि । RV_9,101.16c कनिक्रदद् वृषा हरिर् इन्द्रस्याभ्य् एति निष्कृतम् ॥ RV_9,102.01a क्राणा शिशुर् महीनां हिन्वन्न् ऋतस्य दीधितिम् । RV_9,102.01c विश्वा परि प्रिया भुवद् अध द्विता ॥ RV_9,102.02a उप त्रितस्य pëyor अभक्त यद् गुहा पदम् । RV_9,102.02c यज्ञस्य सप्त धामभिर् अध प्रियम् ॥ RV_9,102.03a त्रीणि त्रितस्य धारया पृष्ठेष्व् एरया रयिम् । RV_9,102.03c मिमीते अस्य योजना वि सुक्रतुः ॥ RV_9,102.04a जज्ञानं सप्त मातरो वेधाम् अशासत श्रिये । RV_9,102.04c अयं ध्रुवो रयीणां चिकेत यत् ॥ RV_9,102.05a अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः । RV_9,102.05c स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥ RV_9,102.06a यम् ई गर्भम् ऋतावृधो दृशे चारुम् अजीजनन् । RV_9,102.06c कविम् मंहिष्ठम् अध्वरे पुरुस्पृहम् ॥ RV_9,102.07a समीचीने अभि त्मना यह्वी ऋतस्य मातरा । RV_9,102.07c तन्वाना यज्ञम् आनुषग् यद् अञ्जते ॥ RV_9,102.08a क्रत्वा शुक्रेभिर् अक्षभिर् ऋणोर् अप व्रजं दिवः । RV_9,102.08c हिन्वन्न् ऋतस्य दीधितिम् प्राध्वरे ॥ RV_9,103.01a प्र पुनानाय वेधसे सोमाय वच उद्यतम् । RV_9,103.01c भृतिं न भरा मतिभिर् जुजोषते ॥ RV_9,103.02a परि वाराण्य् अव्यया गोभिर् अञ्जानो अर्षति । RV_9,103.02c त्री षधस्था पुनानः कृणुते हरिः ॥ RV_9,103.03a परि कोशम् मधुश्चुतम् अव्यये वारे अर्षति । RV_9,103.03c अभि वाणीर् ऋषीणां सप्त नूषत ॥ RV_9,103.04a परि णेता मतीनां विश्वदेवो अदाभ्यः । RV_9,103.04c सोमः पुनानश् चम्वोर् विशद् धरिः ॥ RV_9,103.05a परि दैवीर् अनु स्वधा इन्द्रेण याहि सरथम् । RV_9,103.05c पुनानो वाघद् वाघद्भिर् अमर्त्यः ॥ RV_9,103.06a परि सप्तिर् न वाजयुर् देवो देवेभ्यः सुतः । RV_9,103.06c व्यानशिः पवमानो वि धावति ॥ RV_9,104.01a सखाय आ नि षीदत पुनानाय प्र गायत । RV_9,104.01c शिशुं न यज्ञैः परि भूषत श्रिये ॥ RV_9,104.02a सम् ई वत्सं न मातृभिः सृजता गयसाधनम् । RV_9,104.02c देवाव्यम् मदम् अभि द्विशवसम् ॥ RV_9,104.03a पुनाता दक्षसाधनं यथा शर्धाय वीतये । RV_9,104.03c यथा मित्राय वरुणाय शन्तमः ॥ RV_9,104.04a अस्मभ्यं त्वा वसुविदम् अभि वाणीर् अनूषत । RV_9,104.04c गोभिष् टे वर्णम् अभि वासयामसि ॥ RV_9,104.05a स नो मदानाम् पत इन्दो देवप्सरा असि । RV_9,104.05c सखेव सख्ये गातुवित्तमो भव ॥ RV_9,104.06a सनेमि कृध्य् अस्मद् आ रक्षसं कं चिद् अत्रिणम् । RV_9,104.06c अपादेवं द्वयुम् अंहो युयोधि नः ॥ RV_9,105.01a तं वः सखायो मदाय पुनानम् अभि गायत । RV_9,105.01c शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥ RV_9,105.02a सं वत्स इव मातृभिर् इन्दुर् हिन्वानो अज्यते । RV_9,105.02c देवावीर् मदो मतिभिः परिष्कृतः ॥ RV_9,105.03a अयं दक्षाय साधनो ऽयं शर्धाय वीतये । RV_9,105.03c अयं देवेभ्यो मधुमत्तमः सुतः ॥ RV_9,105.04a गोमन् न इन्दो अश्ववत् सुतः सुदक्ष धन्व । RV_9,105.04c शुचिं ते वर्णम् अधि गोषु दीधरम् ॥ RV_9,105.05a स नो हरीणाम् पत इन्दो देवप्सरस्तमः । RV_9,105.05c सखेव सख्ये नर्यो रुचे भव ॥ RV_9,105.06a सनेमि त्वम् अस्मद् आं अदेवं कं चिद् अत्रिणम् । RV_9,105.06c साह्वां इन्दो परि बाधो अप द्वयुम् ॥ RV_9,106.01a इन्द्रम् अच्छ सुता इमे वृषणं यन्तु हरयः । RV_9,106.01c श्रुष्टी जातास इन्दवः स्वर्विदः ॥ RV_9,106.02a अयम् भराय सानसिर् इन्द्राय पवते सुतः । RV_9,106.02c सोमो जैत्रस्य चेतति यथा विदे ॥ RV_9,106.03a अस्येद् इन्द्रो मदेष्व् आ ग्राभं गृभ्णीत सानसिम् । RV_9,106.03c वज्रं च वृषणम् भरत् सम् अप्सुजित् ॥ RV_9,106.04a प्र धन्वा सोम जागृविर् इन्द्रायेन्दो परि स्रव । RV_9,106.04c द्युमन्तं शुष्मम् आ भरा स्वर्विदम् ॥ RV_9,106.05a इन्द्राय वृषणम् मदम् पवस्व विश्वदर्शतः । RV_9,106.05c सहस्रयामा पथिकृद् विचक्षणः ॥ RV_9,106.06a अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः । RV_9,106.06c सहस्रं याहि पथिभिः कनिक्रदत् ॥ RV_9,106.07a पवस्व देववीतय इन्दो धाराभिर् ओजसा । RV_9,106.07c आ कलशम् मधुमान् सोम नः सदः ॥ RV_9,106.08a तव द्रप्सा उदप्रुत इन्द्रम् मदाय वावृधुः । RV_9,106.08c त्वां देवासो अमृताय कम् पपुः ॥ RV_9,106.09a आ नः सुतास इन्दवः पुनाना धावता रयिम् । RV_9,106.09c वृष्टिद्यावो रीत्यापः स्वर्विदः ॥ RV_9,106.10a सोमः पुनान ऊर्मिणाव्यो वारं वि धावति । RV_9,106.10c अग्रे वाचः पवमानः कनिक्रदत् ॥ RV_9,106.11a धीभिर् हिन्वन्ति वाजिनं वने क्रीळन्तम् अत्यविम् । RV_9,106.11c अभि त्रिपृष्ठम् मतयः सम् अस्वरन् ॥ RV_9,106.12a असर्जि कलशां अभि मीळ्हे सप्तिर् न वाजयुः । RV_9,106.12c पुनानो वाचं जनयन्न् असिष्यदत् ॥ RV_9,106.13a पवते हर्यतो हरिर् अति ह्वरांसि रंह्या । RV_9,106.13c अभ्यर्षन् स्तोतृभ्यो वीरवद् यशः ॥ RV_9,106.14a अया पवस्व देवयुर् मधोर् धारा असृक्षत । RV_9,106.14c रेभन् पवित्रम् पर्य् एषि विश्वतः ॥ RV_9,107.01a परीतो षिञ्चता सुतं सोमो य उत्तमं हविः । RV_9,107.01c दधन्वां यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥ RV_9,107.02a नूनम् पुनानो ऽविभिः परि स्रवादब्धः सुरभिन्तरः । RV_9,107.02c सुते चित् त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिर् उत्तरम् ॥ RV_9,107.03a परि सुवानश् चक्षसे देवमादनः क्रतुर् इन्दुर् विचक्षणः ॥ RV_9,107.04a पुनानः सोम धारयापो वसानो अर्षसि । RV_9,107.04c आ रत्नधा योनिम् ऋतस्य सीदस्य् उत्सो देव हिरण्ययः ॥ RV_9,107.05a दुहान ऊधर् दिव्यम् मधु प्रियम् प्रत्नं सधस्थम् आसदत् । RV_9,107.05c आपृच्छ्यं धरुणं वाज्य् अर्षति नृभिर् धूतो विचक्षणः ॥ RV_9,107.06a पुनानः सोम जागृविर् अव्यो वारे परि प्रियः । RV_9,107.06c त्वं विप्रो अभवो ऽङ्गिरस्तमो मध्वा यज्ञम् मिमिक्ष नः ॥ RV_9,107.07a सोमो mŬhvÃn पवते गातुवित्तम ऋषिर् विप्रो विचक्षणः । RV_9,107.07c त्वं कविर् अभवो देववीतम आ सूर्यं रोहयो दिवि ॥ RV_9,107.08a सोम उ षुवाणः सोतृभिर् अधि ष्णुभिर् अवीनाम् । RV_9,107.08c अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥ RV_9,107.09a अनूपे गोमान् गोभिर् अक्षाः सोमो दुग्धाभिर् अक्षाः । RV_9,107.09c समुद्रं न संवरणान्य् अग्मन् मन्दी मदाय तोशते ॥ RV_9,107.10a आ सोम सुवानो अद्रिभिस् तिरो वाराण्य् अव्यया । RV_9,107.10c जनो न पुरि चम्वोर् विशद् धरिः सदो वनेषु दधिषे ॥ RV_9,107.11a स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर् न वाजयुः । RV_9,107.11c अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर् ऋक्वभिः ॥ RV_9,107.12a प्र सोम देववीतये सिन्धुर् न पिप्ये अर्णसा । RV_9,107.12c अंशोः पयसा मदिरो न जागृविर् अच्छा कोशम् मधुश्चुतम् ॥ RV_9,107.13a आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर् न मर्ज्यः । RV_9,107.13c तम् ईं हिन्वन्त्य् अपसो यथा रथं नदीष्व् आ गभस्त्योः ॥ RV_9,107.14a अभि सोमास आयवः पवन्ते मद्यम् मदम् । RV_9,107.14c समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥ RV_9,107.15a तरत् समुद्रम् पवमान ऊर्मिणा राजा देव ऋतम् बृहत् । RV_9,107.15c अर्षन् मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतम् बृहत् ॥ RV_9,107.16a नृभिर् येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥ RV_9,107.17a इन्द्राय पवते मदः सोमो मरुत्वते सुतः । RV_9,107.17c सहस्रधारो अत्य् अव्यम् अर्षति तम् ई मृजन्त्य् आयवः ॥ RV_9,107.18a पुनानश् चमू जनयन् मतिं कविः सोमो देवेषु रण्यति । RV_9,107.18c अपो वसानः परि गोभिर् उत्तरः सीदन् वनेष्व् अव्यत ॥ RV_9,107.19a तवाहं सोम रारण सख्य इन्दो दिवे-दिवे । RV_9,107.19c पुरूणि बभ्रो नि चरन्ति माम् अव परिधींर् अति तां इहि ॥ RV_9,107.20a उताहं नक्तम् उत सोम ते दिवा सख्याय बभ्र ऊधनि । RV_9,107.20c घृणा तपन्तम् अति सूर्यम् परः शकुना इव पप्तिम ॥ RV_9,107.21a मृज्यमानः सुहस्त्य समुद्रे वाचम् इन्वसि । RV_9,107.21c रयिम् पिशङ्गम् बहुलम् पुरुस्पृहम् पवमानाभ्य् अर्षसि ॥ RV_9,107.22a मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने । RV_9,107.22c देवानां सोम पवमान निष्कृतं गोभिर् अञ्जानो अर्षसि ॥ RV_9,107.23a पवस्व वाजसातये ऽभि विश्वानि काव्या । RV_9,107.23c त्वं समुद्रम् प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥ RV_9,107.24a स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः । RV_9,107.24c त्वां विप्रासो मतिभिर् विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥ RV_9,107.25a पवमाना असृक्षत पवित्रम् अति धारया । RV_9,107.25c मरुत्वन्तो मत्सरा इन्द्रिया हया मेधाम् अभि प्रयांसि च ॥ RV_9,107.26a अपो वसानः परि कोशम् अर्षतीन्दुर् हियानः सोतृभिः । RV_9,107.26c जनयञ् ज्योतिर् मन्दना अवीवशद् गाः कृण्वानो न निर्णिजम् ॥ RV_9,108.01a पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । RV_9,108.01c महि द्युक्षतमो मदः ॥ RV_9,108.02a यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीता स्वर्विदः । RV_9,108.02c स सुप्रकेतो अभ्य् अक्रमीद् इषो ऽच्छा वाजं नैतशः ॥ RV_9,108.03a त्वं ह्य् अङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । RV_9,108.03c अमृतत्वाय घोषयः ॥ RV_9,108.04a येना नवग्वो दध्यङ्ङ् अपोर्णुते येन विप्रास आपिरे । RV_9,108.04c देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्य् आनशुः ॥ RV_9,108.05a एष स्य धारया सुतो ऽव्यो वारेभिः पवते मदिन्तमः । RV_9,108.05c क्रीळन्न् ऊर्मिर् अपाम् इव ॥ RV_9,108.06a य उस्रिया अप्या अन्तर् अश्मनो निर् गा अकृन्तद् ओजसा । RV_9,108.06c अभि व्रजं तत्निषे गव्यम् अश्व्यं वर्मीव धृष्णव् आ रुज ॥ RV_9,108.07a आ सोता परि षिञ्चताश्वं न स्तोमम् अप्तुरं रजस्तुरम् । RV_9,108.07c वनक्रक्षम् उदप्रुतम् ॥ RV_9,108.08a सहस्रधारं वृषभम् पयोवृधम् प्रियं देवाय जन्मने । RV_9,108.08c ऋतेन य ऋतजातो विवावृधे राजा देव ऋतम् बृहत् ॥ RV_9,108.09a अभि द्युम्नम् बृहद् यश इषस् पते दिदीहि देव देवयुः । RV_9,108.09c वि कोशम् मध्यमं युव ॥ RV_9,108.10a आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर् न विश्पतिः । RV_9,108.10c वृष्टिं दिवः पवस्व रीतिम् अपां जिन्वा गविष्टये धियः ॥ RV_9,108.11a एतम् उ त्यम् मदच्युतं सहस्रधारं वृषभं दिवो दुहुः । RV_9,108.11c विश्वा वसूनि बिभ्रतम् ॥ RV_9,108.12a वृषा वि जज्ञे जनयन्न् अमर्त्यः प्रतपञ् ज्योतिषा तमः । RV_9,108.12c स सुष्टुतः कविभिर् निर्णिजं दधे त्रिधात्व् अस्य दंससा ॥ RV_9,108.13a स सुन्वे यो वसूनां यो रायाम् आनेता य इळानाम् । RV_9,108.13c सोमो यः सुक्षितीनाम् ॥ RV_9,108.14a यस्य न इन्द्रः पिबाद् यस्य मरुतो यस्य वार्यमणा भगः । RV_9,108.14c आ येन मित्रावरुणा करामह एन्द्रम् अवसे महे ॥ RV_9,108.15a इन्द्राय सोम पातवे नृभिर् यतः स्वायुधो मदिन्तमः । RV_9,108.15c पवस्व मधुमत्तमः ॥ RV_9,108.16a इन्द्रस्य हार्दि सोमधानम् आ विश समुद्रम् इव सिन्धवः । RV_9,108.16c जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥ RV_9,109.01a परि प्र धन्वेन्द्राय सोम स्वादुर् मित्राय पूष्णे भगाय ॥ RV_9,109.02a इन्द्रस् ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ॥ RV_9,109.03a एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥ RV_9,109.04a पवस्व सोम महान् समुद्रः पिता देवानां विश्वाभि धाम ॥ RV_9,109.05a शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ॥ RV_9,109.06a दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन् वाजी पवस्व ॥ RV_9,109.07a पवस्व सोम द्युम्नी सुधारो महाम् अवीनाम् अनु पूर्व्यः ॥ RV_9,109.08a नृभिर् येमानो जज्ञानः पूतः क्षरद् विश्वानि मन्द्रः स्वर्वित् ॥ RV_9,109.09a इन्दुः पुनानः प्रजाम् उराणः करद् विश्वानि द्रविणानि नः ॥ RV_9,109.10a पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥ RV_9,109.11a तं ते सोतारो रसम् मदाय पुनन्ति सोमम् महे द्युम्नाय ॥ RV_9,109.12a शिशुं जज्ञानं हरिम् मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥ RV_9,109.13a इन्दुः पविष्ट चारुर् मदायापाम् उपस्थे कविर् भगाय ॥ RV_9,109.14a बिभर्ति चार्व् इन्द्रस्य नाम येन विश्वानि वृत्रा जघान ॥ RV_9,109.15a पिबन्त्य् अस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ॥ RV_9,109.16a प्र सुवानो अक्षाः सहस्रधारस् तिरः पवित्रं वि वारम् अव्यम् ॥ RV_9,109.17a स वाज्य् अक्षाः सहस्ररेता अद्भिर् मृजानो गोभिः श्रीणानः ॥ RV_9,109.18a प्र सोम याहीन्द्रस्य कुक्षा नृभिर् येमानो अद्रिभिः सुतः ॥ RV_9,109.19a असर्जि वाजी तिरः पवित्रम् इन्द्राय सोमः सहस्रधारः ॥ RV_9,109.20a अञ्जन्त्य् एनम् मध्वो रसेनेन्द्राय वृष्ण इन्दुम् मदाय ॥ RV_9,109.21a देवेभ्यस् त्वा वृथा पाजसे ऽपो वसानं हरिम् मृजन्ति ॥ RV_9,109.22a इन्दुर् इन्द्राय तोशते नि तोशते श्रीणन्न् उग्रो रिणन्न् अपः ॥ RV_9,110.01a पर्य् ऊ षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । RV_9,110.01c द्विषस् तरध्या ऋणया न ईयसे ॥ RV_9,110.02a अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । RV_9,110.02c वाजां अभि पवमान प्र गाहसे ॥ RV_9,110.03a अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः । RV_9,110.03c गोजीरया रंहमाणः पुरन्ध्या ॥ RV_9,110.04a अजीजनो अमृत मर्त्येष्व् आं ऋतस्य धर्मन्न् अमृतस्य चारुणः । RV_9,110.04c सदासरो वाजम् अच्छा सनिष्यदत् ॥ RV_9,110.05a अभ्य्-अभि हि श्रवसा ततर्दिथोत्सं न कं चिज् जनपानम् अक्षितम् । RV_9,110.05c शर्याभिर् न भरमाणो गभस्त्योः ॥ RV_9,110.06a आद् ईं के चित् पश्यमानास आप्यं वसुरुचो दिव्या अभ्य् अनूषत । RV_9,110.06c वारं न देवः सविता व्य् ऊर्णुते ॥ RV_9,110.07a त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः । RV_9,110.07c स त्वं नो वीर वीर्याय चोदय ॥ RV_9,110.08a दिवः पीयूषम् पूर्व्यं यद् उक्थ्यम् महो गाहाद् दिव आ निर् अधुक्षत । RV_9,110.08c इन्द्रम् अभि जायमानं सम् अस्वरन् ॥ RV_9,110.09a अध यद् इमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । RV_9,110.09c यूथे न निष्ठा वृषभो वि तिष्ठसे ॥ RV_9,110.10a सोमः पुनानो अव्यये वारे शिशुर् न क्रीळन् पवमानो अक्षाः । RV_9,110.10c सहस्रधारः शतवाज इन्दुः ॥ RV_9,110.11a एष पुनानो मधुमां ऋतावेन्द्रायेन्दुः पवते स्वादुर् ऊर्मिः । RV_9,110.11c वाजसनिर् वरिवोविद् वयोधाः ॥ RV_9,110.12a स पवस्व सहमानः पृतन्यून् सेधन् रक्षांस्य् अप दुर्गहाणि । RV_9,110.12c स्वायुधः सासह्वान् सोम शत्रून् ॥ RV_9,111.01a अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः । RV_9,111.01d धारा सुतस्य रोचते पुनानो अरुषो हरिः । RV_9,111.01f विश्वा यद् रूपा परियात्य् ऋक्वभिः सप्तास्येभिर् ऋक्वभिः ॥ RV_9,111.02a त्वं त्यत् पणीनां विदो वसु सम् मातृभिर् मर्जयसि स्व आ दम ऋतस्य धीतिभिर् दमे । RV_9,111.02d परावतो न साम तद् यत्रा रणन्ति धीतयः । RV_9,111.02f त्रिधातुभिर् अरुषीभिर् वयो दधे रोचमानो वयो दधे ॥ RV_9,111.03a पूर्वाम् अनु प्रदिशं याति चेकितत् सं रश्मिभिर् यतते दर्शतो रथो दैव्यो दर्शतो रथः । RV_9,111.03d अग्मन्न् उक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् । RV_9,111.03f वज्रश् च यद् भवथो अनपच्युता समत्स्व् अनपच्युता ॥ RV_9,112.01a नानानं वा उ नो धियो वि व्रतानि जनानाम् । RV_9,112.01c तक्षा रिष्टं रुतम् भिषग् ब्रह्मा सुन्वन्तम् इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,112.02a जरतीभिर् ओषधीभिः पर्णेभिः शकुनानाम् । RV_9,112.02c कार्मारो अश्मभिर् द्युभिर् हिरण्यवन्तम् इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,112.03a कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना । RV_9,112.03c नानाधियो वसूयवो ऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ॥ RV_9,112.04a अश्वो वोळ्हा सुखं रथं हसनाम् उपमन्त्रिणः । RV_9,112.04c शेपो रोमण्वन्तौ भेदौ वार् इन् मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,113.01a शर्यणावति सोमम् इन्द्रः पिबतु वृत्रहा । RV_9,113.01c बलं दधान आत्मनि करिष्यन् वीर्यम् महद् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.02a आ पवस्व दिशाम् पत आर्जीकात् सोम mŬhva÷ | RV_9,113.02c ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥ RV_9,113.03a पर्जन्यवृद्धम् महिषं तं सूर्यस्य दुहिताभरत् । RV_9,113.03c तं गन्धर्वाः प्रत्य् अगृभ्णन् तं सोमे रसम् आदधुर् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.04a ऋतं वदन्न् ऋतद्युम्न सत्यं वदन् सत्यकर्मन् । RV_9,113.04c श्रद्धां वदन् सोम राजन् धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥ RV_9,113.05a सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः । RV_9,113.05c सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव ॥ RV_9,113.06a यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् । RV_9,113.06c ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्न् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.07a यत्र ज्योतिर् अजस्रं यस्मिंल् लोके स्वर् हितम् । RV_9,113.07c तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥ RV_9,113.08a यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । RV_9,113.08c यत्रामूर् यह्वतीर् आपस् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.09a यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । RV_9,113.09c लोका यत्र ज्योतिष्मन्तस् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.10a यत्र कामा निकामाश् च यत्र ब्रध्नस्य विष्टपम् । RV_9,113.10c स्वधा च यत्र तृप्तिश् च तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.11a यत्रानन्दाश् च मोदाश् च मुदः प्रमुद आसते । RV_9,113.11c कामस्य यत्राप्ताः कामास् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,114.01a य इन्दोः पवमानस्यानु धामान्य् अक्रमीत् । RV_9,114.01c तम् आहुः सुप्रजा इति यस् ते सोमाविधन् मन इन्द्रायेन्दो परि स्रव ॥ RV_9,114.02a ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः । RV_9,114.02c सोमं नमस्य राजानं यो जज्ञे वीरुधाम् पतिर् इन्द्रायेन्दो परि स्रव ॥ RV_9,114.03a सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । RV_9,114.03c देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥ RV_9,114.04a यत् ते राजञ् छृतं हविस् तेन सोमाभि रक्ष नः । RV_9,114.04c अरातीवा मा नस् तारीन् मो च नः किं चनाममद् इन्द्रायेन्दो परि स्रव ॥ _____________________________________________________________ ऋग्वेद 10 RV_10,001.01a अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् । RV_10,001.01c अग्निर् भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्य् अप्राः ॥ RV_10,001.02a स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु । RV_10,001.02c चित्रः शिशुः परि तमांस्य् अक्तून् प्र मातृभ्यो अधि कनिक्रदद् गाः ॥ RV_10,001.03a विष्णुर् इत्था परमम् अस्य vidvä जातो बृहन्न् अभि पाति तृतीयम् । RV_10,001.03c आसा यद् अस्य पयो अक्रत स्वं सचेतसो अभ्य् अर्चन्त्य् अत्र ॥ RV_10,001.04a अत उ त्वा पितुभृतो जनित्रीर् अन्नावृधम् प्रति चरन्त्य् अन्नैः । RV_10,001.04c ता ईम् प्रत्य् एषि पुनर् अन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥ RV_10,001.05a होतारं चित्ररथम् अध्वरस्य यज्ञस्य-यज्ञस्य केतुं रुशन्तम् । RV_10,001.05c प्रत्यर्धिं देवस्य-देवस्य मह्ना श्रिया त्व् अग्निम् अतिथिं जनानाम् ॥ RV_10,001.06a स तु वस्त्राण्य् अध पेशनानि वसानो अग्निर् नाभा पृथिव्याः । RV_10,001.06c अरुषो जातः पद इळायाः पुरोहितो राजन् यक्षीह देवान् ॥ RV_10,001.07a आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ । RV_10,001.07c प्र याह्य् अच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥ RV_10,002.01a पिप्रीहि देवां उशतो यविष्ठ विद्वां ऋतूंर् ऋतुपते यजेह । RV_10,002.01c ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वं होतॄणाम् अस्य् आयजिष्ठः ॥ RV_10,002.02a वेषि होत्रम् उत पोत्रं जनानाम् मन्धातासि द्रविणोदा ऋतावा । RV_10,002.02c स्वाहा वयं कृणवामा हवींषि देवो देवान् यजत्व् अग्निर् अर्हन् ॥ RV_10,002.03a आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोळ्हुम् । RV_10,002.03c अग्निर् विद्वान् स यजात् सेद् उ होता सो अध्वरान् स ऋतून् कल्पयाति ॥ RV_10,002.04a यद् वो वयम् प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । RV_10,002.04c अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् देवां ऋतुभिः कल्पयाति ॥ RV_10,002.05a यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । RV_10,002.05c अग्निष् टद् धोता क्रतुविद् विजानन् यजिष्ठो देवां ऋतुशो यजाति ॥ RV_10,002.06a विश्वेषां ह्य् अध्वराणाम् अनीकं चित्रं केतुं जनिता त्वा जजान । RV_10,002.06c स आ यजस्व नृवतीर् अनु क्षा स्पार्हा इषः क्षुमतीर् विश्वजन्याः ॥ RV_10,002.07a यं त्वा द्यावापृथिवी यं त्वापस् त्वष्टा यं त्वा सुजनिमा जजान । RV_10,002.07c पन्थाम् अनु प्रविद्वान् पितृयाणं द्युमद् अग्ने समिधानो वि भाहि ॥ RV_10,003.01a इनो राजन्न् अरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि । RV_10,003.01c चिकिद् वि भाति भासा बृहतासिक्नीम् एति रुशतीम् अपाजन् ॥ RV_10,003.02a कृष्णां यद् एनीम् अभि वर्पसा भूज् जनयन् योषाम् बृहतः पितुर् जाम् । RV_10,003.02c ऊर्ध्वम् भानुं सूर्यस्य स्तभायन् दिवो वसुभिर् अरतिर् वि भाति ॥ RV_10,003.03a भद्रो भद्रया सचमान आगात् स्वसारं जारो अभ्य् एति पश्चात् । RV_10,003.03c सुप्रकेतैर् द्युभिर् अग्निर् वितिष्ठन् रुशद्भिर् वर्णैर् अभि रामम् अस्थात् ॥ RV_10,003.04a अस्य यामासो बृहतो न वग्नून् इन्धाना अग्नेः सख्युः शिवस्य । RV_10,003.04c Ŭyasya वृष्णो बृहतः स्वासो भामासो यामन्न् अक्तवश् चिकित्रे ॥ RV_10,003.05a स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः । RV_10,003.05c ज्येष्ठेभिर् यस् तेजिष्ठैः क्रीळुमद्भिर् वर्षिष्ठेभिर् भानुभिर् नक्षति द्याम् ॥ RV_10,003.06a अस्य शुष्मासो ददृशानपवेर् जेहमानस्य स्वनयन् नियुद्भिः । RV_10,003.06c प्रत्नेभिर् यो रुशद्भिर् देवतमो वि रेभद्भिर् अरतिर् भाति विभ्वा ॥ RV_10,003.07a स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योर् अरतिर् युवत्योः । RV_10,003.07c अग्निः सुतुकः सुतुकेभिर् अश्वै रभस्वद्भी रभस्वां एह गम्याः ॥ RV_10,004.01a प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । RV_10,004.01c धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ॥ RV_10,004.02a यं त्वा जनासो अभि संचरन्ति गाव उष्णम् इव व्रजं यविष्ठ । RV_10,004.02c दूतो देवानाम् असि मर्त्यानाम् अन्तर् महांश् चरसि रोचनेन ॥ RV_10,004.03a शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना । RV_10,004.03c धनोर् अधि प्रवता यासि हर्यञ् जिगीषसे पशुर् इवावसृष्टः ॥ RV_10,004.04a मूरा अमूर न वयं चिकित्वो महित्वम् अग्ने त्वम् अङ्ग वित्से । RV_10,004.04c शये वव्रिश् चरति जिह्वयादन् रेरिह्यते युवतिं विश्पतिः सन् ॥ RV_10,004.05a कूचिज् जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः । RV_10,004.05c अस्नातापो वृषभो न प्र वेति सचेतसो यम् प्रणयन्त मर्ताः ॥ RV_10,004.06a तनूत्यजेव तस्करा वनर्गू रशनाभिर् दशभिर् अभ्य् अधीताम् । RV_10,004.06c इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिर् अङ्गैः ॥ RV_10,004.07a ब्रह्म च ते जातवेदो नमश् चेयं च गीः सदम् इद् वर्धनी भूत् । RV_10,004.07c रक्षा णो अग्ने तनयानि तोका रक्षोत नस् तन्वो अप्रयुच्छन् ॥ RV_10,005.01a एकः समुद्रो धरुणो रयीणाम् अस्मद् धृदो भूरिजन्मा वि चष्टे । RV_10,005.01c सिषक्त्य् ऊधर् निण्योर् उपस्थ उत्सस्य मध्ये निहितम् पदं वेः ॥ RV_10,005.02a समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः । RV_10,005.02c ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥ RV_10,005.03a ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर् वर्धयन्ती । RV_10,005.03c विश्वस्य नाभिं चरतो ध्रुवस्य कवेश् चित् तन्तुम् मनसा वियन्तः ॥ RV_10,005.04a ऋतस्य हि वर्तनयः सुजातम् इषो वाजाय प्रदिवः सचन्ते । RV_10,005.04c अधीवासं रोदसी वावसाने घृतैर् अन्नैर् वावृधाते मधूनाम् ॥ RV_10,005.05a सप्त स्वसॄर् अरुषीर् वावशानो विद्वान् मध्व उज् जभारा दृशे कम् । RV_10,005.05c अन्तर् येमे अन्तरिक्षे पुराजा इच्छन् वव्रिम् अविदत् पूषणस्य ॥ RV_10,005.06a सप्त मर्यादाः कवयस् ततक्षुस् तासाम् एकाम् इद् अभ्य् अंहुरो गात् । RV_10,005.06c आयोर् ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥ RV_10,005.07a असच् च सच् च परमे व्योमन् दक्षस्य जन्मन्न् अदितेर् उपस्थे । RV_10,005.07c अग्निर् ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश् च धेनुः ॥ RV_10,006.01a अयं स यस्य शर्मन्न् अवोभिर् अग्नेर् एधते जरिताभिष्टौ । RV_10,006.01c ज्येष्ठेभिर् यो भानुभिर् ऋषूणाम् पर्येति परिवीतो विभावा ॥ RV_10,006.02a यो भानुभिर् विभावा विभात्य् अग्निर् देवेभिर् ऋतावाजस्रः । RV_10,006.02c आ यो विवाय सख्या सखिभ्यो ऽपरिह्वृतो अत्यो न सप्तिः ॥ RV_10,006.03a ईशे यो विश्वस्या देववीतेर् ईशे विश्वायुर् उषसो व्युष्टौ । RV_10,006.03c आ यस्मिन् मना हवींष्य् अग्नाव् अरिष्टरथ स्कभ्नाति शूषैः ॥ RV_10,006.04a शूषेभिर् वृधो जुषाणो अर्कैर् देवां अच्छा रघुपत्वा जिगाति । RV_10,006.04c मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निर् आ जिघर्ति देवान् ॥ RV_10,006.05a तम् उस्राम् इन्द्रं न रेजमानम् अग्निं गीर्भिर् नमोभिर् आ कृणुध्वम् । RV_10,006.05c आ यं विप्रासो मतिभिर् गृणन्ति जातवेदसं जुह्वं सहानाम् ॥ RV_10,006.06a सं यस्मिन् विश्वा वसूनि जग्मुर् वाजे नाश्वाः सप्तीवन्त एवैः । RV_10,006.06c अस्मे ऊतीर् इन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥ RV_10,006.07a अधा ह्य् अग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ । RV_10,006.07c तं ते देवासो अनु केतम् आयन्न् अधावर्धन्त प्रथमास ऊमाः ॥ RV_10,007.01a स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय देव । RV_10,007.01c सचेमहि तव दस्म प्रकेतैर् उरुष्या ण उरुभिर् देव शंसैः ॥ RV_10,007.02a इमा अग्ने मतयस् तुभ्यं जाता गोभिर् अश्वैर् अभि गृणन्ति राधः । RV_10,007.02c यदा ते मर्तो अनु भोगम् आनड् वसो दधानो मतिभिः सुजात ॥ RV_10,007.03a अग्निम् मन्ये पितरम् अग्निम् आपिम् अग्निम् भ्रातरं सदम् इत् सखायम् । RV_10,007.03c अग्नेर् अनीकम् बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥ RV_10,007.04a सिध्रा अग्ने धियो अस्मे सनुत्रीर् यं त्रायसे दम आ नित्यहोता । RV_10,007.04c ऋतावा स रोहिदश्वः पुरुक्षुर् द्युभिर् अस्मा अहभिर् वामम् अस्तु ॥ RV_10,007.05a द्युभिर् हितम् मित्रम् इव प्रयोगम् प्रत्नम् ऋत्विजम् अध्वरस्य जारम् । RV_10,007.05c बाहुभ्याम् अग्निम् आयवो ऽजनन्त विक्षु होतारं न्य् असादयन्त ॥ RV_10,007.06a स्वयं यजस्व दिवि देव देवान् किं ते पाकः कृणवद् अप्रचेताः । RV_10,007.06c यथायज ऋतुभिर् देव देवान् एवा यजस्व तन्वं सुजात ॥ RV_10,007.07a भवा नो अग्ने ऽवितोत गोपा भवा वयस्कृद् उत नो वयोधाः । RV_10,007.07c रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस् तन्वो अप्रयुच्छन् ॥ RV_10,008.01a प्र केतुना बृहता यात्य् अग्निर् आ रोदसी वृषभो रोरवीति । RV_10,008.01c दिवश् चिद् अन्तां उपमां उद् आनऌ अपाम् उपस्थे महिषो ववर्ध ॥ RV_10,008.02a मुमोद गर्भो वृषभः ककुद्मान् अस्रेमा वत्सः शिमीवां अरावीत् । RV_10,008.02c स देवतात्य् उद्यतानि कृण्वन् स्वेषु क्षयेषु प्रथमो जिगाति ॥ RV_10,008.03a आ यो मूर्धानम् पित्रोर् अरब्ध न्य् अध्वरे दधिरे सूरो अर्णः । RV_10,008.03c अस्य पत्मन्न् अरुषीर् अश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥ RV_10,008.04a उष-उषो हि वसो अग्रम् एषि त्वं यमयोर् अभवो विभावा । RV_10,008.04c ऋताय सप्त दधिषे पदानि जनयन् मित्रं तन्वे स्वायै ॥ RV_10,008.05a भुवश् चक्षुर् मह ऋतस्य गोपा भुवो वरुणो यद् ऋताय वेषि । RV_10,008.05c भुवो अपां नपाज् जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥ RV_10,008.06a भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । RV_10,008.06c दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥ RV_10,008.07a अस्य त्रितः क्रतुना वव्रे अन्तर् इच्छन् धीतिम् पितुर् एवैः परस्य । RV_10,008.07c सचस्यमानः पित्रोर् उपस्थे जामि ब्रुवाण आयुधानि वेति ॥ RV_10,008.08a स पित्र्याण्य् आयुधानि विद्वान् इन्द्रेषित आप्त्यो अभ्य् अयुध्यत् । RV_10,008.08c त्रिशीर्षाणं सप्तरश्मिं जघन्वान् tvëÂrasya चिन् निः ससृजे त्रितो गाः ॥ RV_10,008.09a भूरीद् इन्द्र उदिनक्षन्तम् ओजो ऽवाभिनत् सत्पतिर् मन्यमानम् । RV_10,008.09c tvëÂrasya चिद् विश्वरूपस्य गोनाम् आचक्राणस् त्रीणि शीर्षा परा वर्क् ॥ RV_10,009.01a आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । RV_10,009.01c महे रणाय चक्षसे ॥ RV_10,009.02a यो वः शिवतमो रसस् तस्य भाजयतेह नः । RV_10,009.02c उशतीर् इव मातरः ॥ RV_10,009.03a तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । RV_10,009.03c आपो जनयथा च नः ॥ RV_10,009.04a शं नो देवीर् अभिष्टय आपो भवन्तु पीतये । RV_10,009.04c शं योर् अभि स्रवन्तु नः ॥ RV_10,009.05a ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् । RV_10,009.05c अपो याचामि भेषजम् ॥ RV_10,009.06a अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । RV_10,009.06c अग्निं च विश्वशम्भुवम् ॥ RV_10,009.07a आपः पृणीत भेषजं वरूथं तन्वे मम । RV_10,009.07c ज्योक् च सूर्यं दृशे ॥ RV_10,009.08a इदम् आपः प्र वहत यत् किं च दुरितम् मयि । RV_10,009.08c यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥ RV_10,009.09a आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि । RV_10,009.09c पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥ RV_10,010.01a ओ चित् सखायं सख्या ववृत्यां तिरः पुरू चिद् अर्णवं जगन्वान् । RV_10,010.01c पितुर् नपातम् आ दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥ RV_10,010.02a न ते सखा सख्यं वष्ट्य् एतत् सलक्ष्मा यद् विषुरूपा भवाति । RV_10,010.02c महस् पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥ RV_10,010.03a उशन्ति घा ते अमृतास एतद् एकस्य चित् त्यजसम् मर्त्यस्य । RV_10,010.03c नि ते मनो मनसि धाय्य् अस्मे जन्युः पतिस् तन्वम् आ विविश्याः ॥ RV_10,010.04a न यत् पुरा चकृमा कद् ध नूनम् ऋता वदन्तो अनृतं रपेम । RV_10,010.04c गन्धर्वो अप्स्व् अप्या च योषा सा नो नाभिः परमं जामि तन् नौ ॥ RV_10,010.05a गर्भे नु नौ जनिता दम्पती कर् देवस् त्वष्टा सविता विश्वरूपः । RV_10,010.05c नकिर् अस्य प्र मिनन्ति व्रतानि वेद नाव् अस्य पृथिवी उत द्यौः ॥ RV_10,010.06a को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् । RV_10,010.06c बृहन् मित्रस्य वरुणस्य धाम कद् उ ब्रव आहनो वीच्या नॄन् ॥ RV_10,010.07a यमस्य मा यम्यं काम आगन् समाने योनौ सहशेय्याय । RV_10,010.07c जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्येव चक्रा ॥ RV_10,010.08a न तिष्ठन्ति न नि मिषन्त्य् एते देवानां स्पश इह ये चरन्ति । RV_10,010.08c अन्येन मद् आहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥ RV_10,010.09a रात्रीभिर् अस्मा अहभिर् दशस्येत् सूर्यस्य चक्षुर् मुहुर् उन् मिमीयात् । RV_10,010.09c दिवा पृथिव्या मिथुना सबन्धू यमीर् यमस्य बिभृयाद् अजामि ॥ RV_10,010.10a आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि । RV_10,010.10c उप बर्बृहि वृषभाय बाहुम् अन्यम् इच्छस्व सुभगे पतिम् मत् ॥ RV_10,010.11a किम् भ्रातासद् यद् अनाथम् भवाति किम् उ स्वसा यन् निरृतिर् निगच्छात् । RV_10,010.11c काममूता बह्व् एतद् रपामि तन्वा मे तन्वं सम् पिपृग्धि ॥ RV_10,010.12a न वा उ ते तन्वा तन्वं सम् पपृच्याम् पापम् आहुर् यः स्वसारं निगच्छात् । RV_10,010.12c अन्येन मत् प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्य् एतत् ॥ RV_10,010.13a बतो बतासि यम नैव ते मनो हृदयं चाविदाम । RV_10,010.13c अन्या किल त्वां कक्ष्येव युक्तम् परि ष्वजाते लिबुजेव वृक्षम् ॥ RV_10,010.14a अन्यम् ऊ षु त्वं यम्य् अन्य उ त्वाम् परि ष्वजाते लिबुजेव वृक्षम् । RV_10,010.14c तस्य वा त्वम् मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥ RV_10,011.01a वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेर् अदाभ्यः । RV_10,011.01c विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियां ऋतून् ॥ RV_10,011.02a रपद् गन्धर्वीर् अप्या च योषणा नदस्य नादे परि पातु मे मनः । RV_10,011.02c इष्टस्य मध्ये अदितिर् नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥ RV_10,011.03a सो चिन् नु भद्रा क्षुमती यशस्वत्य् उषा उवास मनवे स्वर्वती । RV_10,011.03c यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निं होतारं विदथाय जीजनन् ॥ RV_10,011.04a अध त्यं द्रप्सं विभ्वं विचक्षणं विर् आभरद् इषितः श्येनो अध्वरे । RV_10,011.04c यदी विशो वृणते दस्मम् आर्या अग्निं होतारम् अध धीर् अजायत ॥ RV_10,011.05a सदासि रण्वो यवसेव पुष्यते होत्राभिर् अग्ने मनुषः स्वध्वरः । RV_10,011.05c विप्रस्य वा यच् छशमान उक्थ्यं वाजं ससवां उपयासि भूरिभिः ॥ RV_10,011.06a उद् ईरय पितरा जार आ भगम् इयक्षति हर्यतो हृत्त इष्यति । RV_10,011.06c विवक्ति वह्निः स्वपस्यते मखस् तविष्यते असुरो वेपते मती ॥ RV_10,011.07a यस् ते अग्ने सुमतिम् मर्तो अक्षत् सहसः सूनो अति स प्र शृण्वे । RV_10,011.07c इषं दधानो वहमानो अश्वैर् आ स द्युमां अमवान् भूषति द्यून् ॥ RV_10,011.08a यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र । RV_10,011.08c रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥ RV_10,011.09a श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् । RV_10,011.09c आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥ RV_10,012.01a द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । RV_10,012.01c देवो यन् मर्तान् यजथाय कृण्वन् सीदद् धोता प्रत्यङ् स्वम् असुं यन् ॥ RV_10,012.02a देवो देवान् परिभूर् ऋतेन वहा नो हव्यम् प्रथमश् चिकित्वान् । RV_10,012.02c धूमकेतुः समिधा bhíjÅko मन्द्रो होता नित्यो वाचा यजीयान् ॥ RV_10,012.03a स्वावृग् देवस्यामृतं यदी गोर् अतो जातासो धारयन्त उर्वी । RV_10,012.03c विश्वे देवा अनु तत् ते यजुर् गुर् दुहे यद् एनी दिव्यं घृतं वाः ॥ RV_10,012.04a अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । RV_10,012.04c अहा यद् द्यावो ऽसुनीतिम् अयन् मध्वा नो अत्र पितरा शिशीताम् ॥ RV_10,012.05a किं स्विन् नो राजा जगृहे कद् अस्याति व्रतं चकृमा को वि वेद । RV_10,012.05c मित्रश् चिद् धि ष्मा जुहुराणो devä छ्लोको न याताम् अपि वाजो अस्ति ॥ RV_10,012.06a दुर्मन्त्व् अत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति । RV_10,012.06c यमस्य यो मनवते सुमन्त्व् अग्ने तम् ऋष्व पाह्य् अप्रयुच्छन् ॥ RV_10,012.07a यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । RV_10,012.07c सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून् परि द्योतनिं चरतो अजस्रा ॥ RV_10,012.08a यस्मिन् देवा मन्मनि संचरन्त्य् अपीच्ये न वयम् अस्य विद्म । RV_10,012.08c मित्रो नो अत्रादितिर् अनागान् सविता देवो वरुणाय वोचत् ॥ RV_10,012.09a श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् । RV_10,012.09c आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥ RV_10,013.01a युजे वाम् ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एतु पथ्येव सूरेः । RV_10,013.01c शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ RV_10,013.02a यमे इव यतमाने यद् ऐतम् प्र वाम् भरन् मानुषा देवयन्तः । RV_10,013.02c आ सीदतं स्वम् उ लोकं विदाने स्वासस्थे भवतम् इन्दवे नः ॥ RV_10,013.03a पञ्च पदानि रुपो अन्व् अरोहं चतुष्पदीम् अन्व् एमि व्रतेन । RV_10,013.03c अक्षरेण प्रति मिम एताम् ऋतस्य नाभाव् अधि सम् पुनामि ॥ RV_10,013.04a देवेभ्यः कम् अवृणीत मृत्युम् प्रजायै कम् अमृतं नावृणीत । RV_10,013.04c बृहस्पतिं यज्ञम् अकृण्वत ऋषिम् प्रियां यमस् तन्वम् प्रारिरेचीत् ॥ RV_10,013.05a सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्य् अवीवतन्न् ऋतम् । RV_10,013.05c उभे इद् अस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥ RV_10,014.01a परेयिवांसम् प्रवतो महीर् अनु बहुभ्यः पन्थाम् अनुपस्पशानम् । RV_10,014.01c वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥ RV_10,014.02a यमो नो गातुम् प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ । RV_10,014.02c यत्रा नः पूर्वे पितरः परेयुर् एना जज्ञानाः पथ्या अनु स्वाः ॥ RV_10,014.03a मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः । RV_10,014.03c यांश् च देवा वावृधुर् ये च देवान् स्वाहान्ये स्वधयान्ये मदन्ति ॥ RV_10,014.04a इमं यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः संविदानः । RV_10,014.04c आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व ॥ RV_10,014.05a अङ्गिरोभिर् आ गहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व । RV_10,014.05c विवस्वन्तं हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥ RV_10,014.06a अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । RV_10,014.06c तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥ RV_10,014.07a प्रेहि प्रेहि पथिभिः पूर्व्येभिर् यत्रा नः पूर्वे पितरः परेयुः । RV_10,014.07c उभा राजाना स्वधया मदन्ता यमम् पश्यासि वरुणं च देवम् ॥ RV_10,014.08a सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् । RV_10,014.08c हित्वायावद्यम् पुनर् अस्तम् एहि सं गच्छस्व तन्वा सुवर्चाः ॥ RV_10,014.09a अपेत वीत वि च सर्पतातो ऽस्मा एतम् पितरो लोकम् अक्रन् । RV_10,014.09c अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं यमो ददात्य् अवसानम् अस्मै ॥ RV_10,014.10a अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । RV_10,014.10c अथा पितॄन् सुविदत्रां उपेहि यमेन ये सधमादम् मदन्ति ॥ RV_10,014.11a यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ । RV_10,014.11c ताभ्याम् एनम् परि देहि राजन् स्वस्ति चास्मा अनमीवं च धेहि ॥ RV_10,014.12a उरूणसाव् असुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनां अनु । RV_10,014.12c ताव् अस्मभ्यं दृशये सूर्याय पुनर् दाताम् असुम् अद्येह भद्रम् ॥ RV_10,014.13a यमाय सोमं सुनुत यमाय जुहुता हविः । RV_10,014.13c यमं ह यज्ञो गच्छत्य् अग्निदूतो अरङ्कृतः ॥ RV_10,014.14a यमाय घृतवद् धविर् जुहोत प्र च तिष्ठत । RV_10,014.14c स नो देवेष्व् आ यमद् दीर्घम् आयुः प्र जीवसे ॥ RV_10,014.15a यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन । RV_10,014.15c इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥ RV_10,014.16a त्रिकद्रुकेभिः पतति षऌ उर्वीर् एकम् इद् बृहत् । RV_10,014.16c त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आहिता ॥ RV_10,015.01a उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः । RV_10,015.01c असुं य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥ RV_10,015.02a इदम् पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास ईयुः । RV_10,015.02c ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥ RV_10,015.03a आहम् पितॄन् सुविदत्रां अवित्सि नपातं च विक्रमणं च विष्णोः । RV_10,015.03c बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥ RV_10,015.04a बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् । RV_10,015.04c त आ गतावसा शन्तमेनाथा नः शं योर् अरपो दधात ॥ RV_10,015.05a उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । RV_10,015.05c त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥ RV_10,015.06a आच्या जानु दक्षिणतो निषद्येमं यज्ञम् अभि गृणीत विश्वे । RV_10,015.06c मा हिंसिष्ट पितरः केन चिन् नो यद् व आगः पुरुषता कराम ॥ RV_10,015.07a आसीनासो अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय । RV_10,015.07c पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥ RV_10,015.08a ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः । RV_10,015.08c तेभिर् यमः संरराणो हवींष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥ RV_10,015.09a ये तातृषुर् देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः । RV_10,015.09c आग्ने याहि सुविदत्रेभिर् अर्वाङ् सत्यैः कव्यैः पितृभिर् घर्मसद्भिः ॥ RV_10,015.10a ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः । RV_10,015.10c आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर् घर्मसद्भिः ॥ RV_10,015.11a अग्निष्वात्ताः पितर एह गच्छत सदः-सदः सदत सुप्रणीतयः । RV_10,015.11c अत्ता हवींषि प्रयतानि बर्हिष्य् अथा रयिं सर्ववीरं दधातन ॥ RV_10,015.12a त्वम् अग्न ईळितो जातवेदो 'vì ढव्यानि सुरभीणि कृत्वी । RV_10,015.12c प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥ RV_10,015.13a ये चेह पितरो ये च नेह यांश् च विद्म यां उ च न प्रविद्म । RV_10,015.13c त्वं वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञं सुकृतं जुषस्व ॥ RV_10,015.14a ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । RV_10,015.14c तेभिः स्वराऌ असुनीतिम् एतां यथावशं तन्वं कल्पयस्व ॥ RV_10,016.01a मैनम् अग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् । RV_10,016.01c यदा ӭतं कृणवो जातवेदो ऽथेम् एनम् प्र हिणुतात् पितृभ्यः ॥ RV_10,016.02a शृतं यदा करसि जातवेदो ऽथेम् एनम् परि दत्तात् पितृभ्यः । RV_10,016.02c यदा गच्छात्य् असुनीतिम् एताम् अथा देवानां वशनीर् भवाति ॥ RV_10,016.03a सूर्यं चक्षुर् गच्छतु वातम् आत्मा द्यां च गच्छ पृथिवीं च धर्मणा । RV_10,016.03c अपो वा गच्छ यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठा शरीरैः ॥ RV_10,016.04a अजो भागस् तपसा तं तपस्व तं ते शोचिस् तपतु तं ते अर्चिः । RV_10,016.04c यास् ते शिवास् तन्वो जातवेदस् ताभिर् वहैनं सुकृताम् उ लोकम् ॥ RV_10,016.05a अव सृज पुनर् अग्ने पितृभ्यो यस् त आहुतश् चरति स्वधाभिः । RV_10,016.05c आयुर् वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥ RV_10,016.06a यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । RV_10,016.06c अग्निष् टद् विश्वाद् अगदं कृणोतु सोमश् च यो ब्राह्मणां आविवेश ॥ RV_10,016.07a अग्नेर् वर्म परि गोभिर् व्ययस्व सम् प्रोर्णुष्व पीवसा मेदसा च । RV_10,016.07c नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधृग् विधक्ष्यन् पर्यङ्खयाते ॥ RV_10,016.08a इमम् अग्ने चमसम् मा वि जिह्वरः प्रियो देवानाम् उत सोम्यानाम् । RV_10,016.08c एष यश् चमसो देवपानस् तस्मिन् देवा अमृता मादयन्ते ॥ RV_10,016.09a क्रव्यादम् अग्निम् प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः । RV_10,016.09c इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥ RV_10,016.10a यो अग्निः क्रव्यात् प्रविवेश वो गृहम् इमम् पश्यन्न् इतरं जातवेदसम् । RV_10,016.10c तं हरामि पितृयज्ञाय देवं स घर्मम् इन्वात् परमे सधस्थे ॥ RV_10,016.11a यो अग्निः क्रव्यवाहनः पितॄन् यक्षद् ऋतावृधः । RV_10,016.11c प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य आ ॥ RV_10,016.12a उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि । RV_10,016.12c उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥ RV_10,016.13a यं त्वम् अग्ने समदहस् तम् उ निर् वापया पुनः । RV_10,016.13c कियाम्ब्व् अत्र रोहतु पाकदूर्वा व्यल्कशा ॥ RV_10,016.14a शीतिके शीतिकावति ह्लादिके ह्लादिकावति । RV_10,016.14c मण्डूक्या सु सं गम इमं स्व् अग्निं हर्षय ॥ RV_10,017.01a त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वम् भुवनं सम् एति । RV_10,017.01c यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥ RV_10,017.02a अपागूहन्न् अमृताम् मर्त्येभ्यः कृत्वी सवर्णाम् अददुर् विवस्वते । RV_10,017.02c उताश्विनाव् अभरद् यत् तद् आसीद् अजहाद् उ द्वा मिथुना सरण्यूः ॥ RV_10,017.03a पूषा त्वेतश् च्यावयतु प्र विद्वान् अनष्टपशुर् भुवनस्य गोपाः । RV_10,017.03c स त्वैतेभ्यः परि ददत् पितृभ्यो ऽग्निर् देवेभ्यः सुविदत्रियेभ्यः ॥ RV_10,017.04a आयुर् विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । RV_10,017.04c यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु ॥ RV_10,017.05a पूषेमा आशा अनु वेद सर्वाः सो अस्मां अभयतमेन नेषत् । RV_10,017.05c स्वस्तिदा आघृणिः सर्ववीरो ऽप्रयुच्छन् पुर एतु प्रजानन् ॥ RV_10,017.06a प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । RV_10,017.06c उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥ RV_10,017.07a सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने । RV_10,017.07c सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥ RV_10,017.08a सरस्वति या सरथं ययाथ स्वधाभिर् देवि पितृभिर् मदन्ती । RV_10,017.08c आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आ धेह्य् अस्मे ॥ RV_10,017.09a सरस्वतीं याम् पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः । RV_10,017.09c सहस्रार्घम् इळो अत्र भागं रायस् पोषं यजमानेषु धेहि ॥ RV_10,017.10a आपो अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । RV_10,017.10c विश्वं हि रिप्रम् प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि ॥ RV_10,017.11a द्रप्सश् चस्कन्द प्रथमां अनु द्यून् इमं च योनिम् अनु यश् च पूर्वः । RV_10,017.11c समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥ RV_10,017.12a यस् ते द्रप्स स्कन्दति यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् । RV_10,017.12c अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् ॥ RV_10,017.13a यस् ते द्रप्स स्कन्नो यस् ते अंशुर् अवश् च यः परः स्रुचा । RV_10,017.13c अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥ RV_10,017.14a पयस्वतीर् ओषधयः पयस्वन् मामकं वचः । RV_10,017.14c अपाम् पयस्वद् इत् पयस् तेन मा सह शुन्धत ॥ RV_10,018.01a परम् मृत्यो अनु परेहि पन्थां यस् ते स्व इतरो देवयानात् । RV_10,018.01c चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥ RV_10,018.02a मृत्योः पदं योपयन्तो यद् ऐत द्राघीय आयुः प्रतरं दधानाः । RV_10,018.02c आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥ RV_10,018.03a इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहूतिर् नो अद्य । RV_10,018.03c präco अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥ RV_10,018.04a इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो अर्थम् एतम् । RV_10,018.04c शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधताम् पर्वतेन ॥ RV_10,018.05a यथाहान्य् अनुपूर्वम् भवन्ति यथ ऋतव ऋतुभिर् यन्ति साधु । RV_10,018.05c यथा न पूर्वम् अपरो जहात्य् एवा धातर् आयूंषि कल्पयैषाम् ॥ RV_10,018.06a आ रोहतायुर् जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ । RV_10,018.06c इह त्वष्टा सुजनिमा सजोषा दीर्घम् आयुः करति जीवसे वः ॥ RV_10,018.07a इमा नारीर् अविधवाः सुपत्नीर् äjanena सर्पिषा सं विशन्तु । RV_10,018.07c अनश्रवो ऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ॥ RV_10,018.08a उद् ईर्ष्व नार्य् अभि जीवलोकं गतासुम् एतम् उप शेष एहि । RV_10,018.08c हस्तग्राभस्य दिधिषोस् तवेदम् पत्युर् जनित्वम् अभि सम् बभूथ ॥ RV_10,018.09a धनुर् हस्ताद् आददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय । RV_10,018.09c अत्रैव त्वम् इह वयं सुवीरा विश्वा स्पृधो अभिमातीर् जयेम ॥ RV_10,018.10a उप सर्प मातरम् भूमिम् एताम् उरुव्यचसम् पृथिवीं सुशेवाम् । RV_10,018.10c ऊर्णम्रदा युवतिर् दक्षिणावत एषा त्वा पातु निरृतेर् उपस्थात् ॥ RV_10,018.11a उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना । RV_10,018.11c माता पुत्रं यथा सिचाभ्य् एनम् भूम ऊर्णुहि ॥ RV_10,018.12a उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रम् मित उप हि श्रयन्ताम् । RV_10,018.12c ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्व् अत्र ॥ RV_10,018.13a उत् ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन् मो अहं रिषम् । RV_10,018.13c एतां स्थूणाम् पितरो धारयन्तु ते ऽत्रा यमः सादना ते मिनोतु ॥ RV_10,018.14a प्रतीचीने माम् अहनीष्वाः पर्णम् इवा दधुः । RV_10,018.14c प्रतीचीं जग्रभा वाचम् अश्वं रशनया यथा ॥ RV_10,019.01a नि वर्तध्वम् मानु गातास्मान् सिषक्त रेवतीः । RV_10,019.01c अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥ RV_10,019.02a पुनर् एना नि वर्तय पुनर् एना न्य् आ कुरु । RV_10,019.02c इन्द्र एणा नि यच्छत्व् अग्निर् एना उपाजतु ॥ RV_10,019.03a पुनर् एता नि वर्तन्ताम् अस्मिन् पुष्यन्तु गोपतौ । RV_10,019.03c इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥ RV_10,019.04a यन् नियानं न्ययनं संज्ञानं यत् परायणम् । RV_10,019.04c आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥ RV_10,019.05a य उदानड् व्ययनं य उदान परायणम् । RV_10,019.05c आवर्तनं निवर्तनम् अपि गोपा नि वर्तताम् ॥ RV_10,019.06a आ निवर्त नि वर्तय पुनर् न इन्द्र गा देहि । RV_10,019.06c जीवाभिर् भुनजामहै ॥ RV_10,019.07a परि वो विश्वतो दध ऊर्जा घृतेन पयसा । RV_10,019.07c ये देवाः के च यज्ञियास् ते रय्या सं सृजन्तु नः ॥ RV_10,019.08a आ निवर्तन वर्तय नि निवर्तन वर्तय । RV_10,019.08c भूम्याश् चतस्रः प्रदिशस् ताभ्य एना नि वर्तय ॥ RV_10,020.01a भद्रं नो अपि वातय मनः ॥ RV_10,020.02a अग्निम् ईळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् । RV_10,020.02c यस्य धर्मन् स्वर् एनीः सपर्यन्ति मातुर् ऊधः ॥ RV_10,020.03a यम् आसा कृपनीळम् भासाकेतुं वर्धयन्ति । RV_10,020.03c भ्राजते श्रेणिदन् ॥ RV_10,020.04a अर्यो विशां गातुर् एति प्र यद् आनड् दिवो अन्तान् । RV_10,020.04c कविर् अभ्रं दीद्यानः ॥ RV_10,020.05a जुषद् धव्या मानुषस्योर्ध्वस् तस्थाव् ऋभ्वा यज्ञे । RV_10,020.05c मिन्वन् सद्म पुर एति ॥ RV_10,020.06a स हि क्षेमो हविर् यज्ञः श्रुष्टीद् अस्य गातुर् एति । RV_10,020.06c अग्निं देवा वाशीमन्तम् ॥ RV_10,020.07a यज्ञासाहं दुव इषे ऽग्निम् पूर्वस्य शेवस्य । RV_10,020.07c अद्रेः सूनुम् आयुम् आहुः ॥ RV_10,020.08a नरो ये के चास्मद् आ विश्वेत् ते वाम आ स्युः । RV_10,020.08c अग्निं हविषा वर्धन्तः ॥ RV_10,020.09a कृष्णः श्वेतो ऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् । RV_10,020.09c हिरण्यरूपं जनिता जजान ॥ RV_10,020.10a एवा ते अग्ने विमदो मनीषाम् ऊर्जो नपाद् अमृतेभिः सजोषाः । RV_10,020.10c गिर आ वक्षत् सुमतीर् इयान इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ॥ RV_10,021.01a आग्निं न स्ववृक्तिभिर् होतारं त्वा वृणीमहे । RV_10,021.01c यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरम् पावकशोचिषं विवक्षसे ॥ RV_10,021.02a त्वाम् उ ते स्वाभुवः शुम्भन्त्य् अश्वराधसः । RV_10,021.02c वेति त्वाम् उपसेचनी वि वो मद ऋजीतिर् अग्न आहुतिर् विवक्षसे ॥ RV_10,021.03a त्वे धर्माण आसते जुहूभिः सिञ्चतीर् इव । RV_10,021.03c कृष्णा रूपाण्य् अर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥ RV_10,021.04a यम् अग्ने मन्यसे रयिं सहसावन्न् अमर्त्य । RV_10,021.04c तम् आ नो वाजसातये वि वो मदे यज्ञेषु चित्रम् आ भरा विवक्षसे ॥ RV_10,021.05a अग्निर् जातो अथर्वणा विदद् विश्वानि काव्या । RV_10,021.05c भुवद् दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे ॥ RV_10,021.06a त्वां यज्ञेष्व् ईळते ऽग्ने प्रयत्य् अध्वरे । RV_10,021.06c त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ॥ RV_10,021.07a त्वां यज्ञेष्व् ऋत्विजं चारुम् अग्ने नि षेदिरे । RV_10,021.07c घृतप्रतीकम् मनुषो वि वो मदे शुक्रं चेतिष्ठम् अक्षभिर् विवक्षसे ॥ RV_10,021.08a अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् । RV_10,021.08c अभिक्रन्दन् वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥ RV_10,022.01a कुह श्रुत इन्द्रः कस्मिन्न् अद्य जने मित्रो न श्रूयते । RV_10,022.01c ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥ RV_10,022.02a इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्य् ऋचीषमः । RV_10,022.02c मित्रो न यो जनेष्व् आ यशश् चक्रे असाम्य् आ ॥ RV_10,022.03a महो यस् पतिः शवसो असाम्य् आ महो नृम्णस्य तूतुजिः । RV_10,022.03c भर्ता वज्रस्य धृष्णोः पिता पुत्रम् इव प्रियम् ॥ RV_10,022.04a युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः । RV_10,022.04c स्यन्ता पथा विरुक्मता सृजान स्तोष्य् अध्वनः ॥ RV_10,022.05a त्वं त्या चिद् वातस्याश्वागा ऋज्रा त्मना वहध्यै । RV_10,022.05c ययोर् देवो न मर्त्यो यन्ता नकिर् विदाय्यः ॥ RV_10,022.06a अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् । RV_10,022.06c आ जग्मथुः पराकाद् दिवश् च ग्मश् च मर्त्यम् ॥ RV_10,022.07a आ न इन्द्र पृक्षसे ऽस्माकम् ब्रह्मोद्यतम् । RV_10,022.07c तत् त्वा याचामहे ऽवः शुष्णं यद् धन्न् अमानुषम् ॥ RV_10,022.08a अकर्मा दस्युर् अभि नो अमन्तुर् अन्यव्रतो अमानुषः । RV_10,022.08c त्वं तस्यामित्रहन् वधर् दासस्य दम्भय ॥ RV_10,022.09a त्वं न इन्द्र शूर शूरैर् उत त्वोतासो बर्हणा । RV_10,022.09c पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ॥ RV_10,022.10a त्वं तान् वृत्रहत्ये चोदयो नॄन् कार्पाणे शूर वज्रिवः । RV_10,022.10c गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥ RV_10,022.11a मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः । RV_10,022.11c यद् ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥ RV_10,022.12a माकुध्र्यग् इन्द्र शूर वस्वीर् अस्मे भूवन्न् अभिष्टयः । RV_10,022.12c वयं-वयं त आसां सुम्ने स्याम वज्रिवः ॥ RV_10,022.13a अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीर् उपस्पृशः । RV_10,022.13c विद्याम यासाम् भुजो धेनूनां न वज्रिवः ॥ RV_10,022.14a अहस्ता यद् अपदी वर्धत क्षाः शचीभिर् वेद्यानाम् । RV_10,022.14c शुष्णम् परि प्रदक्षिणिद् विश्वायवे नि शिश्नथः ॥ RV_10,022.15a पिबा-पिबेद् इन्द्र शूर सोमम् मा रिषण्यो वसवान वसुः सन् । RV_10,022.15c उत त्रायस्व गृणतो मघोनो महश् च रायो रेवतस् कृधी नः ॥ RV_10,023.01a यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् । RV_10,023.01c प्र श्मश्रु दोधुवद् ऊर्ध्वथा भूद् वि सेनाभिर् दयमानो वि राधसा ॥ RV_10,023.02a हरी न्व् अस्य या वने विदे वस्व् इन्द्रो मघैर् मघवा वृत्रहा भुवत् । RV_10,023.02c ऋभुर् वाज ऋभुक्षाः पत्यते शवो ऽव क्ष्णौमि दासस्य नाम चित् ॥ RV_10,023.03a यदा वज्रं हिरण्यम् इद् अथा रथं हरी यम् अस्य वहतो वि सूरिभिः । RV_10,023.03c आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस् पतिः ॥ RV_10,023.04a सो चिन् नु वृष्टिर् यूथ्या स्वा सचां इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । RV_10,023.04c अव वेति सुक्षयं सुते मधूद् इद् धूनोति वातो यथा वनम् ॥ RV_10,023.05a यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । RV_10,023.05c तत्-तद् इद् अस्य पौंस्यं गृणीमसि पितेव यस् तविषीं वावृधे शवः ॥ RV_10,023.06a स्तोमं त इन्द्र विमदा अजीजनन्न् अपूर्व्यम् पुरुतमं सुदानवे । RV_10,023.06c विद्मा ह्य् अस्य भोजनम् इनस्य यद् आ पशुं न गोपाः करामहे ॥ RV_10,023.07a माकिर् न एना सख्या वि यौषुस् तव चेन्द्र विमदस्य च ऋषेः । RV_10,023.07c विद्मा हि ते प्रमतिं देव जामिवद् अस्मे ते सन्तु सख्या शिवानि ॥ RV_10,024.01a इन्द्र सोमम् इमम् पिब मधुमन्तं चमू सुतम् । RV_10,024.01c अस्मे रयिं नि धारय वि वो मदे सहस्रिणम् पुरूवसो विवक्षसे ॥ RV_10,024.02a त्वां यज्ञेभिर् उक्थैर् उप हव्येभिर् ईमहे । RV_10,024.02c शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥ RV_10,024.03a यस् पतिर् वार्याणाम् असि रध्रस्य चोदिता । RV_10,024.03c इन्द्र स्तोतॄणाम् अविता वि वो मदे द्विषो नः पाह्य् अंहसो विवक्षसे ॥ RV_10,024.04a युवं शक्रा मायाविना समीची निर् अमन्थतम् । RV_10,024.04c विमदेन यद् ईळिता नासत्या निरमन्थतम् ॥ RV_10,024.05a विश्वे देवा अकृपन्त समीच्योर् निष्पतन्त्योः । RV_10,024.05c नासत्याव् अब्रुवन् देवाः पुनर् आ वहताद् इति ॥ RV_10,024.06a मधुमन् मे परायणम् मधुमत् पुनर् आयनम् । RV_10,024.06c ता नो देवा देवतया युवम् मधुमतस् कृतम् ॥ RV_10,025.01a भद्रं नो अपि वातय मनो दक्षम् उत क्रतुम् । RV_10,025.01c अधा ते सख्ये अन्धसो वि वो मदे रणन् गावो न यवसे विवक्षसे ॥ RV_10,025.02a हृदिस्पृशस् त आसते विश्वेषु सोम धामसु । RV_10,025.02c अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥ RV_10,025.03a उत व्रतानि सोम ते प्राहम् मिनामि पाक्या । RV_10,025.03c अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद् वधाद् विवक्षसे ॥ RV_10,025.04a सम् उ प्र यन्ति धीतयः सर्गासो ऽवतां इव । RV_10,025.04c क्रतुं नः सोम जीवसे वि वो मदे धारया चमसां इव विवक्षसे ॥ RV_10,025.05a तव त्ये सोम शक्तिभिर् निकामासो व्य् ऋण्विरे । RV_10,025.05c गृत्सस्य धीरास् तवसो वि वो मदे व्रजं गोमन्तम् अश्विनं विवक्षसे ॥ RV_10,025.06a पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् । RV_10,025.06c समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन् भुवना विवक्षसे ॥ RV_10,025.07a त्वं नः सोम विश्वतो गोपा अदाभ्यो भव । RV_10,025.07c सेध राजन्न् अप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ॥ RV_10,025.08a त्वं नः सोम सुक्रतुर् वयोधेयाय जागृहि । RV_10,025.08c क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्य् अंहसो विवक्षसे ॥ RV_10,025.09a त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा । RV_10,025.09c यत् सीं हवन्ते समिथे वि वो मदे युध्यमानास् तोकसातौ विवक्षसे ॥ RV_10,025.10a अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः । RV_10,025.10c अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद् विवक्षसे ॥ RV_10,025.11a अयं विप्राय दाशुषे वाजां इयर्ति गोमतः । RV_10,025.11c अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद् विवक्षसे ॥ RV_10,026.01a प्र ह्य् अच्छा मनीषा स्पार्हा यन्ति नियुतः । RV_10,026.01c प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥ RV_10,026.02a यस्य त्यन् महित्वं वाताप्यम् अयं जनः । RV_10,026.02c विप्र आ वंसद् धीतिभिश् चिकेत सुष्टुतीनाम् ॥ RV_10,026.03a स वेद सुष्टुतीनाम् इन्दुर् न पूषा वृषा । RV_10,026.03c अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥ RV_10,026.04a मंसीमहि त्वा वयम् अस्माकं देव पूषन् । RV_10,026.04c मतीनां च साधनं विप्राणां चाधवम् ॥ RV_10,026.05a प्रत्यर्धिर् यज्ञानाम् अश्वहयो रथानाम् । RV_10,026.05c ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥ RV_10,026.06a आधीषमाणायाः पतिः शुचायाश् च शुचस्य च । RV_10,026.06c वासोवायो ऽवीनाम् आ वासांसि मर्मृजत् ॥ RV_10,026.07a इनो वाजानाम् पतिर् इनः पुष्टीनां सखा । RV_10,026.07c प्र श्मश्रु हर्यतो दूधोद् वि वृथा यो अदाभ्यः ॥ RV_10,026.08a आ ते रथस्य पूषन्न् अजा धुरं ववृत्युः । RV_10,026.08c विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥ RV_10,026.09a अस्माकम् ऊर्जा रथम् पूषा अविष्टु माहिनः । RV_10,026.09c भुवद् वाजानां वृध इमं नः शृणवद् धवम् ॥ RV_10,027.01a असत् सु मे जरितः साभिवेगो यत् सुन्वते यजमानाय शिक्षम् । RV_10,027.01c अनाशीर्दाम् अहम् अस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तम् आभुम् ॥ RV_10,027.02a यदीद् अहं युधये संनयान्य् अदेवयून् तन्वा शूशुजानान् । RV_10,027.02c अमा ते तुम्रं वृषभम् पचानि तीव्रं सुतम् पञ्चदशं नि षिञ्चम् ॥ RV_10,027.03a नाहं तं वेद य इति ब्रवीत्य् अदेवयून् समरणे जघन्वान् । RV_10,027.03c यदावाख्यत् समरणम् ऋघावद् आद् इद् ध मे वृषभा प्र ब्रुवन्ति ॥ RV_10,027.04a यद् अज्ञातेषु वृजनेष्व् आसं विश्वे सतो मघवानो म आसन् । RV_10,027.04c जिनामि वेत् क्षेम आ सन्तम् आभुम् प्र तं क्षिणाम् पर्वते पादगृह्य ॥ RV_10,027.05a न वा उ मां वृजने वारयन्ते न पर्वतासो यद् अहम् मनस्ये । RV_10,027.05c मम स्वनात् कृधुकर्णो भयात एवेद् अनु द्यून् किरणः सम् एजात् ॥ RV_10,027.06a दर्शन् न्व् अत्र शृतपां अनिन्द्रान् बाहुक्षदः शरवे पत्यमानान् । RV_10,027.06c घृषुं वा ये निनिदुः सखायम् अध्य् ऊ न्व् एषु पवयो ववृत्युः ॥ RV_10,027.07a अभूर् v औक्षीर् व्य् उ आयुर् आनड् दर्षन् नु पूर्वो अपरो नु दर्षत् । RV_10,027.07c द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥ RV_10,027.08a गावो यवम् प्रयुता अर्यो अक्षन् ता अपश्यं सहगोपाश् चरन्तीः । RV_10,027.08c हवा इद् अर्यो अभितः सम् आयन् कियद् आसु स्वपतिश् छन्दयाते ॥ RV_10,027.09a सं यद् वयं यवसादो जनानाम् अहं यवाद उर्वज्रे अन्तः । RV_10,027.09c अत्रा युक्तो ऽवसातारम् इच्छाद् अथो अयुक्तं युनजद् ववन्वान् ॥ RV_10,027.10a अत्रेद् उ मे मंससे सत्यम् उक्तं द्विपाच् च यच् चतुष्पात् संसृजानि । RV_10,027.10c स्त्रीभिर् यो अत्र वृषणम् पृतन्याद् अयुद्धो अस्य वि भजानि वेदः ॥ RV_10,027.11a यस्यानक्षा दुहिता जात्व् आस कस् तां विद्वां अभि मन्याते अन्धाम् । RV_10,027.11c कतरो मेनिम् प्रति तम् मुचाते य ईं वहाते य ईं वा वरेयात् ॥ RV_10,027.12a कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण । RV_10,027.12c भद्रा वधूर् भवति यत् सुपेशाः स्वयं सा मित्रं वनुते जने चित् ॥ RV_10,027.13a पत्तो जगार प्रत्यञ्चम् अत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् । RV_10,027.13c आसीन ऊर्ध्वाम् उपसि क्षिणाति न्यङ्ङ् उत्तानाम् अन्व् एति भूमिम् ॥ RV_10,027.14a बृहन्न् अच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः । RV_10,027.14c अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः ॥ RV_10,027.15a सप्त वीरासो अधराद् उद् आयन्न् अष्टोत्तरात्तात् सम् अजग्मिरन् ते । RV_10,027.15c नव पश्चातात् स्थिविमन्त आयन् दश प्राक् सानु वि तिरन्त्य् अश्नः ॥ RV_10,027.16a दशानाम् एकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय । RV_10,027.16c गर्भम् माता सुधितं वक्षणास्व् अवेनन्तं तुषयन्ती बिभर्ति ॥ RV_10,027.17a पीवानम् मेषम् अपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् । RV_10,027.17c द्वा धनुम् बृहतीम् अप्स्व् अन्तः पवित्रवन्ता चरतः पुनन्ता ॥ RV_10,027.18a वि क्रोशनासो विष्वञ्च आयन् पचाति नेमो नहि पक्षद् अर्धः । RV_10,027.18c अयम् मे देवः सविता तद् आह द्र्वन्न इद् वनवत् सर्पिरन्नः ॥ RV_10,027.19a अपश्यं ग्रामं वहमानम् आराद् अचक्रया स्वधया वर्तमानम् । RV_10,027.19c सिषक्त्य् अर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥ RV_10,027.20a एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर् मुहुर् इन् ममन्धि । RV_10,027.20c आपश् चिद् अस्य वि नशन्त्य् अर्थं सूरश् च मर्क उपरो बभूवान् ॥ RV_10,027.21a अयं यो वज्रः पुरुधा विवृत्तो ऽवः सूर्यस्य बृहतः पुरीषात् । RV_10,027.21c श्रव इद् एना परो अन्यद् अस्ति तद् अव्यथी जरिमाणस् तरन्ति ॥ RV_10,027.22a वृक्षे-वृक्षे नियता मीमयद् गौस् ततो वयः प्र पतान् पूरुषादः । RV_10,027.22c अथेदं विश्वम् भुवनम् भयात इन्द्राय सुन्वद् ऋषये च शिक्षत् ॥ RV_10,027.23a देवानाम् माने प्रथमा अतिष्ठन् कृन्तत्राद् एषाम् उपरा उद् आयन् । RV_10,027.23c त्रयस् तपन्ति पृथिवीम् अनूपा द्वा बृबूकं वहतः पुरीषम् ॥ RV_10,027.24a सा ते जीवातुर् उत तस्य विद्धि मा स्मैतादृग् अप गूहः समर्ये । RV_10,027.24c आविः स्वः कृणुते गूहते बुसं स पादुर् अस्य निर्णिजो न मुच्यते ॥ RV_10,028.01a विश्वो ह्य् अन्यो अरिर् आजगाम ममेद् अह श्वशुरो ना जगाम । RV_10,028.01c जक्षीयाद् धाना उत सोमम् पपीयात् स्वाशितः पुनर् अस्तं जगायात् ॥ RV_10,028.02a स रोरुवद् वृषभस् तिग्मशृङ्गो वर्ष्मन् तस्थौ वरिमन्न् आ पृथिव्याः । RV_10,028.02c विश्वेष्व् एनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥ RV_10,028.03a अद्रिणा ते मन्दिन इन्द्र तूयान् सुन्वन्ति सोमान् पिबसि त्वम् एषाम् । RV_10,028.03c पचन्ति ते वृषभां अत्सि तेषाम् पृक्षेण यन् मघवन् हूयमानः ॥ RV_10,028.04a इदं सु मे जरितर् आ चिकिद्धि प्रतीपं शापं नद्यो वहन्ति । RV_10,028.04c लोपाशः सिंहम् प्रत्यञ्चम् अत्साः क्रोष्टा वराहं निर् अतक्त कक्षात् ॥ RV_10,028.05a कथा त एतद् अहम् आ चिकेतं गृत्सस्य पाकस् तवसो मनीषाम् । RV_10,028.05c त्वं नो विद्वां ऋतुथा वि वोचो यम् अर्धं ते मघवन् क्षेम्या धूः ॥ RV_10,028.06a एवा हि मां तवसं वर्धयन्ति दिवश् चिन् मे बृहत उत्तरा धूः । RV_10,028.06c पुरू सहस्रा नि शिशामि साकम् अशत्रुं हि मा जनिता जजान ॥ RV_10,028.07a एवा हि मां तवसं जज्ञुर् उग्रं कर्मन्-कर्मन् वृषणम् इन्द्र देवाः । RV_10,028.07c वधीं वृत्रं वज्रेण मन्दसानो ऽप व्रजम् महिना दाशुषे वम् ॥ RV_10,028.08a देवास आयन् परशूंर् अबिभ्रन् वना वृश्चन्तो अभि विड्भिर् आयन् । RV_10,028.08c नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटम् अनु तद् दहन्ति ॥ RV_10,028.09a शशः क्षुरम् प्रत्यञ्चं जगाराद्रिं लोगेन व्य् अभेदम् आरात् । RV_10,028.09c बृहन्तं चिद् ऋहते रन्धयानि वयद् वत्सो वृषभं शूशुवानः ॥ RV_10,028.10a सुपर्ण इत्था नखम् आ सिषायावरुद्धः परिपदं न सिंहः । RV_10,028.10c निरुद्धश् चिन् महिषस् तर्ष्यावान् गोधा तस्मा अयथं कर्षद् एतत् ॥ RV_10,028.11a तेभ्यो गोधा अयथं कर्षद् एतद् ये ब्रह्मणः प्रतिपीयन्त्य् अन्नैः । RV_10,028.11c सिम उक्ष्णो ऽवसृष्टां अदन्ति स्वयम् बलानि तन्वः शृणानाः ॥ RV_10,028.12a एते शमीभिः सुशमी अभूवन् ये हिन्विरे तन्वः सोम उक्थैः । RV_10,028.12c नृवद् वदन्न् उप नो माहि वाजान् दिवि श्रवो दधिषे नाम वीरः ॥ RV_10,029.01a वने न वा यो न्य् अधायि चाकञ् छुचिर् वां स्तोमो भुरणाव् अजीगः । RV_10,029.01c यस्येद् इन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥ RV_10,029.02a प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । RV_10,029.02c अनु त्रिशोकः शतम् आवहन् नॄन् कुत्सेन रथो यो असत् ससवान् ॥ RV_10,029.03a कस् ते मद इन्द्र रन्त्यो भूद् दुरो गिरो अभ्य् उग्रो वि धाव । RV_10,029.03c कद् वाहो अर्वाग् उप मा मनीषा आ त्वा शक्याम् उपमं राधो अन्नैः ॥ RV_10,029.04a कद् उ द्युम्नम् इन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् । RV_10,029.04c मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यद् असन् मनीषाः ॥ RV_10,029.05a प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् । RV_10,029.05c गिरश् च ये ते तुविजात पूर्वीर् नर इन्द्र प्रतिशिक्षन्त्य् अन्नैः ॥ RV_10,029.06a मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर् मज्मना पृथिवी काव्येन । RV_10,029.06c वराय ते घृतवन्तः सुतासः स्वाद्मन् भवन्तु पीतये मधूनि ॥ RV_10,029.07a आ मध्वो अस्मा असिचन्न् अमत्रम् इन्द्राय पूर्णं स हि सत्यराधाः । RV_10,029.07c स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश् ca ॥ RV_10,029.08a vy ÃnaÊ इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । RV_10,029.08c आ स्मा रथं न पृतनासु तिष्ठ यम् भद्रया सुमत्या चोदयासे ॥ RV_10,030.01a प्र देवत्रा ब्रह्मणे गातुर् एत्व् अपो अच्छा मनसो न प्रयुक्ति । RV_10,030.01c महीम् मित्रस्य वरुणस्य धासिम् पृथुज्रयसे रीरधा सुवृक्तिम् ॥ RV_10,030.02a अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीर् उशन्तः । RV_10,030.02c अव याश् चष्टे अरुणः सुपर्णस् तम् आस्यध्वम् ऊर्मिम् अद्या सुहस्ताः ॥ RV_10,030.03a अध्वर्यवो ऽप इता समुद्रम् अपां नपातं हविषा यजध्वम् । RV_10,030.03c स वो ददद् ऊर्मिम् अद्या सुपूतं तस्मै सोमम् मधुमन्तं सुनोत ॥ RV_10,030.04a यो अनिध्मो दीदयद् अप्स्व् अन्तर् यं विप्रास ईळते अध्वरेषु । RV_10,030.04c अपां नपान् मधुमतीर् अपो दा याभिर् इन्द्रो वावृधे वीर्याय ॥ RV_10,030.05a याभिः सोमो मोदते हर्षते च कल्याणीभिर् युवतिभिर् न मर्यः । RV_10,030.05c ता अध्वर्यो अपो अच्छा परेहि यद् आसिञ्चा ओषधीभिः पुनीतात् ॥ RV_10,030.06a एवेद् यूने युवतयो नमन्त यद् ईम् उशन्न् उशतीर् एत्य् अच्छ । RV_10,030.06c सं जानते मनसा सं चिकित्रे ऽध्वर्यवो धिषणापश् च देवीः ॥ RV_10,030.07a यो वो वृताभ्यो अकृणोद् उ लोकं यो वो मह्या अभिशस्तेर् अमुञ्चत् । RV_10,030.07c तस्मा इन्द्राय मधुमन्तम् ऊर्मिं देवमादनम् प्र हिणोतनापः ॥ RV_10,030.08a प्रास्मै हिनोत मधुमन्तम् ऊर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः । RV_10,030.08c घृतपृष्ठम् Ŭyam अध्वरेष्व् आपो रेवतीः शृणुता हवम् मे ॥ RV_10,030.09a तं सिन्धवो मत्सरम् इन्द्रपानम् ऊर्मिम् प्र हेत य उभे इयर्ति । RV_10,030.09c मदच्युतम् औशानं नभोजाम् परि त्रितन्तुं विचरन्तम् उत्सम् ॥ RV_10,030.10a आवर्वृततीर् अध नु द्विधारा गोषुयुधो न नियवं चरन्तीः । RV_10,030.10c ऋषे जनित्रीर् भुवनस्य पत्नीर् अपो वन्दस्व सवृधः सयोनीः ॥ RV_10,030.11a हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् । RV_10,030.11c ऋतस्य योगे वि ष्यध्वम् ऊधः श्रुष्टीवरीर् भूतनास्मभ्यम् आपः ॥ RV_10,030.12a आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रम् बिभृथामृतं च । RV_10,030.12c रायश् च स्थ स्वपत्यस्य पत्नीः सरस्वती तद् गृणते वयो धात् ॥ RV_10,030.13a प्रति यद् आपो अदृश्रम् आयतीर् घृतम् पयांसि बिभ्रतीर् मधूनि । RV_10,030.13c अध्वर्युभिर् मनसा संविदाना इन्द्राय सोमं सुषुतम् भरन्तीः ॥ RV_10,030.14a एमा अग्मन् रेवतीर् जीवधन्या अध्वर्यवः सादयता सखायः । RV_10,030.14c नि बर्हिषि धत्तन सोम्यासो ऽपां नप्त्रा संविदानास एनाः ॥ RV_10,030.15a आग्मन्न् आप उशतीर् बर्हिर् एदं न्य् अध्वरे असदन् देवयन्तीः । RV_10,030.15c अध्वर्यवः सुनुतेन्द्राय सोमम् अभूद् उ वः सुशका देवयज्या ॥ RV_10,031.01a आ नो देवानाम् उप वेतु शंसो विश्वेभिस् तुरैर् अवसे यजत्रः । RV_10,031.01c तेभिर् वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥ RV_10,031.02a परि चिन् मर्तो द्रविणम् ममन्याद् ऋतस्य पथा नमसा विवासेत् । RV_10,031.02c उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षम् मनसा जगृभ्यात् ॥ RV_10,031.03a अधायि धीतिर् अससृग्रम् अंशास् तीर्थे न दस्मम् उप यन्त्य् ऊमाः । RV_10,031.03c अभ्य् आनश्म सुवितस्य शूषं नवेदसो अमृतानाम् अभूम ॥ RV_10,031.04a नित्यश् चाकन्यात् स्वपतिर् दमूना यस्मा उ देवः सविता जजान । RV_10,031.04c भगो वा गोभिर् अर्यमेम् अनज्यात् सो अस्मै चारुश् छदयद् उत स्यात् ॥ RV_10,031.05a इयं सा भूया उषसाम् इव क्षा यद् ध क्षुमन्तः शवसा समायन् । RV_10,031.05c अस्य स्तुतिं जरितुर् भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ॥ RV_10,031.06a अस्येद् एषा सुमतिः पप्रथानाभवत् पूर्व्या भूमना गौः । RV_10,031.06c अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥ RV_10,031.07a किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । RV_10,031.07c संतस्थाने अजरे इतऊती अहानि पूर्वीर् उषसो जरन्त ॥ RV_10,031.08a नैतावद् एना परो अन्यद् अस्त्य् उक्षा स द्यावापृथिवी बिभर्ति । RV_10,031.08c त्वचम् पवित्रं कृणुत स्वधावान् यद् ईं सूर्यं न हरितो वहन्ति ॥ RV_10,031.09a स्तेगो न क्षाम् अत्य् एति पृथ्वीम् मिहं न वातो वि ह वाति भूम । RV_10,031.09c मित्रो यत्र वरुणो अज्यमानो ऽग्निर् वने न व्य् असृष्ट शोकम् ॥ RV_10,031.10a स्तरीर् यत् सूत सद्यो अज्यमाना व्यथिर् अव्यथीः कृणुत स्वगोपा । RV_10,031.10c पुत्रो यत् पूर्वः पित्रोर् जनिष्ट शम्यां गौर् जगार यद् ध पृच्छान् ॥ RV_10,031.11a उत कण्वं नृषदः पुत्रम् आहुर् उत श्यावो धनम् आदत्त वाजी । RV_10,031.11c प्र कृष्णाय रुशद् अपिन्वतोधर् ऋतम् अत्र नकिर् अस्मा अपीपेत् ॥ RV_10,032.01a प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर् वरां अभि षु प्रसीदतः । RV_10,032.01c अस्माकम् इन्द्र उभयं जुजोषति यत् सोम्यस्यान्धसो बुबोधति ॥ RV_10,032.02a वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत । RV_10,032.02c ये त्वा वहन्ति मुहुर् अध्वरां उप ते सु वन्वन्तु वग्वनां अराधसः ॥ RV_10,032.03a तद् इन् मे छन्त्सद् वपुषो वपुष्टरम् पुत्रो यज् जानम् पित्रोर् अधीयति । RV_10,032.03c जाया पतिं वहति वग्नुना सुमत् पुंस इद् भद्रो वहतुः परिष्कृतः ॥ RV_10,032.04a तद् इत् सधस्थम् अभि चारु दीधय गावो यच् छासन् वहतुं न धेनवः । RV_10,032.04c माता यन् मन्तुर् यूथस्य पूर्व्याभि वाणस्य सप्तधातुर् इज् जनः ॥ RV_10,032.05a प्र वो ऽच्छा रिरिचे देवयुष् पदम् एको रुद्रेभिर् याति तुर्वणिः । RV_10,032.05c जरा वा येष्व् अमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु ॥ RV_10,032.06a निधीयमानम् अपगूळ्हम् अप्सु प्र मे देवानां व्रतपा उवाच । RV_10,032.06c इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम् ॥ RV_10,032.07a अक्षेत्रवित् क्षेत्रविदं ह्य् अप्रास प्रइति क्षेत्रविदानुशिष्टः । RV_10,032.07c एतद् वै भद्रम् अनुशासनस्योत स्रुतिं विन्दत्य् अञ्जसीनाम् ॥ RV_10,032.08a अद्येद् उ प्राणीद् अममन्न् इमाहापीवृतो अधयन् मातुर् ऊधः । RV_10,032.08c एम् एनम् आप जरिमा युवानम् अहेळन् वसुः सुमना बभूव ॥ RV_10,032.09a एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि । RV_10,032.09c दान इद् वो मघवानः सो अस्त्व् अयं च सोमो हृदि यम् बिभर्मि ॥ RV_10,033.01a प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणम् अन्तरेण । RV_10,033.01c विश्वे देवासो अध माम् अरक्षन् दुःशासुर् आगाद् इति घोष आसीत् ॥ RV_10,033.02a सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः । RV_10,033.02c नि बाधते अमतिर् नग्नता jasur ver na वेवीयते मतिः ॥ RV_10,033.03a मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो । RV_10,033.03c सकृत् सु नो मघवन्न् इन्द्र मृळयाधा पितेव नो भव ॥ RV_10,033.04a कुरुश्रवणम् आवृणि राजानं त्रासदस्यवम् । RV_10,033.04c मंहिष्ठं वाघताम् ऋषिः ॥ RV_10,033.05a यस्य मा हरितो रथे तिस्रो वहन्ति साधुया । RV_10,033.05c स्तवै सहस्रदक्षिणे ॥ RV_10,033.06a यस्य प्रस्वादसो गिर उपमश्रवसः पितुः । RV_10,033.06c क्षेत्रं न रण्वम् ऊचुषे ॥ RV_10,033.07a अधि पुत्रोपमश्रवो नपान् मित्रातिथेर् इहि । RV_10,033.07c पितुष् टे अस्मि वन्दिता ॥ RV_10,033.08a यद् ईशीयामृतानाम् उत वा मर्त्यानाम् । RV_10,033.08c जीवेद् इन् मघवा मम ॥ RV_10,033.09a न देवानाम् अति व्रतं शतात्मा चन जीवति । RV_10,033.09c तथा युजा वि वावृते ॥ RV_10,034.01a प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । RV_10,034.01c सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर् मह्यम् अच्छान् ॥ RV_10,034.02a न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यम् आसीत् । RV_10,034.02c अक्षस्याहम् एकपरस्य हेतोर् अनुव्रताम् अप जायाम् अरोधम् ॥ RV_10,034.03a द्वेष्टि श्वश्रूर् अप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् । RV_10,034.03c अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ॥ RV_10,034.04a अन्ये जायाम् परि मृशन्त्य् अस्य यस्यागृधद् वेदने वाज्य् अक्षः । RV_10,034.04c पिता माता भ्रातर एनम् आहुर् न जानीमो नयता बद्धम् एतम् ॥ RV_10,034.05a यद् आदीध्ये न दविषाण्य् एभिः परायद्भ्यो ऽव हीये सखिभ्यः । RV_10,034.05c न्युप्ताश् च बभ्रवो वाचम् अक्रतं एमीद् एषां निष्कृतं जारिणीव ॥ RV_10,034.06a सभाम् एति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः । RV_10,034.06c अक्षासो अस्य वि तिरन्ति कामम् प्रतिदीव्ने दधत आ कृतानि ॥ RV_10,034.07a अक्षास इद् अङ्कुशिनो नितोदिनो निकृत्वानस् तपनास् तापयिष्णवः । RV_10,034.07c कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥ RV_10,034.08a त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा । RV_10,034.08c उग्रस्य चिन् मन्यवे ना नमन्ते राजा चिद् एभ्यो नम इत् कृणोति ॥ RV_10,034.09a नीचा वर्तन्त उपरि स्फुरन्त्य् अहस्तासो हस्तवन्तं सहन्ते । RV_10,034.09c दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर् दहन्ति ॥ RV_10,034.10a जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् । RV_10,034.10c ऋणावा बिभ्यद् धनम् इच्छमानो ऽन्येषाम् अस्तम् उप नक्तम् एति ॥ RV_10,034.11a स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् । RV_10,034.11c पूर्वाह्णे अश्वान् युयुजे हि बभ्रून् सो अग्नेर् अन्ते वृषलः पपाद ॥ RV_10,034.12a यो वः सेनानीर् महतो गणस्य राजा व्रातस्य प्रथमो बभूव । RV_10,034.12c तस्मै कृणोमि न धना रुणध्मि दशाहम् प्राचीस् तद् ऋतं वदामि ॥ RV_10,034.13a अक्षैर् मा दीव्यः कृषिम् इत् कृषस्व वित्ते रमस्व बहु मन्यमानः । RV_10,034.13c तत्र गावः कितव तत्र जाया तन् मे वि चष्टे सवितायम् अर्यः ॥ RV_10,034.14a मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु । RV_10,034.14c नि वो नु मन्युर् विशताम् अरातिर् अन्यो बभ्रूणाम् प्रसितौ न्व् अस्तु ॥ RV_10,035.01a अबुध्रम् उ त्य इन्द्रवन्तो अग्नयो ज्योतिर् भरन्त उषसो व्युष्टिषु । RV_10,035.01c मही द्यावापृथिवी चेतताम् अपो ऽद्या देवानाम् अव आ वृणीमहे ॥ RV_10,035.02a दिवस्पृथिव्योर् अव आ वृणीमहे मातॄन् सिन्धून् parvatä छर्यणावतः । RV_10,035.02c अनागास्त्वं सूर्यम् उषासम् ईमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥ RV_10,035.03a द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा । RV_10,035.03c उषा उच्छन्त्य् अप बाधताम् अघं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.04a इयं न उस्रा प्रथमा सुदेव्यं रेवत् सनिभ्यो रेवती व्य् उच्छतु । RV_10,035.04c आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.05a प्र याः सिस्रते सूर्यस्य रश्मिभिर् ज्योतिर् भरन्तीर् उषसो व्युष्टिषु । RV_10,035.05c भद्रा नो अद्य श्रवसे व्य् उच्छत स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.06a अनमीवा उषस आ चरन्तु न उद् अग्नयो जिहतां ज्योतिषा बृहत् । RV_10,035.06c आयुक्षाताम् अश्विना तूतुजिं रथं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.07a श्रेष्ठं नो अद्य सवितर् वरेण्यम् भागम् आ सुव स हि रत्नधा असि । RV_10,035.07c रायो जनित्रीं धिषणाम् उप ब्रुवे स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.08a पिपर्तु मा तद् ऋतस्य प्रवाचनं देवानां यन् मनुष्या अमन्महि । RV_10,035.08c विश्वा इद् उस्रा स्पऌ उद् एति सूर्यः स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.09a अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे । RV_10,035.09c आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.10a आ नो बर्हिः सधमादे बृहद् दिवि देवां ईळे सादया सप्त होतॄन् । RV_10,035.10c इन्द्रम् मित्रं वरुणं सातये भगं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.11a त आदित्या आ गता सर्वतातये वृधे नो यज्ञम् अवता सजोषसः । RV_10,035.11c बृहस्पतिम् पूषणम् अश्विना भगं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.12a तन् नो देवा यच्छत सुप्रवाचनं छर्दिर् आदित्याः सुभरं नृपाय्यम् । RV_10,035.12c पश्वे तोकाय तनयाय जीवसे स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.13a विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । RV_10,035.13c विश्वे नो देवा अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो अस्मे ॥ RV_10,035.14a यं देवासो ऽवथ वाजसातौ यं त्रायध्वे यम् पिपृथात्य् अंहः । RV_10,035.14c यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥ RV_10,036.01a उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा । RV_10,036.01c इन्द्रं हुवे मरुतः पर्वतां अप आदित्यान् द्यावापृथिवी अपः स्वः ॥ RV_10,036.02a द्यौश् च नः पृथिवी च प्रचेतस ऋतावरी रक्षताम् अंहसो रिषः । RV_10,036.02c मा दुर्विदत्रा निरृतिर् न ईशत तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.03a विश्वस्मान् नो अदितिः पात्व् अंहसो माता मित्रस्य वरुणस्य रेवतः । RV_10,036.03c स्वर्वज् ज्योतिर् अवृकं नशीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.04a ग्रावा वदन्न् अप रक्षांसि सेधतु दुष्ष्वप्न्यं निरृतिं विश्वम् अत्रिणम् । RV_10,036.04c आदित्यं शर्म मरुताम् अशीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.05a एन्द्रो बर्हिः सीदतु पिन्वताम् इळा बृहस्पतिः सामभिर् ऋक्वो अर्चतु । RV_10,036.05c सुप्रकेतं जीवसे मन्म धीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.06a दिविस्पृशं यज्ञम् अस्माकम् अश्विना जीराध्वरं कृणुतं सुम्नम् इष्टये । RV_10,036.06c प्राचीनरश्मिम् आहुतं घृतेन तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.07a उप ह्वये सुहवम् मारुतं गणम् पावकम् ऋष्वं सख्याय शम्भुवम् । RV_10,036.07c रायस् पोषं सौश्रवसाय धीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.08a अपाम् पेरुं जीवधन्यम् भरामहे देवाव्यं सुहवम् अध्वरश्रियम् । RV_10,036.08c सुरश्मिं सोमम् इन्द्रियं यमीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.09a सनेम तत् सुसनिता सनित्वभिर् वयं जीवा जीवपुत्रा अनागसः । RV_10,036.09c ब्रह्मद्विषो विष्वग् एनो भरेरत तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.10a ये स्था मनोर् यज्ञियास् ते शृणोतन यद् वो देवा ईमहे तद् ददातन । RV_10,036.10c जैत्रं क्रतुं रयिमद् वीरवद् यशस् तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.11a महद् अद्य महताम् आ वृणीमहे ऽवो देवानाम् बृहताम् अनर्वणाम् । RV_10,036.11c यथा वसु वीरजातं नशामहै तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.12a महो अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये । RV_10,036.12c श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.13a ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः । RV_10,036.13c ते सौभगं वीरवद् गोमद् अप्नो दधातन द्रविणं चित्रम् अस्मे ॥ RV_10,036.14a सविता पश्चातात् सविता पुरस्तात् सवितोत्तरात्तात् सविताधरात्तात् । RV_10,036.14c सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घम् आयुः ॥ RV_10,037.01a नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतं सपर्यत । RV_10,037.01c दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शंसत ॥ RV_10,037.02a सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्न् अहानि च । RV_10,037.02c विश्वम् अन्यन् नि विशते यद् एजति विश्वाहापो विश्वाहोद् एति सूर्यः ॥ RV_10,037.03a न ते अदेवः प्रदिवो नि वासते यद् एतशेभिः पतरै रथर्यसि । RV_10,037.03c प्राचीनम् अन्यद् अनु वर्तते रज उद् अन्येन ज्योतिषा यासि सूर्य ॥ RV_10,037.04a येन सूर्य ज्योतिषा बाधसे तमो जगच् च विश्वम् उदियर्षि भानुना । RV_10,037.04c तेनास्मद् विश्वाम् अनिराम् अनाहुतिम् अपामीवाम् अप दुष्ष्वप्न्यं सुव ॥ RV_10,037.05a विश्वस्य हि प्रेषितो रक्षसि व्रतम् अहेळयन्न् उच्चरसि स्वधा अनु । RV_10,037.05c यद् अद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ॥ RV_10,037.06a तं नो द्यावापृथिवी तन् न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः । RV_10,037.06c मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणाम् अशीमहि ॥ RV_10,037.07a विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः । RV_10,037.07c उद्यन्तं त्वा mitramaho dive-dive jyog जीवाः प्रति पश्येम सूर्य ॥ RV_10,037.08a महि ज्योतिर् बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषे-चक्षुषे मयः । RV_10,037.08c आरोहन्तम् बृहतः पाजसस् परि वयं जीवाः प्रति पश्येम सूर्य ॥ RV_10,037.09a यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः । RV_10,037.09c अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसा-वस्यसोद् इहि ॥ RV_10,037.10a शं नो भव चक्षसा शं नो अह्ना शम् भानुना शं हिमा शं घृणेन । RV_10,037.10c यथा शम् अध्वञ् छम् असद् दुरोणे तत् सूर्य द्रविणं धेहि चित्रम् ॥ RV_10,037.11a अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे । RV_10,037.11c अदत् पिबद् ऊर्जयमानम् आशितं तद् अस्मे शं योर् अरपो दधातन ॥ RV_10,037.12a यद् वो देवाश् चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् । RV_10,037.12c अरावा यो नो अभि दुच्छुनायते तस्मिन् तद् एनो वसवो नि धेतन ॥ RV_10,038.01a अस्मिन् न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये । RV_10,038.01c यत्र गोषाता धृषितेषु खादिषु विष्वक् पतन्ति दिद्यवो नृषाह्ये ॥ RV_10,038.02a स नः क्षुमन्तं सदने व्य् ऊर्णुहि गोअर्णसं रयिम् इन्द्र श्रवाय्यम् । RV_10,038.02c स्याम ते जयतः शक्र मेदिनो यथा वयम् उश्मसि तद् वसो कृधि ॥ RV_10,038.03a यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति । RV_10,038.03c अस्माभिष् टे सुषहाः सन्तु शत्रवस् त्वया वयं तान् वनुयाम संगमे ॥ RV_10,038.04a यो दभ्रेभिर् हव्यो यश् च भूरिभिर् यो अभीके वरिवोविन् नृषाह्ये । RV_10,038.04c तं विखादे सस्निम् अद्य श्रुतं नरम् arväcam इन्द्रम् अवसे करामहे ॥ RV_10,038.05a स्ववृजं हि त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् । RV_10,038.05c प्र मुञ्चस्व परि कुत्साद् इहा गहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते ॥ RV_10,039.01a यो वाम् परिज्मा सुवृद् अश्विना रथो दोषाम् उषासो हव्यो हविष्मता । RV_10,039.01c शश्वत्तमासस् तम् उ वाम् इदं वयम् पितुर् न नाम सुहवं हवामहे ॥ RV_10,039.02a चोदयतं सूनृताः पिन्वतं धिय उत् पुरन्धीर् ईरयतं तद् उश्मसि । RV_10,039.02c यशसम् भागं कृणुतं नो अश्विना सोमं न चारुम् मघवत्सु नस् कृतम् ॥ RV_10,039.03a अमाजुरश् चिद् भवथो युवम् भगो ऽनाशोश् चिद् अवितारापमस्य चित् । RV_10,039.03c अन्धस्य चिन् नासत्या कृशस्य चिद् युवाम् इद् आहुर् भिषजा रुतस्य चित् ॥ RV_10,039.04a युवं च्यवानं सनयं यथा रथम् पुनर् युवानं चरथाय तक्षथुः । RV_10,039.04c निष् टौग्र्यम् ऊहथुर् अद्भ्यस् परि विश्वेत् ता वां सवनेषु प्रवाच्या ॥ RV_10,039.05a पुराणा वां वीर्या प्र ब्रवा जने ऽथो हासथुर् भिषजा मयोभुवा । RV_10,039.05c ता वां नु नव्याव् अवसे करामहे ऽयं नासत्या श्रद् अरिर् यथा दधत् ॥ RV_10,039.06a इयं वाम् अह्वे शृणुतम् मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् । RV_10,039.06c अनापिर् अज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेर् अव स्पृतम् ॥ RV_10,039.07a युवं रथेन विमदाय शुन्ध्युवं न्य् ऊहथुः पुरुमित्रस्य योषणाम् । RV_10,039.07c युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरन्धये ॥ RV_10,039.08a युवं विप्रस्य जरणाम् उपेयुषः पुनः कलेर् अकृणुतं युवद् वयः । RV_10,039.08c युवं वन्दनम् ऋश्यदाद् उद् ऊपथुर् युवं सद्यो विश्पलाम् एतवे कृथः ॥ RV_10,039.09a युवं ह रेभं वृषणा गुहा हितम् उद् ऐरयतम् ममृवांसम् अश्विना । RV_10,039.09c युवम् ऋबीसम् उत तप्तम् अत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥ RV_10,039.10a युवं श्वेतम् पेदवे ऽश्विनाश्वं नवभिर् वाजैर् नवती च वाजिनम् । RV_10,039.10c चर्कृत्यं ददथुर् द्रावयत्सखम् भगं न नृभ्यो हव्यम् मयोभुवम् ॥ RV_10,039.11a न तं राजानाव् अदिते कुतश् चन नांहो अश्नोति दुरितं नकिर् भयम् । RV_10,039.11c यम् अश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥ RV_10,039.12a आ तेन यातम् मनसो जवीयसा रथं यं वाम् ऋभवश् चक्रुर् अश्विना । RV_10,039.12c यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥ RV_10,039.13a ता वर्तिर् यातं जयुषा वि पर्वतम् अपिन्वतं शयवे धेनुम् अश्विना । RV_10,039.13c वृकस्य चिद् वर्तिकाम् अन्तर् आस्याद् युवं शचीभिर् ग्रसिताम् अमुञ्चतम् ॥ RV_10,039.14a एतं वां स्तोमम् अश्विनाव् अकर्मातक्षाम भृगवो न रथम् । RV_10,039.14c न्य् अमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥ RV_10,040.01a रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति । RV_10,040.01c प्रातर्यावाणं विभ्वं विशे-विशे vastor-vastor वहमानं धिया शमि ॥ RV_10,040.02a कुह स्विद् दोषा कुह वस्तोर् अश्विना कुहाभिपित्वं करतः कुहोषतुः । RV_10,040.02c को वां शयुत्रा विधवेव देवरम् मर्यं न योषा कृणुते सधस्थ आ ॥ RV_10,040.03a प्रातर् जरेथे जरणेव कापया vastor-vastor यजता गच्छथो गृहम् । RV_10,040.03c कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥ RV_10,040.04a युवाम् मृगेव वारणा मृगण्यवो दोषा वस्तोर् हविषा नि ह्वयामहे । RV_10,040.04c युवं होत्राम् ऋतुथा जुह्वते नरेषं जनाय वहथः शुभस् पती ॥ RV_10,040.05a युवां ह घोषा पर्य् अश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा । RV_10,040.05c भूतम् मे अह्न उत भूतम् अक्तवे ऽश्वावते रथिने शक्तम् अर्वते ॥ RV_10,040.06a युवं कवी ष्ठः पर्य् अश्विना रथं विशो न कुत्सो जरितुर् नशायथः । RV_10,040.06c युवोर् ह मक्षा पर्य् अश्विना मध्व् आसा भरत निष्कृतं न योषणा ॥ RV_10,040.07a युवं ह भुज्युं युवम् अश्विना वशं युवं शिञ्जारम् उशनाम् उपारथुः । RV_10,040.07c युवो ररावा परि सख्यम् आसते युवोर् अहम् अवसा सुम्नम् आ चके ॥ RV_10,040.08a युवं ह कृशं युवम् अश्विना शयुं युवं विधन्तं विधवाम् उरुष्यथः । RV_10,040.08c युवं सनिभ्य स्तनयन्तम् अश्विनाप व्रजम् ऊर्णुथः सप्तास्यम् ॥ RV_10,040.09a जनिष्ट योषा पतयत् कनीनको वि चारुहन् वीरुधो दंसना अनु । RV_10,040.09c आस्मै रीयन्ते निवनेव सिन्धवो ऽस्मा अह्ने भवति तत् पतित्वनम् ॥ RV_10,040.10a जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घाम् अनु प्रसितिं दीधियुर् नरः । RV_10,040.10c वामम् पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥ RV_10,040.11a न तस्य विद्म तद् उ षु प्र वोचत युवा ह यद् युवत्याः क्षेति योनिषु । RV_10,040.11c प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तद् उश्मसि ॥ RV_10,040.12a आ वाम् अगन् सुमतिर् वाजिनीवसू न्य् अश्विना हृत्सु कामा अयंसत । RV_10,040.12c अभूतं गोपा मिथुना शुभस् पती प्रिया अर्यम्णो दुर्यां अशीमहि ॥ RV_10,040.13a ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे । RV_10,040.13c कृतं तीर्थं सुप्रपाणं शुभस् पती स्थाणुम् पथेष्ठाम् अप दुर्मतिं हतम् ॥ RV_10,040.14a क्व स्विद् अद्य कतमास्व् अश्विना विक्षु दस्रा मादयेते शुभस् पती । RV_10,040.14c क ईं नि येमे कतमस्य जग्मतुर् विप्रस्य वा यजमानस्य वा गृहम् ॥ RV_10,041.01a समानम् उ त्यम् पुरुहूतम् उक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम् । RV_10,041.01c परिज्मानं विदथ्यं सुवृक्तिभिर् वयं व्युष्टा उषसो हवामहे ॥ RV_10,041.02a प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणम् मधुवाहनं रथम् । RV_10,041.02c विशो येन गच्छथो यज्वरीर् नरा कीरेश् चिद् यज्ञं होतृमन्तम् अश्विना ॥ RV_10,041.03a अध्वर्युं वा मधुपाणिं सुहस्त्यम् अग्निधं वा धृतदक्षं दमूनसम् । RV_10,041.03c विप्रस्य वा यत् सवनानि गच्छथो ऽत आ यातम् मधुपेयम् अश्विना ॥ RV_10,042.01a अस्तेव सु प्रतरं लायम् अस्यन् भूषन्न् इव प्र भरा स्तोमम् अस्मै । RV_10,042.01c वाचा विप्रास् तरत वाचम् अर्यो नि रामय जरितः सोम इन्द्रम् ॥ RV_10,042.02a दोहेन गाम् उप शिक्षा सखायम् प्र बोधय जरितर् जारम् इन्द्रम् । RV_10,042.02c कोशं न पूर्णं वसुना न्यृष्टम् आ च्यावय मघदेयाय शूरम् ॥ RV_10,042.03a किम् अङ्ग त्वा मघवन् भोजम् आहुः शिशीहि मा शिशयं त्वा ӭणोमि । RV_10,042.03c अप्नस्वती मम धीर् अस्तु शक्र वसुविदम् भगम् इन्द्रा भरा नः ॥ RV_10,042.04a त्वां जना ममसत्येष्व् इन्द्र संतस्थाना वि ह्वयन्ते समीके । RV_10,042.04c अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥ RV_10,042.05a धनं न स्यन्द्रम् बहुलं यो अस्मै तीव्रान् सोमां आसुनोति प्रयस्वान् । RV_10,042.05c तस्मै शत्रून् सुतुकान् प्रातर् अह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥ RV_10,042.06a यस्मिन् वयं दधिमा शंसम् इन्द्रे यः शिश्राय मघवा कामम् अस्मे । RV_10,042.06c आराच् चित् सन् भयताम् अस्य शत्रुर् न्य् अस्मै द्युम्ना जन्या नमन्ताम् ॥ RV_10,042.07a आराच् छत्रुम् अप बाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन । RV_10,042.07c अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥ RV_10,042.08a प्र यम् अन्तर् वृषसवासो अग्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् । RV_10,042.08c नाह दामानम् मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥ RV_10,042.09a उत प्रहाम् अतिदीव्या जयाति कृतं यच् छ्वघ्नी विचिनोति काले । RV_10,042.09c यो देवकामो न धना रुणद्धि सम् इत् तं राया सृजति स्वधावान् ॥ RV_10,042.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,042.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,042.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,042.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,043.01a अच्छा म इन्द्रम् मतयः स्वर्विदः सध्रीचीर् विश्वा उशतीर् अनूषत । RV_10,043.01c परि ष्वजन्ते जनयो यथा पतिम् मर्यं न शुन्ध्युम् मघवानम् ऊतये ॥ RV_10,043.02a न घा त्वद्रिग् अप वेति मे मनस् त्वे इत् कामम् पुरुहूत शिश्रय । RV_10,043.02c राजेव दस्म नि षदो ऽधि बर्हिष्य् अस्मिन् सु सोमे ऽवपानम् अस्तु ते ॥ RV_10,043.03a विषूवृद् इन्द्रो अमतेर् उत क्षुधः स इद् रायो मघवा वस्व ईशते । RV_10,043.03c तस्येद् इमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥ RV_10,043.04a वयो न वृक्षं सुपलाशम् आसदन् सोमास इन्द्रम् मन्दिनश् चमूषदः । RV_10,043.04c प्रैषाम् अनीकं शवसा दविद्युतद् विदत् स्वर् मनवे ज्योतिर् आर्यम् ॥ RV_10,043.05a कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत् । RV_10,043.05c न तत् ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥ RV_10,043.06a विशं-विशम् मघवा पर्य् अशायत जनानां धेना अवचाकशद् वृषा । RV_10,043.06c यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥ RV_10,043.07a आपो न सिन्धुम् अभि यत् समक्षरन् सोमास इन्द्रं कुल्या इव ह्रदम् । RV_10,043.07c वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर् दिव्येन दानुना ॥ RV_10,043.08a वृषा न क्रुद्धः पतयद् रजस्स्व् आ यो अर्यपत्नीर् अकृणोद् इमा अपः । RV_10,043.08c स सुन्वते मघवा जीरदानवे ऽविन्दज् ज्योतिर् मनवे हविष्मते ॥ RV_10,043.09a उज् जायताम् परशुर् ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् । RV_10,043.09c वि रोचताम् अरुषो भानुना शुचिः स्वर् ण शुक्रं शुशुचीत सत्पतिः ॥ RV_10,043.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,043.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,043.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,043.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,044.01a आ यात्व् इन्द्रः स्वपतिर् मदाय यो धर्मणा तूतुजानस् तुविष्मान् । RV_10,044.01c प्रत्वक्षाणो अति विश्वा सहांस्य् अपारेण महता वृष्ण्येन ॥ RV_10,044.02a सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ । RV_10,044.02c शीभं राजन् सुपथा याह्य् अर्वाङ् वर्धाम ते पपुषो वृष्ण्यानि ॥ RV_10,044.03a एन्द्रवाहो नृपतिं वज्रबाहुम् उग्रम् उग्रासस् तविषास एनम् । RV_10,044.03c प्रत्वक्षसं वृषभं सत्यशुष्मम् एम् अस्मत्रा सधमादो वहन्तु ॥ RV_10,044.04a एवा पतिं द्रोणसाचं सचेतसम् ऊर्ज स्कम्भं धरुण आ वृषायसे । RV_10,044.04c ओजः कृष्व सं गृभाय त्वे अप्य् असो यथा केनिपानाम् इनो वृधे ॥ RV_10,044.05a गमन्न् अस्मे वसून्य् आ हि शंसिषं स्वाशिषम् भरम् आ याहि सोमिनः । RV_10,044.05c त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिष्य् अनाधृष्या तव पात्राणि धर्मणा ॥ RV_10,044.06a पृथक् प्रायन् प्रथमा देवहूतयो ऽकृण्वत श्रवस्यानि दुष्टरा । RV_10,044.06c न ये शेकुर् यज्ञियां नावम् आरुहम् ईर्मैव ते न्य् अविशन्त केपयः ॥ RV_10,044.07a एवैवापाग् अपरे सन्तु dƬhyo ऽश्वा येषां दुर्युज आयुयुज्रे । RV_10,044.07c इत्था ये प्राग् उपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥ RV_10,044.08a गिरींर् अज्रान् रेजमानां अधारयद् द्यौः क्रन्दद् अन्तरिक्षाणि कोपयत् । RV_10,044.08c समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥ RV_10,044.09a इमम् बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ् छफारुजः । RV_10,044.09c अस्मिन् सु ते सवने अस्त्व् ओक्यं सुत इष्टौ मघवन् बोध्य् आभगः ॥ RV_10,044.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,044.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,044.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,044.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,045.01a दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । RV_10,045.01c तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥ RV_10,045.02a विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा । RV_10,045.02c विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आजगन्थ ॥ RV_10,045.03a समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्न ऊधन् । RV_10,045.03c तृतीये त्वा रजसि तस्थिवांसम् अपाम् उपस्थे महिषा अवर्धन् ॥ RV_10,045.04a अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । RV_10,045.04c सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥ RV_10,045.05a श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः । RV_10,045.05c वसुः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम् इधानः ॥ RV_10,045.06a विश्वस्य केतुर् भुवनस्य गर्भ आ रोदसी अपृणाज् जायमानः । RV_10,045.06c वीळुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥ RV_10,045.07a उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो नि धायि । RV_10,045.07c इयर्ति धूमम् अरुषम् भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन् ॥ RV_10,045.08a दृशानो रुक्म उर्विया व्य् अद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । RV_10,045.08c अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥ RV_10,045.09a यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने । RV_10,045.09c प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥ RV_10,045.10a आ तम् भज सौश्रवसेष्व् अग्न उक्थ-उक्थ आ भज शस्यमाने । RV_10,045.10c प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥ RV_10,045.11a त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसु दधिरे वार्याणि । RV_10,045.11c त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_10,045.12a अस्ताव्य् अग्निर् नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः । RV_10,045.12c अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥ RV_10,046.01a प्र होता जातो महान् नभोविन् नृषद्वा सीदद् अपाम् उपस्थे । RV_10,046.01c दधिर् यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥ RV_10,046.02a इमं विधन्तो अपां सधस्थे पशुं न नष्टम् पदैर् अनु ग्मन् । RV_10,046.02c गुहा चतन्तम् उशिजो नमोभिर् इच्छन्तो धीरा भृगवो ऽविन्दन् ॥ RV_10,046.03a इमं त्रितो भूर्य् अविन्दद् इच्छन् वैभूवसो मूर्धन्य् अघ्न्यायाः । RV_10,046.03c स शेवृधो जात आ हर्म्येषु नाभिर् युवा भवति रोचनस्य ॥ RV_10,046.04a मन्द्रं होतारम् उशिजो नमोभिः präcaæ यज्ञं नेतारम् अध्वराणाम् । RV_10,046.04c विशाम् अकृण्वन्न् अरतिम् पावकं हव्यवाहं दधतो मानुषेषु ॥ RV_10,046.05a प्र भूर् जयन्तम् महां विपोधाम् मूरा अमूरम् पुरां दर्माणम् । RV_10,046.05c नयन्तो गर्भं वनां धियं धुर् हिरिश्मश्रुं नार्वाणं धनर्चम् ॥ RV_10,046.06a नि पस्त्यासु त्रित स्तभूयन् परिवीतो योनौ सीदद् अन्तः । RV_10,046.06c अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैर् ईयते नॄन् ॥ RV_10,046.07a अस्याजरासो दमाम् अरित्रा अर्चद्धूमासो अग्नयः पावकाः । RV_10,046.07c श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥ RV_10,046.08a प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः । RV_10,046.08c तम् आयवः शुचयन्तम् पावकम् मन्द्रं होतारं दधिरे यजिष्ठम् ॥ RV_10,046.09a द्यावा यम् अग्निम् पृथिवी जनिष्टाम् आपस् त्वष्टा भृगवो यं सहोभिः । RV_10,046.09c ईळेन्यम् प्रथमम् मातरिश्वा देवास् ततक्षुर् मनवे यजत्रम् ॥ RV_10,046.10a यं त्वा देवा दधिरे हव्यवाहम् पुरुस्पृहो मानुषासो यजत्रम् । RV_10,046.10c स यामन्न् अग्ने स्तुवते वयो धाः प्र देवयन् यशसः सं हि पूर्वीः ॥ RV_10,047.01a जगृभ्मा ते दक्षिणम् इन्द्र हस्तं वसूयवो वसुपते वसूनाम् । RV_10,047.01c विद्मा हि त्वा गोपतिं शूर गोनाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.02a स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् । RV_10,047.02c चर्कृत्यं शंस्यम् भूरिवारम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.03a सुब्रह्माणं देववन्तम् बृहन्तम् उरुं गभीरम् पृथुबुध्नम् इन्द्र । RV_10,047.03c श्रुतऋषिम् उग्रम् अभिमातिषाहम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.04a सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् । RV_10,047.04c दस्युहनम् पूर्भिदम् इन्द्र सत्यम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.05a अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजम् इन्द्र । RV_10,047.05c भद्रव्रातं विप्रवीरं स्वर्षाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.06a प्र सप्तगुम् ऋतधीतिं सुमेधाम् बृहस्पतिम् मतिर् अच्छा जिगाति । RV_10,047.06c य आङ्गिरसो नमसोपसद्यो ऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.07a वनीवानो मम दूतास इन्द्रं स्तोमाश् चरन्ति सुमतीर् इयानाः । RV_10,047.07c हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.08a यत् त्वा यामि दद्धि तन् न इन्द्र बृहन्तं क्षयम् असमं जनानाम् । RV_10,047.08c अभि तद् द्यावापृथिवी गृणीताम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,048.01a अहम् भुवं वसुनः पूर्व्यस् पतिर् अहं धनानि सं जयामि शश्वतः । RV_10,048.01c मां हवन्ते पितरं न जन्तवो ऽहं दाशुषे वि भजामि भोजनम् ॥ RV_10,048.02a अहम् इन्द्रो रोधो वक्षो अथर्वणस् त्रिताय गा अजनयम् अहेर् अधि । RV_10,048.02c अहं दस्युभ्यः परि नृम्णम् आ ददे गोत्रा शिक्षन् दधीचे मातरिश्वने ॥ RV_10,048.03a मह्यं त्वष्टा वज्रम् अतक्षद् आयसम् मयि देवासो ऽवृजन्न् अपि क्रतुम् । RV_10,048.03c ममानीकं सूर्यस्येव दुष्टरम् माम् आर्यन्ति कृतेन कर्त्वेन च ॥ RV_10,048.04a अहम् एतं गव्ययम् अश्व्यम् पशुम् पुरीषिणं सायकेना हिरण्ययम् । RV_10,048.04c पुरू सहस्रा नि शिशामि दाशुषे यन् मा सोमास उक्थिनो अमन्दिषुः ॥ RV_10,048.05a अहम् इन्द्रो न परा जिग्य इद् धनं न मृत्यवे ऽव तस्थे कदा चन । RV_10,048.05c सोमम् इन् मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ॥ RV_10,048.06a अहम् etä छाश्वसतो द्वा-द्वेन्द्रं ये वज्रं युधये ऽकृण्वत । RV_10,048.06c आह्वयमानां अव हन्मनाहनं दृळ्हा वदन्न् अनमस्युर् नमस्विनः ॥ RV_10,048.07a अभीदम् ekam eko asmi ni««ÃÊ अभी द्वा किम् उ त्रयः करन्ति । RV_10,048.07c खले न पर्षान् प्रति हन्मि भूरि किम् मा निन्दन्ति शत्रवो ऽनिन्द्राः ॥ RV_10,048.08a अहं गुङ्गुभ्यो अतिथिग्वम् इष्करम् इषं न वृत्रतुरं विक्षु धारयम् । RV_10,048.08c यत् पर्णयघ्न उत वा करञ्जहे प्राहम् महे वृत्रहत्ये अशुश्रवि ॥ RV_10,048.09a प्र मे नमी साप्य इषे भुजे भूद् गवाम् एषे सख्या कृणुत द्विता । RV_10,048.09c दिद्युं यद् अस्य समिथेषु मंहयम् आद् इद् एनं शंस्यम् उक्थ्यं करम् ॥ RV_10,048.10a प्र नेमस्मिन् ददृशे सोमो अन्तर् गोपा नेमम् आविर् अस्था कृणोति । RV_10,048.10c स तिग्मशृङ्गं वृषभं युयुत्सन् द्रुहस् तस्थौ बहुले बद्धो अन्तः ॥ RV_10,048.11a आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम । RV_10,048.11c ते मा भद्राय शवसे ततक्षुर् अपराजितम् अस्तृतम् अषाळ्हम् ॥ RV_10,049.01a अहं दां गृणते पूर्व्यं वस्व् अहम् ब्रह्म कृणवम् मह्यं वर्धनम् । RV_10,049.01c अहम् भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन् भरे ॥ RV_10,049.02a मां धुर् इन्द्रं नाम देवता दिवश् च ग्मश् चापां च जन्तवः । RV_10,049.02c अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्व् आ ददे ॥ RV_10,049.03a अहम् अत्कं कवये शिश्नथं हथैर् अहं कुत्सम् आवम् आभिर् ऊतिभिः । RV_10,049.03c अहं शुष्णस्य श्नथिता वधर् यमं न यो रर आर्यं नाम दस्यवे ॥ RV_10,049.04a अहम् पितेव वेतसूंर् अभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् । RV_10,049.04c अहम् भुवं यजमानस्य राजनि प्र यद् भरे तुजये न प्रियाधृषे ॥ RV_10,049.05a अहं रन्धयम् मृगयं श्रुतर्वणे यन् माजिहीत वयुना चनानुषक् । RV_10,049.05c अहं वेशं नम्रम् आयवे ऽकरम् अहं सव्याय पड्गृभिम् अरन्धयम् ॥ RV_10,049.06a अहं स यो नववास्त्वम् बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् । RV_10,049.06c यद् वर्धयन्तम् प्रथयन्तम् आनुषग् दूरे पारे रजसो रोचनाकरम् ॥ RV_10,049.07a अहं सूर्यस्य परि याम्य् आशुभिः प्रैतशेभिर् वहमान ओजसा । RV_10,049.07c यन् मा सावो मनुष आह निर्णिज ऋधक् कृषे दासं कृत्व्यं हथैः ॥ RV_10,049.08a अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् । RV_10,049.08c अहं न्य् अन्यं सहसा सहस् करं नव व्राधतो नवतिं च वक्षयम् ॥ RV_10,049.09a अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि । RV_10,049.09c अहम् अर्णांसि वि तिरामि सुक्रतुर् युधा विदम् मनवे गातुम् इष्टये ॥ RV_10,049.10a अहं तद् आसु धारयं यद् आसु न देवश् चन त्वष्टाधारयद् रुशत् । RV_10,049.10c स्पार्हं गवाम् ऊधस्सु वक्षणास्व् आ मधोर् मधु श्वात्र्यं सोमम् आशिरम् ॥ RV_10,049.11a एवा देवां इन्द्रो विव्ये नॄन् प्र च्यौत्नेन मघवा सत्यराधाः । RV_10,049.11c विश्वेत् ता ते हरिवः शचीवो ऽभि तुरासः स्वयशो गृणन्ति ॥ RV_10,050.01a प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे । RV_10,050.01c इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥ RV_10,050.02a सो चिन् नु सख्या नर्य इन स्तुतश् चर्कृत्य इन्द्रो मावते नरे । RV_10,050.02c विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्व् अभि शूर मन्दसे ॥ RV_10,050.03a के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यम् इयक्षान् । RV_10,050.03c के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ॥ RV_10,050.04a भुवस् त्वम् इन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः । RV_10,050.04c भुवो नॄंश् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रो विश्वचर्षणे ॥ RV_10,050.05a अवा नु कं ज्यायान् यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः । RV_10,050.05c असो नु कम् अजरो वर्धाश् च विश्वेद् एता सवना तूतुमा कृषे ॥ RV_10,050.06a एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे । RV_10,050.06c वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः ॥ RV_10,050.07a ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश् च दावने । RV_10,050.07c प्र ते सुम्नस्य मनसा पथा भुवन् मदे सुतस्य सोम्यस्यान्धसः ॥ RV_10,051.01a महत् तद् उल्बं स्थविरं तद् आसीद् येनाविष्टितः प्रविवेशिथापः । RV_10,051.01c विश्वा अपश्यद् बहुधा ते अग्ने जातवेदस् तन्वो देव एकः ॥ RV_10,051.02a को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् । RV_10,051.02c क्वाह मित्रावरुणा क्षियन्त्य् अग्नेर् विश्वाः समिधो देवयानीः ॥ RV_10,051.03a ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टम् अग्ने अप्स्व् ओषधीषु । RV_10,051.03c तं त्वा यमो अचिकेच् चित्रभानो दशान्तरुष्याद् अतिरोचमानम् ॥ RV_10,051.04a होत्राद् अहं वरुण बिभ्यद् आयं नेद् एव मा युनजन्न् अत्र देवाः । RV_10,051.04c तस्य मे तन्वो बहुधा निविष्टा एतम् अर्थं न चिकेताहम् अग्निः ॥ RV_10,051.05a एहि मनुर् देवयुर् यज्ञकामो ऽरङ्कृत्या तमसि क्षेष्य् अग्ने । RV_10,051.05c सुगान् पथः कृणुहि देवयानान् वह हव्यानि सुमनस्यमानः ॥ RV_10,051.06a अग्नेः पूर्वे भ्रातरो अर्थम् एतं रथीवाध्वानम् अन्व् आवरीवुः । RV_10,051.06c तस्माद् भिया वरुण दूरम् आयं गौरो न क्षेप्नोर् अविजे ज्यायाः ॥ RV_10,051.07a कुर्मस् त आयुर् अजरं यद् अग्ने यथा युक्तो जातवेदो न रिष्याः । RV_10,051.07c अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥ RV_10,051.08a प्रयाजान् मे अनुयाजांश् च केवलान् ऊर्जस्वन्तं हविषो दत्त भागम् । RV_10,051.08c घृतं चापाम् पुरुषं चौषधीनाम् अग्नेश् च दीर्घम् आयुर् अस्तु देवाः ॥ RV_10,051.09a तव प्रयाजा अनुयाजाश् च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः । RV_10,051.09c तवाग्ने यज्ञो ऽयम् अस्तु सर्वस् तुभ्यं नमन्ताम् प्रदिशश् चतस्रः ॥ RV_10,052.01a विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन् निषद्य । RV_10,052.01c प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यम् आ वो वहानि ॥ RV_10,052.02a अहं होता न्य् असीदं यजीयान् विश्वे देवा मरुतो मा जुनन्ति । RV_10,052.02c अहर्-अहर् अश्विनाध्वर्यवं वाम् ब्रह्मा समिद् भवति साहुतिर् वाम् ॥ RV_10,052.03a अयं यो होता किर् उ स यमस्य कम् अप्य् ऊहे यत् समञ्जन्ति देवाः । RV_10,052.03c अहर्-अहर् जायते मासि-मास्य् अथा देवा दधिरे हव्यवाहम् ॥ RV_10,052.04a मां देवा दधिरे हव्यवाहम् अपम्लुक्तम् बहु कृच्छ्रा चरन्तम् । RV_10,052.04c अग्निर् विद्वान् यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥ RV_10,052.05a आ वो यक्ष्य् अमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि । RV_10,052.05c आ बाह्वोर् वज्रम् इन्द्रस्य धेयाम् अथेमा विश्वाः पृतना जयाति ॥ RV_10,052.06a त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् । RV_10,052.06c औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ॥ RV_10,053.01a यम् ऐच्छाम मनसा सो ऽयम् आगाद् यज्ञस्य विद्वान् परुषश् चिकित्वान् । RV_10,053.01c स नो यक्षद् देवताता यजीयान् नि हि षत्सद् अन्तरः पूर्वो अस्मत् ॥ RV_10,053.02a अराधि होता निषदा यजीयान् अभि प्रयांसि सुधितानि हि ख्यत् । RV_10,053.02c यजामहै यज्ञियान् हन्त देवां ईळामहा ŬyÃæ आज्येन ॥ RV_10,053.03a साध्वीम् अकर् देववीतिं नो अद्य यज्ञस्य जिह्वाम् अविदाम गुह्याम् । RV_10,053.03c स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ॥ RV_10,053.04a तद् अद्य वाचः प्रथमम् मसीय येनासुरां अभि देवा असाम । RV_10,053.04c ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥ RV_10,053.05a पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः । RV_10,053.05c पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥ RV_10,053.06a तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । RV_10,053.06c अनुल्बणं वयत जोगुवाम् अपो मनुर् भव जनया दैव्यं जनम् ॥ RV_10,053.07a अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत । RV_10,053.07c अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्न् अभि प्रियम् ॥ RV_10,053.08a अश्मन्वती रीयते सं रभध्वम् उत् तिष्ठत प्र तरता सखायः । RV_10,053.08c अत्रा जहाम ये असन्न् अशेवाः शिवान् वयम् उत् तरेमाभि वाजान् ॥ RV_10,053.09a त्वष्टा माया वेद् अपसाम् अपस्तमो बिभ्रत् पात्रा देवपानानि शन्तमा । RV_10,053.09c शिशीते नूनम् परशुं स्वायसं येन वृश्चाद् एतशो ब्रह्मणस् पतिः ॥ RV_10,053.10a सतो नूनं कवयः सं शिशीत वाशीभिर् याभिर् अमृताय तक्षथ । RV_10,053.10c विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वम् आनशुः ॥ RV_10,053.11a गर्भे योषाम् अदधुर् वत्सम् आसन्य् अपीच्येन मनसोत जिह्वया । RV_10,053.11c स विश्वाहा सुमना योग्या अभि सिषासनिर् वनते कार इज् जितिम् ॥ RV_10,054.01a तां सु ते कीर्तिम् मघवन् महित्वा यत् त्वा भीते रोदसी अह्वयेताम् । RV_10,054.01c प्रावो देवां आतिरो दासम् ओजः प्रजायै त्वस्यै यद् अशिक्ष इन्द्र ॥ RV_10,054.02a यद् अचरस् तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । RV_10,054.02c मायेत् सा ते यानि युद्धान्य् आहुर् नाद्य शत्रुं ननु पुरा विवित्से ॥ RV_10,054.03a क उ नु ते महिमनः समस्यास्मत् पूर्व ऋषयो ऽन्तम् आपुः । RV_10,054.03c यन् मातरं च पितरं च साकम् अजनयथास् तन्वः स्वायाः ॥ RV_10,054.04a चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति । RV_10,054.04c त्वम् अङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ् चकर्थ ॥ RV_10,054.05a त्वं विश्वा दधिषे केवलानि यान्य् आविर् या च गुहा वसूनि । RV_10,054.05c कामम् इन् मे मघवन् मा वि तारीस् त्वम् आज्ञाता त्वम् इन्द्रासि दाता ॥ RV_10,054.06a यो अदधाज् ज्योतिषि ज्योतिर् अन्तर् यो असृजन् मधुना सम् मधूनि । RV_10,054.06c अध प्रियं शूषम् इन्द्राय मन्म ब्रह्मकृतो बृहदुक्थाद् अवाचि ॥ RV_10,055.01a दूरे तन् नाम गुह्यम् पराचैर् यत् त्वा भीते अह्वयेतां वयोधै । RV_10,055.01c उद् अस्तभ्नाः पृथिवीं द्याम् अभीके भ्रातुः पुत्रान् मघवन् तित्विषाणः ॥ RV_10,055.02a महत् तन् नाम गुह्यम् पुरुस्पृग् येन भूतं जनयो येन भव्यम् । RV_10,055.02c प्रत्नं जातं ज्योतिर् यद् अस्य प्रियम् प्रियाः सम् अविशन्त पञ्च ॥ RV_10,055.03a आ रोदसी अपृणाद् ओत मध्यम् पञ्च देवां ऋतुशः सप्त-सप्त । RV_10,055.03c चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥ RV_10,055.04a यद् उष औच्छः प्रथमा विभानाम् अजनयो येन पुष्टस्य पुष्टम् । RV_10,055.04c यत् ते जामित्वम् अवरम् परस्या महन् महत्या असुरत्वम् एकम् ॥ RV_10,055.05a विधुं दद्राणं समने बहूनां युवानं सन्तम् पलितो जगार । RV_10,055.05c देवस्य पश्य काव्यम् महित्वाद्या ममार स ह्यः सम् आन ॥ RV_10,055.06a शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनाद् अनीळः । RV_10,055.06c यच् चिकेत सत्यम् इत् तन् न मोघं वसु स्पार्हम् उत जेतोत दाता ॥ RV_10,055.07a ऐभिर् ददे वृष्ण्या पौंस्यानि येभिर् औक्षद् वृत्रहत्याय वज्री । RV_10,055.07c ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्मम् उदजायन्त देवाः ॥ RV_10,055.08a युजा कर्माणि जनयन् विश्वौजा अशस्तिहा विश्वमनास् turëà। RV_10,055.08c पीत्वी सोमस्य दिव आ वृधानः शूरो निर् युधाधमद् दस्यून् ॥ RV_10,056.01a इदं त एकम् पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । RV_10,056.01c संवेशने तन्वश् चारुर् एधि प्रियो देवानाम् परमे जनित्रे ॥ RV_10,056.02a तनूष् टे वाजिन् तन्वं नयन्ती वामम् अस्मभ्यं धातु शर्म तुभ्यम् । RV_10,056.02c अह्रुतो महो धरुणाय देवान् दिवीव ज्योतिः स्वम् आ मिमीयाः ॥ RV_10,056.03a वाज्य् असि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः । RV_10,056.03c सुवितो धर्म प्रथमानु सत्या सुवितो देवान् सुवितो ऽनु पत्म ॥ RV_10,056.04a महिम्न एषाम् पितरश् चनेशिरे देवा देवेष्व् अदधुर् अपि क्रतुम् । RV_10,056.04c सम् अविव्यचुर् उत यान्य् अत्विषुर् ऐषां तनूषु नि विविशुः पुनः ॥ RV_10,056.05a सहोभिर् विश्वम् परि चक्रमू रजः पूर्वा धामान्य् अमिता मिमानाः । RV_10,056.05c तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु ॥ RV_10,056.06a द्विधा सूनवो ऽसुरं स्वर्विदम् आस्थापयन्त तृतीयेन कर्मणा । RV_10,056.06c स्वाम् प्रजाम् पितरः पित्र्यं सह आवरेष्व् अदधुस् तन्तुम् आततम् ॥ RV_10,056.07a नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिर् अति दुर्गाणि विश्वा । RV_10,056.07c स्वाम् प्रजाम् बृहदुक्थो महित्वावरेष्व् अदधाद् आ परेषु ॥ RV_10,057.01a मा प्र गाम पथो वयम् मा यज्ञाद् इन्द्र सोमिनः । RV_10,057.01c मान्त स्थुर् नो अरातयः ॥ RV_10,057.02a यो यज्ञस्य प्रसाधनस् तन्तुर् देवेष्व् आततः । RV_10,057.02c तम् आहुतं नशीमहि ॥ RV_10,057.03a मनो न्व् आ हुवामहे नाराशंसेन सोमेन । RV_10,057.03c पितॄणां च मन्मभिः ॥ RV_10,057.04a आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे । RV_10,057.04c ज्योक् च सूर्यं दृशे ॥ RV_10,057.05a पुनर् नः पितरो मनो ददातु दैव्यो जनः । RV_10,057.05c जीवं व्रातं सचेमहि ॥ RV_10,057.06a वयं सोम व्रते तव मनस् तनूषु बिभ्रतः । RV_10,057.06c प्रजावन्तः सचेमहि ॥ RV_10,058.01a यत् ते यमं वैवस्वतम् मनो जगाम दूरकम् । RV_10,058.01c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.02a यत् ते दिवं यत् पृथिवीम् मनो जगाम दूरकम् । RV_10,058.02c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.03a यत् ते भूमिं चतुर्भृष्टिम् मनो जगाम दूरकम् । RV_10,058.03c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.04a यत् ते चतस्रः प्रदिशो मनो जगाम दूरकम् । RV_10,058.04c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.05a यत् ते समुद्रम् अर्णवम् मनो जगाम दूरकम् । RV_10,058.05c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.06a यत् ते मरीचीः प्रवतो मनो जगाम दूरकम् । RV_10,058.06c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.07a यत् ते अपो यद् ओषधीर् मनो जगाम दूरकम् । RV_10,058.07c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.08a यत् ते सूर्यं यद् उषसम् मनो जगाम दूरकम् । RV_10,058.08c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.09a यत् ते पर्वतान् बृहतो मनो जगाम दूरकम् । RV_10,058.09c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.10a यत् ते विश्वम् इदं जगन् मनो जगाम दूरकम् । RV_10,058.10c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.11a यत् ते पराः परावतो मनो जगाम दूरकम् । RV_10,058.11c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.12a यत् ते भूतं च भव्यं च मनो जगाम दूरकम् । RV_10,058.12c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,059.01a प्र तार्य् आयुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य । RV_10,059.01c अध च्यवान उत् तवीत्य् अर्थम् परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.02a सामन् नु राये निधिमन् न्व् अन्नं करामहे सु पुरुध श्रवांसि । RV_10,059.02c ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.03a अभी ष्व् अर्यः पौंस्यैर् भवेम द्यौर् न भूमिं गिरयो नाज्रान् । RV_10,059.03c ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.04a मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यम् उच्चरन्तम् । RV_10,059.04c द्युभिर् हितो जरिमा सू नो अस्तु परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.05a असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः । RV_10,059.05c रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥ RV_10,059.06a असुनीते पुनर् अस्मासु चक्षुः पुनः प्राणम् इह नो धेहि भोगम् । RV_10,059.06c ज्योक् पश्येम सूर्यम् उच्चरन्तम् अनुमते मृळया नः स्वस्ति ॥ RV_10,059.07a पुनर् नो असुम् पृथिवी ददातु पुनर् द्यौर् देवी पुनर् अन्तरिक्षम् । RV_10,059.07c पुनर् नः सोमस् तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥ RV_10,059.08a शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा । RV_10,059.08c भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,059.09a अव द्वके अव त्रिका दिवश् चरन्ति भेषजा । RV_10,059.09c क्षमा चरिष्ण्व् एककम् भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,059.10a सम् इन्द्रेरय गाम् अनड्वाहं य आवहद् उशीनराण्या अनः । RV_10,059.10c भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,060.01a आ जनं त्वेषसंदृशम् माहीनानाम् उपस्तुतम् । RV_10,060.01c अगन्म बिभ्रतो नमः ॥ RV_10,060.02a असमातिं नितोशनं त्वेषं निययिनं रथम् । RV_10,060.02c भजेरथस्य सत्पतिम् ॥ RV_10,060.03a यो जनान् महिषां इवातितस्थौ पवीरवान् । RV_10,060.03c उतापवीरवान् युधा ॥ RV_10,060.04a यस्येक्ष्वाकुर् उप व्रते रेवान् मराय्य् एधते । RV_10,060.04c दिवीव पञ्च कृष्टयः ॥ RV_10,060.05a इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय । RV_10,060.05c दिवीव सूर्यं दृशे ॥ RV_10,060.06a अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता । RV_10,060.06c पणीन् न्य् अक्रमीर् अभि विश्वान् राजन्न् अराधसः ॥ RV_10,060.07a अयम् मातायम् पितायं जीवातुर् आगमत् । RV_10,060.07c इदं तव प्रसर्पणं सुबन्धव् एहि निर् इहि ॥ RV_10,060.08a यथा युगं वरत्रया नह्यन्ति धरुणाय कम् । RV_10,060.08c एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.09a यथेयम् पृथिवी मही दाधारेमान् वनस्पतीन् । RV_10,060.09c एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.10a यमाद् अहं वैवस्वतात् सुबन्धोर् मन आभरम् । RV_10,060.10c जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.11a न्यग् वातो ऽव वाति न्यक् तपति सूर्यः । RV_10,060.11c नीचीनम् अघ्न्या दुहे न्यग् भवतु ते रपः ॥ RV_10,060.12a अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः । RV_10,060.12c अयम् मे विश्वभेषजो ऽयं शिवाभिमर्शनः ॥ RV_10,061.01a इदम् इत्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्याम् अन्तर् आजौ । RV_10,061.01c क्राणा यद् अस्य पितरा मंहनेष्ठाः पर्षत् पक्थे अहन्न् आ सप्त होतॄन् ॥ RV_10,061.02a स इद् दानाय दभ्याय वन्वञ् च्यवानः सूदैर् अमिमीत वेदिम् । RV_10,061.02c तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत् ॥ RV_10,061.03a मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता । RV_10,061.03c आ यः शर्याभिस् तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥ RV_10,061.04a कृष्णा यद् गोष्व् अरुणीषु सीदद् दिवो नपाताश्विना हुवे वाम् । RV_10,061.04c वीतम् मे यज्ञम् आ गतम् मे अन्नं ववन्वांसा नेषम् अस्मृतध्रू ॥ RV_10,061.05a प्रथिष्ट यस्य वीरकर्मम् इष्णद् अनुष्ठितं नु नर्यो अपउहत् । RV_10,061.05c पुनस् तद् आ वृहति यत् कनाया दुहितुर् आ अनुभृतम् अनर्वा ॥ RV_10,061.06a मध्या यत् कर्त्वम् अभवद् अभीके कामं कृण्वाने पितरि युवत्याम् । RV_10,061.06c मनानग् रेतो जहतुर् वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ॥ RV_10,061.07a पिता यत् स्वां दुहितरम् अधिष्कन् क्ष्मया रेतः संजग्मानो नि षिञ्चत् । RV_10,061.07c स्वाध्यो ऽजनयन् ब्रह्म देवा वास्तोष् पतिं व्रतपां निर् अतक्षन् ॥ RV_10,061.08a स ईं वृषा न फेनम् अस्यद् आजौ smad à paraid apa दभ्रचेताः । RV_10,061.08c सरत् पदा न दक्षिणा परावृङ् न ता नु मे पृशन्यो जगृभ्रे ॥ RV_10,061.09a मक्षू न वह्निः प्रजाया उपब्दिर् अग्निं न नग्न उप सीदद् ऊधः । RV_10,061.09c सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥ RV_10,061.10a मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिम् अग्मन् । RV_10,061.10c द्विबर्हसो य उप गोपम् आगुर् अदक्षिणासो अच्युता दुदुक्षन् ॥ RV_10,061.11a मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतम् इत् तुरण्यन् । RV_10,061.11c शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥ RV_10,061.12a पश्वा यत् पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः । RV_10,061.12c वसोर् वसुत्वा कारवो ऽनेहा विश्वं विवेष्टि द्रविणम् उप क्षु ॥ RV_10,061.13a तद् इन् न्व् अस्य परिषद्वानो अग्मन् पुरू सदन्तो नार्षदम् बिभित्सन् । RV_10,061.13c वि शुष्णस्य संग्रथितम् अनर्वा विदत् पुरुप्रजातस्य गुहा यत् ॥ RV_10,061.14a भर्गो ह नामोत यस्य देवाः स्वर् ण ये त्रिषधस्थे निषेदुः । RV_10,061.14c अग्निर् ह नामोत जातवेदाः श्रुधी नो होतर् ऋतस्य होताध्रुक् ॥ RV_10,061.15a उत त्या मे रौद्राव् अर्चिमन्ता नासत्याव् इन्द्र गूर्तये यजध्यै । RV_10,061.15c मनुष्वद् वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ॥ RV_10,061.16a अयं स्तुतो राजा वन्दि वेधा अपश् च विप्रस् तरति स्वसेतुः । RV_10,061.16c स कक्षीवन्तं रेजयत् सो अग्निं नेमिं न चक्रम् अर्वतो रघुद्रु ॥ RV_10,061.17a स द्विबन्धुर् वैतरणो यष्टा सबर्धुं धेनुम् अस्वं दुहध्यै । RV_10,061.17c सं यन् मित्रावरुणा वृञ्ज उक्थैर् ज्येष्ठेभिर् अर्यमणं वरूथैः ॥ RV_10,061.18a तद्बन्धुः सूरिर् दिवि ते धियन्धा नाभानेदिष्ठो रपति प्र वेनन् । RV_10,061.18c सा नो नाभिः परमास्य वा घाहं तत् पश्चा कतिथश् चिद् आस ॥ RV_10,061.19a इयम् मे नाभिर् इह मे सधस्थम् इमे मे देवा अयम् अस्मि सर्वः । RV_10,061.19c द्विजा अह प्रथमजा ऋतस्येदं धेनुर् अदुहज् जायमाना ॥ RV_10,061.20a अधासु मन्द्रो अरतिर् विभावाव स्यति द्विवर्तनिर् वनेषा | RV_10,061.20c ऊर्ध्वा यच् छ्रेणिर् न शिशुर् दन् मक्षू स्थिरं शेवृधं सूत माता ॥ RV_10,061.21a अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित् परेयुः । RV_10,061.21c श्रुधि त्वं सुद्रविणो नस् त्वं याऌ आश्वघ्नस्य वावृधे सूनृताभिः ॥ RV_10,061.22a अध त्वम् इन्द्र विद्ध्य् अस्मान् महो राये नृपते वज्रबाहुः । RV_10,061.22c रक्षा च नो मघोनः पाहि सूरीन् अनेहसस् ते हरिवो अभिष्टौ ॥ RV_10,061.23a अध यद् राजाना गविष्टौ सरत् सरण्युः कारवे जरण्युः । RV_10,061.23c विप्रः प्रेष्ठः स ह्य् एषाम् बभूव परा च वक्षद् उत पर्षद् एनान् ॥ RV_10,061.24a अधा न्व् अस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तद् ऊ नु । RV_10,061.24c सरण्युर् अस्य सूनुर् अश्वो विप्रश् चासि श्रवसश् च सातौ ॥ RV_10,061.25a युवोर् यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् । RV_10,061.25c विश्वत्र यस्मिन्न् आ गिरः समीचीः पूर्वीव गातुर् दाशत् सूनृतायै ॥ RV_10,061.26a स गृणानो अद्भिर् देववान् इति सुबन्धुर् नमसा सूक्तैः । RV_10,061.26c वर्धद् उक्थैर् वचोभिर् आ हि नूनं व्य् अध्वैति पयस उस्रियायाः ॥ RV_10,061.27a त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः । RV_10,061.27c ये वाजां अनयता वियन्तो ये स्था निचेतारो अमूराः ॥ RV_10,062.01a ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यम् अमृतत्वम् आनश । RV_10,062.01c तेभ्यो भद्रम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.02a य उदाजन् पितरो गोमयं वस्व् ऋतेनाभिन्दन् परिवत्सरे वलम् । RV_10,062.02c दीर्घायुत्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.03a य ऋतेन सूर्यम् आरोहयन् दिव्य् अप्रथयन् पृथिवीम् मातरं वि । RV_10,062.03c सुप्रजास्त्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.04a अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस् तच् छृणोतन । RV_10,062.04c सुब्रह्मण्यम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.05a विरूपास इद् ऋषयस् त इद् गम्भीरवेपसः । RV_10,062.05c ते अङ्गिरसः सूनवस् ते अग्नेः परि जज्ञिरे ॥ RV_10,062.06a ये अग्नेः परि जज्ञिरे विरूपासो दिवस् परि । RV_10,062.06c नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते ॥ RV_10,062.07a इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तम् अश्विनम् । RV_10,062.07c सहस्रम् मे ददतो अष्टकर्ण्यः श्रवो देवेष्व् अक्रत ॥ RV_10,062.08a प्र नूनं जायताम् अयम् मनुस् तोक्मेव रोहतु । RV_10,062.08c यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥ RV_10,062.09a न तम् अश्नोति कश् चन दिव इव सान्व् आरभम् । RV_10,062.09c सावर्ण्यस्य दक्षिणा वि सिन्धुर् इव पप्रथे ॥ RV_10,062.10a उत दासा परिविषे स्मद्दिष्टी गोपरीणसा । RV_10,062.10c यदुस् तुर्वश् च मामहे ॥ RV_10,062.11a सहस्रदा ग्रामणीर् मा रिषन् मनुः सूर्येणास्य यतमानैतु दक्षिणा । RV_10,062.11c सावर्णेर् देवाः प्र तिरन्त्व् आयुर् यस्मिन्न् अश्रान्ता असनाम वाजम् ॥ RV_10,063.01a परावतो ये दिधिषन्त आप्यम् मनुप्रीतासो जनिमा विवस्वतः । RV_10,063.01c ययातेर् ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥ RV_10,063.02a विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः । RV_10,063.02c ये स्थ जाता अदितेर् अद्भ्यस् परि ये पृथिव्यास् ते म इह श्रुता हवम् ॥ RV_10,063.03a येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौर् अदितिर् अद्रिबर्हाः । RV_10,063.03c उक्थशुष्मान् वृषभरान् स्वप्नसस् तां आदित्यां अनु मदा स्वस्तये ॥ RV_10,063.04a नृचक्षसो अनिमिषन्तो अर्हणा बृहद् देवासो अमृतत्वम् आनशुः । RV_10,063.04c ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥ RV_10,063.05a सम्राजो ये सुवृधो यज्ञम् आययुर् अपरिह्वृता दधिरे दिवि क्षयम् । RV_10,063.05c तां आ विवास नमसा सुवृक्तिभिर् महो आदित्यां अदितिं स्वस्तये ॥ RV_10,063.06a को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन । RV_10,063.06c को वो ऽध्वरं तुविजाता अरं करद् यो नः पर्षद् अत्य् अंहः स्वस्तये ॥ RV_10,063.07a येभ्यो होत्राम् प्रथमाम् आयेजे मनुः समिद्धाग्निर् मनसा सप्त होतृभिः । RV_10,063.07c त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥ RV_10,063.08a य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर् जगतश् च मन्तवः । RV_10,063.08c ते नः कृताद् अकृताद् enasas pary अद्या देवासः पिपृता स्वस्तये ॥ RV_10,063.09a भरेष्व् इन्द्रं सुहवं हवामहे ऽंहोमुचं सुकृतं दैव्यं जनम् । RV_10,063.09c अग्निम् मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥ RV_10,063.10a सुत्रामाणम् पृथिवीं द्याम् अनेहसं सुशर्माणम् अदितिं सुप्रणीतिम् । RV_10,063.10c दैवीं नावं स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥ RV_10,063.11a विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः । RV_10,063.11c सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥ RV_10,063.12a अपामीवाम् अप विश्वाम् अनाहुतिम् अपारातिं दुर्विदत्राम् अघायतः । RV_10,063.12c आरे देवा द्वेषो अस्मद् युयोतनोरु णः शर्म यच्छता स्वस्तये ॥ RV_10,063.13a अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर् जायते धर्मणस् परि । RV_10,063.13c यम् आदित्यासो नयथा सुनीतिभिर् अति विश्वानि दुरिता स्वस्तये ॥ RV_10,063.14a यं देवासो ऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने । RV_10,063.14c प्रातर्यावाणं रथम् इन्द्र सानसिम् अरिष्यन्तम् आ रुहेमा स्वस्तये ॥ RV_10,063.15a स्वस्ति नः पथ्यासु धन्वसु स्वस्त्य् अप्सु वृजने स्वर्वति । RV_10,063.15c स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥ RV_10,063.16a स्वस्तिर् इद् धि प्रपथे श्रेष्ठा रेक्णस्वत्य् अभि या वामम् एति । RV_10,063.16c सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥ RV_10,063.17a एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी । RV_10,063.17c ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥ RV_10,064.01a कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वताम् मनामहे । RV_10,064.01c को मृळाति कतमो नो मयस् करत् कतम ऊती अभ्य् आ ववर्तति ॥ RV_10,064.02a क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्य् आ दिशः । RV_10,064.02c न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥ RV_10,064.03a नरा वा शंसम् पूषणम् अगोह्यम् अग्निं देवेद्धम् अभ्य् अर्चसे गिरा । RV_10,064.03c सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातम् उषसम् अक्तुम् अश्विना ॥ RV_10,064.04a कथा कविस् तुवीरवान् कया गिरा बृहस्पतिर् वावृधते सुवृक्तिभिः । RV_10,064.04c अज एकपात् सुहवेभिर् ऋक्वभिर् अहिः शृणोतु बुध्न्यो हवीमनि ॥ RV_10,064.05a दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि । RV_10,064.05c अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥ RV_10,064.06a ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः । RV_10,064.06c सहस्रसा मेधसाताव् इव त्मना महो ये धनं समिथेषु जभ्रिरे ॥ RV_10,064.07a प्र वो वायुं रथयुजम् पुरन्धिं स्तोमैः कृणुध्वं सख्याय पूषणम् । RV_10,064.07c ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः ॥ RV_10,064.08a त्रिः सप्त सस्रा नद्यो महीर् अपो वनस्पतीन् पर्वतां अग्निम् ऊतये । RV_10,064.08c कृशानुम् अस्तॄन् तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥ RV_10,064.09a सरस्वती सरयुः सिन्धुर् ऊर्मिभिर् महो महीर् अवसा यन्तु वक्षणीः । RV_10,064.09c देवीर् आपो मातरः सूदयित्न्वो घृतवत् पयो मधुमन् नो अर्चत ॥ RV_10,064.10a उत माता बृहद्दिवा ӭणोतु नस् त्वष्टा देवेभिर् जनिभिः पिता वचः । RV_10,064.10c ऋभुक्षा वाजो रथस्पतिर् भगो रण्वः शंसः शशमानस्य पातु नः ॥ RV_10,064.11a रण्वः संदृष्टौ पितुमां इव क्षयो भद्रा रुद्राणाम् मरुताम् उपस्तुतिः । RV_10,064.11c गोभिः ष्याम यशसो जनेष्व् आ सदा देवास इळया सचेमहि ॥ RV_10,064.12a याम् मे धियम् मरुत इन्द्र देवा अददात वरुण मित्र यूयम् । RV_10,064.12c ताम् पीपयत पयसेव धेनुं कुविद् गिरो अधि रथे वहाथ ॥ RV_10,064.13a कुविद् अङ्ग प्रति यथा चिद् अस्य नः सजात्यस्य मरुतो बुबोधथ । RV_10,064.13c नाभा यत्र प्रथमं संनसामहे तत्र जामित्वम् अदितिर् दधातु नः ॥ RV_10,064.14a ते हि द्यावापृथिवी मातरा मही देवी devä जन्मना यज्ञिये इतः । RV_10,064.14c उभे बिभृत उभयम् भरीमभिः पुरू रेतांसि पितृभिश् च सिञ्चतः ॥ RV_10,064.15a वि षा होत्रा विश्वम् अश्नोति वार्यम् बृहस्पतिर् अरमतिः पनीयसी । RV_10,064.15c ग्रावा यत्र मधुषुद् उच्यते बृहद् अवीवशन्त मतिभिर् मनीषिणः ॥ RV_10,064.16a एवा कविस् तुवीरवां ऋतज्ञा द्रविणस्युर् द्रविणसश् चकानः । RV_10,064.16c उक्थेभिर् अत्र मतिभिश् च विप्रो ऽपीपयद् गयो दिव्यानि जन्म ॥ RV_10,064.17a एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी । RV_10,064.17c ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥ RV_10,065.01a अग्निर् इन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः । RV_10,065.01c आदित्या विष्णुर् मरुतः स्वर् बृहत् सोमो रुद्रो अदितिर् ब्रह्मणस् पतिः ॥ RV_10,065.02a इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा । RV_10,065.02c अन्तरिक्षम् मह्य् आ पप्रुर् ओजसा सोमो घृतश्रीर् महिमानम् ईरयन् ॥ RV_10,065.03a तेषां हि मह्ना महताम् अनर्वणां स्तोमां इयर्म्य् ऋतज्ञा ऋतावृधाम् । RV_10,065.03c ये अप्सवम् अर्णवं चित्रराधसस् ते नो रासन्ताम् महये सुमित्र्याः ॥ RV_10,065.04a स्वर्णरम् अन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुर् ओजसा । RV_10,065.04c पृक्षा इव महयन्तः सुरातयो देवा स्तवन्ते मनुषाय सूरयः ॥ RV_10,065.05a मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः । RV_10,065.05c ययोर् धाम धर्मणा रोचते बृहद् ययोर् उभे रोदसी नाधसी वृतौ ॥ RV_10,065.06a या गौर् वर्तनिम् पर्येति निष्कृतम् पयो दुहाना व्रतनीर् अवारतः । RV_10,065.06c सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद् धविषा विवस्वते ॥ RV_10,065.07a दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते । RV_10,065.07c द्यां स्कभित्व्य् अप आ चक्रुर् ओजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥ RV_10,065.08a परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा । RV_10,065.08c द्यावापृथिवी वरुणाय सव्रते घृतवत् पयो महिषाय पिन्वतः ॥ RV_10,065.09a पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा । RV_10,065.09c देवां आदित्यां अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥ RV_10,065.10a त्वष्टारं वायुम् ऋभवो य ओहते दैव्या होतारा उषसं स्वस्तये । RV_10,065.10c बृहस्पतिं वृत्रखादं सुमेधसम् इन्द्रियं सोमं धनसा उ ईमहे ॥ RV_10,065.11a ब्रह्म गाम् अश्वं जनयन्त ओषधीर् वनस्पतीन् पृथिवीम् पर्वतां अपः । RV_10,065.11c सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥ RV_10,065.12a भुज्युम् अंहसः पिपृथो निर् अश्विना श्यावम् पुत्रं वध्रिमत्या अजिन्वतम् । RV_10,065.12c कमद्युवं विमदायोहथुर् युवं विष्णाप्वं विश्वकायाव सृजथः ॥ RV_10,065.13a पावीरवी तन्यतुर् एकपाद् अजो दिवो धर्ता सिन्धुर् आपः समुद्रियः । RV_10,065.13c विश्वे देवासः शृणवन् वचांसि मे सरस्वती सह धीभिः पुरन्ध्या ॥ RV_10,065.14a विश्वे देवाः सह धीभिः पुरन्ध्या मनोर् यजत्रा अमृता ऋतज्ञाः । RV_10,065.14c रातिषाचो अभिषाचः स्वर्विदः स्वर् गिरो ब्रह्म सूक्तं जुषेरत ॥ RV_10,065.15a देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । RV_10,065.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,066.01a देवान् हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः । RV_10,066.01c ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥ RV_10,066.02a इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागम् आनशुः । RV_10,066.02c मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः ॥ RV_10,066.03a इन्द्रो वसुभिः परि पातु नो गयम् आदित्यैर् नो अदितिः शर्म यच्छतु । RV_10,066.03c रुद्रो रुद्रेभिर् देवो मृळयाति नस् त्वष्टा नो ग्नाभिः सुविताय जिन्वतु ॥ RV_10,066.04a अदितिर् द्यावापृथिवी ऋतम् महद् इन्द्राविष्णू मरुतः स्वर् बृहत् । RV_10,066.04c देवां आदित्यां अवसे हवामहे वसून् रुद्रान् सवितारं सुदंससम् ॥ RV_10,066.05a सरस्वान् धीभिर् वरुणो धृतव्रतः पूषा विष्णुर् महिमा वायुर् अश्विना । RV_10,066.05c ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन् त्रिवरूथम् अंहसः ॥ RV_10,066.06a वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः । RV_10,066.06c वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥ RV_10,066.07a अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे । RV_10,066.07c याव् ईजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः ॥ RV_10,066.08a धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणाम् अभिश्रियः । RV_10,066.08c अग्निहोतार ऋतसापो अद्रुहो ऽपो असृजन्न् अनु वृत्रतूर्ये ॥ RV_10,066.09a द्यावापृथिवी जनयन्न् अभि व्रताप ओषधीर् वनिनानि यज्ञिया । RV_10,066.09c अन्तरिक्षं स्वर् आ पप्रुर् ऊतये वशं देवासस् तन्वी नि मामृजुः ॥ RV_10,066.10a धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः । RV_10,066.10c आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर् वाजिनो यन्तु मे हवम् ॥ RV_10,066.11a समुद्रः सिन्धू रजो अन्तरिक्षम् अज एकपात् तनयित्नुर् अर्णवः । RV_10,066.11c अहिर् बुध्न्यः शृणवद् वचांसि मे विश्वे देवास उत सूरयो मम ॥ RV_10,066.12a स्याम वो मनवो देववीतये präcaæ नो यज्ञम् प्र णयत साधुया । RV_10,066.12c आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥ RV_10,066.13a दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थाम् अन्व् एमि साधुया । RV_10,066.13c क्षेत्रस्य पतिम् प्रतिवेशम् ईमहे विश्वान् देवां अमृतां अप्रयुच्छतः ॥ RV_10,066.14a वसिष्ठासः पितृवद् वाचम् अक्रत देवां ईळाना ऋषिवत् स्वस्तये । RV_10,066.14c प्रीता इव ज्ञातयः कामम् एत्यास्मे देवासो ऽव धूनुता वसु ॥ RV_10,066.15a देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । RV_10,066.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,067.01a इमां धियं सप्तशीर्ष्णीम् पिता न ऋतप्रजाताम् बृहतीम् अविन्दत् । RV_10,067.01c तुरीयं स्विज् जनयद् विश्वजन्यो ऽयास्य उक्थम् इन्द्राय शंसन् ॥ RV_10,067.02a ऋतं शंसन्त ऋजु दीध्याना दिवस् पुत्रासो असुरस्य वीराः । RV_10,067.02c विप्रम् पदम् अङ्गिरसो दधाना यज्ञस्य धाम प्रथमम् मनन्त ॥ RV_10,067.03a हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् । RV_10,067.03c बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वां अगायत् ॥ RV_10,067.04a अवो द्वाभ्याम् पर एकया गा गुहा तिष्ठन्तीर् अनृतस्य सेतौ । RV_10,067.04c बृहस्पतिस् तमसि ज्योतिर् इच्छन्न् उद् उस्रा आकर् वि हि तिस्र आवः ॥ RV_10,067.05a विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर् अकृन्तत् । RV_10,067.05c बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव द्यौः ॥ RV_10,067.06a इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण । RV_10,067.06c svedäjibhir आशिरम् इच्छमानो ऽरोदयत् पणिम् आ गा अमुष्णात् ॥ RV_10,067.07a स ईं सत्येभिः सखिभिः शुचद्भिर् गोधायसं वि धनसैर् अदर्दः । RV_10,067.07c ब्रह्मणस् पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर् द्रविणं व्य् आन ॥ RV_10,067.08a ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः । RV_10,067.08c बृहस्पतिर् मिथोअवद्यपेभिर् उद् उस्रिया असृजत स्वयुग्भिः ॥ RV_10,067.09a तं वर्धयन्तो मतिभिः शिवाभिः सिंहम् इव नानदतं सधस्थे । RV_10,067.09c बृहस्पतिं वृषणं शूरसातौ भरे-भरे अनु मदेम जिष्णुम् ॥ RV_10,067.10a यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि सद्म । RV_10,067.10c बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिर् आसा ॥ RV_10,067.11a सत्याम् आशिषं कृणुता वयोधै कीरिं चिद् ध्य् अवथ स्वेभिर् एवैः । RV_10,067.11c पश्चा मृधो अप भवन्तु विश्वास् तद् रोदसी शृणुतं विश्वमिन्वे ॥ RV_10,067.12a इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानम् अभिनद् अर्बुदस्य । RV_10,067.12c अहन्न् अहिम् अरिणात् सप्त सिन्धून् देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_10,068.01a उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । RV_10,068.01c गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥ RV_10,068.02a सं गोभिर् आङ्गिरसो नक्षमाणो भग इवेद् अर्यमणं निनाय । RV_10,068.02c जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंर् इवाजौ ॥ RV_10,068.03a साध्वर्या अतिथिनीर् इषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः । RV_10,068.03c बृहस्पतिः पर्वतेभ्यो वितूर्या निर् गा ऊपे यवम् इव स्थिविभ्यः ॥ RV_10,068.04a आप्रुषायन् मधुन ऋतस्य योनिम् अवक्षिपन्न् अर्क उल्काम् इव द्योः । RV_10,068.04c बृहस्पतिर् उद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचम् बिभेद ॥ RV_10,068.05a अप ज्योतिषा तमो अन्तरिक्षाद् उद्नः शीपालम् इव वात आजत् । RV_10,068.05c बृहस्पतिर् अनुमृश्या वलस्याभ्रम् इव वात आ चक्र आ गाः ॥ RV_10,068.06a यदा वलस्य पीयतो जसुम् भेद् बृहस्पतिर् अग्नितपोभिर् अर्कैः । RV_10,068.06c दद्भिर् न जिह्वा परिविष्टम् आदद् आविर् निधींर् अकृणोद् उस्रियाणाम् ॥ RV_10,068.07a बृहस्पतिर् अमत हि त्यद् आसां नाम स्वरीणां सदने गुहा यत् । RV_10,068.07c आण्डेव भित्त्वा शकुनस्य गर्भम् उद् उस्रियाः पर्वतस्य त्मनाजत् ॥ RV_10,068.08a अश्नापिनद्धम् मधु पर्य् अपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् । RV_10,068.08c निष् टज् जभार चमसं न वृक्षाद् बृहस्पतिर् विरवेणा विकृत्य ॥ RV_10,068.09a सोषाम् अविन्दत् स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि । RV_10,068.09c बृहस्पतिर् गोवपुषो वलस्य निर् मज्जानं न पर्वणो जभार ॥ RV_10,068.10a हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद् वलो गाः । RV_10,068.10c अनानुकृत्यम् अपुनश् चकार यात् सूर्यामासा मिथ उच्चरातः ॥ RV_10,068.11a अभि श्यावं न कृशनेभिर् अश्वं नक्षत्रेभिः पितरो द्याम् अपिंशन् । RV_10,068.11c रात्र्यां तमो अदधुर् ज्योतिर् अहन् बृहस्पतिर् भिनद् अद्रिं विदद् गाः ॥ RV_10,068.12a इदम् अकर्म नमो अभ्रियाय यः पूर्वीर् अन्व् आनोनवीति । RV_10,068.12c बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर् नो वयो धात् ॥ RV_10,069.01a भद्रा अग्नेर् वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः । RV_10,069.01c यद् ईं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ॥ RV_10,069.02a घृतम् अग्नेर् वध्र्यश्वस्य वर्धनं घृतम् अन्नं घृतम् v अस्य मेदनम् । RV_10,069.02c घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ॥ RV_10,069.03a यत् ते मनुर् यद् अनीकं सुमित्रः समीधे अग्ने तद् इदं नवीयः । RV_10,069.03c स रेवच् छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥ RV_10,069.04a यं त्वा पूर्वम् ईळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व । RV_10,069.04c स न स्तिपा उत भवा तनूपा दात्रं रक्षस्व यद् इदं ते अस्मे ॥ RV_10,069.05a भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीद् अभिमातिर् जनानाम् । RV_10,069.05c शूर इव धृष्णुश् च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥ RV_10,069.06a सम् अज्र्या पर्वत्या वसूनि दासा वृत्राण्य् आर्या जिगेथ । RV_10,069.06c शूर इव धृष्णुश् च्यवनो जनानां त्वम् अग्ने पृतनायूंर् अभि ष्याः ॥ RV_10,069.07a दीर्घतन्तुर् बृहदुक्षायम् अग्निः सहस्रस्तरीः शतनीथ ऋभ्वा । RV_10,069.07c द्युमान् द्युमत्सु नृभिर् मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ॥ RV_10,069.08a त्वे धेनुः सुदुघा जातवेदो ऽसश्चतेव समना सबर्धुक् । RV_10,069.08c त्वं नृभिर् दक्षिणावद्भिर् अग्ने सुमित्रेभिर् इध्यसे देवयद्भिः ॥ RV_10,069.09a देवाश् चित् ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् । RV_10,069.09c यत् सम्पृच्छम् मानुषीर् विश आयन् त्वं नृभिर् अजयस् त्वावृधेभिः ॥ RV_10,069.10a पितेव पुत्रम् अबिभर् उपस्थे त्वाम् अग्ने वध्र्यश्वः सपर्यन् । RV_10,069.10c जुषाणो अस्य समिधं यविष्ठोत पूर्वां अवनोर् व्राधतश् चित् ॥ RV_10,069.11a शश्वद् अग्निर् वध्र्यश्वस्य शत्रून् नृभिर् जिगाय सुतसोमवद्भिः । RV_10,069.11c समनं चिद् अदहश् चित्रभानो ऽव व्राधन्तम् अभिनद् वृधश् चित् ॥ RV_10,069.12a अयम् अग्निर् वध्र्यश्वस्य वृत्रहा सनकात् प्रेद्धो नमसोपवाक्यः । RV_10,069.12c स नो अजामींर् उत वा विजामीन् अभि तिष्ठ शर्धतो वाध्र्यश्व ॥ RV_10,070.01a इमाम् मे अग्ने समिधं जुषस्वेळस् पदे प्रति हर्या घृताचीम् । RV_10,070.01c वर्ष्मन् पृथिव्याः सुदिनत्वे अह्नाम् ऊर्ध्वो भव सुक्रतो देवयज्या ॥ RV_10,070.02a आ देवानाम् अग्रयावेह यातु नराशंसो विश्वरूपेभिर् अश्वैः । RV_10,070.02c ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥ RV_10,070.03a शश्वत्तमम् ईळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् । RV_10,070.03c वहिष्ठैर् अश्वैः सुवृता रथेना देवान् वक्षि नि षदेह होता ॥ RV_10,070.04a वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्व् अस्मे । RV_10,070.04c अहेळता मनसा देव बर्हिर् इन्द्रज्येष्ठां उशतो यक्षि देवान् ॥ RV_10,070.05a दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् । RV_10,070.05c उशतीर् द्वारो महिना महद्भिर् देवं रथं रथयुर् धारयध्वम् ॥ RV_10,070.06a देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ । RV_10,070.06c आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥ RV_10,070.07a ऊर्ध्वो ग्रावा बृहद् अग्निः समिद्धः प्रिया धामान्य् अदितेर् उपस्थे । RV_10,070.07c पुरोहिताव् ऋत्विजा यज्ञे अस्मिन् विदुष्टरा द्रविणम् आ यजेथाम् ॥ RV_10,070.08a तिस्रो देवीर् बर्हिर् इदं वरीय आ सीदत चकृमा वः स्योनम् । RV_10,070.08c मनुष्वद् यज्ञं सुधिता havÅæ«ÅÊà देवी घृतपदी जुषन्त ॥ RV_10,070.09a देव त्वष्टर् यद् ध चारुत्वम् आनड् यद् अङ्गिरसाम् अभवः सचाभूः । RV_10,070.09c स देवानाम् पाथ उप प्र विद्वां उशन् यक्षि द्रविणोदः सुरत्नः ॥ RV_10,070.10a वनस्पते रशनया नियूया देवानाम् पाथ उप वक्षि विद्वान् । RV_10,070.10c स्वदाति देवः कृणवद् धवींष्य् अवतां द्यावापृथिवी हवम् मे ॥ RV_10,070.11a आग्ने वह वरुणम् इष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् । RV_10,070.11c सीदन्तु बर्हिर् विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ॥ RV_10,071.01a बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं दधानाः । RV_10,071.01c यद् एषां श्रेष्ठं यद् अरिप्रम् आसीत् प्रेणा तद् एषां निहितं गुहाविः ॥ RV_10,071.02a सक्तुम् इव तितौना पुनन्तो यत्र धीरा मनसा वाचम् अक्रत । RV_10,071.02c अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर् निहिताधि वाचि ॥ RV_10,071.03a यज्ञेन वाचः पदवीयम् आयन् ताम् अन्व् अविन्दन्न् ऋषिषु प्रविष्टाम् । RV_10,071.03c ताम् आभृत्या व्य् अदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥ RV_10,071.04a उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन् न शृणोत्य् एनाम् । RV_10,071.04c उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥ RV_10,071.05a उत त्वं सख्ये स्थिरपीतम् आहुर् नैनं हिन्वन्त्य् अपि वाजिनेषु । RV_10,071.05c अधेन्वा चरति माययैष वाचं शुश्रुवां अफलाम् अपुष्पाम् ॥ RV_10,071.06a यस् तित्याज सचिविदं सखायं न तस्य वाच्य् अपि भागो अस्ति । RV_10,071.06c यद् ईं शृणोत्य् अलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥ RV_10,071.07a अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्व् असमा बभूवुः । RV_10,071.07c आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ RV_10,071.08a हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः संयजन्ते सखायः । RV_10,071.08c अत्राह त्वं वि जहुर् वेद्याभिर् ओहब्रह्माणो वि चरन्त्य् उ त्वे ॥ RV_10,071.09a इमे ये नार्वाङ् न परश् चरन्ति न ब्राह्मणासो न सुतेकरासः । RV_10,071.09c त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रं तन्वते अप्रजज्ञयः ॥ RV_10,071.10a सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । RV_10,071.10c किल्बिषस्पृत् पितुषणिर् ह्य् एषाम् अरं हितो भवति वाजिनाय ॥ RV_10,071.11a ऋचां त्वः पोषम् आस्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । RV_10,071.11c ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥ RV_10,072.01a देवानां नु वयं जाना प्र वोचाम विपन्यया । RV_10,072.01c उक्थेषु शस्यमानेषु यः पश्याद् उत्तरे युगे ॥ RV_10,072.02a ब्रह्मणस् पतिर् एता सं कर्मार इवाधमत् । RV_10,072.02c देवानाम् पूर्व्ये युगे ऽसतः सद् अजायत ॥ RV_10,072.03a देवानां युगे प्रथमे ऽसतः सद् अजायत । RV_10,072.03c तद् आशा अन्व् अजायन्त तद् उत्तानपदस् परि ॥ RV_10,072.04a भूर् जज्ञ उत्तानपदो भुव आशा अजायन्त । RV_10,072.04c अदितेर् दक्षो अजायत दक्षाद् v अदितिः परि ॥ RV_10,072.05a अदितिर् ह्य् अजनिष्ट दक्ष या दुहिता तव । RV_10,072.05c तां देवा अन्व् अजायन्त भद्रा अमृतबन्धवः ॥ RV_10,072.06a यद् देवा अदः सलिले सुसंरब्धा अतिष्ठत । RV_10,072.06c अत्रा वो नृत्यताम् इव तीव्रो रेणुर् अपायत ॥ RV_10,072.07a यद् देवा यतयो यथा भुवनान्य् अपिन्वत । RV_10,072.07c अत्रा समुद्र आ गूळ्हम् आ सूर्यम् अजभर्तन ॥ RV_10,072.08a अष्टौ पुत्रासो अदितेर् ये जातास् तन्वस् परि । RV_10,072.08c देवां उप प्रइत् सप्तभिः परा मार्ताण्डम् आस्यत् ॥ RV_10,072.09a सप्तभिः पुत्रैर् अदितिर् उप प्रइत् पूर्व्यं युगम् । RV_10,072.09c प्रजायै मृत्यवे त्वत् पुनर् मार्ताण्डम् आभरत् ॥ RV_10,073.01a जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । RV_10,073.01c अवर्धन्न् इन्द्रम् मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ॥ RV_10,073.02a द्रुहो निषत्ता पृशनी चिद् एवैः पुरू शंसेन वावृधुष् ट इन्द्रम् । RV_10,073.02c अभीवृतेव ता महापदेन ध्वान्तात् प्रपित्वाद् उद् अरन्त गर्भाः ॥ RV_10,073.03a ऋष्वा ते पादा प्र यज् जिगास्य् अवर्धन् वाजा उत ये चिद् अत्र । RV_10,073.03c त्वम् इन्द्र सालावृकान् सहस्रम् आसन् दधिषे अश्विना ववृत्याः ॥ RV_10,073.04a समना तूर्णिर् उप यासि यज्ञम् आ नासत्या सख्याय वक्षि । RV_10,073.04c वसाव्याम् इन्द्र धारयः सहस्राश्विना शूर ददतुर् मघानि ॥ RV_10,073.05a मन्दमान ऋताद् अधि प्रजायै सखिभिर् इन्द्र इषिरेभिर् अर्थम् । RV_10,073.05c आभिर् हि माया उप दस्युम् आगान् मिहः प्र तम्रा अवपत् तमांसि ॥ RV_10,073.06a सनामाना चिद् ध्वसयो न्य् अस्मा अवाहन्न् इन्द्र उषसो यथानः । RV_10,073.06c ऋष्वैर् अगच्छः सखिभिर् निकामैः साकम् प्रतिष्ठा हृद्या जघन्थ ॥ RV_10,073.07a त्वं जघन्थ नमुचिम् मखस्युं दासं कृण्वान ऋषये विमायम् । RV_10,073.07c त्वं चकर्थ मनवे स्योनान् पथो devaträjaseva यानान् ॥ RV_10,073.08a त्वम् एतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ । RV_10,073.08c अनु त्वा देवाः शवसा मदन्त्य् उपरिबुध्नान् वनिनश् चकर्थ ॥ RV_10,073.09a चक्रं यद् अस्याप्स्व् आ निषत्तम् उतो तद् अस्मै मध्व् इच् चच्छद्यात् । RV_10,073.09c पृथिव्याम् अतिषितं यद् ऊधः पयो गोष्व् अदधा ओषधीषु ॥ RV_10,073.10a अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम् । RV_10,073.10c मन्योर् इयाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद ॥ RV_10,073.11a वयः सुपर्णा उप सेदुर् इन्द्रम् प्रियमेधा ऋषयो नाधमानाः । RV_10,073.11c अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् मुमुग्ध्य् अस्मान् निधयेव बद्धान् ॥ RV_10,074.01a वसूनां वा चर्कृष इयक्षन् धिया वा यज्ञैर् वा रोदस्योः । RV_10,074.01c अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ॥ RV_10,074.02a हव एषाम् असुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् । RV_10,074.02c चक्षाणा यत्र सुविताय देवा द्यौर् न वारेभिः कृणवन्त स्वैः ॥ RV_10,074.03a इयम् एषाम् अमृतानां गीः सर्वताता ये कृपणन्त रत्नम् । RV_10,074.03c धियं च यज्ञं च साधन्तस् ते नो धान्तु वसव्यम् असामि ॥ RV_10,074.04a आ तत् त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् । RV_10,074.04c सकृत्स्वं ये पुरुपुत्राम् महीं सहस्रधाराम् बृहतीं दुदुक्षन् ॥ RV_10,074.05a शचीव इन्द्रम् अवसे कृणुध्वम् अनानतं दमयन्तम् पृतन्यून् । RV_10,074.05c ऋभुक्षणम् मघवानं सुवृक्तिम् भर्ता यो वज्रं नर्यम् पुरुक्षुः ॥ RV_10,074.06a यद् वावान पुरुतमम् purëÃÊ आ वृत्रहेन्द्रो नामान्य् अप्राः । RV_10,074.06c अचेति प्रासहस् पतिस् तुविष्मान् यद् ईम् उश्मसि कर्तवे करत् तत् ॥ RV_10,075.01a प्र सु व आपो महिमानम् उत्तमं कारुर् वोचाति सदने विवस्वतः । RV_10,075.01c प्र सप्त-सप्त त्रेधा हि चक्रमुः प्र सृत्वरीणाम् अति सिन्धुर् ओजसा ॥ RV_10,075.02a प्र ते ऽरदद् वरुणो यातवे पथः सिन्धो यद् वाजां अभ्य् अद्रवस् त्वम् । RV_10,075.02c भूम्या अधि प्रवता यासि सानुना यद् एषाम् अग्रं जगताम् इरज्यसि ॥ RV_10,075.03a दिवि स्वनो यतते भूम्योपर्य् अनन्तं शुष्मम् उद् इयर्ति भानुना । RV_10,075.03c अभ्राद् इव प्र स्तनयन्ति वृष्टयः सिन्धुर् यद् एति वृषभो न रोरुवत् ॥ RV_10,075.04a अभि त्वा सिन्धो शिशुम् इन् न मातरो वाश्रा अर्षन्ति पयसेव धेनवः । RV_10,075.04c राजेव युध्वा नयसि त्वम् इत् सिचौ यद् आसाम् अग्रम् प्रवताम् इनक्षसि ॥ RV_10,075.05a इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्य् आ । RV_10,075.05c असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्य् आ सुषोमया ॥ RV_10,075.06a तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या । RV_10,075.06c त्वं सिन्धो कुभया गोमतीं क्रुमुम् मेहत्न्वा सरथं याभिर् ईयसे ॥ RV_10,075.07a ऋजीत्य् एनी रुशती महित्वा परि ज्रयांसि भरते रजांसि । RV_10,075.07c अदब्धा सिन्धुर् अपसाम् अपस्तमाश्वा न चित्रा वपुषीव दर्शता ॥ RV_10,075.08a स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती । RV_10,075.08c ऊर्णावती युवतिः सीलमावत्य् उताधि वस्ते सुभगा मधुवृधम् ॥ RV_10,075.09a सुखं रथं युयुजे सिन्धुर् अश्विनं तेन वाजं सनिषद् अस्मिन्न् आजौ । RV_10,075.09c महान् ह्य् अस्य महिमा पनस्यते ऽदब्धस्य स्वयशसो विरप्शिनः ॥ RV_10,076.01a आ व ऋञ्जस ऊर्जां व्युष्टिष्व् इन्द्रम् मरुतो रोदसी अनक्तन । RV_10,076.01c उभे यथा नो अहनी सचाभुवा सदः-सदो वरिवस्यात उद्भिदा ॥ RV_10,076.02a तद् उ श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि । RV_10,076.02c विदद् ध्य् अर्यो अभिभूति पौंस्यम् महो राये चित् तरुते यद् अर्वतः ॥ RV_10,076.03a तद् इद् ध्य् अस्य सवनं विवेर् अपो यथा पुरा मनवे गातुम् अश्रेत् । RV_10,076.03c गोअर्णसि tvëÂre अश्वनिर्णिजि प्रेम् अध्वरेष्व् अध्वरां अशिश्रयुः ॥ RV_10,076.04a अप हत रक्षसो भङ्गुरावत स्कभायत निरृतिं सेधतामतिम् । RV_10,076.04c आ नो रयिं सर्ववीरं सुनोतन देवाव्यम् भरत श्लोकम् अद्रयः ॥ RV_10,076.05a दिवश् चिद् आ वो ऽमवत्तरेभ्यो विभ्वना चिद् आश्वपस्तरेभ्यः । RV_10,076.05c वायोश् चिद् आ सोमरभस्तरेभ्यो ऽग्नेश् चिद् अर्च पितुकृत्तरेभ्यः ॥ RV_10,076.06a भुरन्तु नो यशसः सोत्व् अन्धसो ग्रावाणो वाचा दिविता दिवित्मता । RV_10,076.06c नरो यत्र दुहते काम्यम् मध्व् आघोषयन्तो अभितो मिथस्तुरः ॥ RV_10,076.07a सुन्वन्ति सोमं रथिरासो अद्रयो निर् अस्य रसं गविषो दुहन्ति ते । RV_10,076.07c दुहन्त्य् ऊधर् उपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः ॥ RV_10,076.08a एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोमम् अद्रयः । RV_10,076.08c वामं-वामं वो दिव्याय धाम्ने वसु-वसु वः पार्थिवाय सुन्वते ॥ RV_10,077.01a अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः । RV_10,077.01c सुमारुतं न ब्रह्माणम् अर्हसे गणम् अस्तोष्य् एषां न शोभसे ॥ RV_10,077.02a श्रिये मर्यासो अञ्जींर् अकृण्वत सुमारुतं न पूर्वीर् अति क्षपः । RV_10,077.02c दिवस् पुत्रास एता न येतिर आदित्यासस् ते अक्रा न वावृधुः ॥ RV_10,077.03a प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान् न सूर्यः । RV_10,077.03c पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥ RV_10,077.04a युष्माकम् बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति । RV_10,077.04c विश्वप्सुर् यज्ञो अर्वाग् अयं सु वः प्रयस्वन्तो न सत्राच आ गत ॥ RV_10,077.05a यूयं धूर्षु प्रयुजो न रश्मिभिर् ज्योतिष्मन्तो न भासा व्युष्टिषु । RV_10,077.05c श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥ RV_10,077.06a प्र यद् वहध्वे मरुतः पराकाद् यूयम् महः संवरणस्य वस्वः । RV_10,077.06c विदानासो वसवो राध्यस्याराच् चिद् द्वेषः सनुतर् युयोत ॥ RV_10,077.07a य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् । RV_10,077.07c रेवत् स वयो दधते सुवीरं स देवानाम् अपि गोपीथे अस्तु ॥ RV_10,077.08a ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः । RV_10,077.08c ते नो ऽवन्तु रथतूर् मनीषाम् महश् च यामन्न् अध्वरे चकानाः ॥ RV_10,078.01a विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न यज्ञैः स्वप्नसः । RV_10,078.01c राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः ॥ RV_10,078.02a अग्निर् न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यऊतयः । RV_10,078.02c प्रज्ञातारो न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा ऋतं यते ॥ RV_10,078.03a वातासो न ये धुनयो जिगत्नवो ऽग्नीनां न जिह्वा विरोकिणः । RV_10,078.03c वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसाः सुरातयः ॥ RV_10,078.04a रथानां न ये ऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः । RV_10,078.04c वरेयवो न मर्या घृतप्रुषो ऽभिस्वर्तारो अर्कं न सुष्टुभः ॥ RV_10,078.05a अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः । RV_10,078.05c आपो न निम्नैर् उदभिर् जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः ॥ RV_10,078.06a ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो न विश्वहा । RV_10,078.06c शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्न् उत त्विषा ॥ RV_10,078.07a उषसां न केतवो ऽध्वरश्रियः शुभंयवो näjibhir व्य् अश्वितन् । RV_10,078.07c सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे ॥ RV_10,078.08a सुभागान् नो देवाः कृणुता सुरत्नान् अस्मान् स्तोतॄन् मरुतो वावृधानाः । RV_10,078.08c अधि स्तोत्रस्य सख्यस्य गात सनाद् धि वो रत्नधेयानि सन्ति ॥ RV_10,079.01a अपश्यम् अस्य महतो महित्वम् अमर्त्यस्य मर्त्यासु विक्षु । RV_10,079.01c नाना हनू विभृते सम् भरेते असिन्वती बप्सती भूर्य् अत्तः ॥ RV_10,079.02a गुहा शिरो निहितम् ऋधग् अक्षी असिन्वन्न् अत्ति जिह्वया वनानि । RV_10,079.02c अत्राण्य् अस्मै पड्भिः सम् भरन्त्य् उत्तानहस्ता नमसाधि विक्षु ॥ RV_10,079.03a प्र मातुः प्रतरं गुह्यम् इच्छन् कुमारो न वीरुधः सर्पद् उर्वीः । RV_10,079.03c ससं न पक्वम् अविदच् छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥ RV_10,079.04a तद् वाम् ऋतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति । RV_10,079.04c नाहं देवस्य मर्त्यश् चिकेताग्निर् अङ्ग विचेताः स प्रचेताः ॥ RV_10,079.05a यो अस्मा अन्नं तृष्व् आदधात्य् आज्यैर् घृतैर् जुहोति पुष्यति । RV_10,079.05c तस्मै सहस्रम् अक्षभिर् वि चक्षे ऽग्ने विश्वतः प्रत्यङ्ङ् असि त्वम् ॥ RV_10,079.06a किं देवेषु त्यज एनश् चकर्थाग्ने पृच्छामि नु त्वाम् अविद्वान् । RV_10,079.06c अक्रीळन् क्रीळन् हरिर् अत्तवे ऽदन् वि पर्वशश् चकर्त गाम् इवासिः ॥ RV_10,079.07a विषूचो अश्वान् युयुजे वनेजा ऋजीतिभी रशनाभिर् गृभीतान् । RV_10,079.07c चक्षदे मित्रो वसुभिः सुजातः सम् आनृधे पर्वभिर् वावृधानः ॥ RV_10,080.01a अग्निः सप्तिं वाजम्भरं ददात्य् अग्निर् वीरं श्रुत्यं कर्मनिष्ठाम् । RV_10,080.01c अग्नी रोदसी वि चरत् समञ्जन्न् अग्निर् नारीं वीरकुक्षिम् पुरन्धिम् ॥ RV_10,080.02a अग्नेर् अप्नसः समिद् अस्तु भद्राग्निर् मही रोदसी आ विवेश । RV_10,080.02c अग्निर् एकं चोदयत् समत्स्व् अग्निर् वृत्राणि दयते पुरूणि ॥ RV_10,080.03a अग्निर् ह त्यं जरतः कर्णम् आवाग्निर् अद्भ्यो निर् अदहज् जरूथम् । RV_10,080.03c अग्निर् अत्रिं घर्म उरुष्यद् अन्तर् अग्निर् नृमेधम् प्रजयासृजत् सम् ॥ RV_10,080.04a अग्निर् दाद् द्रविणं वीरपेशा अग्निर् ऋषिं यः सहस्रा सनोति । RV_10,080.04c अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा ॥ RV_10,080.05a अग्निम् उक्थैर् ऋषयो वि ह्वयन्ते ऽग्निं नरो यामनि बाधितासः । RV_10,080.05c अग्निं वयो अन्तरिक्षे पतन्तो ऽग्निः सहस्रा परि याति गोनाम् ॥ RV_10,080.06a अग्निं विश ईळते मानुषीर् या अग्निम् मनुषो नहुषो वि जाताः । RV_10,080.06c अग्निर् गान्धर्वीम् पथ्याम् ऋतस्याग्नेर् गव्यूतिर् घृत आ निषत्ता ॥ RV_10,080.07a अग्नये ब्रह्म ऋभवस् ततक्षुर् अग्निम् महाम् अवोचामा सुवृक्तिम् । RV_10,080.07c अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणम् आ यजस्व ॥ RV_10,081.01a य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः । RV_10,081.01c स आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवरां आ विवेश ॥ RV_10,081.02a किं स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् । RV_10,081.02c यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥ RV_10,081.03a विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् । RV_10,081.03c सम् बाहुभ्यां धमति सम् पतत्रैर् द्यावाभूमी जनयन् देव एकः ॥ RV_10,081.04a किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । RV_10,081.04c मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥ RV_10,081.05a या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा । RV_10,081.05c शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥ RV_10,081.06a विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् । RV_10,081.06c मुह्यन्त्व् अन्ये अभितो जनास इहास्माकम् मघवा सूरिर् अस्तु ॥ RV_10,081.07a वाचस् पतिं विश्वकर्माणम् ऊतये मनोजुवं वाजे अद्या हुवेम । RV_10,081.07c स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ॥ RV_10,082.01a चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नन्नमाने । RV_10,082.01c यदेद् अन्ता अददृहन्त पूर्व आद् इद् द्यावापृथिवी अप्रथेताम् ॥ RV_10,082.02a विश्वकर्मा विमना आद् विहाया धाता विधाता परमोत संदृक् । RV_10,082.02c तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर एकम् आहुः ॥ RV_10,082.03a यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । RV_10,082.03c यो देवानां नामधा एक एव तं सम्प्रश्नम् भुवना यन्त्य् अन्या ॥ RV_10,082.04a त आयजन्त द्रविणं सम् अस्मा ऋषयः पूर्वे जरितारो न भूना । RV_10,082.04c असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि ॥ RV_10,082.05a परो दिवा पर एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति । RV_10,082.05c कं स्विद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥ RV_10,082.06a तम् इद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । RV_10,082.06c अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥ RV_10,082.07a न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरम् बभूव । RV_10,082.07c नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति ॥ RV_10,083.01a यस् ते मन्यो ऽविधद् वज्र सायक सह ओजः पुष्यति विश्वम् आनुषक् । RV_10,083.01c साह्याम दासम् आर्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥ RV_10,083.02a मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो जातवेदाः । RV_10,083.02c मन्युं विश ईळते मानुषीर् याः पाहि नो मन्यो तपसा सजोषाः ॥ RV_10,083.03a अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि शत्रून् । RV_10,083.03c अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वं नः ॥ RV_10,083.04a त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर् भामो अभिमातिषाहः । RV_10,083.04c विश्वचर्षणिः सहुरिः सहावान् अस्मास्व् ओजः पृतनासु धेहि ॥ RV_10,083.05a अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । RV_10,083.05c तं त्वा मन्यो अक्रतुर् जिहीळाहं स्वा तनूर् बलदेयाय मेहि ॥ RV_10,083.06a अयं ते अस्म्य् उप मेह्य् अर्वाङ् प्रतीचीनः सहुरे विश्वधायः । RV_10,083.06c मन्यो वज्रिन्न् अभि माम् आ ववृत्स्व हनाव दस्यूंर् उत बोध्य् आपेः ॥ RV_10,083.07a अभि प्रेहि दक्षिणतो भवा मे ऽधा वृत्राणि जङ्घनाव भूरि । RV_10,083.07c जुहोमि ते धरुणम् मध्वो अग्रम् उभा उपांशु प्रथमा पिबाव ॥ RV_10,084.01a त्वया मन्यो सरथम् आरुजन्तो हर्षमाणासो धृषिता मरुत्वः । RV_10,084.01c तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥ RV_10,084.02a अग्निर् इव मन्यो त्विषितः सहस्व सेनानीर् नः सहुरे हूत एधि । RV_10,084.02c हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥ RV_10,084.03a सहस्व मन्यो अभिमातिम् अस्मे रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् । RV_10,084.03c उग्रं ते पाजो नन्व् आ रुरुध्रे वशी वशं नयस एकज त्वम् ॥ RV_10,084.04a एको बहूनाम् असि मन्यव् ईळितो विशं-विशं युधये सं शिशाधि । RV_10,084.04c अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥ RV_10,084.05a विजेषकृद् इन्द्र इवानवब्रवो ऽस्माकम् मन्यो अधिपा भवेह । RV_10,084.05c प्रियं ते नाम सहुरे गृणीमसि विद्मा तम् उत्सं यत आबभूथ ॥ RV_10,084.06a आभूत्या सहजा वज्र सायक सहो बिभर्ष्य् अभिभूत उत्तरम् । RV_10,084.06c क्रत्वा नो मन्यो सह मेद्य् एधि महाधनस्य पुरुहूत संसृजि ॥ RV_10,084.07a संसृष्टं धनम् उभयं समाकृतम् अस्मभ्यं दत्तां वरुणश् च मन्युः । RV_10,084.07c भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥ RV_10,085.01a सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । RV_10,085.01c ऋतेनादित्यास् तिष्ठन्ति दिवि सोमो अधि श्रितः ॥ RV_10,085.02a सोमेनादित्या बलिनः सोमेन पृथिवी मही । RV_10,085.02c अथो नक्षत्राणाम् एषाम् उपस्थे सोम आहितः ॥ RV_10,085.03a सोमम् मन्यते पपिवान् यत् सम्पिंषन्त्य् ओषधिम् । RV_10,085.03c सोमं यम् ब्रह्माणो विदुर् न तस्याश्नाति कश् चन ॥ RV_10,085.04a आच्छद्विधानैर् गुपितो बार्हतैः सोम रक्षितः । RV_10,085.04c ग्राव्णाम् इच् छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥ RV_10,085.05a यत् त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः । RV_10,085.05c वायुः सोमस्य रक्षिता समानाम् मास आकृतिः ॥ RV_10,085.06a रैभ्य् आसीद् अनुदेयी नाराशंसी न्योचनी । RV_10,085.06c सूर्याया भद्रम् इद् वासो गाथयैति परिष्कृतम् ॥ RV_10,085.07a चित्तिर् आ उपबर्हणं चक्षुर् आ अभ्यञ्जनम् । RV_10,085.07c द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम् ॥ RV_10,085.08a स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः । RV_10,085.08c सूर्याया अश्विना वराग्निर् आसीत् पुरोगवः ॥ RV_10,085.09a सोमो वधूयुर् अभवद् अश्विनास्ताम् उभा वरा । RV_10,085.09c सूर्यां यत् पत्ये शंसन्तीम् मनसा सविताददात् ॥ RV_10,085.10a मनो अस्या अन आसीद् द्यौर् आसीद् उत च्छदिः । RV_10,085.10c शुक्राव् अनड्वाहाव् आस्तां यद् अयात् सूर्या गृहम् ॥ RV_10,085.11a ऋक्सामाभ्याम् अभिहितौ गावौ ते सामनाव् इतः । RV_10,085.11c श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश् चराचारः ॥ RV_10,085.12a शुची ते चक्रे यात्या व्यानो अक्ष आहतः । RV_10,085.12c अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ॥ RV_10,085.13a सूर्याया वहतुः प्रागात् सविता यम् अवासृजत् । RV_10,085.13c अघासु हन्यन्ते गावो ऽर्जुन्योः पर्य् उह्यते ॥ RV_10,085.14a यद् अश्विना पृच्छमानाव् अयातं त्रिचक्रेण वहतुं सूर्यायाः । RV_10,085.14c विश्वे देवा अनु तद् वाम् अजानन् पुत्रः पितराव् अवृणीत पूषा ॥ RV_10,085.15a यद् अयातं शुभस् पती वरेयं सूर्याम् उप । RV_10,085.15c क्वैकं चक्रं वाम् आसीत् क्व देष्ट्राय तस्थथुः ॥ RV_10,085.16a द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । RV_10,085.16c अथैकं चक्रं यद् गुहा तद् अद्धातय इद् विदुः ॥ RV_10,085.17a सूर्यायै देवेभ्यो मित्राय वरुणाय च । RV_10,085.17c ये भूतस्य प्रचेतस इदं तेभ्यो ऽकरं नमः ॥ RV_10,085.18a पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् । RV_10,085.18c विश्वान्य् अन्यो भुवनाभिचष्ट ऋतूंर् अन्यो विदधज् जायते पुनः ॥ RV_10,085.19a नवो-नवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रम् । RV_10,085.19c भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरते दीर्घम् आयुः ॥ RV_10,085.20a सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् । RV_10,085.20c आ रोह सूर्ये अमृतस्य लोकं स्योनम् पत्ये वहतुं कृणुष्व ॥ RV_10,085.21a उद् ईर्ष्वातः पतिवती ह्य् एषा विश्वावसुं नमसा गीर्भिर् ईळे । RV_10,085.21c अन्याम् इच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥ RV_10,085.22a उद् ईर्ष्वातो विश्वावसो नमसेळा महे त्वा । RV_10,085.22c अन्याम् इच्छ प्रफर्व्यं सं जायाम् पत्या सृज ॥ RV_10,085.23a अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् । RV_10,085.23c सम् अर्यमा सम् भगो नो निनीयात् सं जास्पत्यं सुयमम् अस्तु देवाः ॥ RV_10,085.24a प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवः । RV_10,085.24c ऋतस्य योनौ सुकृतस्य लोके ऽरिष्टां त्वा सह पत्या दधामि ॥ RV_10,085.25a प्रेतो मुञ्चामि नामुतः सुबद्धाम् अमुतस् करम् । RV_10,085.25c यथेयम् इन्द्र mŬhva÷ सुपुत्रा सुभगासति ॥ RV_10,085.26a पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । RV_10,085.26c गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथम् आ वदासि ॥ RV_10,085.27a इह प्रियम् प्रजया ते सम् ऋध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि । RV_10,085.27c एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथम् आ वदाथः ॥ RV_10,085.28a नीललोहितम् भवति कृत्यासक्तिर् व्य् अज्यते । RV_10,085.28c एधन्ते अस्या ज्ञातयः पतिर् बन्धेषु बध्यते ॥ RV_10,085.29a परा देहि शामुल्यम् ब्रह्मभ्यो वि भजा वसु । RV_10,085.29c कृत्यैषा पद्वती भूत्व्य् आ जाया विशते पतिम् ॥ RV_10,085.30a अश्रीरा तनूर् भवति रुशती पापयामुया । RV_10,085.30c पतिर् यद् वध्वो वाससा स्वम् अङ्गम् अभिधित्सते ॥ RV_10,085.31a ये वध्वश् चन्द्रं वहतुं यक्ष्मा यन्ति जनाद् अनु । RV_10,085.31c पुनस् तान् यज्ञिया देवा नयन्तु यत आगताः ॥ RV_10,085.32a मा विदन् परिपन्थिनो य आसीदन्ति दम्पती । RV_10,085.32c सुगेभिर् दुर्गम् अतीताम् अप द्रान्त्व् अरातयः ॥ RV_10,085.33a सुमङ्गलीर् इयं वधूर् इमां समेत पश्यत । RV_10,085.33c सौभाग्यम् अस्यै दत्त्वायाथास्तं वि परेतन ॥ RV_10,085.34a तृष्टम् एतत् कटुकम् एतद् apëÂhavad विषवन् नैतद् अत्तवे । RV_10,085.34c सूर्यां यो ब्रह्मा विद्यात् स इद् वाधूयम् अर्हति ॥ RV_10,085.35a आशसनं विशसनम् अथो अधिविकर्तनम् । RV_10,085.35c सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥ RV_10,085.36a गृभ्णामि ते सौभगत्वाय हस्तम् मया पत्या जरदष्टिर् यथासः । RV_10,085.36c भगो अर्यमा सविता पुरन्धिर् मह्यं त्वादुर् गार्हपत्याय देवाः ॥ RV_10,085.37a ताम् पूषञ् छिवतमाम् एरयस्व यस्याम् बीजम् मनुष्या वपन्ति । RV_10,085.37c या न ऊरू उशती विश्रयाते यस्याम् उशन्तः प्रहराम शेपम् ॥ RV_10,085.38a तुभ्यम् अग्रे पर्य् अवहन् सूर्यां वहतुना सह । RV_10,085.38c पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥ RV_10,085.39a पुनः पत्नीम् अग्निर् अदाद् आयुषा सह वर्चसा । RV_10,085.39c दीर्घायुर् अस्या यः पतिर् जीवाति शरदः शतम् ॥ RV_10,085.40a सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । RV_10,085.40c तृतीयो अग्निष् टे पतिस् तुरीयस् ते मनुष्यजाः ॥ RV_10,085.41a सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये । RV_10,085.41c रयिं च पुत्रांश् चादाद् अग्निर् मह्यम् अथो इमाम् ॥ RV_10,085.42a इहैव स्तम् मा वि यौष्टं विश्वम् आयुर् व्य् अश्नुतम् । RV_10,085.42c क्रीळन्तौ पुत्रैर् नप्तृभिर् मोदमानौ स्वे गृहे ॥ RV_10,085.43a आ नः प्रजां जनयतु प्रजापतिर् आजरसाय सम् अनक्त्व् अर्यमा । RV_10,085.43c अदुर्मङ्गलीः पतिलोकम् आ विश शं नो भव द्विपदे शं चतुष्पदे ॥ RV_10,085.44a अघोरचक्षुर् अपतिघ्न्य् एधि शिवा पशुभ्यः सुमनाः सुवर्चाः । RV_10,085.44c वीरसूर् देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥ RV_10,085.45a इमां त्वम् इन्द्र mŬhva÷ सुपुत्रां सुभगां कृणु । RV_10,085.45c दशास्याम् पुत्रान् आ धेहि पतिम् एकादशं कृधि ॥ RV_10,085.46a सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वाम् भव । RV_10,085.46c ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥ RV_10,085.47a सम् अञ्जन्तु विश्वे देवाः सम् आपो हृदयानि नौ । RV_10,085.47c सम् मातरिश्वा सं धाता सम् उ देष्ट्री दधातु नौ ॥ RV_10,086.01a वि हि सोतोर् असृक्षत नेन्द्रं देवम् अमंसत । RV_10,086.01c यत्रामदद् वृषाकपिर् अर्यः पुष्टेषु मत्सखा विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.02a परा हीन्द्र धावसि वृषाकपेर् अति व्यथिः । RV_10,086.02c नो अह प्र विन्दस्य् अन्यत्र सोमपीतये विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.03a किम् अयं त्वां वृषाकपिश् चकार हरितो मृगः । RV_10,086.03c यस्मा इरस्यसीद् उ न्व् अर्यो वा पुष्टिमद् वसु विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.04a यम् इमं त्वं वृषाकपिम् प्रियम् इन्द्राभिरक्षसि । RV_10,086.04c श्वा न्व् अस्य जम्भिषद् अपि कर्णे वराहयुर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.05a प्रिया तष्टानि मे कपिर् व्यक्ता व्य् अदूदुषत् । RV_10,086.05c शिरो न्व् अस्य राविषं न सुगं दुष्कृते भुवं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.06a न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् । RV_10,086.06c न मत् प्रतिच्यवीयसी न सक्थ्य् उद्यमीयसी विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.07a उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति । RV_10,086.07c भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.08a किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने । RV_10,086.08c किं शूरपत्नि नस् त्वम् अभ्य् अमीषि वृषाकपिं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.09a अवीराम् इव माम् अयं शरारुर् अभि मन्यते । RV_10,086.09c उताहम् अस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.10a संहोत्रं स्म पुरा नारी समनं वाव गच्छति । RV_10,086.10c वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.11a इन्द्राणीम् आसु नारिषु सुभगाम् अहम् अश्रवम् । RV_10,086.11c नह्य् अस्या अपरं चन जरसा मरते पतिर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.12a नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते । RV_10,086.12c यस्येदम् अप्यं हविः प्रियं देवेषु गच्छति विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.13a वृषाकपायि रेवति सुपुत्र आद् उ सुस्नुषे । RV_10,086.13c घसत् त इन्द्र उक्षणः प्रियं काचित्करं हविर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.14a उक्ष्णो हि मे पञ्चदश साकम् पचन्ति विंशतिम् । RV_10,086.14c उताहम् अद्मि पीव इद् उभा कुक्षी पृणन्ति मे विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.15a वृषभो न तिग्मशृङ्गो ऽन्तर् यूथेषु रोरुवत् । RV_10,086.15c मन्थस् त इन्द्र शं हृदे यं ते सुनोति भावयुर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.16a न सेशे यस्य रम्बते ऽन्तरा सक्थ्या कपृत् । RV_10,086.16c सेद् ईशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.17a न सेशे यस्य रोमशं निषेदुषो विजृम्भते । RV_10,086.17c सेद् ईशे यस्य रम्बते ऽन्तरा सक्थ्या कपृद् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.18a अयम् इन्द्र वृषाकपिः परस्वन्तं हतं विदत् । RV_10,086.18c असिं सूनां नवं चरुम् आद् एधस्यान आचितं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.19a अयम् एमि विचाकशद् विचिन्वन् दासम् आर्यम् । RV_10,086.19c पिबामि पाकसुत्वनो ऽभि धीरम् अचाकशं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.20a धन्व च यत् कृन्तत्रं च कति स्वित् ता वि योजना । RV_10,086.20c नेदीयसो वृषाकपे ऽस्तम् एहि गृहां उप विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.21a पुनर् एहि वृषाकपे सुविता कल्पयावहै । RV_10,086.21c य एष स्वप्ननंशनो ऽस्तम् एषि पथा पुनर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.22a यद् उदञ्चो वृषाकपे गृहम् इन्द्राजगन्तन । RV_10,086.22c क्व स्य पुल्वघो मृगः कम् अगञ् जनयोपनो विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.23a पर्शुर् ह नाम मानवी साकं ससूव विंशतिम् । RV_10,086.23c भद्रम् भल त्यस्या अभूद् यस्या उदरम् आमयद् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,087.01a रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रथिष्ठम् उप यामि शर्म । RV_10,087.01c शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥ RV_10,087.02a अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः । RV_10,087.02c आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृक्त्व्य् अपि धत्स्वासन् ॥ RV_10,087.03a उभोभयाविन्न् उप धेहि दंष्ट्रा हिंस्रः शिशानो ऽवरम् परं च । RV_10,087.03c उतान्तरिक्षे परि याहि राजञ् जम्भैः सं धेह्य् अभि यातुधानान् ॥ RV_10,087.04a यज्ञैर् इषूः संनममानो अग्ने वाचा शल्यां अशनिभिर् दिहानः । RV_10,087.04c ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ध्य् एषाम् ॥ RV_10,087.05a अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर् हरसा हन्त्व् एनम् । RV_10,087.05c प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि चिनोतु वृक्णम् ॥ RV_10,087.06a यत्रेदानीम् पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् । RV_10,087.06c यद् वान्तरिक्षे पथिभिः पतन्तं तम् अस्ता विध्य शर्वा शिशानः ॥ RV_10,087.07a उतालब्धं स्पृणुहि जातवेद आलेभानाद् ऋष्टिभिर् यातुधानात् । RV_10,087.07c अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः ॥ RV_10,087.08a इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति । RV_10,087.08c तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे रन्धयैनम् ॥ RV_10,087.09a तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञम् präcaæ वसुभ्यः प्र णय प्रचेतः । RV_10,087.09c हिंस्रं रक्षांस्य् अभि शोशुचानम् मा त्वा दभन् यातुधाना नृचक्षः ॥ RV_10,087.10a नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्य् अग्रा । RV_10,087.10c तस्याग्ने पृष्टीर् हरसा ӭणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥ RV_10,087.11a त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति । RV_10,087.11c तम् अर्चिषा स्फूर्जयञ् जातवेदः समक्षम् एनं गृणते नि वृङ्धि ॥ RV_10,087.12a तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् । RV_10,087.12c अथर्ववज् ज्योतिषा दैव्येन सत्यं धूर्वन्तम् अचितं न्य् ओष ॥ RV_10,087.13a यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टं जनयन्त रेभाः । RV_10,087.13c मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥ RV_10,087.14a परा ӭणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा ӭणीहि । RV_10,087.14c परार्चिषा mÆradevä छृणीहि परासुतृपो अभि शोशुचानः ॥ RV_10,087.15a पराद्य देवा वृजिनं शृणन्तु प्रत्यग् एनं शपथा यन्तु तृष्टाः । RV_10,087.15c वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥ RV_10,087.16a यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । RV_10,087.16c यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि हरसापि वृश्च ॥ RV_10,087.17a संवत्सरीणम् पय उस्रियायास् तस्य माशीद् यातुधानो नृचक्षः । RV_10,087.17c पीयूषम् अग्ने यतमस् तितृप्सात् तम् प्रत्यञ्चम् अर्चिषा विध्य मर्मन् ॥ RV_10,087.18a विषं गवां यातुधानाः पिबन्त्व् आ वृश्च्यन्ताम् अदितये दुरेवाः । RV_10,087.18c परैनान् देवः सविता ददातु परा भागम् ओषधीनां जयन्ताम् ॥ RV_10,087.19a सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । RV_10,087.19c अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥ RV_10,087.20a त्वं नो अग्ने अधराद् उदक्तात् त्वम् पश्चाद् उत रक्षा पुरस्तात् । RV_10,087.20c प्रति ते ते अजरासस् तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥ RV_10,087.21a पश्चात् पुरस्ताद् अधराद् उदक्तात् कविः काव्येन परि पाहि राजन् । RV_10,087.21c सखे सखायम् अजरो जरिम्णे ऽग्ने मर्तां अमर्त्यस् त्वं नः ॥ RV_10,087.22a परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । RV_10,087.22c धृषद्वर्णं दिवे-दिवे हन्तारम् भङ्गुरावताम् ॥ RV_10,087.23a विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह । RV_10,087.23c अग्ने तिग्मेन शोचिषा तपुरग्राभिर् ऋष्टिभिः ॥ RV_10,087.24a प्रत्य् अग्ने मिथुना दह यातुधाना किमीदिना । RV_10,087.24c सं त्वा शिशामि जागृह्य् अदब्धं विप्र मन्मभिः ॥ RV_10,087.25a प्रत्य् अग्ने हरसा हरः शृणीहि विश्वतः प्रति । RV_10,087.25c यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥ RV_10,088.01a हविष् पान्तम् अजरं स्वर्विदि दिविस्पृश्य् आहुतं जुष्टम् अग्नौ । RV_10,088.01c तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथन्त ॥ RV_10,088.02a गीर्णम् भुवनं तमसापगूळ्हम् आविः स्वर् अभवज् जाते अग्नौ । RV_10,088.02c तस्य देवाः पृथिवी द्यौर् उतापो ऽरणयन्न् ओषधीः सख्ये अस्य ॥ RV_10,088.03a देवेभिर् न्व् इषितो यज्ञियेभिर् अग्निं स्तोषाण्य् अजरम् बृहन्तम् । RV_10,088.03c यो भानुना पृथिवीं द्याम् उतेमाम् आततान रोदसी अन्तरिक्षम् ॥ RV_10,088.04a यो होतासीत् प्रथमो देवजुष्टो यं samäjann आज्येना वृणानाः । RV_10,088.04c स पतत्रीत्वरं स्था जगद् यच् छ्वात्रम् अग्निर् अकृणोज् जातवेदाः ॥ RV_10,088.05a यज् जातवेदो भुवनस्य मूर्धन्न् अतिष्ठो अग्ने सह रोचनेन । RV_10,088.05c तं त्वाहेम मतिभिर् गीर्भिर् उक्थैः स यज्ञियो अभवो रोदसिप्राः ॥ RV_10,088.06a मूर्धा भुवो भवति नक्तम् अग्निस् ततः सूर्यो जायते प्रातर् उद्यन् । RV_10,088.06c मायाम् ऊ तु यज्ञियानाम् एताम् अपो यत् तूर्णिश् चरति प्रजानन् ॥ RV_10,088.07a दृशेन्यो यो महिना समिद्धो ऽरोचत दिवियोनिर् विभावा । RV_10,088.07c तस्मिन्न् अग्नौ सूक्तवाकेन देवा हविर् विश्व आजुहवुस् तनूपाः ॥ RV_10,088.08a सूक्तवाकम् प्रथमम् आद् इद् अग्निम् आद् इद् धविर् अजनयन्त देवाः । RV_10,088.08c स एषां यज्ञो अभवत् तनूपास् तं द्यौर् वेद तम् पृथिवी तम् आपः ॥ RV_10,088.09a यं देवासो ऽजनयन्ताग्निं यस्मिन्न् आजुहवुर् भुवनानि विश्वा । RV_10,088.09c सो अर्चिषा पृथिवीं द्याम् उतेमाम् ऋजूयमानो अतपन् महित्वा ॥ RV_10,088.10a स्तोमेन हि दिवि देवासो अग्निम् अजीजनञ् छक्तिभी रोदसिप्राम् । RV_10,088.10c तम् ऊ अकृण्वन् त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥ RV_10,088.11a यदेद् एनम् अदधुर् यज्ञियासो दिवि देवाः सूर्यम् आदितेयम् । RV_10,088.11c यदा चरिष्णू मिथुनाव् अभूताम् आद् इत् प्रापश्यन् भुवनानि विश्वा ॥ RV_10,088.12a विश्वस्मा अग्निम् भुवनाय देवा वैश्वानरं केतुम् अह्नाम् अकृण्वन् । RV_10,088.12c आ यस् ततानोषसो विभातीर् अपो ऊर्णोति तमो अर्चिषा यन् ॥ RV_10,088.13a वैश्वानरं कवयो यज्ञियासो ऽग्निं देवा अजनयन्न् अजुर्यम् । RV_10,088.13c नक्षत्रम् प्रत्नम् अमिनच् चरिष्णु यक्षस्याध्यक्षं तविषम् बृहन्तम् ॥ RV_10,088.14a वैश्वानरं विश्वहा दीदिवांसम् मन्त्रैर् अग्निं कविम् अच्छा वदामः । RV_10,088.14c यो महिम्ना परिबभूवोर्वी उतावस्ताद् उत देवः परस्तात् ॥ RV_10,088.15a द्वे स्रुती अशृणवम् पितॄणाम् अहं देवानाम् उत मर्त्यानाम् । RV_10,088.15c ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरम् मातरं च ॥ RV_10,088.16a द्वे समीची बिभृतश् चरन्तं शीर्षतो जातम् मनसा विमृष्टम् । RV_10,088.16c स प्रत्यङ् विश्वा भुवनानि तस्थाव् अप्रयुच्छन् तरणिर् भ्राजमानः ॥ RV_10,088.17a यत्रा वदेते अवरः परश् च यज्ञन्योः कतरो नौ वि वेद । RV_10,088.17c आ शेकुर् इत् सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥ RV_10,088.18a कत्य् अग्नयः कति सूर्यासः कत्य् उषासः कत्य् उ स्विद् आपः । RV_10,088.18c नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम् ॥ RV_10,088.19a यावन्मात्रम् उषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः । RV_10,088.19c तावद् दधात्य् उप यज्ञम् आयन् ब्राह्मणो होतुर् अवरो निषीदन् ॥ RV_10,089.01a इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् । RV_10,089.01c आ यः पप्रौ चर्षणीधृद् वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥ RV_10,089.02a स सूर्यः पर्य् उरू वरांस्य् एन्द्रो ववृत्याद् रथ्येव चक्रा । RV_10,089.02c अतिष्ठन्तम् अपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥ RV_10,089.03a समानम् अस्मा अनपावृद् अर्च क्ष्मया दिवो असमम् ब्रह्म नव्यम् । RV_10,089.03c वि यः पृष्ठेव जनिमान्य् अर्य इन्द्रश् चिकाय न सखायम् ईषे ॥ RV_10,089.04a इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् । RV_10,089.04c यो अक्षेणेव चक्रिया शचीभिर् विष्वक् तस्तम्भ पृथिवीम् उत द्याम् ॥ RV_10,089.05a आपान्तमन्युस् तृपलप्रभर्मा धुनिः ÓimÅvä छरुमां ऋजीषी । RV_10,089.05c सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि देभुः ॥ RV_10,089.06a न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः । RV_10,089.06c यद् अस्य मन्युर् अधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥ RV_10,089.07a जघान वृत्रं स्वधितिर् वनेव रुरोज पुरो अरदन् न सिन्धून् । RV_10,089.07c बिभेद गिरिं नवम् इन् न कुम्भम् आ गा इन्द्रो अकृणुत स्वयुग्भिः ॥ RV_10,089.08a त्वं ह त्यद् ऋणया इन्द्र धीरो ऽसिर् न पर्व वृजिना ӭणासि । RV_10,089.08c प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥ RV_10,089.09a प्र ये मित्रम् प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणम् मिनन्ति । RV_10,089.09c न्य् अमित्रेषु वधम् इन्द्र तुम्रं वृषन् वृषाणम् अरुषं शिशीहि ॥ RV_10,089.10a इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपाम् इन्द्र इत् पर्वतानाम् । RV_10,089.10c इन्द्रो वृधाम् इन्द्र इन् मेधिराणाम् इन्द्रः क्षेमे योगे हव्य इन्द्रः ॥ RV_10,089.11a प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात् प्र समुद्रस्य धासेः । RV_10,089.11c प्र वातस्य प्रथसः प्र ज्मो अन्तात् प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥ RV_10,089.12a प्र शोशुचत्या उषसो न केतुर् असिन्वा ते वर्तताम् इन्द्र हेतिः । RV_10,089.12c अश्मेव विध्य दिव आ सृजानस् तपिष्ठेन हेषसा द्रोघमित्रान् ॥ RV_10,089.13a अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः । RV_10,089.13c अन्व् इन्द्रं रोदसी वावशाने अन्व् आपो अजिहत जायमानम् ॥ RV_10,089.14a कर्हि स्वित् सा त इन्द्र चेत्यासद् अघस्य यद् भिनदो रक्ष एषत् । RV_10,089.14c मित्रक्रुवो यच् छसने न गावः पृथिव्या आपृग् अमुया शयन्ते ॥ RV_10,089.15a शत्रूयन्तो अभि ये नस् ततस्रे महि व्राधन्त ओगणास इन्द्र । RV_10,089.15c अन्धेनामित्रास् तमसा सचन्तां सुज्योतिषो अक्तवस् तां अभि ष्युः ॥ RV_10,089.16a पुरूणि हि त्वा सवना जनानाम् ब्रह्माणि मन्दन् गृणताम् ऋषीणाम् । RV_10,089.16c इमाम् आघोषन्न् अवसा सहूतिं तिरो विश्वां अर्चतो याह्य् अर्वाङ् ॥ RV_10,089.17a एवा ते वयम् इन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् । RV_10,089.17c विद्याम वस्तोर् अवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥ RV_10,089.18a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_10,089.18c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_10,090.01a सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । RV_10,090.01c स भूमिं विश्वतो वृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥ RV_10,090.02a पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् । RV_10,090.02c उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥ RV_10,090.03a एतावान् अस्य महिमातो ज्यायांश् च पूरुषः । RV_10,090.03c पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥ RV_10,090.04a त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः । RV_10,090.04c ततो विष्वङ् व्य् अक्रामत् साशनानशने अभि ॥ RV_10,090.05a तस्माद् विराऌ अजायत विराजो अधि पूरुषः । RV_10,090.05c स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥ RV_10,090.06a यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । RV_10,090.06c वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः ॥ RV_10,090.07a तं यज्ञम् बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः । RV_10,090.07c तेन देवा अयजन्त साध्या ऋषयश् च ये ॥ RV_10,090.08a तस्माद् यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् । RV_10,090.08c पशून् तांश् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये ॥ RV_10,090.09a तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । RV_10,090.09c छन्दांसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥ RV_10,090.10a तस्माद् अश्वा अजायन्त ये के चोभयादतः । RV_10,090.10c गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः ॥ RV_10,090.11a यत् पुरुषं व्य् अदधुः कतिधा व्य् अकल्पयन् । RV_10,090.11c मुखं किम् अस्य कौ बाहू का ऊरू पादा उच्येते ॥ RV_10,090.12a ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः । RV_10,090.12c ऊरू तद् अस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥ RV_10,090.13a चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत । RV_10,090.13c मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥ RV_10,090.14a नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः सम् अवर्तत । RV_10,090.14c पद्भ्याम् भूमिर् दिशः श्रोत्रात् तथा लोकां अकल्पयन् ॥ RV_10,090.15a सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः । RV_10,090.15c देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषम् पशुम् ॥ RV_10,090.16a यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । RV_10,090.16c ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ RV_10,091.01a सं जागृवद्भिर् जरमाण इध्यते दमे दमूना इषयन्न् इळस् पदे । RV_10,091.01c विश्वस्य होता हविषो वरेण्यो विभुर् विभावा सुषखा सखीयते ॥ RV_10,091.02a स दर्शतश्रीर् अतिथिर् गृहे-गृहे वने-वने शिश्रिये तक्ववीर् इव । RV_10,091.02c जनं-जनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशं-विशम् ॥ RV_10,091.03a सुदक्षो दक्षैः क्रतुनासि सुक्रतुर् अग्ने कविः काव्येनासि विश्ववित् । RV_10,091.03c वसुर् वसूनां क्षयसि त्वम् एक इद् द्यावा च यानि पृथिवी च पुष्यतः ॥ RV_10,091.04a प्रजानन्न् अग्ने तव योनिम् ऋत्वियम् इळायास् पदे घृतवन्तम् आसदः । RV_10,091.04c आ ते चिकित्र उषसाम् इवेतयो ऽरेपसः सूर्यस्येव रश्मयः ॥ RV_10,091.05a तव श्रियो वर्ष्यस्येव विद्युतश् चित्राश् चिकित्र उषसां न केतवः । RV_10,091.05c यद् ओषधीर् अभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नम् आस्ये ॥ RV_10,091.06a तम् ओषधीर् दधिरे गर्भम् ऋत्वियं तम् आपो अग्निं जनयन्त मातरः । RV_10,091.06c तम् इत् समानं वनिनश् च वीरुधो ऽन्तर्वतीश् च सुवते च विश्वहा ॥ RV_10,091.07a वातोपधूत इषितो वशां अनु तृषु यद् अन्ना वेविषद् वितिष्ठसे । RV_10,091.07c आ ते यतन्ते रथ्यो यथा पृथक् छर्धांस्य् अग्ने अजराणि धक्षतः ॥ RV_10,091.08a मेधाकारं विदथस्य प्रसाधनम् अग्निं होतारम् परिभूतमम् मतिम् । RV_10,091.08c तम् इद् अर्भे हविष्य् आ समानम् इत् तम् इन् महे वृणते नान्यं त्वत् ॥ RV_10,091.09a त्वाम् इद् अत्र वृणते त्वायवो होतारम् अग्ने विदथेषु वेधसः । RV_10,091.09c यद् देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥ RV_10,091.10a तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः । RV_10,091.10c तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ॥ RV_10,091.11a यस् तुभ्यम् अग्ने अमृताय मर्त्यः समिधा दाशद् उत वा हविष्कृति । RV_10,091.11c तस्य होता भवसि यासि दूत्यम् उप ब्रूषे यजस्य् अध्वरीयसि ॥ RV_10,091.12a इमा अस्मै मतयो वाचो अस्मद् आं ऋचो गिरः सुष्टुतयः सम् अग्मत । RV_10,091.12c वसूयवो वसवे जातवेदसे वृद्धासु चिद् वर्धनो यासु चाकनत् ॥ RV_10,091.13a इमाम् प्रत्नाय सुष्टुतिं नवीयसीं वोचेयम् अस्मा उशते शृणोतु नः । RV_10,091.13c भूया अन्तरा हृद्य् अस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥ RV_10,091.14a यस्मिन्न् अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः । RV_10,091.14c कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ॥ RV_10,091.15a अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः । RV_10,091.15c वाजसनिं रयिम् अस्मे सुवीरम् प्रशस्तं धेहि यशसम् बृहन्तम् ॥ RV_10,092.01a यज्ञस्य वो रथ्यं विश्पतिं विशां होतारम् अक्तोर् अतिथिं विभावसुम् । RV_10,092.01c शोचञ् छुष्कासु हरिणीषु जर्भुरद् वृषा केतुर् यजतो द्याम् अशायत ॥ RV_10,092.02a इमम् अञ्जस्पाम् उभये अकृण्वत धर्माणम् अग्निं विदथस्य साधनम् । RV_10,092.02c अक्तुं न यह्वम् उषसः पुरोहितं तनूनपातम् अरुषस्य निंसते ॥ RV_10,092.03a बऌ अस्य नीथा वि पणेश् च मन्महे वया अस्य प्रहुता आसुर् अत्तवे । RV_10,092.03c यदा घोरासो अमृतत्वम् आशताद् इज् जनस्य दैव्यस्य चर्किरन् ॥ RV_10,092.04a ऋतस्य हि प्रसितिर् द्यौर् उरु व्यचो नमो मह्य् अरमतिः पनीयसी । RV_10,092.04c इन्द्रो मित्रो वरुणः सं चिकित्रिरे ऽथो भगः सविता पूतदक्षसः ॥ RV_10,092.05a प्र रुद्रेण ययिना यन्ति सिन्धवस् तिरो महीम् अरमतिं दधन्विरे । RV_10,092.05c येभिः परिज्मा परियन्न् उरु ज्रयो वि रोरुवज् जठरे विश्वम् उक्षते ॥ RV_10,092.06a क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः । RV_10,092.06c तेभिश् चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिर् अर्वशेभिर् अर्वशः ॥ RV_10,092.07a इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश् च पौंस्ये । RV_10,092.07c प्र ये न्व् अस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥ RV_10,092.08a सूरश् चिद् आ हरितो अस्य रीरमद् इन्द्राद् आ कश् चिद् भयते तवीयसः । RV_10,092.08c भीमस्य वृष्णो जठराद् अभिश्वसो दिवे-दिवे सहुरि स्तन्न् अबाधितः ॥ RV_10,092.09a स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन । RV_10,092.09c येभिः शिवः स्ववां एवयावभिर् दिवः सिषक्ति स्वयशा निकामभिः ॥ RV_10,092.10a ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर् वृषभः सोमजामयः । RV_10,092.10c यज्ञैर् अथर्वा प्रथमो वि धारयद् देवा दक्षैर् भृगवः सं चिकित्रिरे ॥ RV_10,092.11a ते हि द्यावापृथिवी भूरिरेतसा नराशंसश् चतुरङ्गो यमो ऽदितिः । RV_10,092.11c देवस् त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुर् अर्हिरे ॥ RV_10,092.12a उत स्य न उशिजाम् उर्विया कविर् अहिः शृणोतु बुध्न्यो हवीमनि । RV_10,092.12c सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ॥ RV_10,092.13a प्र नः पूषा चरथं विश्वदेव्यो ऽपां नपाद् अवतु वायुर् इष्टये । RV_10,092.13c आत्मानं वस्यो अभि वातम् अर्चत तद् अश्विना सुहवा यामनि श्रुतम् ॥ RV_10,092.14a विशाम् आसाम् अभयानाम् अधिक्षितं गीर्भिर् उ स्वयशसं गृणीमसि । RV_10,092.14c ग्नाभिर् विश्वाभिर् अदितिम् अनर्वणम् अक्तोर् युवानं नृमणा अधा पतिम् ॥ RV_10,092.15a रेभद् अत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुर् अध्वरम् । RV_10,092.15c येभिर् विहाया अभवद् विचक्षणः पाथः सुमेकं स्वधितिर् वनन्वति ॥ RV_10,093.01a महि द्यावापृथिवी भूतम् उर्वी नारी यह्वी न रोदसी सदं नः । RV_10,093.01c तेभिर् नः पातं सह्यस एभिर् नः पातं शूषणि ॥ RV_10,093.02a यज्ञे-यज्ञे स मर्त्यो देवान् सपर्यति । RV_10,093.02c यः सुम्नैर् दीर्घश्रुत्तम आविवासत्य् एनान् ॥ RV_10,093.03a विश्वेषाम् इरज्यवो देवानां वार् महः । RV_10,093.03c विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥ RV_10,093.04a ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा । RV_10,093.04c कद् रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥ RV_10,093.05a उत नो नक्तम् अपां वृषण्वसू सूर्यामासा सदनाय सधन्या । RV_10,093.05c सचा यत् साद्य् एषाम् अहिर् बुध्नेषु बुध्न्यः ॥ RV_10,093.06a उत नो देवाव् अश्विना शुभस् पती धामभिर् मित्रावरुणा उरुष्यताम् । RV_10,093.06c महः स राय एषते ऽति धन्वेव दुरिता ॥ RV_10,093.07a उत नो रुद्रा चिन् मृळताम् अश्विना विश्वे देवासो रथस्पतिर् भगः । RV_10,093.07c ऋभुर् वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥ RV_10,093.08a ऋभुर् ऋभुक्षा ऋभुर् विधतो मद आ ते हरी जूजुवानस्य वाजिना । RV_10,093.08c दुष्टरं यस्य साम चिद् ऋधग् यज्ञो न मानुषः ॥ RV_10,093.09a कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् । RV_10,093.09c सहो न इन्द्रो वह्निभिर् न्य् एषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥ RV_10,093.10a ऐषु द्यावापृथिवी धातम् महद् अस्मे वीरेषु विश्वचर्षणि श्रवः । RV_10,093.10c पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥ RV_10,093.11a एतं शंसम् इन्द्रास्मयुष् ट्वं कूचित् सन्तं सहसावन्न् अभिष्टये । RV_10,093.11c सदा पाह्य् अभिष्टये मेदतां वेदता वसो ॥ RV_10,093.12a एतम् मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् । RV_10,093.12c संवननं नाश्व्यं तष्टेवानपच्युतम् ॥ RV_10,093.13a वावर्त येषां राया युक्तैषां हिरण्ययी । RV_10,093.13c नेमधिता न पौंस्या वृथेव विष्टान्ता ॥ RV_10,093.14a प्र तद् दुःशीमे पृथवाने वेने प्र रामे वोचम् असुरे मघवत्सु । RV_10,093.14c ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्य् एषाम् ॥ RV_10,093.15a अधीन् न्व् अत्र सप्ततिं च सप्त च । RV_10,093.15b सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥ RV_10,094.01a प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः । RV_10,094.01c यद् अद्रयः पर्वताः साकम् आशवः श्लोकं घोषम् भरथेन्द्राय सोमिनः ॥ RV_10,094.02a एते वदन्ति शतवत् सहस्रवद् अभि क्रन्दन्ति हरितेभिर् आसभिः । RV_10,094.02c विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश् चित् पूर्वे हविरद्यम् आशत ॥ RV_10,094.03a एते वदन्त्य् अविदन्न् अना मधु न्य् ऊङ्खयन्ते अधि पक्व आमिषि । RV_10,094.03c वृक्षस्य शाखाम् अरुणस्य बप्सतस् ते सूभर्वा वृषभाः प्रेम् अराविषुः ॥ RV_10,094.04a बृहद् वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तो ऽविदन्न् अना मधु । RV_10,094.04c संरभ्या धीराः स्वसृभिर् अनर्तिषुर् आघोषयन्तः पृथिवीम् उपब्दिभिः ॥ RV_10,094.05a सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा अनर्तिषुः । RV_10,094.05c न्यङ् नि यन्त्य् उपरस्य निष्कृतम् पुरू रेतो दधिरे सूर्यश्वितः ॥ RV_10,094.06a उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः । RV_10,094.06c यच् छ्वसन्तो जग्रसाना अराविषुः शृण्व एषाम् प्रोथथो अर्वताम् इव ॥ RV_10,094.07a दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः । RV_10,094.07c दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥ RV_10,094.08a ते अद्रयो दशयन्त्रास आशवस् तेषाम् आधानम् पर्य् एति हर्यतम् । RV_10,094.08c त ऊ सुतस्य सोम्यस्यान्धसो ऽंशोः पीयूषम् प्रथमस्य भेजिरे ॥ RV_10,094.09a ते सोमादो हरी इन्द्रस्य निंसते ऽंशुं दुहन्तो अध्य् आसते गवि । RV_10,094.09c तेभिर् दुग्धम् पपिवान् सोम्यम् मध्व् इन्द्रो वर्धते प्रथते वृषायते ॥ RV_10,094.10a वृषा वो अंशुर् न किला रिषाथनेळावन्तः सदम् इत् स्थनाशिताः । RV_10,094.10c रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वम् अध्वरम् ॥ RV_10,094.11a तृदिला अतृदिलासो अद्रयो ऽश्रमणा अशृथिता अमृत्यवः । RV_10,094.11c अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥ RV_10,094.12a ध्रुवा एव वः पितरो युगे-युगे क्षेमकामासः सदसो न युञ्जते । RV_10,094.12c अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीम् अशुश्रवुः ॥ RV_10,094.13a तद् इद् वदन्त्य् अद्रयो विमोचने यामन्न् अञ्जस्पा इव घेद् उपब्दिभिः । RV_10,094.13c वपन्तो बीजम् इव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥ RV_10,094.14a सुते अध्वरे अधि वाचम् अक्रता क्रीळयो न मातरं तुदन्तः । RV_10,094.14c वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्ताम् अद्रयश् चायमानाः ॥ RV_10,095.01a हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु । RV_10,095.01c न नौ मन्त्रा अनुदितास एते मयस् करन् परतरे चनाहन् ॥ RV_10,095.02a किम् एता वाचा कृणवा तवाहम् प्राक्रमिषम् उषसाम् अग्रियेव । RV_10,095.02c पुरूरवः पुनर् अस्तम् परेहि दुरापना वात इवाहम् अस्मि ॥ RV_10,095.03a इषुर् न श्रिय इषुधेर् असना गोषाः शतसा न रंहिः । RV_10,095.03c अवीरे क्रतौ वि दविद्युतन् नोरा न मायुं चितयन्त धुनयः ॥ RV_10,095.04a सा वसु दधती श्वशुराय वय उषो यदि वष्ट्य् अन्तिगृहात् । RV_10,095.04c अस्तं ननक्षे यस्मिञ् चाकन् दिवा नक्तं श्नथिता वैतसेन ॥ RV_10,095.05a त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मे ऽव्यत्यै पृणासि । RV_10,095.05c पुरूरवो ऽनु ते केतम् आयं राजा मे वीर तन्वस् तद् आसीः ॥ RV_10,095.06a या सुजूर्णिः श्रेणिः सुम्नआपिर् ह्रदेचक्षुर् न ग्रन्थिनी चरण्युः । RV_10,095.06c ता अञ्जयो ऽरुणयो न सस्रुः श्रिये गावो न धेनवो ऽनवन्त ॥ RV_10,095.07a सम् अस्मिञ् जायमान आसत ग्ना उतेम् अवर्धन् नद्यः स्वगूर्ताः । RV_10,095.07c महे यत् त्वा पुरूरवो रणायावर्धयन् दस्युहत्याय देवाः ॥ RV_10,095.08a सचा यद् आसु जहतीष्व् अत्कम् अमानुषीषु मानुषो निषेवे । RV_10,095.08c अप स्म मत् तरसन्ती न भुज्युस् ता अत्रसन् रथस्पृशो नाश्वाः ॥ RV_10,095.09a यद् आसु मर्तो अमृतासु निस्पृक् सं क्षोणीभिः क्रतुभिर् न पृङ्क्ते । RV_10,095.09c ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः ॥ RV_10,095.10a विद्युन् न या पतन्ती दविद्योद् भरन्ती मे अप्या काम्यानि । RV_10,095.10c जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घम् आयुः ॥ RV_10,095.11a जज्ञिष इत्था गोपीथ्याय हि दधाथ तत् पुरूरवो म ओजः । RV_10,095.11c अशासं त्वा विदुषी सस्मिन्न् अहन् न म आशृणोः किम् अभुग् वदासि ॥ RV_10,095.12a कदा सूनुः पितरं जात इच्छाच् चक्रन् नाश्रु वर्तयद् विजानन् । RV_10,095.12c को दम्पती समनसा वि यूयोद् अध यद् अग्निः श्वशुरेषु दीदयत् ॥ RV_10,095.13a प्रति ब्रवाणि वर्तयते अश्रु चक्रन् न क्रन्दद् आध्ये शिवायै । RV_10,095.13c प्र तत् ते हिनवा यत् ते अस्मे परेह्य् अस्तं नहि मूर मापः ॥ RV_10,095.14a सुदेवो अद्य प्रपतेद् अनावृत् परावतम् परमां गन्तवा उ । RV_10,095.14c अधा शयीत निरृतेर् उपस्थे ऽधैनं वृका रभसासो अद्युः ॥ RV_10,095.15a पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् । RV_10,095.15c न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्य् एता ॥ RV_10,095.16a यद् विरूपाचरम् मर्त्येष्व् अवसं रात्रीः शरदश् चतस्रः । RV_10,095.16c घृतस्य स्तोकं सकृद् अह्न आश्नां ताद् एवेदं तातृपाणा चरामि ॥ RV_10,095.17a अन्तरिक्षप्रां रजसो विमानीम् उप शिक्षाम्य् उर्वशीं वसिष्ठः । RV_10,095.17c उप त्वा रातिः सुकृतस्य तिष्ठान् नि वर्तस्व हृदयं तप्यते मे ॥ RV_10,095.18a इति त्वा देवा इम आहुर् ऐळ यथेम् एतद् भवसि मृत्युबन्धुः । RV_10,095.18c प्रजा ते देवान् हविषा यजाति स्वर्ग उ त्वम् अपि मादयासे ॥ RV_10,096.01a प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतम् मदम् । RV_10,096.01c घृतं न यो हरिभिश् चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥ RV_10,096.02a हरिं हि योनिम् अभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः । RV_10,096.02c आ यम् पृणन्ति हरिभिर् न धेनव इन्द्राय शूषं हरिवन्तम् अर्चत ॥ RV_10,096.03a सो अस्य वज्रो हरितो य आयसो हरिर् निकामो हरिर् आ गभस्त्योः । RV_10,096.03c द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥ RV_10,096.04a दिवि न केतुर् अधि धायि हर्यतो विव्यचद् वज्रो हरितो न रंह्या । RV_10,096.04c तुदद् अहिं हरिशिप्रो य आयसः सहस्रशोका अभवद् धरिम्भरः ॥ RV_10,096.05a त्वं-त्वम् अहर्यथा उपस्तुतः पूर्वेभिर् इन्द्र हरिकेश यज्वभिः । RV_10,096.05c त्वं हर्यसि तव विश्वम् उक्थ्यम् असामि राधो हरिजात हर्यतम् ॥ RV_10,096.06a ता वज्रिणम् मन्दिनं स्तोम्यम् मद इन्द्रं रथे वहतो हर्यता हरी । RV_10,096.06c पुरूण्य् अस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥ RV_10,096.07a अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा । RV_10,096.07c अर्वद्भिर् यो हरिभिर् जोषम् ईयते सो अस्य कामं हरिवन्तम् आनशे ॥ RV_10,096.08a हरिश्मशारुर् हरिकेश आयसस् तुरस्पेये यो हरिपा अवर्धत । RV_10,096.08c अर्वद्भिर् यो हरिभिर् वाजिनीवसुर् अति विश्वा दुरिता पारिषद् धरी ॥ RV_10,096.09a स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः । RV_10,096.09c प्र यत् कृते चमसे मर्मृजद् धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥ RV_10,096.10a उत स्म सद्म हर्यतस्य पस्त्योर् अत्यो न वाजं हरिवां अचिक्रदत् । RV_10,096.10c मही चिद् धि धिषणाहर्यद् ओजसा बृहद् वयो दधिषे हर्यतश् चिद् आ ॥ RV_10,096.11a आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्म नु प्रियम् । RV_10,096.11c प्र पस्त्यम् असुर हर्यतं गोर् आविष् कृधि हरये सूर्याय ॥ RV_10,096.12a आ त्वा हर्यन्तम् प्रयुजो जनानां रथे वहन्तु हरिशिप्रम् इन्द्र । RV_10,096.12c पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥ RV_10,096.13a अपाः पूर्वेषां हरिवः सुतानाम् अथो इदं सवनं केवलं ते । RV_10,096.13c ममद्धि सोमम् मधुमन्तम् इन्द्र सत्रा वृषञ् जठर आ वृषस्व ॥ RV_10,097.01a या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगम् पुरा । RV_10,097.01c मनै नु बभ्रूणाम् अहं शतं धामानि सप्त च ॥ RV_10,097.02a शतं वो अम्ब धामानि सहस्रम् उत वो रुहः । RV_10,097.02c अधा शतक्रत्वो यूयम् इमम् मे अगदं कृत ॥ RV_10,097.03a ओषधीः प्रति मोदध्वम् पुष्पवतीः प्रसूवरीः । RV_10,097.03c अश्वा इव सजित्वरीर् वीरुधः पारयिष्ण्वः ॥ RV_10,097.04a ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे । RV_10,097.04c सनेयम् अश्वं गां वास आत्मानं तव पूरुष ॥ RV_10,097.05a अश्वत्थे वो निषदनम् पर्णे वो वसतिष् कृता । RV_10,097.05c गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥ RV_10,097.06a यत्रौषधीः समग्मत राजानः समिताव् इव । RV_10,097.06c विप्रः स उच्यते भिषग् रक्षोहामीवचातनः ॥ RV_10,097.07a अश्वावतीं सोमावतीम् ऊर्जयन्तीम् उदोजसम् । RV_10,097.07c आवित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥ RV_10,097.08a उच् छुष्मा ओषधीनां गावो गोष्ठाद् इवेरते । RV_10,097.08c धनं सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥ RV_10,097.09a इष्कृतिर् नाम वो माताथो यूयं स्थ निष्कृतीः । RV_10,097.09c सीराः पतत्रिणी स्थन यद् आमयति निष् कृथ ॥ RV_10,097.10a अति विश्वाः परिष्ठा स्तेन इव व्रजम् अक्रमुः । RV_10,097.10c ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः ॥ RV_10,097.11a यद् इमा वाजयन्न् अहम् ओषधीर् हस्त आदधे । RV_10,097.11c आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ RV_10,097.12a यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गम् परुष्-परुः । RV_10,097.12c ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीर् इव ॥ RV_10,097.13a साकं यक्ष्म प्र पत cëeïa किकिदीविना । RV_10,097.13c साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥ RV_10,097.14a अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत । RV_10,097.14c ताः सर्वाः संविदाना इदम् मे प्रावता वचः ॥ RV_10,097.15a याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः । RV_10,097.15c बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः ॥ RV_10,097.16a मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत । RV_10,097.16c अथो यमस्य पड्बीशात् सर्वस्माद् देवकिल्बिषात् ॥ RV_10,097.17a अवपतन्तीर् अवदन् दिव ओषधयस् परि । RV_10,097.17c यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥ RV_10,097.18a या ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः । RV_10,097.18c तासां त्वम् अस्य् उत्तमारं कामाय शं हृदे ॥ RV_10,097.19a या ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु । RV_10,097.19c बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥ RV_10,097.20a मा वो रिषत् खनिता यस्मै चाहं खनामि वः । RV_10,097.20c द्विपच् चतुष्पद् अस्माकं सर्वम् अस्त्व् अनातुरम् ॥ RV_10,097.21a याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः । RV_10,097.21c सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ॥ RV_10,097.22a ओषधयः सं वदन्ते सोमेन सह राज्ञा । RV_10,097.22c यस्मै कृणोति ब्राह्मणस् तं राजन् पारयामसि ॥ RV_10,097.23a त्वम् उत्तमास्य् ओषधे तव वृक्षा उपस्तयः । RV_10,097.23c उपस्तिर् अस्तु सो ऽस्माकं यो अस्मां अभिदासति ॥ RV_10,098.01a बृहस्पते प्रति मे देवताम् इहि मित्रो वा यद् वरुणो वासि पूषा । RV_10,098.01c आदित्यैर् वा यद् वसुभिर् मरुत्वान् स पर्जन्यं शन्तनवे वृषाय ॥ RV_10,098.02a आ देवो दूतो अजिरश् चिकित्वान् त्वद् देवापे अभि माम् अगच्छत् । RV_10,098.02c प्रतीचीनः प्रति माम् आ ववृत्स्व दधामि ते द्युमतीं वाचम् आसन् ॥ RV_10,098.03a अस्मे धेहि द्युमतीं वाचम् आसन् बृहस्पते अनमीवाम् इषिराम् । RV_10,098.03c यया वृष्टिं शन्तनवे वनाव दिवो द्रप्सो मधुमां आ विवेश ॥ RV_10,098.04a आ नो द्रप्सा मधुमन्तो विशन्त्व् इन्द्र देह्य् अधिरथं सहस्रम् । RV_10,098.04c नि षीद होत्रम् ऋतुथा यजस्व देवान् देवापे हविषा सपर्य ॥ RV_10,098.05a आर्ष्टिषेणो होत्रम् ऋषिर् निषीदन् देवापिर् देवसुमतिं चिकित्वान् । RV_10,098.05c स उत्तरस्माद् अधरं समुद्रम् अपो दिव्या असृजद् वर्ष्या अभि ॥ RV_10,098.06a अस्मिन् समुद्रे अध्य् उत्तरस्मिन्न् आपो देवेभिर् निवृता अतिष्ठन् । RV_10,098.06c ता अद्रवन्न् आर्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥ RV_10,098.07a यद् देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्न् अदीधेत् । RV_10,098.07c देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर् वाचम् अस्मा अयच्छत् ॥ RV_10,098.08a यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे । RV_10,098.08c विश्वेभिर् देवैर् अनुमद्यमानः प्र पर्जन्यम् ईरया वृष्टिमन्तम् ॥ RV_10,098.09a त्वाम् पूर्व ऋषयो गीर्भिर् आयन् त्वाम् अध्वरेषु पुरुहूत विश्वे । RV_10,098.09c सहस्राण्य् अधिरथान्य् अस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥ RV_10,098.10a एतान्य् अग्ने नवतिर् नव त्वे आहुतान्य् अधिरथा सहस्रा । RV_10,098.10c तेभिर् वर्धस्व तन्वः शूर पूर्वीर् दिवो नो वृष्टिम् इषितो रिरीहि ॥ RV_10,098.11a एतान्य् अग्ने नवतिं सहस्रा सम् प्र यच्छ वृष्ण इन्द्राय भागम् । RV_10,098.11c विद्वान् पथ ऋतुशो देवयानान् अप्य् औलानं दिवि देवेषु धेहि ॥ RV_10,098.12a अग्ने बाधस्व वि मृधो वि दुर्गहापामीवाम् अप रक्षांसि सेध । RV_10,098.12c अस्मात् समुद्राद् बृहतो दिवो नो ऽपाम् भूमानम् उप नः सृजेह ॥ RV_10,099.01a कं नश् चित्रम् इषण्यसि चिकित्वान् पृथुग्मानं वाश्रं वावृधध्यै । RV_10,099.01c कत् तस्य दातु शवसो व्युष्टौ तक्षद् वज्रं वृत्रतुरम् अपिन्वत् ॥ RV_10,099.02a स हि द्युता विद्युता वेति साम पृथुं योनिम् असुरत्वा ससाद । RV_10,099.02c स सनीळेभिः प्रसहानो अस्य भ्रातुर् न ऋते सप्तथस्य मायाः ॥ RV_10,099.03a स वाजं यातापदुष्पदा यन् स्वर्षाता परि षदत् सनिष्यन् । RV_10,099.03c अनर्वा यच् छतदुरस्य वेदो घ्नञ् छिश्नदेवां अभि वर्पसा भूत् ॥ RV_10,099.04a स यह्व्यो ऽवनीर् गोष्व् अर्वा जुहोति प्रधन्यासु सस्रिः । RV_10,099.04c अपादो यत्र युज्यासो ऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥ RV_10,099.05a स रुद्रेभिर् अशस्तवार ऋभ्वा हित्वी गयम् आरेअवद्य आगात् । RV_10,099.05c वम्रस्य मन्ये मिथुना विवव्री अन्नम् अभीत्यारोदयन् मुषायन् ॥ RV_10,099.06a स इद् दासं तुवीरवम् पतिर् दन् षळक्षं त्रिशीर्षाणं दमन्यत् । RV_10,099.06c अस्य त्रितो न्व् ओजसा वृधानो विपा वराहम् अयोअग्रया हन् ॥ RV_10,099.07a स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषद् अर्शसानाय शरुम् । RV_10,099.07c स नृतमो नहुषो ऽस्मत् सुजातः पुरो ऽभिनद् अर्हन् दस्युहत्ये ॥ RV_10,099.08a सो अभ्रियो न यवस उदन्यन् क्षयाय गातुं विदन् नो अस्मे । RV_10,099.08c उप यत् सीदद् इन्दुं शरीरैः श्येनो 'yopëÂir हन्ति दस्यून् ॥ RV_10,099.09a स व्राधतः शवसानेभिर् अस्य कुत्साय शुष्णं कृपणे परादात् । RV_10,099.09c अयं कविम् अनयच् छस्यमानम् अत्कं यो अस्य सनितोत नृणाम् ॥ RV_10,099.10a अयं दशस्यन् नर्येभिर् अस्य दस्मो देवेभिर् वरुणो न मायी । RV_10,099.10c अयं कनीन ऋतुपा अवेद्य् अमिमीताररुं यश् चतुष्पात् ॥ RV_10,099.11a अस्य स्तोमेभिर् औशिज ऋजिश्वा व्रजं दरयद् वृषभेण पिप्रोः । RV_10,099.11c सुत्वा यद् यजतो दीदयद् गीः पुर इयानो अभि वर्पसा भूत् ॥ RV_10,099.12a एवा महो असुर वक्षथाय वम्रकः पड्भिर् उप सर्पद् इन्द्रम् । RV_10,099.12c स इयानः करति स्वस्तिम् अस्मा इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ॥ RV_10,100.01a इन्द्र दृह्य मघवन् त्वावद् इद् भुज इह स्तुतः सुतपा बोधि नो वृधे । RV_10,100.01c देवेभिर् नः सविता प्रावतु श्रुतम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.02a भराय सु भरत भागम् ऋत्वियम् प्र वायवे शुचिपे क्रन्ददिष्टये । RV_10,100.02c गौरस्य यः पयसः पीतिम् आनश आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.03a आ नो देवः सविता साविषद् वय ऋजूयते यजमानाय सुन्वते । RV_10,100.03c यथा देवान् प्रतिभूषेम पाकवद् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.04a इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्य् एतु नः । RV_10,100.04c यथा-यथा मित्रधितानि संदधुर् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.05a इन्द्र उक्थेन शवसा परुर् दधे बृहस्पते प्रतरीतास्य् आयुषः । RV_10,100.05c यज्ञो मनुः प्रमतिर् नः पिता हि कम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.06a इन्द्रस्य नु सुकृतं दैव्यं सहो ऽग्निर् गृहे जरिता मेधिरः कविः । RV_10,100.06c यज्ञश् च भूद् विदथे चारुर् अन्तम आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.07a न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् । RV_10,100.07c माकिर् नो देवा अनृतस्य वर्पस आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.08a अपामीवां सविता साविषन् न्यग् वरीय इद् अप सेधन्त्व् अद्रयः । RV_10,100.08c ग्रावा यत्र मधुषुद् उच्यते बृहद् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.09a ऊर्ध्वो ग्रावा वसवो ऽस्तु सोतरि विश्वा द्वेषांसि सनुतर् युयोत । RV_10,100.09c स नो देवः सविता पायुर् Ŭya आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.10a ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे । RV_10,100.10c तनूर् एव तन्वो अस्तु भेषजम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.11a क्रतुप्रावा जरिता शश्वताम् अव इन्द्र इद् भद्रा प्रमतिः सुतावताम् । RV_10,100.11c पूर्णम् ऊधर् दिव्यं यस्य सिक्तय आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.12a चित्रस् ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः । RV_10,100.12c रजिष्ठया रज्या पश्व à gos tÆtÆr«ati pary अग्रं दुवस्युः ॥ RV_10,101.01a उद् बुध्यध्वं समनसः सखायः सम् अग्निम् इन्ध्वम् बहवः सनीळाः । RV_10,101.01c दधिक्राम् अग्निम् उषसं च देवीम् इन्द्रावतो ऽवसे नि ह्वये वः ॥ RV_10,101.02a मन्द्रा कृणुध्वं धिय आ तनुध्वं नावम् अरित्रपरणीं कृणुध्वम् । RV_10,101.02c इष्कृणुध्वम् आयुधारं कृणुध्वम् präcaæ यज्ञम् प्र णयता सखायः ॥ RV_10,101.03a युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् । RV_10,101.03c गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्यः पक्वम् एयात् ॥ RV_10,101.04a सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । RV_10,101.04c धीरा देवेषु सुम्नया ॥ RV_10,101.05a निर् आहावान् कृणोतन सं वरत्रा दधातन । RV_10,101.05c सिञ्चामहा अवतम् उद्रिणं वयं सुषेकम् अनुपक्षितम् ॥ RV_10,101.06a इष्कृताहावम् अवतं सुवरत्रं सुषेचनम् । RV_10,101.06c उद्रिणं सिञ्चे अक्षितम् ॥ RV_10,101.07a प्रीणीताश्वान् हितं जयाथ स्वस्तिवाहं रथम् इत् कृणुध्वम् । RV_10,101.07c द्रोणाहावम् अवतम् अश्मचक्रम् अंसत्रकोशं सिञ्चता नृपाणम् ॥ RV_10,101.08a व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वम् बहुला पृथूनि । RV_10,101.08c पुरः कृणुध्वम् आयसीर् अधृष्टा मा वः सुस्रोच् चमसो दृंहता तम् ॥ RV_10,101.09a आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियाम् इह । RV_10,101.09c सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥ RV_10,101.10a आ तू षिञ्च harim Åæ dror upasthe vÃÓÅbhis तक्षताश्मन्मयीभिः । RV_10,101.10c परि ष्वजध्वं दश कक्ष्याभिर् उभे धुरौ प्रति वह्निं युनक्त ॥ RV_10,101.11a उभे धुरौ वह्निर् आपिब्दमानो ऽन्तर् योनेव चरति द्विजानिः । RV_10,101.11c वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वम् अखनन्त उत्सम् ॥ RV_10,101.12a कपृन् नरः कपृथम् उद् दधातन चोदयत खुदत वाजसातये । RV_10,101.12c निष्टिग्र्यः पुत्रम् आ च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥ RV_10,102.01a प्र ते रथम् मिथूकृतम् इन्द्रो ऽवतु धृष्णुया । RV_10,102.01c अस्मिन्न् आजौ पुरुहूत श्रवाय्ये धनभक्षेषु नो ऽव ॥ RV_10,102.02a उत् स्म वातो वहति वासो ऽस्या अधिरथं यद् अजयत् सहस्रम् । RV_10,102.02c रथीर् अभून् मुद्गलानी गविष्टौ भरे कृतं vy aced इन्द्रसेना ॥ RV_10,102.03a अन्तर् यच्छ जिघांसतो वज्रम् इन्द्राभिदासतः । RV_10,102.03c दासस्य वा मघवन्न् आर्यस्य वा सनुतर् यवया वधम् ॥ RV_10,102.04a उद्नो ह्रदम् अपिबज् जर्हृषाणः कूटं स्म तृंहद् अभिमातिम् एति । RV_10,102.04c प्र मुष्कभारः श्रव इच्छमानो ऽजिरम् बाहू अभरत् सिषासन् ॥ RV_10,102.05a न्य् अक्रन्दयन्न् उपयन्त एनम् अमेहयन् वृषभम् मध्य आजेः । RV_10,102.05c तेन सूभर्वं शतवत् सहस्रं गवाम् मुद्गलः प्रधने जिगाय ॥ RV_10,102.06a ककर्दवे वृषभो युक्त आसीद् अवावचीत् सारथिर् अस्य केशी । RV_10,102.06c दुधेर् युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥ RV_10,102.07a उत प्रधिम् उद् अहन्न् अस्य विद्वान् उपायुनग् वंसगम् अत्र शिक्षन् । RV_10,102.07c इन्द्र उद् आवत् पतिम् अघ्न्यानाम् अरंहत पद्याभिः ककुद्मान् ॥ RV_10,102.08a शुनम् अष्ट्राव्य् अचरत् कपर्दी वरत्रायां दार्व् आनह्यमानः । RV_10,102.08c नृम्णानि कृण्वन् बहवे जनाय गाः पस्पशानस् तविषीर् अधत्त ॥ RV_10,102.09a इमं तम् पश्य वृषभस्य युञ्जं këÂhÃyà मध्ये द्रुघणं शयानम् । RV_10,102.09c येन जिगाय शतवत् सहस्रं गवाम् मुद्गलः पृतनाज्येषु ॥ RV_10,102.10a आरे अघा को न्व् इत्था ददर्श यं युञ्जन्ति तम् v आ स्थापयन्ति । RV_10,102.10c नास्मै तृणं नोदकम् आ भरन्त्य् उत्तरो धुरो वहति प्रदेदिशत् ॥ RV_10,102.11a परिवृक्तेव पतिविद्यम् आन पीप्याना कूचक्रेणेव सिञ्चन् । RV_10,102.11c एषैष्या चिद् रथ्या जयेम सुमङ्गलं सिनवद् अस्तु सातम् ॥ RV_10,102.12a त्वं विश्वस्य जगतश् चक्षुर् इन्द्रासि चक्षुषः । RV_10,102.12c वृषा यद् आजिं वृषणा सिषाससि चोदयन् वध्रिणा युजा ॥ RV_10,103.01a आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् । RV_10,103.01c संक्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत् साकम् इन्द्रः ॥ RV_10,103.02a संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । RV_10,103.02c तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ RV_10,103.03a स इषुहस्तैः स निषङ्गिभिर् वशी संस्रष्टा स युध इन्द्रो गणेन । RV_10,103.03c संसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ॥ RV_10,103.04a बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः । RV_10,103.04c प्रभञ्जन् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥ RV_10,103.05a बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । RV_10,103.05c अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥ RV_10,103.06a गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा । RV_10,103.06c इमं सजाता अनु वीरयध्वम् इन्द्रं सखायो अनु सं रभध्वम् ॥ RV_10,103.07a अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः । RV_10,103.07c दुश्च्यवनः p­tanëÃÊ अयुध्यो ऽस्माकं सेना अवतु प्र युत्सु ॥ RV_10,103.08a इन्द्र आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः । RV_10,103.08c देवसेनानाम् अभिभञ्जतीनां जयन्तीनाम् मरुतो यन्त्व् अग्रम् ॥ RV_10,103.09a इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुतां शर्ध उग्रम् । RV_10,103.09c महामनसाम् भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥ RV_10,103.10a उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम् मनांसि । RV_10,103.10c उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः ॥ RV_10,103.11a अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु । RV_10,103.11c अस्माकं वीरा उत्तरे भवन्त्व् अस्मां उ देवा अवता हवेषु ॥ RV_10,103.12a अमीषां चित्तम् प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि । RV_10,103.12c अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ॥ RV_10,103.13a प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । RV_10,103.13c उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ॥ RV_10,104.01a असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञम् उप याहि तूयम् । RV_10,104.01c तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ॥ RV_10,104.02a अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरम् पृणस्व । RV_10,104.02c मिमिक्षुर् यम् अद्रय इन्द्र तुभ्यं तेभिर् वर्धस्व मदम् उक्थवाहः ॥ RV_10,104.03a प्रोग्राम् पीतिं वृष्ण इयर्मि सत्याम् प्रयै सुतस्य हर्यश्व तुभ्यम् । RV_10,104.03c इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या गृणानः ॥ RV_10,104.04a ऊती शचीवस् तव वीर्येण वयो दधाना उशिज ऋतज्ञाः । RV_10,104.04c प्रजावद् इन्द्र मनुषो दुरोणे तस्थुर् गृणन्तः सधमाद्यासः ॥ RV_10,104.05a प्रणीतिभिष् टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः । RV_10,104.05c मंहिष्ठाम् ऊतिं वितिरे दधाना स्तोतार इन्द्र तव सूनृताभिः ॥ RV_10,104.06a उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य । RV_10,104.06c इन्द्र त्वा यज्ञः क्षममाणम् आनड् दाश्वां अस्य् अध्वरस्य प्रकेतः ॥ RV_10,104.07a सहस्रवाजम् अभिमातिषाहं सुतेरणम् मघवानं सुवृक्तिम् । RV_10,104.07c उप भूषन्ति गिरो अप्रतीतम् इन्द्रं नमस्या जरितुः पनन्त ॥ RV_10,104.08a सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुम् अतर इन्द्र पूर्भित् । RV_10,104.08c नवतिं स्रोत्या नव च स्रवन्तीर् देवेभ्यो गातुम् मनुषे च विन्दः ॥ RV_10,104.09a अपो महीर् अभिशस्तेर् अमुञ्चो ऽजागर् आस्व् अधि देव एकः । RV_10,104.09c इन्द्र यास् त्वं वृत्रतूर्ये चकर्थ ताभिर् विश्वायुस् तन्वम् पुपुष्याः ॥ RV_10,104.10a वीरेण्यः क्रतुर् इन्द्रः सुशस्तिर् उतापि धेना पुरुहूतम् ईट्टे । RV_10,104.10c आर्दयद् वृत्रम् अकृणोद् उ लोकं ससाहे शक्रः पृतना अभिष्टिः ॥ RV_10,104.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_10,104.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_10,105.01a कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद् वाः । RV_10,105.01c दीर्घं सुतं वाताप्याय ॥ RV_10,105.02a हरी यस्य सुयुजा विव्रता वेर् अर्वन्तानु शेपा । RV_10,105.02c उभा रजी न केशिना पतिर् दन् ॥ RV_10,105.03a अप योर् इन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् । RV_10,105.03c शुभे यद् युयुजे तविषीवान् ॥ RV_10,105.04a सचायोर् इन्द्रश् चर्कृष आं उपानसः सपर्यन् । RV_10,105.04c नदयोर् विव्रतयोः शूर इन्द्रः ॥ RV_10,105.05a अधि यस् तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै । RV_10,105.05c वनोति शिप्राभ्यां शिप्रिणीवान् ॥ RV_10,105.06a प्रास्तौद् ऋष्वौजा ऋष्वेभिस् ततक्ष शूरः शवसा । RV_10,105.06c ऋभुर् न क्रतुभिर् मातरिश्वा ॥ RV_10,105.07a वज्रं यश् चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् । RV_10,105.07c अरुतहनुर् अद्भुतं न रजः ॥ RV_10,105.08a अव नो वृजिना शिशीह्य् ऋचा वनेमानृचः । RV_10,105.08c नाब्रह्मा यज्ञ ऋधग् जोषति त्वे ॥ RV_10,105.09a ऊर्ध्वा यत् ते त्रेतिनी भूद् यज्ञस्य धूर्षु सद्मन् । RV_10,105.09c सजूर् नावं स्वयशसं सचायोः ॥ RV_10,105.10a श्रिये ते पृश्निर् उपसेचनी भूच् छ्रिये दर्विर् अरेपाः । RV_10,105.10c यया स्वे पात्रे सिञ्चस उत् ॥ RV_10,105.11a शतं वा यद् असुर्य प्रति त्वा सुमित्र इत्थास्तौद् दुर्मित्र इत्थास्तौत् । RV_10,105.11c आवो यद् दस्युहत्ये कुत्सपुत्रम् प्रावो यद् दस्युहत्ये कुत्सवत्सम् ॥ RV_10,106.01a उभा उ नूनं तद् इद् अर्थयेथे वि तन्वाथे धियो वस्त्रापसेव । RV_10,106.01c सध्रीचीना यातवे प्रेम् अजीगः सुदिनेव पृक्ष आ तंसयेथे ॥ RV_10,106.02a उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुर् एथः । RV_10,106.02c दूतेव हि ष्ठो यशसा जनेषु माप स्थातम् महिषेवावपानात् ॥ RV_10,106.03a साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुर् आ गमिष्टम् । RV_10,106.03c अग्निर् इव देवयोर् दीदिवांसा परिज्मानेव यजथः पुरुत्रा ॥ RV_10,106.04a आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै । RV_10,106.04c इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवम् आ गमिष्टम् ॥ RV_10,106.05a वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता । RV_10,106.05c वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा ॥ RV_10,106.06a सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका । RV_10,106.06c उदन्यजेव जेमना मदेरू ता मे जराय्व् अजरम् मरायु ॥ RV_10,106.07a पज्रेव चर्चरं जारम् मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा । RV_10,106.07c ऋभू नापत् खरमज्रा खरज्रुर् वायुर् न पर्फरत् क्षयद् रयीणाम् ॥ RV_10,106.08a घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् । RV_10,106.08c पतरेव चचरा चन्द्रनिर्णिङ् मनऋङ्गा मनन्या न जग्मी ॥ RV_10,106.09a बृहन्तेव गम्भरेषु प्रतिष्ठाम् पादेव गाधं तरते विदाथः । RV_10,106.09c कर्णेव शासुर् अनु हि स्मराथो ऽंशेव नो भजतं चित्रम् अप्नः ॥ RV_10,106.10a आरङ्गरेव मध्व् एरयेथे सारघेव गवि नीचीनबारे । RV_10,106.10c कीनारेव स्वेदम् आसिष्विदाना क्षामेवोर्जा सूयवसात् सचेथे ॥ RV_10,106.11a ऋध्याम स्तोमं सनुयाम वाजम् आ नो मन्त्रं सरथेहोप यातम् । RV_10,106.11c यशो न पक्वम् मधु गोष्व् अन्तर् आ भूतांशो अश्विनोः कामम् अप्राः ॥ RV_10,107.01a आविर् अभून् महि माघोनम् एषां विश्वं जीवं तमसो निर् अमोचि । RV_10,107.01c महि ज्योतिः पितृभिर् दत्तम् आगाद् उरुः पन्था दक्षिणाया अदर्शि ॥ RV_10,107.02a उच्चा दिवि दक्षिणावन्तो अस्थुर् ये अश्वदाः सह ते सूर्येण । RV_10,107.02c हिरण्यदा अमृतत्वम् भजन्ते वासोदाः सोम प्र तिरन्त आयुः ॥ RV_10,107.03a दैवी पूर्तिर् दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति । RV_10,107.03c अथा नरः प्रयतदक्षिणासो ऽवद्यभिया बहवः पृणन्ति ॥ RV_10,107.04a शतधारं वायुम् अर्कं स्वर्विदं नृचक्षसस् ते अभि चक्षते हविः । RV_10,107.04c ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ॥ RV_10,107.05a दक्षिणावान् प्रथमो हूत एति दक्षिणावान् ग्रामणीर् अग्रम् एति । RV_10,107.05c तम् एव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणाम् आविवाय ॥ RV_10,107.06a तम् एव ऋषिं तम् उ ब्रह्माणम् आहुर् यज्ञन्यं सामगाम् उक्थशासम् । RV_10,107.06c स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥ RV_10,107.07a दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रम् उत यद् धिरण्यम् । RV_10,107.07c दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ॥ RV_10,107.08a न भोजा मम्रुर् न न्यर्थम् ईयुर् न रिष्यन्ति न व्यथन्ते ह भोजाः । RV_10,107.08c इदं यद् विश्वम् भुवनं स्वश् चैतत् सर्वं दक्षिणइभ्यो ददाति ॥ RV_10,107.09a भोजा जिग्युः सुरभिं योनिम् अग्रे भोजा जिग्युर् वध्वं या सुवासाः । RV_10,107.09c भोजा जिग्युर् अन्तःपेयं सुराया भोजा जिग्युर् ये अहूताः प्रयन्ति ॥ RV_10,107.10a भोजायाश्वं सम् मृजन्त्य् आशुम् भोजायास्ते कन्या शुम्भमाना । RV_10,107.10c भोजस्येदम् पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् ॥ RV_10,107.11a भोजम् अश्वाः सुष्ठुवाहो वहन्ति सुवृद् रथो वर्तते दक्षिणायाः । RV_10,107.11c भोजं देवासो ऽवता भरेषु भोजः शत्रून् समनीकेषु जेता ॥ RV_10,108.01a किम् इच्छन्ती सरमा प्रेदम् आनड् दूरे ह्य् अध्वा जगुरिः पराचैः । RV_10,108.01c कास्मेहितिः का परितक्म्यासीत् कथं रसाया अतरः पयांसि ॥ RV_10,108.02a इन्द्रस्य दूतीर् इषिता चरामि मह इच्छन्ती पणयो निधीन् वः । RV_10,108.02c अतिष्कदो भियसा तन् न आवत् तथा रसाया अतरम् पयांसि ॥ RV_10,108.03a कीदृङ्ङ् इन्द्रः सरमे का दृशीका यस्येदं दूतीर् असरः पराकात् । RV_10,108.03c आ च गच्छान् मित्रम् एना दधामाथा गवां गोपतिर् नो भवाति ॥ RV_10,108.04a नाहं तं वेद दभ्यं दभत् स यस्येदं दूतीर् असरम् पराकात् । RV_10,108.04c न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ॥ RV_10,108.05a इमा गावः सरमे या ऐच्छः परि दिवो अन्तान् सुभगे पतन्ती । RV_10,108.05c कस् त एना अव सृजाद् अयुध्व्य् उतास्माकम् आयुधा सन्ति तिग्मा ॥ RV_10,108.06a असेन्या वः पणयो वचांस्य् अनिषव्यास् तन्वः सन्तु पापीः । RV_10,108.06c अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर् व उभया न मृळात् ॥ RV_10,108.07a अयं निधिः सरमे अद्रिबुध्नो गोभिर् अश्वेभिर् वसुभिर् न्यृष्टः । RV_10,108.07c रक्षन्ति तम् पणयो ये सुगोपा रेकु पदम् अलकम् आ जगन्थ ॥ RV_10,108.08a एह गमन्न् ऋषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः । RV_10,108.08c त एतम् ऊर्वं वि भजन्त गोनाम् अथैतद् वचः पणयो वमन्न् इत् ॥ RV_10,108.09a एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन । RV_10,108.09c स्वसारं त्वा कृणवै मा पुनर् गा अप ते गवां सुभगे भजाम ॥ RV_10,108.10a नाहं वेद भ्रातृत्वं नो स्वसृत्वम् इन्द्रो विदुर् अङ्गिरसश् च घोराः । RV_10,108.10c गोकामा मे अच्छदयन् यद् आयम् अपात इत पणयो वरीयः ॥ RV_10,108.11a दूरम् इत पणयो वरीय उद् गावो यन्तु मिनतीर् ऋतेन । RV_10,108.11c बृहस्पतिर् या अविन्दन् निगूळ्हाः सोमो ग्रावाण ऋषयश् च विप्राः ॥ RV_10,109.01a ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपारः सलिलो मातरिश्वा । RV_10,109.01c वीळुहरास् तप उग्रो मयोभूर् आपो देवीः प्रथमजा ऋतेन ॥ RV_10,109.02a सोमो राजा प्रथमो ब्रह्मजायाम् पुनः प्रायच्छद् अहृणीयमानः । RV_10,109.02c अन्वर्तिता वरुणो मित्र आसीद् अग्निर् होता हस्तगृह्या निनाय ॥ RV_10,109.03a हस्तेनैव ग्राह्य आधिर् अस्या ब्रह्मजायेयम् इति चेद् अवोचन् । RV_10,109.03c न दूताय प्रह्ये तस्थ एषा तथा rëÂraæ गुपितं क्षत्रियस्य ॥ RV_10,109.04a देवा एतस्याम् अवदन्त पूर्वे सप्तऋषयस् तपसे ये निषेदुः । RV_10,109.04c भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥ RV_10,109.05a ब्रह्मचारी चरति वेविषद् विषः स देवानाम् भवत्य् एकम् अङ्गम् । RV_10,109.05c तेन जायाम् अन्व् अविन्दद् बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥ RV_10,109.06a पुनर् वै देवा अददुः पुनर् मनुष्या उत । RV_10,109.06c राजानः सत्यं कृण्वाना ब्रह्मजायाम् पुनर् ददुः ॥ RV_10,109.07a पुनर्दाय ब्रह्मजायां कृत्वी देवैर् निकिल्बिषम् । RV_10,109.07c ऊर्जम् पृथिव्या भक्त्वायोरुगायम् उपासते ॥ RV_10,110.01a समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । RV_10,110.01c आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥ RV_10,110.02a तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदया सुजिह्व । RV_10,110.02c मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥ RV_10,110.03a आजुह्वान Ŭyo वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः । RV_10,110.03c त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ॥ RV_10,110.04a प्राचीनम् बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् । RV_10,110.04c व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥ RV_10,110.05a व्यचस्वतीर् उर्विया वि श्रयन्ताम् पतिभ्यो न जनयः शुम्भमानाः । RV_10,110.05c देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥ RV_10,110.06a आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । RV_10,110.06c दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥ RV_10,110.07a दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञम् मनुषो यजध्यै । RV_10,110.07c प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥ RV_10,110.08a आ नो यज्ञम् भारती तूयम् एत्व् इळा मनुष्वद् इह चेतयन्ती । RV_10,110.08c तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वती स्वपसः सदन्तु ॥ RV_10,110.09a य इमे द्यावापृथिवी जनित्री रूपैर् अपिंशद् भुवनानि विश्वा । RV_10,110.09c तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥ RV_10,110.10a उपावसृज त्मन्या समञ्जन् देवानाम् पाथ ऋतुथा हवींषि । RV_10,110.10c वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यम् मधुना घृतेन ॥ RV_10,110.11a सद्यो जातो व्य् अमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः । RV_10,110.11c अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ॥ RV_10,111.01a मनीषिणः प्र भरध्वम् मनीषां यथा-यथा मतयः सन्ति नृणाम् । RV_10,111.01c इन्द्रं सत्यैर् एरयामा कृतेभिः स हि वीरो गिर्वणस्युर् विदानः ॥ RV_10,111.02a ऋतस्य हि सदसो धीतिर् अद्यौत् सं गार्ष्टेयो वृषभो गोभिर् आन | RV_10,111.02c उद् अतिष्ठत् तविषेणा रवेण महान्ति चित् सं विव्याचा रजांसि ॥ RV_10,111.03a इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत् सूर्याय । RV_10,111.03c आन् मेनां कृण्वन्न् अच्युतो भुवद् गोः पतिर् दिवः सनजा अप्रतीतः ॥ RV_10,111.04a इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनाद् अङ्गिरोभिर् गृणानः । RV_10,111.04c पुरूणि चिन् नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥ RV_10,111.05a इन्द्रो दिवः प्रतिमानम् पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् । RV_10,111.05c महीं चिद् द्याम् आतनोत् सूर्येण चास्कम्भ चित् कम्भनेन स्कभीयान् ॥ RV_10,111.06a वज्रेण हि वृत्रहा वृत्रम् अस्तर् अदेवस्य शूशुवानस्य मायाः । RV_10,111.06c वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन् बाह्वोजाः ॥ RV_10,111.07a सचन्त यद् उषसः सूर्येण चित्राम् अस्य केतवो राम् अविन्दन् । RV_10,111.07c आ यन् नक्षत्रं ददृशे दिवो न पुनर् यतो नकिर् अद्धा नु वेद ॥ RV_10,111.08a दूरं किल प्रथमा जग्मुर् आसाम् इन्द्रस्य याः प्रसवे सस्रुर् आपः । RV_10,111.08c क्व स्विद् अग्रं क्व बुध्न आसाम् आपो मध्यं क्व वो नूनम् अन्तः ॥ RV_10,111.09a सृजः सिन्धूंर् अहिना जग्रसानां आद् इद् एताः प्र विविज्रे जवेन । RV_10,111.09c मुमुक्षमाणा उत या मुमुच्रे ऽधेद् एता न रमन्ते नितिक्ताः ॥ RV_10,111.10a सध्रीचीः सिन्धुम् उशतीर् इवायन् सनाज् जार आरितः पूर्भिद् आसाम् । RV_10,111.10c अस्तम् आ ते पार्थिवा वसून्य् अस्मे जग्मुः सूनृता इन्द्र पूर्वीः ॥ RV_10,112.01a इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः । RV_10,112.01c हर्षस्व हन्तवे शूर शत्रून् उक्थेभिष् टे वीर्या प्र ब्रवाम ॥ RV_10,112.02a यस् ते रथो मनसो जवीयान् एन्द्र तेन सोमपेयाय याहि । RV_10,112.02c तूयम् आ ते हरयः प्र द्रवन्तु येभिर् यासि वृषभिर् मन्दमानः ॥ RV_10,112.03a हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस् तन्वं स्पर्शयस्व । RV_10,112.03c अस्माभिर् इन्द्र सखिभिर् हुवानः सध्रीचीनो मादयस्वा निषद्य ॥ RV_10,112.04a यस्य त्यत् ते महिमानम् मदेष्व् इमे मही रोदसी नाविविक्ताम् । RV_10,112.04c तद् ओक आ हरिभिर् इन्द्र युक्तैः प्रियेभिर् याहि प्रियम् अन्नम् अच्छ ॥ RV_10,112.05a यस्य शश्वत् पपिवां इन्द्र शत्रून् अनानुकृत्या रण्या चकर्थ । RV_10,112.05c स ते पुरन्धिं तविषीम् इयर्ति स ते मदाय सुत इन्द्र सोमः ॥ RV_10,112.06a इदं ते पात्रं सनवित्तम् इन्द्र पिबा सोमम् एना शतक्रतो । RV_10,112.06c पूर्ण आहावो मदिरस्य मध्वो यं विश्व इद् अभिहर्यन्ति देवाः ॥ RV_10,112.07a वि हि त्वाम् इन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते । RV_10,112.07c अस्माकं ते मधुमत्तमानीमा भुवन् सवना तेषु हर्य ॥ RV_10,112.08a प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचम् प्रथमा कृतानि । RV_10,112.08c सतीनमन्युर् अश्रथायो अद्रिं सुवेदनाम् अकृणोर् ब्रह्मणे गाम् ॥ RV_10,112.09a नि षु सीद गणपते गणेषु त्वाम् आहुर् विप्रतमं कवीनाम् । RV_10,112.09c न ऋते त्वत् क्रियते किं चनारे महाम् अर्कम् मघवञ् चित्रम् अर्च ॥ RV_10,112.10a अभिख्या नो मघवन् नाधमानान् सखे बोधि वसुपते सखीनाम् । RV_10,112.10c रणं कृधि रणकृत् सत्यशुष्माभक्ते चिद् आ भजा राये अस्मान् ॥ RV_10,113.01a तम् अस्य द्यावापृथिवी सचेतसा विश्वेभिर् देवैर् अनु शुष्मम् आवताम् । RV_10,113.01c यद् ऐत् कृण्वानो महिमानम् इन्द्रियम् पीत्वी सोमस्य क्रतुमां अवर्धत ॥ RV_10,113.02a तम् अस्य विष्णुर् महिमानम् ओजसांशुं दधन्वान् मधुनो वि रप्शते । RV_10,113.02c देवेभिर् इन्द्रो मघवा सयावभिर् वृत्रं जघन्वां अभवद् वरेण्यः ॥ RV_10,113.03a वृत्रेण यद् अहिना बिभ्रद् आयुधा समस्थिथा युधये शंसम् आविदे । RV_10,113.03c विश्वे ते अत्र मरुतः सह त्मनावर्धन्न् उग्र महिमानम् इन्द्रियम् ॥ RV_10,113.04a जज्ञान एव व्य् अबाधत स्पृधः प्रापश्यद् वीरो अभि पौंस्यं रणम् । RV_10,113.04c अवृश्चद् अद्रिम् अव सस्यदः सृजद् अस्तभ्नान् नाकं स्वपस्यया पृथुम् ॥ RV_10,113.05a आद् इन्द्रः सत्रा तविषीर् अपत्यत वरीयो द्यावापृथिवी अबाधत । RV_10,113.05c अवाभरद् धृषितो वज्रम् आयसं शेवम् मित्राय वरुणाय दाशुषे ॥ RV_10,113.06a इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे । RV_10,113.06c वृत्रं यद् उग्रो व्य् अवृश्चद् ओजसापो बिभ्रतं तमसा परीवृतम् ॥ RV_10,113.07a या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर् यतमानौ समीयतुः । RV_10,113.07c ध्वान्तं तमो ऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूताव् अपत्यत ॥ RV_10,113.08a विश्वे देवासो अध वृष्ण्यानि ते ऽवर्धयन् सोमवत्या वचस्यया । RV_10,113.08c रद्धं वृत्रम् अहिम् इन्द्रस्य हन्मनाग्निर् न जम्भैस् तृष्व् अन्नम् आवयत् ॥ RV_10,113.09a भूरि दक्षेभिर् वचनेभिर् ऋक्वभिः सख्येभिः सख्यानि प्र वोचत । RV_10,113.09c इन्द्रो धुनिं च चुमुरिं च दम्भयञ् छ्रद्धामनस्या ӭणुते दभीतये ॥ RV_10,113.10a त्वम् पुरूण्य् आ भरा स्वश्व्या येभिर् मंसइ निवचनानि शंसन् । RV_10,113.10c सुगेभिर् विश्वा दुरिता तरेम विदो षु ण उर्विया गाधम् अद्य ॥ RV_10,114.01a घर्मा समन्ता त्रिवृतं व्य् आपतुस् तयोर् जुष्टिम् मातरिश्वा जगाम । RV_10,114.01c दिवस् पयो दिधिषाणा अवेषन् विदुर् देवाः सहसामानम् अर्कम् ॥ RV_10,114.02a तिस्रो देष्ट्राय निरृतीर् उपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः । RV_10,114.02c तासां नि चिक्युः कवयो निदानम् परेषु या गुह्येषु व्रतेषु ॥ RV_10,114.03a चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । RV_10,114.03c तस्यां सुपर्णा वृषणा नि षेदतुर् यत्र देवा दधिरे भागधेयम् ॥ RV_10,114.04a एकः सुपर्णः स समुद्रम् आ विवेश स इदं विश्वम् भुवनं वि चष्टे । RV_10,114.04c तम् पाकेन मनसापश्यम् अन्तितस् तम् माता रेळ्हि स उ रेळ्हि मातरम् ॥ RV_10,114.05a सुपर्णं विप्राः कवयो वचोभिर् एकं सन्तम् बहुधा कल्पयन्ति । RV_10,114.05c छन्दांसि च दधतो अध्वरेषु ग्रहान् सोमस्य मिमते द्वादश ॥ RV_10,114.06a षट्त्रिंशांश् च चतुरः कल्पयन्तश् छन्दांसि च दधत आद्वादशम् । RV_10,114.06c यज्ञं विमाय कवयो मनीष ऋक्सामाभ्याम् प्र रथं वर्तयन्ति ॥ RV_10,114.07a चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त । RV_10,114.07c आप्नानं तीर्थं क इह प्र वोचद् येन पथा प्रपिबन्ते सुतस्य ॥ RV_10,114.08a सहस्रधा पञ्चदशान्य् उक्था यावद् द्यावापृथिवी तावद् इत् तत् । RV_10,114.08c सहस्रधा महिमानः सहस्रं यावद् ब्रह्म विष्ठितं तावती वाक् ॥ RV_10,114.09a कश् छन्दसां योगम् आ वेद धीरः को धिष्ण्याम् प्रति वाचम् पपाद । RV_10,114.09c कम् ऋत्विजाम् अष्टमं शूरम् आहुर् हरी इन्द्रस्य नि चिकाय कः स्वित् ॥ RV_10,114.10a भूम्या अन्तम् पर्य् एके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः । RV_10,114.10c श्रमस्य दायं वि भजन्त्य् एभ्यो यदा यमो भवति हर्म्ये हितः ॥ RV_10,115.01a चित्र इच् छिशोस् तरुणस्य वक्षथो न यो मातराव् अप्येति धातवे । RV_10,115.01c अनूधा यदि जीजनद् अधा च नु ववक्ष सद्यो महि दूत्यं चरन् ॥ RV_10,115.02a अग्निर् ह नाम धायि दन्न् अपस्तमः सं यो वना युवते भस्मना दता । RV_10,115.02c अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥ RV_10,115.03a तं वो विं न द्रुषदं देवम् अन्धस इन्दुम् प्रोथन्तम् प्रवपन्तम् अर्णवम् । RV_10,115.03c आसा वह्निं न शोचिषा विरप्शिनम् महिव्रतं न सरजन्तम् अध्वनः ॥ RV_10,115.04a वि यस्य ते ज्रयसानस्याजर धक्षोर् न वाताः परि सन्त्य् अच्युताः । RV_10,115.04c आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये ॥ RV_10,115.05a स इद् अग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः । RV_10,115.05c अग्निः पातु गृणतो अग्निः सूरीन् अग्निर् ददातु तेषाम् अवो नः ॥ RV_10,115.06a वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे । RV_10,115.06c अनुद्रे चिद् यो धृषता वरं सते महिन्तमाय धन्वनेद् अविष्यते ॥ RV_10,115.07a एवाग्निर् मर्तैः सह सूरिभिर् वसु ष्टवे सहसः सूनरो नृभिः । RV_10,115.07c मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैर् अभि सन्ति मानुषान् ॥ RV_10,115.08a ऊर्जो नपात् सहसावन्न् इति त्वोपस्तुतस्य वन्दते वृषा वाक् । RV_10,115.08c त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ RV_10,115.09a इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयो ऽवोचन् । RV_10,115.09c तांश् च पाहि गृणतश् च सूरीन् va«a¬ va«aÊ ity ऊर्ध्वासो अनक्षन् नमो नम इत्य् ऊर्ध्वासो अनक्षन् ॥ RV_10,116.01a पिबा सोमम् महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ । RV_10,116.01c पिब राये शवसे हूयमानः पिब मध्वस् तृपद् इन्द्रा वृषस्व ॥ RV_10,116.02a अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरम् आ सुतस्य । RV_10,116.02c स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥ RV_10,116.03a ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु । RV_10,116.03c ममत्तु येन वरिवश् चकर्थ ममत्तु येन निरिणासि शत्रून् ॥ RV_10,116.04a आ द्विबर्हा अमिनो यात्व् इन्द्रो वृषा हरिभ्याम् परिषिक्तम् अन्धः । RV_10,116.04c गव्य् आ सुतस्य प्रभृतस्य मध्वः सत्रा खेदाम् अरुशहा वृषस्व ॥ RV_10,116.05a नि तिग्मानि भ्राशयन् भ्राश्यान्य् अव स्थिरा तनुहि यातुजूनाम् । RV_10,116.05c उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून् विगदेषु वृश्च ॥ RV_10,116.06a व्य् अर्य इन्द्र तनुहि श्रवांस्य् ओज स्थिरेव धन्वनो ऽभिमातीः । RV_10,116.06c अस्मद्र्यग् वावृधानः सहोभिर् अनिभृष्टस् तन्वं वावृधस्व ॥ RV_10,116.07a इदं हविर् मघवन् तुभ्यं रातम् प्रति सम्राऌ अहृणानो गृभाय । RV_10,116.07c तुभ्यं सुतो मघवन् तुभ्यम् पक्वो ऽद्धीन्द्र पिब च प्रस्थितस्य ॥ RV_10,116.08a अद्धीद् इन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् । RV_10,116.08c प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥ RV_10,116.09a प्रेन्द्राग्निभ्यां सुवचस्याम् इयर्मि सिन्धाव् इव प्रेरयं नावम् अर्कैः । RV_10,116.09c अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश् च ॥ RV_10,117.01a न वा उ देवाः क्षुधम् इद् वधं ददुर् उताशितम् उप गच्छन्ति मृत्यवः । RV_10,117.01c उतो रयिः पृणतो नोप दस्यत्य् उतापृणन् मर्डितारं न विन्दते ॥ RV_10,117.02a य आध्राय चकमानाय पित्वो ऽन्नवान् सन् रफितायोपजग्मुषे । RV_10,117.02c स्थिरम् मनः कृणुते सेवते पुरोतो चित् स मर्डितारं न विन्दते ॥ RV_10,117.03a स इद् भोजो यो गृहवे ददात्य् अन्नकामाय चरते कृशाय । RV_10,117.03c अरम् अस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥ RV_10,117.04a न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः । RV_10,117.04c अपास्मात् प्रेयान् न तद् ओको अस्ति पृणन्तम् अन्यम् अरणं चिद् इच्छेत् ॥ RV_10,117.05a पृणीयाद् इन् नाधमानाय तव्यान् द्राघीयांसम् अनु पश्येत पन्थाम् । RV_10,117.05c ओ हि वर्तन्ते रथ्येव चक्रान्यम्-अन्यम् उप तिष्ठन्त रायः ॥ RV_10,117.06a मोघम् अन्नं विन्दते अप्रचेताः सत्यम् ब्रवीमि वध इत् स तस्य । RV_10,117.06c नार्यमणम् पुष्यति नो सखायं केवलाघो भवति केवलादी ॥ RV_10,117.07a कृषन्न् इत् फाल आशितं कृणोति यन्न् अध्वानम् अप वृङ्क्ते चरित्रैः । RV_10,117.07c वदन् ब्रह्मावदतो वनीयान् पृणन्न् आपिर् अपृणन्तम् अभि ष्यात् ॥ RV_10,117.08a एकपाद् भूयो द्विपदो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् । RV_10,117.08c चतुष्पाद् एति द्विपदाम् अभिस्वरे सम्पश्यन् पङ्क्तीर् उपतिष्ठमानः ॥ RV_10,117.09a समौ चिद् धस्तौ न समं विविष्टः सम्मातरा चिन् न समं दुहाते । RV_10,117.09c यमयोश् चिन् न समा वीर्याणि ज्ञाती चित् सन्तौ न समम् पृणीतः ॥ RV_10,118.01a अग्ने हंसि न्य् अत्रिणं दीद्यन् मर्त्येष्व् आ । RV_10,118.01c स्वे क्षये शुचिव्रत ॥ RV_10,118.02a उत् तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे । RV_10,118.02c यत् त्वा स्रुचः समस्थिरन् ॥ RV_10,118.03a स आहुतो वि रोचते ऽग्निर् ईळेन्यो गिरा । RV_10,118.03c स्रुचा प्रतीकम् अज्यते ॥ RV_10,118.04a घृतेनाग्निः सम् अज्यते मधुप्रतीक आहुतः । RV_10,118.04c रोचमानो विभावसुः ॥ RV_10,118.05a जरमाणः सम् इध्यसे देवेभ्यो हव्यवाहन । RV_10,118.05c तं त्वा हवन्त मर्त्याः ॥ RV_10,118.06a तम् मर्ता अमर्त्यं घृतेनाग्निं सपर्यत । RV_10,118.06c अदाभ्यं गृहपतिम् ॥ RV_10,118.07a अदाभ्येन शोचिषाग्ने रक्षस् त्वं दह । RV_10,118.07c गोपा ऋतस्य दीदिहि ॥ RV_10,118.08a स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः । RV_10,118.08c उरुक्षयेषु दीद्यत् ॥ RV_10,118.09a तं त्वा गीर्भिर् उरुक्षया हव्यवाहं सम् ईधिरे । RV_10,118.09c यजिष्ठम् मानुषे जने ॥ RV_10,119.01a इति वा इति मे मनो गाम् अश्वं सनुयाम् इति । RV_10,119.01c कुवित् सोमस्यापाम् इति ॥ RV_10,119.02a प्र वाता इव दोधत उन् मा पीता अयंसत । RV_10,119.02c कुवित् सोमस्यापाम् इति ॥ RV_10,119.03a उन् मा पीता अयंसत रथम् अश्वा इवाशवः । RV_10,119.03c कुवित् सोमस्यापाम् इति ॥ RV_10,119.04a उप मा मतिर् अस्थित वाश्रा पुत्रम् इव प्रियम् । RV_10,119.04c कुवित् सोमस्यापाम् इति ॥ RV_10,119.05a अहं तष्टेव वन्धुरम् पर्य् अचामि हृदा मतिम् । RV_10,119.05c कुवित् सोमस्यापाम् इति ॥ RV_10,119.06a नहि मे अक्षिपच् चनाच्छान्त्सुः पञ्च कृष्टयः । RV_10,119.06c कुवित् सोमस्यापाम् इति ॥ RV_10,119.07a नहि मे रोदसी उभे अन्यम् पक्षं चन प्रति । RV_10,119.07c कुवित् सोमस्यापाम् इति ॥ RV_10,119.08a अभि द्याम् महिना भुवम् अभीमाम् पृथिवीम् महीम् । RV_10,119.08c कुवित् सोमस्यापाम् इति ॥ RV_10,119.09a हन्ताहम् पृथिवीम् इमां नि दधानीह वेह वा । RV_10,119.09c कुवित् सोमस्यापाम् इति ॥ RV_10,119.10a ओषम् इत् पृथिवीम् अहं जङ्घनानीह वेह वा । RV_10,119.10c कुवित् सोमस्यापाम् इति ॥ RV_10,119.11a दिवि मे अन्यः पक्षो ऽधो अन्यम् अचीकृषम् । RV_10,119.11c कुवित् सोमस्यापाम् इति ॥ RV_10,119.12a अहम् अस्मि महामहो ऽभिनभ्यम् उदीषितः । RV_10,119.12c कुवित् सोमस्यापाम् इति ॥ RV_10,119.13a गृहो याम्य् अरङ्कृतो देवेभ्यो हव्यवाहनः । RV_10,119.13c कुवित् सोमस्यापाम् इति ॥ RV_10,120.01a तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस् त्वेषनृम्णः । RV_10,120.01c सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ॥ RV_10,120.02a वावृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं दधाति । RV_10,120.02c अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ RV_10,120.03a त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । RV_10,120.03c स्वादोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः ॥ RV_10,120.04a इति चिद् धि त्वा धना जयन्तम् मदे-मदे अनुमदन्ति विप्राः । RV_10,120.04c ओजीयो धृष्णो स्थिरम् आ तनुष्व मा त्वा दभन् यातुधाना दुरेवाः ॥ RV_10,120.05a त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । RV_10,120.05c चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥ RV_10,120.06a स्तुषेय्यम् पुरुवर्पसम् ऋभ्वम् इनतमम् आप्त्यम् आप्त्यानाम् । RV_10,120.06c आ दर्षते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि भूरि ॥ RV_10,120.07a नि तद् दधिषे ऽवरम् परं च यस्मिन्न् आविथावसा दुरोणे । RV_10,120.07c आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥ RV_10,120.08a इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषम् अग्रियः स्वर्षाः । RV_10,120.08c महो गोत्रस्य क्षयति स्वराजो दुरश् च विश्वा अवृणोद् अप स्वाः ॥ RV_10,120.09a एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वम् इन्द्रम् एव । RV_10,120.09c स्वसारो मातरिभ्वरीर् अरिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥ RV_10,121.01a हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । RV_10,121.01c स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥ RV_10,121.02a य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । RV_10,121.02c यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ RV_10,121.03a यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । RV_10,121.03c य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ RV_10,121.04a यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । RV_10,121.04c यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ RV_10,121.05a येन द्यौर् उग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येन नाकः । RV_10,121.05c यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ RV_10,121.06a यं क्रन्दसी अवसा तस्तभाने अभ्य् ऐक्षेताम् मनसा रेजमाने । RV_10,121.06c यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥ RV_10,121.07a आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् । RV_10,121.07c ततो देवानां सम् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम ॥ RV_10,121.08a यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् । RV_10,121.08c यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम ॥ RV_10,121.09a मा नो हिंसीज् जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान । RV_10,121.09c यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम ॥ RV_10,121.10a प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । RV_10,121.10c यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥ RV_10,122.01a वसुं न चित्रमहसं गृणीषे वामं शेवम् अतिथिम् अद्विषेण्यम् । RV_10,122.01c स रासते शुरुधो विश्वधायसो ऽग्निर् होता गृहपतिः सुवीर्यम् ॥ RV_10,122.02a जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान् वयुनानि सुक्रतो । RV_10,122.02c घृतनिर्णिग् ब्रह्मणे गातुम् एरय तव देवा अजनयन्न् अनु व्रतम् ॥ RV_10,122.03a सप्त धामानि परियन्न् अमर्त्यो दाशद् दाशुषे सुकृते मामहस्व । RV_10,122.03c सुवीरेण रयिणाग्ने स्वाभुवा यस् त आन समिधा तं जुषस्व ॥ RV_10,122.04a यज्ञस्य केतुम् प्रथमम् पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् । RV_10,122.04c शृण्वन्तम् अग्निं घृतपृष्ठम् उक्षणम् पृणन्तं देवम् पृणते सुवीर्यम् ॥ RV_10,122.05a त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व । RV_10,122.05c त्वाम् मर्जयन् मरुतो दाशुषो गृहे त्वां स्तोमेभिर् भृगवो वि रुरुचुः ॥ RV_10,122.06a इषं दुहन् सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो । RV_10,122.06c अग्ने घृतस्नुस् त्रिर् ऋतानि दीद्यद् वर्तिर् यज्ञम् परियन् सुक्रतूयसे ॥ RV_10,122.07a त्वाम् इद् अस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः । RV_10,122.07c त्वां देवा महयाय्याय वावृधुर् आज्यम् अग्ने निमृजन्तो अध्वरे ॥ RV_10,122.08a नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः । RV_10,122.08c रायस् पोषं यजमानेषु धारय यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,123.01a अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । RV_10,123.01c इमम् अपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥ RV_10,123.02a समुद्राद् ऊर्मिम् उद् इयर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि । RV_10,123.02c ऋतस्य सानाव् अधि विष्टपि भ्रासमानं योनिम् अभ्य् अनूषत व्राः ॥ RV_10,123.03a समानम् पूर्वीर् अभि वावशानास् तिष्ठन् वत्सस्य मातरः सनीळाः । RV_10,123.03c ऋतस्य सानाव् अधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥ RV_10,123.04a जानन्तो रूपम् अकृपन्त विप्रा मृगस्य घोषम् महिषस्य हि ग्मन् । RV_10,123.04c ऋतेन यन्तो अधि सिन्धुम् अस्थुर् विदद् गन्धर्वो अमृतानि नाम ॥ RV_10,123.05a अप्सरा जारम् उपसिष्मियाणा योषा बिभर्ति परमे व्योमन् । RV_10,123.05c चरत् प्रियस्य योनिषु प्रियः सन् सीदत् पक्षे हिरण्यये स वेनः ॥ RV_10,123.06a नाके सुपर्णम् उप यत् पतन्तं हृदा वेनन्तो अभ्य् अचक्षत त्वा । RV_10,123.06c हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनम् भुरण्युम् ॥ RV_10,123.07a ऊर्ध्वो गन्धर्वो अधि नाके अस्थात् प्रत्यङ् चित्रा बिभ्रद् अस्यायुधानि । RV_10,123.07c वसानो अत्कं सुरभिं दृशे कं स्वर् ण नाम जनत प्रियाणि ॥ RV_10,123.08a द्रप्सः समुद्रम् अभि यज् जिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन् । RV_10,123.08c भानुः शुक्रेण शोचिषा चकानस् तृतीये चक्रे रजसि प्रियाणि ॥ RV_10,124.01a इमं नो अग्न उप यज्ञम् एहि पञ्चयामं त्रिवृतं सप्ततन्तुम् । RV_10,124.01c असो हव्यवाऌ उत नः पुरोगा ज्योग् एव दीर्घं तम आशयिष्ठाः ॥ RV_10,124.02a अदेवाद् देवः प्रचता गुहा यन् प्रपश्यमानो अमृतत्वम् एमि । RV_10,124.02c शिवं यत् सन्तम् अशिवो जहामि स्वात् सख्याद् अरणीं नाभिम् एमि ॥ RV_10,124.03a पश्यन्न् अन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि । RV_10,124.03c शंसामि पित्रे असुराय शेवम् अयज्ञियाद् यज्ञियम् भागम् एमि ॥ RV_10,124.04a बह्वीः समा अकरम् अन्तर् अस्मिन्न् इन्द्रं वृणानः पितरं जहामि । RV_10,124.04c अग्निः सोमो वरुणस् ते च्यवन्ते पर्यावर्द् rëÂraæ तद् अवाम्य् आयन् ॥ RV_10,124.05a निर्माया उ त्ये असुरा अभूवन् त्वं च मा वरुण कामयासे । RV_10,124.05c ऋतेन राजन्न् अनृतं विविञ्चन् मम rëÂrasyÃdhipatyam एहि ॥ RV_10,124.06a इदं स्वर् इदम् इद् आस वामम् अयम् प्रकाश उर्व् अन्तरिक्षम् । RV_10,124.06c हनाव वृत्रं निरेहि सोम हविष् ट्वा सन्तं हविषा यजाम ॥ RV_10,124.07a कविः कवित्वा दिवि रूपम् आसजद् अप्रभूती वरुणो निर् अपः सृजत् । RV_10,124.07c क्षेमं कृण्वाना जनयो न सिन्धवस् ता अस्य वर्णं शुचयो भरिभ्रति ॥ RV_10,124.08a ता अस्य ज्येष्ठम् इन्द्रियं सचन्ते ता ईम् आ क्षेति स्वधया मदन्तीः । RV_10,124.08c ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्राद् अतिष्ठन् ॥ RV_10,124.09a बीभत्सूनां सयुजं हंसम् आहुर् अपां दिव्यानां सख्ये चरन्तम् । RV_10,124.09c अनुष्टुभम् अनु चर्चूर्यमाणम् इन्द्रं नि चिक्युः कवयो मनीषा ॥ RV_10,125.01a अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः । RV_10,125.01c अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ॥ RV_10,125.02a अहं सोमम् आहनसम् बिभर्म्य् अहं त्वष्टारम् उत पूषणम् भगम् । RV_10,125.02c अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ RV_10,125.03a अहं rëÂrÅ संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । RV_10,125.03c ताम् मा देवा व्य् अदधुः पुरुत्रा भूरिस्थात्राम् भूर्य् आवेशयन्तीम् ॥ RV_10,125.04a मया सो अन्नम् अत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्य् उक्तम् । RV_10,125.04c अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ RV_10,125.05a अहम् एव स्वयम् इदं वदामि जुष्टं देवेभिर् उत मानुषेभिः । RV_10,125.05c यं कामये तं-तम् उग्रं कृणोमि तम् ब्रह्माणं तम् ऋषिं तं सुमेधाम् ॥ RV_10,125.06a अहं रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । RV_10,125.06c अहं जनाय समदं कृणोम्य् अहं द्यावापृथिवी आ विवेश ॥ RV_10,125.07a अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अन्तः समुद्रे । RV_10,125.07c ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ RV_10,125.08a अहम् एव वात इव प्र वाम्य् आरभमाणा भुवनानि विश्वा । RV_10,125.08c परो दिवा पर एना पृथिव्यैतावती महिना सम् बभूव ॥ RV_10,126.01a न तम् अंहो न दुरितं देवासो अष्ट मर्त्यम् । RV_10,126.01c सजोषसो यम् अर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥ RV_10,126.02a तद् धि वयं वृणीमहे वरुण मित्रार्यमन् । RV_10,126.02c येना निर् अंहसो यूयम् पाथ नेथा च मर्त्यम् अति द्विषः ॥ RV_10,126.03a ते नूनं नो ऽयम् ऊतये वरुणो मित्रो अर्यमा । RV_10,126.03c नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्य् अति द्विषः ॥ RV_10,126.04a यूयं विश्वम् परि पाथ वरुणो मित्रो अर्यमा । RV_10,126.04c युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयो ऽति द्विषः ॥ RV_10,126.05a आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा । RV_10,126.05c उग्रम् मरुद्भी रुद्रं हुवेमेन्द्रम् अग्निं स्वस्तये ऽति द्विषः ॥ RV_10,126.06a नेतार ऊ षु णस् तिरो वरुणो मित्रो अर्यमा । RV_10,126.06c अति विश्वानि दुरिता राजानश् चर्षणीनाम् अति द्विषः ॥ RV_10,126.07a शुनम् अस्मभ्यम् ऊतये वरुणो मित्रो अर्यमा । RV_10,126.07c शर्म यच्छन्तु सप्रथ आदित्यासो यद् ईमहे अति द्विषः ॥ RV_10,126.08a यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । RV_10,126.08c एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ॥ RV_10,127.01a रात्री व्य् अख्यद् आयती पुरुत्रा देव्य् अक्षभिः । RV_10,127.01c विश्वा अधि श्रियो ऽधित ॥ RV_10,127.02a ओर्व् अप्रा अमर्त्या निवतो देव्य् उद्वतः । RV_10,127.02c ज्योतिषा बाधते तमः ॥ RV_10,127.03a निर् उ स्वसारम् अस्कृतोषसं देव्य् आयती । RV_10,127.03c अपेद् उ हासते तमः ॥ RV_10,127.04a सा नो अद्य यस्या वयं नि ते यामन्न् अविक्ष्महि । RV_10,127.04c वृक्षे न वसतिं वयः ॥ RV_10,127.05a नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः । RV_10,127.05c नि श्येनासश् चिद् अर्थिनः ॥ RV_10,127.06a यावया वृक्यं वृकं यवय स्तेनम् ऊर्म्ये । RV_10,127.06c अथा नः सुतरा भव ॥ RV_10,127.07a उप मा पेपिशत् तमः कृष्णं व्यक्तम् अस्थित । RV_10,127.07c उष ऋणेव यातय ॥ RV_10,127.08a उप ते गा इवाकरं वृणीष्व दुहितर् दिवः । RV_10,127.08c रात्रि स्तोमं न जिग्युषे ॥ RV_10,128.01a ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तन्वम् पुषेम । RV_10,128.01c मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥ RV_10,128.02a मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर् अग्निः । RV_10,128.02c ममान्तरिक्षम् उरुलोकम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ RV_10,128.03a मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः । RV_10,128.03c दैव्या होतारो वनुषन्त पूर्वे ऽरिष्टाः स्याम तन्वा सुवीराः ॥ RV_10,128.04a मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु । RV_10,128.04c एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता नः ॥ RV_10,128.05a देवीः षऌ उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् । RV_10,128.05c मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥ RV_10,128.06a अग्ने मन्युम् प्रतिनुदन् परेषाम् अदब्धो गोपाः परि पाहि नस् त्वम् । RV_10,128.06c प्रत्यञ्चो यन्तु निगुतः पुनस् ते ऽमैषां चित्तम् प्रबुधां वि नेशत् ॥ RV_10,128.07a धाता धातॄणाम् भुवनस्य यस् पतिर् देवं त्रातारम् अभिमातिषाहम् । RV_10,128.07c इमं यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं न्यर्थात् ॥ RV_10,128.08a उरुव्यचा नो महिषः शर्म यंसद् अस्मिन् हवे पुरुहूतः पुरुक्षुः । RV_10,128.08c स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥ RV_10,128.09a ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । RV_10,128.09c वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥ RV_10,129.01a नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत् । RV_10,129.01c किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम् ॥ RV_10,129.02a न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः । RV_10,129.02c आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास ॥ RV_10,129.03a तम आसीत् तमसा गूळ्हम् अग्रे ऽप्रकेतं सलिलं सर्वम् आ इदम् । RV_10,129.03c तुच्छ्येनाभ्व् अपिहितं यद् आसीत् तपसस् तन् महिनाजायतैकम् ॥ RV_10,129.04a कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमं यद् आसीत् । RV_10,129.04c सतो बन्धुम् असति निर् अविन्दन् हृदि प्रतीष्या कवयो मनीषा ॥ RV_10,129.05a तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् ÃsÅ3d उपरि स्विद् ÃsÅ3t । RV_10,129.05c रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात् ॥ RV_10,129.06a को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः । RV_10,129.06c अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥ RV_10,129.07a इयं विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न । RV_10,129.07c यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद ॥ RV_10,130.01a यो यज्ञो विश्वतस् तन्तुभिस् तत एकशतं देवकर्मेभिर् आयतः । RV_10,130.01c इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्य् आसते तते ॥ RV_10,130.02a पुमां एनं तनुत उत् कृणत्ति पुमान् वि तत्ने अधि नाके अस्मिन् । RV_10,130.02c इमे मयूखा उप सेदुर् ऊ सदः सामानि चक्रुस् तसराण्य् ओतवे ॥ RV_10,130.03a कासीत् प्रमा प्रतिमा किं निदानम् आज्यं किम् आसीत् परिधिः क आसीत् । RV_10,130.03c छन्दः किम् आसीत् प्रौगं किम् उक्थं यद् देवा देवम् अयजन्त विश्वे ॥ RV_10,130.04a अग्नेर् गायत्र्य् अभवत् सयुग्वोष्णिहया सविता सम् बभूव । RV_10,130.04c अनुष्टुभा सोम उक्थैर् महस्वान् बृहस्पतेर् बृहती वाचम् आवत् ॥ RV_10,130.05a विरां मित्रावरुणयोर् अभिश्रीर् इन्द्रस्य त्रिष्टुब् इह भागो अह्नः । RV_10,130.05c विश्वान् devä जगत्य् आ विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥ RV_10,130.06a चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे । RV_10,130.06c पश्यन् मन्ये मनसा चक्षसा तान् य इमं यज्ञम् अयजन्त पूर्वे ॥ RV_10,130.07a सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः । RV_10,130.07c पूर्वेषाम् पन्थाम् अनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥ RV_10,131.01a अप प्राच इन्द्र विश्वां अमित्रान् अपापाचो अभिभूते नुदस्व । RV_10,131.01c अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥ RV_10,131.02a कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । RV_10,131.02c इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ RV_10,131.03a नहि स्थूर्य् ऋतुथा यातम् अस्ति नोत श्रवो विविदे संगमेषु । RV_10,131.03c गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥ RV_10,131.04a युवं सुरामम् अश्विना नमुचाव् आसुरे सचा । RV_10,131.04c विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥ RV_10,131.05a पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः । RV_10,131.05c यत् सुरामं व्य् अपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥ RV_10,131.06a इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः । RV_10,131.06c बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ RV_10,131.07a तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । RV_10,131.07c स सुत्रामा स्ववां इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥ RV_10,132.01a ईजानम् इद् द्यौर् गूर्तावसुर् ईजानम् भूमिर् अभि प्रभूषणि । RV_10,132.01c ईजानं देवाव् अश्विनाव् अभि सुम्नैर् अवर्धताम् ॥ RV_10,132.02a ता वाम् मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि । RV_10,132.02c युवोः क्राणाय सख्यैर् अभि ष्याम रक्षसः ॥ RV_10,132.03a अधा चिन् नु यद् दिधिषामहे वाम् अभि प्रियं रेक्णः पत्यमानाः । RV_10,132.03c दद्वां वा यत् पुष्यति रेक्णः सम् v आरन् नकिर् अस्य मघानि ॥ RV_10,132.04a असाव् अन्यो असुर सूयत द्यौस् त्वं विश्वेषां वरुणासि राजा । RV_10,132.04c मूर्धा रथस्य चाकन् नैतावतैनसान्तकध्रुक् ॥ RV_10,132.05a अस्मिन् स्व् एतच् छकपूत एनो हिते मित्रे निगतान् हन्ति वीरान् । RV_10,132.05c अवोर् वा यद् धात् तनूष्व् अवः प्रियासु यज्ञियास्व् अर्वा ॥ RV_10,132.06a युवोर् हि मातादितिर् विचेतसा द्यौर् न भूमिः पयसा पुपूतनि । RV_10,132.06c अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ॥ RV_10,132.07a युवं ह्य् अप्नराजाव् असीदतं तिष्ठद् रथं न धूर्षदं वनर्षदम् । RV_10,132.07c ता नः कणूकयन्तीर् नृमेधस् तत्रे अंहसः सुमेधस् तत्रे अंहसः ॥ RV_10,133.01a प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत । RV_10,133.01c अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहास्माकम् बोधि चोदिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.02a त्वं सिन्धूंर् अवासृजो ऽधराचो अहन्न् अहिम् । RV_10,133.02c अशत्रुर् इन्द्र जज्ञिषे विश्वम् पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.03a वि षु विश्वा अरातयो ऽर्यो नशन्त नो धियः । RV_10,133.03c अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर् ददिर् वसु नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.04a यो न इन्द्राभितो जनो वृकायुर् आदिदेशति । RV_10,133.04c अधस्पदं तम् ईं कृधि विबाधो असि सासहिर् नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.05a यो न इन्द्राभिदासति सनाभिर् यश् च निष्ट्यः । RV_10,133.05c अव तस्य बलं तिर महीव द्यौर् अध त्मना नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.06a वयम् इन्द्र त्वायवः सखित्वम् आ रभामहे । RV_10,133.06c ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.07a अस्मभ्यं सु त्वम् इन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे । RV_10,133.07c अच्छिद्रोध्नी पीपयद् यथा नः सहस्रधारा पयसा मही गौः ॥ RV_10,134.01a उभे यद् इन्द्र रोदसी आपप्राथोषा इव । RV_10,134.01c महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.02a अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् । RV_10,134.02c अधस्पदं तम् ईं कृधि यो अस्मां आदिदेशति देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.03a अव त्या बृहतीर् इषो विश्वश्चन्द्रा अमित्रहन् । RV_10,134.03c शचीभिः शक्र धूनुहीन्द्र विश्वाभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.04a अव यत् त्वं शतक्रतव् इन्द्र विश्वानि धूनुषे । RV_10,134.04c रयिं न सुन्वते सचा सहस्रिणीभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.05a अव स्वेदा इवाभितो विष्वक् पतन्तु दिद्यवः । RV_10,134.05c दूर्वाया इव तन्तवो व्य् अस्मद् एतु दुर्मतिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.06a दीर्घं ह्य् अङ्कुशं यथा शक्तिम् बिभर्षि मन्तुमः । RV_10,134.06c पूर्वेण मघवन् पदाजो वयां यथा यमो देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.07a नकिर् देवा मिनीमसि नकिर् आ योपयामसि मन्त्रश्रुत्यं चरामसि । RV_10,134.07c पक्षेभिर् अपिकक्षेभिर् अत्राभि सं रभामहे ॥ RV_10,135.01a यस्मिन् वृक्षे सुपलाशे देवैः सम्पिबते यमः । RV_10,135.01c अत्रा नो विश्पतिः पिता पुराणां अनु वेनति ॥ RV_10,135.02a पुराणां अनुवेनन्तं चरन्तम् पापयामुया । RV_10,135.02c असूयन्न् अभ्य् अचाकशं तस्मा अस्पृहयम् पुनः ॥ RV_10,135.03a यं कुमार नवं रथम् अचक्रम् मनसाकृणोः । RV_10,135.03c एकेषं विश्वतः präcam अपश्यन्न् अधि तिष्ठसि ॥ RV_10,135.04a यं कुमार प्रावर्तयो रथं विप्रेभ्यस् परि । RV_10,135.04c तं सामानु प्रावर्तत सम् इतो नाव्य् आहितम् ॥ RV_10,135.05a कः कुमारम् अजनयद् रथं को निर् अवर्तयत् । RV_10,135.05c कः स्वित् तद् अद्य नो ब्रूयाद् अनुदेयी यथाभवत् ॥ RV_10,135.06a यथाभवद् अनुदेयी ततो अग्रम् अजायत । RV_10,135.06c पुरस्ताद् बुध्न आततः पश्चान् निरयणं कृतम् ॥ RV_10,135.07a इदं यमस्य सादनं देवमानं यद् उच्यते । RV_10,135.07c इयम् अस्य धम्यते नाळीर् अयं गीर्भिः परिष्कृतः ॥ RV_10,136.01a केश्य् अग्निं केशी विषं केशी बिभर्ति रोदसी । RV_10,136.01c केशी विश्वं स्वर् दृशे केशीदं ज्योतिर् उच्यते ॥ RV_10,136.02a मुनयो वातरशनाः पिशङ्गा वसते मला । RV_10,136.02c वातस्यानु ध्राजिं यन्ति यद् देवासो अविक्षत ॥ RV_10,136.03a उन्मदिता मौनेयेन वातां आ तस्थिमा वयम् । RV_10,136.03c शरीरेद् अस्माकं यूयम् मर्तासो अभि पश्यथ ॥ RV_10,136.04a अन्तरिक्षेण पतति विश्वा रूपावचाकशत् । RV_10,136.04c मुनिर् देवस्य-देवस्य सौकृत्याय सखा हितः ॥ RV_10,136.05a वातस्याश्वो वायोः सखाथो देवेषितो मुनिः । RV_10,136.05c उभौ समुद्राव् आ क्षेति यश् च पूर्व उतापरः ॥ RV_10,136.06a अप्सरसां गन्धर्वाणाम् मृगाणां चरणे चरन् । RV_10,136.06c केशी केतस्य विद्वान् सखा स्वादुर् मदिन्तमः ॥ RV_10,136.07a वायुर् अस्मा उपामन्थत् पिनष्टि स्मा कुनन्नमा । RV_10,136.07c केशी विषस्य पात्रेण यद् रुद्रेणापिबत् सह ॥ RV_10,137.01a उत देवा अवहितं देवा उन् नयथा पुनः । RV_10,137.01c उतागश् चक्रुषं देवा देवा जीवयथा पुनः ॥ RV_10,137.02a द्वाव् इमौ वातौ वात आ सिन्धोर् आ परावतः । RV_10,137.02c दक्षं ते अन्य आ वातु परान्यो वातु यद् रपः ॥ RV_10,137.03a आ वात वाहि भेषजं वि वात वाहि यद् रपः । RV_10,137.03c त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥ RV_10,137.04a आ त्वागमं शन्तातिभिर् अथो अरिष्टतातिभिः । RV_10,137.04c दक्षं ते भद्रम् आभार्षम् परा यक्ष्मं सुवामि ते ॥ RV_10,137.05a त्रायन्ताम् इह देवास् त्रायताम् मरुतां गणः । RV_10,137.05c त्रायन्तां विश्वा भूतानि यथायम् अरपा असत् ॥ RV_10,137.06a आप इद् वा उ भेषजीर् आपो अमीवचातनीः । RV_10,137.06c आपः सर्वस्य भेषजीस् तास् ते कृण्वन्तु भेषजम् ॥ RV_10,137.07a हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । RV_10,137.07c अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥ RV_10,138.01a तव त्य इन्द्र सख्येषु वह्नय ऋतम् मन्वाना व्य् अदर्दिरुर् वलम् । RV_10,138.01c यत्रा दशस्यन्न् उषसो रिणन्न् अपः कुत्साय मन्मन्न् अह्यश् च दंसयः ॥ RV_10,138.02a अवासृजः प्रस्वः श्वञ्चयो गिरीन् उद् आज उस्रा अपिबो मधु प्रियम् । RV_10,138.02c अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा ॥ RV_10,138.03a वि सूर्यो मध्ये अमुचद् रथं दिवो विदद् दासाय प्रतिमानम् आर्यः । RV_10,138.03c दृळ्हानि पिप्रोर् असुरस्य मायिन इन्द्रो व्य् आस्यच् चकृवां ऋजिश्वना ॥ RV_10,138.04a अनाधृष्टानि धृषितो व्य् आस्यन् निधींर् अदेवां अमृणद् अयास्यः । RV_10,138.04c मासेव सूर्यो वसु पुर्यम् आ ददे गृणानः शत्रूंर् अशृणाद् विरुक्मता ॥ RV_10,138.05a अयुद्धसेनो विभ्वा विभिन्दता दाशद् वृत्रहा तुज्यानि तेजते । RV_10,138.05c इन्द्रस्य वज्राद् अबिभेद् अभिश्नथः प्राक्रामच् छुन्ध्यूर् अजहाद् उषा अनः ॥ RV_10,138.06a एता त्या ते श्रुत्यानि केवला यद् एक एकम् अकृणोर् अयज्ञम् । RV_10,138.06c मासां विधानम् अदधा अधि द्यवि त्वया विभिन्नम् भरति प्रधिम् पिता ॥ RV_10,139.01a सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयां अजस्रम् । RV_10,139.01c तस्य पूषा प्रसवे याति विद्वान् सम्पश्यन् विश्वा भुवनानि गोपाः ॥ RV_10,139.02a नृचक्षा एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् । RV_10,139.02c स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥ RV_10,139.03a रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः । RV_10,139.03c देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥ RV_10,139.04a विश्वावसुं सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेना व्य् आयन् । RV_10,139.04c तद् अन्ववैद् इन्द्रो रारहाण आसाम् परि सूर्यस्य परिधींर् अपश्यत् ॥ RV_10,139.05a विश्वावसुर् अभि तन् नो गृणातु दिव्यो गन्धर्वो रजसो विमानः । RV_10,139.05c यद् वा घा सत्यम् उत यन् न विद्म धियो हिन्वानो धिय इन् नो अव्याः ॥ RV_10,139.06a सस्निम् अविन्दच् चरणे नदीनाम् अपावृणोद् दुरो अश्मव्रजानाम् । RV_10,139.06c प्रासां गन्धर्वो अमृतानि वोचद् इन्द्रो दक्षम् परि जानाद् अहीनाम् ॥ RV_10,140.01a अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । RV_10,140.01c बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥ RV_10,140.02a पावकवर्चाः शुक्रवर्चा अनूनवर्चा उद् इयर्षि भानुना । RV_10,140.02c पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी उभे ॥ RV_10,140.03a ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः । RV_10,140.03c त्वे इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥ RV_10,140.04a इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य । RV_10,140.04c स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥ RV_10,140.05a इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तं राधसो महः । RV_10,140.05c रातिं वामस्य सुभगाम् महीम् इषं दधासि सानसिं रयिम् ॥ RV_10,140.06a ऋतावानम् महिषं विश्वदर्शतम् अग्निं सुम्नाय दधिरे पुरो जनाः । RV_10,140.06c श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यम् मानुषा युगा ॥ RV_10,141.01a अग्ने अच्छा वदेह नः प्रत्यङ् नः सुमना भव । RV_10,141.01c प्र नो यच्छ विशस् पते धनदा असि नस् त्वम् ॥ RV_10,141.02a प्र नो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः । RV_10,141.02c प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥ RV_10,141.03a सोमं राजानम् अवसे ऽग्निं गीर्भिर् हवामहे । RV_10,141.03c आदित्यान् विष्णुं सूर्यम् ब्रह्माणं च बृहस्पतिम् ॥ RV_10,141.04a इन्द्रवायू बृहस्पतिं सुहवेह हवामहे । RV_10,141.04c यथा नः सर्व इज् जनः संगत्यां सुमना असत् ॥ RV_10,141.05a अर्यमणम् बृहस्पतिम् इन्द्रं दानाय चोदय । RV_10,141.05c वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥ RV_10,141.06a त्वं नो अग्ने अग्निभिर् ब्रह्म यज्ञं च वर्धय । RV_10,141.06c त्वं नो देवतातये रायो दानाय चोदय ॥ RV_10,142.01a अयम् अग्ने जरिता त्वे अभूद् अपि सहसः सूनो नह्य् अन्यद् अस्त्य् आप्यम् । RV_10,142.01c भद्रं हि शर्म त्रिवरूथम् अस्ति त आरे हिंसानाम् अप दिद्युम् आ कृधि ॥ RV_10,142.02a प्रवत् ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्य् ऋञ्जसे । RV_10,142.02c प्र सप्तयः प्र सनिषन्त नो धियः पुरश् चरन्ति पशुपा इव त्मना ॥ RV_10,142.03a उत वा उ परि वृणक्षि बप्सद् बहोर् अग्न उलपस्य स्वधावः । RV_10,142.03c उत खिल्या उर्वराणाम् भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥ RV_10,142.04a यद् उद्वतो निवतो यासि बप्सत् पृथग् एषि प्रगर्धिनीव सेना । RV_10,142.04c यदा ते वातो अनुवाति शोचिर् वप्तेव श्मश्रु वपसि प्र भूम ॥ RV_10,142.05a प्रत्य् अस्य श्रेणयो ददृश्र एकं नियानम् बहवो रथासः । RV_10,142.05c बाहू यद् अग्ने अनुमर्मृजानो न्यङ्ङ् उत्तानाम् अन्वेषि भूमिम् ॥ RV_10,142.06a उत् ते शुष्मा जिहताम् उत् ते अर्चिर् उत् ते अग्ने शशमानस्य वाजाः । RV_10,142.06c उच् छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥ RV_10,142.07a अपाम् इदं न्ययनं समुद्रस्य निवेशनम् । RV_10,142.07c अन्यं कृणुष्वेतः पन्थां तेन याहि वशां अनु ॥ RV_10,142.08a आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः । RV_10,142.08c ह्रदाश् च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥ RV_10,143.01a त्यं चिद् अत्रिम् ऋतजुरम् अर्थम् अश्वं न यातवे । RV_10,143.01c कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥ RV_10,143.02a त्यं चिद् अश्वं न वाजिनम् अरेणवो यम् अत्नत । RV_10,143.02c दृळ्हं ग्रन्थिं न वि ष्यतम् अत्रिं यविष्ठम् आ रजः ॥ RV_10,143.03a नरा दंसिष्ठाव् अत्रये शुभ्रा सिषासतं धियः । RV_10,143.03c अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥ RV_10,143.04a चिते तद् वां सुराधसा रातिः सुमतिर् अश्विना । RV_10,143.04c आ यन् नः सदने पृथौ समने पर्षथो नरा ॥ RV_10,143.05a युवम् भुज्युं समुद्र आ रजसः पार ईङ्खितम् । RV_10,143.05c यातम् अच्छा पतत्रिभिर् नासत्या सातये कृतम् ॥ RV_10,143.06a आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा । RV_10,143.06c सम् अस्मे भूषतं नरोत्सं न पिप्युषीर् इषः ॥ RV_10,144.01a अयं हि ते अमर्त्य इन्दुर् अत्यो न पत्यते । RV_10,144.01c दक्षो विश्वायुर् वेधसे ॥ RV_10,144.02a अयम् अस्मासु काव्य ऋभुर् वज्रो दास्वते । RV_10,144.02c अयम् बिभर्त्य् ऊर्ध्वकृशनम् मदम् ऋभुर् न कृत्व्यम् मदम् ॥ RV_10,144.03a घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः । RV_10,144.03c अव दीधेद् अहीशुवः ॥ RV_10,144.04a यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् । RV_10,144.04c शतचक्रं यो ऽह्यो वर्तनिः ॥ RV_10,144.05a यं ते श्येनश् चारुम् अवृकम् पदाभरद् अरुणम् मानम् अन्धसः । RV_10,144.05c एना वयो वि तार्य् आयुर् जीवस एना जागार बन्धुता ॥ RV_10,144.06a एवा तद् इन्द्र इन्दुना देवेषु चिद् धारयाते महि त्यजः । RV_10,144.06c क्रत्वा वयो वि तार्य् आयुः सुक्रतो क्रत्वायम् अस्मद् आ सुतः ॥ RV_10,145.01a इमां खनाम्य् ओषधिं वीरुधम् बलवत्तमाम् । RV_10,145.01c यया सपत्नीम् बाधते यया संविन्दते पतिम् ॥ RV_10,145.02a उत्तानपर्णे सुभगे देवजूते सहस्वति । RV_10,145.02c सपत्नीम् मे परा धम पतिम् मे केवलं कुरु ॥ RV_10,145.03a उत्तराहम् उत्तर उत्तरेद् उत्तराभ्यः । RV_10,145.03c अथा सपत्नी या ममाधरा साधराभ्यः ॥ RV_10,145.04a नह्य् अस्या नाम गृभ्णामि नो अस्मिन् रमते जने । RV_10,145.04c पराम् एव परावतं सपत्नीं गमयामसि ॥ RV_10,145.05a अहम् अस्मि सहमानाथ त्वम् असि सासहिः । RV_10,145.05c उभे सहस्वती भूत्वी सपत्नीम् मे सहावहै ॥ RV_10,145.06a उप ते ऽधां सहमानाम् अभि त्वाधां सहीयसा । RV_10,145.06c माम् अनु प्र ते मनो वत्सं गौर् इव धावतु पथा वार् इव धावतु ॥ RV_10,146.01a अरण्यान्य् अरण्यान्य् असौ या प्रेव नश्यसि । RV_10,146.01c कथा ग्रामं न पृच्छसि न त्वा भीर् इव विन्दती3æ ॥ RV_10,146.02a वृषारवाय वदते यद् उपावति चिच्चिकः । RV_10,146.02c आघाटिभिर् इव धावयन्न् अरण्यानिर् महीयते ॥ RV_10,146.03a उत गाव इवादन्त्य् उत वेश्मेव दृश्यते । RV_10,146.03c उतो अरण्यानिः सायं शकटीर् इव सर्जति ॥ RV_10,146.04a गाम् अङ्गैष आ ह्वयति दार्व् अङ्गैषो अपावधीत् । RV_10,146.04c वसन्न् अरण्यान्यां सायम् अक्रुक्षद् इति मन्यते ॥ RV_10,146.05a न वा अरण्यानिर् हन्त्य् अन्यश् चेन् नाभिगच्छति । RV_10,146.05c स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥ RV_10,146.06a äjanagandhiæ सुरभिम् बह्वन्नाम् अकृषीवलाम् । RV_10,146.06c प्राहम् मृगाणाम् मातरम् अरण्यानिम् अशंसिषम् ॥ RV_10,147.01a श्रत् ते दधामि प्रथमाय मन्यवे ऽहन् यद् वृत्रं नर्यं विवेर् अपः । RV_10,147.01c उभे यत् त्वा भवतो रोदसी अनु रेजते शुष्मात् पृथिवी चिद् अद्रिवः ॥ RV_10,147.02a त्वम् मायाभिर् अनवद्य मायिनं श्रवस्यता मनसा वृत्रम् अर्दयः । RV_10,147.02c त्वाम् इन् नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्व् इष्टिषु ॥ RV_10,147.03a ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्न् आनशुर् मघम् । RV_10,147.03c अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनम् अह्रये धने ॥ RV_10,147.04a स इन् नु रायः सुभृतस्य चाकनन् मदं यो अस्य रंह्यं चिकेतति । RV_10,147.04c त्वावृधो मघवन् दाश्वध्वरो मक्षू स वाजम् भरते धना नृभिः ॥ RV_10,147.05a त्वं शर्धाय महिना गृणान उरु कृधि मघवञ् छग्धि रायः । RV_10,147.05c त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥ RV_10,148.01a सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश् च तुविनृम्ण वाजम् । RV_10,148.01c आ नो भर सुवितं यस्य चाकन् त्मना तना सनुयाम त्वोताः ॥ RV_10,148.02a ऋष्वस् त्वम् इन्द्र शूर जातो दासीर् विशः सूर्येण सह्याः । RV_10,148.02c गुहा हितं गुह्यं गूळ्हम् अप्सु बिभृमसि प्रस्रवणे न सोमम् ॥ RV_10,148.03a अर्यो वा गिरो अभ्य् अर्च विद्वान् ऋषीणां विप्रः सुमतिं चकानः । RV_10,148.03c ते स्याम ये रणयन्त सोमैर् एनोत तुभ्यं रथोळ्ह भक्षैः ॥ RV_10,148.04a इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः । RV_10,148.04c तेभिर् भव सक्रतुर् येषु चाकन्न् उत त्रायस्व गृणत उत स्तीन् ॥ RV_10,148.05a श्रुधी हवम् इन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः । RV_10,148.05c आ यस् ते योनिं घृतवन्तम् अस्वार् ऊर्मिर् न निम्नैर् द्रवयन्त वक्वाः ॥ RV_10,149.01a सविता यन्त्रैः पृथिवीम् अरम्णाद् अस्कम्भने सविता द्याम् अदृंहत् । RV_10,149.01c अश्वम् इवाधुक्षद् धुनिम् अन्तरिक्षम् अतूर्ते बद्धं सविता समुद्रम् ॥ RV_10,149.02a यत्रा समुद्र स्कभितो व्य् औनद् अपां नपात् सविता तस्य वेद । RV_10,149.02c अतो भूर् अत आ उत्थितं रजो ऽतो द्यावापृथिवी अप्रथेताम् ॥ RV_10,149.03a पश्चेदम् अन्यद् अभवद् यजत्रम् अमर्त्यस्य भुवनस्य भूना । RV_10,149.03c सुपर्णो अङ्ग सवितुर् गरुत्मान् पूर्वो जातः स उ अस्यानु धर्म ॥ RV_10,149.04a गाव इव ग्रामं यूयुधिर् इवाश्वान् वाश्रेव वत्सं सुमना दुहाना । RV_10,149.04c पतिर् इव जायाम् अभि नो न्य् एतु धर्ता दिवः सविता विश्ववारः ॥ RV_10,149.05a हिरण्यस्तूपः सवितर् यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् । RV_10,149.05c एवा त्वार्चन्न् अवसे वन्दमानः सोमस्येवांशुम् प्रति जागराहम् ॥ RV_10,150.01a समिद्धश् चित् सम् इध्यसे देवेभ्यो हव्यवाहन । RV_10,150.01c आदित्यै रुद्रैर् वसुभिर् न आ गहि मृळीकाय न आ गहि ॥ RV_10,150.02a इमं यज्ञम् इदं वचो जुजुषाण उपागहि । RV_10,150.02c मर्तासस् त्वा समिधान हवामहे मृळीकाय हवामहे ॥ RV_10,150.03a त्वाम् उ जातवेदसं विश्ववारं गृणे धिया । RV_10,150.03c अग्ने देवां आ वह नः प्रियव्रतान् मृळीकाय प्रियव्रतान् ॥ RV_10,150.04a अग्निर् देवो देवानाम् अभवत् पुरोहितो ऽग्निम् मनुष्या ऋषयः सम् ईधिरे । RV_10,150.04c अग्निम् महो धनसाताव् अहं हुवे मृळीकं धनसातये ॥ RV_10,150.05a अग्निर् अत्रिम् भरद्वाजं गविष्ठिरम् प्रावन् नः कण्वं त्रसदस्युम् आहवे । RV_10,150.05c अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥ RV_10,151.01a श्रद्धयाग्निः सम् इध्यते श्रद्धया हूयते हविः । RV_10,151.01c श्रद्धाम् भगस्य मूर्धनि वचसा वेदयामसि ॥ RV_10,151.02a प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः । RV_10,151.02c प्रियम् भोजेषु यज्वस्व् इदम् म उदितं कृधि ॥ RV_10,151.03a यथा देवा असुरेषु श्रद्धाम् उग्रेषु चक्रिरे । RV_10,151.03c एवम् भोजेषु यज्वस्व् अस्माकम् उदितं कृधि ॥ RV_10,151.04a श्रद्धां देवा यजमाना वायुगोपा उपासते । RV_10,151.04c श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥ RV_10,151.05a श्रद्धाम् प्रातर् हवामहे श्रद्धाम् मध्यन्दिनम् परि । RV_10,151.05c श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद् धापयेह नः ॥ RV_10,152.01a शास इत्था महां अस्य् अमित्रखादो अद्भुतः । RV_10,152.01c न यस्य हन्यते सखा न जीयते कदा चन ॥ RV_10,152.02a स्वस्तिदा विशस् पतिर् वृत्रहा विमृधो वशी । RV_10,152.02c वृषेन्द्रः पुर एतु नः सोमपा अभयङ्करः ॥ RV_10,152.03a वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । RV_10,152.03c वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥ RV_10,152.04a वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । RV_10,152.04c यो अस्मां अभिदासत्य् अधरं गमया तमः ॥ RV_10,152.05a अपेन्द्र द्विषतो मनो ऽप जिज्यासतो वधम् । RV_10,152.05c वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥ RV_10,153.01a ईङ्खयन्तीर् अपस्युव इन्द्रं जातम् उपासते । RV_10,153.01c भेजानासः सुवीर्यम् ॥ RV_10,153.02a त्वम् इन्द्र बलाद् अधि सहसो जात ओजसः । RV_10,153.02c त्वं वृषन् वृषेद् असि ॥ RV_10,153.03a त्वम् इन्द्रासि वृत्रहा व्य् अन्तरिक्षम् अतिरः । RV_10,153.03c उद् द्याम् अस्तभ्ना ओजसा ॥ RV_10,153.04a त्वम् इन्द्र सजोषसम् अर्कम् बिभर्षि बाह्वोः । RV_10,153.04c वज्रं शिशान ओजसा ॥ RV_10,153.05a त्वम् इन्द्राभिभूर् असि विश्वा जातान्य् ओजसा । RV_10,153.05c स विश्वा भुव आभवः ॥ RV_10,154.01a सोम एकेभ्यः पवते घृतम् एक उपासते । RV_10,154.01c येभ्यो मधु प्रधावति तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.02a तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः । RV_10,154.02c तपो ये चक्रिरे महस् तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.03a ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः । RV_10,154.03c ये वा सहस्रदक्षिणास् तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.04a ये चित् पूर्व ऋतसाप ऋतावान ऋतावृधः । RV_10,154.04c पितॄन् तपस्वतो यम तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.05a सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् । RV_10,154.05c ऋषीन् तपस्वतो यम तपोजां अपि गच्छतात् ॥ RV_10,155.01a अरायि काणे विकटे गिरिं गच्छ सदान्वे । RV_10,155.01c शिरिम्बिठस्य सत्वभिस् तेभिष् ट्वा चातयामसि ॥ RV_10,155.02a चत्तो इतश् चत्तामुतः सर्वा भ्रूणान्य् आरुषी । RV_10,155.02c अराय्यम् ब्रह्मणस् पते तीक्ष्णशृण्गोदृषन्न् इहि ॥ RV_10,155.03a अदो यद् दारु प्लवते सिन्धोः पारे अपूरुषम् । RV_10,155.03c तद् आ रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥ RV_10,155.04a यद् ध प्राचीर् अजगन्तोरो मण्डूरधाणिकीः । RV_10,155.04c हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥ RV_10,155.05a परीमे गाम् अनेषत पर्य् अग्निम् अहृषत । RV_10,155.05c देवेष्व् अक्रत श्रवः क इमां आ दधर्षति ॥ RV_10,156.01a अग्निं हिन्वन्तु नो धियः सप्तिम् आशुम् इवाजिषु । RV_10,156.01c तेन जेष्म धनं-धनम् ॥ RV_10,156.02a यया गा आकरामहे सेनयाग्ने तवोत्या । RV_10,156.02c तां नो हिन्व मघत्तये ॥ RV_10,156.03a आग्ने स्थूरं रयिम् भर पृथुं गोमन्तम् अश्विनम् । RV_10,156.03c अङ्धि खं वर्तया पणिम् ॥ RV_10,156.04a अग्ने नक्षत्रम् अजरम् आ सूर्यं रोहयो दिवि । RV_10,156.04c दधज् ज्योतिर् जनेभ्यः ॥ RV_10,156.05a अग्ने केतुर् विशाम् असि प्रेष्ठः श्रेष्ठ उपस्थसत् । RV_10,156.05c बोधा स्तोत्रे वयो दधत् ॥ RV_10,157.01a इमा नु कम् भुवना सीषधामेन्द्रश् च विश्वे च देवाः ॥ RV_10,157.02a यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह चीकॢपाति ॥ RV_10,157.03a आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्माकम् भूत्व् अविता तनूनाम् ॥ RV_10,157.04a हत्वाय देवा असुरान् यद् आयन् देवा देवत्वम् अभिरक्षमाणाः ॥ RV_10,157.05a प्रत्यञ्चम् अर्कम् अनयञ् छचीभिर् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ॥ RV_10,158.01a सूर्यो नो दिवस् पातु वातो अन्तरिक्षात् । RV_10,158.01c अग्निर् नः पार्थिवेभ्यः ॥ RV_10,158.02a जोषा सवितर् यस्य ते हरः शतं सवां अर्हति । RV_10,158.02c पाहि नो दिद्युतः पतन्त्याः ॥ RV_10,158.03a चक्षुर् नो देवः सविता चक्षुर् न उत पर्वतः । RV_10,158.03c चक्षुर् धाता दधातु नः ॥ RV_10,158.04a चक्षुर् नो धेहि चक्षुषे चक्षुर् विख्यै तनूभ्यः । RV_10,158.04c सं चेदं वि च पश्येम ॥ RV_10,158.05a सुसंदृशं त्वा वयम् प्रति पश्येम सूर्य । RV_10,158.05c वि पश्येम नृचक्षसः ॥ RV_10,159.01a उद् असौ सूर्यो अगाद् उद् अयम् मामको भगः । RV_10,159.01c अहं तद् विद्वला पतिम् अभ्य् असाक्षि विषासहिः ॥ RV_10,159.02a अहं केतुर् अहम् मूर्धाहम् उग्रा विवाचनी । RV_10,159.02c ममेद् अनु क्रतुम् पतिः सेहानाया उपाचरेत् ॥ RV_10,159.03a मम पुत्राः शत्रुहणो ऽथो मे दुहिता विरा। RV_10,159.03c उताहम् अस्मि संजया पत्यौ मे श्लोक उत्तमः ॥ RV_10,159.04a येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः । RV_10,159.04c इदं तद् अक्रि देवा असपत्ना किलाभुवम् ॥ RV_10,159.05a असपत्ना सपत्नघ्नी जयन्त्य् अभिभूवरी । RV_10,159.05c आवृक्षम् अन्यासां वर्चो राधो अस्थेयसाम् इव ॥ RV_10,159.06a सम् अजैषम् इमा अहं सपत्नीर् अभिभूवरी । RV_10,159.06c यथाहम् अस्य वीरस्य विराजानि जनस्य च ॥ RV_10,160.01a तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । RV_10,160.01c इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यम् इमे सुतासः ॥ RV_10,160.02a तुभ्यं सुतास् तुभ्यम् उ सोत्वासस् त्वां गिरः श्वात्र्या आ ह्वयन्ति । RV_10,160.02c इन्द्रेदम् अद्य सवनं जुषाणो विश्वस्य विद्वां इह पाहि सोमम् ॥ RV_10,160.03a य उशता मनसा सोमम् अस्मै सर्वहृदा देवकामः सुनोति । RV_10,160.03c न गा इन्द्रस् तस्य परा ददाति प्रशस्तम् इच् चारुम् अस्मै कृणोति ॥ RV_10,160.04a अनुस्पष्टो भवत्य् एषो अस्य यो अस्मै रेवान् न सुनोति सोमम् । RV_10,160.04c निर् अरत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्य् अनानुदिष्टः ॥ RV_10,160.05a अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ । RV_10,160.05c आभूषन्तस् ते सुमतौ नवायां वयम् इन्द्र त्वा शुनं हुवेम ॥ RV_10,161.01a मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजयक्ष्मात् । RV_10,161.01c ग्राहिर् जग्राह यदि वैतद् एनं तस्या इन्द्राग्नी प्र मुमुक्तम् एनम् ॥ RV_10,161.02a यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं नीत एव । RV_10,161.02c तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्षम् एनं शतशारदाय ॥ RV_10,161.03a सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षम् एनम् । RV_10,161.03c शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ॥ RV_10,161.04a शतं जीव शरदो वर्धमानः शतं hemantä छतम् उ वसन्तान् । RV_10,161.04c शतम् इन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमम् पुनर् दुः ॥ RV_10,161.05a आहार्षं त्वाविदं त्वा पुनर् आगाः पुनर्नव । RV_10,161.05c सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते ऽविदम् ॥ RV_10,162.01a ब्रह्मणाग्निः संविदानो रक्षोहा बाधताम् इतः । RV_10,162.01c अमीवा यस् ते गर्भं दुर्णामा योनिम् आशये ॥ RV_10,162.02a यस् ते गर्भम् अमीवा दुर्णामा योनिम् आशये । RV_10,162.02c अग्निष् टम् ब्रह्मणा सह निष् क्रव्यादम् अनीनशत् ॥ RV_10,162.03a यस् ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् । RV_10,162.03c जातं यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,162.04a यस् त ऊरू विहरत्य् अन्तरा दम्पती शये । RV_10,162.04c योनिं यो अन्तर् आरेळ्हि तम् इतो नाशयामसि ॥ RV_10,162.05a यस् त्वा भ्राता पतिर् भूत्वा जारो भूत्वा निपद्यते । RV_10,162.05c प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,162.06a यस् त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते । RV_10,162.06c प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,163.01a अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकाद् अधि । RV_10,163.01c यक्ष्मं शीर्षण्यम् मस्तिष्काज् जिह्वाया वि वृहामि ते ॥ RV_10,163.02a ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । RV_10,163.02c यक्ष्मं दोषण्यम् अंसाभ्याम् बाहुभ्यां वि वृहामि ते ॥ RV_10,163.03a आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् हृदयाद् अधि । RV_10,163.03c यक्ष्मम् मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥ RV_10,163.04a ऊरुभ्यां ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् । RV_10,163.04c यक्ष्मं श्रोणिभ्याम् भासदाद् भंससो वि वृहामि ते ॥ RV_10,163.05a मेहनाद् वनङ्करणाल् लोमभ्यस् ते नखेभ्यः । RV_10,163.05c यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥ RV_10,163.06a अङ्गाद्-अङ्गाल् लोम्नो-लोम्नो जातम् पर्वणि-पर्वणि । RV_10,163.06c यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥ RV_10,164.01a अपेहि मनसस् पते ऽप क्राम परश् चर । RV_10,164.01c परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥ RV_10,164.02a भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । RV_10,164.02c भद्रं वैवस्वते चक्षुर् बहुत्रा जीवतो मनः ॥ RV_10,164.03a यद् आशसा निःशसाभिशसोपारिम जाग्रतो यत् स्वपन्तः । RV_10,164.03c अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु ॥ RV_10,164.04a यद् इन्द्र ब्रह्मणस् पते ऽभिद्रोहं चरामसि । RV_10,164.04c प्रचेता न आङ्गिरसो द्विषताम् पात्व् अंहसः ॥ RV_10,164.05a अजैष्माद्यासनाम चाभूमानागसो वयम् । RV_10,164.05c जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस् तं स ऋच्छतु यो नो द्वेष्टि तम् ऋच्छतु ॥ RV_10,165.01a देवाः कपोत इषितो यद् इच्छन् दूतो निरृत्या इदम् आजगाम । RV_10,165.01c तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥ RV_10,165.02a शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहेषु । RV_10,165.02c अग्निर् हि विप्रो जुषतां हविर् नः परि हेतिः पक्षिणी नो वृणक्तु ॥ RV_10,165.03a हेतिः पक्षिणी न दभात्य् अस्मान् ëÂryÃm पदं कृणुते अग्निधाने । RV_10,165.03c शं नो गोभ्यश् च पुरुषेभ्यश् चास्तु मा नो हिंसीद् इह देवाः कपोतः ॥ RV_10,165.04a यद् उलूको वदति मोघम् एतद् यत् कपोतः पदम् अग्नौ कृणोति । RV_10,165.04c यस्य दूतः प्रहित एष एतत् तस्मै यमाय नमो अस्तु मृत्यवे ॥ RV_10,165.05a ऋचा कपोतं नुदत प्रणोदम् इषम् मदन्तः परि गां नयध्वम् । RV_10,165.05c संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जम् प्र पतात् पतिष्ठः ॥ RV_10,166.01a ऋषभम् मा समानानां सपत्नानां विषासहिम् । RV_10,166.01c हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥ RV_10,166.02a अहम् अस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः । RV_10,166.02c अधः सपत्ना मे पदोर् इमे सर्वे अभिष्ठिताः ॥ RV_10,166.03a अत्रैव वो ऽपि नह्याम्य् उभे आर्त्नी इव ज्यया । RV_10,166.03c वाचस् पते नि षेधेमान् यथा मद् अधरं वदान् ॥ RV_10,166.04a अभिभूर् अहम् आगमं विश्वकर्मेण धाम्ना । RV_10,166.04c आ वश् चित्तम् आ वो व्रतम् आ वो ऽहं समितिं ददे ॥ RV_10,166.05a योगक्षेमं व आदायाहम् भूयासम् उत्तम आ वो मूर्धानम् अक्रमीम् । RV_10,166.05d अधस्पदान् म उद् वदत मण्डूका इवोदकान् मण्डूका उदकाद् इव ॥ RV_10,167.01a तुभ्येदम् इन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि । RV_10,167.01c त्वं रयिम् पुरुवीराम् उ नस् कृधि त्वं तपः परितप्याजयः स्वः ॥ RV_10,167.02a स्वर्जितम् महि मन्दानम् अन्धसो हवामहे परि शक्रं सुतां उप । RV_10,167.02c इमं नो यज्ञम् इह बोध्य् आ गहि स्पृधो जयन्तम् मघवानम् ईमहे ॥ RV_10,167.03a सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेर् अनुमत्या उ शर्मणि । RV_10,167.03c तवाहम् अद्य मघवन्न् उपस्तुतौ धातर् विधातः कलशां अभक्षयम् ॥ RV_10,167.04a प्रसूतो भक्षम् अकरं चराव् अपि स्तोमं चेमम् प्रथमः सूरिर् उन् मृजे । RV_10,167.04c सुते सातेन यद्य् आगमं वाम् प्रति विश्वामित्रजमदग्नी दमे ॥ RV_10,168.01a वातस्य नु महिमानं रथस्य रुजन्न् एति स्तनयन्न् अस्य घोषः । RV_10,168.01c दिविस्पृग् यात्य् अरुणानि कृण्वन्न् उतो एति पृथिव्या रेणुम् अस्यन् ॥ RV_10,168.02a सम् प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः । RV_10,168.02c ताभिः सयुक् सरथं देव ईयते ऽस्य विश्वस्य भुवनस्य राजा ॥ RV_10,168.03a अन्तरिक्षे पथिभिर् ईयमानो न नि विशते कतमच् चनाहः । RV_10,168.03c अपां सखा प्रथमजा ऋतावा क्व स्विज् जातः कुत आ बभूव ॥ RV_10,168.04a आत्मा देवानाम् भुवनस्य गर्भो यथावशं चरति देव एषः । RV_10,168.04c घोषा इद् अस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥ RV_10,169.01a मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् । RV_10,169.01c पीवस्वतीर् जीवधन्याः पिबन्त्व् अवसाय पद्वते रुद्र मृळ ॥ RV_10,169.02a याः सरूपा विरूपा एकरूपा यासाम् अग्निर् इष्ट्या नामानि वेद । RV_10,169.02c या अङ्गिरसस् तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म यच्छ ॥ RV_10,169.03a या देवेषु तन्वम् ऐरयन्त यासां सोमो विश्वा रूपाणि वेद । RV_10,169.03c ता अस्मभ्यम् पयसा पिन्वमानाः प्रजावतीर् इन्द्र गोष्ठे रिरीहि ॥ RV_10,169.04a प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः संविदानः । RV_10,169.04c शिवाः सतीर् उप नो गोष्ठम् आकस् तासां वयम् प्रजया सं सदेम ॥ RV_10,170.01a vibhrì बृहत् पिबतु सोम्यम् मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् । RV_10,170.01c वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥ RV_10,170.02a vibhrì बृहत् सुभृतं वाजसातमं धर्मन् दिवो धरुणे सत्यम् अर्पितम् । RV_10,170.02c अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर् जज्ञे असुरहा सपत्नहा ॥ RV_10,170.03a इदं श्रेष्ठं ज्योतिषां ज्योतिर् उत्तमं विश्वजिद् धनजिद् उच्यते बृहत् । RV_10,170.03c viÓvabhrì भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ RV_10,170.04a विभ्राजञ् ज्योतिषा स्वर् अगच्छो रोचनं दिवः । RV_10,170.04c येनेमा विश्वा भुवनान्य् आभृता विश्वकर्मणा विश्वदेव्यावता ॥ RV_10,171.01a त्वं त्यम् इटतो रथम् इन्द्र प्रावः सुतावतः । RV_10,171.01c अशृणोः सोमिनो हवम् ॥ RV_10,171.02a त्वम् मखस्य दोधतः शिरो ऽव त्वचो भरः । RV_10,171.02c अगच्छः सोमिनो गृहम् ॥ RV_10,171.03a त्वं त्यम् इन्द्र मर्त्यम् आस्त्रबुध्नाय वेन्यम् । RV_10,171.03c मुहुः श्रथ्ना मनस्यवे ॥ RV_10,171.04a त्वं त्यम् इन्द्र सूर्यम् पश्चा सन्तम् पुरस् कृधि । RV_10,171.04c देवानां चित् तिरो वशम् ॥ RV_10,172.01a आ याहि वनसा सह गावः सचन्त वर्तनिं यद् ऊधभिः ॥ RV_10,172.02a आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः ॥ RV_10,172.03a पितुभृतो न तन्तुम् इत् सुदानवः प्रति दध्मो यजामसि ॥ RV_10,172.04a उषा अप स्वसुस् तमः सं वर्तयति वर्तनिं सुजातता ॥ RV_10,173.01a आ त्वाहार्षम् अन्तर् एधि ध्रुवस् तिष्ठाविचाचलिः । RV_10,173.01c विशस् त्वा सर्वा vächantu मा त्वद् rëÂram अधि भ्रशत् ॥ RV_10,173.02a इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः । RV_10,173.02c इन्द्र इवेह ध्रुवस् तिष्ठेह rëÂram उ धारय ॥ RV_10,173.03a इमम् इन्द्रो अदीधरद् ध्रुवं ध्रुवेण हविषा । RV_10,173.03c तस्मै सोमो अधि ब्रवत् तस्मा उ ब्रह्मणस् पतिः ॥ RV_10,173.04a ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । RV_10,173.04c ध्रुवं विश्वम् इदं जगद् ध्रुवो राजा विशाम् अयम् ॥ RV_10,173.05a ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । RV_10,173.05c ध्रुवं त इन्द्रश् चाग्निश् च rëÂraæ धारयतां ध्रुवम् ॥ RV_10,173.06a ध्रुवं ध्रुवेण हविषाभि सोमम् मृशामसि । RV_10,173.06c अथो त इन्द्रः केवलीर् विशो बलिहृतस् करत् ॥ RV_10,174.01a अभीवर्तेन हविषा येनेन्द्रो अभिवावृते । RV_10,174.01c तेनास्मान् ब्रह्मणस् पते ऽभि rëÂrÃya वर्तय ॥ RV_10,174.02a अभिवृत्य सपत्नान् अभि या नो अरातयः । RV_10,174.02c अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥ RV_10,174.03a अभि त्वा देवः सविताभि सोमो अवीवृतत् । RV_10,174.03c अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि ॥ RV_10,174.04a येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः । RV_10,174.04c इदं तद् अक्रि देवा असपत्नः किलाभुवम् ॥ RV_10,174.05a असपत्नः sapatnahÃbhirëÂro विषासहिः । RV_10,174.05c यथाहम् एषाम् भूतानां विराजानि जनस्य च ॥ RV_10,175.01a प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । RV_10,175.01c धूर्षु युज्यध्वं सुनुत ॥ RV_10,175.02a ग्रावाणो अप दुच्छुनाम् अप सेधत दुर्मतिम् । RV_10,175.02c उस्राः कर्तन भेषजम् ॥ RV_10,175.03a ग्रावाण उपरेष्व् आ महीयन्ते सजोषसः । RV_10,175.03c वृष्णे दधतो वृष्ण्यम् ॥ RV_10,175.04a ग्रावाणः सविता नु वो देवः सुवतु धर्मणा । RV_10,175.04c यजमानाय सुन्वते ॥ RV_10,176.01a प्र सूनव ऋभूणाम् बृहन् नवन्त वृजना । RV_10,176.01c क्षामा ये विश्वधायसो ऽश्नन् धेनुं न मातरम् ॥ RV_10,176.02a प्र देवं देव्या धिया भरता जातवेदसम् । RV_10,176.02c हव्या नो वक्षद् आनुषक् ॥ RV_10,176.03a अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते । RV_10,176.03c रथो न योर् अभीवृतो gh­ïÅvä चेतति त्मना ॥ RV_10,176.04a अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः । RV_10,176.04c सहसश् चित् सहीयान् देवो जीवातवे कृतः ॥ RV_10,177.01a पतङ्गम् अक्तम् असुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । RV_10,177.01c समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम् पदम् इच्छन्ति वेधसः ॥ RV_10,177.02a पतङ्गो वाचम् मनसा बिभर्ति तां गन्धर्वो ऽवदद् गर्भे अन्तः । RV_10,177.02c तां द्योतमानां स्वर्यम् मनीषाम् ऋतस्य पदे कवयो नि पान्ति ॥ RV_10,177.03a अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । RV_10,177.03c स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥ RV_10,178.01a त्यम् ऊ षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । RV_10,178.01c अरिष्टनेमिम् पृतनाजम् आशुं स्वस्तये तार्क्ष्यम् इहा हुवेम ॥ RV_10,178.02a इन्द्रस्येव रातिम् आजोहुवानाः स्वस्तये नावम् इवा रुहेम । RV_10,178.02c उर्वी न पृथ्वी बहुले गभीरे मा वाम् एतौ मा परेतौ रिषाम ॥ RV_10,178.03a सद्यश् चिद् यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । RV_10,178.03c सहस्रसाः शतसा अस्य रंहिर् न स्मा वरन्ते युवतिं न शर्याम् ॥ RV_10,179.01a उत् तिष्ठताव पश्यतेन्द्रस्य भागम् ऋत्वियम् । RV_10,179.01c यदि श्रातो जुहोतन यद्य् अश्रातो ममत्तन ॥ RV_10,179.02a श्रातं हविर् ओ ष्व् इन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् । RV_10,179.02c परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥ RV_10,179.03a श्रातम् मन्य ऊधनि श्रातम् अग्नौ सुश्रातम् मन्ये तद् ऋतं नवीयः । RV_10,179.03c माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज् जुषाणः ॥ RV_10,180.01a प्र ससाहिषे पुरुहूत ÓatrƤ ज्येष्ठस् ते शुष्म इह रातिर् अस्तु । RV_10,180.01c इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम् ॥ RV_10,180.02a मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । RV_10,180.02c सृकं संशाय पविम् इन्द्र तिग्मं वि शत्रून् ताळ्हि वि मृधो नुदस्व ॥ RV_10,180.03a इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् । RV_10,180.03c अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उ लोकम् ॥ RV_10,181.01a प्रथश् च यस्य सप्रथश् च नामानुष्टुभस्य हविषो हविर् यत् । RV_10,181.01c धातुर् द्युतानात् सवितुश् च विष्णो रथन्तरम् आ जभारा वसिष्ठः ॥ RV_10,181.02a अविन्दन् ते अतिहितं यद् आसीद् यज्ञस्य धाम परमं गुहा यत् । RV_10,181.02c धातुर् द्युतानात् सवितुश् च विष्णोर् भरद्वाजो बृहद् आ चक्रे अग्नेः ॥ RV_10,181.03a ते ऽविन्दन् मनसा दीध्याना यजु ष्कन्नम् प्रथमं देवयानम् । RV_10,181.03c धातुर् द्युतानात् सवितुश् च विष्णोर् आ सूर्याद् अभरन् घर्मम् एते ॥ RV_10,182.01a बृहस्पतिर् नयतु दुर्गहा तिरः पुनर् नेषद् अघशंसाय मन्म । RV_10,182.01c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,182.02a नराशंसो नो ऽवतु प्रयाजे शं नो अस्त्व् अनुयाजो हवेषु । RV_10,182.02c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,182.03a तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ । RV_10,182.03c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,183.01a अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । RV_10,183.01c इह प्रजाम् इह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥ RV_10,183.02a अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् । RV_10,183.02c उप माम् उच्चा युवतिर् बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥ RV_10,183.03a अहं गर्भम् अदधाम् ओषधीष्व् अहं विश्वेषु भुवनेष्व् अन्तः । RV_10,183.03c अहम् प्रजा अजनयम् पृथिव्याम् अहं जनिभ्यो अपरीषु पुत्रान् ॥ RV_10,184.01a विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । RV_10,184.01c आ सिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते ॥ RV_10,184.02a गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । RV_10,184.02c गर्भं ते अश्विनौ देवाव् आ धत्ताम् पुष्करस्रजा ॥ RV_10,184.03a हिरण्ययी अरणी यं निर्मन्थतो अश्विना । RV_10,184.03c तं ते गर्भं हवामहे दशमे मासि सूतवे ॥ RV_10,185.01a महि त्रीणाम् अवो ऽस्तु द्युक्षम् मित्रस्यार्यम्णः । RV_10,185.01c दुराधर्षं वरुणस्य ॥ RV_10,185.02a नहि तेषाम् अमा चन नाध्वसु वारणेषु । RV_10,185.02c ईशे रिपुर् अघशंसः ॥ RV_10,185.03a यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय । RV_10,185.03c ज्योतिर् यच्छन्त्य् अजस्रम् ॥ RV_10,186.01a वात आ वातु भेषजं शम्भु मयोभु नो हृदे । RV_10,186.01c प्र ण आयूंषि तारिषत् ॥ RV_10,186.02a उत वात पितासि न उत भ्रातोत नः सखा । RV_10,186.02c स नो जीवातवे कृधि ॥ RV_10,186.03a यद् अदो वात ते गृहे ऽमृतस्य निधिर् हितः । RV_10,186.03c ततो नो देहि जीवसे ॥ RV_10,187.01a प्राग्नये वाचम् ईरय वृषभाय क्षितीनाम् । RV_10,187.01c स नः पर्षद् अति द्विषः ॥ RV_10,187.02a यः परस्याः परावतस् तिरो धन्वातिरोचते । RV_10,187.02c स नः पर्षद् अति द्विषः ॥ RV_10,187.03a यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा । RV_10,187.03c स नः पर्षद् अति द्विषः ॥ RV_10,187.04a यो विश्वाभि विपश्यति भुवना सं च पश्यति । RV_10,187.04c स नः पर्षद् अति द्विषः ॥ RV_10,187.05a यो अस्य पारे रजसः शुक्रो अग्निर् अजायत । RV_10,187.05c स नः पर्षद् अति द्विषः ॥ RV_10,188.01a प्र नूनं जातवेदसम् अश्वं हिनोत वाजिनम् । RV_10,188.01c इदं नो बर्हिर् आसदे ॥ RV_10,188.02a अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः । RV_10,188.02c महीम् इयर्मि सुष्टुतिम् ॥ RV_10,188.03a या रुचो जातवेदसो देवत्रा हव्यवाहनीः । RV_10,188.03c ताभिर् नो यज्ञम् इन्वतु ॥ RV_10,189.01a आयं गौः पृश्निर् अक्रमीद् असदन् मातरम् पुरः । RV_10,189.01c पितरं च प्रयन् स्वः ॥ RV_10,189.02a अन्तश् चरति रोचनास्य प्राणाद् अपानती । RV_10,189.02c व्य् अख्यन् महिषो दिवम् ॥ RV_10,189.03a त्रिंशद् धाम वि राजति वाक् पतङ्गाय धीयते । RV_10,189.03c प्रति वस्तोर् अह द्युभिः ॥ RV_10,190.01a ऋतं च सत्यं चाभीद्धात् तपसो ऽध्य् अजायत । RV_10,190.01c ततो रात्र्य् अजायत ततः समुद्रो अर्णवः ॥ RV_10,190.02a समुद्राद् अर्णवाद् अधि संवत्सरो अजायत । RV_10,190.02c अहोरात्राणि विदधद् विश्वस्य मिषतो वशी ॥ RV_10,190.03a सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत् । RV_10,190.03c दिवं च पृथिवीं चान्तरिक्षम् अथो स्वः ॥ RV_10,191.01a सं-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । RV_10,191.01c इळस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥ RV_10,191.02a सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । RV_10,191.02c देवा भागं यथा पूर्वे संजानाना उपासते ॥ RV_10,191.03a समानो मन्त्रः समितिः समानी समानम् मनः सह चित्तम् एषाम् । RV_10,191.03c समानम् मन्त्रम् अभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥ RV_10,191.04a समानी व आकूतिः समाना हृदयानि वः । RV_10,191.04c समानम् अस्तु वो मनो यथा वः सुसहासति ॥