Rgveda Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 1 RV_1,001.01a अग्निम् ईळे पुरोहितं यज्ञस्य देवम् ऋत्विजम् । RV_1,001.01c होतारं रत्नधातमम् ॥ RV_1,001.02a अग्निः पूर्वेभिर् ऋषिभिर् ईड्यो नूतनैर् उत । RV_1,001.02c स देवां एह वक्षति ॥ RV_1,001.03a अग्निना रयिम् अश्नवत् पोषम् एव दिवे-दिवे । RV_1,001.03c यशसं वीरवत्तमम् ॥ RV_1,001.04a अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि । RV_1,001.04c स इद् देवेषु गच्छति ॥ RV_1,001.05a अग्निर् होता कविक्रतुः सत्यश् चित्रश्रवस्तमः । RV_1,001.05c देवो देवेभिर् आ गमत् ॥ RV_1,001.06a यद् अङ्ग दाशुषे त्वम् अग्ने भद्रं करिष्यसि । RV_1,001.06c तवेत् तत् सत्यम् अङ्गिरः ॥ RV_1,001.07a उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् । RV_1,001.07c नमो भरन्त एमसि ॥ RV_1,001.08a राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् । RV_1,001.08c वर्धमानं स्वे दमे ॥ RV_1,001.09a स नः पितेव सूनवे ऽग्ने सूपायनो भव । RV_1,001.09c सचस्वा नः स्वस्तये ॥ RV_1,002.01a वायव् आ याहि दर्शतेमे सोमा अरङ्कृताः । RV_1,002.01c तेषाम् पाहि श्रुधी हवम् ॥ RV_1,002.02a वाय उक्थेभिर् जरन्ते त्वाम् अच्छा जरितारः । RV_1,002.02c सुतसोमा अहर्विदः ॥ RV_1,002.03a वायो तव प्रपृञ्चती धेना जिगाति दाशुषे । RV_1,002.03c उरूची सोमपीतये ॥ RV_1,002.04a इन्द्रवायू इमे सुता उप प्रयोभिर् आ गतम् । RV_1,002.04c इन्दवो वाम् उशन्ति हि ॥ RV_1,002.05a वायव् इन्द्रश् च चेतथः सुतानां वाजिनीवसू । RV_1,002.05c ताव् आ यातम् उप द्रवत् ॥ RV_1,002.06a वायव् इन्द्रश् च सुन्वत आ यातम् उप निष्कृतम् । RV_1,002.06c मक्ष्व् इत्था धिया नरा ॥ RV_1,002.07a मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् । RV_1,002.07c धियं घृताचीं साधन्ता ॥ RV_1,002.08a ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा । RV_1,002.08c क्रतुम् बृहन्तम् आशाथे ॥ RV_1,002.09a कवी नो मित्रावरुणा तुविजाता उरुक्षया । RV_1,002.09c दक्षं दधाते अपसम् ॥ RV_1,003.01a अश्विना यज्वरीर् इषो द्रवत्पाणी शुभस् पती । RV_1,003.01c पुरुभुजा चनस्यतम् ॥ RV_1,003.02a अश्विना पुरुदंससा नरा शवीरया धिया । RV_1,003.02c धिष्ण्या वनतं गिरः ॥ RV_1,003.03a दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । RV_1,003.03c आ यातं रुद्रवर्तनी ॥ RV_1,003.04a इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । RV_1,003.04c अण्वीभिस् तना पूतासः ॥ RV_1,003.05a इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । RV_1,003.05c उप ब्रह्माणि वाघतः ॥ RV_1,003.06a इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । RV_1,003.06c सुते दधिष्व नश् चनः ॥ RV_1,003.07a ओमासश् चर्षणीधृतो विश्वे देवास आ गत । RV_1,003.07c दाश्वांसो दाशुषः सुतम् ॥ RV_1,003.08a विश्वे देवासो अप्तुरः सुतम् आ गन्त तूर्णयः । RV_1,003.08c उस्रा इव स्वसराणि ॥ RV_1,003.09a विश्वे देवासो अस्रिध एहिमायासो अद्रुहः । RV_1,003.09c मेधं जुषन्त वह्नयः ॥ RV_1,003.10a पावका नः सरस्वती वाजेभिर् वाजिनीवती । RV_1,003.10c यज्ञं वष्टु धियावसुः ॥ RV_1,003.11a चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । RV_1,003.11c यज्ञं दधे सरस्वती ॥ RV_1,003.12a महो अर्णः सरस्वती प्र चेतयति केतुना । RV_1,003.12c धियो विश्वा वि राजति ॥ RV_1,004.01a सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे । RV_1,004.01c जुहूमसि द्यवि-द्यवि ॥ RV_1,004.02a उप नः सवना गहि सोमस्य सोमपाः पिब । RV_1,004.02c गोदा इद् रेवतो मदः ॥ RV_1,004.03a अथा ते अन्तमानां विद्याम सुमतीनाम् । RV_1,004.03c मा नो अति ख्य आ गहि ॥ RV_1,004.04a परेहि विग्रम् अस्तृतम् इन्द्रम् पृच्छा विपश्चितम् । RV_1,004.04c यस् ते सखिभ्य आ वरम् ॥ RV_1,004.05a उत ब्रुवन्तु नो निदो निर् अन्यतश् चिद् आरत । RV_1,004.05c दधाना इन्द्र इद् दुवः ॥ RV_1,004.06a उत नः सुभगां अरिर् वोचेयुर् दस्म कृष्टयः । RV_1,004.06c स्यामेद् इन्द्रस्य शर्मणि ॥ RV_1,004.07a एम् आशुम् आशवे भर यज्ञश्रियं नृमादनम् । RV_1,004.07c पतयन् मन्दयत्सखम् ॥ RV_1,004.08a अस्य पीत्वा शतक्रतो घनो वृत्राणाम् अभवः । RV_1,004.08c प्रावो वाजेषु वाजिनम् ॥ RV_1,004.09a तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । RV_1,004.09c धनानाम् इन्द्र सातये ॥ RV_1,004.10a यो रायो ऽवनिर् महान् सुपारः सुन्वतः सखा । RV_1,004.10c तस्मा इन्द्राय गायत ॥ RV_1,005.01a आ त्व् एता नि षीदतेन्द्रम् अभि प्र गायत । RV_1,005.01c सखाय स्तोमवाहसः ॥ RV_1,005.02a पुरूतमम् पुरूणाम् ईशानं वार्याणाम् । RV_1,005.02c इन्द्रं सोमे सचा सुते ॥ RV_1,005.03a स घा नो योग आ भुवत् स राये स पुरन्ध्याम् । RV_1,005.03c गमद् वाजेभिर् आ स नः ॥ RV_1,005.04a यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । RV_1,005.04c तस्मा इन्द्राय गायत ॥ RV_1,005.05a सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । RV_1,005.05c सोमासो दध्याशिरः ॥ RV_1,005.06a त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः । RV_1,005.06c इन्द्र ज्यैष्ठ्याय सुक्रतो ॥ RV_1,005.07a आ त्वा विशन्त्व् आशवः सोमास इन्द्र गिर्वणः । RV_1,005.07c शं ते सन्तु प्रचेतसे ॥ RV_1,005.08a त्वां स्तोमा अवीवृधन् त्वाम् उक्था शतक्रतो । RV_1,005.08c त्वां वर्धन्तु नो गिरः ॥ RV_1,005.09a अक्षितोतिः सनेद् इमं वाजम् इन्द्रः सहस्रिणम् । RV_1,005.09c यस्मिन् विश्वानि पौंस्या ॥ RV_1,005.10a मा नो मर्ता अभि द्रुहन् तनूनाम् इन्द्र गिर्वणः । RV_1,005.10c ईशानो यवया वधम् ॥ RV_1,006.01a युञ्जन्ति ब्रध्नम् अरुषं चरन्तम् परि तस्थुषः । RV_1,006.01c रोचन्ते रोचना दिवि ॥ RV_1,006.02a युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । RV_1,006.02c शोणा धृष्णू नृवाहसा ॥ RV_1,006.03a केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । RV_1,006.03c सम् उषद्भिर् अजायथाः ॥ RV_1,006.04a आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे । RV_1,006.04c दधाना नाम यज्ञियम् ॥ RV_1,006.05a वीळु चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः । RV_1,006.05c अविन्द उस्रिया अनु ॥ RV_1,006.06a देवयन्तो यथा मतिम् अच्छा विदद्वसुं गिरः । RV_1,006.06c महाम् अनूषत श्रुतम् ॥ RV_1,006.07a इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । RV_1,006.07c मन्दू समानवर्चसा ॥ RV_1,006.08a अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति । RV_1,006.08c गणैर् इन्द्रस्य काम्यैः ॥ RV_1,006.09a अतः परिज्मन्न् आ गहि दिवो वा रोचनाद् अधि । RV_1,006.09c सम् अस्मिन्न् ऋञ्जते गिरः ॥ RV_1,006.10a इतो वा सातिम् ईमहे दिवो वा पार्थिवाद् अधि । RV_1,006.10c इन्द्रम् महो वा रजसः ॥ RV_1,007.01a इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । RV_1,007.01c इन्द्रं वाणीर् अनूषत ॥ RV_1,007.02a इन्द्र इद् धर्योः सचा सम्मिश्ल आ वचोयुजा । RV_1,007.02c इन्द्रो वज्री हिरण्ययः ॥ RV_1,007.03a इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि । RV_1,007.03c वि गोभिर् अद्रिम् ऐरयत् ॥ RV_1,007.04a इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च । RV_1,007.04c उग्र उग्राभिर् ऊतिभिः ॥ RV_1,007.05a इन्द्रं वयम् महाधन इन्द्रम् अर्भे हवामहे । RV_1,007.05c युजं वृत्रेषु वज्रिणम् ॥ RV_1,007.06a स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि । RV_1,007.06c अस्मभ्यम् अप्रतिष्कुतः ॥ RV_1,007.07a तुञ्जे-तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः । RV_1,007.07c न विन्धे अस्य सुष्टुतिम् ॥ RV_1,007.08a वृषा यूथेव वंसगः कृष्टीर् इयर्त्य् ओजसा । RV_1,007.08c ईशानो अप्रतिष्कुतः ॥ RV_1,007.09a य एकश् चर्षणीनां वसूनाम् इरज्यति । RV_1,007.09c इन्द्रः पञ्च क्षितीनाम् ॥ RV_1,007.10a इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः । RV_1,007.10c अस्माकम् अस्तु केवलः ॥ RV_1,008.01a एन्द्र सानसिं रयिं सजित्वानं सदासहम् । RV_1,008.01c वर्षिष्ठम् ऊतये भर ॥ RV_1,008.02a नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै । RV_1,008.02c त्वोतासो न्य् अर्वता ॥ RV_1,008.03a इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि । RV_1,008.03c जयेम सं युधि स्पृधः ॥ RV_1,008.04a वयं शूरेभिर् अस्तृभिर् इन्द्र त्वया युजा वयम् । RV_1,008.04c सासह्याम पृतन्यतः ॥ RV_1,008.05a महां इन्द्रः परश् च नु महित्वम् अस्तु वज्रिणे । RV_1,008.05c द्यौर् न प्रथिना शवः ॥ RV_1,008.06a समोहे वा य आशत नरस् तोकस्य सनितौ । RV_1,008.06c विप्रासो वा धियायवः ॥ RV_1,008.07a यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । RV_1,008.07c उर्वीर् आपो न काकुदः ॥ RV_1,008.08a एवा ह्य् अस्य सूनृता विरप्शी गोमती मही । RV_1,008.08c पक्वा शाखा न दाशुषे ॥ RV_1,008.09a एवा हि ते विभूतय ऊतय इन्द्र मावते । RV_1,008.09c सद्यश् चित् सन्ति दाशुषे ॥ RV_1,008.10a एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या । RV_1,008.10c इन्द्राय सोमपीतये ॥ RV_1,009.01a इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः । RV_1,009.01c महां अभिष्टिर् ओजसा ॥ RV_1,009.02a एम् एनं सृजता सुते मन्दिम् इन्द्राय मन्दिने । RV_1,009.02c चक्रिं विश्वानि चक्रये ॥ RV_1,009.03a मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर् विश्वचर्षणे । RV_1,009.03c सचैषु सवनेष्व् आ ॥ RV_1,009.04a असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उद् अहासत । RV_1,009.04c अजोषा वृषभम् पतिम् ॥ RV_1,009.05a सं चोदय चित्रम् अर्वाग् राध इन्द्र वरेण्यम् । RV_1,009.05c असद् इत् ते विभु प्रभु ॥ RV_1,009.06a अस्मान् सु तत्र चोदयेन्द्र राये रभस्वतः । RV_1,009.06c तुविद्युम्न यशस्वतः ॥ RV_1,009.07a सं गोमद् इन्द्र वाजवद् अस्मे पृथु श्रवो बृहत् । RV_1,009.07c विश्वायुर् धेह्य् अक्षितम् ॥ RV_1,009.08a अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् । RV_1,009.08c इन्द्र ता रथिनीर् इषः ॥ RV_1,009.09a वसोर् इन्द्रं वसुपतिं गीर्भिर् गृणन्त ऋग्मियम् । RV_1,009.09c होम गन्तारम् ऊतये ॥ RV_1,009.10a सुते-सुते न्योकसे बृहद् बृहत एद् अरिः । RV_1,009.10c इन्द्राय शूषम् अर्चति ॥ RV_1,010.01a गायन्ति त्वा गायत्रिणो ऽर्चन्त्य् अर्कम् अर्किणः । RV_1,010.01c ब्रह्माणस् त्वा शतक्रत उद् वंशम् इव येमिरे ॥ RV_1,010.02a यत् सानोः सानुम् आरुहद् भूर्य् अस्पष्ट कर्त्वम् । RV_1,010.02c तद् इन्द्रो अर्थं चेतति यूथेन वृष्णिर् एजति ॥ RV_1,010.03a युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । RV_1,010.03c अथा न इन्द्र सोमपा गिराम् उपश्रुतिं चर ॥ RV_1,010.04a एहि स्तोमां अभि स्वराभि गृणीह्य् आ रुव । RV_1,010.04c ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥ RV_1,010.05a उक्थम् इन्द्राय शंस्यं वर्धनम् पुरुनिष्षिधे । RV_1,010.05c शक्रो यथा सुतेषु णो रारणत् सख्येषु च ॥ RV_1,010.06a तम् इत् सखित्व ईमहे तं राये तं सुवीर्ये । RV_1,010.06c स शक्र उत नः शकद् इन्द्रो वसु दयमानः ॥ RV_1,010.07a सुविवृतं सुनिरजम् इन्द्र त्वादातम् इद् यशः । RV_1,010.07c गवाम् अप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥ RV_1,010.08a नहि त्वा रोदसी उभे ऋघायमाणम् इन्वतः । RV_1,010.08c जेषः स्वर्वतीर् अपः सं गा अस्मभ्यं धूनुहि ॥ RV_1,010.09a आश्रुत्कर्ण श्रुधी हवं नू चिद् दधिष्व मे गिरः । RV_1,010.09c इन्द्र स्तोमम् इमम् मम कृष्वा युजश् चिद् अन्तरम् ॥ RV_1,010.10a विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् । RV_1,010.10c वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥ RV_1,010.11a आ तू न इन्द्र कौशिक मन्दसानः सुतम् पिब । RV_1,010.11c नव्यम् आयुः प्र सू तिर कृधी सहस्रसाम् ऋषिम् ॥ RV_1,010.12a परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । RV_1,010.12c वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥ RV_1,011.01a इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः । RV_1,011.01c रथीतमं रथीनां वाजानां सत्पतिम् पतिम् ॥ RV_1,011.02a सख्ये त इन्द्र वाजिनो मा भेम शवसस् पते । RV_1,011.02c त्वाम् अभि प्र णोनुमो जेतारम् अपराजितम् ॥ RV_1,011.03a पूर्वीर् इन्द्रस्य रातयो न वि दस्यन्त्य् ऊतयः । RV_1,011.03c यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥ RV_1,011.04a पुराम् भिन्दुर् युवा कविर् अमितौजा अजायत । RV_1,011.04c इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥ RV_1,011.05a त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम् । RV_1,011.05c त्वां देवा अबिभ्युषस् तुज्यमानास आविषुः ॥ RV_1,011.06a तवाहं शूर रातिभिः प्रत्य् आयं सिन्धुम् आवदन् । RV_1,011.06c उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारवः ॥ RV_1,011.07a मायाभिर् इन्द्र मायिनं त्वं शुष्णम् अवातिरः । RV_1,011.07c विदुष् टे तस्य मेधिरास् तेषां श्रवांस्य् उत् तिर ॥ RV_1,011.08a इन्द्रम् ईशानम् ओजसाभि स्तोमा अनूषत । RV_1,011.08c सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ RV_1,012.01a अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । RV_1,012.01c अस्य यज्ञस्य सुक्रतुम् ॥ RV_1,012.02a अग्निम्-अग्निं हवीमभिः सदा हवन्त विश्पतिम् । RV_1,012.02c हव्यवाहम् पुरुप्रियम् ॥ RV_1,012.03a अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे । RV_1,012.03c असि होता न ईड्यः ॥ RV_1,012.04a तां उशतो वि बोधय यद् अग्ने यासि दूत्यम् । RV_1,012.04c देवैर् आ सत्सि बर्हिषि ॥ RV_1,012.05a घृताहवन दीदिवः प्रति ष्म रिषतो दह । RV_1,012.05c अग्ने त्वं रक्षस्विनः ॥ RV_1,012.06a अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा । RV_1,012.06c हव्यवाड् जुह्वास्यः ॥ RV_1,012.07a कविम् अग्निम् उप स्तुहि सत्यधर्माणम् अध्वरे । RV_1,012.07c देवम् अमीवचातनम् ॥ RV_1,012.08a यस् त्वाम् अग्ने हविष्पतिर् दूतं देव सपर्यति । RV_1,012.08c तस्य स्म प्राविता भव ॥ RV_1,012.09a यो अग्निं देववीतये हविष्मां आविवासति । RV_1,012.09c तस्मै पावक मृळय ॥ RV_1,012.10a स नः पावक दीदिवो ऽग्ने देवां इहा वह । RV_1,012.10c उप यज्ञं हविश् च नः ॥ RV_1,012.11a स न स्तवान आ भर गायत्रेण नवीयसा । RV_1,012.11c रयिं वीरवतीम् इषम् ॥ RV_1,012.12a अग्ने शुक्रेण शोचिषा विश्वाभिर् देवहूतिभिः । RV_1,012.12c इमं स्तोमं जुषस्व नः ॥ RV_1,013.01a सुसमिद्धो न आ वह देवां अग्ने हविष्मते । RV_1,013.01c होतः पावक यक्षि च ॥ RV_1,013.02a मधुमन्तं तनूनपाद् यज्ञं देवेषु नः कवे । RV_1,013.02c अद्या कृणुहि वीतये ॥ RV_1,013.03a नराशंसम् इह प्रियम् अस्मिन् यज्ञ उप ह्वये । RV_1,013.03c मधुजिह्वं हविष्कृतम् ॥ RV_1,013.04a अग्ने सुखतमे रथे देवां ईळित आ वह । RV_1,013.04c असि होता मनुर्हितः ॥ RV_1,013.05a स्तृणीत बर्हिर् आनुषग् घृतपृष्ठम् मनीषिणः । RV_1,013.05c यत्रामृतस्य चक्षणम् ॥ RV_1,013.06a वि श्रयन्ताम् ऋतावृधो द्वारो देवीर् असश्चतः । RV_1,013.06c अद्या नूनं च यष्टवे ॥ RV_1,013.07a नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये । RV_1,013.07c इदं नो बर्हिर् आसदे ॥ RV_1,013.08a ता सुजिह्वा उप ह्वये होतारा दैव्या कवी । RV_1,013.08c यज्ञं नो यक्षताम् इमम् ॥ RV_1,013.09a इळा सरस्वती मही तिस्रो देवीर् मयोभुवः । RV_1,013.09c बर्हिः सीदन्त्व् अस्रिधः ॥ RV_1,013.10a इह त्वष्टारम् अग्रियं विश्वरूपम् उप ह्वये । RV_1,013.10c अस्माकम् अस्तु केवलः ॥ RV_1,013.11a अव सृजा वनस्पते देव देवेभ्यो हविः । RV_1,013.11c प्र दातुर् अस्तु चेतनम् ॥ RV_1,013.12a स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे । RV_1,013.12c तत्र देवां उप ह्वये ॥ RV_1,014.01a ऐभिर् अग्ने दुवो गिरो विश्वेभिः सोमपीतये । RV_1,014.01c देवेभिर् याहि यक्षि च ॥ RV_1,014.02a आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः । RV_1,014.02c देवेभिर् अग्न आ गहि ॥ RV_1,014.03a इन्द्रवायू बृहस्पतिम् मित्राग्निम् पूषणम् भगम् । RV_1,014.03c आदित्यान् मारुतं गणम् ॥ RV_1,014.04a प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः । RV_1,014.04c द्रप्सा मध्वश् चमूषदः ॥ RV_1,014.05a ईळते त्वाम् अवस्यवः कण्वासो वृक्तबर्हिषः । RV_1,014.05c हविष्मन्तो अरङ्कृतः ॥ RV_1,014.06a घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः । RV_1,014.06c आ देवान् सोमपीतये ॥ RV_1,014.07a तान् यजत्रां ऋतावृधो ऽग्ने पत्नीवतस् कृधि । RV_1,014.07c मध्वः सुजिह्व पायय ॥ RV_1,014.08a ये यजत्रा य ईड्यास् ते ते पिबन्तु जिह्वया । RV_1,014.08c मधोर् अग्ने वषट्कृति ॥ RV_1,014.09a आकीं सूर्यस्य रोचनाद् विश्वान् देवां उषर्बुधः । RV_1,014.09c विप्रो होतेह वक्षति ॥ RV_1,014.10a विश्वेभिः सोम्यम् मध्व् अग्न इन्द्रेण वायुना । RV_1,014.10c पिबा मित्रस्य धामभिः ॥ RV_1,014.11a त्वं होता मनुर्हितो ऽग्ने यज्ञेषु सीदसि । RV_1,014.11c सेमं नो अध्वरं यज ॥ RV_1,014.12a युक्ष्वा ह्य् अरुषी रथे हरितो देव रोहितः । RV_1,014.12c ताभिर् देवां इहा वह ॥ RV_1,015.01a इन्द्र सोमम् पिब ऋतुना त्वा विशन्त्व् इन्दवः । RV_1,015.01c मत्सरासस् तदोकसः ॥ RV_1,015.02a मरुतः पिबत ऋतुना पोत्राद् यज्ञम् पुनीतन । RV_1,015.02c यूयं हि ष्ठा सुदानवः ॥ RV_1,015.03a अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना । RV_1,015.03c त्वं हि रत्नधा असि ॥ RV_1,015.04a अग्ने देवां इहा वह सादया योनिषु त्रिषु । RV_1,015.04c परि भूष पिब ऋतुना ॥ RV_1,015.05a ब्राह्मणाद् इन्द्र राधसः पिबा सोमम् ऋतूंर् अनु । RV_1,015.05c तवेद् धि सख्यम् अस्तृतम् ॥ RV_1,015.06a युवं दक्षं धृतव्रत मित्रावरुण दूळभम् । RV_1,015.06c ऋतुना यज्ञम् आशाथे ॥ RV_1,015.07a द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे । RV_1,015.07c यज्ञेषु देवम् ईळते ॥ RV_1,015.08a द्रविणोदा ददातु नो वसूनि यानि शृण्विरे । RV_1,015.08c देवेषु ता वनामहे ॥ RV_1,015.09a द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । RV_1,015.09c नेष्ट्राद् ऋतुभिर् इष्यत ॥ RV_1,015.10a यत् त्वा तुरीयम् ऋतुभिर् द्रविणोदो यजामहे । RV_1,015.10c अध स्मा नो ददिर् भव ॥ RV_1,015.11a अश्विना पिबतम् मधु दीद्यग्नी शुचिव्रता । RV_1,015.11c ऋतुना यज्ञवाहसा ॥ RV_1,015.12a गार्हपत्येन सन्त्य ऋतुना यज्ञनीर् असि । RV_1,015.12c देवान् देवयते यज ॥ RV_1,016.01a आ त्वा वहन्तु हरयो वृषणं सोमपीतये । RV_1,016.01c इन्द्र त्वा सूरचक्षसः ॥ RV_1,016.02a इमा धाना घृतस्नुवो हरी इहोप वक्षतः । RV_1,016.02c इन्द्रं सुखतमे रथे ॥ RV_1,016.03a इन्द्रम् प्रातर् हवामह इन्द्रम् प्रयत्य् अध्वरे । RV_1,016.03c इन्द्रं सोमस्य पीतये ॥ RV_1,016.04a उप नः सुतम् आ गहि हरिभिर् इन्द्र केशिभिः । RV_1,016.04c सुते हि त्वा हवामहे ॥ RV_1,016.05a सेमं न स्तोमम् आ गह्य् उपेदं सवनं सुतम् । RV_1,016.05c गौरो न तृषितः पिब ॥ RV_1,016.06a इमे सोमास इन्दवः सुतासो अधि बर्हिषि । RV_1,016.06c तां इन्द्र सहसे पिब ॥ RV_1,016.07a अयं ते स्तोमो अग्रियो हृदिस्पृग् अस्तु शन्तमः । RV_1,016.07c अथा सोमं सुतम् पिब ॥ RV_1,016.08a विश्वम् इत् सवनं सुतम् इन्द्रो मदाय गच्छति । RV_1,016.08c वृत्रहा सोमपीतये ॥ RV_1,016.09a सेमं नः कामम् आ पृण गोभिर् अश्वैः शतक्रतो । RV_1,016.09c स्तवाम त्वा स्वाध्यः ॥ RV_1,017.01a इन्द्रावरुणयोर् अहं सम्राजोर् अव आ वृणे । RV_1,017.01c ता नो मृळात ईदृशे ॥ RV_1,017.02a गन्तारा हि स्थो ऽवसे हवं विप्रस्य मावतः । RV_1,017.02c धर्तारा चर्षणीनाम् ॥ RV_1,017.03a अनुकामं तर्पयेथाम् इन्द्रावरुण राय आ । RV_1,017.03c ता वां नेदिष्ठम् ईमहे ॥ RV_1,017.04a युवाकु हि शचीनां युवाकु सुमतीनाम् । RV_1,017.04c भूयाम वाजदाव्नाम् ॥ RV_1,017.05a इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् । RV_1,017.05c क्रतुर् भवत्य् उक्थ्यः ॥ RV_1,017.06a तयोर् इद् अवसा वयं सनेम नि च धीमहि । RV_1,017.06c स्याद् उत प्ररेचनम् ॥ RV_1,017.07a इन्द्रावरुण वाम् अहं हुवे चित्राय राधसे । RV_1,017.07c अस्मान् सु जिग्युषस् कृतम् ॥ RV_1,017.08a इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्व् आ । RV_1,017.08c अस्मभ्यं शर्म यच्छतम् ॥ RV_1,017.09a प्र वाम् अश्नोतु सुष्टुतिर् इन्द्रावरुण यां हुवे । RV_1,017.09c याम् ऋधाथे सधस्तुतिम् ॥ RV_1,018.01a सोमानं स्वरणं कृणुहि ब्रह्मणस् पते । RV_1,018.01c कक्षीवन्तं य औशिजः ॥ RV_1,018.02a यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः । RV_1,018.02c स नः सिषक्तु यस् तुरः ॥ RV_1,018.03a मा नः शंसो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । RV_1,018.03c रक्षा णो ब्रह्मणस् पते ॥ RV_1,018.04a स घा वीरो न रिष्यति यम् इन्द्रो ब्रह्मणस् पतिः । RV_1,018.04c सोमो हिनोति मर्त्यम् ॥ RV_1,018.05a त्वं तम् ब्रह्मणस् पते सोम इन्द्रश् च मर्त्यम् । RV_1,018.05c दक्षिणा पात्व् अंहसः ॥ RV_1,018.06a सदसस् पतिम् अद्भुतम् प्रियम् इन्द्रस्य काम्यम् । RV_1,018.06c सनिम् मेधाम् अयासिषम् ॥ RV_1,018.07a यस्माद् ऋते न सिध्यति यज्ञो विपश्चितश् चन । RV_1,018.07c स धीनां योगम् इन्वति ॥ RV_1,018.08a आद् ऋध्नोति हविष्कृतिम् प्राञ्चं कृणोत्य् अध्वरम् । RV_1,018.08c होत्रा देवेषु गच्छति ॥ RV_1,018.09a नराशंसं सुधृष्टमम् अपश्यं सप्रथस्तमम् । RV_1,018.09c दिवो न सद्ममखसम् ॥ RV_1,019.01a प्रति त्यं चारुम् अध्वरं गोपीथाय प्र हूयसे । RV_1,019.01c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.02a नहि देवो न मर्त्यो महस् तव क्रतुम् परः । RV_1,019.02c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.03a ये महो रजसो विदुर् विश्वे देवासो अद्रुहः । RV_1,019.03c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.04a य उग्रा अर्कम् आनृचुर् अनाधृष्टास ओजसा । RV_1,019.04c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.05a ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः । RV_1,019.05c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.06a ये नाकस्याधि रोचने दिवि देवास आसते । RV_1,019.06c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.07a य ईङ्खयन्ति पर्वतान् तिरः समुद्रम् अर्णवम् । RV_1,019.07c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.08a आ ये तन्वन्ति रश्मिभिस् तिरः समुद्रम् ओजसा । RV_1,019.08c मरुद्भिर् अग्न आ गहि ॥ RV_1,019.09a अभि त्वा पूर्वपीतये सृजामि सोम्यम् मधु । RV_1,019.09c मरुद्भिर् अग्न आ गहि ॥ RV_1,020.01a अयं देवाय जन्मने स्तोमो विप्रेभिर् आसया । RV_1,020.01c अकारि रत्नधातमः ॥ RV_1,020.02a य इन्द्राय वचोयुजा ततक्षुर् मनसा हरी । RV_1,020.02c शमीभिर् यज्ञम् आशत ॥ RV_1,020.03a तक्षन् नासत्याभ्याम् परिज्मानं सुखं रथम् । RV_1,020.03c तक्षन् धेनुं सबर्दुघाम् ॥ RV_1,020.04a युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः । RV_1,020.04c ऋभवो विष्ट्य् अक्रत ॥ RV_1,020.05a सं वो मदासो अग्मतेन्द्रेण च मरुत्वता । RV_1,020.05c आदित्येभिश् च राजभिः ॥ RV_1,020.06a उत त्यं चमसं नवं त्वष्टुर् देवस्य निष्कृतम् । RV_1,020.06c अकर्त चतुरः पुनः ॥ RV_1,020.07a ते नो रत्नानि धत्तन त्रिर् आ साप्तानि सुन्वते । RV_1,020.07c एकम्-एकं सुशस्तिभिः ॥ RV_1,020.08a अधारयन्त वह्नयो ऽभजन्त सुकृत्यया । RV_1,020.08c भागं देवेषु यज्ञियम् ॥ RV_1,021.01a इहेन्द्राग्नी उप ह्वये तयोर् इत् स्तोमम् उश्मसि । RV_1,021.01c ता सोमं सोमपातमा ॥ RV_1,021.02a ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः । RV_1,021.02c ता गायत्रेषु गायत ॥ RV_1,021.03a ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे । RV_1,021.03c सोमपा सोमपीतये ॥ RV_1,021.04a उग्रा सन्ता हवामह उपेदं सवनं सुतम् । RV_1,021.04c इन्द्राग्नी एह गच्छताम् ॥ RV_1,021.05a ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् । RV_1,021.05c अप्रजाः सन्त्व् अत्रिणः ॥ RV_1,021.06a तेन सत्येन जागृतम् अधि प्रचेतुने पदे । RV_1,021.06c इन्द्राग्नी शर्म यच्छतम् ॥ RV_1,022.01a प्रातर्युजा वि बोधयाश्विनाव् एह गच्छताम् । RV_1,022.01c अस्य सोमस्य पीतये ॥ RV_1,022.02a या सुरथा रथीतमोभा देवा दिविस्पृशा । RV_1,022.02c अश्विना ता हवामहे ॥ RV_1,022.03a या वां कशा मधुमत्य् अश्विना सूनृतावती । RV_1,022.03c तया यज्ञम् मिमिक्षतम् ॥ RV_1,022.04a नहि वाम् अस्ति दूरके यत्रा रथेन गच्छथः । RV_1,022.04c अश्विना सोमिनो गृहम् ॥ RV_1,022.05a हिरण्यपाणिम् ऊतये सवितारम् उप ह्वये । RV_1,022.05c स चेत्ता देवता पदम् ॥ RV_1,022.06a अपां नपातम् अवसे सवितारम् उप स्तुहि । RV_1,022.06c तस्य व्रतान्य् उश्मसि ॥ RV_1,022.07a विभक्तारं हवामहे वसोश् चित्रस्य राधसः । RV_1,022.07c सवितारं नृचक्षसम् ॥ RV_1,022.08a सखाय आ नि षीदत सविता स्तोम्यो नु नः । RV_1,022.08c दाता राधांसि शुम्भति ॥ RV_1,022.09a अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप । RV_1,022.09c त्वष्टारं सोमपीतये ॥ RV_1,022.10a आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् । RV_1,022.10c वरूत्रीं धिषणां वह ॥ RV_1,022.11a अभि नो देवीर् अवसा महः शर्मणा नृपत्नीः । RV_1,022.11c अच्छिन्नपत्राः सचन्ताम् ॥ RV_1,022.12a इहेन्द्राणीम् उप ह्वये वरुणानीं स्वस्तये । RV_1,022.12c अग्नायीं सोमपीतये ॥ RV_1,022.13a मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । RV_1,022.13c पिपृतां नो भरीमभिः ॥ RV_1,022.14a तयोर् इद् घृतवत् पयो विप्रा रिहन्ति धीतिभिः । RV_1,022.14c गन्धर्वस्य ध्रुवे पदे ॥ RV_1,022.15a स्योना पृथिवि भवानृक्षरा निवेशनी । RV_1,022.15c यच्छा नः शर्म सप्रथः ॥ RV_1,022.16a अतो देवा अवन्तु नो यतो विष्णुर् विचक्रमे । RV_1,022.16c पृथिव्याः सप्त धामभिः ॥ RV_1,022.17a इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् । RV_1,022.17c समूळ्हम् अस्य पांसुरे ॥ RV_1,022.18a त्रीणि पदा वि चक्रमे विष्णुर् गोपा अदाभ्यः । RV_1,022.18c अतो धर्माणि धारयन् ॥ RV_1,022.19a विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । RV_1,022.19c इन्द्रस्य युज्यः सखा ॥ RV_1,022.20a तद् विष्णोः परमम् पदं सदा पश्यन्ति सूरयः । RV_1,022.20c दिवीव चक्षुर् आततम् ॥ RV_1,022.21a तद् विप्रासो विपन्यवो जागृवांसः सम् इन्धते । RV_1,022.21c विष्णोर् यत् परमम् पदम् ॥ RV_1,023.01a तीव्राः सोमास आ गह्य् आशीर्वन्तः सुता इमे । RV_1,023.01c वायो तान् प्रस्थितान् पिब ॥ RV_1,023.02a उभा देवा दिविस्पृशेन्द्रवायू हवामहे । RV_1,023.02c अस्य सोमस्य पीतये ॥ RV_1,023.03a इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये । RV_1,023.03c सहस्राक्षा धियस् पती ॥ RV_1,023.04a मित्रं वयं हवामहे वरुणं सोमपीतये । RV_1,023.04c जज्ञाना पूतदक्षसा ॥ RV_1,023.05a ऋतेन याव् ऋतावृधाव् ऋतस्य ज्योतिषस् पती । RV_1,023.05c ता मित्रावरुणा हुवे ॥ RV_1,023.06a वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः । RV_1,023.06c करतां नः सुराधसः ॥ RV_1,023.07a मरुत्वन्तं हवामह इन्द्रम् आ सोमपीतये । RV_1,023.07c सजूर् गणेन तृम्पतु ॥ RV_1,023.08a इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । RV_1,023.08c विश्वे मम श्रुता हवम् ॥ RV_1,023.09a हत वृत्रं सुदानव इन्द्रेण सहसा युजा । RV_1,023.09c मा नो दुःशंस ईशत ॥ RV_1,023.10a विश्वान् देवान् हवामहे मरुतः सोमपीतये । RV_1,023.10c उग्रा हि पृश्निमातरः ॥ RV_1,023.11a जयताम् इव तन्यतुर् मरुताम् एति धृष्णुया । RV_1,023.11c यच् छुभं याथना नरः ॥ RV_1,023.12a हस्काराद् विद्युतस् पर्य् अतो जाता अवन्तु नः । RV_1,023.12c मरुतो मृळयन्तु नः ॥ RV_1,023.13a आ पूषञ् चित्रबर्हिषम् आघृणे धरुणं दिवः । RV_1,023.13c आजा नष्टं यथा पशुम् ॥ RV_1,023.14a पूषा राजानम् आघृणिर् अपगूळ्हं गुहा हितम् । RV_1,023.14c अविन्दच् चित्रबर्हिषम् ॥ RV_1,023.15a उतो स मह्यम् इन्दुभिः षड् युक्तां अनुसेषिधत् । RV_1,023.15c गोभिर् यवं न चर्कृषत् ॥ RV_1,023.16a अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम् । RV_1,023.16c पृञ्चतीर् मधुना पयः ॥ RV_1,023.17a अमूर् या उप सूर्ये याभिर् वा सूर्यः सह । RV_1,023.17c ता नो हिन्वन्त्व् अध्वरम् ॥ RV_1,023.18a अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः । RV_1,023.18c सिन्धुभ्यः कर्त्वं हविः ॥ RV_1,023.19a अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तये । RV_1,023.19c देवा भवत वाजिनः ॥ RV_1,023.20a अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । RV_1,023.20c अग्निं च विश्वशम्भुवम् आपश् च विश्वभेषजीः ॥ RV_1,023.21a आपः पृणीत भेषजं वरूथं तन्वे मम । RV_1,023.21c ज्योक् च सूर्यं दृशे ॥ RV_1,023.22a इदम् आपः प्र वहत यत् किं च दुरितम् मयि । RV_1,023.22c यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥ RV_1,023.23a आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि । RV_1,023.23c पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥ RV_1,023.24a सम् माग्ने वर्चसा सृज सम् प्रजया सम् आयुषा । RV_1,023.24c विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥ RV_1,024.01a कस्य नूनं कतमस्यामृतानाम् मनामहे चारु देवस्य नाम । RV_1,024.01c को नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ॥ RV_1,024.02a अग्नेर् वयम् प्रथमस्यामृतानाम् मनामहे चारु देवस्य नाम । RV_1,024.02c स नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ॥ RV_1,024.03a अभि त्वा देव सवितर् ईशानं वार्याणाम् । RV_1,024.03c सदावन् भागम् ईमहे ॥ RV_1,024.04a यश् चिद् धि त इत्था भगः शशमानः पुरा निदः । RV_1,024.04c अद्वेषो हस्तयोर् दधे ॥ RV_1,024.05a भगभक्तस्य ते वयम् उद् अशेम तवावसा । RV_1,024.05c मूर्धानं राय आरभे ॥ RV_1,024.06a नहि ते क्षत्रं न सहो न मन्युं वयश् चनामी पतयन्त आपुः । RV_1,024.06c नेमा आपो अनिमिषं चरन्तीर् न ये वातस्य प्रमिनन्त्य् अभ्वम् ॥ RV_1,024.07a अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः । RV_1,024.07c नीचीना स्थुर् उपरि बुध्न एषाम् अस्मे अन्तर् निहिताः केतवः स्युः ॥ RV_1,024.08a उरुं हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । RV_1,024.08c अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥ RV_1,024.09a शतं ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष् टे अस्तु । RV_1,024.09c बाधस्व दूरे निरृतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत् ॥ RV_1,024.10a अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद् दिवेयुः । RV_1,024.10c अदब्धानि वरुणस्य व्रतानि विचाकशच् चन्द्रमा नक्तम् एति ॥ RV_1,024.11a तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । RV_1,024.11c अहेळमानो वरुणेह बोध्य् उरुशंस मा न आयुः प्र मोषीः ॥ RV_1,024.12a तद् इन् नक्तं तद् दिवा मह्यम् आहुस् तद् अयं केतो हृद आ वि चष्टे । RV_1,024.12c शुनःशेपो यम् अह्वद् गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु ॥ RV_1,024.13a शुनःशेपो ह्य् अह्वद् गृभीतस् त्रिष्व् आदित्यं द्रुपदेषु बद्धः । RV_1,024.13c अवैनं राजा वरुणः ससृज्याद् विद्वां अदब्धो वि मुमोक्तु पाशान् ॥ RV_1,024.14a अव ते हेळो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः । RV_1,024.14c क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ॥ RV_1,024.15a उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय । RV_1,024.15c अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥ RV_1,025.01a यच् चिद् धि ते विशो यथा प्र देव वरुण व्रतम् । RV_1,025.01c मिनीमसि द्यवि-द्यवि ॥ RV_1,025.02a मा नो वधाय हत्नवे जिहीळानस्य रीरधः । RV_1,025.02c मा हृणानस्य मन्यवे ॥ RV_1,025.03a वि मृळीकाय ते मनो रथीर् अश्वं न संदितम् । RV_1,025.03c गीर्भिर् वरुण सीमहि ॥ RV_1,025.04a परा हि मे विमन्यवः पतन्ति वस्यैष्टये । RV_1,025.04c वयो न वसतीर् उप ॥ RV_1,025.05a कदा क्षत्रश्रियं नरम् आ वरुणं करामहे । RV_1,025.05c मृळीकायोरुचक्षसम् ॥ RV_1,025.06a तद् इत् समानम् आशाते वेनन्ता न प्र युच्छतः । RV_1,025.06c धृतव्रताय दाशुषे ॥ RV_1,025.07a वेदा यो वीनाम् पदम् अन्तरिक्षेण पतताम् । RV_1,025.07c वेद नावः समुद्रियः ॥ RV_1,025.08a वेद मासो धृतव्रतो द्वादश प्रजावतः । RV_1,025.08c वेदा य उपजायते ॥ RV_1,025.09a वेद वातस्य वर्तनिम् उरोर् ऋष्वस्य बृहतः । RV_1,025.09c वेदा ये अध्यासते ॥ RV_1,025.10a नि षसाद धृतव्रतो वरुणः पस्त्यास्व् आ । RV_1,025.10c साम्राज्याय सुक्रतुः ॥ RV_1,025.11a अतो विश्वान्य् अद्भुता चिकित्वां अभि पश्यति । RV_1,025.11c कृतानि या च कर्त्वा ॥ RV_1,025.12a स नो विश्वाहा सुक्रतुर् आदित्यः सुपथा करत् । RV_1,025.12c प्र ण आयूंषि तारिषत् ॥ RV_1,025.13a बिभ्रद् द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् । RV_1,025.13c परि स्पशो नि षेदिरे ॥ RV_1,025.14a न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् । RV_1,025.14c न देवम् अभिमातयः ॥ RV_1,025.15a उत यो मानुषेष्व् आ यशश् चक्रे असाम्य् आ । RV_1,025.15c अस्माकम् उदरेष्व् आ ॥ RV_1,025.16a परा मे यन्ति धीतयो गावो न गव्यूतीर् अनु । RV_1,025.16c इच्छन्तीर् उरुचक्षसम् ॥ RV_1,025.17a सं नु वोचावहै पुनर् यतो मे मध्व् आभृतम् । RV_1,025.17c होतेव क्षदसे प्रियम् ॥ RV_1,025.18a दर्शं नु विश्वदर्शतं दर्शं रथम् अधि क्षमि । RV_1,025.18c एता जुषत मे गिरः ॥ RV_1,025.19a इमम् मे वरुण श्रुधी हवम् अद्या च मृळय । RV_1,025.19c त्वाम् अवस्युर् आ चके ॥ RV_1,025.20a त्वं विश्वस्य मेधिर दिवश् च ग्मश् च राजसि । RV_1,025.20c स यामनि प्रति श्रुधि ॥ RV_1,025.21a उद् उत्तमम् मुमुग्धि नो वि पाशम् मध्यमं चृत । RV_1,025.21c अवाधमानि जीवसे ॥ RV_1,026.01a वसिष्वा हि मियेध्य वस्त्राण्य् ऊर्जाम् पते । RV_1,026.01c सेमं नो अध्वरं यज ॥ RV_1,026.02a नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः । RV_1,026.02c अग्ने दिवित्मता वचः ॥ RV_1,026.03a आ हि ष्मा सूनवे पितापिर् यजत्य् आपये । RV_1,026.03c सखा सख्ये वरेण्यः ॥ RV_1,026.04a आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा । RV_1,026.04c सीदन्तु मनुषो यथा ॥ RV_1,026.05a पूर्व्य होतर् अस्य नो मन्दस्व सख्यस्य च । RV_1,026.05c इमा उ षु श्रुधी गिरः ॥ RV_1,026.06a यच् चिद् धि शश्वता तना देवं-देवं यजामहे । RV_1,026.06c त्वे इद् धूयते हविः ॥ RV_1,026.07a प्रियो नो अस्तु विश्पतिर् होता मन्द्रो वरेण्यः । RV_1,026.07c प्रियाः स्वग्नयो वयम् ॥ RV_1,026.08a स्वग्नयो हि वार्यं देवासो दधिरे च नः । RV_1,026.08c स्वग्नयो मनामहे ॥ RV_1,026.09a अथा न उभयेषाम् अमृत मर्त्यानाम् । RV_1,026.09c मिथः सन्तु प्रशस्तयः ॥ RV_1,026.10a विश्वेभिर् अग्ने अग्निभिर् इमं यज्ञम् इदं वचः । RV_1,026.10c चनो धाः सहसो यहो ॥ RV_1,027.01a अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । RV_1,027.01c सम्राजन्तम् अध्वराणाम् ॥ RV_1,027.02a स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । RV_1,027.02c मीढ्वां अस्माकम् बभूयात् ॥ RV_1,027.03a स नो दूराच् चासाच् च नि मर्त्याद् अघायोः । RV_1,027.03c पाहि सदम् इद् विश्वायुः ॥ RV_1,027.04a इमम् ऊ षु त्वम् अस्माकं सनिं गायत्रं नव्यांसम् । RV_1,027.04c अग्ने देवेषु प्र वोचः ॥ RV_1,027.05a आ नो भज परमेष्व् आ वाजेषु मध्यमेषु । RV_1,027.05c शिक्षा वस्वो अन्तमस्य ॥ RV_1,027.06a विभक्तासि चित्रभानो सिन्धोर् ऊर्मा उपाक आ । RV_1,027.06c सद्यो दाशुषे क्षरसि ॥ RV_1,027.07a यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः । RV_1,027.07c स यन्ता शश्वतीर् इषः ॥ RV_1,027.08a नकिर् अस्य सहन्त्य पर्येता कयस्य चित् । RV_1,027.08c वाजो अस्ति श्रवाय्यः ॥ RV_1,027.09a स वाजं विश्वचर्षणिर् अर्वद्भिर् अस्तु तरुता । RV_1,027.09c विप्रेभिर् अस्तु सनिता ॥ RV_1,027.10a जराबोध तद् विविड्ढि विशे-विशे यज्ञियाय । RV_1,027.10c स्तोमं रुद्राय दृशीकम् ॥ RV_1,027.11a स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः । RV_1,027.11c धिये वाजाय हिन्वतु ॥ RV_1,027.12a स रेवां इव विश्पतिर् दैव्यः केतुः शृणोतु नः । RV_1,027.12c उक्थैर् अग्निर् बृहद्भानुः ॥ RV_1,027.13a नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । RV_1,027.13c यजाम देवान् यदि शक्नवाम मा ज्यायसः शंसम् आ वृक्षि देवाः ॥ RV_1,028.01a यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे । RV_1,028.01c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.02a यत्र द्वाव् इव जघनाधिषवण्या कृता । RV_1,028.02c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.03a यत्र नार्य् अपच्यवम् उपच्यवं च शिक्षते । RV_1,028.03c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.04a यत्र मन्थां विबध्नते रश्मीन् यमितवा इव । RV_1,028.04c उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥ RV_1,028.05a यच् चिद् धि त्वं गृहे-गृह उलूखलक युज्यसे । RV_1,028.05c इह द्युमत्तमं वद जयताम् इव दुन्दुभिः ॥ RV_1,028.06a उत स्म ते वनस्पते वातो वि वात्य् अग्रम् इत् । RV_1,028.06c अथो इन्द्राय पातवे सुनु सोमम् उलूखल ॥ RV_1,028.07a आयजी वाजसातमा ता ह्य् उच्चा विजर्भृतः । RV_1,028.07c हरी इवान्धांसि बप्सता ॥ RV_1,028.08a ता नो अद्य वनस्पती ऋष्वाव् ऋष्वेभिः सोतृभिः । RV_1,028.08c इन्द्राय मधुमत् सुतम् ॥ RV_1,028.09a उच् छिष्टं चम्वोर् भर सोमम् पवित्र आ सृज । RV_1,028.09c नि धेहि गोर् अधि त्वचि ॥ RV_1,029.01a यच् चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि । RV_1,029.01c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.02a शिप्रिन् वाजानाम् पते शचीवस् तव दंसना । RV_1,029.02c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.03a नि ष्वापया मिथूदृशा सस्ताम् अबुध्यमाने । RV_1,029.03c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.04a ससन्तु त्या अरातयो बोधन्तु शूर रातयः । RV_1,029.04c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.05a सम् इन्द्र गर्दभम् मृण नुवन्तम् पापयामुया । RV_1,029.05c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.06a पताति कुण्डृणाच्या दूरं वातो वनाद् अधि । RV_1,029.06c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,029.07a सर्वम् परिक्रोशं जहि जम्भया कृकदाश्वम् । RV_1,029.07c आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ RV_1,030.01a आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् । RV_1,030.01c मंहिष्ठं सिञ्च इन्दुभिः ॥ RV_1,030.02a शतं वा यः शुचीनां सहस्रं वा समाशिराम् । RV_1,030.02c एद् उ निम्नं न रीयते ॥ RV_1,030.03a सं यन् मदाय शुष्मिण एना ह्य् अस्योदरे । RV_1,030.03c समुद्रो न व्यचो दधे ॥ RV_1,030.04a अयम् उ ते सम् अतसि कपोत इव गर्भधिम् । RV_1,030.04c वचस् तच् चिन् न ओहसे ॥ RV_1,030.05a स्तोत्रं राधानाम् पते गिर्वाहो वीर यस्य ते । RV_1,030.05c विभूतिर् अस्तु सूनृता ॥ RV_1,030.06a ऊर्ध्वस् तिष्ठा न ऊतये ऽस्मिन् वाजे शतक्रतो । RV_1,030.06c सम् अन्येषु ब्रवावहै ॥ RV_1,030.07a योगे-योगे तवस्तरं वाजे-वाजे हवामहे । RV_1,030.07c सखाय इन्द्रम् ऊतये ॥ RV_1,030.08a आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः । RV_1,030.08c वाजेभिर् उप नो हवम् ॥ RV_1,030.09a अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । RV_1,030.09c यं ते पूर्वम् पिता हुवे ॥ RV_1,030.10a तं त्वा वयं विश्ववारा शास्महे पुरुहूत । RV_1,030.10c सखे वसो जरितृभ्यः ॥ RV_1,030.11a अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् । RV_1,030.11c सखे वज्रिन् सखीनाम् ॥ RV_1,030.12a तथा तद् अस्तु सोमपाः सखे वज्रिन् तथा कृणु । RV_1,030.12c यथा त उश्मसीष्टये ॥ RV_1,030.13a रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । RV_1,030.13c क्षुमन्तो याभिर् मदेम ॥ RV_1,030.14a आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णव् इयानः । RV_1,030.14c ऋणोर् अक्षं न चक्र्योः ॥ RV_1,030.15a आ यद् दुवः शतक्रतव् आ कामं जरितॄणाम् । RV_1,030.15c ऋणोर् अक्षं न शचीभिः ॥ RV_1,030.16a शश्वद् इन्द्रः पोप्रुथद्भिर् जिगाय नानदद्भिः शाश्वसद्भिर् धनानि । RV_1,030.16c स नो हिरण्यरथं दंसनावान् स नः सनिता सनये स नो ऽदात् ॥ RV_1,030.17a आश्विनाव् अश्वावत्येषा यातं शवीरया । RV_1,030.17c गोमद् दस्रा हिरण्यवत् ॥ RV_1,030.18a समानयोजनो हि वां रथो दस्राव् अमर्त्यः । RV_1,030.18c समुद्रे अश्विनेयते ॥ RV_1,030.19a न्य् अघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः । RV_1,030.19c परि द्याम् अन्यद् ईयते ॥ RV_1,030.20a कस् त उषः कधप्रिये भुजे मर्तो अमर्त्ये । RV_1,030.20c कं नक्षसे विभावरि ॥ RV_1,030.21a वयं हि ते अमन्मह्य् आन्ताद् आ पराकात् । RV_1,030.21c अश्वे न चित्रे अरुषि ॥ RV_1,030.22a त्वं त्येभिर् आ गहि वाजेभिर् दुहितर् दिवः । RV_1,030.22c अस्मे रयिं नि धारय ॥ RV_1,031.01a त्वम् अग्ने प्रथमो अङ्गिरा ऋषिर् देवो देवानाम् अभवः शिवः सखा । RV_1,031.01c तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः ॥ RV_1,031.02a त्वम् अग्ने प्रथमो अङ्गिरस्तमः कविर् देवानाम् परि भूषसि व्रतम् । RV_1,031.02c विभुर् विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिद् आयवे ॥ RV_1,031.03a त्वम् अग्ने प्रथमो मातरिश्वन आविर् भव सुक्रतूया विवस्वते । RV_1,031.03c अरेजेतां रोदसी होतृवूर्ये ऽसघ्नोर् भारम् अयजो महो वसो ॥ RV_1,031.04a त्वम् अग्ने मनवे द्याम् अवाशयः पुरूरवसे सुकृते सुकृत्तरः । RV_1,031.04c श्वात्रेण yat pitror mucyase pary à त्वा पूर्वम् अनयन्न् आपरम् पुनः ॥ RV_1,031.05a त्वम् अग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः । RV_1,031.05c य आहुतिम् परि वेदा वषट्कृतिम् एकायुर् अग्रे विश आविवाससि ॥ RV_1,031.06a त्वम् अग्ने वृजिनवर्तनिं नरं सक्मन् पिपर्षि विदथे विचर्षणे । RV_1,031.06c यः शूरसाता परितक्म्ये धने दभ्रेभिश् चित् समृता हंसि भूयसः ॥ RV_1,031.07a त्वं तम् अग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवे-दिवे । RV_1,031.07c यस् तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥ RV_1,031.08a त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः । RV_1,031.08c ऋध्याम कर्मापसा नवेन देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_1,031.09a त्वं नो अग्ने पित्रोर् उपस्थ आ देवो देवेष्व् अनवद्य जागृविः । RV_1,031.09c तनूकृद् बोधि प्रमतिश् च कारवे त्वं कल्याण वसु विश्वम् ओपिषे ॥ RV_1,031.10a त्वम् अग्ने प्रमतिस् त्वम् पितासि नस् त्वं वयस्कृत् तव जामयो वयम् । RV_1,031.10c सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपाम् अदाभ्य ॥ RV_1,031.11a त्वाम् अग्ने प्रथमम् आयुम् आयवे देवा अकृण्वन् नहुषस्य विश्पतिम् । RV_1,031.11c इळाम् अकृण्वन् मनुषस्य शासनीम् पितुर् यत् पुत्रो ममकस्य जायते ॥ RV_1,031.12a त्वं नो अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य । RV_1,031.12c त्राता तोकस्य तनये गवाम् अस्य् अनिमेषं रक्षमाणस् तव व्रते ॥ RV_1,031.13a त्वम् अग्ने यज्यवे पायुर् अन्तरो ऽनिषङ्गाय चतुरक्ष इध्यसे । RV_1,031.13c यो रातहव्यो ऽवृकाय धायसे कीरेश् चिन् मन्त्रम् मनसा वनोषि तम् ॥ RV_1,031.14a त्वम् अग्न उरुशंसाय वाघते स्पार्हं यद् रेक्णः परमं वनोषि तत् । RV_1,031.14c आध्रस्य चित् प्रमतिर् उच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥ RV_1,031.15a त्वम् अग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतम् परि पासि विश्वतः । RV_1,031.15c स्वादुक्षद्मा यो वसतौ स्योनकृज् जीवयाजं यजते सोपमा दिवः ॥ RV_1,031.16a इमाम् अग्ने शरणिम् मीमृषो न इमम् अध्वानं यम् अगाम दूरात् । RV_1,031.16c आपिः पिता प्रमतिः सोम्यानाम् भृमिर् अस्य् ऋषिकृन् मर्त्यानाम् ॥ RV_1,031.17a मनुष्वद् अग्ने अङ्गिरस्वद् अङ्गिरो ययातिवत् सदने पूर्ववच् छुचे । RV_1,031.17c अच्छ याह्य् आ वहा दैव्यं जनम् आ सादय बर्हिषि यक्षि च प्रियम् ॥ RV_1,031.18a एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत् ते चकृमा विदा वा । RV_1,031.18c उत प्र णेष्य् अभि वस्यो अस्मान् सं नः सृज सुमत्या वाजवत्या ॥ RV_1,032.01a इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री । RV_1,032.01c अहन्न् अहिम् अन्व् अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ॥ RV_1,032.02a अहन्न् अहिम् पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । RV_1,032.02c वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः ॥ RV_1,032.03a वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्व् अपिबत् सुतस्य । RV_1,032.03c आ सायकम् मघवादत्त वज्रम् अहन्न् एनम् प्रथमजाम् अहीनाम् ॥ RV_1,032.04a यद् इन्द्राहन् प्रथमजाम् अहीनाम् आन् मायिनाम् अमिनाः प्रोत मायाः । RV_1,032.04c आत् सूर्यं जनयन् द्याम् उषासं तादीत्ना शत्रुं न किला विवित्से ॥ RV_1,032.05a अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता वधेन । RV_1,032.05c स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः ॥ RV_1,032.06a अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधम् ऋजीषम् । RV_1,032.06c नातारीद् अस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥ RV_1,032.07a अपाद् अहस्तो अपृतन्यद् इन्द्रम् आस्य वज्रम् अधि सानौ जघान । RV_1,032.07c वृष्णो वध्रिः प्रतिमानम् बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः ॥ RV_1,032.08a नदं न भिन्नम् अमुया शयानम् मनो रुहाणा अति यन्त्य् आपः । RV_1,032.08c याश् चिद् वृत्रो महिना पर्यतिष्ठत् तासाम् अहिः पत्सुतःशीर् बभूव ॥ RV_1,032.09a नीचावया अभवद् वृत्रपुत्रेन्द्रो अस्या अव वधर् जभार । RV_1,032.09c उत्तरा सूर् अधरः पुत्र आसीद् दानुः शये सहवत्सा न धेनुः ॥ RV_1,032.10a अतिष्ठन्तीनाम् अनिवेशनानां काष्ठानाम् मध्ये निहितं शरीरम् । RV_1,032.10c वृत्रस्य निण्यं वि चरन्त्य् आपो दीर्घं तम आशयद् इन्द्रशत्रुः ॥ RV_1,032.11a दासपत्नीर् अहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः । RV_1,032.11c अपाम् बिलम् अपिहितं यद् आसीद् वृत्रं जघन्वां अप तद् ववार ॥ RV_1,032.12a अश्व्यो वारो अभवस् तद् इन्द्र सृके यत् त्वा प्रत्यहन् देव एकः । RV_1,032.12c अजयो गा अजयः शूर सोमम् अवासृजः सर्तवे सप्त सिन्धून् ॥ RV_1,032.13a नास्मै विद्युन् न तन्यतुः सिषेध न याम् मिहम् अकिरद् ध्रादुनिं च । RV_1,032.13c इन्द्रश् च यद् युयुधाते अहिश् चोतापरीभ्यो मघवा वि जिग्ये ॥ RV_1,032.14a अहेर् यातारं कम् अपश्य इन्द्र हृदि यत् ते जघ्नुषो भीर् अगच्छत् । RV_1,032.14c नव च यन् नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥ RV_1,032.15a इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । RV_1,032.15c सेद् उ राजा क्षयति चर्षणीनाम् अरान् न नेमिः परि ता बभूव ॥ RV_1,033.01a एतायामोप गव्यन्त इन्द्रम् अस्माकं सु प्रमतिं वावृधाति । RV_1,033.01c अनामृणः कुविद् आद् अस्य रायो गवां केतम् परम् आवर्जते नः ॥ RV_1,033.02a उपेद् अहं धनदाम् अप्रतीतं जुष्टां न श्येनो वसतिम् पतामि । RV_1,033.02c इन्द्रं नमस्यन्न् उपमेभिर् अर्कैर् य स्तोतृभ्यो हव्यो अस्ति यामन् ॥ RV_1,033.03a नि सर्वसेन इषुधींर् असक्त सम् अर्यो गा अजति यस्य वष्टि । RV_1,033.03c चोष्कूयमाण इन्द्र भूरि वामम् मा पणिर् भूर् अस्मद् अधि प्रवृद्ध ॥ RV_1,033.04a वधीर् हि दस्युं धनिनं घनेनं एकश् चरन्न् उपशाकेभिर् इन्द्र । RV_1,033.04c धनोर् अधि विषुणक् ते व्य् आयन्न् अयज्वानः सनकाः प्रेतिम् ईयुः ॥ RV_1,033.05a परा चिच् छीर्षा ववृजुस् त इन्द्रायज्वानो यज्वभि स्पर्धमानाः । RV_1,033.05c प्र यद् दिवो हरिव स्थातर् उग्र निर् अव्रतां अधमो रोदस्योः ॥ RV_1,033.06a अयुयुत्सन्न् अनवद्यस्य सेनाम् अयातयन्त क्षितयो नवग्वाः । RV_1,033.06c वृषायुधो न वध्रयो निरष्टाः प्रवद्भिर् इन्द्राच् चितयन्त आयन् ॥ RV_1,033.07a त्वम् एतान् रुदतो जक्षतश् चायोधयो रजस इन्द्र पारे । RV_1,033.07c अवादहो दिव आ दस्युम् उच्चा प्र सुन्वत स्तुवतः शंसम् आवः ॥ RV_1,033.08a चक्राणासः परीणहम् पृथिव्या हिरण्येन मणिना शुम्भमानाः । RV_1,033.08c न हिन्वानासस् तितिरुस् त इन्द्रम् परि स्पशो अदधात् सूर्येण ॥ RV_1,033.09a परि यद् इन्द्र रोदसी उभे अबुभोजीर् महिना विश्वतः सीम् । RV_1,033.09c अमन्यमानां अभि मन्यमानैर् निर् ब्रह्मभिर् अधमो दस्युम् इन्द्र ॥ RV_1,033.10a न ये दिवः पृथिव्या अन्तम् आपुर् न मायाभिर् धनदाम् पर्यभूवन् । RV_1,033.10c युजं वज्रं वृषभश् चक्र इन्द्रो निर् ज्योतिषा तमसो गा अदुक्षत् ॥ RV_1,033.11a अनु स्वधाम् अक्षरन्न् आपो अस्यावर्धत मध्य आ नाव्यानाम् । RV_1,033.11c सध्रीचीनेन मनसा तम् इन्द्र ओजिष्ठेन हन्मनाहन्न् अभि द्यून् ॥ RV_1,033.12a न्य् आविध्यद् इलीबिशस्य दृळ्हा वि शृङ्गिणम् अभिनच् छुष्णम् इन्द्रः । RV_1,033.12c यावत् तरो मघवन् यावद् ओजो वज्रेण शत्रुम् अवधीः पृतन्युम् ॥ RV_1,033.13a अभि सिध्मो अजिगाद् अस्य शत्रून् वि तिग्मेन वृषभेणा पुरो ऽभेत् । RV_1,033.13c सं वज्रेणासृजद् वृत्रम् इन्द्रः प्र स्वाम् मतिम् अतिरच् छाशदानः ॥ RV_1,033.14a आवः कुत्सम् इन्द्र यस्मिञ् चाकन् प्रावो युध्यन्तं वृषभं दशद्युम् । RV_1,033.14c शफच्युतो रेणुर् नक्षत द्याम् उच् छ्वैत्रेयो नृषाह्याय तस्थौ ॥ RV_1,033.15a आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ् छ्वित्र्यं गाम् । RV_1,033.15c ज्योक् चिद् अत्र तस्थिवांसो अक्रञ् छत्रूयताम् अधरा वेदनाकः ॥ RV_1,034.01a त्रिश् चिन् नो अद्या भवतं नवेदसा विभुर् वां याम उत रातिर् अश्विना । RV_1,034.01c युवोर् हि यन्त्रं हिम्येव वाससो ऽभ्यायंसेन्या भवतम् मनीषिभिः ॥ RV_1,034.02a त्रयः पवयो मधुवाहने रथे सोमस्य वेनाम् अनु विश्व इद् विदुः । RV_1,034.02c त्रय स्कम्भास स्कभितास आरभे त्रिर् नक्तं याथस् त्रिर् v अश्विना दिवा ॥ RV_1,034.03a समाने अहन् त्रिर् अवद्यगोहना त्रिर् अद्य यज्ञम् मधुना मिमिक्षतम् । RV_1,034.03c त्रिर् वाजवतीर् इषो अश्विना युवं दोषा अस्मभ्यम् उषसश् च पिन्वतम् ॥ RV_1,034.04a त्रिर् वर्तिर् यातं त्रिर् अनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् । RV_1,034.04c त्रिर् नान्द्यं वहतम् अश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥ RV_1,034.05a त्रिर् नो रयिं वहतम् अश्विना युवं त्रिर् देवताता त्रिर् उतावतं धियः । RV_1,034.05c त्रिः सौभगत्वं त्रिर् उत श्रवांसि नस् त्रिष्ठं वां सूरे दुहिता रुहद् रथम् ॥ RV_1,034.06a त्रिर् नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिर् उ दत्तम् अद्भ्यः । RV_1,034.06c ओमानं शंयोर् ममकाय सूनवे त्रिधातु शर्म वहतं शुभस् पती ॥ RV_1,034.07a त्रिर् नो अश्विना यजता दिवे-दिवे परि त्रिधातु पृथिवीम् अशायतम् । RV_1,034.07c तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥ RV_1,034.08a त्रिर् अश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास् त्रेधा हविष् कृतम् । RV_1,034.08c तिस्रः पृथिवीर् उपरि प्रवा दिवो नाकं रक्षेथे द्युभिर् अक्तुभिर् हितम् ॥ RV_1,034.09a क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः । RV_1,034.09c कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥ RV_1,034.10a आ नासत्या गच्छतं हूयते हविर् मध्वः पिबतम् मधुपेभिर् आसभिः । RV_1,034.10c युवोर् हि पूर्वं सवितोषसो रथम् ऋताय चित्रं घृतवन्तम् इष्यति ॥ RV_1,034.11a आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातम् मधुपेयम् अश्विना । RV_1,034.11c प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ RV_1,034.12a आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् । RV_1,034.12c शृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥ RV_1,035.01a ह्वयाम्य् अग्निम् प्रथमं स्वस्तये ह्वयामि मित्रावरुणाव् इहावसे । RV_1,035.01c ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारम् ऊतये ॥ RV_1,035.02a आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च । RV_1,035.02c हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ RV_1,035.03a याति देवः प्रवता यात्य् उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् । RV_1,035.03c आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः ॥ RV_1,035.04a अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । RV_1,035.04c आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥ RV_1,035.05a वि जन्ठछ्यावाः शितिपादो अख्यन् रथं हिरण्यप्रौगं वहन्तः । RV_1,035.05c शश्वद् विशः सवितुर् दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥ RV_1,035.06a तिस्रो द्यावः सवितुर् द्वा उपस्थां एका यमस्य भुवने विराषाट् । RV_1,035.06c आणिं न रथ्यम् अमृताधि तस्थुर् इह ब्रवीतु य उ तच् चिकेतत् ॥ RV_1,035.07a वि सुपर्णो अन्तरिक्षाण्य् अख्यद् गभीरवेपा असुरः सुनीथः । RV_1,035.07c क्वेदानीं सूर्यः कश् चिकेत कतमां द्यां रश्मिर् अस्या ततान ॥ RV_1,035.08a अष्टौ व्य् अख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् । RV_1,035.08c हिरण्याक्षः सविता देव आगाद् दधद् रत्ना दाशुषे वार्याणि ॥ RV_1,035.09a हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी अन्तर् ईयते । RV_1,035.09c अपामीवाम् बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥ RV_1,035.10a हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववां यात्व् अर्वाङ् । RV_1,035.10c अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः ॥ RV_1,035.11a ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता अन्तरिक्षे । RV_1,035.11c तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥ RV_1,036.01a प्र वो यह्वम् पुरूणां विशां देवयतीनाम् । RV_1,036.01c अग्निं सूक्तेभिर् वचोभिर् ईमहे यं सीम् इद् अन्य ईळते ॥ RV_1,036.02a जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते । RV_1,036.02c स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥ RV_1,036.03a प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् । RV_1,036.03c महस् ते सतो वि चरन्त्य् अर्चयो दिवि स्पृशन्ति भानवः ॥ RV_1,036.04a देवासस् त्वा वरुणो मित्रो अर्यमा सं दूतम् प्रत्नम् इन्धते । RV_1,036.04c विश्वं सो अग्ने जयति त्वया धनं यस् ते ददाश मर्त्यः ॥ RV_1,036.05a मन्द्रो होता गृहपतिर् अग्ने दूतो विशाम् असि । RV_1,036.05c त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ॥ RV_1,036.06a त्वे इद् अग्ने सुभगे यविष्ठ्य विश्वम् आ हूयते हविः । RV_1,036.06c स त्वं नो अद्य सुमना उतापरं यक्षि देवान् सुवीर्या ॥ RV_1,036.07a तं घेम् इत्था नमस्विन उप स्वराजम् आसते । RV_1,036.07c होत्राभिर् अग्निम् मनुषः सम् इन्धते तितिर्वांसो अति स्रिधः ॥ RV_1,036.08a घ्नन्तो वृत्रम् अतरन् रोदसी अप उरु क्षयाय चक्रिरे । RV_1,036.08c भुवत् कण्वे वृषा द्युम्न्य् आहुतः क्रन्दद् अश्वो गविष्टिषु ॥ RV_1,036.09a सं सीदस्व महां असि शोचस्व देववीतमः । RV_1,036.09c वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम् ॥ RV_1,036.10a यं त्वा देवासो मनवे दधुर् इह यजिष्ठं हव्यवाहन । RV_1,036.10c यं कण्वो मेध्यातिथिर् धनस्पृतं यं वृषा यम् उपस्तुतः ॥ RV_1,036.11a यम् अग्निम् मेध्यातिथिः कण्व ईध ऋताद् अधि । RV_1,036.11c तस्य प्रेषो दीदियुस् तम् इमा ऋचस् तम् अग्निं वर्धयामसि ॥ RV_1,036.12a रायस् पूर्धि स्वधावो ऽस्ति हि ते ऽग्ने देवेष्व् आप्यम् । RV_1,036.12c त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महां असि ॥ RV_1,036.13a ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । RV_1,036.13c ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥ RV_1,036.14a ऊर्ध्वो नः पाह्य् अंहसो नि केतुना विश्वं सम् अत्रिणं दह । RV_1,036.14c कृधी न ऊर्ध्व्ठचरथाय जीवसे विदा देवेषु नो दुवः ॥ RV_1,036.15a पाहि नो अग्ने रक्षसः पाहि धूर्तेर् अराव्णः । RV_1,036.15c पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥ RV_1,036.16a घनेव विष्वग् वि जह्य् अराव्णस् तपुर्जम्भ यो अस्मध्रुक् । RV_1,036.16c यो मर्त्यः शिशीते अत्य् अक्तुभिर् मा नः स रिपुर् ईशत ॥ RV_1,036.17a अग्निर् वव्ने सुवीर्यम् अग्निः कण्वाय सौभगम् । RV_1,036.17c अग्निः प्रावन् मित्रोत मेध्यातिथिम् अग्निः साता उपस्तुतम् ॥ RV_1,036.18a अग्निना तुर्वशं यदुम् परावत उग्रादेवं हवामहे । RV_1,036.18c अग्निर् नयन् नववास्त्वम् बृहद्रथं तुर्वीतिं दस्यवे सहः ॥ RV_1,036.19a नि त्वाम् अग्ने मनुर् दधे ज्योतिर् जनाय शश्वते । RV_1,036.19c दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥ RV_1,036.20a त्वेषासो अग्नेर् अमवन्तो अर्चयो भीमासो न प्रतीतये । RV_1,036.20c रक्षस्विनः सदम् इद् यातुमावतो विश्वं सम् अत्रिणं दह ॥ RV_1,037.01a क्रीळं वः शर्धो मारुतम् अनर्वाणं रथेशुभम् । RV_1,037.01c कण्वा अभि प्र गायत ॥ RV_1,037.02a ये पृषतीभिर् ऋष्टिभिः साकं वाशीभिर् अञ्जिभिः । RV_1,037.02c अजायन्त स्वभानवः ॥ RV_1,037.03a इहेव शृण्व एषां कशा हस्तेषु यद् वदान् । RV_1,037.03c नि यामञ् चित्रम् ऋञ्जते ॥ RV_1,037.04a प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे । RV_1,037.04c देवत्तम् ब्रह्म गायत ॥ RV_1,037.05a प्र शंसा गोष्व् अघ्न्यं क्रीळं यच् छर्धो मारुतम् । RV_1,037.05c जम्भे रसस्य वावृधे ॥ RV_1,037.06a को वो वर्षिष्ठ आ नरो दिवश् च ग्मश् च धूतयः । RV_1,037.06c यत् सीम् अन्तं न धूनुथ ॥ RV_1,037.07a नि वो यामाय मानुषो दध्र उग्राय मन्यवे । RV_1,037.07c जिहीत पर्वतो गिरिः ॥ RV_1,037.08a येषाम् अज्मेषु पृथिवी जुजुर्वां इव विश्पतिः । RV_1,037.08c भिया यामेषु रेजते ॥ RV_1,037.09a स्थिरं हि जानम् एषां वयो मातुर् निरेतवे । RV_1,037.09c यत् सीम् अनु द्विता शवः ॥ RV_1,037.10a उद् उ त्ये सूनवो गिरः काष्ठा अज्मेष्व् अत्नत । RV_1,037.10c वाश्रा अभिज्ञु यातवे ॥ RV_1,037.11a त्यं चिद् घा दीर्घम् पृथुम् मिहो नपातम् अमृध्रम् । RV_1,037.11c प्र च्यावयन्ति यामभिः ॥ RV_1,037.12a मरुतो यद् ध वो बलं जनां अचुच्यवीतन । RV_1,037.12c गिरींर् अचुच्यवीतन ॥ RV_1,037.13a यद् ध यान्ति मरुतः सं ह ब्रुवते ऽध्वन्न् आ । RV_1,037.13c शृणोति कश् चिद् एषाम् ॥ RV_1,037.14a प्र यात शीभम् आशुभिः सन्ति कण्वेषु वो दुवः । RV_1,037.14c तत्रो षु मादयाध्वै ॥ RV_1,037.15a अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयम् एषाम् । RV_1,037.15c विश्वं चिद् आयुर् जीवसे ॥ RV_1,038.01a कद् ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः । RV_1,038.01c दधिध्वे वृक्तबर्हिषः ॥ RV_1,038.02a क्व नूनं कद् वो अर्थं गन्ता दिवो न पृथिव्याः । RV_1,038.02c क्व वो गावो न रण्यन्ति ॥ RV_1,038.03a क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता । RV_1,038.03c क्वो विश्वानि सौभगा ॥ RV_1,038.04a यद् यूयम् पृश्निमातरो मर्तासः स्यातन । RV_1,038.04c स्तोता वो अमृतः स्यात् ॥ RV_1,038.05a मा वो मृगो न यवसे जरिता भूद् अजोष्यः । RV_1,038.05c पथा यमस्य गाद् उप ॥ RV_1,038.06a मो षु णः परा-परा निरृतिर् दुर्हणा वधीत् । RV_1,038.06c पदीष्ट तृष्णया सह ॥ RV_1,038.07a सत्यं त्वेषा अमवन्तो धन्वञ् चिद् आ रुद्रियासः । RV_1,038.07c मिहं कृण्वन्त्य् अवाताम् ॥ RV_1,038.08a वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति । RV_1,038.08c यद् एषां वृष्टिर् असर्जि ॥ RV_1,038.09a दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । RV_1,038.09c यत् पृथिवीं व्युन्दन्ति ॥ RV_1,038.10a अध स्वनान् मरुतां विश्वम् आ सद्म पार्थिवम् । RV_1,038.10c अरेजन्त प्र मानुषाः ॥ RV_1,038.11a मरुतो वीळुपाणिभिश् चित्रा रोधस्वतीर् अनु । RV_1,038.11c यातेम् अखिद्रयामभिः ॥ RV_1,038.12a स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । RV_1,038.12c सुसंस्कृता अभीशवः ॥ RV_1,038.13a अच्छा वदा तना गिरा जरायै ब्रह्मणस् पतिम् । RV_1,038.13c अग्निम् मित्रं न दर्शतम् ॥ RV_1,038.14a मिमीहि श्लोकम् आस्ये पर्जन्य इव ततनः । RV_1,038.14c गाय गायत्रम् उक्थ्यम् ॥ RV_1,038.15a वन्दस्व मारुतं गणं त्वेषम् पनस्युम् अर्किणम् । RV_1,038.15c अस्मे वृद्धा असन्न् इह ॥ RV_1,039.01a प्र यद् इत्था परावतः शोचिर् न मानम् अस्यथ । RV_1,039.01c कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥ RV_1,039.02a स्थिरा वः सन्त्व् आयुधा पराणुदे वीळू उत प्रतिष्कभे । RV_1,039.02c युष्माकम् अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥ RV_1,039.03a परा ह यत् स्थिरं हथ नरो वर्तयथा गुरु । RV_1,039.03c वि याथन वनिनः पृथिव्या व्य् आशाः पर्वतानाम् ॥ RV_1,039.04a नहि वः शत्रुर् विविदे अधि द्यवि न भूम्यां रिशादसः । RV_1,039.04c युष्माकम् अस्तु तविषी तना युजा रुद्रासो नू चिद् आधृषे ॥ RV_1,039.05a प्र वेपयन्ति पर्वतान् वि विञ्चन्ति वनस्पतीन् । RV_1,039.05c प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥ RV_1,039.06a उपो रथेषु पृषतीर् अयुग्ध्वम् प्रष्टिर् वहति रोहितः । RV_1,039.06c आ वो यामाय पृथिवी चिद् अश्रोद् अबीभयन्त मानुषाः ॥ RV_1,039.07a आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे । RV_1,039.07c गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥ RV_1,039.08a युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते । RV_1,039.08c वि तं युयोत शवसा व्य् ओजसा वि युष्माकाभिर् ऊतिभिः ॥ RV_1,039.09a असामि हि प्रयज्यवः कण्वं दद प्रचेतसः । RV_1,039.09c असामिभिर् मरुत आ न ऊतिभिर् गन्ता वृष्टिं न विद्युतः ॥ RV_1,039.10a असाम्य् ओजो बिभृथा सुदानवो ऽसामि धूतयः शवः । RV_1,039.10c ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥ RV_1,040.01a उत् तिष्ठ ब्रह्मणस् पते देवयन्तस् त्वेमहे । RV_1,040.01c उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर् भवा सचा ॥ RV_1,040.02a त्वाम् इद् धि सहसस् पुत्र मर्त्य उपब्रूते धने हिते । RV_1,040.02c सुवीर्यम् मरुत आ स्वश्व्यं दधीत यो व आचके ॥ RV_1,040.03a प्रइतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता । RV_1,040.03c अच्छा वीरं नर्यम् पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥ RV_1,040.04a यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः । RV_1,040.04c तस्मा इळां सुवीराम् आ यजामहे सुप्रतूर्तिम् अनेहसम् ॥ RV_1,040.05a प्र नूनम् ब्रह्मणस् पतिर् मन्त्रं वदत्य् उक्थ्यम् । RV_1,040.05c यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥ RV_1,040.06a तम् इद् वोचेमा विदथेषु शम्भुवम् मन्त्रं देवा अनेहसम् । RV_1,040.06c इमां च वाचम् प्रतिहर्यथा नरो विश्वेद् वामा वो अश्नवत् ॥ RV_1,040.07a को देवयन्तम् अश्नवज् जनं को वृक्तबर्हिषम् । RV_1,040.07c प्र-प्र दाश्वान् पस्त्याभिर् अस्थितान्तर्वावत् क्षयं दधे ॥ RV_1,040.08a उप क्षत्रम् पृञ्चीत हन्ति राजभिर् भये चित् सुक्षितिं दधे । RV_1,040.08c नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥ RV_1,041.01a यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । RV_1,041.01c नू चित् स दभ्यते जनः ॥ RV_1,041.02a यम् बाहुतेव पिप्रति पान्ति मर्त्यं रिषः । RV_1,041.02c अरिष्टः सर्व एधते ॥ RV_1,041.03a वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् । RV_1,041.03c नयन्ति दुरिता तिरः ॥ RV_1,041.04a सुगः पन्था अनृक्षर आदित्यास ऋतं यते । RV_1,041.04c नात्रावखादो अस्ति वः ॥ RV_1,041.05a यं यज्ञं नयथा नर आदित्या ऋजुना पथा । RV_1,041.05c प्र वः स धीतये नशत् ॥ RV_1,041.06a स रत्नम् मर्त्यो वसु विश्वं तोकम् उत त्मना । RV_1,041.06c अच्छा गच्छत्य् अस्तृतः ॥ RV_1,041.07a कथा राधाम सखाय स्तोमम् मित्रस्यार्यम्णः । RV_1,041.07c महि प्सरो वरुणस्य ॥ RV_1,041.08a मा वो घ्नन्तम् मा शपन्तम् प्रति वोचे देवयन्तम् । RV_1,041.08c सुम्नैर् इद् व आ विवासे ॥ RV_1,041.09a चतुरश् चिद् ददमानाद् बिभीयाद् आ निधातोः । RV_1,041.09c न दुरुक्ताय स्पृहयेत् ॥ RV_1,042.01a सम् पूषन्न् अध्वनस् तिर व्य् अंहो विमुचो नपात् । RV_1,042.01c सक्ष्वा देव प्र णस् पुरः ॥ RV_1,042.02a यो नः पूषन्न् अघो वृको दुःशेव आदिदेशति । RV_1,042.02c अप स्म तम् पथो जहि ॥ RV_1,042.03a अप त्यम् परिपन्थिनम् मुषीवाणं हुरश्चितम् । RV_1,042.03c दूरम् अधि स्रुतेर् अज ॥ RV_1,042.04a त्वं तस्य द्वयाविनो ऽघशंसस्य कस्य चित् । RV_1,042.04c पदाभि तिष्ठ तपुषिम् ॥ RV_1,042.05a आ तत् ते दस्र मन्तुमः पूषन्न् अवो वृणीमहे । RV_1,042.05c येन पितॄन् अचोदयः ॥ RV_1,042.06a अधा नो विश्वसौभग हिरण्यवाशीमत्तम । RV_1,042.06c धनानि सुषणा कृधि ॥ RV_1,042.07a अति नः सश्चतो नय सुगा नः सुपथा कृणु । RV_1,042.07c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.08a अभि सूयवसं नय न नवज्वारो अध्वने । RV_1,042.08c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.09a शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्य् उदरम् । RV_1,042.09c पूषन्न् इह क्रतुं विदः ॥ RV_1,042.10a न पूषणम् मेथामसि सूक्तैर् अभि गृणीमसि । RV_1,042.10c वसूनि दस्मम् ईमहे ॥ RV_1,043.01a कद् रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे । RV_1,043.01c वोचेम शन्तमं हृदे ॥ RV_1,043.02a यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे । RV_1,043.02c यथा तोकाय रुद्रियम् ॥ RV_1,043.03a यथा नो मित्रो वरुणो यथा रुद्रश् चिकेतति । RV_1,043.03c यथा विश्वे सजोषसः ॥ RV_1,043.04a गाथपतिम् मेधपतिं रुद्रं जलाषभेषजम् । RV_1,043.04c तच् छंयोः सुम्नम् ईमहे ॥ RV_1,043.05a यः शुक्र इव सूर्यो हिरण्यम् इव रोचते । RV_1,043.05c श्रेष्ठो देवानां वसुः ॥ RV_1,043.06a शं नः करत्य् अर्वते सुगम् मेषाय मेष्ये । RV_1,043.06c नृभ्यो नारिभ्यो गवे ॥ RV_1,043.07a अस्मे सोम श्रियम् अधि नि धेहि शतस्य नृणाम् । RV_1,043.07c महि श्रवस् तुविनृम्णम् ॥ RV_1,043.08a मा नः सोमपरिबाधो मारातयो जुहुरन्त । RV_1,043.08c आ न इन्दो वाजे भज ॥ RV_1,043.09a यास् ते प्रजा अमृतस्य परस्मिन् धामन्न् ऋतस्य । RV_1,043.09c मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥ RV_1,044.01a अग्ने विवस्वद् उषसश् चित्रं राधो अमर्त्य । RV_1,044.01c आ दाशुषे जातवेदो वहा त्वम् अद्या देवां उषर्बुधः ॥ RV_1,044.02a जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीर् अध्वराणाम् । RV_1,044.02c सजूर् अश्विभ्याम् उषसा सुवीर्यम् अस्मे धेहि श्रवो बृहत् ॥ RV_1,044.03a अद्या दूतं वृणीमहे वसुम् अग्निम् पुरुप्रियम् । RV_1,044.03c धूमकेतुम् भाऋजीकं व्युष्टिषु यज्ञानाम् अध्वरश्रियम् ॥ RV_1,044.04a श्रेष्ठं यविष्ठम् अतिथिं स्वाहुतं जुष्टं जनाय दाशुषे । RV_1,044.04c देवां अच्छा यातवे जातवेदसम् अग्निम् ईळे व्युष्टिषु ॥ RV_1,044.05a स्तविष्यामि त्वाम् अहं विश्वस्यामृत भोजन । RV_1,044.05c अग्ने त्रातारम् अमृतम् मियेध्य यजिष्ठं हव्यवाहन ॥ RV_1,044.06a सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः । RV_1,044.06c प्रस्कण्वस्य प्रतिरन्न् आयुर् जीवसे नमस्या दैव्यं जनम् ॥ RV_1,044.07a होतारं विश्ववेदसं सं हि त्वा विश इन्धते । RV_1,044.07c स आ वह पुरुहूत प्रचेतसो ऽग्ने देवां इह द्रवत् ॥ RV_1,044.08a सवितारम् उषसम् अश्विना भगम् अग्निं व्युष्टिषु क्षपः । RV_1,044.08c कण्वासस् त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥ RV_1,044.09a पतिर् ह्य् अध्वराणाम् अग्ने दूतो विशाम् असि । RV_1,044.09c उषर्बुध आ वह सोमपीतये देवां अद्य स्वर्दृशः ॥ RV_1,044.10a अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः । RV_1,044.10c असि ग्रामेष्व् अविता पुरोहितो ऽसि यज्ञेषु मानुषः ॥ RV_1,044.11a नि त्वा यज्ञस्य साधनम् अग्ने होतारम् ऋत्विजम् । RV_1,044.11c मनुष्वद् देव धीमहि प्रचेतसं जीरं दूतम् अमर्त्यम् ॥ RV_1,044.12a यद् देवानाम् मित्रमहः पुरोहितो ऽन्तरो यासि दूत्यम् । RV_1,044.12c सिन्धोर् इव प्रस्वनितास ऊर्मयो ऽग्नेर् भ्राजन्ते अर्चयः ॥ RV_1,044.13a श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः । RV_1,044.13c आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥ RV_1,044.14a शृण्वन्तु स्तोमम् मरुतः सुदानवो ऽग्निजिह्वा ऋतावृधः । RV_1,044.14c पिबतु सोमं वरुणो धृतव्रतो ऽश्विभ्याम् उषसा सजूः ॥ RV_1,045.01a त्वम् अग्ने वसूंर् इह रुद्रां आदित्यां उत । RV_1,045.01c यजा स्वध्वरं जनम् मनुजातं घृतप्रुषम् ॥ RV_1,045.02a श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । RV_1,045.02c तान् रोहिदश्व गिर्वणस् त्रयस्त्रिंशतम् आ वह ॥ RV_1,045.03a प्रियमेधवद् अत्रिवज् जातवेदो विरूपवत् । RV_1,045.03c अङ्गिरस्वन् महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥ RV_1,045.04a महिकेरव ऊतये प्रियमेधा अहूषत । RV_1,045.04c राजन्तम् अध्वराणाम् अग्निं शुक्रेण शोचिषा ॥ RV_1,045.05a घृताहवन सन्त्येमा उ षु श्रुधी गिरः । RV_1,045.05c याभिः कण्वस्य सूनवो हवन्ते ऽवसे त्वा ॥ RV_1,045.06a त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । RV_1,045.06c शोचिष्केशम् पुरुप्रियाग्ने हव्याय वोळ्हवे ॥ RV_1,045.07a नि त्वा होतारम् ऋत्विजं दधिरे वसुवित्तमम् । RV_1,045.07c श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥ RV_1,045.08a आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः । RV_1,045.08c बृहद् भा बिभ्रतो हविर् अग्ने मर्ताय दाशुषे ॥ RV_1,045.09a प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य । RV_1,045.09c इहाद्य दैव्यं जनम् बर्हिर् आ सादया वसो ॥ RV_1,045.10a अर्वाञ्चं दैव्यं जनम् अग्ने यक्ष्व सहूतिभिः । RV_1,045.10c अयं सोमः सुदानवस् तम् पात तिरोअह्न्यम् ॥ RV_1,046.01a एषो उषा अपूर्व्या व्य् उच्छति प्रिया दिवः । RV_1,046.01c स्तुषे वाम् अश्विना बृहत् ॥ RV_1,046.02a या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । RV_1,046.02c धिया देवा वसुविदा ॥ RV_1,046.03a वच्यन्ते वां ककुहासो जूर्णायाम् अधि विष्टपि । RV_1,046.03c यद् वां रथो विभिष् पतात् ॥ RV_1,046.04a हविषा जारो अपाम् पिपर्ति पपुरिर् नरा । RV_1,046.04c पिता कुटस्य चर्षणिः ॥ RV_1,046.05a आदारो वाम् मतीनां नासत्या मतवचसा । RV_1,046.05c पातं सोमस्य धृष्णुया ॥ RV_1,046.06a या नः पीपरद् अश्विना ज्योतिष्मती तमस् तिरः । RV_1,046.06c ताम् अस्मे रासाथाम् इषम् ॥ RV_1,046.07a आ नो नावा मतीनां यातम् पाराय गन्तवे । RV_1,046.07c युञ्जाथाम् अश्विना रथम् ॥ RV_1,046.08a अरित्रं वां दिवस् पृथु तीर्थे सिन्धूनां रथः । RV_1,046.08c धिया युयुज्र इन्दवः ॥ RV_1,046.09a दिवस् कण्वास इन्दवो वसु सिन्धूनाम् पदे । RV_1,046.09c स्वं वव्रिं कुह धित्सथः ॥ RV_1,046.10a अभूद् उ भा उ अंशवे हिरण्यम् प्रति सूर्यः । RV_1,046.10c व्य् अख्यज् जिह्वयासितः ॥ RV_1,046.11a अभूद् उ पारम् एतवे पन्था ऋतस्य साधुया । RV_1,046.11c अदर्शि वि स्रुतिर् दिवः ॥ RV_1,046.12a तत्-तद् इद् अश्विनोर् अवो जरिता प्रति भूषति । RV_1,046.12c मदे सोमस्य पिप्रतोः ॥ RV_1,046.13a वावसाना विवस्वति सोमस्य पीत्या गिरा । RV_1,046.13c मनुष्वच् छम्भू आ गतम् ॥ RV_1,046.14a युवोर् उषा अनु श्रियम् परिज्मनोर् उपाचरत् । RV_1,046.14c ऋता वनथो अक्तुभिः ॥ RV_1,046.15a उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् । RV_1,046.15c अविद्रियाभिर् ऊतिभिः ॥ RV_1,047.01a अयं वाम् मधुमत्तमः सुतः सोम ऋतावृधा । RV_1,047.01c तम् अश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥ RV_1,047.02a त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातम् अश्विना । RV_1,047.02c कण्वासो वाम् ब्रह्म कृण्वन्त्य् अध्वरे तेषां सु शृणुतं हवम् ॥ RV_1,047.03a अश्विना मधुमत्तमम् पातं सोमम् ऋतावृधा । RV_1,047.03c अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसम् उप गच्छतम् ॥ RV_1,047.04a त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञम् मिमिक्षतम् । RV_1,047.04c कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥ RV_1,047.05a याभिः कण्वम् अभिष्टिभिः प्रावतं युवम् अश्विना । RV_1,047.05c ताभिः ष्व् अस्मां अवतं शुभस् पती पातं सोमम् ऋतावृधा ॥ RV_1,047.06a सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतम् अश्विना । RV_1,047.06c रयिं समुद्राद् uta và divas pary asme dhattam पुरुस्पृहम् ॥ RV_1,047.07a यन् नासत्या परावति यद् वा स्थो अधि तुर्वशे । RV_1,047.07c अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥ RV_1,047.08a अर्वाञ्चा वां सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप । RV_1,047.08c इषम् पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥ RV_1,047.09a तेन नासत्या गतं रथेन सूर्यत्वचा । RV_1,047.09c येन शश्वद् ऊहथुर् दाशुषे वसु मध्वः सोमस्य पीतये ॥ RV_1,047.10a उक्थेभिर् अर्वाग् अवसे पुरूवसू अर्कैश् च नि ह्वयामहे । RV_1,047.10c शश्वत् कण्वानां सदसि प्रिये हि कं सोमम् पपथुर् अश्विना ॥ RV_1,048.01a सह वामेन न उषो व्य् उच्छा दुहितर् दिवः । RV_1,048.01c सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥ RV_1,048.02a अश्वावतीर् गोमतीर् विश्वसुविदो भूरि च्यवन्त वस्तवे । RV_1,048.02c उद् ईरय प्रति मा सूनृता उषश् चोद राधो मघोनाम् ॥ RV_1,048.03a उवासोषा उच्छाच् च नु देवी जीरा रथानाम् । RV_1,048.03c ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥ RV_1,048.04a उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः । RV_1,048.04c अत्राह तत् कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥ RV_1,048.05a आ घा योषेव सूनर्य् उषा याति प्रभुञ्जती । RV_1,048.05c जरयन्ती वृजनम् पद्वद् ईयत उत् पातयति पक्षिणः ॥ RV_1,048.06a वि या सृजति समनं व्य् अर्थिनः पदं न वेत्य् ओदती । RV_1,048.06c वयो नकिष् टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥ RV_1,048.07a एषायुक्त परावतः सूर्यस्योदयनाद् अधि । RV_1,048.07c शतं रथेभिः सुभगोषा इयं वि यात्य् अभि मानुषान् ॥ RV_1,048.08a विश्वम् अस्या नानाम चक्षसे जगज् ज्योतिष् कृणोति सूनरी । RV_1,048.08c अप द्वेषो मघोनी दुहिता दिव उषा उच्छद् अप स्रिधः ॥ RV_1,048.09a उष आ भाहि भानुना चन्द्रेण दुहितर् दिवः । RV_1,048.09c आवहन्ती भूर्य् अस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥ RV_1,048.10a विश्वस्य हि प्राणनं जीवनं त्वे वि यद् उच्छसि सूनरि । RV_1,048.10c सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥ RV_1,048.11a उषो वाजं हि वंस्व यश् चित्रो मानुषे जने । RV_1,048.11c तेना वह सुकृतो अध्वरां उप ये त्वा गृणन्ति वह्नयः ॥ RV_1,048.12a विश्वान् देवां आ वह सोमपीतये ऽन्तरिक्षाद् उषस् त्वम् । RV_1,048.12c सास्मासु धा गोमद् अश्वावद् उक्थ्यम् उषो वाजं सुवीर्यम् ॥ RV_1,048.13a यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत । RV_1,048.13c सा नो रयिं विश्ववारं सुपेशसम् उषा ददातु सुग्म्यम् ॥ RV_1,048.14a ये चिद् धि त्वाम् ऋषयः पूर्व ऊतये जुहूरे ऽवसे महि । RV_1,048.14c सा न स्तोमां अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥ RV_1,048.15a उषो यद् अद्य भानुना वि द्वाराव् ऋणवो दिवः । RV_1,048.15c प्र नो यच्छताद् अवृकम् पृथु च्छर्दिः प्र देवि गोमतीर् इषः ॥ RV_1,048.16a सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा सम् इळाभिर् आ । RV_1,048.16c सं द्युम्नेन विश्वतुरोषो महि सं वाजैर् वाजिनीवति ॥ RV_1,049.01a उषो भद्रेभिर् आ गहि दिवश् चिद् रोचनाद् अधि । RV_1,049.01c वहन्त्व् अरुणप्सव उप त्वा सोमिनो गृहम् ॥ RV_1,049.02a सुपेशसं सुखं रथं यम् अध्यस्था उषस् त्वम् । RV_1,049.02c तेना सुश्रवसं जनम् प्रावाद्य दुहितर् दिवः ॥ RV_1,049.03a वयश् चित् ते पतत्रिणो द्विपच् चतुष्पद् अर्जुनि । RV_1,049.03c उषः प्रारन्न् ऋतूंर् अनु दिवो अन्तेभ्यस् परि ॥ RV_1,049.04a व्युच्छन्ती हि रश्मिभिर् विश्वम् आभासि रोचनम् । RV_1,049.04c तां त्वाम् उषर् वसूयवो गीर्भिः कण्वा अहूषत ॥ RV_1,050.01a उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । RV_1,050.01c दृशे विश्वाय सूर्यम् ॥ RV_1,050.02a अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः । RV_1,050.02c सूराय विश्वचक्षसे ॥ RV_1,050.03a अदृश्रम् अस्य केतवो वि रश्मयो जनां अनु । RV_1,050.03c भ्राजन्तो अग्नयो यथा ॥ RV_1,050.04a तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । RV_1,050.04c विश्वम् आ भासि रोचनम् ॥ RV_1,050.05a प्रत्यङ् देवानां विशः प्रत्यङ्ङ् उद् एषि मानुषान् । RV_1,050.05c प्रत्यङ् विश्वं स्वर् दृशे ॥ RV_1,050.06a येना पावक चक्षसा भुरण्यन्तं जनां अनु । RV_1,050.06c त्वं वरुण पश्यसि ॥ RV_1,050.07a वि द्याम् एषि रजस् पृथ्व् अहा मिमानो अक्तुभिः । RV_1,050.07c पश्यञ् जन्मानि सूर्य ॥ RV_1,050.08a सप्त त्वा हरितो रथे वहन्ति देव सूर्य । RV_1,050.08c शोचिष्केशं विचक्षण ॥ RV_1,050.09a अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । RV_1,050.09c ताभिर् याति स्वयुक्तिभिः ॥ RV_1,050.10a उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् । RV_1,050.10c देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥ RV_1,050.11a उद्यन्न् अद्य मित्रमह आरोहन्न् उत्तरां दिवम् । RV_1,050.11c हृद्रोगम् मम सूर्य हरिमाणं च नाशय ॥ RV_1,050.12a शुकेषु मे हरिमाणं रोपणाकासु दध्मसि । RV_1,050.12c अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥ RV_1,050.13a उद् अगाद् अयम् आदित्यो विश्वेन सहसा सह । RV_1,050.13c द्विषन्तम् मह्यं रन्धयन् मो अहं द्विषते रधम् ॥ RV_1,051.01a अभि त्यम् मेषम् पुरुहूतम् ऋग्मियम् इन्द्रं गीर्भिर् मदता वस्वो अर्णवम् । RV_1,051.01c यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठम् अभि विप्रम् अर्चत ॥ RV_1,051.02a अभीम् अवन्वन् स्वभिष्टिम् ऊतयो ऽन्तरिक्षप्रां तविषीभिर् आवृतम् । RV_1,051.02c इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥ RV_1,051.03a त्वं गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अपोतात्रये शतदुरेषु गातुवित् । RV_1,051.03c ससेन चिद् विमदायावहो वस्व् आजाव् अद्रिं वावसानस्य नर्तयन् ॥ RV_1,051.04a त्वम् अपाम् अपिधानावृणोर् अपाधारयः पर्वते दानुमद् वसु । RV_1,051.04c वृत्रं यद् इन्द्र शवसावधीर् अहिम् आद् इत् सूर्यं दिव्य् आरोहयो दृशे ॥ RV_1,051.05a त्वम् मायाभिर् अप मायिनो ऽधमः स्वधाभिर् ये अधि शुप्ताव् अजुह्वत । RV_1,051.05c त्वम् पिप्रोर् नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्व् आविथ ॥ RV_1,051.06a त्वं कुत्सं शुष्णहत्येष्व् आविथारन्धयो ऽतिथिग्वाय शम्बरम् । RV_1,051.06c महान्तं चिद् अर्बुदं नि क्रमीः पदा सनाद् एव दस्युहत्याय जज्ञिषे ॥ RV_1,051.07a त्वे विश्वा तविषी सध्र्यग् घिता तव राधः सोमपीथाय हर्षते । RV_1,051.07c तव वज्रश् चिकिते बाह्वोर् हितो वृश्चा शत्रोर् अव विश्वानि वृष्ण्या ॥ RV_1,051.08a वि जानीह्य् आर्यान् ये च दस्यवो बर्हिष्मते रन्धया शासद् अव्रतान् । RV_1,051.08c शाकी भव यजमानस्य चोदिता विश्वेत् ता ते सधमादेषु चाकन ॥ RV_1,051.09a अनुव्रताय रन्धयन्न् अपव्रतान् आभूभिर् इन्द्रः श्नथयन्न् अनाभुवः । RV_1,051.09c वृद्धस्य चिद् वर्धतो द्याम् इनक्षत स्तवानो वम्रो वि जघान संदिहः ॥ RV_1,051.10a तक्षद् यत् त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः । RV_1,051.10c आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणम् अवहन्न् अभि श्रवः ॥ RV_1,051.11a मन्दिष्ट यद् उशने काव्ये सचां इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति । RV_1,051.11c उग्रो ययिं निर् अपः स्रोतसासृजद् वि शुष्णस्य दृंहिता ऐरयत् पुरः ॥ RV_1,051.12a आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे । RV_1,051.12c इन्द्र यथा सुतसोमेषु चाकनो ऽनर्वाणं श्लोकम् आ रोहसे दिवि ॥ RV_1,051.13a अददा अर्भाम् महते वचस्यवे कक्षीवते वृचयाम् इन्द्र सुन्वते । RV_1,051.13c मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत् ता ते सवनेषु प्रवाच्या ॥ RV_1,051.14a इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः । RV_1,051.14c अश्वयुर् गव्यू रथयुर् वसूयुर् इन्द्र इद् रायः क्षयति प्रयन्ता ॥ RV_1,051.15a इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसे ऽवाचि । RV_1,051.15c अस्मिन्न् इन्द्र वृजने सर्ववीराः स्मत् सूरिभिस् तव शर्मन् स्याम ॥ RV_1,052.01a त्यं सु मेषम् महया स्वर्विदं शतं यस्य सुभ्वः साकम् ईरते । RV_1,052.01c अत्यं न वाजं हवनस्यदं रथम् एन्द्रं ववृत्याम् अवसे सुवृक्तिभिः ॥ RV_1,052.02a स पर्वतो न धरुणेष्व् अच्युतः सहस्रमूतिस् तविषीषु वावृधे । RV_1,052.02c इन्द्रो यद् वृत्रम् अवधीन् नदीवृतम् उब्जन्न् अर्णांसि जर्हृषाणो अन्धसा ॥ RV_1,052.03a स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः । RV_1,052.03c इन्द्रं तम् अह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिर् अन्धसः ॥ RV_1,052.04a आ यम् पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः । RV_1,052.04c तं वृत्रहत्ये अनु तस्थुर् ऊतयः शुष्मा इन्द्रम् अवाता अह्रुतप्सवः ॥ RV_1,052.05a अभि स्ववृष्टिम् मदे अस्य युध्यतो रघ्वीर् इव प्रवणे सस्रुर् ऊतयः । RV_1,052.05c इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधींर् इव त्रितः ॥ RV_1,052.06a परीं घृणा चरति तित्विषे शवो ऽपो वृत्वी रजसो बुध्नम् आशयत् । RV_1,052.06c वृत्रस्य यत् प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोर् इन्द्र तन्यतुम् ॥ RV_1,052.07a ह्रदं न हि त्वा न्यृषन्त्य् ऊर्मयो ब्रह्माणीन्द्र तव यानि वर्धना । RV_1,052.07c त्वष्टा चित् ते युज्यं वावृधे शवस् ततक्ष वज्रम् अभिभूत्योजसम् ॥ RV_1,052.08a जघन्वां उ हरिभिः सम्भृतक्रतव् इन्द्र वृत्रम् मनुषे गातुयन्न् अपः । RV_1,052.08c अयच्छथा बाह्वोर् वज्रम् आयसम् अधारयो दिव्य् आ सूर्यं दृशे ॥ RV_1,052.09a बृहत् स्वश्चन्द्रम् अमवद् यद् उक्थ्यम् अकृण्वत भियसा रोहणं दिवः । RV_1,052.09c यन् मानुषप्रधना इन्द्रम् ऊतयः स्वर् नृषाचो मरुतो ऽमदन्न् अनु ॥ RV_1,052.10a द्यौश् चिद् अस्यामवां अहेः स्वनाद् अयोयवीद् भियसा वज्र इन्द्र ते । RV_1,052.10c वृत्रस्य यद् बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच् छिरः ॥ RV_1,052.11a यद् इन् न्व् इन्द्र पृथिवी दशभुजिर् अहानि विश्वा ततनन्त कृष्टयः । RV_1,052.11c अत्राह ते मघवन् विश्रुतं सहो द्याम् अनु शवसा बर्हणा भुवत् ॥ RV_1,052.12a त्वम् अस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः । RV_1,052.12c चकृषे भूमिम् प्रतिमानम् ओजसो ऽपः स्वः परिभूर् एष्य् आ दिवम् ॥ RV_1,052.13a त्वम् भुवः प्रतिमानम् पृथिव्या ऋष्ववीरस्य बृहतः पतिर् भूः । RV_1,052.13c विश्वम् आप्रा अन्तरिक्षम् महित्वा सत्यम् अद्धा नकिर् अन्यस् त्वावान् ॥ RV_1,052.14a न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तम् आनशुः । RV_1,052.14c नोत स्ववृष्टिम् मदे अस्य युध्यत एको अन्यच् चकृषे विश्वम् आनुषक् ॥ RV_1,052.15a आर्चन्न् अत्र मरुतः सस्मिन्न् आजौ विश्वे देवासो अमदन्न् अनु त्वा । RV_1,052.15c वृत्रस्य यद् भृष्टिमता वधेन नि त्वम् इन्द्र प्रत्य् आनं जघन्थ ॥ RV_1,053.01a न्य् ऊ षु वाचम् प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः । RV_1,053.01c नू चिद् धि रत्नं ससताम् इवाविदन् न दुष्टुतिर् द्रविणोदेषु शस्यते ॥ RV_1,053.02a दुरो अश्वस्य दुर इन्द्र गोर् असि दुरो यवस्य वसुन इनस् पतिः । RV_1,053.02c शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस् तम् इदं गृणीमसि ॥ RV_1,053.03a शचीव इन्द्र पुरुकृद् द्युमत्तम तवेद् इदम् अभितश् चेकिते वसु । RV_1,053.03c अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः कामम् ऊनयीः ॥ RV_1,053.04a एभिर् द्युभिः सुमना एभिर् इन्दुभिर् निरुन्धानो अमतिं गोभिर् अश्विना । RV_1,053.04c इन्द्रेण दस्युं दरयन्त इन्दुभिर् युतद्वेषसः सम् इषा रभेमहि ॥ RV_1,053.05a सम् इन्द्र राया सम् इषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैर् अभिद्युभिः । RV_1,053.05c सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥ RV_1,053.06a ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते । RV_1,053.06c यत् कारवे दश वृत्राण्य् अप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥ RV_1,053.07a युधा युधम् उप घेद् एषि धृष्णुया पुरा पुरं सम् इदं हंस्य् ओजसा । RV_1,053.07c नम्या यद् इन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥ RV_1,053.08a त्वं करञ्जम् उत पर्णयं वधीस् तेजिष्ठयातिथिग्वस्य वर्तनी । RV_1,053.08c त्वं शता वङ्गृदस्याभिनत् पुरो ऽनानुदः परिषूता ऋजिश्वना ॥ RV_1,053.09a त्वम् एत्ठजनराज्ञो द्विर् दशाबन्धुना सुश्रवसोपजग्मुषः । RV_1,053.09c षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥ RV_1,053.10a त्वम् आविथ सुश्रवसं तवोतिभिस् तव त्रामभिर् इन्द्र तूर्वयाणम् । RV_1,053.10c त्वम् अस्मै कुत्सम् अतिथिग्वम् आयुम् महे राज्ञे यूने अरन्धनायः ॥ RV_1,053.11a य उदृचीन्द्र देवगोपाः सखायस् ते शिवतमा असाम । RV_1,053.11c त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ RV_1,054.01a मा नो अस्मिन् मघवन् पृत्स्व् अंहसि नहि ते अन्तः शवसः परीणशे । RV_1,054.01c अक्रन्दयो नद्यो रोरुवद् वना कथा न क्षोणीर् भियसा सम् आरत ॥ RV_1,054.02a अर्चा शक्राय शाकिने शचीवते शृण्वन्तम् इन्द्रम् महयन्न् अभि ष्टुहि । RV_1,054.02c यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥ RV_1,054.03a अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन् मनः । RV_1,054.03c बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥ RV_1,054.04a त्वं दिवो बृहतः सानु कोपयो ऽव त्मना धृषता शम्बरम् भिनत् । RV_1,054.04c यन् मायिनो व्रन्दिनो मन्दिना धृषच् छितां गभस्तिम् अशनिम् पृतन्यसि ॥ RV_1,054.05a नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद् व्रन्दिनो रोरुवद् वना । RV_1,054.05c प्राचीनेन मनसा बर्हणावता यद् अद्या चित् कृणवः कस् त्वा परि ॥ RV_1,054.06a त्वम् आविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो । RV_1,054.06c त्वं रथम् एतशं कृत्व्ये धने त्वम् पुरो नवतिं दम्भयो नव ॥ RV_1,054.07a स घा राजा सत्पतिः शूशुवज् जनो रातहव्यः प्रति यः शासम् इन्वति । RV_1,054.07c उक्था वा यो अभिगृणाति राधसा दानुर् अस्मा उपरा पिन्वते दिवः ॥ RV_1,054.08a असमं क्षत्रम् असमा मनीषा प्र सोमपा अपसा सन्तु नेमे । RV_1,054.08c ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥ RV_1,054.09a तुभ्येद् एते बहुला अद्रिदुग्धाश् चमूषदश् चमसा इन्द्रपानाः । RV_1,054.09c व्य् अश्नुहि तर्पया कामम् एषाम् अथा मनो वसुदेयाय कृष्व ॥ RV_1,054.10a अपाम् अतिष्ठद् धरुणह्वरं तमो ऽन्तर् वृत्रस्य जठरेषु पर्वतः । RV_1,054.10c अभीम् इन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥ RV_1,054.11a स शेवृधम् अधि धा द्युम्नम् अस्मे महि क्षत्रं जनाषाऌ इन्द्र तव्यम् । RV_1,054.11c रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः ॥ RV_1,055.01a दिवश् चिद् अस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति । RV_1,055.01c भीमस् तुविष्म्ठचर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥ RV_1,055.02a सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः । RV_1,055.02c इन्द्रः सोमस्य पीतये वृषायते सनात् स युध्म ओजसा पनस्यते ॥ RV_1,055.03a त्वं तम् इन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणाम् इरज्यसि । RV_1,055.03c प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥ RV_1,055.04a स इद् वने नमस्युभिर् वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् । RV_1,055.04c वृषा छन्दुर् भवति हर्यतो वृषा क्षेमेण धेनाम् मघवा यद् इन्वति ॥ RV_1,055.05a स इन् महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः । RV_1,055.05c अधा चन श्रद् दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥ RV_1,055.06a स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् । RV_1,055.06c ज्योतींषि कृण्वन्न् अवृकाणि यज्यवे ऽव सुक्रतुः सर्तवा अपः सृजत् ॥ RV_1,055.07a दानाय मनः सोमपावन्न् अस्तु ते ऽर्वाञ्चा हरी वन्दनश्रुद् आ कृधि । RV_1,055.07c यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥ RV_1,055.08a अप्रक्षितं वसु बिभर्षि हस्तयोर् अषाळ्हं सहस् तन्वि श्रुतो दधे । RV_1,055.08c आवृतासो ऽवतासो न कर्तृभिस् तनूषु ते क्रतव इन्द्र भूरयः ॥ RV_1,056.01a एष प्र पूर्वीर् अव तस्य चम्रिषो ऽत्यो न योषाम् उद् अयंस्त भुर्वणिः । RV_1,056.01c दक्षम् महे पाययते हिरण्ययं रथम् आवृत्या हरियोगम् ऋभ्वसम् ॥ RV_1,056.02a तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः । RV_1,056.02c पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥ RV_1,056.03a स तुर्वणिर् महां अरेणु पौंस्ये गिरेर् भृष्टिर् न भ्राजते तुजा शवः । RV_1,056.03c येन शुष्णम् मायिनम् आयसो मदे दुध्र आभूषु रामयन् नि दामनि ॥ RV_1,056.04a देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्य् उषसं न सूर्यः । RV_1,056.04c यो धृष्णुना शवसा बाधते तम इयर्ति रेणुम् बृहद् अर्हरिष्वणिः ॥ RV_1,056.05a वि यत् तिरो धरुणम् अच्युतं रजो ऽतिष्ठिपो दिव आतासु बर्हणा । RV_1,056.05c स्वर्मीळ्हे यन् मद इन्द्र हर्ष्याहन् वृत्रं निर् अपाम् औब्जो अर्णवम् ॥ RV_1,056.06a त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः । RV_1,056.06c त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः ॥ RV_1,057.01a प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिम् भरे । RV_1,057.01c अपाम् इव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥ RV_1,057.02a अध ते विश्वम् अनु हासद् इष्टय आपो निम्नेव सवना हविष्मतः । RV_1,057.02c यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥ RV_1,057.03a अस्मै भीमाय नमसा सम् अध्वर उषो न शुभ्र आ भरा पनीयसे । RV_1,057.03c यस्य धाम श्रवसे नामेन्द्रियं ज्योतिर् अकारि हरितो नायसे ॥ RV_1,057.04a इमे त इन्द्र ते वयम् पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । RV_1,057.04c नहि त्वद् अन्यो गिर्वणो गिरः सघत् क्षोणीर् इव प्रति नो हर्य तद् वचः ॥ RV_1,057.05a भूरि त इन्द्र वीर्यं तव स्मस्य् अस्य स्तोतुर् मघवन् कामम् आ पृण । RV_1,057.05c अनु ते द्यौर् बृहती वीर्यम् मम इयं च ते पृथिवी नेम ओजसे ॥ RV_1,057.06a त्वं तम् इन्द्र पर्वतम् महाम् उरुं वज्रेण वज्रिन् पर्वशश् चकर्तिथ । RV_1,057.06c अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥ RV_1,058.01a नू चित् सहोजा अमृतो नि तुन्दते होता यद् दूतो अभवद् विवस्वतः । RV_1,058.01c वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥ RV_1,058.02a आ स्वम् अद्म युवमानो अजरस् तृष्व् अविष्यन्न् अतसेषु तिष्ठति । RV_1,058.02c अत्यो न पृष्ठम् प्रुषितस्य रोचते दिवो न सानु स्तनयन्न् अचिक्रदत् ॥ RV_1,058.03a क्राणा रुद्रेभिर् वसुभिः पुरोहितो होता निषत्तो रयिषाऌ अमर्त्यः । RV_1,058.03c रथो न विक्ष्व् ऋञ्जसान आयुषु व्य् आनुषग् वार्या देव ऋण्वति ॥ RV_1,058.04a वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः । RV_1,058.04c तृषु यद् अग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥ RV_1,058.05a तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वां अव वाति वंसगः । RV_1,058.05c अभिव्रजन्न् अक्षितम् पाजसा रज स्थातुश् चरथम् भयते पतत्रिणः ॥ RV_1,058.06a दधुष् ट्वा भृगवो मानुषेष्व् आ रयिं न चारुं सुहवं जनेभ्यः । RV_1,058.06c होतारम् अग्ने अतिथिं वरेण्यम् मित्रं न शेवं दिव्याय जन्मने ॥ RV_1,058.07a होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु । RV_1,058.07c अग्निं विश्वेषाम् अरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥ RV_1,058.08a अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ । RV_1,058.08c अग्ने गृणन्तम् अंहस उरुष्योर्जो नपात् पूर्भिर् आयसीभिः ॥ RV_1,058.09a भवा वरूथं गृणते विभावो भवा मघवन् मघवद्भ्यः शर्म । RV_1,058.09c उरुष्याग्ने अंहसो गृणन्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,059.01a वया इद् अग्ने अग्नयस् ते अन्ये त्वे विश्वे अमृता मादयन्ते । RV_1,059.01c वैश्वानर नाभिर् असि क्षितीनां स्थूणेव जनां उपमिद् ययन्थ ॥ RV_1,059.02a मूर्धा दिवो नाभिर् अग्निः पृथिव्या अथाभवद् अरती रोदस्योः । RV_1,059.02c तं त्वा देवासो ऽजनयन्त देवं वैश्वानर ज्योतिर् इद् आर्याय ॥ RV_1,059.03a आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरे ऽग्ना वसूनि । RV_1,059.03c या पर्वतेष्व् ओषधीष्व् अप्सु या मानुषेष्व् असि तस्य राजा ॥ RV_1,059.04a बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः । RV_1,059.04c स्वर्वते सत्यशुष्माय पूर्वीर् वैश्वानराय नृतमाय यह्वीः ॥ RV_1,059.05a दिवश् चित् ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् । RV_1,059.05c राजा कृष्टीनाम् असि मानुषीणां युधा देवेभ्यो वरिवश् चकर्थ ॥ RV_1,059.06a प्र नू महित्वं वृषभस्य वोचं यम् पूरवो वृत्रहणं सचन्ते । RV_1,059.06c वैश्वानरो दस्युम् अग्निर् जघन्वां अधूनोत् काष्ठा अव शम्बरम् भेत् ॥ RV_1,059.07a वैश्वानरो महिम्ना विश्वकृष्टिर् भरद्वाजेषु यजतो विभावा । RV_1,059.07c शातवनेये शतिनीभिर् अग्निः पुरुणीथे जरते सूनृतावान् ॥ RV_1,060.01a वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् । RV_1,060.01c द्विजन्मानं रयिम् इव प्रशस्तं रातिम् भरद् भृगवे मातरिश्वा ॥ RV_1,060.02a अस्य शासुर् उभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः । RV_1,060.02c दिवश् चित् पूर्वो न्य् असादि होतापृच्छ्यो विश्पतिर् विक्षु वेधाः ॥ RV_1,060.03a तं नव्यसी हृद आ जायमानम् अस्मत् सुकीर्तिर् मधुजिह्वम् अश्याः । RV_1,060.03c यम् ऋत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ॥ RV_1,060.04a उशिक् पावको वसुर् मानुषेषु वरेण्यो होताधायि विक्षु । RV_1,060.04c दमूना गृहपतिर् दम आं अग्निर् भुवद् रयिपती रयीणाम् ॥ RV_1,060.05a तं त्वा वयम् पतिम् अग्ने रयीणाम् प्र शंसामो मतिभिर् गोतमासः । RV_1,060.05c आशुं न वाजम्भरम् मर्जयन्तः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,061.01a अस्मा इद् उ प्र तवसे तुराय प्रयो न हर्मि स्तोमम् माहिनाय । RV_1,061.01c ऋचीषमायाध्रिगव ओहम् इन्द्राय ब्रह्माणि राततमा ॥ RV_1,061.02a अस्मा इद् उ प्रय इव प्र यंसि भराम्य् आङ्गूषम् बाधे सुवृक्ति । RV_1,061.02c इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥ RV_1,061.03a अस्मा इद् उ त्यम् उपमं स्वर्षाम् भराम्य् आङ्गूषम् आस्येन । RV_1,061.03c मंहिष्ठम् अच्छोक्तिभिर् मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥ RV_1,061.04a अस्मा इद् उ स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय । RV_1,061.04c गिरश् च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वम् मेधिराय ॥ RV_1,061.05a अस्मा इद् उ सप्तिम् इव श्रवस्येन्द्रायार्कं जुह्वा सम् अञ्जे । RV_1,061.05c वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥ RV_1,061.06a अस्मा इद् उ त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्यं रणाय । RV_1,061.06c वृत्रस्य चिद् विदद् येन मर्म तुजन्न् ईशानस् तुजता कियेधाः ॥ RV_1,061.07a अस्येद् उ मातुः सवनेषु सद्यो महः पितुम् पपिव्ठचार्व् अन्ना । RV_1,061.07c मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहं तिरो अद्रिम् अस्ता ॥ RV_1,061.08a अस्मा इद् उ ग्नाश् चिद् देवपत्नीर् इन्द्रायार्कम् अहिहत्य ऊवुः । RV_1,061.08c परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानम् परि ष्टः ॥ RV_1,061.09a अस्येद् एव प्र रिरिचे महित्वं दिवस् पृथिव्याः पर्य् अन्तरिक्षात् । RV_1,061.09c स्वराऌ इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ॥ RV_1,061.10a अस्येद् एव शवसा शुषन्तं वि वृश्चद् वज्रेण वृत्रम् इन्द्रः । RV_1,061.10c गा न व्राणा अवनीर् अमुञ्चद् अभि श्रवो दावने सचेताः ॥ RV_1,061.11a अस्येद् उ त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीम् अयच्छत् । RV_1,061.11c ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥ RV_1,061.12a अस्मा इद् उ प्र भरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः । RV_1,061.12c गोर् न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ॥ RV_1,061.13a अस्येद् उ प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः । RV_1,061.13c युधे यद् इष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् ॥ RV_1,061.14a अस्येद् उ भिया गिरयश् च दृळ्हा द्यावा च भूमा जनुषस् तुजेते । RV_1,061.14c उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः ॥ RV_1,061.15a अस्मा इद् उ त्यद् अनु दाय्य् एषाम् एको यद् वव्ने भूरेर् ईशानः । RV_1,061.15c प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विम् आवद् इन्द्रः ॥ RV_1,061.16a एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् । RV_1,061.16c ऐषु विश्वपेशसं धियं धाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,062.01a प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे अङ्गिरस्वत् । RV_1,062.01c सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥ RV_1,062.02a प्र वो महे महि नमो भरध्वम् आङ्गूष्यं शवसानाय साम । RV_1,062.02c येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥ RV_1,062.03a इन्द्रस्याङ्गिरसां चेष्टौ विदत् सरमा तनयाय धासिम् । RV_1,062.03c बृहस्पतिर् भिनद् अद्रिं विदद् गाः सम् उस्रियाभिर् वावशन्त नरः ॥ RV_1,062.04a स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः । RV_1,062.04c सरण्युभिः फलिगम् इन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥ RV_1,062.05a गृणानो अङ्गिरोभिर् दस्म वि वर् उषसा सूर्येण गोभिर् अन्धः । RV_1,062.05c वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरम् अस्तभायः ॥ RV_1,062.06a तद् उ प्रयक्षतमम् अस्य कर्म दस्मस्य चारुतमम् अस्ति दंसः । RV_1,062.06c उपह्वरे यद् उपरा अपिन्वन् मध्वर्णसो नद्यश् चतस्रः ॥ RV_1,062.07a द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिर् अर्कैः । RV_1,062.07c भगो न मेने परमे व्योमन्न् अधारयद् रोदसी सुदंसाः ॥ RV_1,062.08a सनाद् दिवम् परि भूमा विरूपे पुनर्भुवा युवती स्वेभिर् एवैः । RV_1,062.08c कृष्णेभिर् अक्तोषा रुशद्भिर् वपुर्भिर् आ चरतो अन्यान्या ॥ RV_1,062.09a सनेमि सख्यं स्वपस्यमानः सूनुर् दाधार शवसा सुदंसाः । RV_1,062.09c आमासु चिद् दधिषे पक्वम् अन्तः पयः कृष्णासु रुशद् रोहिणीषु ॥ RV_1,062.10a सनात् सनीळा अवनीर् अवाता व्रता रक्षन्ते अमृताः सहोभिः । RV_1,062.10c पुरू सहस्रा जनयो न पत्नीर् दुवस्यन्ति स्वसारो अह्रयाणम् ॥ RV_1,062.11a सनायुवो नमसा नव्यो अर्कैर् वसूयवो मतयो दस्म दद्रुः । RV_1,062.11c पतिं न पत्नीर् उशतीर् उशन्तं स्पृशन्ति त्वा शवसावन् मनीषाः ॥ RV_1,062.12a सनाद् एव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म । RV_1,062.12c द्युमां असि क्रतुमां इन्द्र धीरः शिक्षा शचीवस् तव नः शचीभिः ॥ RV_1,062.13a सनायते गोतम इन्द्र नव्यम् अतक्षद् ब्रह्म हरियोजनाय । RV_1,062.13c सुनीथाय नः शवसान नोधाः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,063.01a त्वम् महां इन्द्र यो ह शुष्मैर् द्यावा जज्ञानः पृथिवी अमे धाः । RV_1,063.01c यद् ध ते विश्वा गिरयश् चिद् अभ्वा भिया दृळ्हासः किरणा नैजन् ॥ RV_1,063.02a आ यद् धरी इन्द्र विव्रता ver à te वज्रं जरिता बाह्वोर् धात् । RV_1,063.02c येनाविहर्यतक्रतो अमित्रान् पुर इष्णासि पुरुहूत पूर्वीः ॥ RV_1,063.03a त्वं सत्य इन्द्र धृष्णुर् एतान् त्वम् ऋभुक्षा नर्यस् त्वं षाट् । RV_1,063.03c त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥ RV_1,063.04a त्वं ह त्यद् इन्द्र चोदीः सखा वृत्रं यद् वज्रिन् वृषकर्मन्न् उभ्नाः । RV_1,063.04c यद् ध शूर वृषमणः पराचैर् वि दस्यूंर् योनाव् अकृतो वृथाषाट् ॥ RV_1,063.05a त्वं ह त्यद् इन्द्रारिषण्यन् दृळ्हस्य चिन् मर्तानाम् अजुष्टौ । RV_1,063.05c व्य् अस्मद् आ काष्ठा अर्वते वर् घनेव वज्रिञ् chnathihy अमित्रान् ॥ RV_1,063.06a त्वां ह त्यद् इन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते । RV_1,063.06c तव स्वधाव इयम् आ समर्य ऊतिर् वाजेष्व् अतसाय्या भूत् ॥ RV_1,063.07a त्वं ह त्यद् इन्द्र सप्त युध्यन् पुरो वज्रिन् पुरुकुत्साय दर्दः । RV_1,063.07c बर्हिर् न यत् सुदासे वृथा वर्ग् अंहो राजन् वरिवः पूरवे कः ॥ RV_1,063.08a त्वं त्यां न इन्द्र देव चित्राम् इषम् आपो न पीपयः परिज्मन् । RV_1,063.08c यया शूर प्रत्य् अस्मभ्यं यंसि त्मनम् ऊर्जं न विश्वध क्षरध्यै ॥ RV_1,063.09a अकारि त इन्द्र गोतमेभिर् ब्रह्माण्य् ओक्ता नमसा हरिभ्याम् । RV_1,063.09c सुपेशसं वाजम् आ भरा नः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,064.01a वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिम् प्र भरा मरुद्भ्यः । RV_1,064.01c अपो न धीरो मनसा सुहस्त्यो गिरः सम् अञ्जे विदथेष्व् आभुवः ॥ RV_1,064.02a ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः । RV_1,064.02c पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥ RV_1,064.03a युवानो रुद्रा अजरा अभोग्घनो ववक्षुर् अध्रिगावः पर्वता इव । RV_1,064.03c दृळ्हा चिद् विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥ RV_1,064.04a चित्रैर् अञ्जिभिर् वपुषे व्य् अञ्जते वक्षस्सु रुक्मां अधि येतिरे शुभे । RV_1,064.04c अंसेष्व् एषां नि मिमृक्षुर् ऋष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥ RV_1,064.05a ईशानकृतो धुनयो रिशादसो वातान् विद्युतस् तविषीभिर् अक्रत । RV_1,064.05c दुहन्त्य् ऊधर् दिव्यानि धूतयो भूमिम् पिन्वन्ति पयसा परिज्रयः ॥ RV_1,064.06a पिन्वन्त्य् अपो मरुतः सुदानवः पयो घृतवद् विदथेष्व् आभुवः । RV_1,064.06c अत्यं न मिहे वि नयन्ति वाजिनम् उत्सं दुहन्ति स्तनयन्तम् अक्षितम् ॥ RV_1,064.07a महिषासो मायिनश् चित्रभानवो गिरयो न स्वतवसो रघुष्यदः । RV_1,064.07c मृगा इव हस्तिनः खादथा वना यद् आरुणीषु तविषीर् अयुग्ध्वम् ॥ RV_1,064.08a सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः । RV_1,064.08c क्षपो जिन्वन्तः पृषतीभिर् ऋष्टिभिः सम् इत् सबाधः शवसाहिमन्यवः ॥ RV_1,064.09a रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः । RV_1,064.09c आ वन्धुरेष्व् अमतिर् न दर्शता विद्युन् न तस्थौ मरुतो रथेषु वः ॥ RV_1,064.10a विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस् तविषीभिर् विरप्शिनः । RV_1,064.10c अस्तार इषुं दधिरे गभस्त्योर् अनन्तशुष्मा वृषखादयो नरः ॥ RV_1,064.11a हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् । RV_1,064.11c मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥ RV_1,064.12a घृषुम् पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि । RV_1,064.12c रजस्तुरं तवसम् मारुतं गणम् ऋजीषिणं वृषणं सश्चत श्रिये ॥ RV_1,064.13a प्र नू स मर्तः शवसा जनां अति तस्थौ व ऊती मरुतो यम् आवत । RV_1,064.13c अर्वद्भिर् वाजम् भरते धना नृभिर् आपृच्छ्यं क्रतुम् आ क्षेति पुष्यति ॥ RV_1,064.14a चर्कृत्यम् मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मम् मघवत्सु धत्तन । RV_1,064.14c धनस्पृतम् उक्थ्यं विश्वचर्षणिं तोकम् पुष्येम तनयं शतं हिमाः ॥ RV_1,064.15a नू ष्ठिरम् मरुतो वीरवन्तम् ऋतीषाहं रयिम् अस्मासु धत्त । RV_1,064.15c सहस्रिणं शतिनं शूशुवांसम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_1,065.01 पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ॥ RV_1,065.02 सजोषा धीराः पदैर् अनु ग्मन्न् उप त्वा सीदन् विश्वे यजत्राः ॥ RV_1,065.03 ऋतस्य देवा अनु व्रता गुर् भुवत् परिष्टिर् द्यौर् न भूम ॥ RV_1,065.04 वर्धन्तीम् आपः पन्वा सुशिश्विम् ऋतस्य योना गर्भे सुजातम् ॥ RV_1,065.05 पुष्टिर् न रण्वा क्षितिर् न पृथ्वी गिरिर् न भुज्म क्षोदो न शम्भु ॥ RV_1,065.06 अत्यो नाज्मन् सर्गप्रतक्तः सिन्धुर् न क्षोदः क ईं वराते ॥ RV_1,065.07 जामिः सिन्धूनाम् भ्रातेव स्वस्राम् इभ्यान् न राजा वनान्य् अत्ति ॥ RV_1,065.08 यद् वातजूतो वना व्य् अस्थाद् अग्निर् ह दाति रोमा पृथिव्याः ॥ RV_1,065.09 श्वसित्य् अप्सु हंसो न सीदन् क्रत्वा चेतिष्ठो विशाम् उषर्भुत् ॥ RV_1,065.10 सोमो न वेधा ऋतप्रजातः पशुर् न शिश्वा विभुर् दूरेभाः ॥ RV_1,066.01 रयिर् न चित्रा सूरो न संदृग् आयुर् न प्राणो नित्यो न सूनुः ॥ RV_1,066.02 तक्वा न भूर्णिर् वना सिषक्ति पयो न धेनुः शुचिर् विभावा ॥ RV_1,066.03 दाधार क्षेमम् ओको न रण्वो यवो न पक्वो जेता जनानाम् ॥ RV_1,066.04 ऋषिर् न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥ RV_1,066.05 दुरोकशोचिः क्रतुर् न नित्यो जायेव योनाव् अरं विश्वस्मै ॥ RV_1,066.06 चित्रो यद् अभ्राट् छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ॥ RV_1,066.07 सेनेव सृष्टामं दधात्य् अस्तुर् न दिद्युत् त्वेषप्रतीका ॥ RV_1,066.08 यमो ह जातो यमो जनित्वं जारः कनीनाम् पतिर् जनीनाम् ॥ RV_1,066.09 तं वश् चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥ RV_1,066.10 सिन्धुर् न क्षोदः प्र नीचीर् ऐनोन् नवन्त गावः स्वर् दृशीके ॥ RV_1,067.01 वनेषु जायुर् मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥ RV_1,067.02 क्षेमो न साधुः क्रतुर् न भद्रो भुवत् स्वाधीर् होता हव्यवाट् ॥ RV_1,067.03 हस्ते दधानो नृम्णा विश्वान्य् अमे देवान् धाद् गुहा निषीदन् ॥ RV_1,067.04 विदन्तीम् अत्र नरो धियन्धा हृदा यत् तष्टान् मन्त्रां अशंसन् ॥ RV_1,067.05 अजो न क्षां दाधार पृथिवीं तस्तम्भ द्याम् मन्त्रेभिः सत्यैः ॥ RV_1,067.06 प्रिया पदानि पश्वो नि पाहि विश्वायुर् अग्ने गुहा गुहं गाः ॥ RV_1,067.07 य ईं चिकेत गुहा भवन्तम् आ यः ससाद धाराम् ऋतस्य ॥ RV_1,067.08 वि ये चृतन्त्य् ऋता सपन्त आद् इद् वसूनि प्र ववाचास्मै ॥ RV_1,067.09 वि यो वीरुत्सु रोधन् महित्वोत प्रजा उत प्रसूष्व् अन्तः ॥ RV_1,067.10 चित्तिर् अपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥ RV_1,068.01 श्रीणन्न् उप स्थाद् दिवम् भुरण्यु स्थातुश् चरथम् अक्तून् व्य् ऊर्णोत् ॥ RV_1,068.02 परि यद् एषाम् एको विश्वेषाम् भुवद् देवो देवानाम् महित्वा ॥ RV_1,068.03 आद् इत् ते विश्वे क्रतुं जुषन्त शुष्काद् यद् देव जीवो जनिष्ठाः ॥ RV_1,068.04 भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतम् एवैः ॥ RV_1,068.05 ऋतस्य प्रेषा ऋतस्य धीतिर् विश्वायुर् विश्वे अपांसि चक्रुः ॥ RV_1,068.06 यस् तुभ्यं दाशाद् यो वा ते शिक्षात् तस्मै चिकित्वान् रयिं दयस्व ॥ RV_1,068.07 होता निषत्तो मनोर् अपत्ये स चिन् न्व् आसाम् पती रयीणाम् ॥ RV_1,068.08 इच्छन्त रेतो मिथस् तनूषु सं जानत स्वैर् दक्षैर् अमूराः ॥ RV_1,068.09 पितुर् न पुत्राः क्रतुं जुषन्त श्रोषन् ये अस्य शासं तुरासः ॥ RV_1,068.10 वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकं स्तृभिर् दमूनाः ॥ RV_1,069.01 शुक्रः शुशुक्वां उषो न जारः पप्रा समीची दिवो न ज्योतिः ॥ RV_1,069.02 परि प्रजातः क्रत्वा बभूथ भुवो देवानाम् पिता पुत्रः सन् ॥ RV_1,069.03 वेधा अदृप्तो अग्निर् विजानन्न् ऊधर् न गोनां स्वाद्मा पितूनाम् ॥ RV_1,069.04 जने न शेव आहूर्यः सन् मध्ये निषत्तो रण्वो दुरोणे ॥ RV_1,069.05 पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ॥ RV_1,069.06 विशो यद् अह्वे नृभिः सनीळा अग्निर् देवत्वा विश्वान्य् अश्याः ॥ RV_1,069.07 नकिष् ट एता व्रता मिनन्ति नृभ्यो यद् एभ्यः श्रुष्टिं चकर्थ ॥ RV_1,069.08 तत् तु ते दंसो यद् अहन् समानैर् नृभिर् यद् युक्तो विवे रपांसि ॥ RV_1,069.09 उषो न जारो विभावोस्रः संज्ञातरूपश् चिकेतद् अस्मै ॥ RV_1,069.10 त्मना वहन्तो दुरो व्य् ऋण्वन् नवन्त विश्वे स्वर् दृशीके ॥ RV_1,070.01 वनेम पूर्वीर् अर्यो मनीषा अग्निः सुशोको विश्वान्य् अश्याः ॥ RV_1,070.02 आ दैव्यानि व्रता चिकित्वान् आ मानुषस्य जनस्य जन्म ॥ RV_1,070.03 गर्भो यो अपां गर्भो वनानां गर्भश् च स्थातां गर्भश् चरथाम् ॥ RV_1,070.04 अद्रौ चिद् अस्मा अन्तर् दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥ RV_1,070.05 स हि क्षपावां अग्नी रयीणां दाशद् यो अस्मा अरं सूक्तैः ॥ RV_1,070.06 एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश् च विद्वान् ॥ RV_1,070.07 वर्धान् यम् पूर्वीः क्षपो विरूपा स्थातुश् च रथम् ऋतप्रवीतम् ॥ RV_1,070.08 अराधि होता स्वर् निषत्तः कृण्वन् विश्वान्य् अपांसि सत्या ॥ RV_1,070.09 गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर् णः ॥ RV_1,070.10 वि त्वा नरः पुरुत्रा सपर्यन् पितुर् न जिव्रेर् वि वेदो भरन्त ॥ RV_1,070.11 साधुर् न गृध्नुर् अस्तेव शूरो यातेव भीमस् त्वेषः समत्सु ॥ RV_1,071.01a उप प्र जिन्वन्न् उशतीर् उशन्तम् पतिं न नित्यं जनयः सनीळाः । RV_1,071.01c स्वसारः श्यावीम् अरुषीम् अजुष्रञ् चित्रम् उच्छन्तीम् उषसं न गावः ॥ RV_1,071.02a वीळु चिद् दृळ्हा पितरो न उक्थैर् अद्रिं रुजन्न् अङ्गिरसो रवेण । RV_1,071.02c चक्रुर् दिवो बृहतो गातुम् अस्मे अहः स्वर् विविदुः केतुम् उस्राः ॥ RV_1,071.03a दधन्न् ऋतं धनयन्न् अस्य धीतिम् आद् इद् अर्यो दिधिष्वो विभृत्राः । RV_1,071.03c अतृष्यन्तीर् अपसो यन्त्य् अच्छा देव्ठजन्म प्रयसा वर्धयन्तीः ॥ RV_1,071.04a मथीद् यद् ईं विभृतो मातरिश्वा गृहे-गृहे श्येतो जेन्यो भूत् । RV_1,071.04c आद् ईं राज्ञे न सहीयसे सचा सन्न् आ दूत्यम् भृगवाणो विवाय ॥ RV_1,071.05a महे यत् पित्र ईं रसं दिवे कर् अव त्सरत् पृशन्यश् चिकित्वान् । RV_1,071.05c सृजद् अस्ता धृषता दिद्युम् अस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥ RV_1,071.06a स्व आ यस् तुभ्यं दम आ विभाति नमो वा दाशाद् उशतो अनु द्यून् । RV_1,071.06c वर्धो अग्ने वयो अस्य द्विबर्हा यासद् राया सरथं यं जुनासि ॥ RV_1,071.07a अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः । RV_1,071.07c न जामिभिर् वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥ RV_1,071.08a आ यद् इषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौर् अभीके । RV_1,071.08c अग्निः शर्धम् अनवद्यं युवानं स्वाध्यं जनयत् सूदयच् च ॥ RV_1,071.09a मनो न यो ऽध्वनः सद्य एत्य् एकः सत्रा सूरो वस्व ईशे । RV_1,071.09c राजाना मित्रावरुणा सुपाणी गोषु प्रियम् अमृतं रक्षमाणा ॥ RV_1,071.10a मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष् कविः सन् । RV_1,071.10c नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेर् अधीहि ॥ RV_1,072.01a नि काव्या वेधसः शश्वतस् कर् हस्ते दधानो नर्या पुरूणि । RV_1,072.01c अग्निर् भुवद् रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥ RV_1,072.02a अस्मे वत्सम् परि षन्तं न विन्दन्न् इच्छन्तो विश्वे अमृता अमूराः । RV_1,072.02c श्रमयुवः पदव्यो धियन्धास् तस्थुः पदे परमे चार्व् अग्नेः ॥ RV_1,072.03a तिस्रो यद् अग्ने शरदस् त्वाम् इच् छुचिं घृतेन शुचयः सपर्यान् । RV_1,072.03c नामानि चिद् दधिरे यज्ञियान्य् असूदयन्त तन्वः सुजाताः ॥ RV_1,072.04a आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः । RV_1,072.04c विदन् मर्तो नेमधिता चिकित्वान् अग्निम् पदे परमे तस्थिवांसम् ॥ RV_1,072.05a संजानाना उप सीदन्न् अभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् । RV_1,072.05c रिरिक्वांसस् तन्वः कृण्वत स्वाः सखा सख्युर् निमिषि रक्षमाणाः ॥ RV_1,072.06a त्रिः सप्त यद् गुह्यानि त्वे इत् पदाविदन् निहिता यज्ञियासः । RV_1,072.06c तेभी रक्षन्ते अमृतं सजोषाः पशूञ् च स्थातॄञ् चरथं च पाहि ॥ RV_1,072.07a विद्वां अग्ने वयुनानि क्षितीनां व्य् आनुषक् छुरुधो जीवसे धाः । RV_1,072.07c अन्तर्विद्वां अध्वनो देवयानान् अतन्द्रो दूतो अभवो हविर्वाट् ॥ RV_1,072.08a स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्य् ऋतज्ञा अजानन् । RV_1,072.08c विदद् गव्यं सरमा दृळ्हम् ऊर्वं येना नु कम् मानुषी भोजते विट् ॥ RV_1,072.09a आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् । RV_1,072.09c मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैर् अदितिर् धायसे वेः ॥ RV_1,072.10a अधि श्रियं नि दधुश् चारुम् अस्मिन् दिवो यद् अक्षी अमृता अकृण्वन् । RV_1,072.10c अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीर् अग्ने अरुषीर् अजानन् ॥ RV_1,073.01a रयिर् न यः पितृवित्तो वयोधाः सुप्रणीतिश् चिकितुषो न शासुः । RV_1,073.01c स्योनशीर् अतिथिर् न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥ RV_1,073.02a देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा । RV_1,073.02c पुरुप्रशस्तो अमतिर् न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥ RV_1,073.03a देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा । RV_1,073.03c पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥ RV_1,073.04a तं त्वा नरो दम आ नित्यम् इद्धम् अग्ने सचन्त क्षितिषु ध्रुवासु । RV_1,073.04c अधि द्युम्नं नि दधुर् भूर्य् अस्मिन् भवा विश्वायुर् धरुणो रयीणाम् ॥ RV_1,073.05a वि पृक्षो अग्ने मघवानो अश्युर् वि सूरयो ददतो विश्वम् आयुः । RV_1,073.05c सनेम वाजं समिथेष्व् अर्यो भागं देवेषु श्रवसे दधानाः ॥ RV_1,073.06a ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः । RV_1,073.06c परावतः सुमतिम् भिक्षमाणा वि सिन्धवः समया सस्रुर् अद्रिम् ॥ RV_1,073.07a त्वे अग्ने सुमतिम् भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः । RV_1,073.07c नक्ता च चक्रुर् उषसा विरूपे कृष्णं च वर्णम् अरुणं च सं धुः ॥ RV_1,073.08a यान् राये मर्तान् सुषूदो अग्ने ते स्याम मघवानो वयं च । RV_1,073.08c छायेव विश्वम् भुवनं सिसक्ष्य् आपप्रिवान् रोदसी अन्तरिक्षम् ॥ RV_1,073.09a अर्वद्भिर् अग्ने अर्वतो नृभिर् नॄन् वीरैर् वीरान् वनुयामा त्वोताः । RV_1,073.09c ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥ RV_1,073.10a एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च । RV_1,073.10c शकेम रायः सुधुरो यमं ते ऽधि श्रवो देवभक्तं दधानाः ॥ RV_1,074.01a उपप्रयन्तो अध्वरम् मन्त्रं वोचेमाग्नये । RV_1,074.01c आरे अस्मे च शृण्वते ॥ RV_1,074.02a यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । RV_1,074.02c अरक्षद् दाशुषे गयम् ॥ RV_1,074.03a उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि । RV_1,074.03c धनञ्जयो रणे-रणे ॥ RV_1,074.04a यस्य दूतो असि क्षये वेषि हव्यानि वीतये । RV_1,074.04c दस्मत् कृणोष्य् अध्वरम् ॥ RV_1,074.05a तम् इत् सुहव्यम् अङ्गिरः सुदेवं सहसो यहो । RV_1,074.05c जना आहुः सुबर्हिषम् ॥ RV_1,074.06a आ च वहासि तां इह देवां उप प्रशस्तये । RV_1,074.06c हव्या सुश्चन्द्र वीतये ॥ RV_1,074.07a न योर् उपब्दिर् अश्व्यः शृण्वे रथस्य कच् चन । RV_1,074.07c यद् अग्ने यासि दूत्यम् ॥ RV_1,074.08a त्वोतो वाज्य् अह्रयो ऽभि पूर्वस्माद् अपरः । RV_1,074.08c प्र दाश्वां अग्ने अस्थात् ॥ RV_1,074.09a उत द्युमत् सुवीर्यम् बृहद् अग्ने विवाससि । RV_1,074.09c देवेभ्यो देव दाशुषे ॥ RV_1,075.01a जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् । RV_1,075.01c हव्या जुह्वान आसनि ॥ RV_1,075.02a अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् । RV_1,075.02c वोचेम ब्रह्म सानसि ॥ RV_1,075.03a कस् ते जामिर् जनानाम् अग्ने को दाश्वध्वरः । RV_1,075.03c को ह कस्मिन्न् असि श्रितः ॥ RV_1,075.04a त्वं जामिर् जनानाम् अग्ने मित्रो असि प्रियः । RV_1,075.04c सखा सखिभ्य ईड्यः ॥ RV_1,075.05a यजा नो मित्रावरुणा यजा देवां ऋतम् बृहत् । RV_1,075.05c अग्ने यक्षि स्वं दमम् ॥ RV_1,076.01a का त उपेतिर् मनसो वराय भुवद् अग्ने शन्तमा का मनीषा । RV_1,076.01c को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥ RV_1,076.02a एह्य् अग्न इह होता नि षीदादब्धः सु पुरएता भवा नः । RV_1,076.02c अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥ RV_1,076.03a प्र सु विश्वान् रक्षसो धक्ष्य् अग्ने भवा यज्ञानाम् अभिशस्तिपावा । RV_1,076.03c अथा वह सोमपतिं हरिभ्याम् आतिथ्यम् अस्मै चकृमा सुदाव्ने ॥ RV_1,076.04a प्रजावता वचसा वह्निर् आसा च हुवे नि च सत्सीह देवैः । RV_1,076.04c वेषि होत्रम् उत पोत्रं यजत्र बोधि प्रयन्तर् जनितर् वसूनाम् ॥ RV_1,076.05a यथा विप्रस्य मनुषो हविर्भिर् देवां अयजः कविभिः कविः सन् । RV_1,076.05c एवा होतः सत्यतर त्वम् अद्याग्ने मन्द्रया जुह्वा यजस्व ॥ RV_1,077.01a कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः । RV_1,077.01c यो मर्त्येष्व् अमृत ऋतावा होता यजिष्ठ इत् कृणोति देवान् ॥ RV_1,077.02a यो अध्वरेषु शन्तम ऋतावा होता तम् ऊ नमोभिर् आ कृणुध्वम् । RV_1,077.02c agnir yad ver मर्ताय देवान् स चा बोधाति मनसा यजाति ॥ RV_1,077.03a स हि क्रतुः स मर्यः स साधुर् मित्रो न भूद् अद्भुतस्य रथीः । RV_1,077.03c तम् मेधेषु प्रथमं देवयन्तीर् विश उप ब्रुवते दस्मम् आरीः ॥ RV_1,077.04a स नो नृणां नृतमो रिशादा अग्निर् गिरो ऽवसा वेतु धीतिम् । RV_1,077.04c तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥ RV_1,077.05a एवाग्निर् गोतमेभिर् ऋतावा विप्रेभिर् अस्तोष्ट जातवेदाः । RV_1,077.05c स एषु द्युम्नम् पीपयत् स वाजं स पुष्टिं याति जोषम् आ चिकित्वान् ॥ RV_1,078.01a अभि त्वा गोतमा गिरा जातवेदो विचर्षणे । RV_1,078.01c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.02a तम् उ त्वा गोतमो गिरा रायस्कामो दुवस्यति । RV_1,078.02c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.03a तम् उ त्वा वाजसातमम् अङ्गिरस्वद् धवामहे । RV_1,078.03c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.04a तम् उ त्वा वृत्रहन्तमं यो दस्यूंर् अवधूनुषे । RV_1,078.04c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,078.05a अवोचाम रहूगणा अग्नये मधुमद् वचः । RV_1,078.05c द्युम्नैर् अभि प्र णोनुमः ॥ RV_1,079.01a हिरण्यकेशो रजसो विसारे ऽहिर् धुनिर् वात इव ध्रजीमान् । RV_1,079.01c शुचिभ्राजा उषसो नवेदा यशस्वतीर् अपस्युवो न सत्याः ॥ RV_1,079.02a आ ते सुपर्णा अमिनन्तं एवैः कृष्णो नोनाव वृषभो यदीदम् । RV_1,079.02c शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिह स्तनयन्त्य् अभ्रा ॥ RV_1,079.03a यद् ईम् ऋतस्य पयसा पियानो नयन्न् ऋतस्य पथिभी रजिष्ठैः । RV_1,079.03c अर्यमा मित्रो वरुणः परिज्मा त्वचम् पृञ्चन्त्य् उपरस्य योनौ ॥ RV_1,079.04a अग्ने वाजस्य गोमत ईशानः सहसो यहो । RV_1,079.04c अस्मे धेहि जातवेदो महि श्रवः ॥ RV_1,079.05a स इधानो वसुष् कविर् अग्निर् ईळेन्यो गिरा । RV_1,079.05c रेवद् अस्मभ्यम् पुर्वणीक दीदिहि ॥ RV_1,079.06a क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः । RV_1,079.06c स तिग्मजम्भ रक्षसो दह प्रति ॥ RV_1,079.07a अवा नो अग्न ऊतिभिर् गायत्रस्य प्रभर्मणि । RV_1,079.07c विश्वासु धीषु वन्द्य ॥ RV_1,079.08a आ नो अग्ने रयिम् भर सत्रासाहं वरेण्यम् । RV_1,079.08c विश्वासु पृत्सु दुष्टरम् ॥ RV_1,079.09a आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । RV_1,079.09c मार्डीकं धेहि जीवसे ॥ RV_1,079.10a प्र पूतास् तिग्मशोचिषे वाचो गोतमाग्नये । RV_1,079.10c भरस्व सुम्नयुर् गिरः ॥ RV_1,079.11a यो नो अग्ने ऽभिदासत्य् अन्ति दूरे पदीष्ट सः । RV_1,079.11c अस्माकम् इद् वृधे भव ॥ RV_1,079.12a सहस्राक्षो विचर्षणिर् अग्नी रक्षांसि सेधति । RV_1,079.12c होता गृणीत उक्थ्यः ॥ RV_1,080.01a इत्था हि सोम इन् मदे ब्रह्मा चकार वर्धनम् । RV_1,080.01c शविष्ठ वज्रिन्न् ओजसा पृथिव्या निः शशा अहिम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.02a स त्वामदद् वृषा मदः सोमः श्येनाभृतः सुतः । RV_1,080.02c येना वृत्रं निर् अद्भ्यो जघन्थ वज्रिन्न् ओजसार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.03a प्रेह्य् अभीहि धृष्णुहि न ते वज्रो नि यंसते । RV_1,080.03c इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.04a निर् इन्द्र भूम्या अधि वृत्रं जघन्थ निर् दिवः । RV_1,080.04c सृजा मरुत्वतीर् अव जीवधन्या इमा अपो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.05a इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः । RV_1,080.05c अभिक्रम्याव जिघ्नते ऽपः सर्माय चोदयन्न् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.06a अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा । RV_1,080.06c मन्दान इन्द्रो अन्धसः सखिभ्यो गातुम् इच्छत्य् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.07a इन्द्र तुभ्यम् इद् अद्रिवो ऽनुत्तं वज्रिन् वीर्यम् । RV_1,080.07c यद् ध त्यम् मायिनम् मृगं तम् उ त्वम् माययावधीर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.08a वि ते वज्रासो अस्थिरन् नवतिं नाव्या अनु । RV_1,080.08c महत् त इन्द्र वीर्यम् बाह्वोस् ते बलं हितम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.09a सहस्रं साकम् अर्चत परि ष्टोभत विंशतिः । RV_1,080.09c शतैनम् अन्व् अनोनवुर् इन्द्राय ब्रह्मोद्यतम् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.10a इन्द्रो वृत्रस्य तविषीं निर् अहन् सहसा सहः । RV_1,080.10c महत् तद् अस्य पौंस्यं वृत्रं जघन्वां असृजद् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.11a इमे चित् तव मन्यवे वेपेते भियसा मही । RV_1,080.11c यद् इन्द्र वज्रिन्न् ओजसा वृत्रम् मरुत्वां अवधीर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.12a न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् । RV_1,080.12c अभ्य् एनं वज्र आयसः सहस्रभृष्टिर् आयतार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.13a यद् वृत्रं तव चाशनिं वज्रेण समयोधयः । RV_1,080.13c अहिम् इन्द्र जिघांसतो दिवि ते बद्बधे शवो ऽर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.14a अभिष्टने ते अद्रिवो यत् स्था जगच् च रेजते । RV_1,080.14c त्वष्टा चित् तव मन्यव इन्द्र वेविज्यते भियार्चन्न् अनु स्वराज्यम् ॥ RV_1,080.15a नहि नु याद् अधीमसीन्द्रं को वीर्या परः । RV_1,080.15c तस्मिन् नृम्णम् उत क्रतुं देवा ओजांसि सं दधुर् अर्चन्न् अनु स्वराज्यम् ॥ RV_1,080.16a याम् अथर्वा मनुष् पिता दध्यङ् धियम् अत्नत । RV_1,080.16c तस्मिन् ब्रह्माणि पूर्वथेन्द्र उक्था सम् अग्मतार्चन्न् अनु स्वराज्यम् ॥ RV_1,081.01a इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । RV_1,081.01c तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो ऽविषत् ॥ RV_1,081.02a असि हि वीर सेन्यो ऽसि भूरि पराददिः । RV_1,081.02c असि दभ्रस्य चिद् वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥ RV_1,081.03a यद् उदीरत आजयो धृष्णवे धीयते धना । RV_1,081.03c युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः ॥ RV_1,081.04a क्रत्वा महां अनुष्वधम् भीम आ वावृधे शवः । RV_1,081.04c श्रिय ऋष्व उपाकयोर् नि शिप्री हरिवान् दधे हस्तयोर् वज्रम् आयसम् ॥ RV_1,081.05a आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि । RV_1,081.05c न त्वावां इन्द्र कश् चन न जातो न जनिष्यते ऽति विश्वं ववक्षिथ ॥ RV_1,081.06a यो अर्यो मर्तभोजनम् पराददाति दाशुषे । RV_1,081.06c इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥ RV_1,081.07a मदे-मदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः । RV_1,081.07c सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥ RV_1,081.08a मादयस्व सुते सचा शवसे शूर राधसे । RV_1,081.08c विद्मा हि त्वा पुरूवसुम् उप कामान् ससृज्महे ऽथा नो ऽविता भव ॥ RV_1,081.09a एते त इन्द्र जन्तवो विश्वम् पुष्यन्ति वार्यम् । RV_1,081.09c अन्तर् हि ख्यो जनानाम् अर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥ RV_1,082.01a उपो षु शृणुही गिरो मघवन् मातथा इव । RV_1,082.01c यदा नः सूनृतावतः कर आद् अर्थयास इद् योजा न्व् इन्द्र ते हरी ॥ RV_1,082.02a अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । RV_1,082.02c अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र ते हरी ॥ RV_1,082.03a सुसंदृशं त्वा वयम् मघवन् वन्दिषीमहि । RV_1,082.03c प्र नूनम् पूर्णवन्धुर स्तुतो याहि वशां अनु योजा न्व् इन्द्र ते हरी ॥ RV_1,082.04a स घा तं वृषणं रथम् अधि तिष्ठाति गोविदम् । RV_1,082.04c यः पात्रं हारियोजनम् पूर्णम् इन्द्र चिकेतति योजा न्व् इन्द्र ते हरी ॥ RV_1,082.05a युक्तस् ते अस्तु दक्षिण उत सव्यः शतक्रतो । RV_1,082.05c तेन जायाम् उप प्रियाम् मन्दानो याह्य् अन्धसो योजा न्व् इन्द्र ते हरी ॥ RV_1,082.06a युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः । RV_1,082.06c उत् त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन् सम् उ पत्न्यामदः ॥ RV_1,083.01a अश्वावति प्रथमो गोषु गच्छति सुप्रावीर् इन्द्र मर्त्यस् तवोतिभिः । RV_1,083.01c तम् इत् पृणक्षि वसुना भवीयसा सिन्धुम् आपो यथाभितो विचेतसः ॥ RV_1,083.02a आपो न देवीर् उप यन्ति होत्रियम् अवः पश्यन्ति विततं यथा रजः । RV_1,083.02c प्राचैर् देवासः प्र णयन्ति देवयुम् ब्रह्मप्रियं जोषयन्ते वरा इव ॥ RV_1,083.03a अधि द्वयोर् अदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः । RV_1,083.03c असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर् यजमानाय सुन्वते ॥ RV_1,083.04a आद् अङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया । RV_1,083.04c सर्वम् पणेः सम् अविन्दन्त भोजनम् अश्वावन्तं गोमन्तम् आ पशुं नरः ॥ RV_1,083.05a यज्ञैर् अथर्वा प्रथमः पथस् तते ततः सूर्यो व्रतपा वेन आजनि । RV_1,083.05c आ गा आजद् उशना काव्यः सचा यमस्य जातम् अमृतं यजामहे ॥ RV_1,083.06a बर्हिर् वा यत् स्वपत्याय वृज्यते ऽर्को वा श्लोकम् आघोषते दिवि । RV_1,083.06c ग्रावा यत्र वदति कारुर् उक्थ्यस् तस्येद् इन्द्रो अभिपित्वेषु रण्यति ॥ RV_1,084.01a असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि । RV_1,084.01c आ त्वा पृणक्त्व् इन्द्रियं रजः सूर्यो न रश्मिभिः ॥ RV_1,084.02a इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् । RV_1,084.02c ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ॥ RV_1,084.03a आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । RV_1,084.03c अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥ RV_1,084.04a इमम् इन्द्र सुतम् पिब ज्येष्ठम् अमर्त्यम् मदम् । RV_1,084.04c शुक्रस्य त्वाभ्य् अक्षरन् धारा ऋतस्य सादने ॥ RV_1,084.05a इन्द्राय नूनम् अर्चतोक्थानि च ब्रवीतन । RV_1,084.05c सुता अमत्सुर् इन्दवो ज्येष्ठं नमस्यता सहः ॥ RV_1,084.06a नकिष् ट्वद् रथीतरो हरी यद् इन्द्र यच्छसे । RV_1,084.06c नकिष् ट्वानु मज्मना नकिः स्वश्व आनशे ॥ RV_1,084.07a य एक इद् विदयते वसु मर्ताय दाशुषे । RV_1,084.07c ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥ RV_1,084.08a कदा मर्तम् अराधसम् पदा क्षुम्पम् इव स्फुरत् । RV_1,084.08c कदा नः शुश्रवद् गिर इन्द्रो अङ्ग ॥ RV_1,084.09a यश् चिद् धि त्वा बहुभ्य आ सुतावां आविवासति । RV_1,084.09c उग्रं तत् पत्यते शव इन्द्रो अङ्ग ॥ RV_1,084.10a स्वादोर् इत्था विषूवतो मध्वः पिबन्ति गौर्यः । RV_1,084.10c या इन्द्रेण सयावरीर् वृष्णा मदन्ति शोभसे वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.11a ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः । RV_1,084.11c प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.12a ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । RV_1,084.12c व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम् ॥ RV_1,084.13a इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः । RV_1,084.13c जघान नवतीर् नव ॥ RV_1,084.14a इच्छन्न् अश्वस्य यच् छिरः पर्वतेष्व् अपश्रितम् । RV_1,084.14c तद् विदच् छर्यणावति ॥ RV_1,084.15a अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् । RV_1,084.15c इत्था चन्द्रमसो गृहे ॥ RV_1,084.16a को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । RV_1,084.16c आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत् स जीवात् ॥ RV_1,084.17a क ईषते तुज्यते को बिभाय को मंसते सन्तम् इन्द्रं को अन्ति । RV_1,084.17c कस् तोकाय क इभायोत राये ऽधि ब्रवत् तन्वे को जनाय ॥ RV_1,084.18a को अग्निम् ईट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर् ध्रुवेभिः । RV_1,084.18c कस्मै देवा आ वहान् आशु होम को मंसते वीतिहोत्रः सुदेवः ॥ RV_1,084.19a त्वम् अङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् । RV_1,084.19c न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ RV_1,084.20a मा ते राधांसि मा त ऊतयो वसो ऽस्मान् कदा चना दभन् । RV_1,084.20c विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥ RV_1,085.01a प्र ये शुम्भन्ते जनयो न सप्तयो यामन् रुद्रस्य सूनवः सुदंससः । RV_1,085.01c रोदसी हि मरुतश् चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥ RV_1,085.02a त उक्षितासो महिमानम् आशत दिवि रुद्रासो अधि चक्रिरे सदः । RV_1,085.02c अर्चन्तो अर्कं जनयन्त इन्द्रियम् अधि श्रियो दधिरे पृश्निमातरः ॥ RV_1,085.03a गोमातरो यच् छुभयन्ते अञ्जिभिस् तनूषु शुभ्रा दधिरे विरुक्मतः । RV_1,085.03c बाधन्ते विश्वम् अभिमातिनम् अप वर्त्मान्य् एषाम् अनु रीयते घृतम् ॥ RV_1,085.04a वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिद् ओजसा । RV_1,085.04c मनोजुवो यन् मरुतो रथेष्व् आ वृषव्रातासः पृषतीर् अयुग्ध्वम् ॥ RV_1,085.05a प्र यद् रथेषु पृषतीर् अयुग्ध्वं वाजे अद्रिम् मरुतो रंहयन्तः । RV_1,085.05c उतारुषस्य वि ष्यन्ति धाराश् चर्मेवोदभिर् व्य् उन्दन्ति भूम ॥ RV_1,085.06a आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः । RV_1,085.06c सीदता बर्हिर् उरु वः सदस् कृतम् मादयध्वम् मरुतो मध्वो अन्धसः ॥ RV_1,085.07a ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुर् उरु चक्रिरे सदः । RV_1,085.07c विष्णुर् यद् धावद् वृषणम् मदच्युतं वयो न सीदन्न् अधि बर्हिषि प्रिये ॥ RV_1,085.08a शूरा इवेद् युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे । RV_1,085.08c भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः ॥ RV_1,085.09a त्वष्टा यद् वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् । RV_1,085.09c धत्त इन्द्रो नर्य् अपांसि कर्तवे ऽहन् वृत्रं निर् अपाम् औब्जद् अर्णवम् ॥ RV_1,085.10a ऊर्ध्वं नुनुद्रे ऽवतं त ओजसा दादृहाणं चिद् बिभिदुर् वि पर्वतम् । RV_1,085.10c धमन्तो वाणम् मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥ RV_1,085.11a जिह्मं नुनुद्रे ऽवतं तया दिशासिञ्चन्न् उत्सं गोतमाय तृष्णजे । RV_1,085.11c आ गच्छन्तीम् अवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥ RV_1,085.12a या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि । RV_1,085.12c अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥ RV_1,086.01a मरुतो यस्य हि क्षये पाथा दिवो विमहसः । RV_1,086.01c स सुगोपातमो जनः ॥ RV_1,086.02a यज्ञैर् वा यज्ञवाहसो विप्रस्य वा मतीनाम् । RV_1,086.02c मरुतः शृणुता हवम् ॥ RV_1,086.03a उत वा यस्य वाजिनो ऽनु विप्रम् अतक्षत । RV_1,086.03c स गन्ता गोमति व्रजे ॥ RV_1,086.04a अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु । RV_1,086.04c उक्थम् मदश् च शस्यते ॥ RV_1,086.05a अस्य श्रोषन्त्व् आ भुवो विश्वा यश् चर्षणीर् अभि । RV_1,086.05c सूरं चित् सस्रुषीर् इषः ॥ RV_1,086.06a पूर्वीभिर् हि ददाशिम शरद्भिर् मरुतो वयम् । RV_1,086.06c अवोभिश् चर्षणीनाम् ॥ RV_1,086.07a सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः । RV_1,086.07c यस्य प्रयांसि पर्षथ ॥ RV_1,086.08a शशमानस्य वा नरः स्वेदस्य सत्यशवसः । RV_1,086.08c विदा कामस्य वेनतः ॥ RV_1,086.09a यूयं तत् सत्यशवस आविष् कर्त महित्वना । RV_1,086.09c विध्यता विद्युता रक्षः ॥ RV_1,086.10a गूहता गुह्यं तमो वि यात विश्वम् अत्रिणम् । RV_1,086.10c ज्योतिष् कर्ता यद् उश्मसि ॥ RV_1,087.01a प्रत्वक्षसः प्रतवसो विरप्शिनो ऽनानता अविथुरा ऋजीषिणः । RV_1,087.01c जुष्टतमासो नृतमासो अञ्जिभिर् व्य् आनज्रे के चिद् उस्रा इव स्तृभिः ॥ RV_1,087.02a उपह्वरेषु यद् अचिध्वं ययिं वय इव मरुतः केन चित् पथा । RV_1,087.02c श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता मधुवर्णम् अर्चते ॥ RV_1,087.03a प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध युञ्जते शुभे । RV_1,087.03c ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयम् महित्वम् पनयन्त धूतयः ॥ RV_1,087.04a स हि स्वसृत् पृषदश्वो युवा गणो ऽया ईशानस् तविषीभिर् आवृतः । RV_1,087.04c असि सत्य ऋणयावानेद्यो ऽस्या धियः प्राविताथा वृषा गणः ॥ RV_1,087.05a पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा । RV_1,087.05c यद् ईम् इन्द्रं शम्य् ऋक्वाण आशताद् इन् नामानि यज्ञियानि दधिरे ॥ RV_1,087.06a श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । RV_1,087.06c ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥ RV_1,088.01a आ विद्युन्मद्भिर् मरुतः स्वर्कै रथेभिर् यात ऋष्टिमद्भिर् अश्वपर्णैः । RV_1,088.01c आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥ RV_1,088.02a ते ऽरुणेभिर् वरम् आ पिशङ्गैः शुभे कं यान्ति रथतूर्भिर् अश्वैः । RV_1,088.02c रुक्मो न चित्रः स्वधितीवान् पव्या रथस्य जङ्घनन्त भूम ॥ RV_1,088.03a श्रिये कं वो अधि तनूषु वाशीर् मेधा वना न कृणवन्त ऊर्ध्वा । RV_1,088.03c युष्मभ्यं कम् मरुतः सुजातास् तुविद्युम्नासो धनयन्ते अद्रिम् ॥ RV_1,088.04a अहानि गृध्राः pary à va आगुर् इमां धियं वार्कार्यां च देवीम् । RV_1,088.04c ब्रह्म कृण्वन्तो गोतमासो अर्कैर् ऊर्ध्वं नुनुद्र उत्सधिम् पिबध्यै ॥ RV_1,088.05a एतत् त्यन् न योजनम् अचेति सस्वर् ह यन् मरुतो गोतमो वः । RV_1,088.05c पश्यन् हिरण्यचक्रान् अयोदंष्ट्रान् विधावतो वराहून् ॥ RV_1,088.06a एषा स्या वो मरुतो ऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी । RV_1,088.06c अस्तोभयद् वृथासाम् अनु स्वधां गभस्त्योः ॥ RV_1,089.01a आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः । RV_1,089.01c देवा नो यथा सदम् इद् वृधे असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥ RV_1,089.02a देवानाम् भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो नि वर्तताम् । RV_1,089.02c देवानां सख्यम् उप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥ RV_1,089.03a तान् पूर्वया निविदा हूमहे वयम् भगम् मित्रम् अदितिं दक्षम् अस्रिधम् । RV_1,089.03c अर्यमणं वरुणं सोमम् अश्विना सरस्वती नः सुभगा मयस् करत् ॥ RV_1,089.04a तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः । RV_1,089.04c तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम् ॥ RV_1,089.05a तम् ईशानं जगतस् तस्थुषस् पतिं धियञ्जिन्वम् अवसे हूमहे वयम् । RV_1,089.05c पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये ॥ RV_1,089.06a स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । RV_1,089.06c स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥ RV_1,089.07a पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । RV_1,089.07c अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्न् इह ॥ RV_1,089.08a भद्रं कर्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभिर् यजत्राः । RV_1,089.08c स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्य् अशेम देवहितं यद् आयुः ॥ RV_1,089.09a शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । RV_1,089.09c पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥ RV_1,089.10a अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः । RV_1,089.10c विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ॥ RV_1,090.01a ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् । RV_1,090.01c अर्यमा देवैः सजोषाः ॥ RV_1,090.02a ते हि वस्वो वसवानास् ते अप्रमूरा महोभिः । RV_1,090.02c व्रता रक्षन्ते विश्वाहा ॥ RV_1,090.03a ते अस्मभ्यं शर्म यंसन्न् अमृता मर्त्येभ्यः । RV_1,090.03c बाधमाना अप द्विषः ॥ RV_1,090.04a वि नः पथः सुविताय चियन्त्व् इन्द्रो मरुतः । RV_1,090.04c पूषा भगो वन्द्यासः ॥ RV_1,090.05a उत नो धियो गोअग्राः पूषन् विष्णव् एवयावः । RV_1,090.05c कर्ता नः स्वस्तिमतः ॥ RV_1,090.06a मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । RV_1,090.06c माध्वीर् नः सन्त्व् ओषधीः ॥ RV_1,090.07a मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः । RV_1,090.07c मधु द्यौर् अस्तु नः पिता ॥ RV_1,090.08a मधुमान् नो वनस्पतिर् मधुमां अस्तु सूर्यः । RV_1,090.08c माध्वीर् गावो भवन्तु नः ॥ RV_1,090.09a शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा । RV_1,090.09c शं न इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥ RV_1,091.01a त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठम् अनु नेषि पन्थाम् । RV_1,091.01c तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ॥ RV_1,091.02a त्वं सोम क्रतुभिः सुक्रतुर् भूस् त्वं दक्षैः सुदक्षो विश्ववेदाः । RV_1,091.02c त्वं वृषा वृषत्वेभिर् महित्वा द्युम्नेभिर् द्युम्न्य् अभवो नृचक्षाः ॥ RV_1,091.03a राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम । RV_1,091.03c शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ RV_1,091.04a या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु । RV_1,091.04c तेभिर् नो विश्वैः सुमना अहेळन् राजन् सोम प्रति हव्या गृभाय ॥ RV_1,091.05a त्वं सोमासि सत्पतिस् त्वं राजोत वृत्रहा । RV_1,091.05c त्वम् भद्रो असि क्रतुः ॥ RV_1,091.06a त्वं च सोम नो वशो जीवातुं न मरामहे । RV_1,091.06c प्रियस्तोत्रो वनस्पतिः ॥ RV_1,091.07a त्वं सोम महे भगं त्वं यून ऋतायते । RV_1,091.07c दक्षं दधासि जीवसे ॥ RV_1,091.08a त्वं नः सोम विश्वतो रक्षा राजन्न् अघायतः । RV_1,091.08c न रिष्येत् त्वावतः सखा ॥ RV_1,091.09a सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे । RV_1,091.09c ताभिर् नो ऽविता भव ॥ RV_1,091.10a इमं यज्ञम् इदं वचो जुजुषाण उपागहि । RV_1,091.10c सोम त्वं नो वृधे भव ॥ RV_1,091.11a सोम गीर्भिष् ट्वा वयं वर्धयामो वचोविदः । RV_1,091.11c सुमृळीको न आ विश ॥ RV_1,091.12a गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । RV_1,091.12c सुमित्रः सोम नो भव ॥ RV_1,091.13a सोम रारन्धि नो हृदि गावो न यवसेष्व् आ । RV_1,091.13c मर्य इव स्व ओक्ये ॥ RV_1,091.14a यः सोम सख्ये तव रारणद् देव मर्त्यः । RV_1,091.14c तं दक्षः सचते कविः ॥ RV_1,091.15a उरुष्या णो अभिशस्तेः सोम नि पाह्य् अंहसः । RV_1,091.15c सखा सुशेव एधि नः ॥ RV_1,091.16a आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । RV_1,091.16c भवा वाजस्य संगथे ॥ RV_1,091.17a आ प्यायस्व मदिन्तम सोम विश्वेभिर् अंशुभिः । RV_1,091.17c भवा नः सुश्रवस्तमः सखा वृधे ॥ RV_1,091.18a सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः । RV_1,091.18c आप्यायमानो अमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व ॥ RV_1,091.19a या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् । RV_1,091.19c गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् ॥ RV_1,091.20a सोमो धेनुं सोमो अर्वन्तम् आशुं सोमो वीरं कर्मण्यं ददाति । RV_1,091.20c सादन्यं विदथ्यं सभेयम् पितृश्रवणं यो ददाशद् अस्मै ॥ RV_1,091.21a अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षाम् अप्सां वृजनस्य गोपाम् । RV_1,091.21c भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम ॥ RV_1,091.22a त्वम् इमा ओषधीः सोम विश्वास् त्वम् अपो अजनयस् त्वं गाः । RV_1,091.22c त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥ RV_1,091.23a देवेन नो मनसा देव सोम रायो भागं सहसावन्न् अभि युध्य । RV_1,091.23c मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥ RV_1,092.01a एता उ त्या उषसः केतुम् अक्रत पूर्वे अर्धे रजसो भानुम् अञ्जते । RV_1,092.01c निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावो ऽरुषीर् यन्ति मातरः ॥ RV_1,092.02a उद् अपप्तन्न् अरुणा भानवो वृथा स्वायुजो अरुषीर् गा अयुक्षत । RV_1,092.02c अक्रन्न् उषासो वयुनानि पूर्वथा रुशन्तम् भानुम् अरुषीर् अशिश्रयुः ॥ RV_1,092.03a अर्चन्ति नारीर् अपसो न विष्टिभिः समानेन योजनेना परावतः । RV_1,092.03c इषं वहन्तीः सुकृते सुदानवे विश्वेद् अह यजमानाय सुन्वते ॥ RV_1,092.04a अधि पेशांसि वपते नृतूर् इवापोर्णुते वक्ष उस्रेव बर्जहम् । RV_1,092.04c ज्योतिर् विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्य् उषा आवर् तमः ॥ RV_1,092.05a प्रत्य् अर्ची रुशद् अस्या अदर्शि वि तिष्ठते बाधते कृष्णम् अभ्वम् । RV_1,092.05c स्वरुं न पेशो विदथेष्व् अञ्जञ् चित्रं दिवो दुहिता भानुम् अश्रेत् ॥ RV_1,092.06a अतारिष्म तमसस् पारम् अस्योषा उच्छन्ती वयुना कृणोति । RV_1,092.06c श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥ RV_1,092.07a भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः । RV_1,092.07c प्रजावतो नृवतो अश्वबुध्यान् उषो गोअग्रां उप मासि वाजान् ॥ RV_1,092.08a उषस् तम् अश्यां यशसं सुवीरं दासप्रवर्गं रयिम् अश्वबुध्यम् । RV_1,092.08c सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥ RV_1,092.09a विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुर् उर्विया वि भाति । RV_1,092.09c विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचम् अविदन् मनायोः ॥ RV_1,092.10a पुनः-पुनर् जायमाना पुराणी समानं वर्णम् अभि शुम्भमाना । RV_1,092.10c श्वघ्नीव कृत्नुर् विज आमिनाना मर्तस्य देवी जरयन्त्य् आयुः ॥ RV_1,092.11a व्यूर्ण्वती दिवो अन्तां अबोध्य् अप स्वसारं सनुतर् युयोति । RV_1,092.11c प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥ RV_1,092.12a पशून् न चित्रा सुभगा प्रथाना सिन्धुर् न क्षोद उर्विया व्य् अश्वैत् । RV_1,092.12c अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर् दृशाना ॥ RV_1,092.13a उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति । RV_1,092.13c येन तोकं च तनयं च धामहे ॥ RV_1,092.14a उषो अद्येह गोमत्य् अश्वावति विभावरि । RV_1,092.14c रेवद् अस्मे व्य् उच्छ सूनृतावति ॥ RV_1,092.15a युक्ष्वा हि वाजिनीवत्य् अश्वां अद्यारुणां उषः । RV_1,092.15c अथा नो विश्वा सौभगान्य् आ वह ॥ RV_1,092.16a अश्विना वर्तिर् अस्मद् आ गोमद् दस्रा हिरण्यवत् । RV_1,092.16c अर्वाग् रथं समनसा नि यच्छतम् ॥ RV_1,092.17a याव् इत्था श्लोकम् आ दिवो ज्योतिर् जनाय चक्रथुः । RV_1,092.17c आ न ऊर्जं वहतम् अश्विना युवम् ॥ RV_1,092.18a एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । RV_1,092.18c उषर्बुधो वहन्तु सोमपीतये ॥ RV_1,093.01a अग्नीषोमाव् इमं सु मे शृणुतं वृषणा हवम् । RV_1,093.01c प्रति सूक्तानि हर्यतम् भवतं दाशुषे मयः ॥ RV_1,093.02a अग्नीषोमा यो अद्य वाम् इदं वचः सपर्यति । RV_1,093.02c तस्मै धत्तं सुवीर्यं गवाम् पोषं स्वश्व्यम् ॥ RV_1,093.03a अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् । RV_1,093.03c स प्रजया सुवीर्यं विश्वम् आयुर् व्य् अश्नवत् ॥ RV_1,093.04a अग्नीषोमा चेति तद् वीर्यं वां यद् अमुष्णीतम् अवसम् पणिं गाः । RV_1,093.04c अवातिरतम् बृसयस्य शेषो ऽविन्दतं ज्योतिर् एकम् बहुभ्यः ॥ RV_1,093.05a युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् । RV_1,093.05c युवं सिन्धूंर् अभिशस्तेर् अवद्याद् अग्नीषोमाव् अमुञ्चतं गृभीतान् ॥ RV_1,093.06a आन्यं दिवो मातरिश्वा जभारामथ्नाद् अन्यम् परि श्येनो अद्रेः । RV_1,093.06c अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुर् उ लोकम् ॥ RV_1,093.07a अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् । RV_1,093.07c सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं योः ॥ RV_1,093.08a यो अग्नीषोमा हविषा सपर्याद् देवद्रीचा मनसा यो घृतेन । RV_1,093.08c तस्य व्रतं रक्षतम् पातम् अंहसो विशे जनाय महि शर्म यच्छतम् ॥ RV_1,093.09a अग्नीषोमा सवेदसा सहूती वनतं गिरः । RV_1,093.09c सं देवत्रा बभूवथुः ॥ RV_1,093.10a अग्नीषोमाव् अनेन वां यो वां घृतेन दाशति । RV_1,093.10c तस्मै दीदयतम् बृहत् ॥ RV_1,093.11a अग्नीषोमाव् इमानि नो युवं हव्या जुजोषतम् । RV_1,093.11c आ यातम् उप नः सचा ॥ RV_1,093.12a अग्नीषोमा पिपृतम् अर्वतो न आ प्यायन्ताम् उस्रिया हव्यसूदः । RV_1,093.12c अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥ RV_1,094.01a इमं स्तोमम् अर्हते जातवेदसे रथम् इव सम् महेमा मनीषया । RV_1,094.01c भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.02a यस्मै त्वम् आयजसे स साधत्य् अनर्वा क्षेति दधते सुवीर्यम् । RV_1,094.02c स तूताव नैनम् अश्नोत्य् अंहतिर् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.03a शकेम त्वा समिधं साधया धियस् त्वे देवा हविर् अदन्त्य् आहुतम् । RV_1,094.03c त्वम् आदित्यां आ वह तान् ह्य् उश्मस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.04a भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम् । RV_1,094.04c जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.05a विशां गोपा अस्य चरन्ति जन्तवो द्विपच् च यद् उत चतुष्पद् अक्तुभिः । RV_1,094.05c चित्रः प्रकेत उषसो महां अस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.06a त्वम् अध्वर्युर् उत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः । RV_1,094.06c विश्वा विद्वां आर्त्विज्या धीर पुष्यस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.07a यो विश्वतः सुप्रतीकः सदृङ्ङ् असि दूरे चित् सन् तळिद् इवाति रोचसे । RV_1,094.07c रात्र्याश् चिद् अन्धो अति देव पश्यस्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.08a पूर्वो देवा भवतु सुन्वतो रथो ऽस्माकं शंसो अभ्य् अस्तु दूढ्यः । RV_1,094.08c तद् आ जानीतोत पुष्यता वचो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.09a वधैर् दुःशंसां अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिद् अत्रिणः । RV_1,094.09c अथा यज्ञाय गृणते सुगं कृध्य् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.10a यद् अयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः । RV_1,094.10c आद् इन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.11a अध स्वनाद् उत बिभ्युः पतत्रिणो द्रप्सा यत् ते यवसादो व्य् अस्थिरन् । RV_1,094.11c सुगं तत् ते तावकेभ्यो रथेभ्यो ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.12a अयम् मित्रस्य वरुणस्य धायसे ऽवयाताम् मरुतां हेळो अद्भुतः । RV_1,094.12c मृळा सु नो भूत्व् एषाम् मनः पुनर् अग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.13a देवो देवानाम् असि मित्रो अद्भुतो वसुर् वसूनाम् असि चारुर् अध्वरे । RV_1,094.13c शर्मन् स्याम तव सप्रथस्तमे ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.14a तत् ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः । RV_1,094.14c दधासि रत्नं द्रविणं च दाशुषे ऽग्ने सख्ये मा रिषामा वयं तव ॥ RV_1,094.15a यस्मै त्वं सुद्रविणो ददाशो ऽनागास्त्वम् अदिते सर्वताता । RV_1,094.15c यम् भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥ RV_1,094.16a स त्वम् अग्ने सौभगत्वस्य विद्वान् अस्माकम् आयुः प्र तिरेह देव । RV_1,094.16c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,095.01a द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्सम् उप धापयेते । RV_1,095.01c हरिर् अन्यस्याम् भवति स्वधाव्ठछुक्रो अन्यस्यां ददृशे सुवर्चाः ॥ RV_1,095.02a दशेमं त्वष्टुर् जनयन्त गर्भम् अतन्द्रासो युवतयो विभृत्रम् । RV_1,095.02c तिग्मानीकं स्वयशसं जनेषु विरोचमानम् परि षीं नयन्ति ॥ RV_1,095.03a त्रीणि जाना परि भूषन्त्य् अस्य समुद्र एकं दिव्य् एकम् अप्सु । RV_1,095.03c पूर्वाम् अनु प्र दिशम् पार्थिवानाम् ऋतून् प्रशासद् वि दधाव् अनुष्ठु ॥ RV_1,095.04a क इमं वो निण्यम् आ चिकेत वत्सो मातॄर् जनयत स्वधाभिः । RV_1,095.04c बह्वीनां गर्भो अपसाम् उपस्थान् महान् कविर् निश् चरति स्वधावान् ॥ RV_1,095.05a आविष्ट्यो वर्धते चारुर् आसु जिह्मानाम् ऊर्ध्वः स्वयशा उपस्थे । RV_1,095.05c उभे त्वष्टुर् बिभ्यतुर् जायमानात् प्रतीची सिंहम् प्रति जोषयेते ॥ RV_1,095.06a उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुर् एवैः । RV_1,095.06c स दक्षाणां दक्षपतिर् बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥ RV_1,095.07a उद् यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् । RV_1,095.07c उच् छुक्रम् अत्कम् अजते सिमस्मान् नवा मातृभ्यो वसना जहाति ॥ RV_1,095.08a त्वेषं रूपं कृणुत उत्तरं यत् सम्पृञ्चानः सदने गोभिर् अद्भिः । RV_1,095.08c कविर् बुध्नम् परि मर्मृज्यते धीः सा देवताता समितिर् बभूव ॥ RV_1,095.09a उरु ते ज्रयः पर्य् एति बुध्नं विरोचमानम् महिषस्य धाम । RV_1,095.09c विश्वेभिर् अग्ने स्वयशोभिर् इद्धो ऽदब्धेभिः पायुभिः पाह्य् अस्मान् ॥ RV_1,095.10a धन्वन् स्रोतः कृणुते गातुम् ऊर्मिं शुक्रैर् ऊर्मिभिर् अभि नक्षति क्षाम् । RV_1,095.10c विश्वा सनानि जठरेषु धत्ते ऽन्तर् नवासु चरति प्रसूषु ॥ RV_1,095.11a एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि । RV_1,095.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,096.01a स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बऌ अधत्त विश्वा । RV_1,096.01c आपश् च मित्रं धिषणा च साधन् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.02a स पूर्वया निविदा कव्यतायोर् इमाः प्रजा अजनयन् मनूनाम् । RV_1,096.02c विवस्वता चक्षसा द्याम् अपश् च देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.03a तम् ईळत प्रथमं यज्ञसाधं विश आरीर् आहुतम् ऋञ्जसानम् । RV_1,096.03c ऊर्जः पुत्रम् भरतं सृप्रदानुं देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.04a स मातरिश्वा पुरुवारपुष्टिर् विदद् गातुं तनयाय स्वर्वित् । RV_1,096.04c विशां गोपा जनिता रोदस्योर् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.05a नक्तोषासा वर्णम् आमेम्याने धापयेते शिशुम् एकं समीची । RV_1,096.05c द्यावाक्षामा रुक्मो अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.06a रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर् मन्मसाधनो वेः । RV_1,096.06c अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.07a नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् । RV_1,096.07c सतश् च गोपाम् भवतश् च भूरेर् देवा अग्निं धारयन् द्रविणोदाम् ॥ RV_1,096.08a द्रविणोदा द्रविणसस् तुरस्य द्रविणोदाः सनरस्य प्र यंसत् । RV_1,096.08c द्रविणोदा वीरवतीम् इषं नो द्रविणोदा रासते दीर्घम् आयुः ॥ RV_1,096.09a एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि । RV_1,096.09c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,097.01a अप नः शोशुचद् अघम् अग्ने शुशुग्ध्य् आ रयिम् । RV_1,097.01c अप नः शोशुचद् अघम् ॥ RV_1,097.02a सुक्षेत्रिया सुगातुया वसूया च यजामहे । RV_1,097.02c अप नः शोशुचद् अघम् ॥ RV_1,097.03a प्र यद् भन्दिष्ठ एषाम् प्रास्माकासश् च सूरयः । RV_1,097.03c अप नः शोशुचद् अघम् ॥ RV_1,097.04a प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम् । RV_1,097.04c अप नः शोशुचद् अघम् ॥ RV_1,097.05a प्र यद् अग्नेः सहस्वतो विश्वतो यन्ति भानवः । RV_1,097.05c अप नः शोशुचद् अघम् ॥ RV_1,097.06a त्वं हि विश्वतोमुख विश्वतः परिभूर् असि । RV_1,097.06c अप नः शोशुचद् अघम् ॥ RV_1,097.07a द्विषो नो विश्वतोमुखाति नावेव पारय । RV_1,097.07c अप नः शोशुचद् अघम् ॥ RV_1,097.08a स नः सिन्धुम् इव नावयाति पर्षा स्वस्तये । RV_1,097.08c अप नः शोशुचद् अघम् ॥ RV_1,098.01a वैश्वानरस्य सुमतौ स्याम राजा हि कम् भुवनानाम् अभिश्रीः । RV_1,098.01c इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ॥ RV_1,098.02a पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीर् आ विवेश । RV_1,098.02c वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥ RV_1,098.03a वैश्वानर तव तत् सत्यम् अस्त्व् अस्मान् रायो मघवानः सचन्ताम् । RV_1,098.03c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,099.01a जातवेदसे सुनवाम सोमम् अरातीयतो नि दहाति वेदः । RV_1,099.01c स नः पर्षद् अति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्य् अग्निः ॥ RV_1,100.01a स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश् च सम्राट् । RV_1,100.01c सतीनसत्वा हव्यो भरेषु मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.02a यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वृत्रहा शुष्मो अस्ति । RV_1,100.02c वृषन्तमः सखिभिः स्वेभिर् एवैर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.03a दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः । RV_1,100.03c तरद्द्वेषाः सासहिः पौंस्येभिर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.04a सो अङ्गिरोभिर् अङ्गिरस्तमो भूद् वृषा वृषभिः सखिभिः सखा सन् । RV_1,100.04c ऋग्मिभिर् ऋग्मी गातुभिर् ज्येष्ठो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.05a स सूनुभिर् न रुद्रेभिर् ऋभ्वा नृषाह्ये सासह्वां अमित्रान् । RV_1,100.05c सनीळेभिः श्रवस्यानि तूर्वन् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.06a स मन्युमीः समदनस्य कर्तास्माकेभिर् नृभिः सूर्यं सनत् । RV_1,100.06c अस्मिन्न् अहन् सत्पतिः पुरुहूतो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.07a तम् ऊतयो रणयञ् छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् । RV_1,100.07c स विश्वस्य करुणस्येश एको मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.08a तम् अप्सन्त शवस उत्सवेषु नरो नरम् अवसे तं धनाय । RV_1,100.08c सो अन्धे चित् तमसि ज्योतिर् विदन् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.09a स सव्येन यमति व्राधतश् चित् स दक्षिणे संगृभीता कृतानि । RV_1,100.09c स कीरिणा चित् सनिता धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.10a स ग्रामेभिः सनिता स रथेभिर् विदे विश्वाभिः कृष्टिभिर् न्व् अद्य । RV_1,100.10c स पौंस्येभिर् अभिभूर् अशस्तीर् मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.11a स जामिभिर् यत् समजाति मीळ्हे ऽजामिभिर् वा पुरुहूत एवैः । RV_1,100.11c अपां तोकस्य तनयस्य जेषे मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.12a स वज्रभृद् दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा । RV_1,100.12c चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.13a तस्य वज्रः क्रन्दति स्मत् स्वर्षा दिवो न त्वेषो रवथः शिमीवान् । RV_1,100.13c तं सचन्ते सनयस् तं धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.14a यस्याजस्रं शवसा मानम् उक्थम् परिभुजद् रोदसी विश्वतः सीम् । RV_1,100.14c स पारिषत् क्रतुभिर् मन्दसानो मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.15a न यस्य देवा देवता न मर्ता आपश् चन शवसो अन्तम् आपुः । RV_1,100.15c स प्ररिक्वा त्वक्षसा क्ष्मो दिवश् च मरुत्वान् नो भवत्व् इन्द्र ऊती ॥ RV_1,100.16a रोहिच् छ्यावा सुमदंशुर् ललामीर् द्युक्षा राय ऋज्राश्वस्य । RV_1,100.16c वृषण्वन्तम् बिभ्रती धूर्षु रथम् मन्द्रा चिकेत नाहुषीषु विक्षु ॥ RV_1,100.17a एतत् त्यत् त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः । RV_1,100.17c ऋज्राश्वः प्रष्टिभिर् अम्बरीषः सहदेवो भयमानः सुराधाः ॥ RV_1,100.18a दस्यूञ् छिम्यूंश् च पुरुहूत एवैर् हत्वा पृथिव्यां शर्वा नि बर्हीत् । RV_1,100.18c सनत् क्षेत्रं सखिभिः श्वित्न्येभिः सनत् सूर्यं सनद् अपः सुवज्रः ॥ RV_1,100.19a विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् । RV_1,100.19c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,101.01a प्र मन्दिने पितुमद् अर्चता वचो यः कृष्णगर्भा निरहन्न् ऋजिश्वना । RV_1,101.01c अवस्यवो वृषणं वज्रदक्षिणम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.02a यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन् पिप्रुम् अव्रतम् । RV_1,101.02c इन्द्रो यः शुष्णम् अशुषं न्य् आवृणङ् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.03a यस्य द्यावापृथिवी पौंस्यम् महद् यस्य व्रते वरुणो यस्य सूर्यः । RV_1,101.03c यस्येन्द्रस्य सिन्धवः सश्चति व्रतम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.04a यो अश्वानां यो गवां गोपतिर् वशी य आरितः कर्मणि-कर्मणि स्थिरः । RV_1,101.04c वीळोश् चिद् इन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.05a यो विश्वस्य जगतः प्राणतस् पतिर् यो ब्रह्मणे प्रथमो गा अविन्दत् । RV_1,101.05c इन्द्रो यो दस्यूंर् अधरां अवातिरन् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.06a यः शूरेभिर् हव्यो यश् च भीरुभिर् यो धावद्भिर् हूयते यश् च जिग्युभिः । RV_1,101.06c इन्द्रं यं विश्वा भुवनाभि संदधुर् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.07a रुद्राणाम् एति प्रदिशा विचक्षणो रुद्रेभिर् योषा तनुते पृथु ज्रयः । RV_1,101.07c इन्द्रम् मनीषा अभ्य् अर्चति श्रुतम् मरुत्वन्तं सख्याय हवामहे ॥ RV_1,101.08a यद् वा मरुत्वः परमे सधस्थे यद् वावमे वृजने मादयासे । RV_1,101.08c अत आ याह्य् अध्वरं नो अच्छा त्वाया हविश् चकृमा सत्यराधः ॥ RV_1,101.09a त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश् चकृमा ब्रह्मवाहः । RV_1,101.09c अधा नियुत्वः सगणो मरुद्भिर् अस्मिन् यज्ञे बर्हिषि मादयस्व ॥ RV_1,101.10a मादयस्व हरिभिर् ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने । RV_1,101.10c आ त्वा सुशिप्र हरयो वहन्तूशन् हव्यानि प्रति नो जुषस्व ॥ RV_1,101.11a मरुत्स्तोत्रस्य वृजनस्य गोपा वयम् इन्द्रेण सनुयाम वाजम् । RV_1,101.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,102.01a इमां ते धियम् प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त आनजे । RV_1,102.01c तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ॥ RV_1,102.02a अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः । RV_1,102.02c अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम् ॥ RV_1,102.03a तं स्मा रथम् मघवन् प्राव सातये जैत्रं यं ते अनुमदाम संगमे । RV_1,102.03c आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ् छर्म यच्छ नः ॥ RV_1,102.04a वयं जयेम त्वया युजा वृतम् अस्माकम् अंशम् उद् अवा भरे-भरे । RV_1,102.04c अस्मभ्यम् इन्द्र वरिवः सुगं कृधि प्र शत्रूणाम् मघवन् वृष्ण्या रुज ॥ RV_1,102.05a नाना हि त्वा हवमाना जना इमे धनानां धर्तर् अवसा विपन्यवः । RV_1,102.05c अस्माकं स्मा रथम् आ तिष्ठ सातये जैत्रं हीन्द्र निभृतम् मनस् तव ॥ RV_1,102.06a गोजिता बाहू अमितक्रतुः सिमः कर्मन्-कर्मञ् छतमूतिः खजङ्करः । RV_1,102.06c अकल्प इन्द्रः प्रतिमानम् ओजसाथा जना वि ह्वयन्ते सिषासवः ॥ RV_1,102.07a उत् ते शतान् मघवन्न् उच् च भूयस उत् सहस्राद् रिरिचे कृष्टिषु श्रवः । RV_1,102.07c अमात्रं त्वा धिषणा तित्विषे मह्य् अधा वृत्राणि जिघ्नसे पुरन्दर ॥ RV_1,102.08a त्रिविष्टिधातु प्रतिमानम् ओजसस् तिस्रो भूमीर् नृपते त्रीणि रोचना । RV_1,102.08c अतीदं विश्वम् भुवनं ववक्षिथाशत्रुर् इन्द्र जनुषा सनाद् असि ॥ RV_1,102.09a त्वां देवेषु प्रथमं हवामहे त्वम् बभूथ पृतनासु सासहिः । RV_1,102.09c सेमं नः कारुम् उपमन्युम् उद्भिदम् इन्द्रः कृणोतु प्रसवे रथम् पुरः ॥ RV_1,102.10a त्वं जिगेथ न धना रुरोधिथार्भेष्व् आजा मघवन् महत्सु च । RV_1,102.10c त्वाम् उग्रम् अवसे सं शिशीमस्य् अथा न इन्द्र हवनेषु चोदय ॥ RV_1,102.11a विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् । RV_1,102.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,103.01a तत् त इन्द्रियम् परमम् पराचैर् अधारयन्त कवयः पुरेदम् । RV_1,103.01c क्षमेदम् अन्यद् दिव्य् अन्यद् अस्य सम् ई पृच्यते समनेव केतुः ॥ RV_1,103.02a स धारयत् पृथिवीम् पप्रथच् च वज्रेण हत्वा निर् अपः ससर्ज । RV_1,103.02c अहन्न् अहिम् अभिनद् रौहिणं व्य् अहन् व्यंसम् मघवा शचीभिः ॥ RV_1,103.03a स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्न् अचरद् वि दासीः । RV_1,103.03c विद्वान् वज्रिन् दस्यवे हेतिम् अस्यार्यं सहो वर्धया द्युम्नम् इन्द्र ॥ RV_1,103.04a तद् ऊचुषे मानुषेमा युगानि कीर्तेन्यम् मघवा नाम बिभ्रत् । RV_1,103.04c उपप्रयन् दस्युहत्याय वज्री यद् ध सूनुः श्रवसे नाम दधे ॥ RV_1,103.05a तद् अस्येदम् पश्यता भूरि पुष्टं श्रद् इन्द्रस्य धत्तन वीर्याय । RV_1,103.05c स गा अविन्दत् सो अविन्दद् अश्वान् स ओषधीः सो अपः स वनानि ॥ RV_1,103.06a भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् । RV_1,103.06c य आदृत्या परिपन्थीव शूरो ऽयज्वनो विभजन्न् एति वेदः ॥ RV_1,103.07a तद् इन्द्र प्रेव वीर्यं चकर्थ यत् ससन्तं वज्रेणाबोधयो ऽहिम् । RV_1,103.07c अनु त्वा पत्नीर् हृषितं वयश् च विश्वे देवासो अमदन्न् अनु त्वा ॥ RV_1,103.08a शुष्णम् पिप्रुं कुयवं वृत्रम् इन्द्र यदावधीर् वि पुरः शम्बरस्य । RV_1,103.08c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,104.01a योनिष् ट इन्द्र निषदे अकारि तम् आ नि षीद स्वानो नार्वा । RV_1,104.01c विमुच्या वयो ऽवसायाश्वान् दोषा वस्तोर् वहीयसः प्रपित्वे ॥ RV_1,104.02a ओ त्ये नर इन्द्रम् ऊतये गुर् नू चित् तान् सद्यो अध्वनो जगम्यात् । RV_1,104.02c देवासो मन्युं दासस्य श्चम्नन् ते न आ वक्षन् सुविताय वर्णम् ॥ RV_1,104.03a अव त्मना भरते केतवेदा अव त्मना भरते फेनम् उदन् । RV_1,104.03c क्षीरेण स्नातः कुयवस्य योषे हते ते स्याताम् प्रवणे शिफायाः ॥ RV_1,104.04a युयोप नाभिर् उपरस्यायोः प्र पूर्वाभिस् तिरते राष्टि शूरः । RV_1,104.04c अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर् भरन्ते ॥ RV_1,104.05a प्रति यत् स्या नीथादर्शि दस्योर् ओको नाच्छा सदनं जानती गात् । RV_1,104.05c अध स्मा नो मघवञ् चर्कृताद् इन् मा नो मघेव निष्षपी परा दाः ॥ RV_1,104.06a स त्वं न इन्द्र सूर्ये सो अप्स्व् अनागास्त्व आ भज जीवशंसे । RV_1,104.06c मान्तराम् भुजम् आ रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥ RV_1,104.07a अधा मन्ये श्रत् ते अस्मा अधायि वृषा चोदस्व महते धनाय । RV_1,104.07c मा नो अकृते पुरुहूत योनाव् इन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥ RV_1,104.08a मा नो वधीर् इन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः । RV_1,104.08c आण्डा मा नो मघवञ् छक्र निर् भेन् मा नः पात्रा भेत् सहजानुषाणि ॥ RV_1,104.09a अर्वाङ् एहि सोमकामं त्वाहुर् अयं सुतस् तस्य पिबा मदाय । RV_1,104.09c उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥ RV_1,105.01a चन्द्रमा अप्स्व् अन्तर् आ सुपर्णो धावते दिवि । RV_1,105.01c न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तम् मे अस्य रोदसी ॥ RV_1,105.02a अर्थम् इद् वा उ अर्थिन आ जाया युवते पतिम् । RV_1,105.02c तुञ्जाते वृष्ण्यम् पयः परिदाय रसं दुहे वित्तम् मे अस्य रोदसी ॥ RV_1,105.03a मो षु देवा अदः स्वर् अव पादि दिवस् परि । RV_1,105.03c मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम् मे अस्य रोदसी ॥ RV_1,105.04a यज्ञम् पृच्छाम्य् अवमं स तद् दूतो वि वोचति । RV_1,105.04c क्व ऋतम् पूर्व्यं गतं कस् तद् बिभर्ति नूतनो वित्तम् मे अस्य रोदसी ॥ RV_1,105.05a अमी ये देवा स्थन त्रिष्व् आ रोचने दिवः । RV_1,105.05c कद् व ऋतं कद् अनृतं क्व प्रत्ना व आहुतिर् वित्तम् मे अस्य रोदसी ॥ RV_1,105.06a कद् व ऋतस्य धर्णसि कद् वरुणस्य चक्षणम् । RV_1,105.06c कद् अर्यम्णो महस् पथाति क्रामेम दूढ्यो वित्तम् मे अस्य रोदसी ॥ RV_1,105.07a अहं सो अस्मि यः पुरा सुते वदामि कानि चित् । RV_1,105.07c तम् मा व्यन्त्य् आध्यो वृको न तृष्णजम् मृगं वित्तम् मे अस्य रोदसी ॥ RV_1,105.08a सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः । RV_1,105.08c मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो वित्तम् मे अस्य रोदसी ॥ RV_1,105.09a अमी ये सप्त रश्मयस् तत्रा मे नाभिर् आतता । RV_1,105.09c त्रितस् तद् वेदाप्त्यः स जामित्वाय रेभति वित्तम् मे अस्य रोदसी ॥ RV_1,105.10a अमी ये पञ्चोक्षणो मध्ये तस्थुर् महो दिवः । RV_1,105.10c देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर् वित्तम् मे अस्य रोदसी ॥ RV_1,105.11a सुपर्णा एत आसते मध्य आरोधने दिवः । RV_1,105.11c ते सेधन्ति पथो वृकं तरन्तं यह्वतीर् अपो वित्तम् मे अस्य रोदसी ॥ RV_1,105.12a नव्यं तद् उक्थ्यं हितं देवासः सुप्रवाचनम् । RV_1,105.12c ऋतम् अर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तम् मे अस्य रोदसी ॥ RV_1,105.13a अग्ने तव त्यद् उक्थ्यं देवेष्व् अस्त्य् आप्यम् । RV_1,105.13c स नः सत्तो मनुष्वद् आ देवान् यक्षि विदुष्टरो वित्तम् मे अस्य रोदसी ॥ RV_1,105.14a सत्तो होता मनुष्वद् आ देवां अच्छा विदुष्टरः । RV_1,105.14c अग्निर् हव्या सुषूदति देवो देवेषु मेधिरो वित्तम् मे अस्य रोदसी ॥ RV_1,105.15a ब्रह्मा कृणोति वरुणो गातुविदं तम् ईमहे । RV_1,105.15c व्य् ऊर्णोति हृदा मतिं नव्यो जायताम् ऋतं वित्तम् मे अस्य रोदसी ॥ RV_1,105.16a असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः । RV_1,105.16c न स देवा अतिक्रमे तम् मर्तासो न पश्यथ वित्तम् मे अस्य रोदसी ॥ RV_1,105.17a त्रितः कूपे ऽवहितो देवान् हवत ऊतये । RV_1,105.17c तच् छुश्राव बृहस्पतिः कृण्वन्न् अंहूरणाद् उरु वित्तम् मे अस्य रोदसी ॥ RV_1,105.18a अरुणो मा सकृद् वृकः पथा यन्तं ददर्श हि । RV_1,105.18c उज् जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तम् मे अस्य रोदसी ॥ RV_1,105.19a एनाङ्गूषेण वयम् इन्द्रवन्तो ऽभि ष्याम वृजने सर्ववीराः । RV_1,105.19c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,106.01a इन्द्रम् मित्रं वरुणम् अग्निम् ऊतये मारुतं शर्धो अदितिं हवामहे । RV_1,106.01c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.02a त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः । RV_1,106.02c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.03a अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा । RV_1,106.03c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.04a नराशंसं वाजिनं वाजयन्न् इह क्षयद्वीरम् पूषणं सुम्नैर् ईमहे । RV_1,106.04c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.05a बृहस्पते सदम् इन् नः सुगं कृधि शं योर् यत् ते मनुर्हितं तद् ईमहे । RV_1,106.05c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.06a इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिर् अह्वद् ऊतये । RV_1,106.06c रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ॥ RV_1,106.07a देवैर् नो देव्य् अदितिर् नि पातु देवस् त्राता त्रायताम् अप्रयुच्छन् । RV_1,106.07c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,107.01a यज्ञो देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता मृळयन्तः । RV_1,107.01c आ वो ऽर्वाची सुमतिर् ववृत्याद् अंहोश् चिद् या वरिवोवित्तरासत् ॥ RV_1,107.02a उप नो देवा अवसा गमन्त्व् अङ्गिरसां सामभि स्तूयमानाः । RV_1,107.02c इन्द्र इन्द्रियैर् मरुतो मरुद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ॥ RV_1,107.03a तन् न इन्द्रस् तद् वरुणस् तद् अग्निस् तद् अर्यमा तत् सविता चनो धात् । RV_1,107.03c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,108.01a य इन्द्राग्नी चित्रतमो रथो वाम् अभि विश्वानि भुवनानि चष्टे । RV_1,108.01c तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.02a यावद् इदम् भुवनं विश्वम् अस्त्य् उरुव्यचा वरिमता गभीरम् । RV_1,108.02c तावां अयम् पातवे सोमो अस्त्व् अरम् इन्द्राग्नी मनसे युवभ्याम् ॥ RV_1,108.03a चक्राथे हि सध्र्यङ् नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः । RV_1,108.03c ताव् इन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥ RV_1,108.04a समिद्धेष्व् अग्निष्व् आनजाना यतस्रुचा बर्हिर् उ तिस्तिराणा । RV_1,108.04c तीव्रैः सोमैः परिषिक्तेभिर् अर्वाग् एन्द्राग्नी सौमनसाय यातम् ॥ RV_1,108.05a यानीन्द्राग्नी चक्रथुर् वीर्याणि यानि रूपाण्य् उत वृष्ण्यानि । RV_1,108.05c या वाम् प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥ RV_1,108.06a यद् अब्रवम् प्रथमं वां वृणानो ऽयं सोमो असुरैर् नो विहव्यः । RV_1,108.06c तां सत्यां श्रद्धाम् अभ्य् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.07a यद् इन्द्राग्नी मदथः स्वे दुरोणे यद् ब्रह्मणि राजनि वा यजत्रा । RV_1,108.07c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.08a यद् इन्द्राग्नी यदुषु तुर्वशेषु यद् द्रुह्युष्व् अनुषु पूरुषु स्थः । RV_1,108.08c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.09a यद् इन्द्राग्नी अवमस्याम् पृथिव्याम् मध्यमस्याम् परमस्याम् उत स्थः । RV_1,108.09c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.10a यद् इन्द्राग्नी परमस्याम् पृथिव्याम् मध्यमस्याम् अवमस्याम् उत स्थः । RV_1,108.10c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.11a यद् इन्द्राग्नी दिवि ष्ठो यत् पृथिव्यां यत् पर्वतेष्व् ओषधीष्व् अप्सु । RV_1,108.11c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.12a यद् इन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे । RV_1,108.12c अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ॥ RV_1,108.13a एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि । RV_1,108.13c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,109.01a वि ह्य् अख्यम् मनसा वस्य इच्छन्न् इन्द्राग्नी ज्ञास उत वा सजातान् । RV_1,109.01c नान्या युवत् प्रमतिर् अस्ति मह्यं स वां धियं वाजयन्तीम् अतक्षम् ॥ RV_1,109.02a अश्रवं हि भूरिदावत्तरा वां विजामातुर् उत वा घा स्यालात् । RV_1,109.02c अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमं जनयामि नव्यम् ॥ RV_1,109.03a मा च्छेद्म रश्मींर् इति नाधमानाः पितॄणां शक्तीर् अनुयच्छमानाः । RV_1,109.03c इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्य् अद्री धिषणाया उपस्थे ॥ RV_1,109.04a युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोमम् उशती सुनोति । RV_1,109.04c ताव् अश्विना भद्रहस्ता सुपाणी आ धावतम् मधुना पृङ्क्तम् अप्सु ॥ RV_1,109.05a युवाम् इन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये । RV_1,109.05c ताव् आसद्या बर्हिषि यज्ञे अस्मिन् प्र चर्षणी मादयेथां सुतस्य ॥ RV_1,109.06a प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश् च । RV_1,109.06c प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ॥ RV_1,109.07a आ भरतं शिक्षतं वज्रबाहू अस्मां इन्द्राग्नी अवतं शचीभिः । RV_1,109.07c इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वम् पितरो न आसन् ॥ RV_1,109.08a पुरन्दरा शिक्षतं वज्रहस्तास्मां इन्द्राग्नी अवतम् भरेषु । RV_1,109.08c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,110.01a ततम् मे अपस् तद् उ तायते पुनः स्वादिष्ठा धीतिर् उचथाय शस्यते । RV_1,110.01c अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य सम् उ तृप्णुत ऋभवः ॥ RV_1,110.02a आभोगयम् प्र यद् इच्छन्त ऐतनापाकाः प्राञ्चो मम के चिद् आपयः । RV_1,110.02c सौधन्वनासश् चरितस्य भूमनागच्छत सवितुर् दाशुषो गृहम् ॥ RV_1,110.03a तत् सविता वो ऽमृतत्वम् आसुवद् अगोह्यं यच् छ्रवयन्त ऐतन । RV_1,110.03c त्यं चिच् चमसम् असुरस्य भक्षणम् एकं सन्तम् अकृणुता चतुर्वयम् ॥ RV_1,110.04a विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वम् आनशुः । RV_1,110.04c सौधन्वना ऋभवः सूरचक्षसः संवत्सरे सम् अपृच्यन्त धीतिभिः ॥ RV_1,110.05a क्षेत्रम् इव वि ममुस् तेजनेनं एकम् पात्रम् ऋभवो जेहमानम् । RV_1,110.05c उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥ RV_1,110.06a आ मनीषाम् अन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना । RV_1,110.06c तरणित्वा ये पितुर् अस्य सश्चिर ऋभवो वाजम् अरुहन् दिवो रजः ॥ RV_1,110.07a ऋभुर् न इन्द्रः शवसा नवीयान् ऋभुर् वाजेभिर् वसुभिर् वसुर् ददिः । RV_1,110.07c युष्माकं देवा अवसाहनि प्रिये ऽभि तिष्ठेम पृत्सुतीर् असुन्वताम् ॥ RV_1,110.08a निश् चर्मण ऋभवो गाम् अपिंशत सं वत्सेनासृजता मातरम् पुनः । RV_1,110.08c सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥ RV_1,110.09a वाजेभिर् नो वाजसाताव् अविड्ढ्य् ऋभुमां इन्द्र चित्रम् आ दर्षि राधः । RV_1,110.09c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,111.01a तक्षन् रथं सुवृतं विद्मनापसस् तक्षन् हरी इन्द्रवाहा वृषण्वसू । RV_1,111.01c तक्षन् पितृभ्याम् ऋभवो युवद् वयस् तक्षन् वत्साय मातरं सचाभुवम् ॥ RV_1,111.02a आ नो यज्ञाय तक्षत ऋभुमद् वयः क्रत्वे दक्षाय सुप्रजावतीम् इषम् । RV_1,111.02c यथा क्षयाम सर्ववीरया विशा तन् नः शर्धाय धासथा स्व् इन्द्रियम् ॥ RV_1,111.03a आ तक्षत सातिम् अस्मभ्यम् ऋभवः सातिं रथाय सातिम् अर्वते नरः । RV_1,111.03c सातिं नो जैत्रीं सम् महेत विश्वहा जामिम् अजामिम् पृतनासु सक्षणिम् ॥ RV_1,111.04a ऋभुक्षणम् इन्द्रम् आ हुव ऊतय ऋभून् वाजान् मरुतः सोमपीतये । RV_1,111.04c उभा मित्रावरुणा नूनम् अश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥ RV_1,111.05a ऋभुर् भराय सं शिशातु सातिं समर्यजिद् वाजो अस्मां अविष्टु । RV_1,111.05c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,112.01a ईळे द्यावापृथिवी पूर्वचित्तये ऽग्निं घर्मं सुरुचं यामन्न् इष्टये । RV_1,112.01c याभिर् भरे कारम् अंशाय जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.02a युवोर् दानाय सुभरा असश्चतो रथम् आ तस्थुर् वचसं न मन्तवे । RV_1,112.02c याभिर् धियो ऽवथः कर्मन्न् इष्टये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.03a युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना । RV_1,112.03c याभिर् धेनुम् अस्वम् पिन्वथो नरा ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.04a याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर् विभूषति । RV_1,112.04c याभिस् त्रिमन्तुर् अभवद् विचक्षणस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.05a याभी रेभं निवृतं सितम् अद्भ्य उद् वन्दनम् ऐरयतं स्वर् दृशे । RV_1,112.05c याभिः कण्वम् प्र सिषासन्तम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.06a याभिर् अन्तकं जसमानम् आरणे भुज्युं याभिर् अव्यथिभिर् जिजिन्वथुः । RV_1,112.06c याभिः कर्कन्धुं वय्यं च जिन्वथस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.07a याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्मम् ओम्यावन्तम् अत्रये । RV_1,112.07c याभिः पृश्निगुम् पुरुकुत्सम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.08a याभिः शचीभिर् वृषणा परावृजम् प्रान्धं श्रोणं चक्षस एतवे कृथः । RV_1,112.08c याभिर् वर्तिकां ग्रसिताम् अमुञ्चतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.09a याभिः सिन्धुम् मधुमन्तम् असश्चतं वसिष्ठं याभिर् अजराव् अजिन्वतम् । RV_1,112.09c याभिः कुत्सं श्रुतर्यं नर्यम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.10a याभिर् विश्पलां धनसाम् अथर्व्यं सहस्रमीळ्ह आजाव् अजिन्वतम् । RV_1,112.10c याभिर् वशम् अश्व्यम् प्रेणिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.11a याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् । RV_1,112.11c कक्षीवन्तं स्तोतारं याभिर् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.12a याभी रसां क्षोदसोद्नः पिपिन्वथुर् अनश्वं याभी रथम् आवतं जिषे । RV_1,112.12c याभिस् त्रिशोक उस्रिया उदाजत ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.13a याभिः सूर्यम् परियाथः परावति मन्धातारं क्षैत्रपत्येष्व् आवतम् । RV_1,112.13c याभिर् विप्रम् प्र भरद्वाजम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.14a याभिर् महाम् अतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् । RV_1,112.14c याभिः पूर्भिद्ये त्रसदस्युम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.15a याभिर् वम्रं विपिपानम् उपस्तुतं कलिं याभिर् वित्तजानिं दुवस्यथः । RV_1,112.15c याभिर् व्यश्वम् उत पृथिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.16a याभिर् नरा शयवे याभिर् अत्रये याभिः पुरा मनवे गातुम् ईषथुः । RV_1,112.16c याभिः शारीर् आजतं स्यूमरश्मये ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.17a याभिः पठर्वा जठरस्य मज्मनाग्निर् नादीदेच् चित इद्धो अज्मन्न् आ । RV_1,112.17c याभिः शर्यातम् अवथो महाधने ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.18a याभिर् अङ्गिरो मनसा निरण्यथो ऽग्रं गच्छथो विवरे गोअर्णसः । RV_1,112.18c याभिर् मनुं शूरम् इषा समावतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.19a याभिः पत्नीर् विमदाय न्यूहथुर् आ घ वा याभिर् अरुणीर् अशिक्षतम् । RV_1,112.19c याभिः सुदास ऊहथुः सुदेव्यं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.20a याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिर् अवथो याभिर् अध्रिगुम् । RV_1,112.20c ओम्यावतीं सुभराम् ऋतस्तुभं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.21a याभिः कृशानुम् असने दुवस्यथो जवे याभिर् यूनो अर्वन्तम् आवतम् । RV_1,112.21c मधु प्रियम् भरथो यत् सरड्भ्यस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.22a याभिर् नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः । RV_1,112.22c याभी रथां अवथो याभिर् अर्वतस् ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.23a याभिः कुत्सम् आर्जुनेयं शतक्रतू प्र तुर्वीतिम् प्र च दभीतिम् आवतम् । RV_1,112.23c याभिर् ध्वसन्तिम् पुरुषन्तिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ॥ RV_1,112.24a अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् । RV_1,112.24c अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥ RV_1,112.25a द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः । RV_1,112.25c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,113.01a इदं श्रेष्ठं ज्योतिषां ज्योतिर् आगाच् चित्रः प्रकेतो अजनिष्ट विभ्वा । RV_1,113.01c यथा प्रसूता सवितुः सवायं एवा रात्र्य् उषसे योनिम् आरैक् ॥ RV_1,113.02a रुशद्वत्सा रुशती श्वेत्यागाद् आरैग् उ कृष्णा सदनान्य् अस्याः । RV_1,113.02c समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ RV_1,113.03a समानो अध्वा स्वस्रोर् अनन्तस् तम् अन्यान्या चरतो देवशिष्टे । RV_1,113.03c न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥ RV_1,113.04a भास्वती नेत्री सूनृतानाम् अचेति चित्रा वि दुरो न आवः । RV_1,113.04c प्रार्प्या जगद् व्य् उ नो रायो अख्यद् उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.05a जिह्मश्ये चरितवे मघोन्य् आभोगय इष्टये राय उ त्वम् । RV_1,113.05c दभ्रम् पश्यद्भ्य उर्विया विचक्ष उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.06a क्षत्राय त्वं श्रवसे त्वम् महीया इष्टये त्वम् अर्थम् इव त्वम् इत्यै । RV_1,113.06c विसदृशा जीविताभिप्रचक्ष उषा अजीगर् भुवनानि विश्वा ॥ RV_1,113.07a एषा दिवो दुहिता प्रत्य् अदर्शि व्युच्छन्ती युवतिः शुक्रवासाः । RV_1,113.07c विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्य् उच्छ ॥ RV_1,113.08a परायतीनाम् अन्व् एति पाथ आयतीनाम् प्रथमा शश्वतीनाम् । RV_1,113.08c व्युच्छन्ती जीवम् उदीरयन्त्य् उषा मृतं कं चन बोधयन्ती ॥ RV_1,113.09a उषो यद् अग्निं समिधे चकर्थ वि यद् आवश् चक्षसा सूर्यस्य । RV_1,113.09c यन् मानुषान् यक्ष्यमाणां अजीगस् तद् देवेषु चकृषे भद्रम् अप्नः ॥ RV_1,113.10a कियात्य् आ यत् समया भवाति या व्यूषुर् याश् च नूनं व्युच्छान् । RV_1,113.10c अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषम् अन्याभिर् एति ॥ RV_1,113.11a ईयुष् टे ये पूर्वतराम् अपश्यन् व्युच्छन्तीम् उषसम् मर्त्यासः । RV_1,113.11c अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ॥ RV_1,113.12a यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती । RV_1,113.12c सुमङ्गलीर् बिभ्रती देववीतिम् इहाद्योषः श्रेष्ठतमा व्य् उच्छ ॥ RV_1,113.13a शश्वत् पुरोषा व्य् उवास देव्य् अथो अद्येदं व्य् आवो मघोनी । RV_1,113.13c अथो व्य् उच्छाद् उत्तरां अनु द्यून् अजरामृता चरति स्वधाभिः ॥ RV_1,113.14a व्य् अञ्जिभिर् दिव आतास्व् अद्यौद् अप कृष्णां निर्णिजं देव्य् आवः । RV_1,113.14c प्रबोधयन्त्य् अरुणेभिर् अश्वैर् ओषा याति सुयुजा रथेन ॥ RV_1,113.15a आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना । RV_1,113.15c ईयुषीणाम् उपमा शश्वतीनां विभातीनाम् प्रथमोषा व्य् अश्वैत् ॥ RV_1,113.16a उद् ईर्ध्वं जीवो असुर् न आगाद् अप प्रागात् तम आ ज्योतिर् एति । RV_1,113.16c आरैक् पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥ RV_1,113.17a स्यूमना वाच उद् इयर्ति वह्नि स्तवानो रेभ उषसो विभातीः । RV_1,113.17c अद्या तद् उच्छ गृणते मघोन्य् अस्मे आयुर् नि दिदीहि प्रजावत् ॥ RV_1,113.18a या गोमतीर् उषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय । RV_1,113.18c वायोर् इव सूनृतानाम् उदर्के ता अश्वदा अश्नवत् सोमसुत्वा ॥ RV_1,113.19a माता देवानाम् अदितेर् अनीकं यज्ञस्य केतुर् बृहती वि भाहि । RV_1,113.19c प्रशस्तिकृद् ब्रह्मणे नो व्य् उच्छा नो जने जनय विश्ववारे ॥ RV_1,113.20a यच् चित्रम् अप्न उषसो वहन्तीजानाय शशमानाय भद्रम् । RV_1,113.20c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,114.01a इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । RV_1,114.01c यथा शम् असद् द्विपदे चतुष्पदे विश्वम् पुष्टं ग्रामे अस्मिन्न् अनातुरम् ॥ RV_1,114.02a मृळा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेम ते । RV_1,114.02c यच् छं च योश् च मनुर् आयेजे पिता तद् अश्याम तव रुद्र प्रणीतिषु ॥ RV_1,114.03a अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । RV_1,114.03c सुम्नायन्न् इद् विशो अस्माकम् आ चरारिष्टवीरा जुहवाम ते हविः ॥ RV_1,114.04a त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविम् अवसे नि ह्वयामहे । RV_1,114.04c आरे अस्मद् दैव्यं हेळो अस्यतु सुमतिम् इद् वयम् अस्या वृणीमहे ॥ RV_1,114.05a दिवो वराहम् अरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे । RV_1,114.05c हस्ते बिभ्रद् भेषजा वार्याणि शर्म वर्म च्छर्दिर् अस्मभ्यं यंसत् ॥ RV_1,114.06a इदम् पित्रे मरुताम् उच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् । RV_1,114.06c रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥ RV_1,114.07a मा नो महान्तम् उत मा नो अर्भकम् मा न उक्षन्तम् उत मा न उक्षितम् । RV_1,114.07c मा नो वधीः पितरम् मोत मातरम् मा नः प्रियास् तन्वो रुद्र रीरिषः ॥ RV_1,114.08a मा नस् तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः । RV_1,114.08c वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥ RV_1,114.09a उप ते स्तोमान् पशुपा इवाकरं रास्वा पितर् मरुतां सुम्नम् अस्मे । RV_1,114.09c भद्रा हि ते सुमतिर् मृळयत्तमाथा वयम् अव इत् ते वृणीमहे ॥ RV_1,114.10a आरे ते गोघ्नम् उत पूरुषघ्नं क्षयद्वीर सुम्नम् अस्मे ते अस्तु । RV_1,114.10c मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥ RV_1,114.11a अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् । RV_1,114.11c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,115.01a चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । RV_1,115.01c आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥ RV_1,115.02a सूर्यो देवीम् उषसं रोचमानाम् मर्यो न योषाम् अभ्य् एति पश्चात् । RV_1,115.02c यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥ RV_1,115.03a भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः । RV_1,115.03c नमस्यन्तो दिव आ पृष्ठम् अस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥ RV_1,115.04a तत् सूर्यस्य देवत्वं तन् महित्वम् मध्या कर्तोर् विततं सं जभार । RV_1,115.04c यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥ RV_1,115.05a तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे । RV_1,115.05c अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सम् भरन्ति ॥ RV_1,115.06a अद्या देवा उदिता सूर्यस्य निर् अंहसः पिपृता निर् अवद्यात् । RV_1,115.06c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_1,116.01a नासत्याभ्याम् बर्हिर् इव प्र वृञ्जे स्तोमां इयर्म्य् अभ्रियेव वातः । RV_1,116.01c याव् अर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥ RV_1,116.02a वीळुपत्मभिर् आशुहेमभिर् वा देवानां वा जूतिभिः शाशदाना । RV_1,116.02c तद् रासभो नासत्या सहस्रम् आजा यमस्य प्रधने जिगाय ॥ RV_1,116.03a तुग्रो ह भुज्युम् अश्विनोदमेघे रयिं न कश् चिन् ममृवां अवाहाः । RV_1,116.03c तम् ऊहथुर् नौभिर् आत्मन्वतीभिर् अन्तरिक्षप्रुद्भिर् अपोदकाभिः ॥ RV_1,116.04a तिस्रः क्षपस् त्रिर् अहातिव्रजद्भिर् नासत्या भुज्युम् ऊहथुः पतङ्गैः । RV_1,116.04c समुद्रस्य धन्वन्न् आर्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥ RV_1,116.05a अनारम्भणे तद् अवीरयेथाम् अनास्थाने अग्रभणे समुद्रे । RV_1,116.05c यद् अश्विना ऊहथुर् भुज्युम् अस्तं शतारित्रां नावम् आतस्थिवांसम् ॥ RV_1,116.06a यम् अश्विना ददथुः श्वेतम् अश्वम् अघाश्वाय शश्वद् इत् स्वस्ति । RV_1,116.06c तद् वां दात्रम् महि कीर्तेन्यम् भूत् पैद्वो वाजी सदम् इद् धव्यो अर्यः ॥ RV_1,116.07a युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतम् पुरन्धिम् । RV_1,116.07c कारोतराच् छफाद् अश्वस्य वृष्णः शतं कुम्भां असिञ्चतं सुरायाः ॥ RV_1,116.08a हिमेनाग्निं घ्रंसम् अवारयेथाम् पितुमतीम् ऊर्जम् अस्मा अधत्तम् । RV_1,116.08c ऋबीसे अत्रिम् अश्विनावनीतम् उन् निन्यथुः सर्वगणं स्वस्ति ॥ RV_1,116.09a परावतं नासत्यानुदेथाम् उच्चाबुध्नं चक्रथुर् जिह्मबारम् । RV_1,116.09c क्षरन्न् आपो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥ RV_1,116.10a जुजुरुषो नासत्योत वव्रिम् प्रामुञ्चतं द्रापिम् इव च्यवानात् । RV_1,116.10c प्रातिरतं जहितस्यायुर् दस्राद् इत् पतिम् अकृणुतं कनीनाम् ॥ RV_1,116.11a तद् वां नरा शंस्यं राध्यं चाभिष्टिमन् नासत्या वरूथम् । RV_1,116.11c यद् विद्वांसा निधिम् इवापगूळ्हम् उद् दर्शताद् ऊपथुर् वन्दनाय ॥ RV_1,116.12a तद् वां नरा सनये दंस उग्रम् आविष् कृणोमि तन्यतुर् न वृष्टिम् । RV_1,116.12c दध्यङ् ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यद् ईम् उवाच ॥ RV_1,116.13a अजोहवीन् नासत्या करा वाम् महे यामन् पुरुभुजा पुरन्धिः । RV_1,116.13c श्रुतं तच् छासुर् इव वध्रिमत्या हिरण्यहस्तम् अश्विनाव् अदत्तम् ॥ RV_1,116.14a आस्नो वृकस्य वर्तिकाम् अभीके युवं नरा नासत्यामुमुक्तम् । RV_1,116.14c उतो कविम् पुरुभुजा युवं ह कृपमाणम् अकृणुतं विचक्षे ॥ RV_1,116.15a चरित्रं हि वेर् इवाच्छेदि पर्णम् आजा खेलस्य परितक्म्यायाम् । RV_1,116.15c सद्यो जङ्घाम् आयसीं विश्पलायै धने हिते सर्तवे प्रत्य् अधत्तम् ॥ RV_1,116.16a शतम् मेषान् वृक्ये चक्षदानम् ऋज्राश्वं तम् पितान्धं चकार । RV_1,116.16c तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजाव् अनर्वन् ॥ RV_1,116.17a आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठद् अर्वता जयन्ती । RV_1,116.17c विश्वे देवा अन्व् अमन्यन्त हृद्भिः सम् उ श्रिया नासत्या सचेथे ॥ RV_1,116.18a यद् अयातं दिवोदासाय वर्तिर् भरद्वाजायाश्विना हयन्ता । RV_1,116.18c रेवद् उवाह सचनो रथो वां वृषभश् च शिंशुमारश् च युक्ता ॥ RV_1,116.19a रयिं सुक्षत्रं स्वपत्यम् आयुः सुवीर्यं नासत्या वहन्ता । RV_1,116.19c आ जह्नावीं समनसोप वाजैस् त्रिर् अह्नो भागं दधतीम् अयातम् ॥ RV_1,116.20a परिविष्टं जाहुषं विश्वतः सीं सुगेभिर् नक्तम् ऊहथू रजोभिः । RV_1,116.20c विभिन्दुना नासत्या रथेन वि पर्वतां अजरयू अयातम् ॥ RV_1,116.21a एकस्या वस्तोर् आवतं रणाय वशम् अश्विना सनये सहस्रा । RV_1,116.21c निर् अहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणाव् अरातीः ॥ RV_1,116.22a शरस्य चिद् आर्चत्कस्यावताद् आ नीचाद् उच्चा चक्रथुः पातवे वाः । RV_1,116.22c शयवे चिन् नासत्या शचीभिर् जसुरये स्तर्यम् पिप्यथुर् गाम् ॥ RV_1,116.23a अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः । RV_1,116.23c पशुं न नष्टम् इव दर्शनाय विष्णाप्वं ददथुर् विश्वकाय ॥ RV_1,116.24a दश रात्रीर् अशिवेना नव द्यून् अवनद्धं श्नथितम् अप्स्व् अन्तः । RV_1,116.24c विप्रुतं रेभम् उदनि प्रवृक्तम् उन् निन्यथुः सोमम् इव स्रुवेण ॥ RV_1,116.25a प्र वां दंसांस्य् अश्विनाव् अवोचम् अस्य पतिः स्यां सुगवः सुवीरः । RV_1,116.25c उत पश्यन्न् अश्नुवन् दीर्घम् आयुर् अस्तम् इवेज् जरिमाणं जगम्याम् ॥ RV_1,117.01a मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् । RV_1,117.01c बर्हिष्मती रातिर् विश्रिता गीर् इषा यातं नासत्योप वाजैः ॥ RV_1,117.02a यो वाम् अश्विना मनसो जवीयान् रथः स्वश्वो विश आजिगाति । RV_1,117.02c येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिर् अस्मभ्यं यातम् ॥ RV_1,117.03a ऋषिं नराव् अंहसः पाञ्चजन्यम् ऋबीसाद् अत्रिम् मुञ्चथो गणेन । RV_1,117.03c मिनन्ता दस्योर् अशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥ RV_1,117.04a अश्वं न गूळ्हम् अश्विना दुरेवैर् ऋषिं नरा वृषणा रेभम् अप्सु । RV_1,117.04c सं तं रिणीथो विप्रुतं दंसोभिर् न वां जूर्यन्ति पूर्व्या कृतानि ॥ RV_1,117.05a सुषुप्वांसं न निरृतेर् उपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् । RV_1,117.05c शुभे रुक्मं न दर्शतं निखातम् उद् ऊपथुर् अश्विना वन्दनाय ॥ RV_1,117.06a तद् वां नरा शंस्यम् पज्रियेण कक्षीवता नासत्या परिज्मन् । RV_1,117.06c शफाद् अश्वस्य वाजिनो जनाय शतं कुम्भां असिञ्चतम् मधूनाम् ॥ RV_1,117.07a युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर् विश्वकाय । RV_1,117.07c घोषायै चित् पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनाव् अदत्तम् ॥ RV_1,117.08a युवं श्यावाय रुशतीम् अदत्तम् महः क्षोणस्याश्विना कण्वाय । RV_1,117.08c प्रवाच्यं तद् वृषणा कृतं वां यन् नार्षदाय श्रवो अध्यधत्तम् ॥ RV_1,117.09a पुरू वर्पांस्य् अश्विना दधाना नि पेदव ऊहथुर् आशुम् अश्वम् । RV_1,117.09c सहस्रसां वाजिनम् अप्रतीतम् अहिहनं श्रवस्यं तरुत्रम् ॥ RV_1,117.10a एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः । RV_1,117.10c यद् वाम् पज्रासो अश्विना हवन्ते यातम् इषा च विदुषे च वाजम् ॥ RV_1,117.11a सूनोर् मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता । RV_1,117.11c अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥ RV_1,117.12a कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा । RV_1,117.12c हिरण्यस्येव कलशं निखातम् उद् ऊपथुर् दशमे अश्विनाहन् ॥ RV_1,117.13a युवं च्यवानम् अश्विना जरन्तम् पुनर् युवानं चक्रथुः शचीभिः । RV_1,117.13c युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥ RV_1,117.14a युवं तुग्राय पूर्व्येभिर् एवैः पुनर्मन्याव् अभवतं युवाना । RV_1,117.14c युवम् भुज्युम् अर्णसो निः समुद्राद् विभिर् ऊहथुर् ऋज्रेभिर् अश्वैः ॥ RV_1,117.15a अजोहवीद् अश्विना तउग्र्यो वाम् प्रोळ्हः समुद्रम् अव्यथिर् जगन्वान् । RV_1,117.15c निष् टम् ऊहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥ RV_1,117.16a अजोहवीद् अश्विना वर्तिका वाम् आस्नो यत् सीम् अमुञ्चतं वृकस्य । RV_1,117.16c वि जयुषा ययथुः सान्व् अद्रेर् जातं विष्वाचो अहतं विषेण ॥ RV_1,117.17a शतम् मेषान् वृक्ये मामहानं तमः प्रणीतम् अशिवेन पित्रा । RV_1,117.17c आक्षी ऋज्राश्वे अश्विनाव् अधत्तं ज्योतिर् अन्धाय चक्रथुर् विचक्षे ॥ RV_1,117.18a शुनम् अन्धाय भरम् अह्वयत् सा वृकीर् अश्विना वृषणा नरेति । RV_1,117.18c जारः कनीन इव चक्षदान ऋज्राश्वः शतम् एकं च मेषान् ॥ RV_1,117.19a मही वाम् ऊतिर् अश्विना मयोभूर् उत स्रामं धिष्ण्या सं रिणीथः । RV_1,117.19c अथा युवाम् इद् अह्वयत् पुरन्धिर् आगच्छतं सीं वृषणाव् अवोभिः ॥ RV_1,117.20a अधेनुं दस्रा स्तर्यं विषक्ताम् अपिन्वतं शयवे अश्विना गाम् । RV_1,117.20c युवं शचीभिर् विमदाय जायां न्य् ऊहथुः पुरुमित्रस्य योषाम् ॥ RV_1,117.21a यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा । RV_1,117.21c अभि दस्युम् बकुरेणा धमन्तोरु ज्योतिश् चक्रथुर् आर्याय ॥ RV_1,117.22a आथर्वणायाश्विना दधीचे ऽश्व्यं शिरः प्रत्य् ऐरयतम् । RV_1,117.22c स वाम् मधु प्र वोचद् ऋतायन् त्वाष्ट्रं यद् दस्राव् अपिकक्ष्यं वाम् ॥ RV_1,117.23a सदा कवी सुमतिम् आ चके वां विश्वा धियो अश्विना प्रावतम् मे । RV_1,117.23c अस्मे रयिं नासत्या बृहन्तम् अपत्यसाचं श्रुत्यं रराथाम् ॥ RV_1,117.24a हिरण्यहस्तम् अश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् । RV_1,117.24c त्रिधा ह श्यावम् अश्विना विकस्तम् उज् जीवस ऐरयतं सुदानू ॥ RV_1,117.25a एतानि वाम् अश्विना वीर्याणि प्र पूर्व्याण्य् आयवो ऽवोचन् । RV_1,117.25c ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथम् आ वदेम ॥ RV_1,118.01a आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववां यात्व् अर्वाङ् । RV_1,118.01c यो मर्त्यस्य मनसो जवीयान् त्रिवन्धुरो वृषणा वातरंहाः ॥ RV_1,118.02a त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातम् अर्वाक् । RV_1,118.02c पिन्वतं गा जिन्वतम् अर्वतो नो वर्धयतम् अश्विना वीरम् अस्मे ॥ RV_1,118.03a प्रवद्यामना सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः । RV_1,118.03c किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ॥ RV_1,118.04a आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतङ्गाः । RV_1,118.04c ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥ RV_1,118.05a आ वां रथं युवतिस् तिष्ठद् अत्र जुष्ट्वी नरा दुहिता सूर्यस्य । RV_1,118.05c परि वाम् अश्वा वपुषः पतङ्गा वयो वहन्त्व् अरुषा अभीके ॥ RV_1,118.06a उद् वन्दनम् ऐरतं दंसनाभिर् उद् रेभं दस्रा वृषणा शचीभिः । RV_1,118.06c निष् टौग्र्यम् पारयथः समुद्रात् पुनश् च्यवानं चक्रथुर् युवानम् ॥ RV_1,118.07a युवम् अत्रये ऽवनीताय तप्तम् ऊर्जम् ओमानम् अश्विनाव् अधत्तम् । RV_1,118.07c युवं कण्वायापिरिप्ताय चक्षुः प्रत्य् अधत्तं सुष्टुतिं जुजुषाणा ॥ RV_1,118.08a युवं धेनुं शयवे नाधितायापिन्वतम् अश्विना पूर्व्याय । RV_1,118.08c अमुञ्चतं वर्तिकाम् अंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥ RV_1,118.09a युवं श्वेतम् पेदव इन्द्रजूतम् अहिहनम् अश्विनादत्तम् अश्वम् । RV_1,118.09c जोहूत्रम् अर्यो अभिभूतिम् उग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥ RV_1,118.10a ता वां नरा स्व् अवसे सुजाता हवामहे अश्विना नाधमानाः । RV_1,118.10c आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥ RV_1,118.11a आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः । RV_1,118.11c हवे हि वाम् अश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥ RV_1,119.01a आ वां रथम् पुरुमायम् मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे । RV_1,119.01c सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधाम् अभि प्रयः ॥ RV_1,119.02a ऊर्ध्वा धीतिः प्रत्य् अस्य प्रयामन्य् अधायि शस्मन् सम् अयन्त आ दिशः । RV_1,119.02c स्वदामि घर्मम् प्रति यन्त्य् ऊतय आ वाम् ऊर्जानी रथम् अश्विनारुहत् ॥ RV_1,119.03a सं यन् मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे । RV_1,119.03c युवोर् अह प्रवणे चेकिते रथो यद् अश्विना वहथः सूरिम् आ वरम् ॥ RV_1,119.04a युवम् भुज्युम् भुरमाणं विभिर् गतं स्वयुक्तिभिर् निवहन्ता पितृभ्य आ । RV_1,119.04c यासिष्टं वर्तिर् वृषणा विजेन्यं दिवोदासाय महि चेति वाम् अवः ॥ RV_1,119.05a युवोर् अश्विना वपुषे युवायुजं रथं वाणी येमतुर् अस्य शर्ध्यम् । RV_1,119.05c आ वाम् पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवाम् पती ॥ RV_1,119.06a युवं रेभम् परिषूतेर् उरुष्यथो हिमेन घर्मम् परितप्तम् अत्रये । RV_1,119.06c युवं शयोर् अवसम् पिप्यथुर् गवि प्र दीर्घेण वन्दनस् तार्य् आयुषा ॥ RV_1,119.07a युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा सम् इन्वथः । RV_1,119.07c क्षेत्राद् आ विप्रं जनथो विपन्यया प्र वाम् अत्र विधते दंसना भुवत् ॥ RV_1,119.08a अगच्छतं कृपमाणम् परावति पितुः स्वस्य त्यजसा निबाधितम् । RV_1,119.08c स्वर्वतीर् इत ऊतीर् युवोर् अह चित्रा अभीके अभवन्न् अभिष्टयः ॥ RV_1,119.09a उत स्या वाम् मधुमन् मक्षिकारपन् मदे सोमस्यौशिजो हुवन्यति । RV_1,119.09c युवं दधीचो मन आ विवासथो ऽथा शिरः प्रति वाम् अश्व्यं वदत् ॥ RV_1,119.10a युवम् पेदवे पुरुवारम् अश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः । RV_1,119.10c शर्यैर् अभिद्युम् पृतनासु दुष्टरं चर्कृत्यम् इन्द्रम् इव चर्षणीसहम् ॥ RV_1,120.01a का राधद् धोत्राश्विना वां को वां जोष उभयोः । RV_1,120.01c कथा विधात्य् अप्रचेताः ॥ RV_1,120.02a विद्वांसाव् इद् दुरः पृच्छेद् अविद्वान् इत्थापरो अचेताः । RV_1,120.02c नू चिन् नु मर्ते अक्रौ ॥ RV_1,120.03a ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतम् अद्य । RV_1,120.03c प्रार्चद् दयमानो युवाकुः ॥ RV_1,120.04a वि पृच्छामि पाक्या न देवान् वषट्कृतस्याद्भुतस्य दस्रा । RV_1,120.04c पातं च सह्यसो युवं च रभ्यसो नः ॥ RV_1,120.05a प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् । RV_1,120.05c प्रैषयुर् न विद्वान् ॥ RV_1,120.06a श्रुतं गायत्रं तकवानस्याहं चिद् धि रिरेभाश्विना वाम् । RV_1,120.06c आक्षी शुभस् पती दन् ॥ RV_1,120.07a युवं ह्य् आस्तम् महो रन् युवं वा यन् निरततंसतम् । RV_1,120.07c ता नो वसू सुगोपा स्यातम् पातं नो वृकाद् अघायोः ॥ RV_1,120.08a मा कस्मै धातम् अभ्य् अमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः । RV_1,120.08c स्तनाभुजो अशिश्वीः ॥ RV_1,120.09a दुहीयन् मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै । RV_1,120.09c इषे च नो मिमीतं धेनुमत्यै ॥ RV_1,120.10a अश्विनोर् असनं रथम् अनश्वं वाजिनीवतोः । RV_1,120.10c तेनाहम् भूरि चाकन ॥ RV_1,120.11a अयं समह मा तनूह्याते जनां अनु । RV_1,120.11c सोमपेयं सुखो रथः ॥ RV_1,120.12a अध स्वप्नस्य निर् विदे ऽभुञ्जतश् च रेवतः । RV_1,120.12c उभा ता बस्रि नश्यतः ॥ RV_1,121.01a कद् इत्था नॄंः पात्रं देवयतां श्रवद् गिरो अङ्गिरसां तुरण्यन् । RV_1,121.01c प्र यद् आनड् विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥ RV_1,121.02a स्तम्भीद् ध द्यां स धरुणम् प्रुषायद् ऋभुर् वाजाय द्रविणं नरो गोः । RV_1,121.02c अनु स्वजाम् महिषश् चक्षत व्राम् मेनाम् अश्वस्य परि मातरं गोः ॥ RV_1,121.03a नक्षद् धवम् अरुणीः पूर्व्यं राट् तुरो विशाम् अङ्गिरसाम् अनु द्यून् । RV_1,121.03c तक्षद् वज्रं नियुतं तस्तम्भद् द्यां चतुष्पदे नर्याय द्विपादे ॥ RV_1,121.04a अस्य मदे स्वर्यं दा ऋतायापीवृतम् उस्रियाणाम् अनीकम् । RV_1,121.04c यद् ध प्रसर्गे त्रिककुम् निवर्तद् अप द्रुहो मानुषस्य दुरो वः ॥ RV_1,121.05a तुभ्यम् पयो यत् पितराव् अनीतां राधः सुरेतस् तुरणे भुरण्यू । RV_1,121.05c शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥ RV_1,121.06a अध प्र जज्ञे तरणिर् ममत्तु प्र रोच्य् अस्या उषसो न सूरः । RV_1,121.06c इन्दुर् येभिर् आष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ् जरणाभि धाम ॥ RV_1,121.07a स्विध्मा यद् वनधितिर् अपस्यात् सूरो अध्वरे परि रोधना गोः । RV_1,121.07c यद् ध प्रभासि कृत्व्यां अनु द्यून् अनर्विशे पश्विषे तुराय ॥ RV_1,121.08a अष्टा महो दिव आदो हरी इह द्युम्नासाहम् अभि योधान उत्सम् । RV_1,121.08c हरिं यत् ते मन्दिनं दुक्षन् वृधे गोरभसम् अद्रिभिर् वाताप्यम् ॥ RV_1,121.09a त्वम् आयसम् प्रति वर्तयो गोर् दिवो अश्मानम् उपनीतम् ऋभ्वा । RV_1,121.09c कुत्साय यत्र पुरुहूत वन्वञ् छुष्णम् अनन्तैः परियासि वधैः ॥ RV_1,121.10a पुरा यत् सूरस् तमसो अपीतेस् तम् अद्रिवः फलिगं हेतिम् अस्य । RV_1,121.10c शुष्णस्य चित् परिहितं यद् ओजो दिवस् परि सुग्रथितं तद् आदः ॥ RV_1,121.11a अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदताम् इन्द्र कर्मन् । RV_1,121.11c त्वं वृत्रम् आशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥ RV_1,121.12a त्वम् इन्द्र नर्यो यां अवो नॄन् तिष्ठा वातस्य सुयुजो वहिष्ठान् । RV_1,121.12c यं ते काव्य उशना मन्दिनं दाद् वृत्रहणम् पार्यं ततक्ष वज्रम् ॥ RV_1,121.13a त्वं सूरो हरितो रामयो नॄन् भरच् चक्रम् एतशो नायम् इन्द्र । RV_1,121.13c प्रास्य पारं नवतिं नाव्यानाम् अपि कर्तम् अवर्तयो ऽयज्यून् ॥ RV_1,121.14a त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरिताद् अभीके । RV_1,121.14c प्र नो वाजान् रथ्यो अश्वबुध्यान् इषे यन्धि श्रवसे सूनृतायै ॥ RV_1,121.15a मा सा ते अस्मत् सुमतिर् वि दसद् वाजप्रमहः सम् इषो वरन्त । RV_1,121.15c आ नो भज मघवन् गोष्व् अर्यो मंहिष्ठास् ते सधमादः स्याम ॥ RV_1,122.01a प्र वः पान्तं रघुमन्यवो ऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् । RV_1,122.01c दिवो अस्तोष्य् असुरस्य वीरैर् इषुध्येव मरुतो रोदस्योः ॥ RV_1,122.02a पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने । RV_1,122.02c स्तरीर् नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥ RV_1,122.03a ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् । RV_1,122.03c शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे वरिवस्यन्तु देवाः ॥ RV_1,122.04a उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै । RV_1,122.04c प्र वो नपातम् अपां कृणुध्वम् प्र मातरा रास्पिनस्यायोः ॥ RV_1,122.05a आ वो रुवण्युम् औशिजो हुवध्यै घोषेव शंसम् अर्जुनस्य नंशे । RV_1,122.05c प्र वः पूष्णे दावन आं अच्छा वोचेय वसुतातिम् अग्नेः ॥ RV_1,122.06a श्रुतम् मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् । RV_1,122.06c श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुर् अद्भिः ॥ RV_1,122.07a स्तुषे सा वां वरुण मित्र रातिर् गवां शता पृक्षयामेषु पज्रे । RV_1,122.07c श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥ RV_1,122.08a अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः । RV_1,122.08c जनो यः पज्रेभ्यो वाजिनीवान् अश्वावतो रथिनो मह्यं सूरिः ॥ RV_1,122.09a जनो यो मित्रावरुणाव् अभिध्रुग् अपो न वां सुनोत्य् अक्ष्णयाध्रुक् । RV_1,122.09c स्वयं स यक्ष्मं हृदये नि धत्त आप यद् ईं होत्राभिर् ऋतावा ॥ RV_1,122.10a स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः । RV_1,122.10c विसृष्टरातिर् याति बाळ्हसृत्वा विश्वासु पृत्सु सदम् इच् छूरः ॥ RV_1,122.11a अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः । RV_1,122.11c नभोजुवो यन् निरवस्य राधः प्रशस्तये महिना रथवते ॥ RV_1,122.12a एतं शर्धं धाम यस्य सूरेर् इत्य् अवोचन् दशतयस्य नंशे । RV_1,122.12c द्युम्नानि येषु वसुताती रारन् विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥ RV_1,122.13a मन्दामहे दशतयस्य धासेर् द्विर् यत् पञ्च बिभ्रतो यन्त्य् अन्ना । RV_1,122.13c किम् इष्टाश्व इष्टरश्मिर् एत ईशानासस् तरुष ऋञ्जते नॄन् ॥ RV_1,122.14a हिरण्यकर्णम् मणिग्रीवम् अर्णस् तन् नो विश्वे वरिवस्यन्तु देवाः । RV_1,122.14c अर्यो गिरः सद्य आ जग्मुषीर् ओस्राश् चाकन्तूभयेष्व् अस्मे ॥ RV_1,122.15a चत्वारो मा मशर्शारस्य शिश्वस् त्रयो राज्ञ आयवसस्य जिष्णोः । RV_1,122.15c रथो वाम् मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥ RV_1,123.01a पृथू रथो दक्षिणाया अयोज्य् ऐनं देवासो अमृतासो अस्थुः । RV_1,123.01c कृष्णाद् उद् अस्थाद् अर्या विहायाश् चिकित्सन्ती मानुषाय क्षयाय ॥ RV_1,123.02a पूर्वा विश्वस्माद् भुवनाद् अबोधि जयन्ती वाजम् बृहती सनुत्री । RV_1,123.02c उच्चा व्य् अख्यद् युवतिः पुनर्भूर् ओषा अगन् प्रथमा पूर्वहूतौ ॥ RV_1,123.03a यद् अद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते । RV_1,123.03c देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥ RV_1,123.04a गृहं-गृहम् अहना यात्य् अच्छा दिवे-दिवे अधि नामा दधाना । RV_1,123.04c सिषासन्ती द्योतना शश्वद् आगाद् अग्रम्-अग्रम् इद् भजते वसूनाम् ॥ RV_1,123.05a भगस्य स्वसा वरुणस्य जामिर् उषः सूनृते प्रथमा जरस्व । RV_1,123.05c पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥ RV_1,123.06a उद् ईरतां सूनृता उत् पुरन्धीर् उद् अग्नयः शुशुचानासो अस्थुः । RV_1,123.06c स्पार्हा वसूनि तमसापगूळ्हाविष् कृण्वन्त्य् उषसो विभातीः ॥ RV_1,123.07a अपान्यद् एत्य् अभ्य् अन्यद् एति विषुरूपे अहनी सं चरेते । RV_1,123.07c परिक्षितोस् तमो अन्या गुहाकर् अद्यौद् उषाः शोशुचता रथेन ॥ RV_1,123.08a सदृशीर् अद्य सदृशीर् इद् उ श्वो दीर्घं सचन्ते वरुणस्य धाम । RV_1,123.08c अनवद्यास् त्रिंशतं योजनान्य् एकैका क्रतुम् परि यन्ति सद्यः ॥ RV_1,123.09a जानत्य् अह्नः प्रथमस्य नाम शुक्रा कृष्णाद् अजनिष्ट श्वितीची । RV_1,123.09c ऋतस्य योषा न मिनाति धामाहर्-अहर् निष्कृतम् आचरन्ती ॥ RV_1,123.10a कन्येव तन्वा शाशदानां एषि देवि देवम् इयक्षमाणम् । RV_1,123.10c संस्मयमाना युवतिः पुरस्ताद् आविर् वक्षांसि कृणुषे विभाती ॥ RV_1,123.11a सुसंकाशा मातृमृष्टेव योषाविस् तन्वं कृणुषे दृशे कम् । RV_1,123.11c भद्रा त्वम् उषो वितरं व्य् उच्छ न तत् ते अन्या उषसो नशन्त ॥ RV_1,123.12a अश्वावतीर् गोमतीर् विश्ववारा यतमाना रश्मिभिः सूर्यस्य । RV_1,123.12c परा च यन्ति पुनर् आ च यन्ति भद्रा नाम वहमाना उषासः ॥ RV_1,123.13a ऋतस्य रश्मिम् अनुयच्छमाना भद्रम्-भद्रं क्रतुम् अस्मासु धेहि । RV_1,123.13c उषो नो अद्य सुहवा व्य् उच्छास्मासु रायो मघवत्सु च स्युः ॥ RV_1,124.01a उषा उच्छन्ती समिधाने अग्ना उद्यन् सूर्य उर्विया ज्योतिर् अश्रेत् । RV_1,124.01c देवो नो अत्र सविता न्व् अर्थम् प्रासावीद् द्विपत् प्र चतुष्पद् इत्यै ॥ RV_1,124.02a अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि । RV_1,124.02c ईयुषीणाम् उपमा शश्वतीनाम् आयतीनाम् प्रथमोषा व्य् अद्यौत् ॥ RV_1,124.03a एषा दिवो दुहिता प्रत्य् अदर्शि ज्योतिर् वसाना समना पुरस्तात् । RV_1,124.03c ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ॥ RV_1,124.04a उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविर् अकृत प्रियाणि । RV_1,124.04c अद्मसन् न ससतो बोधयन्ती शश्वत्तमागात् पुनर् एयुषीणाम् ॥ RV_1,124.05a पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्य् अकृत प्र केतुम् । RV_1,124.05c व्य् उ प्रथते वितरं वरीय ओभा पृणन्ती पित्रोर् उपस्था ॥ RV_1,124.06a एवेद् एषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् । RV_1,124.06c अरेपसा तन्वा शाशदाना नार्भाद् ईषते न महो विभाती ॥ RV_1,124.07a अभ्रातेव पुंस एति प्रतीची गर्तारुग् इव सनये धनानाम् । RV_1,124.07c जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥ RV_1,124.08a स्वसा स्वस्रे ज्यायस्यै योनिम् आरैग् अपैत्य् अस्याः प्रतिचक्ष्येव । RV_1,124.08c व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्य् अङ्क्ते समनगा इव व्राः ॥ RV_1,124.09a आसाम् पूर्वासाम् अहसु स्वसॄणाम् अपरा पूर्वाम् अभ्य् एति पश्चात् । RV_1,124.09c ताः प्रत्नवन् नव्यसीर् नूनम् अस्मे रेवद् उच्छन्तु सुदिना उषासः ॥ RV_1,124.10a प्र बोधयोषः पृणतो मघोन्य् अबुध्यमानाः पणयः ससन्तु । RV_1,124.10c रेवद् उच्छ मघवद्भ्यो मघोनि रेवत् स्तोत्रे सूनृते जारयन्ती ॥ RV_1,124.11a अवेयम् अश्वैद् युवतिः पुरस्ताद् युङ्क्ते गवाम् अरुणानाम् अनीकम् । RV_1,124.11c वि नूनम् उच्छाद् असति प्र केतुर् गृहं-गृहम् उप तिष्ठाते अग्निः ॥ RV_1,124.12a उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ । RV_1,124.12c अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥ RV_1,124.13a अस्तोढ्वं स्तोम्या ब्रह्मणा मे ऽवीवृधध्वम् उशतीर् उषासः । RV_1,124.13c युष्माकं देवीर् अवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥ RV_1,125.01a प्राता रत्नम् प्रातरित्वा दधाति तं चिकित्वान् प्रतिगृह्या नि धत्ते । RV_1,125.01c तेन प्रजां वर्धयमान आयू रायस् पोषेण सचते सुवीरः ॥ RV_1,125.02a सुगुर् असत् सुहिरण्यः स्वश्वो बृहद् अस्मै वय इन्द्रो दधाति । RV_1,125.02c यस् त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिम् उत्सिनाति ॥ RV_1,125.03a आयम् अद्य सुकृतम् प्रातर् इच्छन्न् इष्टेः पुत्रं वसुमता रथेन । RV_1,125.03c अंशोः सुतम् पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥ RV_1,125.04a उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । RV_1,125.04c पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥ RV_1,125.05a नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति । RV_1,125.05c तस्मा आपो घृतम् अर्षन्ति सिन्धवस् तस्मा इयं दक्षिणा पिन्वते सदा ॥ RV_1,125.06a दक्षिणावताम् इद् इमानि चित्रा दक्षिणावतां दिवि सूर्यासः । RV_1,125.06c दक्षिणावन्तो अमृतम् भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥ RV_1,125.07a मा पृणन्तो दुरितम् एन आरन् मा जारिषुः सूरयः सुव्रतासः । RV_1,125.07c अन्यस् तेषाम् परिधिर् अस्तु कश् चिद् अपृणन्तम् अभि सं यन्तु शोकाः ॥ RV_1,126.01a अमन्दान् स्तोमान् प्र भरे मनीषा सिन्धाव् अधि क्षियतो भाव्यस्य । RV_1,126.01c यो मे सहस्रम् अमिमीत सवान् अतूर्तो राजा श्रव इच्छमानः ॥ RV_1,126.02a शतं राज्ञो नाधमानस्य निष्क्ठछतम् अश्वान् प्रयतान् सद्य आदम् । RV_1,126.02c शतं कक्षीवां असुरस्य गोनां दिवि श्रवो ऽजरम् आ ततान ॥ RV_1,126.03a उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः । RV_1,126.03c षष्टिः सहस्रम् अनु गव्यम् आगात् सनत् कक्षीवां अभिपित्वे अह्नाम् ॥ RV_1,126.04a चत्वारिंशद् दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति । RV_1,126.04c मदच्युतः कृशनावतो अत्यान् कक्षीवन्त उद् अमृक्षन्त पज्राः ॥ RV_1,126.05a पूर्वाम् अनु प्रयतिम् आ ददे वस् त्रीन् युक्तां अष्टाव् अरिधायसो गाः । RV_1,126.05c सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥ RV_1,126.06a आगधिता परिगधिता या कशीकेव जङ्गहे । RV_1,126.06c ददाति मह्यं यादुरी याशूनाम् भोज्या शता ॥ RV_1,126.07a उपोप मे परा मृश मा मे दभ्राणि मन्यथाः । RV_1,126.07c सर्वाहम् अस्मि रोमशा गन्धारीणाम् इवाविका ॥ RV_1,127.01a अग्निं होतारम् मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । RV_1,127.01d य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । RV_1,127.01f घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥ RV_1,127.02a यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठम् अङ्गिरसां विप्र मन्मभिर् विप्रेभिः शुक्र मन्मभिः । RV_1,127.02d परिज्मानम् इव द्यां होतारं चर्षणीनाम् । RV_1,127.02f शोचिष्केशं वृषणं यम् इमा विशः प्रावन्तु जूतये विशः ॥ RV_1,127.03a स हि पुरू चिद् ओजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर् न द्रुहन्तरः । RV_1,127.03d वीळु चिद् यस्य समृतौ श्रुवद् वनेव यत् स्थिरम् । RV_1,127.03f निःषहमाणो यमते नायते धन्वासहा नायते ॥ RV_1,127.04a दृळ्हा चिद् अस्मा अनु दुर् यथा विदे तेजिष्ठाभिर् अरणिभिर् दाष्ट्य् अवसे ऽग्नये दाष्ट्य् अवसे । RV_1,127.04d प्र यः पुरूणि गाहते तक्षद् वनेव शोचिषा । RV_1,127.04f स्थिरा चिद् अन्ना नि रिणात्य् ओजसा नि स्थिराणि चिद् ओजसा ॥ RV_1,127.05a तम् अस्य पृक्षम् उपरासु धीमहि नक्तं यः सुदर्शतरो दिवातराद् अप्रायुषे दिवातरात् । RV_1,127.05d आद् अस्यायुर् ग्रभणवद् वीळु शर्म न सूनवे । RV_1,127.05f भक्तम् अभक्तम् अवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥ RV_1,127.06a स हि शर्धो न मारुतं तुविष्वणिर् अप्नस्वतीषूर्वरास्व् इष्टनिर् आर्तनास्व् इष्टनिः । RV_1,127.06d आदद् धव्यान्य् आददिर् यज्ञस्य केतुर् अर्हणा । RV_1,127.06f अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥ RV_1,127.07a द्विता यद् ईं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः । RV_1,127.07d अग्निर् ईशे वसूनां शुचिर् यो धर्णिर् एषाम् । RV_1,127.07f प्रियां अपिधींर् वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥ RV_1,127.08a विश्वासां त्वा विशाम् पतिं हवामहे सर्वासां समानं दम्पतिम् भुजे सत्यगिर्वाहसम् भुजे । RV_1,127.08d अतिथिम् मानुषाणाम् पितुर् न यस्यासया । RV_1,127.08f अमी च विश्वे अमृतास आ वयो हव्या देवेष्व् आ वयः ॥ RV_1,127.09a त्वम् अग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर् न देवतातये । RV_1,127.09d शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । RV_1,127.09f अध स्मा ते परि चरन्त्य् अजर श्रुष्टीवानो नाजर ॥ RV_1,127.10a प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्व् अग्नये । RV_1,127.10d प्रति यद् ईं हविष्मान् विश्वासु क्षासु जोगुवे । RV_1,127.10f अग्रे रेभो न जरत ऋषूणां जूर्णिर् होत ऋषूणाम् ॥ RV_1,127.11a स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना । RV_1,127.11d महि शविष्ठ नस् कृधि संचक्षे भुजे अस्यै । RV_1,127.11f महि स्तोतृभ्यो मघवन् सुवीर्यम् मथीर् उग्रो न शवसा ॥ RV_1,128.01a अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजाम् अनु व्रतम् अग्निः स्वम् अनु व्रतम् । RV_1,128.01d विश्वश्रुष्टिः सखीयते रयिर् इव श्रवस्यते । RV_1,128.01f अदब्धो होता नि षदद् इळस् पदे परिवीत इळस् पदे ॥ RV_1,128.02a तं यज्ञसाधम् अपि वातयामस्य् ऋतस्य पथा नमसा हविष्मता देवताता हविष्मता । RV_1,128.02d स न ऊर्जाम् उपाभृत्य् अया कृपा न जूर्यति । RV_1,128.02f यम् मातरिश्वा मनवे परावतो देवम् भाः परावतः ॥ RV_1,128.03a एवेन सद्यः पर्य् एति पार्थिवम् मुहुर्गी रेतो वृषभः कनिक्रदद् दधद् रेतः कनिक्रदत् । RV_1,128.03d शतं चक्षाणो अक्षभिर् देवो वनेषु तुर्वणिः । RV_1,128.03f सदो दधान उपरेषु सानुष्व् अग्निः परेषु सानुषु ॥ RV_1,128.04a स सुक्रतुः पुरोहितो दमे-दमे ऽग्निर् यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति । RV_1,128.04d क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे । RV_1,128.04f यतो घृतश्रीर् अतिथिर् अजायत वह्निर् वेधा अजायत ॥ RV_1,128.05a क्रत्वा यद् अस्य तविषीषु पृञ्चते ऽग्नेर् अवेण मरुतां न भोज्येषिराय न भोज्या । RV_1,128.05d स हि ष्मा दानम् इन्वति वसूनां च मज्मना । RV_1,128.05f स नस् त्रासते दुरिताद् अभिह्रुतः शंसाद् अघाद् अभिह्रुतः ॥ RV_1,128.06a विश्वो विहाया अरतिर् वसुर् दधे हस्ते दक्षिणे तरणिर् न शिश्रथच् छ्रवस्यया न शिश्रथत् । RV_1,128.06d विश्वस्मा इद् इषुध्यते देवत्रा हव्यम् ओहिषे । RV_1,128.06f विश्वस्मा इत् सुकृते वारम् ऋण्वत्य् अग्निर् द्वारा व्य् ऋण्वति ॥ RV_1,128.07a स मानुषे वृजने शन्तमो हितो ऽग्निर् यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः । RV_1,128.07d स हव्या मानुषाणाम् इळा कृतानि पत्यते । RV_1,128.07f स नस् त्रासते वरुणस्य धूर्तेर् महो देवस्य धूर्तेः ॥ RV_1,128.08a अग्निं होतारम् ईळते वसुधितिम् प्रियं चेतिष्ठम् अरतिं न्य् एरिरे हव्यवाहं न्य् एरिरे । RV_1,128.08d विश्वायुं विश्ववेदसं होतारं यजतं कविम् । RV_1,128.08f देवासो रण्वम् अवसे वसूयवो गीर्भी रण्वं वसूयवः ॥ RV_1,129.01a यं त्वं रथम् इन्द्र मेधसातये ऽपाका सन्तम् इषिर प्रणयसि प्रानवद्य नयसि । RV_1,129.01d सद्यश् चित् तम् अभिष्टये करो वशश् च वाजिनम् । RV_1,129.01f सास्माकम् अनवद्य तूतुजान वेधसाम् इमां वाचं न वेधसाम् ॥ RV_1,129.02a स श्रुधि यः स्मा पृतनासु कासु चिद् दक्षाय्य इन्द्र भरहूतये नृभिर् असि प्रतूर्तये नृभिः । RV_1,129.02d यः शूरैः स्वः सनिता यो विप्रैर् वाजं तरुता । RV_1,129.02f तम् ईशानास इरधन्त वाजिनम् पृक्षम् अत्यं न वाजिनम् ॥ RV_1,129.03a दस्मो हि ष्मा वृषणम् पिन्वसि त्वचं कं चिद् यावीर् अररुं शूर मर्त्यम् परिवृणक्षि मर्त्यम् । RV_1,129.03d इन्द्रोत तुभ्यं तद् दिवे तद् रुद्राय स्वयशसे । RV_1,129.03f मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥ RV_1,129.04a अस्माकं व इन्द्रम् उश्मसीष्टये सखायं विश्वायुम् प्रासहं युजं वाजेषु प्रासहं युजम् । RV_1,129.04d अस्माकम् ब्रह्मोतये ऽवा पृत्सुषु कासु चित् । RV_1,129.04f नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥ RV_1,129.05a नि षू नमातिमतिं कयस्य चित् तेजिष्ठाभिर् अरणिभिर् नोतिभिर् उग्राभिर् उग्रोतिभिः । RV_1,129.05d नेषि णो यथा पुरानेनाः शूर मन्यसे । RV_1,129.05f विश्वानि पूरोर् अप पर्षि वह्निर् आसा वह्निर् नो अच्छ ॥ RV_1,129.06a प्र तद् वोचेयम् भव्यायेन्दवे हव्यो न य इषवान् मन्म रेजति रक्षोहा मन्म रेजति । RV_1,129.06d स्वयं सो अस्मद् आ निदो वधैर् अजेत दुर्मतिम् । RV_1,129.06f अव स्रवेद् अघशंसो ऽवतरम् अव क्षुद्रम् इव स्रवेत् ॥ RV_1,129.07a वनेम तद् धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् । RV_1,129.07d दुर्मन्मानं सुमन्तुभिर् एम् इषा पृचीमहि । RV_1,129.07f आ सत्याभिर् इन्द्रं द्युम्नहूतिभिर् यजत्रं द्युम्नहूतिभिः ॥ RV_1,129.08a प्र-प्रा वो अस्मे स्वयशोभिर् ऊती परिवर्ग इन्द्रो दुर्मतीनां दरीमन् दुर्मतीनाम् । RV_1,129.08d स्वयं सा रिषयध्यै या न उपेषे अत्रैः । RV_1,129.08f हतेम् असन् न वक्षति क्षिप्ता जूर्णिर् न वक्षति ॥ RV_1,129.09a त्वं न इन्द्र राया परीणसा याहि पथां अनेहसा पुरो याह्य् अरक्षसा । RV_1,129.09d सचस्व नः पराक आ सचस्वास्तमीक आ । RV_1,129.09f पाहि नो दूराद् आराद् अभिष्टिभिः सदा पाह्य् अभिष्टिभिः ॥ RV_1,129.10a त्वं न इन्द्र राया तरूषसोग्रं चित् त्वा महिमा सक्षद् अवसे महे मित्रं नावसे । RV_1,129.10d ओजिष्ठ त्रातर् अविता रथं कं चिद् अमर्त्य । RV_1,129.10f अन्यम् अस्मद् रिरिषेः कं चिद् अद्रिवो रिरिक्षन्तं चिद् अद्रिवः ॥ RV_1,129.11a पाहि न इन्द्र सुष्टुत स्रिधो ऽवयाता सदम् इद् दुर्मतीनां देवः सन् दुर्मतीनाम् । RV_1,129.11d हन्ता पापस्य रक्षसस् त्राता विप्रस्य मावतः । RV_1,129.11f अधा हि त्वा जनिता जीजनद् वसो रक्षोहणं त्वा जीजनद् वसो ॥ RV_1,130.01a एन्द्र याह्य् उप नः परावतो नायम् अच्छा विदथानीव सत्पतिर् अस्तं राजेव सत्पतिः । RV_1,130.01d हवामहे त्वा वयम् प्रयस्वन्तः सुते सचा । RV_1,130.01f पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥ RV_1,130.02a पिबा सोमम् इन्द्र सुवानम् अद्रिभिः कोशेन सिक्तम् अवतं न वंसगस् तातृषाणो न वंसगः । RV_1,130.02d मदाय हर्यताय ते तुविष्टमाय धायसे । RV_1,130.02f आ त्वा यच्छन्तु हरितो न सूर्यम् अहा विश्वेव सूर्यम् ॥ RV_1,130.03a अविन्दद् दिवो निहितं गुहा निधिं वेर् न गर्भम् परिवीतम् अश्मन्य् अनन्ते अन्तर् अश्मनि । RV_1,130.03d व्रजं वज्री गवाम् इव सिषासन्न् अङ्गिरस्तमः । RV_1,130.03f अपावृणोद् इष इन्द्रः परीवृता द्वार इषः परीवृताः ॥ RV_1,130.04a दादृहाणो वज्रम् इन्द्रो गभस्त्योः क्षद्मेव तिग्मम् असनाय सं श्यद् अहिहत्याय सं श्यत् । RV_1,130.04d संविव्यान ओजसा शवोभिर् इन्द्र मज्मना । RV_1,130.04f तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥ RV_1,130.05a त्वं वृथा नद्य इन्द्र सर्तवे ऽच्छा समुद्रम् असृजो रथां इव वाजयतो रथां इव । RV_1,130.05d इत ऊतीर् अयुञ्जत समानम् अर्थम् अक्षितम् । RV_1,130.05f धेनूर् इव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥ RV_1,130.06a इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वाम् अतक्षिषुः । RV_1,130.06d शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् । RV_1,130.06f अत्यम् इव शवसे सातये धना विश्वा धनानि सातये ॥ RV_1,130.07a भिनत् पुरो नवतिम् इन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो । RV_1,130.07d अतिथिग्वाय शम्बरं गिरेर् उग्रो अवाभरत् । RV_1,130.07f महो धनानि दयमान ओजसा विश्वा धनान्य् ओजसा ॥ RV_1,130.08a इन्द्रः समत्सु यजमानम् आर्यम् प्रावद् विश्वेषु शतमूतिर् आजिषु स्वर्मीळ्हेष्व् आजिषु । RV_1,130.08d मनवे शासद् अव्रतान् त्वचं कृष्णाम् अरन्धयत् । RV_1,130.08f दक्षन् न विश्वं ततृषाणम् ओषति न्य् अर्शसानम् ओषति ॥ RV_1,130.09a सूरश् चक्रम् प्र वृहज् जात ओजसा प्रपित्वे वाचम् अरुणो मुषायतीशान आ मुषायति । RV_1,130.09d उशना यत् परावतो ऽजगन्न् ऊतये कवे । RV_1,130.09f सुम्नानि विश्वा मनुषेव तुर्वणिर् अहा विश्वेव तुर्वणिः ॥ RV_1,130.10a स नो नव्येभिर् वृषकर्मन्न् उक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः । RV_1,130.10b दिवोदासेभिर् इन्द्र स्तवानो वावृधीथा अहोभिर् इव द्यौः ॥ RV_1,131.01a इन्द्राय हि द्यौर् असुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर् द्युम्नसाता वरीमभिः । RV_1,131.01d इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः । RV_1,131.01f इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥ RV_1,131.02a विश्वेषु हि त्वा सवनेषु तुञ्जते समानम् एकं वृषमण्यवः पृथक् स्वः सनिष्यवः पृथक् । RV_1,131.02d तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि । RV_1,131.02f इन्द्रं न यज्ञैश् चितयन्त आयव स्तोमेभिर् इन्द्रम् आयवः ॥ RV_1,131.03a वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । RV_1,131.03d यद् गव्यन्ता द्वा जना स्वर् यन्ता समूहसि । RV_1,131.03f आविष् करिक्रद् वृषणं सचाभुवं वज्रम् इन्द्र सचाभुवम् ॥ RV_1,131.04a विदुष् टे अस्य वीर्यस्य पूरवः पुरो यद् इन्द्र शारदीर् अवातिरः सासहानो अवातिरः । RV_1,131.04d शासस् तम् इन्द्र मर्त्यम् अयज्युं शवसस् पते । RV_1,131.04f महीम् अमुष्णाः पृथिवीम् इमा अपो मन्दसान इमा अपः ॥ RV_1,131.05a आद् इत् ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यद् आविथ सखीयतो यद् आविथ । RV_1,131.05d चकर्थ कारम् एभ्यः पृतनासु प्रवन्तवे । RV_1,131.05f ते अन्याम्-अन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥ RV_1,131.06a उतो नो अस्या उषसो जुषेत ह्य् अर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः । RV_1,131.06d यद् इन्द्र हन्तवे मृधो वृषा वज्रिञ् चिकेतसि । RV_1,131.06f आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥ RV_1,131.07a त्वं तम् इन्द्र वावृधानो अस्मयुर् अमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् । RV_1,131.07d जहि यो नो अघायति शृणुष्व सुश्रवस्तमः । RV_1,131.07f रिष्टं न यामन्न् अप भूतु दुर्मतिर् विश्वाप भूतु दुर्मतिः ॥ RV_1,132.01a त्वया वयम् मघवन् पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः । RV_1,132.01d नेदिष्ठे अस्मिन्न् अहन्य् अधि वोचा नु सुन्वते । RV_1,132.01f अस्मिन् यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥ RV_1,132.02a स्वर्जेषे भर आप्रस्य वक्मन्य् उषर्बुधः स्वस्मिन्न् अञ्जसि क्राणस्य स्वस्मिन्न् अञ्जसि । RV_1,132.02d अहन्न् इन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः । RV_1,132.02f अस्मत्रा ते सध्र्यक् सन्तु रातयो भद्रा भद्रस्य रातयः ॥ RV_1,132.03a तत् तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन् यज्ञे वारम् अकृण्वत क्षयम् ऋतस्य वार् असि क्षयम् । RV_1,132.03d वि तद् वोचेर् अध द्वितान्तः पश्यन्ति रश्मिभिः । RV_1,132.03f स घा विदे अन्व् इन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥ RV_1,132.04a नू इत्था ते पूर्वथा च प्रवाच्यं यद् अङ्गिरोभ्यो ऽवृणोर् अप व्रजम् इन्द्र शिक्षन्न् अप व्रजम् । RV_1,132.04d ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च । RV_1,132.04f सुन्वद्भ्यो रन्धया कं चिद् अव्रतं हृणायन्तं चिद् अव्रतम् ॥ RV_1,132.05a सं यज् जनान् क्रतुभिः शूर ईक्षयद् धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः । RV_1,132.05d तस्मा आयुः प्रजावद् इद् बाधे अर्चन्त्य् ओजसा । RV_1,132.05f इन्द्र ओक्यं दिधिषन्त धीतयो देवां अच्छा न धीतयः ॥ RV_1,132.06a युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् । RV_1,132.06d दूरे चत्ताय च्छन्त्सद् गहनं यद् इनक्षत् । RV_1,132.06f अस्माकं शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥ RV_1,133.01a उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सम् महीर् अनिन्द्राः । RV_1,133.01c अभिव्लग्य यत्र हता अमित्रा वैलस्थानम् परि तृळ्हा अशेरन् ॥ RV_1,133.02a अभिव्लग्या चिद् अद्रिवः शीर्षा यातुमतीनाम् । RV_1,133.02c छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥ RV_1,133.03a अवासाम् मघवञ् जहि शर्धो यातुमतीनाम् । RV_1,133.03c वैलस्थानके अर्मके महावैलस्थे अर्मके ॥ RV_1,133.04a यासां तिस्रः पञ्चाशतो ऽभिव्लङ्गैर् अपावपः । RV_1,133.04c तत् सु ते मनायति तकत् सु ते मनायति ॥ RV_1,133.05a पिशङ्गभृष्टिम् अम्भृणम् पिशाचिम् इन्द्र सम् मृण । RV_1,133.05c सर्वं रक्षो नि बर्हय ॥ RV_1,133.06a अवर् मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषां अद्रिवो घृणान् न भीषां अद्रिवः । RV_1,133.06d शुष्मिन्तमो हि शुष्मिभिर् वधैर् उग्रेभिर् ईयसे । RV_1,133.06f अपूरुषघ्नो अप्रतीत शूर सत्वभिस् त्रिसप्तैः शूर सत्वभिः ॥ RV_1,133.07a वनोति हि सुन्वन् क्षयम् परीणसः सुन्वानो हि ष्मा यजत्य् अव द्विषो देवानाम् अव द्विषः । RV_1,133.07d सुन्वान इत् सिषासति सहस्रा वाज्य् अवृतः । RV_1,133.07f सुन्वानायेन्द्रो ददात्य् आभुवं रयिं ददात्य् आभुवम् ॥ RV_1,134.01a आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्व् इह पूर्वपीतये सोमस्य पूर्वपीतये । RV_1,134.01d ऊर्ध्वा ते अनु सूनृता मनस् तिष्ठतु जानती । RV_1,134.01f नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥ RV_1,134.02a मन्दन्तु त्वा मन्दिनो वायव् इन्दवो ऽस्मत् क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः । RV_1,134.02d यद् ध क्राणा इरध्यै दक्षं सचन्त ऊतयः । RV_1,134.02f सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥ RV_1,134.03a वायुर् युङ्क्ते रोहिता वायुर् अरुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे । RV_1,134.03d प्र बोधया पुरन्धिं जार आ ससतीम् इव । RV_1,134.03f प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥ RV_1,134.04a तुभ्यम् उषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु । RV_1,134.04d तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते । RV_1,134.04f अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥ RV_1,134.05a तुभ्यं शुक्रासः शुचयस् तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्य् अपाम् इषन्त भुर्वणि । RV_1,134.05d त्वां त्सारी दसमानो भगम् ईट्टे तक्ववीये । RV_1,134.05f त्वं विश्वस्माद् भुवनात् पासि धर्मणासुर्यात् पासि धर्मणा ॥ RV_1,134.06a त्वं नो वायव् एषाम् अपूर्व्यः सोमानाम् प्रथमः पीतिम् अर्हसि सुतानाम् पीतिम् अर्हसि । RV_1,134.06d उतो विहुत्मतीनां विशां ववर्जुषीणाम् । RV_1,134.06f विश्वा इत् ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥ RV_1,135.01a स्तीर्णम् बर्हिर् उप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर् नियुत्वते । RV_1,135.01d तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे । RV_1,135.01f प्र ते सुतासो मधुमन्तो अस्थिरन् मदाय क्रत्वे अस्थिरन् ॥ RV_1,135.02a तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशम् अर्षति शुक्रा वसानो अर्षति । RV_1,135.02d तवायम् भाग आयुषु सोमो देवेषु हूयते । RV_1,135.02f वह वायो नियुतो याह्य् अस्मयुर् जुषाणो याह्य् अस्मयुः ॥ RV_1,135.03a आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि वीतये वायो हव्यानि वीतये । RV_1,135.03d तवायम् भाग ऋत्वियः सरश्मिः सूर्ये सचा । RV_1,135.03f अध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत ॥ RV_1,135.04a आ वां रथो नियुत्वान् वक्षद् अवसे ऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये । RV_1,135.04d पिबतम् मध्वो अन्धसः पूर्वपेयं हि वां हितम् । RV_1,135.04f वायव् आ चन्द्रेण राधसा गतम् इन्द्रश् च राधसा गतम् ॥ RV_1,135.05a आ वां धियो ववृत्युर् अध्वरां उपेमम् इन्दुम् मर्मृजन्त वाजिनम् आशुम् अत्यं न वाजिनम् । RV_1,135.05d तेषाम् पिबतम् अस्मयू आ नो गन्तम् इहोत्या । RV_1,135.05f इन्द्रवायू सुतानाम् अद्रिभिर् युवम् मदाय वाजदा युवम् ॥ RV_1,135.06a इमे वां सोमा अप्स्व् आ सुता इहाध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत । RV_1,135.06d एते वाम् अभ्य् असृक्षत तिरः पवित्रम् आशवः । RV_1,135.06f युवायवो ऽति रोमाण्य् अव्यया सोमासो अत्य् अव्यया ॥ RV_1,135.07a अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहम् इन्द्रश् च गच्छतम् । RV_1,135.07d वि सूनृता ददृशे रीयते घृतम् आ पूर्णया नियुता याथो अध्वरम् इन्द्रश् च याथो अध्वरम् ॥ RV_1,135.08a अत्राह तद् वहेथे मध्व आहुतिं यम् अश्वत्थम् उपतिष्ठन्त जायवो ऽस्मे ते सन्तु जायवः । RV_1,135.08d साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥ RV_1,135.09a इमे ये ते सु वायो बाह्वोजसो ऽन्तर् नदी ते पतयन्त्य् उक्षणो महि व्राधन्त उक्षणः । RV_1,135.09d धन्वञ् चिद् ये अनाशवो जीराश् चिद् अगिरौकसः । RV_1,135.09f सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर् दुर्नियन्तवः ॥ RV_1,136.01a प्र सु ज्येष्ठं निचिराभ्याम् बृहन् नमो हव्यम् मतिम् भरता मृळयद्भ्यां स्वादिष्ठम् मृळयद्भ्याम् । RV_1,136.01d ता सम्राजा घृतासुती यज्ञे-यज्ञ उपस्तुता । RV_1,136.01f अथैनोः क्षत्रं न कुतश् चनाधृषे देवत्वं नू चिद् आधृषे ॥ RV_1,136.02a अदर्शि गातुर् उरवे वरीयसी पन्था ऋतस्य सम् अयंस्त रश्मिभिश् चक्षुर् भगस्य रश्मिभिः । RV_1,136.02d द्युक्षम् मित्रस्य सादनम् अर्यम्णो वरुणस्य च । RV_1,136.02f अथा दधाते बृहद् उक्थ्यं वय उपस्तुत्यम् बृहद् वयः ॥ RV_1,136.03a ज्योतिष्मतीम् अदितिं धारयत्क्षितिं स्वर्वतीम् à sacete dive-dive jàgçvàüsà dive-dive | RV_1,136.03d ज्योतिष्मत् क्षत्रम् आशाते आदित्या दानुनस् पती । RV_1,136.03f मित्रस् तयोर् वरुणो यातयज्जनो ऽर्यमा यातयज्जनः ॥ RV_1,136.04a अयम् मित्राय वरुणाय शन्तमः सोमो भूत्व् अवपानेष्व् आभगो देवो देवेष्व् आभगः । RV_1,136.04d तं देवासो जुषेरत विश्वे अद्य सजोषसः । RV_1,136.04f तथा राजाना करथो यद् ईमह ऋतावाना यद् ईमहे ॥ RV_1,136.05a यो मित्राय वरुणायाविधज् जनो ऽनर्वाणं तम् परि पातो अंहसो दाश्वांसम् मर्तम् अंहसः । RV_1,136.05d तम् अर्यमाभि रक्षत्य् ऋजूयन्तम् अनु व्रतम् । RV_1,136.05f उक्थैर् य एनोः परिभूषति व्रतं स्तोमैर् आभूषति व्रतम् ॥ RV_1,136.06a नमो दिवे बृहते रोदसीभ्याम् मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे । RV_1,136.06d इन्द्रम् अग्निम् उप स्तुहि द्युक्षम् अर्यमणम् भगम् । RV_1,136.06f ज्योग् जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥ RV_1,136.07a ऊती देवानां वयम् इन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः । RV_1,136.07c अग्निर् मित्रो वरुणः शर्म यंसन् तद् अश्याम मघवानो वयं च ॥ RV_1,137.01a सुषुमा यातम् अद्रिभिर् गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे । RV_1,137.01d आ राजाना दिविस्पृशास्मत्रा गन्तम् उप नः । RV_1,137.01f इमे वाम् मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥ RV_1,137.02a इम आ यातम् इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः । RV_1,137.02d उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः । RV_1,137.02f सुतो मित्राय वरुणाय पीतये चारुर् ऋताय पीतये ॥ RV_1,137.03a तां वां धेनुं न वासरीम् अंशुं दुहन्त्य् अद्रिभिः सोमं दुहन्त्य् अद्रिभिः । RV_1,137.03d अस्मत्रा गन्तम् उप नो ऽर्वाञ्चा सोमपीतये । RV_1,137.03f अयं वाम् मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥ RV_1,138.01a प्र-प्र पूष्णस् तुविजातस्य शस्यते महित्वम् अस्य तवसो न तन्दते स्तोत्रम् अस्य न तन्दते । RV_1,138.01d अर्चामि सुम्नयन्न् अहम् अन्त्यूतिम् मयोभुवम् । RV_1,138.01f विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥ RV_1,138.02a प्र हि त्वा पूषन्न् अजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः । RV_1,138.02d हुवे यत् त्वा मयोभुवं देवं सख्याय मर्त्यः । RV_1,138.02f अस्माकम् आङ्गूषान् द्युम्निनस् कृधि वाजेषु द्युम्निनस् कृधि ॥ RV_1,138.03a यस्य ते पूषन् सख्ये विपन्यवः क्रत्वा चित् सन्तो ऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे । RV_1,138.03d ताम् अनु त्वा नवीयसीं नियुतं राय ईमहे । RV_1,138.03f अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव ॥ RV_1,138.04a अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवां अजाश्व श्रवस्यताम् अजाश्व । RV_1,138.04d ओ षु त्वा ववृतीमहि स्तोमेभिर् दस्म साधुभिः । RV_1,138.04f नहि त्वा पूषन्न् अतिमन्य आघृणे न ते सख्यम् अपह्नुवे ॥ RV_1,139.01a अस्तु श्रौषट् पुरो अग्नीं धिया दध आ नु तच् छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे । RV_1,139.01d यद् ध क्राणा विवस्वति नाभा संदायि नव्यसी । RV_1,139.01f अध प्र सू न उप यन्तु धीतयो देवां अच्छा न धीतयः ॥ RV_1,139.02a यद् ध त्यन् मित्रावरुणाव् ऋताद् अध्य् आददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना । RV_1,139.02d युवोर् इत्थाधि सद्मस्व् अपश्याम हिरण्ययम् । RV_1,139.02f धीभिश् चन मनसा स्वेभिर् अक्षभिः सोमस्य स्वेभिर् अक्षभिः ॥ RV_1,139.03a युवां स्तोमेभिर् देवयन्तो अश्विनाश्रावयन्त इव श्लोकम् आयवो युवां हव्याभ्य् आयवः । RV_1,139.03d युवोर् विश्वा अधि श्रियः पृक्षश् च विश्ववेदसा । RV_1,139.03f प्रुषायन्ते वाम् पवयो हिरण्यये रथे दस्रा हिरण्यये ॥ RV_1,139.04a अचेति दस्रा व्य् उ नाकम् ऋण्वथो युञ्जते वां रथयुजो दिविष्टिष्व् अध्वस्मानो दिविष्टिषु । RV_1,139.04d अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये । RV_1,139.04f पथेव यन्ताव् अनुशासता रजो ऽञ्जसा शासता रजः ॥ RV_1,139.05a शचीभिर् नः शचीवसू दिवा नक्तं दशस्यतम् । RV_1,139.05c मा वां रातिर् उप दसत् कदा चनास्मद् रातिः कदा चन ॥ RV_1,139.06a वृषन्न् इन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस् तुभ्यं सुतास उद्भिदः । RV_1,139.06d ते त्वा मन्दन्तु दावने महे चित्राय राधसे । RV_1,139.06f गीर्भिर् गिर्वाह स्तवमान आ गहि सुमृळीको न आ गहि ॥ RV_1,139.07a ओ षू णो अग्ने शृणुहि त्वम् ईळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः । RV_1,139.07d यद् ध त्याम् अङ्गिरोभ्यो धेनुं देवा अदत्तन । RV_1,139.07f वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥ RV_1,139.08a मो षु वो अस्मद् अभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुर् अस्मत् पुरोत जारिषुः । RV_1,139.08d यद् वश् चित्रं युगे-युगे नव्यं घोषाद् अमर्त्यम् । RV_1,139.08f अस्मासु तन् मरुतो यच् च दुष्टरं दिधृता यच् च दुष्टरम् ॥ RV_1,139.09a दध्यङ् ह मे जनुषम् पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर् मनुर् विदुस् ते मे पूर्वे मनुर् विदुः । RV_1,139.09d तेषां देवेष्व् आयतिर् अस्माकं तेषु नाभयः । RV_1,139.09f तेषाम् पदेन मह्य् आ नमे गिरेन्द्राग्नी आ नमे गिरा ॥ RV_1,139.10a होता यक्षद् वनिनो वन्त वार्यम् बृहस्पतिर् यजति वेन उक्षभिः पुरुवारेभिर् उक्षभिः । RV_1,139.10d जगृभ्मा दूरआदिशं श्लोकम् अद्रेर् अध त्मना । RV_1,139.10f अधारयद् अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥ RV_1,139.11a ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ । RV_1,139.11c अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥ RV_1,140.01a वेदिषदे प्रियधामाय सुद्युते धासिम् इव प्र भरा योनिम् अग्नये । RV_1,140.01c वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥ RV_1,140.02a अभि द्विजन्मा त्रिवृद् अन्नम् ऋज्यते संवत्सरे वावृधे जग्धम् ई पुनः । RV_1,140.02c अन्यस्यासा जिह्वया जेन्यो वृषा न्य् अन्येन वनिनो मृष्ट वारणः ॥ RV_1,140.03a कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् । RV_1,140.03c प्राचाजिह्वं ध्वसयन्तं तृषुच्युतम् आ साच्यं कुपयं वर्धनम् पितुः ॥ RV_1,140.04a मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः । RV_1,140.04c असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥ RV_1,140.05a आद् अस्य ते ध्वसयन्तो वृथेरते कृष्णम् अभ्वम् महि वर्पः करिक्रतः । RV_1,140.05c यत् सीम् महीम् अवनिम् प्राभि मर्मृशद् अभिश्वसन् स्तनयन्न् एति नानदत् ॥ RV_1,140.06a भूषन् न यो ऽधि बभ्रूषु नम्नते वृषेव पत्नीर् अभ्य् एति रोरुवत् । RV_1,140.06c ओजायमानस् तन्वश् च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥ RV_1,140.07a स संस्तिरो विष्टिरः सं गृभायति जानन्न् एव जानतीर् नित्य आ शये । RV_1,140.07c पुनर् वर्धन्ते अपि यन्ति देव्यम् अन्यद् वर्पः पित्रोः कृण्वते सचा ॥ RV_1,140.08a तम् अग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास् तस्थुर् मम्रुषीः प्रायवे पुनः । RV_1,140.08c तासां जराम् प्रमुञ्चन्न् एति नानदद् असुम् परं जनयञ् जीवम् अस्तृतम् ॥ RV_1,140.09a अधीवासम् परि मातू रिहन्न् अह तुविग्रेभिः सत्वभिर् याति वि ज्रयः । RV_1,140.09c वयो दधत् पद्वते रेरिहत् सदानु श्येनी सचते वर्तनीर् अह ॥ RV_1,140.10a अस्माकम् अग्ने मघवत्सु दीदिह्य् अध श्वसीवान् वृषभो दमूनाः । RV_1,140.10c अवास्या शिशुमतीर् अदीदेर् वर्मेव युत्सु परिजर्भुराणः ॥ RV_1,140.11a इदम् अग्ने सुधितं दुर्धिताद् अधि प्रियाद् उ चिन् मन्मनः प्रेयो अस्तु ते । RV_1,140.11c यत् ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नम् आ त्वम् ॥ RV_1,140.12a रथाय नावम् उत नो गृहाय नित्यारित्राम् पद्वतीं रास्य् अग्ने । RV_1,140.12c अस्माकं वीरां उत नो मघोनो जनांश् च या पारयाच् छर्म या च ॥ RV_1,140.13a अभी नो अग्न उक्थम् इज् जुगुर्या द्यावाक्षामा सिन्धवश् च स्वगूर्ताः । RV_1,140.13c गव्यं यव्यं यन्तो दीर्घाहेषं वरम् अरुण्यो वरन्त ॥ RV_1,141.01a बऌ इत्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । RV_1,141.01c यद् ईम् उप ह्वरते साधते मतिर् ऋतस्य धेना अनयन्त सस्रुतः ॥ RV_1,141.02a पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयम् आ सप्तशिवासु मातृषु । RV_1,141.02c तृतीयम् अस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥ RV_1,141.03a निर् यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । RV_1,141.03c यद् ईम् अनु प्रदिवो मध्व आधवे गुहा सन्तम् मातरिश्वा मथायति ॥ RV_1,141.04a प्र यत् पितुः परमान् नीयते pary à पृक्षुधो वीरुधो दंसु रोहति । RV_1,141.04c उभा यद् अस्य जनुषं यद् इन्वत आद् इद् यविष्ठो अभवद् घृणा शुचिः ॥ RV_1,141.05a आद् इन् मातॄर् आविशद् यास्व् आ शुचिर् अहिंस्यमान उर्विया वि वावृधे । RV_1,141.05c अनु यत् पूर्वा अरुहत् सनाजुवो नि नव्यसीष्व् अवरासु धावते ॥ RV_1,141.06a आद् इद् धोतारं वृणते दिविष्टिषु भगम् इव पपृचानास ऋञ्जते । RV_1,141.06c देवान् यत् क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥ RV_1,141.07a वि यद् अस्थाद् यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः । RV_1,141.07c तस्य पत्मन् दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥ RV_1,141.08a रथो न यातः शिक्वभिः कृतो द्याम् अङ्गेभिर् अरुषेभिर् ईयते । RV_1,141.08c आद् अस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथाद् ईषते वयः ॥ RV_1,141.09a त्वया ह्य् अग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः । RV_1,141.09c यत् सीम् अनु क्रतुना विश्वथा विभुर् अरान् न नेमिः परिभूर् अजायथाः ॥ RV_1,141.10a त्वम् अग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिम् इन्वसि । RV_1,141.10c तं त्वा नु नव्यं सहसो युवन् वयम् भगं न कारे महिरत्न धीमहि ॥ RV_1,141.11a अस्मे रयिं न स्वर्थं दमूनसम् भगं दक्षं न पपृचासि धर्णसिम् । RV_1,141.11c रश्मींर् इव यो यमति जन्मनी उभे देवानां शंसम् ऋत आ च सुक्रतुः ॥ RV_1,141.12a उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच् चन्द्ररथः । RV_1,141.12c स नो नेषन् नेषतमैर् अमूरो ऽग्निर् वामं सुवितं वस्यो अच्छ ॥ RV_1,141.13a अस्ताव्य् अग्निः शिमीवद्भिर् अर्कैः साम्राज्याय प्रतरं दधानः । RV_1,141.13c अमी च ये मघवानो वयं च मिहं न सूरो अति निष् टतन्युः ॥ RV_1,142.01a समिद्धो अग्न आ वह देवां अद्य यतस्रुचे । RV_1,142.01c तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥ RV_1,142.02a घृतवन्तम् उप मासि मधुमन्तं तनूनपात् । RV_1,142.02c यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥ RV_1,142.03a शुचिः पावको अद्भुतो मध्वा यज्ञम् मिमिक्षति । RV_1,142.03c नराशंसस् त्रिर् आ दिवो देवो देवेषु यज्ञियः ॥ RV_1,142.04a ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् । RV_1,142.04c इयं हि त्वा मतिर् ममाच्छा सुजिह्व वच्यते ॥ RV_1,142.05a स्तृणानासो यतस्रुचो बर्हिर् यज्ञे स्वध्वरे । RV_1,142.05c वृञ्जे देवव्यचस्तमम् इन्द्राय शर्म सप्रथः ॥ RV_1,142.06a वि श्रयन्ताम् ऋतावृधः प्रयै देवेभ्यो महीः । RV_1,142.06c पावकासः पुरुस्पृहो द्वारो देवीर् असश्चतः ॥ RV_1,142.07a आ भन्दमाने उपाके नक्तोषासा सुपेशसा । RV_1,142.07c यह्वी ऋतस्य मातरा सीदताम् बर्हिर् आ सुमत् ॥ RV_1,142.08a मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी । RV_1,142.08c यज्ञं नो यक्षताम् इमं सिध्रम् अद्य दिविस्पृशम् ॥ RV_1,142.09a शुचिर् देवेष्व् अर्पिता होत्रा मरुत्सु भारती । RV_1,142.09c इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥ RV_1,142.10a तन् नस् तुरीपम् अद्भुतम् पुरु वारम् पुरु त्मना । RV_1,142.10c त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥ RV_1,142.11a अवसृजन्न् उप त्मना देवान् यक्षि वनस्पते । RV_1,142.11c अग्निर् हव्या सुषूदति देवो देवेषु मेधिरः ॥ RV_1,142.12a पूषण्वते मरुत्वते विश्वदेवाय वायवे । RV_1,142.12c स्वाहा गायत्रवेपसे हव्यम् इन्द्राय कर्तन ॥ RV_1,142.13a स्वाहाकृतान्य् आ गह्य् उप हव्यानि वीतये । RV_1,142.13c इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥ RV_1,143.01a प्र तव्यसीं नव्यसीं धीतिम् अग्नये वाचो मतिं सहसः सूनवे भरे । RV_1,143.01c अपां नपाद् यो वसुभिः सह प्रियो होता पृथिव्यां न्य् असीदद् ऋत्वियः ॥ RV_1,143.02a स जायमानः परमे व्योमन्य् आविर् अग्निर् अभवन् मातरिश्वने । RV_1,143.02c अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥ RV_1,143.03a अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः । RV_1,143.03c भात्वक्षसो अत्य् अक्तुर् न सिन्धवो ऽग्ने रेजन्ते अससन्तो अजराः ॥ RV_1,143.04a यम् एरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना । RV_1,143.04c अग्निं तं गीर्भिर् हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥ RV_1,143.05a न यो वराय मरुताम् इव स्वनः सेनेव सृष्टा दिव्या यथाशनिः । RV_1,143.05c अग्निर् जम्भैस् तिगितैर् अत्ति भर्वति योधो न शत्रून् स वना न्य् ऋञ्जते ॥ RV_1,143.06a कुविन् नो अग्निर् उचथस्य वीर् असद् वसुष् कुविद् वसुभिः कामम् आवरत् । RV_1,143.06c चोदः कुवित् तुतुज्यात् सातये धियः शुचिप्रतीकं तम् अया धिया गृणे ॥ RV_1,143.07a घृतप्रतीकं व ऋतस्य धूर्षदम् अग्निम् मित्रं न समिधान ऋञ्जते । RV_1,143.07c इन्धानो अक्रो विदथेषु दीद्यच् छुक्रवर्णाम् उद् उ नो यंसते धियम् ॥ RV_1,143.08a अप्रयुच्छन्न् अप्रयुच्छद्भिर् अग्ने शिवेभिर् नः पायुभिः पाहि शग्मैः । RV_1,143.08c अदब्धेभिर् अदृपितेभिर् इष्टे ऽनिमिषद्भिः परि पाहि नो जाः ॥ RV_1,144.01a एति प्र होता व्रतम् अस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् । RV_1,144.01c अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥ RV_1,144.02a अभीम् ऋतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः । RV_1,144.02c अपाम् उपस्थे विभृतो यद् आवसद् अध स्वधा अधयद् याभिर् ईयते ॥ RV_1,144.03a युयूषतः सवयसा तद् इद् वपुः समानम् अर्थं वितरित्रता मिथः । RV_1,144.03c आद् ईम् भगो न हव्यः सम् अस्मद् आ वोळ्हुर् न रश्मीन् सम् अयंस्त सारथिः ॥ RV_1,144.04a यम् ईं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा । RV_1,144.04c दिवा न नक्तम् पलितो युवाजनि पुरू चरन्न् अजरो मानुषा युगा ॥ RV_1,144.05a तम् ईं हिन्वन्ति धीतयो दश व्रिशो देवम् मर्तास ऊतये हवामहे । RV_1,144.05c धनोर् अधि प्रवत आ स ऋण्वत्य् अभिव्रजद्भिर् वयुना नवाधित ॥ RV_1,144.06a त्वं ह्य् अग्ने दिव्यस्य राजसि त्वम् पार्थिवस्य पशुपा इव त्मना । RV_1,144.06c एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिर् आशाते ॥ RV_1,144.07a अग्ने जुषस्व प्रति हर्य तद् वचो मन्द्र स्वधाव ऋतजात सुक्रतो । RV_1,144.07c यो विश्वतः प्रत्यङ्ङ् असि दर्शतो रण्वः संदृष्टौ पितुमां इव क्षयः ॥ RV_1,145.01a तम् पृच्छता स जगामा स वेद स चिकित्वां ईयते सा न्व् ईयते । RV_1,145.01c तस्मिन् सन्ति प्रशिषस् तस्मिन्न् इष्टयः स वाजस्य शवसः शुष्मिणस् पतिः ॥ RV_1,145.02a तम् इत् पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यद् अग्रभीत् । RV_1,145.02c न मृष्यते प्रथमं नापरं वचो ऽस्य क्रत्वा सचते अप्रदृपितः ॥ RV_1,145.03a तम् इद् गच्छन्ति जुह्वस् तम् अर्वतीर् विश्वान्य् एकः शृणवद् वचांसि मे । RV_1,145.03c पुरुप्रैषस् ततुरिर् यज्ञसाधनो ऽच्छिद्रोतिः शिशुर् आदत्त सं रभः ॥ RV_1,145.04a उपस्थायं चरति यत् समारत सद्यो जातस् तत्सार युज्येभिः । RV_1,145.04c अभि श्वान्तम् मृशते नान्द्ये मुदे यद् ईं गच्छन्त्य् उशतीर् अपिष्ठितम् ॥ RV_1,145.05a स ईम् मृगो अप्यो वनर्गुर् उप त्वच्य् उपमस्यां नि धायि । RV_1,145.05c व्य् अब्रवीद् वयुना मर्त्येभ्यो ऽग्निर् विद्वां ऋतचिद् धि सत्यः ॥ RV_1,146.01a त्रिमूर्धानं सप्तरश्मिं गृणीषे ऽनूनम् अग्निम् पित्रोर् उपस्थे । RV_1,146.01c निषत्तम् अस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥ RV_1,146.02a उक्षा महां अभि ववक्ष एने अजरस् तस्थाव् इतऊतिर् ऋष्वः । RV_1,146.02c उर्व्याः पदो नि दधाति सानौ रिहन्त्य् ऊधो अरुषासो अस्य ॥ RV_1,146.03a समानं वत्सम् अभि संचरन्ती विष्वग् धेनू वि चरतः सुमेके । RV_1,146.03c अनपवृज्यां अध्वनो मिमाने विश्वान् केतां अधि महो दधाने ॥ RV_1,146.04a धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् । RV_1,146.04c सिषासन्तः पर्य् अपश्यन्त सिन्धुम् आविर् एभ्यो अभवत् सूर्यो नॄन् ॥ RV_1,146.05a दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे । RV_1,146.05c पुरुत्रा यद् अभवत् सूर् अहइभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥ RV_1,147.01a कथा ते अग्ने शुचयन्त आयोर् ददाशुर् वाजेभिर् आशुषाणाः । RV_1,147.01c उभे यत् तोके तनये दधाना ऋतस्य सामन् रणयन्त देवाः ॥ RV_1,147.02a बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः । RV_1,147.02c पीयति त्वो अनु त्वो गृणाति वन्दारुस् ते तन्वं वन्दे अग्ने ॥ RV_1,147.03a ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । RV_1,147.03c ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः ॥ RV_1,147.04a यो नो अग्ने अररिवां अघायुर् अरातीवा मर्चयति द्वयेन । RV_1,147.04c मन्त्रो गुरुः पुनर् अस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥ RV_1,147.05a उत वा यः सहस्य प्रविद्वान् मर्तो मर्तम् मर्चयति द्वयेन । RV_1,147.05c अतः पाहि स्तवमान स्तुवन्तम् अग्ने माकिर् नो दुरिताय धायीः ॥ RV_1,148.01a मथीद् यद् ईं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् । RV_1,148.01c नि यं दधुर् मनुष्यासु विक्षु स्वर् ण चित्रं वपुषे विभावम् ॥ RV_1,148.02a ददानम् इन् न ददभन्त मन्माग्निर् वरूथम् मम तस्य चाकन् । RV_1,148.02c जुषन्त विश्वान्य् अस्य कर्मोपस्तुतिम् भरमाणस्य कारोः ॥ RV_1,148.03a नित्ये चिन् नु यं सदने जगृभ्रे प्रशस्तिभिर् दधिरे यज्ञियासः । RV_1,148.03c प्र सू नयन्त गृभयन्त इष्टाव् अश्वासो न रथ्यो रारहाणाः ॥ RV_1,148.04a पुरूणि दस्मो नि रिणाति जम्भैर् आद् रोचते वन आ विभावा । RV_1,148.04c आद् अस्य वातो अनु वाति शोचिर् अस्तुर् न शर्याम् असनाम् अनु द्यून् ॥ RV_1,148.05a न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति । RV_1,148.05c अन्धा अपश्या न दभन्न् अभिख्या नित्यास ईम् प्रेतारो अरक्षन् ॥ RV_1,149.01a महः स राय एषते पतिर् दन्न् इन इनस्य वसुनः पद आ । RV_1,149.01c उप ध्रजन्तम् अद्रयो विधन्न् इत् ॥ RV_1,149.02a स यो वृषा नरां न रोदस्योः श्रवोभिर् अस्ति जीवपीतसर्गः । RV_1,149.02c प्र यः सस्राणः शिश्रीत योनौ ॥ RV_1,149.03a आ यः पुरं नार्मिणीम् अदीदेद् अत्यः कविर् नभन्यो नार्वा । RV_1,149.03c सूरो न रुरुक्व्ठछतात्मा ॥ RV_1,149.04a अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् । RV_1,149.04c होता यजिष्ठो अपां सधस्थे ॥ RV_1,149.05a अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या । RV_1,149.05c मर्तो यो अस्मै सुतुको ददाश ॥ RV_1,150.01a पुरु त्वा दाश्वान् वोचे ऽरिर् अग्ने तव स्विद् आ । RV_1,150.01c तोदस्येव शरण आ महस्य ॥ RV_1,150.02a व्य् अनिनस्य धनिनः प्रहोषे चिद् अररुषः । RV_1,150.02c कदा चन प्रजिगतो अदेवयोः ॥ RV_1,150.03a स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि । RV_1,150.03c प्र-प्रेत् ते अग्ने वनुषः स्याम ॥ RV_1,151.01a मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् । RV_1,151.01c अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषाम् अवः ॥ RV_1,151.02a यद् ध त्यद् वाम् पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः । RV_1,151.02c अध क्रतुं विदतं गातुम् अर्चत उत श्रुतं वृषणा पस्त्यावतः ॥ RV_1,151.03a आ वाम् भूषन् क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे । RV_1,151.03c यद् ईम् ऋताय भरथो यद् अर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥ RV_1,151.04a प्र सा क्षितिर् असुर या महि प्रिय ऋतावानाव् ऋतम् आ घोषथो बृहत् । RV_1,151.04c युवं दिवो बृहतो दक्षम् आभुवं गां न धुर्य् उप युञ्जाथे अपः ॥ RV_1,151.05a मही अत्र महिना वारम् ऋण्वथो ऽरेणवस् तुज आ सद्मन् धेनवः । RV_1,151.05c स्वरन्ति ता उपरताति सूर्यम् आ निम्रुच उषसस् तक्ववीर् इव ॥ RV_1,151.06a आ वाम् ऋताय केशिनीर् अनूषत मित्र यत्र वरुण गातुम् अर्चथः । RV_1,151.06c अव त्मना सृजतम् पिन्वतं धियो युवं विप्रस्य मन्मनाम् इरज्यथः ॥ RV_1,151.07a यो वां यज्ञैः शशमानो ह दाशति कविर् होता यजति मन्मसाधनः । RV_1,151.07c उपाह तं गच्छथो वीथो अध्वरम् अच्छा गिरः सुमतिं गन्तम् अस्मयू ॥ RV_1,151.08a युवां यज्ञैः प्रथमा गोभिर् अञ्जत ऋतावाना मनसो न प्रयुक्तिषु । RV_1,151.08c भरन्ति वाम् मन्मना संयता गिरो ऽदृप्यता मनसा रेवद् आशाथे ॥ RV_1,151.09a रेवद् वयो दधाथे रेवद् आशाथे नरा मायाभिर् इतऊति माहिनम् । RV_1,151.09c न वां द्यावो ऽहभिर् नोत सिन्धवो न देवत्वम् पणयो नानशुर् मघम् ॥ RV_1,152.01a युवं वस्त्राणि पीवसा वसाथे युवोर् अच्छिद्रा मन्तवो ह सर्गाः । RV_1,152.01c अवातिरतम् अनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥ RV_1,152.02a एतच् चन त्वो वि चिकेतद् एषां सत्यो मन्त्रः कविशस्त ऋघावान् । RV_1,152.02c त्रिरश्रिं हन्ति चतुरश्रिर् उग्रो देवनिदो ह प्रथमा अजूर्यन् ॥ RV_1,152.03a अपाद् एति प्रथमा पद्वतीनां कस् तद् वाम् मित्रावरुणा चिकेत । RV_1,152.03c गर्भो भारम् भरत्य् आ चिद् अस्य ऋतम् पिपर्त्य् अनृतं नि तारीत् ॥ RV_1,152.04a प्रयन्तम् इत् परि जारं कनीनाम् पश्यामसि नोपनिपद्यमानम् । RV_1,152.04c अनवपृग्णा वितता वसानम् प्रियम् मित्रस्य वरुणस्य धाम ॥ RV_1,152.05a अनश्वो जातो अनभीशुर् अर्वा कनिक्रदत् पतयद् ऊर्ध्वसानुः । RV_1,152.05c अचित्तम् ब्रह्म जुजुषुर् युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥ RV_1,152.06a आ धेनवो मामतेयम् अवन्तीर् ब्रह्मप्रियम् पीपयन् सस्मिन्न् ऊधन् । RV_1,152.06c पित्वो भिक्षेत वयुनानि विद्वान् आसाविवासन्न् अदितिम् उरुष्येत् ॥ RV_1,152.07a आ वाम् मित्रावरुणा हव्यजुष्टिं नमसा देवाव् अवसा ववृत्याम् । RV_1,152.07c अस्माकम् ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर् दिव्या सुपारा ॥ RV_1,153.01a यजामहे वाम् महः सजोषा हव्येभिर् मित्रावरुणा नमोभिः । RV_1,153.01c घृतैर् घृतस्नू अध यद् वाम् अस्मे अध्वर्यवो न धीतिभिर् भरन्ति ॥ RV_1,153.02a प्रस्तुतिर् वां धाम न प्रयुक्तिर् अयामि मित्रावरुणा सुवृक्तिः । RV_1,153.02c अनक्ति यद् वां विदथेषु होता सुम्नं वां सूरिर् वृषणाव् इयक्षन् ॥ RV_1,153.03a पीपाय धेनुर् अदितिर् ऋताय जनाय मित्रावरुणा हविर्दे । RV_1,153.03c हिनोति यद् वां विदथे सपर्यन् स रातहव्यो मानुषो न होता ॥ RV_1,153.04a उत वां विक्षु मद्यास्व् अन्धो गाव आपश् च पीपयन्त देवीः । RV_1,153.04c उतो नो अस्य पूर्व्यः पतिर् दन् वीतम् पातम् पयस उस्रियायाः ॥ RV_1,154.01a विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि । RV_1,154.01c यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ॥ RV_1,154.02a प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । RV_1,154.02c यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ॥ RV_1,154.03a प्र विष्णवे शूषम् एतु मन्म गिरिक्षित उरुगायाय वृष्णे । RV_1,154.03c य इदं दीर्घम् प्रयतं सधस्थम् एको विममे त्रिभिर् इत् पदेभिः ॥ RV_1,154.04a यस्य त्री पूर्णा मधुना पदान्य् अक्षीयमाणा स्वधया मदन्ति । RV_1,154.04c य उ त्रिधातु पृथिवीम् उत द्याम् एको दाधार भुवनानि विश्वा ॥ RV_1,154.05a तद् अस्य प्रियम् अभि पाथो अश्यां नरो यत्र देवयवो मदन्ति । RV_1,154.05c उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्व उत्सः ॥ RV_1,154.06a ता वां वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । RV_1,154.06c अत्राह तद् उरुगायस्य वृष्णः परमम् पदम् अव भाति भूरि ॥ RV_1,155.01a प्र वः पान्तम् अन्धसो धियायते महे शूराय विष्णवे चार्चत । RV_1,155.01c या सानुनि पर्वतानाम् अदाभ्या महस् तस्थतुर् अर्वतेव साधुना ॥ RV_1,155.02a त्वेषम् इत्था समरणं शिमीवतोर् इन्द्राविष्णू सुतपा वाम् उरुष्यति । RV_1,155.02c या मर्त्याय प्रतिधीयमानम् इत् कृशानोर् अस्तुर् असनाम् उरुष्यथः ॥ RV_1,155.03a ता ईं वर्धन्ति मह्य् अस्य पौंस्यं नि मातरा नयति रेतसे भुजे । RV_1,155.03c दधाति पुत्रो ऽवरम् परम् पितुर् नाम तृतीयम् अधि रोचने दिवः ॥ RV_1,155.04a तत्-तद् इद् अस्य पौंस्यं गृणीमसीनस्य त्रातुर् अवृकस्य मीळ्हुषः । RV_1,155.04c यः पार्थिवानि त्रिभिर् इद् विगामभिर् उरु क्रमिष्टोरुगायाय जीवसे ॥ RV_1,155.05a द्वे इद् अस्य क्रमणे स्वर्दृशो ऽभिख्याय मर्त्यो भुरण्यति । RV_1,155.05c तृतीयम् अस्य नकिर् आ दधर्षति वयश् चन पतयन्तः पतत्रिणः ॥ RV_1,155.06a चतुर्भिः साकं नवतिं च नामभिश् चक्रं न वृत्तं व्यतींर् अवीविपत् । RV_1,155.06c बृहच्छरीरो विमिमान ऋक्वभिर् युवाकुमारः प्रत्य् एत्य् आहवम् ॥ RV_1,156.01a भवा मित्रो न शेव्यो घृतासुतिर् विभूतद्युम्न एवया उ सप्रथाः । RV_1,156.01c अधा ते विष्णो विदुषा चिद् अर्ध्य स्तोमो यज्ञश् च राध्यो हविष्मता ॥ RV_1,156.02a यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति । RV_1,156.02c यो जातम् अस्य महतो महि ब्रवत् सेद् उ श्रवोभिर् युज्यं चिद् अभ्य् असत् ॥ RV_1,156.03a तम् उ स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन । RV_1,156.03c आस्य जानन्तो नाम चिद् विवक्तन महस् ते विष्णो सुमतिम् भजामहे ॥ RV_1,156.04a तम् अस्य राजा वरुणस् तम् अश्विना क्रतुं सचन्त मारुतस्य वेधसः । RV_1,156.04c दाधार दक्षम् उत्तमम् अहर्विदं व्रजं च विष्णुः सखिवां अपोर्णुते ॥ RV_1,156.05a आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः । RV_1,156.05c वेधा अजिन्वत् त्रिषधस्थ आर्यम् ऋतस्य भागे यजमानम् आभजत् ॥ RV_1,157.01a अबोध्य् अग्निर् ज्म उद् एति सूर्यो व्य् उषाश् चन्द्रा मह्य् आवो अर्चिषा । RV_1,157.01c आयुक्षाताम् अश्विना यातवे रथम् प्रासावीद् देवः सविता जगत् पृथक् ॥ RV_1,157.02a यद् युञ्जाथे वृषणम् अश्विना रथं घृतेन नो मधुना क्षत्रम् उक्षतम् । RV_1,157.02c अस्माकम् ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ RV_1,157.03a अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर् यातु सुष्टुतः । RV_1,157.03c त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद् द्विपदे चतुष्पदे ॥ RV_1,157.04a आ न ऊर्जं वहतम् अश्विना युवम् मधुमत्या नः कशया मिमिक्षतम् । RV_1,157.04c प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ RV_1,157.05a युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्व् अन्तः । RV_1,157.05c युवम् अग्निं च वृषणाव् अपश् च वनस्पतींर् अश्विनाव् ऐरयेथाम् ॥ RV_1,157.06a युवं ह स्थो भिषजा भेषजेभिर् अथो ह स्थो रथ्या राथ्येभिः । RV_1,157.06c अथो ह क्षत्रम् अधि धत्थ उग्रा यो वां हविष्मान् मनसा ददाश ॥ RV_1,158.01a वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणाव् अभिष्टौ । RV_1,158.01c दस्रा ह यद् रेक्ण औचथ्यो वाम् प्र यत् सस्राथे अकवाभिर् ऊती ॥ RV_1,158.02a को वां दाशत् सुमतये चिद् अस्यै वसू यद् धेथे नमसा पदे गोः । RV_1,158.02c जिगृतम् अस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ॥ RV_1,158.03a युक्तो ह यद् वां तउग्र्याय पेरुर् वि मध्ये अर्णसो धायि पज्रः । RV_1,158.03c उप वाम् अवः शरणं गमेयं शूरो नाज्म पतयद्भिर् एवैः ॥ RV_1,158.04a उपस्तुतिर् औचथ्यम् उरुष्येन् मा माम् इमे पतत्रिणी वि दुग्धाम् । RV_1,158.04c मा माम् एधो दशतयश् चितो धाक् प्र यद् वाम् बद्धस् त्मनि खादति क्षाम् ॥ RV_1,158.05a न मा गरन् नद्यो मातृतमा दासा यद् ईं सुसमुब्धम् अवाधुः । RV_1,158.05c शिरो यद् अस्य त्रैतनो वितक्षत् स्वयं दास उरो अंसाव् अपि ग्ध ॥ RV_1,158.06a दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे । RV_1,158.06c अपाम् अर्थं यतीनाम् ब्रह्मा भवति सारथिः ॥ RV_1,159.01a प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा । RV_1,159.01c देवेभिर् ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥ RV_1,159.02a उत मन्ये पितुर् अद्रुहो मनो मातुर् महि स्वतवस् तद् धवीमभिः । RV_1,159.02c सुरेतसा पितरा भूम चक्रतुर् उरु प्रजाया अमृतं वरीमभिः ॥ RV_1,159.03a ते सूनवः स्वपसः सुदंससो मही जज्ञुर् मातरा पूर्वचित्तये । RV_1,159.03c स्थातुश् च सत्यं जगतश् च धर्मणि पुत्रस्य पाथः पदम् अद्वयाविनः ॥ RV_1,159.04a ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा । RV_1,159.04c नव्यं-नव्यं तन्तुम् आ तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥ RV_1,159.05a तद् राधो अद्य सवितुर् वरेण्यं वयं देवस्य प्रसवे मनामहे । RV_1,159.05c अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥ RV_1,160.01a ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी । RV_1,160.01c सुजन्मनी धिषणे अन्तर् ईयते देवो देवी धर्मणा सूर्यः शुचिः ॥ RV_1,160.02a उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः । RV_1,160.02c सुधृष्टमे वपुष्ये न रोदसी पिता यत् सीम् अभि रूपैर् अवासयत् ॥ RV_1,160.03a स वह्निः पुत्रः पित्रोः पवित्रवान् पुनाति धीरो भुवनानि मायया । RV_1,160.03c धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रम् पयो अस्य दुक्षत ॥ RV_1,160.04a अयं देवानाम् अपसाम् अपस्तमो यो जजान रोदसी विश्वशम्भुवा । RV_1,160.04c वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः सम् आनृचे ॥ RV_1,160.05a ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् । RV_1,160.05c येनाभि कृष्टीस् ततनाम विश्वहा पनाय्यम् ओजो अस्मे सम् इन्वतम् ॥ RV_1,161.01a किम् उ श्रेष्ठः किं यविष्ठो न आजगन् किम् ईयते दूत्यं कद् यद् ऊचिम । RV_1,161.01c न निन्दिम चमसं यो महाकुलो ऽग्ने भ्रातर् द्रुण इद् भूतिम् ऊदिम ॥ RV_1,161.02a एकं चमसं चतुरः कृणोतन तद् वो देवा अब्रुवन् तद् व आगमम् । RV_1,161.02c सौधन्वना यद्य् एवा करिष्यथ साकं देवैर् यज्ञियासो भविष्यथ ॥ RV_1,161.03a अग्निं दूतम् प्रति यद् अब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः । RV_1,161.03c धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातर् अनु वः कृत्व्य् एमसि ॥ RV_1,161.04a चकृवांस ऋभवस् तद् अपृच्छत क्वेद् अभूद् यः स्य दूतो न आजगन् । RV_1,161.04c यदावाख्यच् चमस्ठचतुरः कृतान् आद् इत् त्वष्टा ग्नास्व् अन्तर् न्य् आनजे ॥ RV_1,161.05a हनामैनां इति त्वष्टा यद् अब्रवीच् चमसं ये देवपानम् अनिन्दिषुः । RV_1,161.05c अन्या नामानि कृण्वते सुते सचां अन्यैर् एनान् कन्या नामभि स्परत् ॥ RV_1,161.06a इन्द्रो हरी युयुजे अश्विना रथम् बृहस्पतिर् विश्वरूपाम् उपाजत । RV_1,161.06c ऋभुर् विभ्वा वाजो देवां अगच्छत स्वपसो यज्ञियम् भागम् ऐतन ॥ RV_1,161.07a निश् चर्मणो गाम् अरिणीत धीतिभिर् या जरन्ता युवशा ताकृणोतन । RV_1,161.07c सौधन्वना अश्वाद् अश्वम् अतक्षत युक्त्वा रथम् उप देवां अयातन ॥ RV_1,161.08a इदम् उदकम् पिबतेत्य् अब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् । RV_1,161.08c सौधन्वना यदि तन् नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥ RV_1,161.09a आपो भूयिष्ठा इत्य् एको अब्रवीद् अग्निर् भूयिष्ठ इत्य् अन्यो अब्रवीत् । RV_1,161.09c वधर्यन्तीम् बहुभ्यः प्रैको अब्रवीद् ऋता वदन्तश् चमसां अपिंशत ॥ RV_1,161.10a श्रोणाम् एक उदकं गाम् अवाजति मांसम् एकः पिंशति सूनयाभृतम् । RV_1,161.10c आ निम्रुचः शकृद् एको अपाभरत् किं स्वित् पुत्रेभ्यः पितरा उपावतुः ॥ RV_1,161.11a उद्वत्स्व् अस्मा अकृणोतना तृणं निवत्स्व् अपः स्वपस्यया नरः । RV_1,161.11c अगोह्यस्य यद् असस्तना गृहे तद् अद्येदम् ऋभवो नानु गच्छथ ॥ RV_1,161.12a सम्मील्य यद् भुवना पर्यसर्पत क्व स्वित् तात्या पितरा व आसतुः । RV_1,161.12c अशपत यः करस्नं व आददे यः प्राब्रवीत् प्रो तस्मा अब्रवीतन ॥ RV_1,161.13a सुषुप्वांस ऋभवस् तद् अपृच्छतागोह्य क इदं नो अबूबुधत् । RV_1,161.13c श्वानम् बस्तो बोधयितारम् अब्रवीत् संवत्सर इदम् अद्या व्य् अख्यत ॥ RV_1,161.14a दिवा यान्ति मरुतो भूम्याग्निर् अयं वातो अन्तरिक्षेण याति । RV_1,161.14c अद्भिर् याति वरुणः समुद्रैर् युष्मां इच्छन्तः शवसो नपातः ॥ RV_1,162.01a मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि ख्यन् । RV_1,162.01c यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥ RV_1,162.02a यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीताम् मुखतो नयन्ति । RV_1,162.02c सुप्राङ् अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥ RV_1,162.03a एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । RV_1,162.03c अभिप्रियं यत् पुरोळाशम् अर्वता त्वष्टेद् एनं सौश्रवसाय जिन्वति ॥ RV_1,162.04a यद् धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति । RV_1,162.04c अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥ RV_1,162.05a होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः । RV_1,162.05c तेन यज्ञेन स्वरङ्कृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥ RV_1,162.06a यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय तक्षति । RV_1,162.06c ये चार्वते पचनं सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥ RV_1,162.07a उप प्रागात् सुमन् मे ऽधायि मन्म देवानाम् आशा उप वीतपृष्ठः । RV_1,162.07c अन्व् एनं विप्रा ऋषयो मदन्ति देवानाम् पुष्टे चकृमा सुबन्धुम् ॥ RV_1,162.08a यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । RV_1,162.08c यद् वा घास्य प्रभृतम् आस्ये तृणं सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.09a यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । RV_1,162.09c यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.10a यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । RV_1,162.10c सुकृता तच् छमितारः कृण्वन्तूत मेधं शृतपाकम् पचन्तु ॥ RV_1,162.11a यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति । RV_1,162.11c मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥ RV_1,162.12a ये वाजिनम् परिपश्यन्ति पक्वं य ईम् आहुः सुरभिर् निर् हरेति । RV_1,162.12c ये चार्वतो मांसभिक्षाम् उपासत उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥ RV_1,162.13a यन् नीक्षणम् मांस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । RV_1,162.13c ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥ RV_1,162.14a निक्रमणं निषदनं विवर्तनं यच् च पड्बीशम् अर्वतः । RV_1,162.14c यच् च पपौ यच् च घासिं जघास सर्वा ता ते अपि देवेष्व् अस्तु ॥ RV_1,162.15a मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः । RV_1,162.15c इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्य् अश्वम् ॥ RV_1,162.16a यद् अश्वाय वास उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै । RV_1,162.16c संदानम् अर्वन्तम् पड्बीशम् प्रिया देवेष्व् आ यामयन्ति ॥ RV_1,162.17a यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद । RV_1,162.17c स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥ RV_1,162.18a चतुस्त्रिंशद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति । RV_1,162.18c अच्छिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि शस्त ॥ RV_1,162.19a एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ ऋतुः । RV_1,162.19c या ते गात्राणाम् ऋतुथा कृणोमि ता-ता पिण्डानाम् प्र जुहोम्य् अग्नौ ॥ RV_1,162.20a मा त्वा तपत् प्रिय आत्मापियन्तम् मा स्वधितिस् तन्व आ तिष्ठिपत् ते । RV_1,162.20c मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥ RV_1,162.21a न वा उ एतन् म्रियसे न रिष्यसि देवां इद् एषि पथिभिः सुगेभिः । RV_1,162.21c हरी ते युञ्जा पृषती अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥ RV_1,162.22a सुगव्यं नो वाजी स्वश्व्यम् पुंसः पुत्रां उत विश्वापुषं रयिम् । RV_1,162.22c अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥ RV_1,163.01a यद् अक्रन्दः प्रथमं जायमान उद्यन् समुद्राद् उत वा पुरीषात् । RV_1,163.01c श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते अर्वन् ॥ RV_1,163.02a यमेन दत्तं त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य् अतिष्ठत् । RV_1,163.02c गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥ RV_1,163.03a असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन । RV_1,163.03c असि सोमेन समया विपृक्त आहुस् ते त्रीणि दिवि बन्धनानि ॥ RV_1,163.04a त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे । RV_1,163.04c उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त आहुः परमं जनित्रम् ॥ RV_1,163.05a इमा ते वाजिन्न् अवमार्जनानीमा शफानां सनितुर् निधाना । RV_1,163.05c अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति गोपाः ॥ RV_1,163.06a आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तम् पतङ्गम् । RV_1,163.06c शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम् पतत्रि ॥ RV_1,163.07a अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे गोः । RV_1,163.07c यदा ते मर्तो अनु भोगम् आनऌ आद् इद् ग्रसिष्ठ ओषधीर् अजीगः ॥ RV_1,163.08a अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो ऽनु भगः कनीनाम् । RV_1,163.08c अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते ॥ RV_1,163.09a हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । RV_1,163.09c देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत् ॥ RV_1,163.10a ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः । RV_1,163.10c हंसा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥ RV_1,163.11a तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव ध्रजीमान् । RV_1,163.11c तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥ RV_1,163.12a उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । RV_1,163.12c अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥ RV_1,163.13a उप प्रागात् परमं यत् सधस्थम् अर्वां अच्छा पितरम् मातरं च । RV_1,163.13c अद्या देव्ठजुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥ RV_1,164.01a अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः । RV_1,164.01c तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥ RV_1,164.02a सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा । RV_1,164.02c त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥ RV_1,164.03a इमं रथम् अधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्य् अश्वाः । RV_1,164.03c सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥ RV_1,164.04a को ददर्श प्रथमं जायमानम् अस्थन्वन्तं यद् अनस्था बिभर्ति । RV_1,164.04c भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वांसम् उप गात् प्रष्टुम् एतत् ॥ RV_1,164.05a पाकः पृच्छामि मनसाविजानन् देवानाम् एना निहिता पदानि । RV_1,164.05c वत्से बष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥ RV_1,164.06a अचिकित्व्ठचिकितुषश् चिद् अत्र कवीन् पृच्छामि विद्मने न विद्वान् । RV_1,164.06c वि यस् तस्तम्भ षऌ इमा रजांस्य् अजस्य रूपे किम् अपि स्विद् एकम् ॥ RV_1,164.07a इह ब्रवीतु य ईम् अङ्ग वेदास्य वामस्य निहितम् पदं वेः । RV_1,164.07c शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकम् पदापुः ॥ RV_1,164.08a माता पितरम् ऋत आ बभाज धीत्य् अग्रे मनसा सं हि जग्मे । RV_1,164.08c सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम् ईयुः ॥ RV_1,164.09a युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्व् अन्तः । RV_1,164.09c अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यं त्रिषु योजनेषु ॥ RV_1,164.10a तिस्रो मातॄस् त्रीन् पितॄन् बिभ्रद् एक ऊर्ध्वस् तस्थौ नेम् अव ग्लापयन्ति । RV_1,164.10c मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचम् अविश्वमिन्वाम् ॥ RV_1,164.11a द्वादशारं नहि तज् जराय वर्वर्ति चक्रम् परि द्याम् ऋतस्य । RV_1,164.11c आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च तस्थुः ॥ RV_1,164.12a पञ्चपादम् पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । RV_1,164.12c अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुर् अर्पितम् ॥ RV_1,164.13a पञ्चारे चक्रे परिवर्तमाने तस्मिन्न् आ तस्थुर् भुवनानि विश्वा । RV_1,164.13c तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न शीर्यते सनाभिः ॥ RV_1,164.14a सनेमि चक्रम् अजरं वि वावृत उत्तानायां दश युक्ता वहन्ति । RV_1,164.14c सूर्यस्य चक्षू रजसैत्य् आवृतं तस्मिन्न् आर्पिता भुवनानि विश्वा ॥ RV_1,164.15a साकञ्जानां सप्तथम् आहुर् एकजं षऌ इद् यमा ऋषयो देवजा इति । RV_1,164.15c तेषाम् इष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥ RV_1,164.16a स्त्रियः सतीस् तां उ मे पुंस आहुः पश्यद् अक्षण्वान् न वि चेतद् अन्धः । RV_1,164.16c कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष् पितासत् ॥ RV_1,164.17a अवः परेण पर एनावरेण पदा वत्सम् बिभ्रती गौर् उद् अस्थात् । RV_1,164.17c सा कद्रीची कं स्विद् अर्धम् परागात् क्व स्वित् सूते नहि यूथे अन्तः ॥ RV_1,164.18a अवः परेण पितरं यो अस्यानुवेद पर एनावरेण । RV_1,164.18c कवीयमानः क इह प्र वोचद् देवम् मनः कुतो अधि प्रजातम् ॥ RV_1,164.19a ये अर्वाञ्चस् तां उ पराच आहुर् ये पराञ्चस् तां उ अर्वाच आहुः । RV_1,164.19c इन्द्रश् च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥ RV_1,164.20a द्वा सुपर्णा सयुजा सखाया समानं वृक्षम् परि षस्वजाते । RV_1,164.20c तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि चाकशीति ॥ RV_1,164.21a यत्रा सुपर्णा अमृतस्य भागम् अनिमेषं विदथाभिस्वरन्ति । RV_1,164.21c इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा विवेश ॥ RV_1,164.22a यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । RV_1,164.22c तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे तन् नोन् नशद् यः पितरं न वेद ॥ RV_1,164.23a यद् गायत्रे अधि गायत्रम् आहितं त्रैष्टुभाद् वा त्रैष्टुभं निरतक्षत । RV_1,164.23c यद् वा जगज् जगत्य् आहितम् पदं य इत् तद् विदुस् ते अमृतत्वम् आनशुः ॥ RV_1,164.24a गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् । RV_1,164.24c वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥ RV_1,164.25a जगता सिन्धुं दिव्य् अस्तभायद् रथन्तरे सूर्यम् पर्य् अपश्यत् । RV_1,164.25c गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे महित्वा ॥ RV_1,164.26a उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् । RV_1,164.26c श्रेष्ठं सवं सविता साविषन् नो ऽभीद्धो घर्मस् तद् उ षु प्र वोचम् ॥ RV_1,164.27a हिङ्कृण्वती वसुपत्नी वसूनां वत्सम् इच्छन्ती मनसाभ्य् आगात् । RV_1,164.27c दुहाम् अश्विभ्याम् पयो अघ्न्येयं सा वर्धताम् महते सौभगाय ॥ RV_1,164.28a गौर् अमीमेद् अनु वत्सम् मिषन्तम् मूर्धानं हिङ्ङ् अकृणोन् मातवा उ । RV_1,164.28c सृक्वाणं घर्मम् अभि वावशाना मिमाति मायुम् पयते पयोभिः ॥ RV_1,164.29a अयं स शिङ्क्ते येन गौर् अभीवृता मिमाति मायुं ध्वसनाव् अधि श्रिता । RV_1,164.29c सा चित्तिभिर् नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिम् औहत ॥ RV_1,164.30a अनच् छये तुरगातु जीवम् एजद् ध्रुवम् मध्य आ पस्त्यानाम् । RV_1,164.30c जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः ॥ RV_1,164.31a अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । RV_1,164.31c स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥ RV_1,164.32a य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुग् इन् नु तस्मात् । RV_1,164.32c स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिम् आ विवेश ॥ RV_1,164.33a द्यौर् मे पिता जनिता नाभिर् अत्र बन्धुर् मे माता पृथिवी महीयम् । RV_1,164.33c उत्तानयोश् चम्वोर् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम् आधात् ॥ RV_1,164.34a पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । RV_1,164.34c पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ RV_1,164.35a इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । RV_1,164.35c अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥ RV_1,164.36a सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशा विधर्मणि । RV_1,164.36c ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥ RV_1,164.37a न वि जानामि यद् इवेदम् अस्मि निण्यः संनद्धो मनसा चरामि । RV_1,164.37c यदा मागन् प्रथमजा ऋतस्याद् इद् वाचो अश्नुवे भागम् अस्याः ॥ RV_1,164.38a अपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः । RV_1,164.38c ता शश्वन्ता विषूचीना वियन्ता न्य् अन्यं चिक्युर् न नि चिक्युर् अन्यम् ॥ RV_1,164.39a ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । RV_1,164.39c यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे सम् आसते ॥ RV_1,164.40a सूयवसाद् भगवती हि भूया अथो वयम् भगवन्तः स्याम । RV_1,164.40c अद्धि तृणम् अघ्न्ये विश्वदानीम् पिब शुद्धम् उदकम् आचरन्ती ॥ RV_1,164.41a गौरीर् मिमाय सलिलानि तक्षत्य् एकपदी द्विपदी सा चतुष्पदी । RV_1,164.41c अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ RV_1,164.42a तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश् चतस्रः । RV_1,164.42c ततः क्षरत्य् अक्षरं तद् विश्वम् उप जीवति ॥ RV_1,164.43a शकमयं धूमम् आराद् अपश्यं विषूवता पर एनावरेण । RV_1,164.43c उक्षाणम् पृश्निम् अपचन्त वीरास् तानि धर्माणि प्रथमान्य् आसन् ॥ RV_1,164.44a त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । RV_1,164.44c विश्वम् एको अभि चष्टे शचीभिर् ध्राजिर् एकस्य ददृशे न रूपम् ॥ RV_1,164.45a चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । RV_1,164.45c गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ RV_1,164.46a इन्द्रम् मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् । RV_1,164.46c एकं सद् विप्रा बहुधा वदन्त्य् अग्निं यमम् मातरिश्वानम् आहुः ॥ RV_1,164.47a कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति । RV_1,164.47c त आववृत्रन् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्य् उद्यते ॥ RV_1,164.48a द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच् चिकेत । RV_1,164.48c तस्मिन् साकं त्रिशता न शङ्कवो ऽर्पिताः षष्टिर् न चलाचलासः ॥ RV_1,164.49a यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि । RV_1,164.49c यो रत्नधा वसुविद् यः सुदत्रः सरस्वति तम् इह धातवे कः ॥ RV_1,164.50a यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । RV_1,164.50c ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ RV_1,164.51a समानम् एतद् उदकम् उच् चैत्य् अव चाहभिः । RV_1,164.51c भूमिम् पर्जन्या जिन्वन्ति दिवं जिन्वन्त्य् अग्नयः ॥ RV_1,164.52a दिव्यं सुपर्णं वायसम् बृहन्तम् अपां गर्भं दर्शतम् ओषधीनाम् । RV_1,164.52c अभीपतो वृष्टिभिस् तर्पयन्तं सरस्वन्तम् अवसे जोहवीमि ॥ RV_1,165.01a कया शुभा सवयसः सनीळाः समान्या मरुतः सम् मिमिक्षुः । RV_1,165.01c कया मती कुत एतास एते ऽर्चन्ति शुष्मं वृषणो वसूया ॥ RV_1,165.02a कस्य ब्रह्माणि जुजुषुर् युवानः को अध्वरे मरुत आ ववर्त । RV_1,165.02c श्येनां इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥ RV_1,165.03a कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त इत्था । RV_1,165.03c सम् पृच्छसे समराणः शुभानैर् voces tan no harivo yat te asme || RV_1,165.04a ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः । RV_1,165.04c आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो अच्छ ॥ RV_1,165.05a अतो वयम् अन्तमेभिर् युजानाः स्वक्षत्रेभिस् तन्वः शुम्भमानाः । RV_1,165.05c महोभिर् एतां उप युज्महे न्व् इन्द्र स्वधाम् अनु हि नो बभूथ ॥ RV_1,165.06a क्व स्या वो मरुतः स्वधासीद् यन् माम् एकं समधत्ताहिहत्ये । RV_1,165.06c अहं ह्य् उग्रस् तविषस् तुविष्मान् विश्वस्य शत्रोर् अनमं वधस्नैः ॥ RV_1,165.07a भूरि चकर्थ युज्येभिर् अस्मे समानेभिर् वृषभ पौंस्येभिः । RV_1,165.07c भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद् वशाम ॥ RV_1,165.08a वधीं वृत्रम् मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् । RV_1,165.08c अहम् एता मनवे विश्वश्चन्द्राः सुगा अपश् चकर वज्रबाहुः ॥ RV_1,165.09a अनुत्तम् आ ते मघवन् नकिर् नु न त्वावां अस्ति देवता विदानः । RV_1,165.09c न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥ RV_1,165.10a एकस्य चिन् मे विभ्व् अस्त्व् ओजो या नु दधृष्वान् कृणवै मनीषा । RV_1,165.10c अहं ह्य् उग्रो मरुतो विदानो यानि च्यवम् इन्द्र इद् ईश एषाम् ॥ RV_1,165.11a अमन्दन् मा मरुत स्तोमो अत्र यन् मे नरः श्रुत्यम् ब्रह्म चक्र । RV_1,165.11c इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस् तन्वे तनूभिः ॥ RV_1,165.12a एवेद् एते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः । RV_1,165.12c संचक्ष्या मरुतश् चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ॥ RV_1,165.13a को न्व् अत्र मरुतो मामहे वः प्र यातन सखींर् अच्छा सखायः । RV_1,165.13c मन्मानि चित्रा अपिवातयन्त एषाम् भूत नवेदा म ऋतानाम् ॥ RV_1,165.14a आ यद् दुवस्याद् दुवसे न कारुर् अस्म्ठचक्रे मान्यस्य मेधा । RV_1,165.14c ओ षु वर्त्त मरुतो विप्रम् अच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥ RV_1,165.15a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,165.15c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,166.01a तन् नु वोचाम रभसाय जन्मने पूर्वम् महित्वं वृषभस्य केतवे । RV_1,166.01c ऐधेव यामन् मरुतस् तुविष्वणो युधेव शक्रास् तविषाणि कर्तन ॥ RV_1,166.02a नित्यं न सूनुम् मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः । RV_1,166.02c नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥ RV_1,166.03a यस्मा ऊमासो अमृता अरासत रायस् पोषं च हविषा ददाशुषे । RV_1,166.03c उक्षन्त्य् अस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥ RV_1,166.04a आ ये रजांसि तविषीभिर् अव्यत प्र व एवासः स्वयतासो अध्रजन् । RV_1,166.04c भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्व् ऋष्टिषु ॥ RV_1,166.05a यत् त्वेषयामा नदयन्त पर्वतान् दिवो वा पृष्ठं नर्या अचुच्यवुः । RV_1,166.05c विश्वो वो अज्मन् भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥ RV_1,166.06a यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिम् पिपर्तन । RV_1,166.06c यत्रा वो दिद्युद् रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥ RV_1,166.07a प्र स्कम्भदेष्णा अनवभ्रराधसो ऽलातृणासो विदथेषु सुष्टुताः । RV_1,166.07c अर्चन्त्य् अर्कम् मदिरस्य पीतये विदुर् वीरस्य प्रथमानि पौंस्या ॥ RV_1,166.08a शतभुजिभिस् तम् अभिह्रुतेर् अघात् पूर्भी रक्षता मरुतो यम् आवत । RV_1,166.08c जनं यम् उग्रास् तवसो विरप्शिनः पाथना शंसात् तनयस्य पुष्टिषु ॥ RV_1,166.09a विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्य् आहिता । RV_1,166.09c अंसेष्व् आ वः प्रपथेषु खादयो ऽक्षो वश् चक्रा समया वि वावृते ॥ RV_1,166.10a भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः । RV_1,166.10c अंसेष्व् एताः पविषु क्षुरा अधि वयो न पक्षान् व्य् अनु श्रियो धिरे ॥ RV_1,166.11a महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः । RV_1,166.11c मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥ RV_1,166.12a तद् वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रम् अदितेर् इव व्रतम् । RV_1,166.12c इन्द्रश् चन त्यजसा वि ह्रुणाति तज् जनाय यस्मै सुकृते अराध्वम् ॥ RV_1,166.13a तद् वो जामित्वम् मरुतः परे युगे पुरू यच् छंसम् अमृतास आवत । RV_1,166.13c अया धिया मनवे श्रुष्टिम् आव्या साकं नरो दंसनैर् आ चिकित्रिरे ॥ RV_1,166.14a येन दीर्घम् मरुतः शूशवाम युष्माकेन परीणसा तुरासः । RV_1,166.14c आ यत् ततनन् वृजने जनास एभिर् यज्ञेभिस् तद् अभीष्टिम् अश्याम् ॥ RV_1,166.15a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,166.15c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,167.01a सहस्रं त इन्द्रोतयो नः सहस्रम् इषो हरिवो गूर्ततमाः । RV_1,167.01c सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥ RV_1,167.02a आ नो ऽवोभिर् मरुतो यान्त्व् अच्छा ज्येष्ठेभिर् वा बृहद्दिवैः सुमायाः । RV_1,167.02c अध यद् एषां नियुतः परमाः समुद्रस्य चिद् धनयन्त पारे ॥ RV_1,167.03a मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिग् उपरा न ऋष्टिः । RV_1,167.03c गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥ RV_1,167.04a परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः । RV_1,167.04c न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ॥ RV_1,167.05a जोषद् यद् ईम् असुर्या सचध्यै विषितस्तुका रोदसी नृमणाः । RV_1,167.05c आ सूर्येव विधतो रथं गात् त्वेषप्रतीका नभसो नेत्या ॥ RV_1,167.06a आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् । RV_1,167.06c अर्को यद् वो मरुतो हविष्मान् गायद् गाथं सुतसोमो दुवस्यन् ॥ RV_1,167.07a प्र तं विवक्मि वक्म्यो य एषाम् मरुताम् महिमा सत्यो अस्ति । RV_1,167.07c सचा यद् ईं वृषमणा अहंयु स्थिरा चिज् जनीर् वहते सुभागाः ॥ RV_1,167.08a पान्ति मित्रावरुणाव् अवद्याच् चयत ईम् अर्यमो अप्रशस्तान् । RV_1,167.08c उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईम् मरुतो दातिवारः ॥ RV_1,167.09a नही नु वो मरुतो अन्त्य् अस्मे आरात्ताच् चिच् छवसो अन्तम् आपुः । RV_1,167.09c ते धृष्णुना शवसा शूशुवांसो ऽर्णो न द्वेषो धृषता परि ष्ठुः ॥ RV_1,167.10a वयम् अद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये । RV_1,167.10c वयम् पुरा महि च नो अनु द्यून् तन् न ऋभुक्षा नराम् अनु ष्यात् ॥ RV_1,167.11a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,167.11c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,168.01a यज्ञा-यज्ञा वः समना तुतुर्वणिर् धियं-धियं वो देवया उ दधिध्वे । RV_1,168.01c आ वो ऽर्वाचः सुविताय रोदस्योर् महे ववृत्याम् अवसे सुवृक्तिभिः ॥ RV_1,168.02a वव्रासो न ये स्वजाः स्वतवस इषं स्वर् अभिजायन्त धूतयः । RV_1,168.02c सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥ RV_1,168.03a सोमासो न ये सुतास् तृप्तांशवो हृत्सु पीतासो दुवसो नासते । RV_1,168.03c ऐषाम् अंसेषु रम्भिणीव रारभे हस्तेषु खादिश् च कृतिश् च सं दधे ॥ RV_1,168.04a अव स्वयुक्ता दिव आ वृथा ययुर् अमर्त्याः कशया चोदत त्मना । RV_1,168.04c अरेणवस् तुविजाता अचुच्यवुर् दृळ्हानि चिन् मरुतो भ्राजदृष्टयः ॥ RV_1,168.05a को वो ऽन्तर् मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया । RV_1,168.05c धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥ RV_1,168.06a क्व स्विद् अस्य रजसो महस् परं क्वावरम् मरुतो यस्मिन्न् आयय । RV_1,168.06c यच् च्यावयथ विथुरेव संहितं व्य् अद्रिणा पतथ त्वेषम् अर्णवम् ॥ RV_1,168.07a सातिर् न वो ऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती । RV_1,168.07c भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥ RV_1,168.08a प्रति ष्टोभन्ति सिन्धवः पविभ्यो यद् अभ्रियां वाचम् उदीरयन्ति । RV_1,168.08c अव स्मयन्त विद्युतः पृथिव्यां यदी घृतम् मरुतः प्रुष्णुवन्ति ॥ RV_1,168.09a असूत पृश्निर् महते रणाय त्वेषम् अयासाम् मरुताम् अनीकम् । RV_1,168.09c ते सप्सरासो ऽजनयन्ताभ्वम् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ॥ RV_1,168.10a एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः । RV_1,168.10c एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,169.01a महश् चित् त्वम् इन्द्र यत एतान् महश् चिद् असि त्यजसो वरूता । RV_1,169.01c स नो वेधो मरुतां चिकित्वान् सुम्ना वनुष्व तव हि प्रेष्ठा ॥ RV_1,169.02a अयुज्रन् त इन्द्र विश्वकृष्टीर् विदानासो निष्षिधो मर्त्यत्रा । RV_1,169.02c मरुताम् पृत्सुतिर् हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥ RV_1,169.03a अम्यक् सा त इन्द्र ऋष्टिर् अस्मे सनेम्य् अभ्वम् मरुतो जुनन्ति । RV_1,169.03c अग्निश् चिद् धि ष्मातसे शुशुक्वान् आपो न द्वीपं दधति प्रयांसि ॥ RV_1,169.04a त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् । RV_1,169.04c स्तुतश् च यास् ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ॥ RV_1,169.05a त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिद् ऋतायोः । RV_1,169.05c ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥ RV_1,169.06a प्रति प्र याहीन्द्र मीळ्हुषो नॄन् महः पार्थिवे सदने यतस्व । RV_1,169.06c अध यद् एषाम् पृथुबुध्नास एतास् तीर्थे नार्यः पौंस्यानि तस्थुः ॥ RV_1,169.07a प्रति घोराणाम् एतानाम् अयासाम् मरुतां शृण्व आयताम् उपब्दिः । RV_1,169.07c ये मर्त्यम् पृतनायन्तम् ऊमैर् ऋणावानं न पतयन्त सर्गैः ॥ RV_1,169.08a त्वम् मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः । RV_1,169.08c स्तवानेभि स्तवसे देव देवैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,170.01a न नूनम् अस्ति नो श्वः कस् तद् वेद यद् अद्भुतम् । RV_1,170.01c अन्यस्य चित्तम् अभि संचरेण्यम् उताधीतं वि नश्यति ॥ RV_1,170.02a किं न इन्द्र जिघांससि भ्रातरो मरुतस् तव । RV_1,170.02c तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥ RV_1,170.03a किं नो भ्रातर् अगस्त्य सखा सन्न् अति मन्यसे । RV_1,170.03c विद्मा हि ते यथा मनो ऽस्मभ्यम् इन् न दित्ससि ॥ RV_1,170.04a अरं कृण्वन्तु वेदिं सम् अग्निम् इन्धताम् पुरः । RV_1,170.04c तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥ RV_1,170.05a त्वम् ईशिषे वसुपते वसूनां त्वम् मित्राणाम् मित्रपते धेष्ठः । RV_1,170.05c इन्द्र त्वम् मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥ RV_1,171.01a प्रति व एना नमसाहम् एमि सूक्तेन भिक्षे सुमतिं तुराणाम् । RV_1,171.01c रराणता मरुतो वेद्याभिर् नि हेळो धत्त वि मुचध्वम् अश्वान् ॥ RV_1,171.02a एष व स्तोमो मरुतो नमस्वान् हृदा तष्टो मनसा धायि देवाः । RV_1,171.02c उपेम् आ यात मनसा जुषाणा यूयं हि ष्ठा नमस इद् वृधासः ॥ RV_1,171.03a स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः । RV_1,171.03c ऊर्ध्वा नः सन्तु कोम्या वनान्य् अहानि विश्वा मरुतो जिगीषा ॥ RV_1,171.04a अस्माद् अहं तविषाद् ईषमाण इन्द्राद् भिया मरुतो रेजमानः । RV_1,171.04c युष्मभ्यं हव्या निशितान्य् आसन् तान्य् आरे चकृमा मृळता नः ॥ RV_1,171.05a येन मानासश् चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् । RV_1,171.05c स नो मरुद्भिर् वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ॥ RV_1,171.06a त्वम् पाहीन्द्र सहीयसो नॄन् भवा मरुद्भिर् अवयातहेळाः । RV_1,171.06c सुप्रकेतेभिः सासहिर् दधानो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,172.01a चित्रो वो ऽस्तु यामश् चित्र ऊती सुदानवः । RV_1,172.01c मरुतो अहिभानवः ॥ RV_1,172.02a आरे सा वः सुदानवो मरुत ऋञ्जती शरुः । RV_1,172.02c आरे अश्मा यम् अस्यथ ॥ RV_1,172.03a तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः । RV_1,172.03c ऊर्ध्वान् नः कर्त जीवसे ॥ RV_1,173.01a गायत् साम नभन्यं यथा वेर् अर्चाम तद् वावृधानं स्वर्वत् । RV_1,173.01c गावो धेनवो बर्हिष्य् अदब्धा आ यत् सद्मानं दिव्यं विवासान् ॥ RV_1,173.02a अर्चद् वृषा वृषभिः स्वेदुहव्यैर् मृगो नाश्नो अति यज् जुगुर्यात् । RV_1,173.02c प्र मन्दयुर् मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥ RV_1,173.03a नक्षद् धोता परि सद्म मिता यन् भरद् गर्भम् आ शरदः पृथिव्याः । RV_1,173.03c क्रन्दद् अश्वो नयमानो रुवद् गौर् अन्तर् दूतो न रोदसी चरद् वाक् ॥ RV_1,173.04a ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते । RV_1,173.04c जुजोषद् इन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥ RV_1,173.05a तम् उ ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः । RV_1,173.05c प्रतीचश् चिद् योधीयान् वृषण्वान् ववव्रुषश् चित् तमसो विहन्ता ॥ RV_1,173.06a प्र यद् इत्था महिना नृभ्यो अस्त्य् अरं रोदसी कक्ष्ये नास्मै । RV_1,173.06c सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावां ओपशम् इव द्याम् ॥ RV_1,173.07a समत्सु त्वा शूर सताम् उराणम् प्रपथिन्तमम् परितंसयध्यै । RV_1,173.07c सजोषस इन्द्रम् मदे क्षोणीः सूरिं चिद् ये अनुमदन्ति वाजैः ॥ RV_1,173.08a एवा हि ते शं सवना समुद्र आपो यत् त आसु मदन्ति देवीः । RV_1,173.08c विश्वा ते अनु जोष्या भूद् गौः सूरींश् चिद् यदि धिषा वेषि जनान् ॥ RV_1,173.09a असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः । RV_1,173.09c असद् यथा न इन्द्रो वन्दनेष्ठास् तुरो न कर्म नयमान उक्था ॥ RV_1,173.10a विष्पर्धसो नरां न शंसैर् अस्माकासद् इन्द्रो वज्रहस्तः । RV_1,173.10c मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥ RV_1,173.11a यज्ञो हि ष्मेन्द्रं कश् चिद् ऋन्धञ् जुहुराणश् चिन् मनसा परियन् । RV_1,173.11c तीर्थे नाच्छा तातृषाणम् ओको दीर्घो न सिध्रम् आ कृणोत्य् अध्वा ॥ RV_1,173.12a मो षू ण इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः । RV_1,173.12c महश् चिद् यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥ RV_1,173.13a एष स्तोम इन्द्र तुभ्यम् अस्मे एतेन गातुं हरिवो विदो नः । RV_1,173.13c आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,174.01a त्वं राजेन्द्र ये च देवा रक्षा नॄन् पाह्य् असुर त्वम् अस्मान् । RV_1,174.01c त्वं सत्पतिर् मघवा नस् तरुत्रस् त्वं सत्यो वसवानः सहोदाः ॥ RV_1,174.02a दनो विश इन्द्र मृध्रवाचः सप्त यत् पुरः शर्म शारदीर् दर्त् । RV_1,174.02c ऋणोर् अपो अनवद्यार्णा यूने वृत्रम् पुरुकुत्साय रन्धीः ॥ RV_1,174.03a अजा वृत इन्द्र शूरपत्नीर् द्यां च येभिः पुरुहूत नूनम् । RV_1,174.03c रक्षो अग्निम् अशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥ RV_1,174.04a शेषन् नु त इन्द्र सस्मिन् योनौ प्रशस्तये पवीरवस्य मह्ना । RV_1,174.04c सृजद् अर्णांस्य् अव यद् युधा गास् तिष्ठद् धरी धृषता मृष्ट वाजान् ॥ RV_1,174.05a वह कुत्सम् इन्द्र यस्मिञ् चाकन् स्यूमन्यू ऋज्रा वातस्याश्वा । RV_1,174.05c प्र सूरश् चक्रं वृहताद् अभीके ऽभि स्पृधो यासिषद् वज्रबाहुः ॥ RV_1,174.06a जघन्वां इन्द्र मित्रेरूञ् चोदप्रवृद्धो हरिवो अदाशून् । RV_1,174.06c प्र ये पश्यन्न् अर्यमणं सचायोस् त्वया शूर्ता वहमाना अपत्यम् ॥ RV_1,174.07a रपत् कविर् इन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः । RV_1,174.07c करत् तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचम् मृधि श्रेत् ॥ RV_1,174.08a सना ता त इन्द्र नव्या आगुः सहो नभो ऽविरणाय पूर्वीः । RV_1,174.08c भिनत् पुरो न भिदो अदेवीर् ननमो वधर् अदेवस्य पीयोः ॥ RV_1,174.09a त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः । RV_1,174.09c प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥ RV_1,174.10a त्वम् अस्माकम् इन्द्र विश्वध स्या अवृकतमो नरां नृपाता । RV_1,174.10c स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,175.01a मत्स्य् अपायि ते महः पात्रस्येव हरिवो मत्सरो मदः । RV_1,175.01c वृषा ते वृष्ण इन्दुर् वाजी सहस्रसातमः ॥ RV_1,175.02a आ नस् ते गन्तु मत्सरो वृषा मदो वरेण्यः । RV_1,175.02c सहावां इन्द्र सानसिः pçtanàùàë अमर्त्यः ॥ RV_1,175.03a त्वं हि शूरः सनिता चोदयो मनुषो रथम् । RV_1,175.03c सहावान् दस्युम् अव्रतम् ओषः पात्रं न शोचिषा ॥ RV_1,175.04a मुषाय सूर्यं कवे चक्रम् ईशान ओजसा । RV_1,175.04c वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥ RV_1,175.05a शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । RV_1,175.05c वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥ RV_1,175.06a यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । RV_1,175.06c ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,176.01a मत्सि नो वस्यैष्टय इन्द्रम् इन्दो वृषा विश । RV_1,176.01c ऋघायमाण इन्वसि शत्रुम् अन्ति न विन्दसि ॥ RV_1,176.02a तस्मिन्न् आ वेशया गिरो य एकश् चर्षणीनाम् । RV_1,176.02c अनु स्वधा यम् उप्यते यवं न चर्कृषद् वृषा ॥ RV_1,176.03a यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु । RV_1,176.03c स्पाशयस्व यो अस्मध्रुग् दिव्येवाशनिर् जहि ॥ RV_1,176.04a असुन्वन्तं समं जहि दूणाशं यो न ते मयः । RV_1,176.04c अस्मभ्यम् अस्य वेदनं दद्धि सूरिश् चिद् ओहते ॥ RV_1,176.05a आवो यस्य द्विबर्हसो ऽर्केषु सानुषग् असत् । RV_1,176.05c आजाव् इन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥ RV_1,176.06a यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । RV_1,176.06c ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,177.01a आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनाम् पुरुहूत इन्द्रः । RV_1,177.01c स्तुतः श्रवस्यन्न् अवसोप मद्रिग् युक्त्वा हरी वृषणा याह्य् अर्वाङ् ॥ RV_1,177.02a ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः । RV_1,177.02c तां आ तिष्ठ तेभिर् आ याह्य् अर्वाङ् हवामहे त्वा सुत इन्द्र सोमे ॥ RV_1,177.03a आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि । RV_1,177.03c युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥ RV_1,177.04a अयं यज्ञो देवया अयम् मियेध इमा ब्रह्माण्य् अयम् इन्द्र सोमः । RV_1,177.04c स्तीर्णम् बर्हिर् आ तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥ RV_1,177.05a ओ सुष्टुत इन्द्र याह्य् अर्वाङ् उप ब्रह्माणि मान्यस्य कारोः । RV_1,177.05c विद्याम वस्तोर् अवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,178.01a यद् ध स्या त इन्द्र श्रुष्टिर् अस्ति यया बभूथ जरितृभ्य ऊती । RV_1,178.01c मा नः कामम् महयन्तम् आ धग् विश्वा ते अश्याम् पर्य् आप आयोः ॥ RV_1,178.02a न घा राजेन्द्र आ दभन् नो या नु स्वसारा कृणवन्त योनौ । RV_1,178.02c आपश् चिद् अस्मै सुतुका अवेषन् गमन् न इन्द्रः सख्या वयश् च ॥ RV_1,178.03a जेता नृभिर् इन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः । RV_1,178.03c प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥ RV_1,178.04a एवा नृभिर् इन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् । RV_1,178.04c समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥ RV_1,178.05a त्वया वयम् मघवन्न् इन्द्र शत्रून् अभि ष्याम महतो मन्यमानान् । RV_1,178.05c त्वं त्राता त्वम् उ नो वृधे भूर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,179.01a पूर्वीर् अहं शरदः शश्रमाणा दोषा वस्तोर् उषसो जरयन्तीः । RV_1,179.01c मिनाति श्रियं जरिमा तनूनाम् अप्य् ऊ नु पत्नीर् वृषणो जगम्युः ॥ RV_1,179.02a ये चिद् धि पूर्व ऋतसाप आसन् साकं देवेभिर् अवदन्न् ऋतानि । RV_1,179.02c ते चिद् अवासुर् नह्य् अन्तम् आपुः सम् ऊ नु पत्नीर् वृषभिर् जगम्युः ॥ RV_1,179.03a न मृषा श्रान्तं यद् अवन्ति देवा विश्वा इत् स्पृधो अभ्य् अश्नवाव । RV_1,179.03c जयावेद् अत्र शतनीथम् आजिं यत् सम्यञ्चा मिथुनाव् अभ्य् अजाव ॥ RV_1,179.04a नदस्य मा रुधतः काम आगन्न् इत आजातो अमुतः कुतश् चित् । RV_1,179.04c लोपामुद्रा वृषणं नी रिणाति धीरम् अधीरा धयति श्वसन्तम् ॥ RV_1,179.05a इमं नु सोमम् अन्तितो हृत्सु पीतम् उप ब्रुवे । RV_1,179.05c यत् सीम् आगश् चकृमा तत् सु मृळतु पुलुकामो हि मर्त्यः ॥ RV_1,179.06a अगस्त्यः खनमानः खनित्रैः प्रजाम् अपत्यम् बलम् इच्छमानः । RV_1,179.06c उभौ वर्णाव् ऋषिर् उग्रः पुपोष सत्या देवेष्व् आशिषो जगाम ॥ RV_1,180.01a युवो रजांसि सुयमासो अश्वा रथो यद् वाम् पर्य् अर्णांसि दीयत् । RV_1,180.01c हिरण्यया वाम् पवयः प्रुषायन् मध्वः पिबन्ता उषसः सचेथे ॥ RV_1,180.02a युवम् अत्यस्याव नक्षथो यद् विपत्मनो नर्यस्य प्रयज्योः । RV_1,180.02c स्वसा यद् वां विश्वगूर्ती भराति वाजायेट्टे मधुपाव् इषे च ॥ RV_1,180.03a युवम् पय उस्रियायाम् अधत्तम् पक्वम् आमायाम् अव पूर्व्यं गोः । RV_1,180.03c अन्तर् यद् वनिनो वाम् ऋतप्सू ह्वारो न शुचिर् यजते हविष्मान् ॥ RV_1,180.04a युवं ह घर्मम् मधुमन्तम् अत्रये ऽपो न क्षोदो ऽवृणीतम् एषे । RV_1,180.04c तद् वां नराव् अश्विना पश्वैष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥ RV_1,180.05a आ वां दानाय ववृतीय दस्रा गोर् ओहेण तउग्र्यो न जिव्रिः । RV_1,180.05c अपः क्षोणी सचते माहिना वां जूर्णो वाम् अक्षुर् अंहसो यजत्रा ॥ RV_1,180.06a नि यद् युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरन्धिम् । RV_1,180.06c प्रेषद् वेषद् वातो न सूरिर् आ महे ददे सुव्रतो न वाजम् ॥ RV_1,180.07a वयं चिद् धि वां जरितारः सत्या विपन्यामहे वि पणिर् हितावान् । RV_1,180.07c अधा चिद् धि ष्माश्विनाव् अनिन्द्या पाथो हि ष्मा वृषणाव् अन्तिदेवम् ॥ RV_1,180.08a युवां चिद् धि ष्माश्विनाव् अनु द्यून् विरुद्रस्य प्रस्रवणस्य सातौ । RV_1,180.08c अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत् सहस्रैः ॥ RV_1,180.09a प्र यद् वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता । RV_1,180.09c धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥ RV_1,180.10a तं वां रथं वयम् अद्या हुवेम स्तोमैर् अश्विना सुविताय नव्यम् । RV_1,180.10c अरिष्टनेमिम् परि द्याम् इयानं विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,181.01a कद् उ प्रेष्टाव् इषां रयीणाम् अध्वर्यन्ता यद् उन्निनीथो अपाम् । RV_1,181.01c अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥ RV_1,181.02a आ वाम् अश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः । RV_1,181.02c मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥ RV_1,181.03a आ वां रथो ऽवनिर् न प्रवत्वान् सृप्रवन्धुरः सुविताय गम्याः । RV_1,181.03c वृष्ण स्थातारा मनसो जवीयान् अहम्पूर्वो यजतो धिष्ण्या यः ॥ RV_1,181.04a इहेह जाता सम् अवावशीताम् अरेपसा तन्वा नामभिः स्वैः । RV_1,181.04c जिष्णुर् वाम् अन्यः सुमखस्य सूरिर् दिवो अन्यः सुभगः पुत्र ऊहे ॥ RV_1,181.05a प्र वां निचेरुः ककुहो वशां अनु पिशङ्गरूपः सदनानि गम्याः । RV_1,181.05c हरी अन्यस्य पीपयन्त वाजैर् मथ्रा रजांस्य् अश्विना वि घोषैः ॥ RV_1,181.06a प्र वां शरद्वान् वृषभो न निष्षाट् पूर्वीर् इषश् चरति मध्व इष्णन् । RV_1,181.06c एवैर् अन्यस्य पीपयन्त वाजैर् वेषन्तीर् ऊर्ध्वा नद्यो न आगुः ॥ RV_1,181.07a असर्जि वां स्थविरा वेधसा गीर् बाळ्हे अश्विना त्रेधा क्षरन्ती । RV_1,181.07c उपस्तुताव् अवतं नाधमानं यामन्न् अयामञ् छृणुतं हवम् मे ॥ RV_1,181.08a उत स्या वां रुशतो वप्ससो गीस् त्रिबर्हिषि सदसि पिन्वते नॄन् । RV_1,181.08c वृषा वाम् मेघो वृषणा पीपाय गोर् न सेके मनुषो दशस्यन् ॥ RV_1,181.09a युवाम् पूषेवाश्विना पुरन्धिर् अग्निम् उषां न जरते हविष्मान् । RV_1,181.09c हुवे यद् वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,182.01a अभूद् इदं वयुनम् ओ षु भूषता रथो वृषण्वान् मदता मनीषिणः । RV_1,182.01c धियञ्जिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥ RV_1,182.02a इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा । RV_1,182.02c पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसम् उप याथो अश्विना ॥ RV_1,182.03a किम् अत्र दस्रा कृणुथः किम् आसाथे जनो यः कश् चिद् अहविर् महीयते । RV_1,182.03c अति क्रमिष्टं जुरतम् पणेर् असुं ज्योतिर् विप्राय कृणुतं वचस्यवे ॥ RV_1,182.04a जम्भयतम् अभितो रायतः शुनो हतम् मृधो विदथुस् तान्य् अश्विना । RV_1,182.04c वाचं-वाचं जरितू रत्निनीं कृतम् उभा शंसं नासत्यावतम् मम ॥ RV_1,182.05a युवम् एतं चक्रथुः सिन्धुषु प्लवम् आत्मन्वन्तम् पक्षिणं तउग्र्याय कम् । RV_1,182.05c येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥ RV_1,182.06a अवविद्धं तउग्र्यम् अप्स्व् अन्तर् अनारम्भणे तमसि प्रविद्धम् । RV_1,182.06c चतस्रो नावो जठलस्य जुष्टा उद् अश्विभ्याम् इषिताः पारयन्ति ॥ RV_1,182.07a कः स्विद् वृक्षो निष्ठितो मध्ये अर्णसो यं तउग्र्यो नाधितः पर्यषस्वजत् । RV_1,182.07c पर्णा मृगस्य पतरोर् इवारभ उद् अश्विना ऊहथुः श्रोमताय कम् ॥ RV_1,182.08a तद् वां नरा नासत्याव् अनु ष्याद् यद् वाम् मानास उचथम् अवोचन् । RV_1,182.08c अस्माद् अद्य सदसः सोम्याद् आ विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,183.01a तं युञ्जाथाम् मनसो यो जवीयान् त्रिवन्धुरो वृषणा यस् त्रिचक्रः । RV_1,183.01c येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर् न पर्णैः ॥ RV_1,183.02a सुवृद् रथो वर्तते यन्न् अभि क्षां यत् तिष्ठथः क्रतुमन्तानु पृक्षे । RV_1,183.02c वपुर् वपुष्या सचताम् इयं गीर् दिवो दुहित्रोषसा सचेथे ॥ RV_1,183.03a आ तिष्ठतं सुवृतं यो रथो वाम् अनु व्रतानि वर्तते हविष्मान् । RV_1,183.03c येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ॥ RV_1,183.04a मा वां वृको मा वृकीर् आ दधर्षीन् मा परि वर्क्तम् उत माति धक्तम् । RV_1,183.04c अयं वाम् भागो निहित इयं गीर् दस्राव् इमे वां निधयो मधूनाम् ॥ RV_1,183.05a युवां गोतमः पुरुमीळ्हो अत्रिर् दस्रा हवते ऽवसे हविष्मान् । RV_1,183.05c दिशं न दिष्टाम् ऋजूयेव यन्ता मे हवं नासत्योप यातम् ॥ RV_1,183.06a अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि । RV_1,183.06c एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,184.01a ता वाम् अद्य ताव् अपरं हुवेमोच्छन्त्याम् उषसि वह्निर् उक्थैः । RV_1,184.01c नासत्या कुह चित् सन्ताव् अर्यो दिवो नपाता सुदास्तराय ॥ RV_1,184.02a अस्मे ऊ षु वृषणा मादयेथाम् उत् पणींर् हतम् ऊर्म्या मदन्ता । RV_1,184.02c श्रुतम् मे अच्छोक्तिभिर् मतीनाम् एष्टा नरा निचेतारा च कर्णैः ॥ RV_1,184.03a श्रिये पूषन्न् इषुकृतेव देवा नासत्या वहतुं सूर्यायाः । RV_1,184.03c वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥ RV_1,184.04a अस्मे सा वाम् माध्वी रातिर् अस्तु स्तोमं हिनोतम् मान्यस्य कारोः । RV_1,184.04c अनु यद् वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥ RV_1,184.05a एष वां स्तोमो अश्विनाव् अकारि मानेभिर् मघवाना सुवृक्ति । RV_1,184.05c यातं वर्तिस् तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥ RV_1,184.06a अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि । RV_1,184.06c एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,185.01a कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद । RV_1,185.01c विश्वं त्मना बिभृतो यद् ध नाम वि वर्तेते अहनी चक्रियेव ॥ RV_1,185.02a भूरिं द्वे अचरन्ती चरन्तम् पद्वन्तं गर्भम् अपदी दधाते । RV_1,185.02c नित्यं न सूनुम् पित्रोर् उपस्थे द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.03a अनेहो दात्रम् अदितेर् अनर्वं हुवे स्वर्वद् अवधं नमस्वत् । RV_1,185.03c तद् रोदसी जनयतं जरित्रे द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.04a अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे । RV_1,185.04c उभे देवानाम् उभयेभिर् अह्नां द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.05a संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोर् उपस्थे । RV_1,185.05c अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.06a उर्वी सद्मनी बृहती ऋतेन हुवे देवानाम् अवसा जनित्री । RV_1,185.06c दधाते ये अमृतं सुप्रतीके द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.07a उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् । RV_1,185.07c दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.08a देवान् वा यच् चकृमा कच् चिद् आगः सखायं वा सदम् इज् जास्पतिं वा । RV_1,185.08c इयं धीर् भूया अवयानम् एषां द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥ RV_1,185.09a उभा शंसा नर्या माम् अविष्टाम् उभे माम् ऊती अवसा सचेताम् । RV_1,185.09c भूरि चिद् अर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥ RV_1,185.10a ऋतं दिवे तद् अवोचम् पृथिव्या अभिश्रावाय प्रथमं सुमेधाः । RV_1,185.10c पाताम् अवद्याद् दुरिताद् अभीके पिता माता च रक्षताम् अवोभिः ॥ RV_1,185.11a इदं द्यावापृथिवी सत्यम् अस्तु पितर् मातर् यद् इहोपब्रुवे वाम् । RV_1,185.11c भूतं देवानाम् अवमे अवोभिर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,186.01a आ न इळाभिर् विदथे सुशस्ति विश्वानरः सविता देव एतु । RV_1,186.01c अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा ॥ RV_1,186.02a आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः । RV_1,186.02c भुवन् यथा नो विश्वे वृधासः करन् सुषाहा विथुरं न शवः ॥ RV_1,186.03a प्रेष्ठं वो अतिथिं गृणीषे ऽग्निं शस्तिभिस् तुर्वणिः सजोषाः । RV_1,186.03c असद् यथा नो वरुणः सुकीर्तिर् इषश् च पर्षद् अरिगूर्तः सूरिः ॥ RV_1,186.04a उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः । RV_1,186.04c समाने अहन् विमिमानो अर्कं विषुरूपे पयसि सस्मिन्न् ऊधन् ॥ RV_1,186.05a उत नो ऽहिर् बुध्न्यो मयस् कः शिशुं न पिप्युषीव वेति सिन्धुः । RV_1,186.05c येन नपातम् अपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥ RV_1,186.06a उत न ईं त्वष्टा गन्त्व् अच्छा स्मत् सूरिभिर् अभिपित्वे सजोषाः । RV_1,186.06c आ वृत्रहेन्द्रश् चर्षणिप्रास् तुविष्टमो नरां न इह गम्याः ॥ RV_1,186.07a उत न ईम् मतयो ऽश्वयोगाः शिशुं न गावस् तरुणं रिहन्ति । RV_1,186.07c तम् ईं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥ RV_1,186.08a उत न ईम् मरुतो वृद्धसेनाः स्मद् रोदसी समनसः सदन्तु । RV_1,186.08c पृषदश्वासो ऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥ RV_1,186.09a प्र नु यद् एषाम् महिना चिकित्रे प्र युञ्जते प्रयुजस् ते सुवृक्ति । RV_1,186.09c अध यद् एषां सुदिने न शरुर् विश्वम् एरिणम् प्रुषायन्त सेनाः ॥ RV_1,186.10a प्रो अश्विनाव् अवसे कृणुध्वम् प्र पूषणं स्वतवसो हि सन्ति । RV_1,186.10c अद्वेषो विष्णुर् वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥ RV_1,186.11a इयं सा वो अस्मे दीधितिर् यजत्रा अपिप्राणी च सदनी च भूयाः । RV_1,186.11c नि या देवेषु यतते वसूयुर् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,187.01a पितुं नु स्तोषम् महो धर्माणं तविषीम् । RV_1,187.01c यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ॥ RV_1,187.02a स्वादो पितो मधो पितो वयं त्वा ववृमहे । RV_1,187.02c अस्माकम् अविता भव ॥ RV_1,187.03a उप नः पितव् आ चर शिवः शिवाभिर् ऊतिभिः । RV_1,187.03c मयोभुर् अद्विषेण्यः सखा सुशेवो अद्वयाः ॥ RV_1,187.04a तव त्ये पितो रसा रजांस्य् अनु विष्ठिताः । RV_1,187.04c दिवि वाता इव श्रिताः ॥ RV_1,187.05a तव त्ये पितो ददतस् तव स्वादिष्ठ ते पितो । RV_1,187.05c प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥ RV_1,187.06a त्वे पितो महानां देवानाम् मनो हितम् । RV_1,187.06c अकारि चारु केतुना तवाहिम् अवसावधीत् ॥ RV_1,187.07a यद् अदो पितो अजगन् विवस्व पर्वतानाम् । RV_1,187.07c अत्रा चिन् नो मधो पितो ऽरम् भक्षाय गम्याः ॥ RV_1,187.08a यद् अपाम् ओषधीनाम् परिंशम् आरिशामहे । RV_1,187.08c वातापे पीव इद् भव ॥ RV_1,187.09a यत् ते सोम गवाशिरो यवाशिरो भजामहे । RV_1,187.09c वातापे पीव इद् भव ॥ RV_1,187.10a करम्भ ओषधे भव पीवो वृक्क उदारथिः । RV_1,187.10c वातापे पीव इद् भव ॥ RV_1,187.11a तं त्वा वयम् पितो वचोभिर् गावो न हव्या सुषूदिम । RV_1,187.11c देवेभ्यस् त्वा सधमादम् अस्मभ्यं त्वा सधमादम् ॥ RV_1,188.01a समिद्धो अद्य राजसि देवो देवैः सहस्रजित् । RV_1,188.01c दूतो हव्या कविर् वह ॥ RV_1,188.02a तनूनपाद् ऋतं यते मध्वा यज्ञः सम् अज्यते । RV_1,188.02c दधत् सहस्रिणीर् इषः ॥ RV_1,188.03a आजुह्वानो न ईड्यो देवां आ वक्षि यज्ञियान् । RV_1,188.03c अग्ने सहस्रसा असि ॥ RV_1,188.04a प्राचीनम् बर्हिर् ओजसा सहस्रवीरम् अस्तृणन् । RV_1,188.04c यत्रादित्या विराजथ ॥ RV_1,188.05a विराट् सम्राड् विभ्वीः प्रभ्वीर् बह्वीश् च भूयसीश् च याः । RV_1,188.05c दुरो घृतान्य् अक्षरन् ॥ RV_1,188.06a सुरुक्मे हि सुपेशसाधि श्रिया विराजतः । RV_1,188.06c उषासाव् एह सीदताम् ॥ RV_1,188.07a प्रथमा हि सुवाचसा होतारा दैव्या कवी । RV_1,188.07c यज्ञं नो यक्षताम् इमम् ॥ RV_1,188.08a भारतीळे सरस्वति या वः सर्वा उपब्रुवे । RV_1,188.08c ता नश् चोदयत श्रिये ॥ RV_1,188.09a त्वष्टा रूपाणि हि प्रभुः पशून् विश्वान् समानजे । RV_1,188.09c तेषां न स्फातिम् आ यज ॥ RV_1,188.10a उप त्मन्या वनस्पते पाथो देवेभ्यः सृज । RV_1,188.10c अग्निर् हव्यानि सिष्वदत् ॥ RV_1,188.11a पुरोगा अग्निर् देवानां गायत्रेण सम् अज्यते । RV_1,188.11c स्वाहाकृतीषु रोचते ॥ RV_1,189.01a अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । RV_1,189.01c युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमौक्तिं विधेम ॥ RV_1,189.02a अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिर् अति दुर्गाणि विश्वा । RV_1,189.02c पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥ RV_1,189.03a अग्ने त्वम् अस्मद् युयोध्य् अमीवा अनग्नित्रा अभ्य् अमन्त कृष्टीः । RV_1,189.03c पुनर् अस्मभ्यं सुविताय देव क्षां विश्वेभिर् अमृतेभिर् यजत्र ॥ RV_1,189.04a पाहि नो अग्ने पायुभिर् अजस्रैर् उत प्रिये सदन आ शुशुक्वान् । RV_1,189.04c मा ते भयं जरितारं यविष्ठ नूनं विदन् मापरं सहस्वः ॥ RV_1,189.05a मा नो अग्ने ऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै । RV_1,189.05c मा दत्वते दशते मादते नो मा रीषते सहसावन् परा दाः ॥ RV_1,189.06a वि घ त्वावां ऋतजात यंसद् गृणानो अग्ने तन्वे वरूथम् । RV_1,189.06c विश्वाद् रिरिक्षोर् उत वा निनित्सोर् अभिह्रुताम् असि हि देव विष्पट् ॥ RV_1,189.07a त्वं तां अग्न उभयान् वि विद्वान् वेषि प्रपित्वे मनुषो यजत्र । RV_1,189.07c अभिपित्वे मनवे शास्यो भूर् मर्मृजेन्य उशिग्भिर् नाक्रः ॥ RV_1,189.08a अवोचाम निवचनान्य् अस्मिन् मानस्य सूनुः सहसाने अग्नौ । RV_1,189.08c वयं सहस्रम् ऋषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,190.01a अनर्वाणं वृषभम् मन्द्रजिह्वम् बृहस्पतिं वर्धया नव्यम् अर्कैः । RV_1,190.01c गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥ RV_1,190.02a तम् ऋत्विया उप वाचः सचन्ते सर्गो न यो देवयताम् असर्जि । RV_1,190.02c बृहस्पतिः स ह्य् अञ्जो वरांसि विभ्वाभवत् सम् ऋते मातरिश्वा ॥ RV_1,190.03a उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत् सवितेव प्र बाहू । RV_1,190.03c अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस् तुविष्मान् ॥ RV_1,190.04a अस्य श्लोको दिवीयते पृथिव्याम् अत्यो न यंसद् यक्षभृद् विचेताः । RV_1,190.04c मृगाणां न हेतयो यन्ति चेमा बृहस्पतेर् अहिमायां अभि द्यून् ॥ RV_1,190.05a ये त्वा देवोस्रिकम् मन्यमानाः पापा भद्रम् उपजीवन्ति पज्राः । RV_1,190.05c न दूढ्ये अनु ददासि वामम् बृहस्पते चयस इत् पियारुम् ॥ RV_1,190.06a सुप्रइतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः । RV_1,190.06c अनर्वाणो अभि ये चक्षते नो ऽपीवृता अपोर्णुवन्तो अस्थुः ॥ RV_1,190.07a सं यं स्तुभो ऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः । RV_1,190.07c स विद्वां उभयं चष्टे अन्तर् बृहस्पतिस् तर आपश् च गृध्रः ॥ RV_1,190.08a एवा महस् तुविजातस् तुविष्मान् बृहस्पतिर् वृषभो धायि देवः । RV_1,190.08c स न स्तुतो वीरवद् धातु गोमद् विद्यामेषं वृजनं जीरदानुम् ॥ RV_1,191.01a कङ्कतो न कङ्कतो ऽथो सतीनकङ्कतः । RV_1,191.01c द्वाव् इति प्लुषी इति न्य् अदृष्टा अलिप्सत ॥ RV_1,191.02a अदृष्टान् हन्त्य् आयत्य् अथो हन्ति परायती । RV_1,191.02c अथो अवघ्नती हन्त्य् अथो पिनष्टि पिंषती ॥ RV_1,191.03a शरासः कुशरासो दर्भासः सैर्या उत । RV_1,191.03c मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्य् अलिप्सत ॥ RV_1,191.04a नि गावो गोष्ठे असदन् नि मृगासो अविक्षत । RV_1,191.04c नि केतवो जनानां न्य् अदृष्टा अलिप्सत ॥ RV_1,191.05a एत उ त्ये प्रत्य् अदृश्रन् प्रदोषं तस्करा इव । RV_1,191.05c अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥ RV_1,191.06a द्यौर् वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा । RV_1,191.06c अदृष्टा विश्वदृष्टास् तिष्ठतेलयता सु कम् ॥ RV_1,191.07a ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः । RV_1,191.07c अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥ RV_1,191.08a उत् पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टहा । RV_1,191.08c अदृष्टान् सर्व्ठजम्भयन् सर्वाश् च यातुधान्यः ॥ RV_1,191.09a उद् अपप्तद् असौ सूर्यः पुरु विश्वानि जूर्वन् । RV_1,191.09c आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥ RV_1,191.10a सूर्ये विषम् आ सजामि दृतिं सुरावतो गृहे । RV_1,191.10c सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.11a इयत्तिका शकुन्तिका सका जघास ते विषम् । RV_1,191.11c सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.12a त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यम् अक्षन् । RV_1,191.12c ताश् चिन् नु न मरन्ति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.13a नवानां नवतीनां विषस्य रोपुषीणाम् । RV_1,191.13c सर्वासाम् अग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥ RV_1,191.14a त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः । RV_1,191.14c तास् ते विषं वि जभ्रिर उदकं कुम्भिनीर् इव ॥ RV_1,191.15a इयत्तकः कुषुम्भकस् तकम् भिनद्म्य् अश्मना । RV_1,191.15c ततो विषम् प्र वावृते पराचीर् अनु संवतः ॥ RV_1,191.16a कुषुम्भकस् तद् अब्रवीद् गिरेः प्रवर्तमानकः । RV_1,191.16c वृश्चिकस्यारसं विषम् अरसं वृश्चिक ते विषम् ॥ _____________________________________________________________ ऋग्वेद 2 RV_2,001.01a त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि । RV_2,001.01c त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥ RV_2,001.02a तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः । RV_2,001.02c तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ॥ RV_2,001.03a त्वम् अग्न इन्द्रो वृषभः सताम् असि त्वं विष्णुर् उरुगायो नमस्यः । RV_2,001.03c त्वम् ब्रह्मा रयिविद् ब्रह्मणस् पते त्वं विधर्तः सचसे पुरन्ध्या ॥ RV_2,001.04a त्वम् अग्ने राजा वरुणो धृतव्रतस् त्वम् मित्रो भवसि दस्म ईड्यः । RV_2,001.04c त्वम् अर्यमा सत्पतिर् यस्य सम्भुजं त्वम् अंशो विदथे देव भाजयुः ॥ RV_2,001.05a त्वम् अग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् । RV_2,001.05c त्वम् आशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥ RV_2,001.06a त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वं शर्धो मारुतम् पृक्ष ईशिषे । RV_2,001.06c त्वं वातैर् अरुणैर् यासि शङ्गयस् त्वम् पूषा विधतः पासि नु त्मना ॥ RV_2,001.07a त्वम् अग्ने द्रविणोदा अरङ्कृते त्वं देवः सविता रत्नधा असि । RV_2,001.07c त्वम् भगो नृपते वस्व ईशिषे त्वम् पायुर् दमे यस् ते ऽविधत् ॥ RV_2,001.08a त्वाम् अग्ने दम आ विश्पतिं विशस् त्वां राजानं सुविदत्रम् ऋञ्जते । RV_2,001.08c त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥ RV_2,001.09a त्वाम् अग्ने पितरम् इष्टिभिर् नरस् त्वाम् भ्रात्राय शम्या तनूरुचम् । RV_2,001.09c त्वम् पुत्रो भवसि यस् ते ऽविधत् त्वं सखा सुशेवः पास्य् आधृषः ॥ RV_2,001.10a त्वम् अग्न ऋभुर् आके नमस्यस् त्वं वाजस्य क्षुमतो राय ईशिषे । RV_2,001.10c त्वं वि भास्य् अनु दक्षि दावने त्वं विशिक्षुर् असि यज्ञम् आतनिः ॥ RV_2,001.11a त्वम् अग्ने अदितिर् देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा । RV_2,001.11c त्वम् इळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥ RV_2,001.12a त्वम् अग्ने सुभृत उत्तमं वयस् तव स्पार्हे वर्ण आ संदृशि श्रियः । RV_2,001.12c त्वं वाजः प्रतरणो बृहन्न् असि त्वं रयिर् बहुलो विश्वतस् पृथुः ॥ RV_2,001.13a त्वाम् अग्न आदित्यास आस्यं त्वां जिह्वां शुचयश् चक्रिरे कवे । RV_2,001.13c त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविर् अदन्त्य् आहुतम् ॥ RV_2,001.14a त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविर् अदन्त्य् आहुतम् । RV_2,001.14c त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥ RV_2,001.15a त्वं तान् सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे । RV_2,001.15c पृक्षो यद् अत्र महिना वि ते भुवद् अनु द्यावापृथिवी रोदसी उभे ॥ RV_2,001.16a ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः । RV_2,001.16c अस्म्ठच तांश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ॥ RV_2,002.01a यज्ञेन वर्धत जातवेदसम् अग्निं यजध्वं हविषा तना गिरा । RV_2,002.01c समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥ RV_2,002.02a अभि त्वा नक्तीर् उषसो ववाशिरे ऽग्ने वत्सं न स्वसरेषु धेनवः । RV_2,002.02c दिव इवेद् अरतिर् मानुषा युगा क्षपो भासि पुरुवार संयतः ॥ RV_2,002.03a तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योर् अरतिं न्य् एरिरे । RV_2,002.03c रथम् इव वेद्यं शुक्रशोचिषम् अग्निम् मित्रं न क्षितिषु प्रशंस्यम् ॥ RV_2,002.04a तम् उक्षमाणं रजसि स्व आ दमे चन्द्रम् इव सुरुचं ह्वार आ दधुः । RV_2,002.04c पृश्न्याः पतरं चितयन्तम् अक्षभिः पाथो न पायुं जनसी उभे अनु ॥ RV_2,002.05a स होता विश्वम् परि भूत्व् अध्वरं तम् उ हव्यैर् मनुष ऋञ्जते गिरा । RV_2,002.05c हिरिशिप्रो वृधसानासु जर्भुरद् द्यौर् न स्तृभिश् चितयद् रोदसी अनु ॥ RV_2,002.06a स नो रेवत् समिधानः स्वस्तये संददस्वान् रयिम् अस्मासु दीदिहि । RV_2,002.06c आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥ RV_2,002.07a दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि । RV_2,002.07c प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर् ण शुक्रम् उषसो वि दिद्युतः ॥ RV_2,002.08a स इधान उषसो राम्या अनु स्वर् ण दीदेद् अरुषेण भानुना । RV_2,002.08c होत्राभिर् अग्निर् मनुषः स्वध्वरो राजा विशाम् अतिथिश् चारुर् आयवे ॥ RV_2,002.09a एवा नो अग्ने अमृतेषु पूर्व्य धीष् पीपाय बृहद्दिवेषु मानुषा । RV_2,002.09c दुहाना धेनुर् वृजनेषु कारवे त्मना शतिनम् पुरुरूपम् इषणि ॥ RV_2,002.10a वयम् अग्ने अर्वता वा सुवीर्यम् ब्रह्मणा वा चितयेमा जनां अति । RV_2,002.10c अस्माकं द्युम्नम् अधि पञ्च कृष्टिषूच्चा स्वर् ण शुशुचीत दुष्टरम् ॥ RV_2,002.11a स नो बोधि सहस्य प्रशंस्यो यस्मिन् सुजाता इषयन्त सूरयः । RV_2,002.11c यम् अग्ने यज्ञम् उपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥ RV_2,002.12a उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश् च शर्मणि । RV_2,002.12c वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥ RV_2,002.13a ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः । RV_2,002.13c अस्म्ठच तांश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ॥ RV_2,003.01a समिद्धो अग्निर् निहितः पृथिव्याम् प्रत्यङ् विश्वानि भुवनान्य् अस्थात् । RV_2,003.01c होता पावकः प्रदिवः सुमेधा देवो देवान् यजत्व् अग्निर् अर्हन् ॥ RV_2,003.02a नराशंसः प्रति धामान्य् अञ्जन् तिस्रो दिवः प्रति मह्ना स्वर्चिः । RV_2,003.02c घृतप्रुषा मनसा हव्यम् उन्दन् मूर्धन् यज्ञस्य सम् अनक्तु देवान् ॥ RV_2,003.03a ईळितो अग्ने मनसा नो अर्हन् देवान् यक्षि मानुषात् पूर्वो अद्य । RV_2,003.03c स आ वह मरुतां शर्धो अच्युतम् इन्द्रं नरो बर्हिषदं यजध्वम् ॥ RV_2,003.04a देव बर्हिर् वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्य् अस्याम् । RV_2,003.04c घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥ RV_2,003.05a वि श्रयन्ताम् उर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः । RV_2,003.05c व्यचस्वतीर् वि प्रथन्ताम् अजुर्या वर्णम् पुनाना यशसं सुवीरम् ॥ RV_2,003.06a साध्व् अपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते । RV_2,003.06c तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥ RV_2,003.07a दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः सम् ऋचा वपुष्टरा । RV_2,003.07c देवान् यजन्ताव् ऋतुथा सम् अञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥ RV_2,003.08a सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः । RV_2,003.08c तिस्रो देवीः स्वधया बर्हिर् एदम् अच्छिद्रम् पान्तु शरणं निषद्य ॥ RV_2,003.09a पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । RV_2,003.09c प्रजां त्वष्टा वि ष्यतु नाभिम् अस्मे अथा देवानाम् अप्य् एतु पाथः ॥ RV_2,003.10a वनस्पतिर् अवसृजन्न् उप स्थाद् अग्निर् हविः सूदयाति प्र धीभिः । RV_2,003.10c त्रिधा समक्तं नयतु प्रजानन् देवेभ्यो दैव्यः शमितोप हव्यम् ॥ RV_2,003.11a घृतम् मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् v अस्य धाम । RV_2,003.11c अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥ RV_2,004.01a हुवे वः सुद्योत्मानं सुवृक्तिं विशाम् अग्निम् अतिथिं सुप्रयसम् । RV_2,004.01c मित्र इव यो दिधिषाय्यो भूद् देव आदेवे जने जातवेदाः ॥ RV_2,004.02a इमं विधन्तो अपां सधस्थे द्वितादधुर् भृगवो विक्ष्व् आयोः । RV_2,004.02c एष विश्वान्य् अभ्य् अस्तु भूमा देवानाम् अग्निर् अरतिर् जीराश्वः ॥ RV_2,004.03a अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् । RV_2,004.03c स दीदयद् उशतीर् ऊर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥ RV_2,004.04a अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिर् अस्य हियानस्य दक्षोः । RV_2,004.04c वि यो भरिभ्रद् ओषधीषु जिह्वाम् अत्यो न रथ्यो दोधवीति वारान् ॥ RV_2,004.05a आ यन् मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् । RV_2,004.05c स चित्रेण चिकिते रंसु भासा जुजुर्वां यो मुहुर् आ युवा भूत् ॥ RV_2,004.06a आ यो वना तातृषाणो न भाति वार् ण पथा रथ्येव स्वानीत् । RV_2,004.06c कृष्णाध्वा तपू रण्वश् चिकेत द्यौर् इव स्मयमानो नभोभिः ॥ RV_2,004.07a स यो व्य् अस्थाद् अभि दक्षद् उर्वीम् पशुर् नैति स्वयुर् अगोपाः । RV_2,004.07c अग्निः शोचिष्मां अतसान्य् उष्णन् कृष्णव्यथिर् अस्वदयन् न भूम ॥ RV_2,004.08a नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि । RV_2,004.08c अस्मे अग्ने संयद्वीरम् बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥ RV_2,004.09a त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपरां अभि ष्युः । RV_2,004.09c सुवीरासो अभिमातिषाहः स्मत् सूरिभ्यो गृणते तद् वयो धाः ॥ RV_2,005.01a होताजनिष्ट चेतनः पिता पितृभ्य ऊतये । RV_2,005.01c प्रयक्षञ् जेन्यं वसु शकेम वाजिनो यमम् ॥ RV_2,005.02a आ यस्मिन् सप्त रश्मयस् तता यज्ञस्य नेतरि । RV_2,005.02c मनुष्वद् दैव्यम् अष्टमम् पोता विश्वं तद् इन्वति ॥ RV_2,005.03a दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् । RV_2,005.03c परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत् ॥ RV_2,005.04a साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि । RV_2,005.04c विद्वां अस्य व्रता ध्रुवा वया इवानु रोहते ॥ RV_2,005.05a ता अस्य वर्णम् आयुवो नेष्टुः सचन्त धेनवः । RV_2,005.05c कुवित् तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥ RV_2,005.06a यदी मातुर् उप स्वसा घृतम् भरन्त्य् अस्थित । RV_2,005.06c तासाम् अध्वर्युर् आगतौ यवो वृष्टीव मोदते ॥ RV_2,005.07a स्वः स्वाय धायसे कृणुताम् ऋत्विग् ऋत्विजम् । RV_2,005.07c स्तोमं यज्ञं चाद् अरं वनेमा ररिमा वयम् ॥ RV_2,005.08a यथा विद्वां अरं करद् विश्वेभ्यो यजतेभ्यः । RV_2,005.08c अयम् अग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥ RV_2,006.01a इमाम् मे अग्ने समिधम् इमाम् उपसदं वनेः । RV_2,006.01c इमा उ षु श्रुधी गिरः ॥ RV_2,006.02a अया ते अग्ने विधेमोर्जो नपाद् अश्वमिष्टे । RV_2,006.02c एना सूक्तेन सुजात ॥ RV_2,006.03a तं त्वा गीर्भिर् गिर्वणसं द्रविणस्युं द्रविणोदः । RV_2,006.03c सपर्येम सपर्यवः ॥ RV_2,006.04a स बोधि सूरिर् मघवा वसुपते वसुदावन् । RV_2,006.04c युयोध्य् अस्मद् द्वेषांसि ॥ RV_2,006.05a स नो वृष्टिं दिवस् परि स नो वाजम् अनर्वाणम् । RV_2,006.05c स नः सहस्रिणीर् इषः ॥ RV_2,006.06a ईळानायावस्यवे यविष्ठ दूत नो गिरा । RV_2,006.06c यजिष्ठ होतर् आ गहि ॥ RV_2,006.07a अन्तर् ह्य् अग्न ईयसे विद्व्ठजन्मोभया कवे । RV_2,006.07c दूतो जन्येव मित्र्यः ॥ RV_2,006.08a स विद्वां आ च पिप्रयो यक्षि चिकित्व आनुषक् । RV_2,006.08c आ चास्मिन् सत्सि बर्हिषि ॥ RV_2,007.01a श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आ भर । RV_2,007.01c वसो पुरुस्पृहं रयिम् ॥ RV_2,007.02a मा नो अरातिर् ईशत देवस्य मर्त्यस्य च । RV_2,007.02c पर्षि तस्या उत द्विषः ॥ RV_2,007.03a विश्वा उत त्वया वयं धारा उदन्या इव । RV_2,007.03c अति गाहेमहि द्विषः ॥ RV_2,007.04a शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे । RV_2,007.04c त्वं घृतेभिर् आहुतः ॥ RV_2,007.05a त्वं नो असि भारताग्ने वशाभिर् उक्षभिः । RV_2,007.05c अष्टापदीभिर् आहुतः ॥ RV_2,007.06a द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । RV_2,007.06c सहसस् पुत्रो अद्भुतः ॥ RV_2,008.01a वाजयन्न् इव नू रथान् योगां अग्नेर् उप स्तुहि । RV_2,008.01c यशस्तमस्य मीळ्हुषः ॥ RV_2,008.02a यः सुनीथो ददाशुषे ऽजुर्यो जरयन्न् अरिम् । RV_2,008.02c चारुप्रतीक आहुतः ॥ RV_2,008.03a य उ श्रिया दमेष्व् आ दोषोषसि प्रशस्यते । RV_2,008.03c यस्य व्रतं न मीयते ॥ RV_2,008.04a आ यः स्वर् ण भानुना चित्रो विभात्य् अर्चिषा । RV_2,008.04c अञ्जानो अजरैर् अभि ॥ RV_2,008.05a अत्रिम् अनु स्वराज्यम् अग्निम् उक्थानि वावृधुः । RV_2,008.05c विश्वा अधि श्रियो दधे ॥ RV_2,008.06a अग्नेर् इन्द्रस्य सोमस्य देवानाम् ऊतिभिर् वयम् । RV_2,008.06c अरिष्यन्तः सचेमह्य् अभि ष्याम पृतन्यतः ॥ RV_2,009.01a नि होता होतृषदने विदानस् त्वेषो दीदिवां असदत् सुदक्षः । RV_2,009.01c अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥ RV_2,009.02a त्वं दूतस् त्वम् उ नः परस्पास् त्वं वस्य आ वृषभ प्रणेता । RV_2,009.02c अग्ने तोकस्य नस् तने तनूनाम् अप्रयुच्छन् दीद्यद् बोधि गोपाः ॥ RV_2,009.03a विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे । RV_2,009.03c यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवींषि जुहुरे समिद्धे ॥ RV_2,009.04a अग्ने यजस्व हविषा यजीय्ठछ्रुष्टी देष्णम् अभि गृणीहि राधः । RV_2,009.04c त्वं ह्य् असि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥ RV_2,009.05a उभयं ते न क्षीयते वसव्यं दिवे-दिवे जायमानस्य दस्म । RV_2,009.05c कृधि क्षुमन्तं जरितारम् अग्ने कृधि पतिं स्वपत्यस्य रायः ॥ RV_2,009.06a सैनानीकेन सुविदत्रो अस्मे यष्टा देवां आयजिष्ठः स्वस्ति । RV_2,009.06c अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥ RV_2,010.01a जोहूत्रो अग्निः प्रथमः पितेवेळस् पदे मनुषा यत् समिद्धः । RV_2,010.01c श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥ RV_2,010.02a श्रूया अग्निश् चित्रभानुर् हवम् मे विश्वाभिर् गीर्भिर् अमृतो विचेताः । RV_2,010.02c श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥ RV_2,010.03a उत्तानायाम् अजनयन् सुषूतम् भुवद् अग्निः पुरुपेशासु गर्भः । RV_2,010.03c शिरिणायां चिद् अक्तुना महोभिर् अपरीवृतो वसति प्रचेताः ॥ RV_2,010.04a जिघर्म्य् अग्निं हविषा घृतेन प्रतिक्षियन्तम् भुवनानि विश्वा । RV_2,010.04c पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम् ॥ RV_2,010.05a आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत । RV_2,010.05c मर्यश्री स्पृहयद्वर्णो अग्निर् नाभिमृशे तन्वा जर्भुराणः ॥ RV_2,010.06a ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद् वदेम । RV_2,010.06c अनूनम् अग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥ RV_2,011.01a श्रुधी हवम् इन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् । RV_2,011.01c इमा हि त्वाम् ऊर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥ RV_2,011.02a सृजो महीर् इन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः । RV_2,011.02c अमर्त्यं चिद् दासम् मन्यमानम् अवाभिनद् उक्थैर् वावृधानः ॥ RV_2,011.03a उक्थेष्व् इन् नु शूर येषु चाकन् स्तोमेष्व् इन्द्र रुद्रियेषु च । RV_2,011.03c तुभ्येद् एता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥ RV_2,011.04a शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रम् बाह्वोर् दधानाः । RV_2,011.04c शुभ्रस् त्वम् इन्द्र वावृधानो अस्मे दासीर् विशः सूर्येण सह्याः ॥ RV_2,011.05a गुहा हितं गुह्यं गूळ्हम् अप्स्व् अपीवृतम् मायिनं क्षियन्तम् । RV_2,011.05c उतो अपो द्यां तस्तभ्वांसम् अहन्न् अहिं शूर वीर्येण ॥ RV_2,011.06a स्तवा नु त इन्द्र पूर्व्या महान्य् उत स्तवाम नूतना कृतानि । RV_2,011.06c स्तवा वज्रम् बाह्वोर् उशन्तं स्तवा हरी सूर्यस्य केतू ॥ RV_2,011.07a हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारम् अस्वार्ष्टाम् । RV_2,011.07c वि समना भूमिर् अप्रथिष्टारंस्त पर्वतश् चित् सरिष्यन् ॥ RV_2,011.08a नि पर्वतः साद्य् अप्रयुच्छन् सम् मातृभिर् वावशानो अक्रान् । RV_2,011.08c दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिम् पप्रथन् नि ॥ RV_2,011.09a इन्द्रो महां सिन्धुम् आशयानम् मायाविनं वृत्रम् अस्फुरन् निः । RV_2,011.09c अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥ RV_2,011.10a अरोरवीद् वृष्णो अस्य वज्रो ऽमानुषं यन् मानुषो निजूर्वात् । RV_2,011.10c नि मायिनो दानवस्य माया अपादयत् पपिवान् सुतस्य ॥ RV_2,011.11a पिबा-पिबेद् इन्द्र शूर सोमम् मन्दन्तु त्वा मन्दिनः सुतासः । RV_2,011.11c पृणन्तस् ते कुक्षी वर्धयन्त्व् इत्था सुतः पौर इन्द्रम् आव ॥ RV_2,011.12a त्वे इन्द्राप्य् अभूम विप्रा धियं वनेम ऋतया सपन्तः । RV_2,011.12c अवस्यवो धीमहि प्रशस्तिं सद्यस् ते रायो दावने स्याम ॥ RV_2,011.13a स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः । RV_2,011.13c शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥ RV_2,011.14a रासि क्षयं रासि मित्रम् अस्मे रासि शर्ध इन्द्र मारुतं नः । RV_2,011.14c सजोषसो ये च मन्दसानाः प्र वायवः पान्त्य् अग्रणीतिम् ॥ RV_2,011.15a व्यन्त्व् इन् नु येषु मन्दसानस् तृपत् सोमम् पाहि द्रह्यद् इन्द्र । RV_2,011.15c अस्मान् सु पृत्स्व् आ तरुत्रावर्धयो द्याम् बृहद्भिर् अर्कैः ॥ RV_2,011.16a बृहन्त इन् नु ये ते तरुत्रोक्थेभिर् वा सुम्नम् आविवासान् । RV_2,011.16c स्तृणानासो बर्हिः पस्त्यावत् त्वोता इद् इन्द्र वाजम् अग्मन् ॥ RV_2,011.17a उग्रेष्व् इन् नु शूर मन्दसानस् त्रिकद्रुकेषु पाहि सोमम् इन्द्र । RV_2,011.17c प्रदोधुवच् छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥ RV_2,011.18a धिष्वा शवः शूर येन वृत्रम् अवाभिनद् दानुम् और्णवाभम् । RV_2,011.18c अपावृणोर् ज्योतिर् आर्याय नि सव्यतः सादि दस्युर् इन्द्र ॥ RV_2,011.19a सनेम ये त ऊतिभिस् तरन्तो विश्वा स्पृध आर्येण दस्यून् । RV_2,011.19c अस्मभ्यं तत् त्वाष्ट्रं विश्वरूपम् अरन्धयः साख्यस्य त्रिताय ॥ RV_2,011.20a अस्य सुवानस्य मन्दिनस् त्रितस्य न्य् अर्बुदं वावृधानो अस्तः । RV_2,011.20c अवर्तयत् सूर्यो न चक्रम् भिनद् वलम् इन्द्रो अङ्गिरस्वान् ॥ RV_2,011.21a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,011.21c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,012.01a यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् । RV_2,012.01c यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥ RV_2,012.02a यः पृथिवीं व्यथमानाम् अदृंहद् यः पर्वतान् प्रकुपितां अरम्णात् । RV_2,012.02c यो अन्तरिक्षं विममे वरीयो यो द्याम् अस्तभ्नात् स जनास इन्द्रः ॥ RV_2,012.03a यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य । RV_2,012.03c यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनास इन्द्रः ॥ RV_2,012.04a येनेमा विश्वा च्यवना कृतानि यो दासं वर्णम् अधरं गुहाकः । RV_2,012.04c श्वघ्नीव यो जिगीवांल् लक्षम् आदद् अर्यः पुष्टानि स जनास इन्द्रः ॥ RV_2,012.05a यं स्मा पृच्छन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य् एनम् । RV_2,012.05c सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स जनास इन्द्रः ॥ RV_2,012.06a यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । RV_2,012.06c युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥ RV_2,012.07a यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । RV_2,012.07c यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥ RV_2,012.08a यं क्रन्दसी संयती विह्वयेते परे ऽवर उभया अमित्राः । RV_2,012.08c समानं चिद् रथम् आतस्थिवांसा नाना हवेते स जनास इन्द्रः ॥ RV_2,012.09a यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते । RV_2,012.09c यो विश्वस्य प्रतिमानम् बभूव यो अच्युतच्युत् स जनास इन्द्रः ॥ RV_2,012.10a यः शश्वतो मह्य् एनो दधानान् अमन्यमान्ठछर्वा जघान । RV_2,012.10c यः शर्धते नानुददाति शृध्यां यो दस्योर् हन्ता स जनास इन्द्रः ॥ RV_2,012.11a यः शम्बरम् पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्य् अन्वविन्दत् । RV_2,012.11c ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥ RV_2,012.12a यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् । RV_2,012.12c यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तं स जनास इन्द्रः ॥ RV_2,012.13a द्यावा चिद् अस्मै पृथिवी नमेते शुष्माच् चिद् अस्य पर्वता भयन्ते । RV_2,012.13c यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स जनास इन्द्रः ॥ RV_2,012.14a यः सुन्वन्तम् अवति यः पचन्तं यः शंसन्तं यः शशमानम् ऊती । RV_2,012.14c यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥ RV_2,012.15a यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः । RV_2,012.15c वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥ RV_2,013.01a ऋतुर् जनित्री तस्या अपस् परि मक्षू जात आविशद् यासु वर्धते । RV_2,013.01c तद् आहना अभवत् पिप्युषी पयो ऽंशोः पीयूषम् प्रथमं तद् उक्थ्यम् ॥ RV_2,013.02a सध्रीम् आ यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् । RV_2,013.02c समानो अध्वा प्रवताम् अनुष्यदे यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.03a अन्व् एको वदति यद् ददाति तद् रूपा मिनन् तदपा एक ईयते । RV_2,013.03c विश्वा एकस्य विनुदस् तितिक्षते यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.04a प्रजाभ्यः पुष्टिं विभजन्त आसते रयिम् इव पृष्ठम् प्रभवन्तम् आयते । RV_2,013.04c असिन्वन् दंष्ट्रैः पितुर् अत्ति भोजनं यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.05a अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनाम् अहिहन्न् आरिणक् पथः । RV_2,013.05c तं त्वा स्तोमेभिर् उदभिर् न वाजिनं देवं देवा अजनन् सास्य् उक्थ्यः ॥ RV_2,013.06a यो भोजनं च दयसे च वर्धनम् आर्द्राद् आ शुष्कम् मधुमद् दुदोहिथ । RV_2,013.06c स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्य् उक्थ्यः ॥ RV_2,013.07a यः पुष्पिणीश् च प्रस्वश् च धर्मणाधि दाने व्य् अवनीर् अधारयः । RV_2,013.07c यश् चासमा अजनो दिद्युतो दिव उरुर् ऊर्वां अभितः सास्य् उक्थ्यः ॥ RV_2,013.08a यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः । RV_2,013.08c ऊर्जयन्त्या अपरिविष्टम् आस्यम् उतैवाद्य पुरुकृत् सास्य् उक्थ्यः ॥ RV_2,013.09a शतं वा यस्य दश साकम् आद्य एकस्य श्रुष्टौ यद् ध चोदम् आविथ । RV_2,013.09c अरज्जौ दस्यून् सम् उनब् दभीतये सुप्राव्यो अभवः सास्य् उक्थ्यः ॥ RV_2,013.10a विश्वेद् अनु रोधना अस्य पौंस्यं ददुर् अस्मै दधिरे कृत्नवे धनम् । RV_2,013.10c षऌ अस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्य् उक्थ्यः ॥ RV_2,013.11a सुप्रवाचनं तव वीर वीर्यं यद् एकेन क्रतुना विन्दसे वसु । RV_2,013.11c जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्य् उक्थ्यः ॥ RV_2,013.12a अरमयः सरपसस् तराय कं तुर्वीतये च वय्याय च स्रुतिम् । RV_2,013.12c नीचा सन्तम् उद् अनयः परावृजम् प्रान्धं श्रोणं श्रवयन् सास्य् उक्थ्यः ॥ RV_2,013.13a अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् । RV_2,013.13c इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ॥ RV_2,014.01a अध्वर्यवो भरतेन्द्राय सोमम् आमत्रेभिः सिञ्चता मद्यम् अन्धः । RV_2,014.01c कामी हि वीरः सदम् अस्य पीतिं जुहोत वृष्णे तद् इद् एष वष्टि ॥ RV_2,014.02a अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् । RV_2,014.02c तस्मा एतम् भरत तद्वशायं एष इन्द्रो अर्हति पीतिम् अस्य ॥ RV_2,014.03a अध्वर्यवो यो दृभीकं जघान यो गा उदाजद् अप हि वलं वः । RV_2,014.03c तस्मा एतम् अन्तरिक्षे न वातम् इन्द्रं सोमैर् ओर्णुत जूर् न वस्त्रैः ॥ RV_2,014.04a अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् । RV_2,014.04c यो अर्बुदम् अव नीचा बबाधे तम् इन्द्रं सोमस्य भृथे हिनोत ॥ RV_2,014.05a अध्वर्यवो यः स्व् अश्नं जघान यः शुष्णम् अशुषं यो व्यंसम् । RV_2,014.05c यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥ RV_2,014.06a अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः । RV_2,014.06c यो वर्चिनः शतम् इन्द्रः सहस्रम् अपावपद् भरता सोमम् अस्मै ॥ RV_2,014.07a अध्वर्यवो यः शतम् आ सहस्रम् भूम्या उपस्थे ऽवपज् जघन्वान् । RV_2,014.07c कुत्सस्यायोर् अतिथिग्वस्य वीरान् न्य् आवृणग् भरता सोमम् अस्मै ॥ RV_2,014.08a अध्वर्यवो यन् नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तद् इन्द्रे । RV_2,014.08c गभस्तिपूतम् भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥ RV_2,014.09a अध्वर्यवः कर्तना श्रुष्टिम् अस्मै वने निपूतं वन उन् नयध्वम् । RV_2,014.09c जुषाणो हस्त्यम् अभि वावशे व इन्द्राय सोमम् मदिरं जुहोत ॥ RV_2,014.10a अध्वर्यवः पयसोधर् यथा गोः सोमेभिर् ईम् पृणता भोजम् इन्द्रम् । RV_2,014.10c वेदाहम् अस्य निभृतम् म एतद् दित्सन्तम् भूयो यजतश् चिकेत ॥ RV_2,014.11a अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा । RV_2,014.11c तम् ऊर्दरं न पृणता यवेनेन्द्रं सोमेभिस् तद् अपो वो अस्तु ॥ RV_2,014.12a अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् । RV_2,014.12c इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ॥ RV_2,015.01a प्र घा न्व् अस्य महतो महानि सत्या सत्यस्य करणानि वोचम् । RV_2,015.01c त्रिकद्रुकेष्व् अपिबत् सुतस्यास्य मदे अहिम् इन्द्रो जघान ॥ RV_2,015.02a अवंशे द्याम् अस्तभायद् बृहन्तम् आ रोदसी अपृणद् अन्तरिक्षम् । RV_2,015.02c स धारयत् पृथिवीम् पप्रथच् च सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.03a सद्मेव प्राचो वि मिमाय मानैर् वज्रेण खान्य् अतृणन् नदीनाम् । RV_2,015.03c वृथासृजत् पथिभिर् दीर्घयाथैः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.04a स प्रवोळ्हॄन् परिगत्या दभीतेर् विश्वम् अधाग् आयुधम् इद्धे अग्नौ । RV_2,015.04c सं गोभिर् अश्वैर् असृजद् रथेभिः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.05a स ईम् महीं धुनिम् एतोर् अरम्णात् सो अस्नातॄन् अपारयत् स्वस्ति । RV_2,015.05c त उत्स्नाय रयिम् अभि प्र तस्थुः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.06a सोदञ्चं सिन्धुम् अरिणान् महित्वा वज्रेणान उषसः सम् पिपेष । RV_2,015.06c अजवसो जविनीभिर् विवृश्चन् सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.07a स विद्वां अपगोहं कनीनाम् आविर् भवन्न् उद् अतिष्ठत् परावृक् । RV_2,015.07c प्रति श्रोण स्थाद् व्य् अनग् अचष्ट सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.08a भिनद् वलम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृंहितान्य् ऐरत् । RV_2,015.08c रिणग् रोधांसि कृत्रिमाण्य् एषां सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.09a स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युम् प्र दभीतिम् आवः । RV_2,015.09c रम्भी चिद् अत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.10a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,015.10c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,016.01a प्र वः सतां ज्येष्ठतमाय सुष्टुतिम् अग्नाव् इव समिधाने हविर् भरे । RV_2,016.01c इन्द्रम् अजुर्यं जरयन्तम् उक्षितं सनाद् युवानम् अवसे हवामहे ॥ RV_2,016.02a यस्माद् इन्द्राद् बृहतः किं चनेम् ऋते विश्वान्य् अस्मिन् सम्भृताधि वीर्या । RV_2,016.02c जठरे सोमं तन्वी सहो महो हस्ते वज्रम् भरति शीर्षणि क्रतुम् ॥ RV_2,016.03a न क्षोणीभ्याम् परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैर् इन्द्र ते रथः । RV_2,016.03c न ते वज्रम् अन्व् अश्नोति कश् चन यद् आशुभिः पतसि योजना पुरु ॥ RV_2,016.04a विश्वे ह्य् अस्मै यजताय धृष्णवे क्रतुम् भरन्ति वृषभाय सश्चते । RV_2,016.04c वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥ RV_2,016.05a वृष्णः कोशः पवते मध्व ऊर्मिर् वृषभान्नाय वृषभाय पातवे । RV_2,016.05c वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥ RV_2,016.06a वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्य् आयुधा । RV_2,016.06c वृष्णो मदस्य वृषभ त्वम् ईशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ॥ RV_2,016.07a प्र ते नावं न समने वचस्युवम् ब्रह्मणा यामि सवनेषु दाधृषिः । RV_2,016.07c कुविन् नो अस्य वचसो निबोधिषद् इन्द्रम् उत्सं न वसुनः सिचामहे ॥ RV_2,016.08a पुरा सम्बाधाद् अभ्य् आ ववृत्स्व नो धेनुर् न वत्सं यवसस्य पिप्युषी । RV_2,016.08c सकृत् सु ते सुमतिभिः शतक्रतो सम् पत्नीभिर् न वृषणो नसीमहि ॥ RV_2,016.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,016.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,017.01a तद् अस्मै नव्यम् अङ्गिरस्वद् अर्चत शुष्मा यद् अस्य प्रत्नथोदीरते । RV_2,017.01c विश्वा यद् गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्य् ऐरयत् ॥ RV_2,017.02a स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानम् आतिरत् । RV_2,017.02c शूरो यो युत्सु तन्वम् परिव्यत शीर्षणि द्याम् महिना प्रत्य् अमुञ्चत ॥ RV_2,017.03a अधाकृणोः प्रथमं वीर्यम् महद् यद् अस्याग्रे ब्रह्मणा शुष्मम् ऐरयः । RV_2,017.03c रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक् पृथक् ॥ RV_2,017.04a अधा यो विश्वा भुवनाभि मज्मनेशानकृत् प्रवया अभ्य् अवर्धत । RV_2,017.04c आद् रोदसी ज्योतिषा वह्निर् आतनोत् सीव्यन् तमांसि दुधिता सम् अव्ययत् ॥ RV_2,017.05a स प्राचीनान् पर्वतान् दृंहद् ओजसाधराचीनम् अकृणोद् अपाम् अपः । RV_2,017.05c अधारयत् पृथिवीं विश्वधायसम् अस्तभ्नान् मायया द्याम् अवस्रसः ॥ RV_2,017.06a सास्मा अरम् बाहुभ्यां यम् पिताकृणोद् विश्वस्माद् आ जनुषो वेदसस् परि । RV_2,017.06c येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्य् अवृणक् तुविष्वणिः ॥ RV_2,017.07a अमाजूर् इव पित्रोः सचा सती समानाद् आ सदसस् त्वाम् इये भगम् । RV_2,017.07c कृधि प्रकेतम् उप मास्य् आ भर दद्धि भागं तन्वो येन मामहः ॥ RV_2,017.08a भोजं त्वाम् इन्द्र वयं हुवेम ददिष् ट्वम् इन्द्रापांसि वाजान् । RV_2,017.08c अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्न् इन्द्र वस्यसो नः ॥ RV_2,017.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,017.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,018.01a प्राता रथो नवो योजि सस्निश् चतुर्युगस् त्रिकशः सप्तरश्मिः । RV_2,018.01c दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर् मतिभी रंह्यो भूत् ॥ RV_2,018.02a सास्मा अरम् प्रथमं स द्वितीयम् उतो तृतीयम् मनुषः स होता । RV_2,018.02c अन्यस्या गर्भम् अन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥ RV_2,018.03a हरी नु कं रथ इन्द्रस्य योजम् आयै सूक्तेन वचसा नवेन । RV_2,018.03c मो षु त्वाम् अत्र बहवो हि विप्रा नि रीरमन् यजमानासो अन्ये ॥ RV_2,018.04a आ द्वाभ्यां हरिभ्याम् इन्द्र याह्य् आ चतुर्भिर् आ षड्भिर् हूयमानः । RV_2,018.04c आष्टाभिर् दशभिः सोमपेयम् अयं सुतः सुमख मा मृधस् कः ॥ RV_2,018.05a आ विंशत्या त्रिंशता याह्य् अर्वाङ् आ चत्वारिंशता हरिभिर् युजानः । RV_2,018.05c आ पञ्चाशता सुरथेभिर् इन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥ RV_2,018.06a आशीत्या नवत्या याह्य् अर्वाङ् आ शतेन हरिभिर् उह्यमानः । RV_2,018.06c अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ॥ RV_2,018.07a मम ब्रह्मेन्द्र याह्य् अच्छा विश्वा हरी धुरि धिष्वा रथस्य । RV_2,018.07c पुरुत्रा हि विहव्यो बभूथास्मिञ् छूर सवने मादयस्व ॥ RV_2,018.08a न म इन्द्रेण सख्यं वि योषद् अस्मभ्यम् अस्य दक्षिणा दुहीत । RV_2,018.08c उप ज्येष्ठे वरूथे गभस्तौ प्राये-प्राये जिगीवांसः स्याम ॥ RV_2,018.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,018.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,019.01a अपाय्य् अस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः । RV_2,019.01c यस्मिन्न् इन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश् च नरः ॥ RV_2,019.02a अस्य मन्दानो मध्वो वज्रहस्तो ऽहिम् इन्द्रो अर्णोवृतं वि वृश्चत् । RV_2,019.02c प्र यद् वयो न स्वसराण्य् अच्छा प्रयांसि च नदीनां चक्रमन्त ॥ RV_2,019.03a स माहिन इन्द्रो अर्णो अपाम् प्रैरयद् अहिहाच्छा समुद्रम् । RV_2,019.03c अजनयत् सूर्यं विदद् गा अक्तुनाह्नां वयुनानि साधत् ॥ RV_2,019.04a सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद् दाशुषे हन्ति वृत्रम् । RV_2,019.04c सद्यो यो नृभ्यो अतसाय्यो भूत् पस्पृधानेभ्यः सूर्यस्य सातौ ॥ RV_2,019.05a स सुन्वत इन्द्रः सूर्यम् आ देवो रिणङ् मर्त्याय स्तवान् । RV_2,019.05c आ यद् रयिं गुहदवद्यम् अस्मै भरद् अंशं नैतशो दशस्यन् ॥ RV_2,019.06a स रन्धयत् सदिवः सारथये शुष्णम् अशुषं कुयवं कुत्साय । RV_2,019.06c दिवोदासाय नवतिं च नवेन्द्रः पुरो व्य् ऐरच् छम्बरस्य ॥ RV_2,019.07a एवा त इन्द्रोचथम् अहेम श्रवस्या न त्मना वाजयन्तः । RV_2,019.07c अश्याम तत् साप्तम् आशुषाणा ननमो वधर् अदेवस्य पीयोः ॥ RV_2,019.08a एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः । RV_2,019.08c ब्रह्मण्यन्त इन्द्र ते नवीय इषम् ऊर्जं सुक्षितिं सुम्नम् अश्युः ॥ RV_2,019.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,019.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,020.01a वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर् न रथम् । RV_2,020.01c विपन्यवो दीध्यतो मनीषा सुम्नम् इयक्षन्तस् त्वावतो नॄन् ॥ RV_2,020.02a त्वं न इन्द्र त्वाभिर् ऊती त्वायतो अभिष्टिपासि जनान् । RV_2,020.02c त्वम् इनो दाशुषो वरूतेत्थाधीर् अभि यो नक्षति त्वा ॥ RV_2,020.03a स नो युवेन्द्रो जोहूत्रः सखा शिवो नराम् अस्तु पाता । RV_2,020.03c यः शंसन्तं यः शशमानम् ऊती पचन्तं च स्तुवन्तं च प्रणेषत् ॥ RV_2,020.04a तम् उ स्तुष इन्द्रं तं गृणीषे यस्मिन् पुरा वावृधुः शाशदुश् च । RV_2,020.04c स वस्वः कामम् पीपरद् इयानो ब्रह्मण्यतो नूतनस्यायोः ॥ RV_2,020.05a सो अङ्गिरसाम् उचथा जुजुष्वान् ब्रह्मा तूतोद् इन्द्रो गातुम् इष्णन् । RV_2,020.05c मुष्णन्न् उषसः सूर्येण स्तवान् अश्नस्य चिच् छिश्नथत् पूर्व्याणि ॥ RV_2,020.06a स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन् मनुषे दस्मतमः । RV_2,020.06c अव प्रियम् अर्शसानस्य साह्व्ठछिरो भरद् दासस्य स्वधावान् ॥ RV_2,020.07a स वृत्रहेन्द्रः कृष्णयोनीः पुरन्दरो दासीर् ऐरयद् वि । RV_2,020.07c अजनयन् मनवे क्षाम् अपश् च सत्रा शंसं यजमानस्य तूतोत् ॥ RV_2,020.08a तस्मै तवस्यम् अनु दायि सत्रेन्द्राय देवेभिर् अर्णसातौ । RV_2,020.08c प्रति यद् अस्य वज्रम् बाह्वोर् धुर् हत्वी दस्यून् पुर आयसीर् नि तारीत् ॥ RV_2,020.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,020.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,021.01a विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते । RV_2,021.01c अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ॥ RV_2,021.02a अभिभुवे ऽभिभङ्गाय वन्वते ऽषाळ्हाय सहमानाय वेधसे । RV_2,021.02c तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ॥ RV_2,021.03a सत्रासाहो जनभक्षो जनंसहश् च्यवनो युध्मो अनु जोषम् उक्षितः । RV_2,021.03c वृतञ्चयः सहुरिर् विक्ष्व् आरित इन्द्रस्य वोचम् प्र कृतानि वीर्या ॥ RV_2,021.04a अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः । RV_2,021.04c रध्रचोदः श्नथनो वीळितस् पृथुर् इन्द्रः सुयज्ञ उषसः स्वर् जनत् ॥ RV_2,021.05a यज्ञेन गातुम् अप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः । RV_2,021.05c अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्य् आशत ॥ RV_2,021.06a इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वम् अस्मे । RV_2,021.06c पोषं रयीणाम् अरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वम् अह्नाम् ॥ RV_2,022.01a त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत् सोमम् अपिबद् विष्णुना सुतं यथावशत् । RV_2,022.01e स ईम् ममाद महि कर्म कर्तवे महाम् उरुं सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.02a अध त्विषीमां अभ्य् ओजसा क्रिविं युधाभवद् आ रोदसी अपृणद् अस्य मज्मना प्र वावृधे । RV_2,022.02e अधत्तान्यं जठरे प्रेम् अरिच्यत सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.03a साकं जातः क्रतुना साकम् ओजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर् मृधो विचर्षणिः । RV_2,022.03e दाता राध स्तुवते काम्यं वसु सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.04a तव त्यन् नर्यं नृतो ऽप इन्द्र प्रथमम् पूर्व्यं दिवि प्रवाच्यं कृतम् । RV_2,022.04c यद् देवस्य शवसा प्रारिणा असुं रिणन्न् अपः । RV_2,022.04e भुवद् विश्वम् अभ्य् आदेवम् ओजसा विदाद् ऊर्जं शतक्रतुर् विदाद् इषम् ॥ RV_2,023.01a गणानां त्वा गणपतिं हवामहे कविं कवीनाम् उपमश्रवस्तमम् । RV_2,023.01c ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस् पत आ नः शृण्वन्न् ऊतिभिः सीद सादनम् ॥ RV_2,023.02a देवाश् चित् ते असुर्य प्रचेतसो बृहस्पते यज्ञियम् भागम् आनशुः । RV_2,023.02c उस्रा इव सूर्यो ज्योतिषा महो विश्वेषाम् इज् जनिता ब्रह्मणाम् असि ॥ RV_2,023.03a आ विबाध्या परिरापस् तमांसि च ज्योतिष्मन्तं रथम् ऋतस्य तिष्ठसि । RV_2,023.03c बृहस्पते भीमम् अमित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥ RV_2,023.04a सुनीतिभिर् नयसि त्रायसे जनं यस् तुभ्यं दाशान् न तम् अंहो अश्नवत् । RV_2,023.04c ब्रह्मद्विषस् तपनो मन्युमीर् असि बृहस्पते महि तत् ते महित्वनम् ॥ RV_2,023.05a न तम् अंहो न दुरितं कुतश् चन नारातयस् तितिरुर् न द्वयाविनः । RV_2,023.05c विश्वा इद् अस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस् पते ॥ RV_2,023.06a त्वं नो गोपाः पथिकृद् विचक्षणस् तव व्रताय मतिभिर् जरामहे । RV_2,023.06c बृहस्पते यो नो अभि ह्वरो दधे स्वा तम् मर्मर्तु दुच्छुना हरस्वती ॥ RV_2,023.07a उत वा यो नो मर्चयाद् अनागसो ऽरातीवा मर्तः सानुको वृकः । RV_2,023.07c बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥ RV_2,023.08a त्रातारं त्वा तनूनां हवामहे ऽवस्पर्तर् अधिवक्तारम् अस्मयुम् । RV_2,023.08c बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नम् उन् नशन् ॥ RV_2,023.09a त्वया वयं सुवृधा ब्रह्मणस् पते स्पार्हा वसु मनुष्या ददीमहि । RV_2,023.09c या नो दूरे तळितो या अरातयो ऽभि सन्ति जम्भया ता अनप्नसः ॥ RV_2,023.10a त्वया वयम् उत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा । RV_2,023.10c मा नो दुःशंसो अभिदिप्सुर् ईशत प्र सुशंसा मतिभिस् तारिषीमहि ॥ RV_2,023.11a अनानुदो वृषभो जग्मिर् आहवं निष्टप्ता शत्रुम् पृतनासु सासहिः । RV_2,023.11c असि सत्य ऋणया ब्रह्मणस् पत उग्रस्य चिद् दमिता वीळुहर्षिणः ॥ RV_2,023.12a अदेवेन मनसा यो रिषण्यति शासाम् उग्रो मन्यमानो जिघांसति । RV_2,023.12c बृहस्पते मा प्रणक् तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥ RV_2,023.13a भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं-धनम् । RV_2,023.13c विश्वा इद् अर्यो अभिदिप्स्वो मृधो बृहस्पतिर् वि ववर्हा रथां इव ॥ RV_2,023.14a तेजिष्ठया तपनी रक्षसस् तप ये त्वा निदे दधिरे दृष्टवीर्यम् । RV_2,023.14c आविस् तत् कृष्व यद् असत् त उक्थ्यम् बृहस्पते वि परिरापो अर्दय ॥ RV_2,023.15a बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । RV_2,023.15c यद् दीदयच् छवस ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥ RV_2,023.16a मा न स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवो ऽन्नेषु जागृधुः । RV_2,023.16c आ देवानाम् ओहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥ RV_2,023.17a विश्वेभ्यो हि त्वा भुवनेभ्यस् परि त्वष्टाजनत् साम्नः-साम्नः कविः । RV_2,023.17c स ऋणचिद् ऋणया ब्रह्मणस् पतिर् द्रुहो हन्ता मह ऋतस्य धर्तरि ॥ RV_2,023.18a तव श्रिये व्य् अजिहीत पर्वतो गवां गोत्रम् उदसृजो यद् अङ्गिरः । RV_2,023.18c इन्द्रेण युजा तमसा परीवृतम् बृहस्पते निर् अपाम् औब्जो अर्णवम् ॥ RV_2,023.19a ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । RV_2,023.19c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,024.01a सेमाम् अविड्ढि प्रभृतिं य ईशिषे ऽया विधेम नवया महा गिरा । RV_2,024.01c यथा नो मीढ्वान् स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥ RV_2,024.02a यो नन्त्वान्य् अनमन् न्य् ओजसोतादर्दर् मन्युना शम्बराणि वि । RV_2,024.02c प्राच्यावयद् अच्युता ब्रह्मणस् पतिर् आ चाविशद् वसुमन्तं वि पर्वतम् ॥ RV_2,024.03a तद् देवानां देवतमाय कर्त्वम् अश्रथ्नन् दृळ्हाव्रदन्त वीळिता । RV_2,024.03c उद् गा आजद् अभिनद् ब्रह्मणा वलम् अगूहत् तमो व्य् अचक्षयत् स्वः ॥ RV_2,024.04a अश्मास्यम् अवतम् ब्रह्मणस् पतिर् मधुधारम् अभि यम् ओजसातृणत् । RV_2,024.04c तम् एव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुर् उत्सम् उद्रिणम् ॥ RV_2,024.05a सना ता का चिद् भुवना भवीत्वा माद्भिः शरद्भिर् दुरो वरन्त वः । RV_2,024.05c अयतन्ता चरतो अन्यद्-अन्यद् इद् या चकार वयुना ब्रह्मणस् पतिः ॥ RV_2,024.06a अभिनक्षन्तो अभि ये तम् आनशुर् निधिम् पणीनाम् परमं गुहा हितम् । RV_2,024.06c ते विद्वांसः प्रतिचक्ष्यानृता पुनर् यत उ आयन् तद् उद् ईयुर् आविशम् ॥ RV_2,024.07a ऋतावानः प्रतिचक्ष्यानृता पुनर् आत आ तस्थुः कवयो महस् पथः । RV_2,024.07c ते बाहुभ्यां धमितम् अग्निम् अश्मनि नकिः षो अस्त्य् अरणो जहुर् हि तम् ॥ RV_2,024.08a ऋतज्येन क्षिप्रेण ब्रह्मणस् पतिर् यत्र वष्टि प्र तद् अश्नोति धन्वना । RV_2,024.08c तस्य साध्वीर् इषवो याभिर् अस्यति नृचक्षसो दृशये कर्णयोनयः ॥ RV_2,024.09a स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस् पतिः । RV_2,024.09c चाक्ष्मो यद् वाजम् भरते मती धनाद् इत् सूर्यस् तपति तप्यतुर् वृथा ॥ RV_2,024.10a विभु प्रभु प्रथमम् मेहनावतो बृहस्पतेः सुविदत्राणि राध्या । RV_2,024.10c इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥ RV_2,024.11a यो ऽवरे वृजने विश्वथा विभुर् महाम् उ रण्वः शवसा ववक्षिथ । RV_2,024.11c स देवो देवान् प्रति पप्रथे पृथु विश्वेद् उ ता परिभूर् ब्रह्मणस् पतिः ॥ RV_2,024.12a विश्वं सत्यम् मघवाना युवोर् इद् आपश् चन प्र मिनन्ति व्रतं वाम् । RV_2,024.12c अच्छेन्द्राब्रह्मणस्पती हविर् नो ऽन्नं युजेव वाजिना जिगातम् ॥ RV_2,024.13a उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना । RV_2,024.13c वीळुद्वेषा अनु वश ऋणम् आददिः स ह वाजी समिथे ब्रह्मणस् पतिः ॥ RV_2,024.14a ब्रह्मणस् पतेर् अभवद् यथावशं सत्यो मन्युर् महि कर्मा करिष्यतः । RV_2,024.14c यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः शवसासरत् पृथक् ॥ RV_2,024.15a ब्रह्मणस् पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः । RV_2,024.15c वीरेषु वीरां उप पृङ्धि नस् त्वं यद् ईशानो ब्रह्मणा वेषि मे हवम् ॥ RV_2,024.16a ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । RV_2,024.16c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,025.01a इन्धानो अग्निं वनवद् वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्य इत् । RV_2,025.01c जातेन जातम् अति स प्र सर्सृते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.02a वीरेभिर् वीरान् वनवद् वनुष्यतो गोभी रयिम् पप्रथद् बोधति त्मना । RV_2,025.02c तोकं च तस्य तनयं च वर्धते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.03a सिन्धुर् न क्षोदः शिमीवां ऋघायतो वृषेव वध्रींर् अभि वष्ट्य् ओजसा । RV_2,025.03c अग्नेर् इव प्रसितिर् नाह वर्तवे यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.04a तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति । RV_2,025.04c अनिभृष्टतविषिर् हन्त्य् ओजसा यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.05a तस्मा इद् विश्वे धुनयन्त सिन्धवो ऽच्छिद्रा शर्म दधिरे पुरूणि । RV_2,025.05c देवानां सुम्ने सुभगः स एधते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,026.01a ऋजुर् इच् छंसो वनवद् वनुष्यतो देवयन्न् इद् अदेवयन्तम् अभ्य् असत् । RV_2,026.01c सुप्रावीर् इद् वनवत् पृत्सु दुष्टरं यज्वेद् अयज्योर् वि भजाति भोजनम् ॥ RV_2,026.02a यजस्व वीर प्र विहि मनायतो भद्रम् मनः कृणुष्व वृत्रतूर्ये । RV_2,026.02c हविष् कृणुष्व सुभगो यथाससि ब्रह्मणस् पतेर् अव आ वृणीमहे ॥ RV_2,026.03a स इज् जनेन स विशा स जन्मना स पुत्रैर् वाजम् भरते धना नृभिः । RV_2,026.03c देवानां यः पितरम् आविवासति श्रद्धामना हविषा ब्रह्मणस् पतिम् ॥ RV_2,026.04a यो अस्मै हव्यैर् घृतवद्भिर् अविधत् प्र तम् प्राचा नयति ब्रह्मणस् पतिः । RV_2,026.04c उरुष्यतीम् अंहसो रक्षती रिषो ऽंहोश् चिद् अस्मा उरुचक्रिर् अद्भुतः ॥ RV_2,027.01a इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि । RV_2,027.01c शृणोतु मित्रो अर्यमा भगो नस् तुविजातो वरुणो दक्षो अंशः ॥ RV_2,027.02a इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त । RV_2,027.02c आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥ RV_2,027.03a त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः । RV_2,027.03c अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिद् अन्ति ॥ RV_2,027.04a धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः । RV_2,027.04c दीर्घाधियो रक्षमाणा असुर्यम् ऋतावानश् चयमाना ऋणानि ॥ RV_2,027.05a विद्याम् आदित्या अवसो वो अस्य यद् अर्यमन् भय आ चिन् मयोभु । RV_2,027.05c युष्माकम् मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥ RV_2,027.06a सुगो हि वो अर्यमन् मित्र पन्था अनृक्षरो वरुण साधुर् अस्ति । RV_2,027.06c तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥ RV_2,027.07a पिपर्तु नो अदिती राजपुत्राति द्वेषांस्य् अर्यमा सुगेभिः । RV_2,027.07c बृहन् मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥ RV_2,027.08a तिस्रो भूमीर् धारयन् त्रींर् उत द्यून् त्रीणि व्रता विदथे अन्तर् एषाम् । RV_2,027.08c ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ॥ RV_2,027.09a त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः । RV_2,027.09c अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥ RV_2,027.10a त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः । RV_2,027.10c शतं नो रास्व शरदो विचक्षे ऽश्यामायूंषि सुधितानि पूर्वा ॥ RV_2,027.11a न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा । RV_2,027.11c पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयं ज्योतिर् अश्याम् ॥ RV_2,027.12a यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश् च नित्याः । RV_2,027.12c स रेवान् याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥ RV_2,027.13a शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । RV_2,027.13c नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति प्रणीतौ ॥ RV_2,027.14a अदिते मित्र वरुणोत मृळ यद् वो वयं चकृमा कच् चिद् आगः । RV_2,027.14c उर्व् अश्याम् अभयं ज्योतिर् इन्द्र मा नो दीर्घा अभि नशन् तमिस्राः ॥ RV_2,027.15a उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् । RV_2,027.15c उभा क्षयाव् आजयन् याति पृत्सूभाव् अर्धौ भवतः साधू अस्मै ॥ RV_2,027.16a या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः । RV_2,027.16c अश्वीव तां अति येषं रथेनारिष्टा उराव् आ शर्मन् स्याम ॥ RV_2,027.17a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,027.17c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,028.01a इदं कवेर् आदित्यस्य स्वराजो विश्वानि सान्त्य् अभ्य् अस्तु मह्ना । RV_2,028.01c अति यो मन्द्रो यजथाय देवः सुकीर्तिम् भिक्षे वरुणस्य भूरेः ॥ RV_2,028.02a तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः । RV_2,028.02c उपायन उषसां गोमतीनाम् अग्नयो न जरमाणा अनु द्यून् ॥ RV_2,028.03a तव स्याम पुरुवीरस्य शर्मन्न् उरुशंसस्य वरुण प्रणेतः । RV_2,028.03c यूयं नः पुत्रा अदितेर् अदब्धा अभि क्षमध्वं युज्याय देवाः ॥ RV_2,028.04a प्र सीम् आदित्यो असृजद् विधर्तां ऋतं सिन्धवो वरुणस्य यन्ति । RV_2,028.04c न श्राम्यन्ति न वि मुचन्त्य् एते वयो न पप्तू रघुया परिज्मन् ॥ RV_2,028.05a वि मच् छ्रथाय रशनाम् इवाग ऋध्याम ते वरुण खाम् ऋतस्य । RV_2,028.05c मा तन्तुश् छेदि वयतो धियम् मे मा मात्रा शार्य् अपसः पुर ऋतोः ॥ RV_2,028.06a अपो सु म्यक्ष वरुण भियसम् मत् सम्राऌ ऋतावो ऽनु मा गृभाय । RV_2,028.06c दामेव वत्साद् वि मुमुग्ध्य् अंहो नहि त्वद् आरे निमिषश् चनेशे ॥ RV_2,028.07a मा नो वधैर् वरुण ये त इष्टाव् एनः कृण्वन्तम् असुर भ्रीणन्ति । RV_2,028.07c मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥ RV_2,028.08a नमः पुरा ते वरुणोत नूनम् उतापरं तुविजात ब्रवाम । RV_2,028.08c त्वे हि कम् पर्वते न श्रितान्य् अप्रच्युतानि दूळभ व्रतानि ॥ RV_2,028.09a पर ऋणा सावीर् अध मत्कृतानि माहं राजन्न् अन्यकृतेन भोजम् । RV_2,028.09c अव्युष्टा इन् नु भूयसीर् उषास आ नो जीवान् वरुण तासु शाधि ॥ RV_2,028.10a यो मे राजन् युज्यो वा सखा वा स्वप्ने भयम् भीरवे मह्यम् आह । RV_2,028.10c स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद् वरुण पाह्य् अस्मान् ॥ RV_2,028.11a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,028.11c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,029.01a धृतव्रता आदित्या इषिरा आरे मत् कर्त रहसूर् इवागः । RV_2,029.01c शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वां अवसे हुवे वः ॥ RV_2,029.02a यूयं देवाः प्रमतिर् यूयम् ओजो यूयं द्वेषांसि सनुतर् युयोत । RV_2,029.02c अभिक्षत्तारो अभि च क्षमध्वम् अद्या च नो मृळयतापरं च ॥ RV_2,029.03a किम् ऊ नु वः कृणवामापरेण किं सनेन वसव आप्येन । RV_2,029.03c यूयं नो मित्रावरुणादिते च स्वस्तिम् इन्द्रामरुतो दधात ॥ RV_2,029.04a हये देवा यूयम् इद् आपय स्थ ते मृळत नाधमानाय मह्यम् । RV_2,029.04c मा वो रथो मध्यमवाऌ ऋते भून् मा युष्मावत्स्व् आपिषु श्रमिष्म ॥ RV_2,029.05a प्र व एको मिमय भूर्य् आगो यन् मा पितेव कितवं शशास । RV_2,029.05c आरे पाशा आरे अघानि देवा मा माधि पुत्रे विम् इव ग्रभीष्ट ॥ RV_2,029.06a अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् । RV_2,029.06c त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥ RV_2,029.07a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,029.07c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,030.01a ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः । RV_2,030.01c अहर्-अहर् यात्य् अक्तुर् अपां कियात्य् आ प्रथमः सर्ग आसाम् ॥ RV_2,030.02a यो वृत्राय सिनम् अत्राभरिष्यत् प्र तं जनित्री विदुष उवाच । RV_2,030.02c पथो रदन्तीर् अनु जोषम् अस्मै दिवे-दिवे धुनयो यन्त्य् अर्थम् ॥ RV_2,030.03a ऊर्ध्वो ह्य् अस्थाद् अध्य् अन्तरिक्षे ऽधा वृत्राय प्र वधं जभार । RV_2,030.03c मिहं वसान उप हीम् अदुद्रोत् तिग्मायुधो अजयच् छत्रुम् इन्द्रः ॥ RV_2,030.04a बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् । RV_2,030.04c यथा जघन्थ धृषता पुरा चिद् एवा जहि शत्रुम् अस्माकम् इन्द्र ॥ RV_2,030.05a अव क्षिप दिवो अश्मानम् उच्चा येन शत्रुम् मन्दसानो निजूर्वाः । RV_2,030.05c तोकस्य सातौ तनयस्य भूरेर् अस्मां अर्धं कृणुताद् इन्द्र गोनाम् ॥ RV_2,030.06a प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ । RV_2,030.06c इन्द्रासोमा युवम् अस्मां अविष्टम् अस्मिन् भयस्थे कृणुतम् उ लोकम् ॥ RV_2,030.07a न मा तमन् न श्रमन् नोत तन्द्रन् न वोचाम मा सुनोतेति सोमम् । RV_2,030.07c यो मे पृणाद् यो ददद् यो निबोधाद् यो मा सुन्वन्तम् उप गोभिर् आयत् ॥ RV_2,030.08a सरस्वति त्वम् अस्मां अविड्ढि मरुत्वती धृषती जेषि शत्रून् । RV_2,030.08c त्यं चिच् छर्धन्तं तविषीयमाणम् इन्द्रो हन्ति वृषभं शण्डिकानाम् ॥ RV_2,030.09a यो नः सनुत्य उत वा जिघत्नुर् अभिख्याय तं तिगितेन विध्य । RV_2,030.09c बृहस्पत आयुधैर् जेषि शत्रून् द्रुहे रीषन्तम् परि धेहि राजन् ॥ RV_2,030.10a अस्माकेभिः सत्वभिः शूर शूरैर् वीर्या कृधि यानि ते कर्त्वानि । RV_2,030.10c ज्योग् अभूवन्न् अनुधूपितासो हत्वी तेषाम् आ भरा नो वसूनि ॥ RV_2,030.11a तं वः शर्धम् मारुतं सुम्नयुर् गिरोप ब्रुवे नमसा दैव्यं जनम् । RV_2,030.11c यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवे-दिवे ॥ RV_2,031.01a अस्माकम् मित्रावरुणावतं रथम् आदित्यै रुद्रैर् वसुभिः सचाभुवा । RV_2,031.01c प्र यद् वयो न पप्तन् वस्मनस् परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥ RV_2,031.02a अध स्मा न उद् अवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् । RV_2,031.02c यद् आशवः पद्याभिस् तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥ RV_2,031.03a उत स्य न इन्द्रो विश्वचर्षणिर् दिवः शर्धेन मारुतेन सुक्रतुः । RV_2,031.03c अनु नु स्थात्य् अवृकाभिर् ऊतिभी रथम् महे सनये वाजसातये ॥ RV_2,031.04a उत स्य देवो भुवनस्य सक्षणिस् त्वष्टा ग्नाभिः सजोषा जूजुवद् रथम् । RV_2,031.04c इळा भगो बृहद्दिवोत रोदसी पूषा पुरन्धिर् अश्विनाव् अधा पती ॥ RV_2,031.05a उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगताम् अपीजुवा । RV_2,031.05c स्तुषे यद् वाम् पृथिवि नव्यसा वच स्थातुश् च वयस् त्रिवया उपस्तिरे ॥ RV_2,031.06a उत वः शंसम् उशिजाम् इव श्मस्य् अहिर् बुध्न्यो ऽज एकपाद् उत । RV_2,031.06c त्रित ऋभुक्षाः सविता चनो दधे ऽपां नपाद् आशुहेमा धिया शमि ॥ RV_2,031.07a एता वो वश्म्य् उद्यता यजत्रा अतक्षन्न् आयवो नव्यसे सम् । RV_2,031.07c श्रवस्यवो वाजं चकानाः सप्तिर् न रथ्यो अह धीतिम् अश्याः ॥ RV_2,032.01a अस्य मे द्यावापृथिवी ऋतायतो भूतम् अवित्री वचसः सिषासतः । RV_2,032.01c ययोर् आयुः प्रतरं ते इदम् पुर उपस्तुते वसूयुर् वाम् महो दधे ॥ RV_2,032.02a मा नो गुह्या रिप आयोर् अहन् दभन् मा न आभ्यो रीरधो दुच्छुनाभ्यः । RV_2,032.02c मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत् त्वेमहे ॥ RV_2,032.03a अहेळता मनसा श्रुष्टिम् आ वह दुहानां धेनुम् पिप्युषीम् असश्चतम् । RV_2,032.03c पद्याभिर् आशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥ RV_2,032.04a राकाम् अहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । RV_2,032.04c सीव्यत्व् अपः सूच्याच्छिद्यमानया ददातु वीरं शतदायम् उक्थ्यम् ॥ RV_2,032.05a यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि । RV_2,032.05c ताभिर् नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥ RV_2,032.06a सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । RV_2,032.06c जुषस्व हव्यम् आहुतम् प्रजां देवि दिदिड्ढि नः ॥ RV_2,032.07a या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । RV_2,032.07c तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥ RV_2,032.08a या गुङ्गूर् या सिनीवाली या राका या सरस्वती । RV_2,032.08c इन्द्राणीम् अह्व ऊतये वरुणानीं स्वस्तये ॥ RV_2,033.01a आ ते पितर् मरुतां सुम्नम् एतु मा नः सूर्यस्य संदृशो युयोथाः । RV_2,033.01c अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥ RV_2,033.02a त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः । RV_2,033.02c व्य् अस्मद् द्वेषो वितरं व्य् अंहो व्य् अमीवाश् चातयस्वा विषूचीः ॥ RV_2,033.03a श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस् तवसां वज्रबाहो । RV_2,033.03c पर्षि णः पारम् अंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥ RV_2,033.04a मा त्वा रुद्र चुक्रुधामा नमोभिर् मा दुष्टुती वृषभ mà sahåtã । RV_2,033.04c un no वीरां अर्पय भेषजेभिर् भिषक्तमं त्वा भिषजां शृणोमि ॥ RV_2,033.05a हवीमभिर् हवते यो हविर्भिर् अव स्तोमेभी रुद्रं दिषीय । RV_2,033.05c ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन् मनायै ॥ RV_2,033.06a उन् मा ममन्द वृषभो मरुत्वान् त्वक्षीयसा वयसा नाधमानम् । RV_2,033.06c घृणीव च्छायाम् अरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥ RV_2,033.07a क्व स्य ते रुद्र मृळयाकुर् हस्तो यो अस्ति भेषजो जलाषः । RV_2,033.07c अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥ RV_2,033.08a प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिम् ईरयामि । RV_2,033.08c नमस्या कल्मलीकिनं नमोभिर् गृणीमसि त्वेषं रुद्रस्य नाम ॥ RV_2,033.09a स्थिरेभिर् अङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः । RV_2,033.09c ईशानाद् अस्य भुवनस्य भूरेर् न वा उ योषद् रुद्राद् असुर्यम् ॥ RV_2,033.10a अर्हन् बिभर्षि सायकानि धन्वार्हन् निष्कं यजतं विश्वरूपम् । RV_2,033.10c अर्हन्न् इदं दयसे विश्वम् अभ्वं न वा ओजीयो रुद्र त्वद् अस्ति ॥ RV_2,033.11a स्तुहि श्रुतं गर्तसदं युवानम् मृगं न भीमम् उपहत्नुम् उग्रम् । RV_2,033.11c मृळा जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मन् नि वपन्तु सेनाः ॥ RV_2,033.12a कुमारश् चित् पितरं वन्दमानम् प्रति नानाम रुद्रोपयन्तम् । RV_2,033.12c भूरेर् दातारं सत्पतिं गृणीषे स्तुतस् त्वम् भेषजा रास्य् अस्मे ॥ RV_2,033.13a या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु । RV_2,033.13c यानि मनुर् अवृणीता पिता नस् ता शं च योश् च रुद्रस्य वश्मि ॥ RV_2,033.14a परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर् मही गात् । RV_2,033.14c अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृळ ॥ RV_2,033.15a एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि । RV_2,033.15c हवनश्रुन् नो रुद्रेह बोधि बृहद् वदेम विदथे सुवीराः ॥ RV_2,034.01a धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास् तविषीभिर् अर्चिनः । RV_2,034.01c अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥ RV_2,034.02a द्यावो न स्तृभिश् चितयन्त खादिनो व्य् अभ्रिया न द्युतयन्त वृष्टयः । RV_2,034.02c रुद्रो यद् वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥ RV_2,034.03a उक्षन्ते अश्वां अत्यां इवाजिषु नदस्य कर्णैस् तुरयन्त आशुभिः । RV_2,034.03c हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥ RV_2,034.04a पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदम् आ जीरदानवः । RV_2,034.04c पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥ RV_2,034.05a इन्धन्वभिर् धेनुभी रप्शदूधभिर् अध्वस्मभिः पथिभिर् भ्राजदृष्टयः । RV_2,034.05c आ हंसासो न स्वसराणि गन्तन मधोर् मदाय मरुतः समन्यवः ॥ RV_2,034.06a आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन । RV_2,034.06c अश्वाम् इव पिप्यत धेनुम् ऊधनि कर्ता धियं जरित्रे वाजपेशसम् ॥ RV_2,034.07a तं नो दात मरुतो वाजिनं रथ आपानम् ब्रह्म चितयद् दिवे-दिवे । RV_2,034.07c इषं स्तोतृभ्यो वृजनेषु कारवे सनिम् मेधाम् अरिष्टं दुष्टरं सहः ॥ RV_2,034.08a यद् युञ्जते मरुतो रुक्मवक्षसो ऽश्वान् रथेषु भग आ सुदानवः । RV_2,034.08c धेनुर् न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीम् इषम् ॥ RV_2,034.09a यो नो मरुतो वृकताति मर्त्यो रिपुर् दधे वसवो रक्षता रिषः । RV_2,034.09c वर्तयत तपुषा चक्रियाभि तम् अव रुद्रा अशसो हन्तना वधः ॥ RV_2,034.10a चित्रं तद् वो मरुतो याम चेकिते पृश्न्या यद् ऊधर् अप्य् आपयो दुहुः । RV_2,034.10c यद् वा निदे नवमानस्य रुद्रियास् त्रितं जराय जुरताम् अदाभ्याः ॥ RV_2,034.11a तान् वो महो मरुत एवयाव्नो विष्णोर् एषस्य प्रभृथे हवामहे । RV_2,034.11c हिरण्यवर्णान् ककुहान् यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥ RV_2,034.12a ते दशग्वाः प्रथमा यज्ञम् ऊहिरे ते नो हिन्वन्तूषसो व्युष्टिषु । RV_2,034.12c उषा न रामीर् अरुणैर् अपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥ RV_2,034.13a ते क्षोणीभिर् अरुणेभिर् नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः । RV_2,034.13c निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥ RV_2,034.14a तां इयानो महि वरूथम् ऊतय उप घेद् एना नमसा गृणीमसि । RV_2,034.14c त्रितो न यान् पञ्च होतॄन् अभिष्टय आववर्तद् अवर्ठचक्रियावसे ॥ RV_2,034.15a यया रध्रम् पारयथात्य् अंहो यया निदो मुञ्चथ वन्दितारम् । RV_2,034.15c अर्वाची सा मरुतो या व ऊतिर् ओ षु वाश्रेव सुमतिर् जिगातु ॥ RV_2,035.01a उपेम् असृक्षि वाजयुर् वचस्यां चनो दधीत नाद्यो गिरो मे । RV_2,035.01c अपां नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि ॥ RV_2,035.02a इमं स्व् अस्मै हृद आ सुतष्टम् मन्त्रं वोचेम कुविद् अस्य वेदत् । RV_2,035.02c अपां नपाद् असुर्यस्य मह्ना विश्वान्य् अर्यो भुवना जजान ॥ RV_2,035.03a सम् अन्या यन्त्य् उप यन्त्य् अन्याः समानम् ऊर्वं नद्यः पृणन्ति । RV_2,035.03c तम् ऊ शुचिं शुचयो दीदिवांसम् अपां नपातम् परि तस्थुर् आपः ॥ RV_2,035.04a तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः । RV_2,035.04c स शुक्रेभिः शिक्वभी रेवद् अस्मे दीदायानिध्मो घृतनिर्णिग् अप्सु ॥ RV_2,035.05a अस्मै तिस्रो अव्यथ्याय नारीर् देवाय देवीर् दिधिषन्त्य् अन्नम् । RV_2,035.05c कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥ RV_2,035.06a अश्वस्यात्र जनिमास्य च स्वर् द्रुहो रिषः सम्पृचः पाहि सूरीन् । RV_2,035.06c आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन् नानृतानि ॥ RV_2,035.07a स्व आ दमे सुदुघा यस्य धेनुः स्वधाम् पीपाय सुभ्व् अन्नम् अत्ति । RV_2,035.07c सो अपां नपाद् ऊर्जयन्न् अप्स्व् अन्तर् वसुदेयाय विधते वि भाति ॥ RV_2,035.08a यो अप्स्व् आ शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति । RV_2,035.08c वया इद् अन्या भुवनान्य् अस्य प्र जायन्ते वीरुधश् च प्रजाभिः ॥ RV_2,035.09a अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानाम् ऊर्ध्वो विद्युतं वसानः । RV_2,035.09c तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः ॥ RV_2,035.10a हिरण्यरूपः स हिरण्यसंदृग् अपां नपात् सेद् उ हिरण्यवर्णः । RV_2,035.10c हिरण्ययात् परि योनेर् निषद्या हिरण्यदा ददत्य् अन्नम् अस्मै ॥ RV_2,035.11a तद् अस्यानीकम् उत चारु नामापीच्यं वर्धते नप्तुर् अपाम् । RV_2,035.11c यम् इन्धते युवतयः सम् इत्था हिरण्यवर्णं घृतम् अन्नम् अस्य ॥ RV_2,035.12a अस्मै बहूनाम् अवमाय सख्ये यज्ञैर् विधेम नमसा हविर्भिः । RV_2,035.12c सं सानु मार्ज्मि दिधिषामि बिल्मैर् दधाम्य् अन्नैः परि वन्द ऋग्भिः ॥ RV_2,035.13a स ईं वृषाजनयत् तासु गर्भं स ईं शिशुर् धयति तं रिहन्ति । RV_2,035.13c सो अपां नपाद् अनभिम्लातवर्णो ऽन्यस्येवेह तन्वा विवेष ॥ RV_2,035.14a अस्मिन् पदे परमे तस्थिवांसम् अध्वस्मभिर् विश्वहा दीदिवांसम् । RV_2,035.14c आपो नप्त्रे घृतम् अन्नं वहन्तीः स्वयम् अत्कैः परि दीयन्ति यह्वीः ॥ RV_2,035.15a अयांसम् अग्ने सुक्षितिं जनायायांसम् उ मघवद्भ्यः सुवृक्तिम् । RV_2,035.15c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,036.01a तुभ्यं हिन्वानो वसिष्ट गा अपो ऽधुक्षन् सीम् अविभिर् अद्रिभिर् नरः । RV_2,036.01c पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्राद् आ सोमम् प्रथमो य ईशिषे ॥ RV_2,036.02a यज्ञैः सम्मिश्लाः पृषतीभिर् ऋष्टिभिर् यामञ् छुभ्रासो अञ्जिषु प्रिया उत । RV_2,036.02c आसद्या बर्हिर् भरतस्य सूनवः पोत्राद् आ सोमम् पिबता दिवो नरः ॥ RV_2,036.03a अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन । RV_2,036.03c अथा मन्दस्व जुजुषाणो अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः ॥ RV_2,036.04a आ वक्षि देवां इह विप्र यक्षि चोशन् होतर् नि षदा योनिषु त्रिषु । RV_2,036.04c प्रति वीहि प्रस्थितं सोम्यम् मधु पिबाग्नीध्रात् तव भागस्य तृप्णुहि ॥ RV_2,036.05a एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर् हितः । RV_2,036.05c तुभ्यं सुतो मघवन् तुभ्यम् आभृतस् त्वम् अस्य ब्राह्मणाद् आ तृपत् पिब ॥ RV_2,036.06a जुषेथां यज्ञम् बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु । RV_2,036.06c अच्छा राजाना नम एत्य् आवृतम् प्रशास्त्राद् आ पिबतं सोम्यम् मधु ॥ RV_2,037.01a मन्दस्व होत्राद् अनु जोषम् अन्धसो ऽध्वर्यवः स पूर्णां वष्ट्य् आसिचम् । RV_2,037.01c तस्मा एतम् भरत तद्वशो ददिर् होत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.02a यम् उ पूर्वम् अहुवे तम् इदं हुवे सेद् उ हव्यो ददिर् यो नाम पत्यते । RV_2,037.02c अध्वर्युभिः प्रस्थितं सोम्यम् मधु पोत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.03a मेद्यन्तु ते वह्नयो येभिर् ईयसे ऽरिषण्यन् वीळयस्वा वनस्पते । RV_2,037.03c आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.04a अपाद् धोत्राद् उत पोत्राद् अमत्तोत नेष्ट्राद् अजुषत प्रयो हितम् । RV_2,037.04c तुरीयम् पात्रम् अमृक्तम् अमर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥ RV_2,037.05a अर्वाञ्चम् अद्य यय्यं नृवाहणं रथं युञ्जाथाम् इह वां विमोचनम् । RV_2,037.05c पृङ्क्तं हवींषि मधुना हि कं गतम् अथा सोमम् पिबतं वाजिनीवसू ॥ RV_2,037.06a जोष्य् अग्ने समिधं जोष्य् आहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् । RV_2,037.06c विश्वेभिर् विश्वां ऋतुना वसो मह उशन् देवां उशतः पायया हविः ॥ RV_2,038.01a उद् उ ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निर् अस्थात् । RV_2,038.01c नूनं देवेभ्यो वि हि धाति रत्नम् अथाभजद् वीतिहोत्रं स्वस्तौ ॥ RV_2,038.02a विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति । RV_2,038.02c आपश् चिद् अस्य व्रत आ निमृग्रा अयं चिद् वातो रमते परिज्मन् ॥ RV_2,038.03a आशुभिश् चिद् यान् वि मुचाति नूनम् अरीरमद् अतमानं चिद् एतोः । RV_2,038.03c अह्यर्षूणां चिन् न्य् अयां अविष्याम् अनु व्रतं savitur moky आगात् ॥ RV_2,038.04a पुनः सम् अव्यद् विततं वयन्ती मध्या कर्तोर् न्य् अधाच् छक्म धीरः । RV_2,038.04c उत् संहायास्थाद् व्य् ऋतूंर् अदर्धर् अरमतिः सविता देव आगात् ॥ RV_2,038.05a नानौकांसि दुर्यो विश्वम् आयुर् वि तिष्ठते प्रभवः शोको अग्नेः । RV_2,038.05c ज्येष्ठम् माता सूनवे भागम् आधाद् अन्व् अस्य केतम् इषितं सवित्रा ॥ RV_2,038.06a समाववर्ति विष्ठितो जिगीषुर् विश्वेषां कामश् चरताम् अमाभूत् । RV_2,038.06c शश्वां अपो विकृतं हित्व्य् आगाद् अनु व्रतं सवितुर् दैव्यस्य ॥ RV_2,038.07a त्वया हितम् अप्यम् अप्सु भागं धन्वान्व् आ मृगयसो वि तस्थुः । RV_2,038.07c वनानि विभ्यो नकिर् अस्य तानि व्रता देवस्य सवितुर् मिनन्ति ॥ RV_2,038.08a याद्राध्यं वरुणो योनिम् अप्यम् अनिशितं निमिषि जर्भुराणः । RV_2,038.08c विश्वो मार्ताण्डो व्रजम् आ पशुर् गात् स्थशो जन्मानि सविता व्य् आकः ॥ RV_2,038.09a न यस्येन्द्रो वरुणो न मित्रो व्रतम् अर्यमा न मिनन्ति रुद्रः । RV_2,038.09c नारातयस् तम् इदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥ RV_2,038.10a भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर् नो अव्याः । RV_2,038.10c आये वामस्य संगथे रयीणाम् प्रिया देवस्य सवितुः स्याम ॥ RV_2,038.11a अस्मभ्यं तद् दिवो अद्भ्यः पृथिव्यास् त्वया दत्तं काम्यं राध आ गात् । RV_2,038.11c शं यत् स्तोतृभ्य आपये भवात्य् उरुशंसाय सवितर् जरित्रे ॥ RV_2,039.01a ग्रावाणेव तद् इद् अर्थं जरेथे गृध्रेव वृक्षं निधिमन्तम् अच्छ । RV_2,039.01c ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥ RV_2,039.02a प्रातर्यावाणा रथ्येव वीराजेव यमा varam à sacethe | RV_2,039.02c mene iva तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥ RV_2,039.03a शृङ्गेव नः प्रथमा गन्तम् अर्वाक् छफाव् इव जर्भुराणा तरोभिः । RV_2,039.03c चक्रवाकेव प्रति वस्तोर् उस्रार्वाञ्चा यातं रथ्येव शक्रा ॥ RV_2,039.04a नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव । RV_2,039.04c श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातम् अस्मान् ॥ RV_2,039.05a वातेवाजुर्या नद्येव रीतिर् अक्षी इव चक्षुषा यातम् अर्वाक् । RV_2,039.05c हस्ताव् इव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥ RV_2,039.06a ओष्ठाव् इव मध्व् आस्ने वदन्ता स्तनाव् इव पिप्यतं जीवसे नः । RV_2,039.06c नासेव नस् तन्वो रक्षितारा कर्णाव् इव सुश्रुता भूतम् अस्मे ॥ RV_2,039.07a हस्तेव शक्तिम् अभि संददी नः क्षामेव नः सम् अजतं रजांसि । RV_2,039.07c इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥ RV_2,039.08a एतानि वाम् अश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् । RV_2,039.08c तानि नरा जुजुषाणोप यातम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,040.01a सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । RV_2,040.01c जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ RV_2,040.02a इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहताम् अजुष्टा । RV_2,040.02c आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥ RV_2,040.03a सोमापूषणा रजसो विमानं सप्तचक्रं रथम् अविश्वमिन्वम् । RV_2,040.03c विषूवृतम् मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥ RV_2,040.04a दिव्य् अन्यः सदनं चक्र उच्चा पृथिव्याम् अन्यो अध्य् अन्तरिक्षे । RV_2,040.04c ताव् अस्मभ्यम् पुरुवारम् पुरुक्षुं रायस् पोषं वि ष्यतां नाभिम् अस्मे ॥ RV_2,040.05a विश्वान्य् अन्यो भुवना जजान विश्वम् अन्यो अभिचक्षाण एति । RV_2,040.05c सोमापूषणाव् अवतं धियम् मे युवाभ्यां विश्वाः पृतना जयेम ॥ RV_2,040.06a धियम् पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर् दधातु । RV_2,040.06c अवतु देव्य् अदितिर् अनर्वा बृहद् वदेम विदथे सुवीराः ॥ RV_2,041.01a वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि । RV_2,041.01c नियुत्वान् सोमपीतये ॥ RV_2,041.02a नियुत्वान् वायव् आ गह्य् अयं शुक्रो अयामि ते । RV_2,041.02c गन्तासि सुन्वतो गृहम् ॥ RV_2,041.03a शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः । RV_2,041.03c आ यातम् पिबतं नरा ॥ RV_2,041.04a अयं वाम् मित्रावरुणा सुतः सोम ऋतावृधा । RV_2,041.04c ममेद् इह श्रुतं हवम् ॥ RV_2,041.05a राजानाव् अनभिद्रुहा ध्रुवे सदस्य् उत्तमे । RV_2,041.05c सहस्रस्थूण आसाते ॥ RV_2,041.06a ता सम्राजा घृतासुती आदित्या दानुनस् पती । RV_2,041.06c सचेते अनवह्वरम् ॥ RV_2,041.07a गोमद् ऊ षु नासत्याश्वावद् यातम् अश्विना । RV_2,041.07c वर्ती रुद्रा नृपाय्यम् ॥ RV_2,041.08a न यत् परो नान्तर आदधर्षद् वृषण्वसू । RV_2,041.08c दुःशंसो मर्त्यो रिपुः ॥ RV_2,041.09a ता न आ वोळ्हम् अश्विना रयिम् पिशङ्गसंदृशम् । RV_2,041.09c धिष्ण्या वरिवोविदम् ॥ RV_2,041.10a इन्द्रो अङ्ग महद् भयम् अभी षद् अप चुच्यवत् । RV_2,041.10c स हि स्थिरो विचर्षणिः ॥ RV_2,041.11a इन्द्रश् च मृळयाति नो न नः पश्चाद् अघं नशत् । RV_2,041.11c भद्रम् भवाति नः पुरः ॥ RV_2,041.12a इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् । RV_2,041.12c जेता शत्रून् विचर्षणिः ॥ RV_2,041.13a विश्वे देवास आ गत शृणुता म इमं हवम् । RV_2,041.13c एदम् बर्हिर् नि षीदत ॥ RV_2,041.14a तीव्रो वो मधुमां अयं शुनहोत्रेषु मत्सरः । RV_2,041.14c एतम् पिबत काम्यम् ॥ RV_2,041.15a इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । RV_2,041.15c विश्वे मम श्रुता हवम् ॥ RV_2,041.16a अम्बितमे नदीतमे देवितमे सरस्वति । RV_2,041.16c अप्रशस्ता इव स्मसि प्रशस्तिम् अम्ब नस् कृधि ॥ RV_2,041.17a त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् । RV_2,041.17c शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥ RV_2,041.18a इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति । RV_2,041.18c या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥ RV_2,041.19a प्रेतां यज्ञस्य शम्भुवा युवाम् इद् आ वृणीमहे । RV_2,041.19c अग्निं च हव्यवाहनम् ॥ RV_2,041.20a द्यावा नः पृथिवी इमं सिध्रम् अद्य दिविस्पृशम् । RV_2,041.20c यज्ञं देवेषु यच्छताम् ॥ RV_2,041.21a आ वाम् उपस्थम् अद्रुहा देवाः सीदन्तु यज्ञियाः । RV_2,041.21c इहाद्य सोमपीतये ॥ RV_2,042.01a कनिक्रदज् जनुषम् प्रब्रुवाण इयर्ति वाचम् अरितेव नावम् । RV_2,042.01c सुमङ्गलश् च शकुने भवासि मा त्वा का चिद् अभिभा विश्व्या विदत् ॥ RV_2,042.02a मा त्वा श्येन उद् वधीन् मा सुपर्णो मा त्वा विदद् इषुमान् वीरो अस्ता । RV_2,042.02c पित्र्याम् अनु प्रदिशं कनिक्रदत् सुमङ्गलो भद्रवादी वदेह ॥ RV_2,042.03a अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते । RV_2,042.03c मा न स्तेन ईशत माघशंसो बृहद् वदेम विदथे सुवीराः ॥ RV_2,043.01a प्रदक्षिणिद् अभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः । RV_2,043.01c उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥ RV_2,043.02a उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि । RV_2,043.02c वृषेव वाजी शिशुमतीर् अपीत्या सर्वतो नः शकुने भद्रम् आ वद विश्वतो नः शकुने पुण्यम् आ वद ॥ RV_2,043.03a आवदंस् त्वं शकुने भद्रम् आ वद तूष्णीम् आसीनः सुमतिं चिकिद्धि नः । RV_2,043.03c यद् उत्पतन् वदसि कर्करिर् यथा बृहद् वदेम विदथे सुवीराः ॥ _____________________________________________________________ ऋग्वेद 3 RV_3,001.01a सोमस्य मा तवसं वक्ष्य् अग्ने वह्निं चकर्थ विदथे यजध्यै । RV_3,001.01c देवां अच्छा दीद्यद् युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥ RV_3,001.02a प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिर् अग्निं नमसा दुवस्यन् । RV_3,001.02c दिवः शशासुर् विदथा कवीनां गृत्साय चित् तवसे गातुम् ईषुः ॥ RV_3,001.03a मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर् जनुषा पृथिव्याः । RV_3,001.03c अविन्दन्न् उ दर्शतम् अप्स्व् अन्तर् देवासो अग्निम् अपसि स्वसॄणाम् ॥ RV_3,001.04a अवर्धयन् सुभगं सप्त यह्वीः श्वेतं जज्ञानम् अरुषम् महित्वा । RV_3,001.04c शिशुं न जातम् अभ्य् आरुर् अश्वा देवासो अग्निं जनिमन् वपुष्यन् ॥ RV_3,001.05a शुक्रेभिर् अङ्गै रज आततन्वान् क्रतुम् पुनानः कविभिः पवित्रैः । RV_3,001.05c शोचिर् वसानः पर्य् आयुर् अपां श्रियो मिमीते बृहतीर् अनूनाः ॥ RV_3,001.06a वव्राजा सीम् अनदतीर् अदब्धा दिवो यह्वीर् अवसाना अनग्नाः । RV_3,001.06c सना अत्र युवतयः सयोनीर् एकं गर्भं दधिरे सप्त वाणीः ॥ RV_3,001.07a स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् । RV_3,001.07c अस्थुर् अत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥ RV_3,001.08a बभ्राणः सूनो सहसो व्य् अद्यौद् दधानः शुक्रा रभसा वपूंषि । RV_3,001.08c श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥ RV_3,001.09a पितुश् चिद् ऊधर् जनुषा विवेद व्य् अस्य धारा असृजद् वि धेनाः । RV_3,001.09c गुहा चरन्तं सखिभिः शिवेभिर् दिवो यह्वीभिर् न गुहा बभूव ॥ RV_3,001.10a पितुश् च गर्भं जनितुश् च बभ्रे पूर्वीर् एको अधयत् पीप्यानाः । RV_3,001.10c वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥ RV_3,001.11a उरौ महां अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः । RV_3,001.11c ऋतस्य योनाव् अशयद् दमूना जामीनाम् अग्निर् अपसि स्वसॄणाम् ॥ RV_3,001.12a अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः । RV_3,001.12c उद् उस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥ RV_3,001.13a अपां गर्भं दर्शतम् ओषधीनां वना जजान सुभगा विरूपम् । RV_3,001.13c देवासश् चिन् मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥ RV_3,001.14a बृहन्त इद् भानवो भाऋजीकम् अग्निं सचन्त विद्युतो न शुक्राः । RV_3,001.14c गुहेव वृद्धं सदसि स्वे अन्तर् अपार ऊर्वे अमृतं दुहानाः ॥ RV_3,001.15a ईळे च त्वा यजमानो हविर्भिर् ईळे सखित्वं सुमतिं निकामः । RV_3,001.15c देवैर् अवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिर् अनीकैः ॥ RV_3,001.16a उपक्षेतारस् तव सुप्रणीते ऽग्ने विश्वानि धन्या दधानाः । RV_3,001.16c सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूंर् अदेवान् ॥ RV_3,001.17a आ देवानाम् अभवः केतुर् अग्ने मन्द्रो विश्वानि काव्यानि विद्वान् । RV_3,001.17c प्रति मर्तां अवासयो दमूना अनु देवान् रथिरो यासि साधन् ॥ RV_3,001.18a नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् । RV_3,001.18c घृतप्रतीक उर्विया व्य् अद्यौद् अग्निर् विश्वानि काव्यानि विद्वान् ॥ RV_3,001.19a आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् । RV_3,001.19c अस्मे रयिम् बहुलं संतरुत्रं सुवाचम् भागं यशसं कृधी नः ॥ RV_3,001.20a एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् । RV_3,001.20c महान्ति वृष्णे सवना कृतेमा जन्मञ्-जन्मन् निहितो जातवेदाः ॥ RV_3,001.21a जन्मञ्-जन्मन् निहितो जातवेदा विश्वामित्रेभिर् इध्यते अजस्रः । RV_3,001.21c तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ RV_3,001.22a इमं यज्ञं सहसावन् त्वं नो देवत्रा धेहि सुक्रतो रराणः । RV_3,001.22c प्र यंसि होतर् बृहतीर् इषो नो ऽग्ने महि द्रविणम् आ यजस्व ॥ RV_3,001.23a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,001.23c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,002.01a वैश्वानराय धिषणाम् ऋतावृधे घृतं न पूतम् अग्नये जनामसि । RV_3,002.01c द्विता होतारम् मनुषश् च वाघतो धिया रथं न कुलिशः सम् ऋण्वति ॥ RV_3,002.02a स रोचयज् जनुषा रोदसी उभे स मात्रोर् अभवत् पुत्र ईड्यः । RV_3,002.02c हव्यवाऌ अग्निर् अजरश् चनोहितो दूळभो विशाम् अतिथिर् विभावसुः ॥ RV_3,002.03a क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः । RV_3,002.03c रुरुचानम् भानुना ज्योतिषा महाम् अत्यं न वाजं सनिष्यन्न् उप ब्रुवे ॥ RV_3,002.04a आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजम् ऋग्मियम् । RV_3,002.04c रातिम् भृगूणाम् उशिजं कविक्रतुम् अग्निं राजन्तं दिव्येन शोचिषा ॥ RV_3,002.05a अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसम् इह वृक्तबर्हिषः । RV_3,002.05c यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिम् अपसाम् ॥ RV_3,002.06a पावकशोचे तव हि क्षयम् परि होतर् यज्ञेषु वृक्तबर्हिषो नरः । RV_3,002.06c अग्ने दुव इच्छमानास आप्यम् उपासते द्रविणं धेहि तेभ्यः ॥ RV_3,002.07a आ रोदसी अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो अधारयन् । RV_3,002.07c सो अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः ॥ RV_3,002.08a नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् । RV_3,002.08c रथीर् ऋतस्य बृहतो विचर्षणिर् अग्निर् देवानाम् अभवत् पुरोहितः ॥ RV_3,002.09a तिस्रो यह्वस्य समिधः परिज्मनो ऽग्नेर् अपुनन्न् उशिजो अमृत्यवः । RV_3,002.09c तासाम् एकाम् अदधुर् मर्त्ये भुजम् उ लोकम् उ द्वे उप जामिम् ईयतुः ॥ RV_3,002.10a विशां कविं विश्पतिम् मानुषीर् इषः सं सीम् अकृण्वन् स्वधितिं न तेजसे । RV_3,002.10c स उद्वतो निवतो याति वेविषत् स गर्भम् एषु भुवनेषु दीधरत् ॥ RV_3,002.11a स जिन्वते जठरेषु प्रजज्ञिवान् वृषा चित्रेषु नानदन् न सिंहः । RV_3,002.11c वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥ RV_3,002.12a वैश्वानरः प्रत्नथा नाकम् आरुहद् दिवस् पृष्ठम् भन्दमानः सुमन्मभिः । RV_3,002.12c स पूर्ववज् जनयञ् जन्तवे धनं समानम् अज्मम् पर्य् एति जागृविः ॥ RV_3,002.13a ऋतावानं यज्ञियं विप्रम् उक्थ्यम् आ यं दधे मातरिश्वा दिवि क्षयम् । RV_3,002.13c तं चित्रयामं हरिकेशम् ईमहे सुदीतिम् अग्निं सुविताय नव्यसे ॥ RV_3,002.14a शुचिं न यामन्न् इषिरं स्वर्दृशं केतुं दिवो रोचनस्थाम् उषर्बुधम् । RV_3,002.14c अग्निम् मूर्धानं दिवो अप्रतिष्कुतं तम् ईमहे नमसा वाजिनम् बृहत् ॥ RV_3,002.15a मन्द्रं होतारं शुचिम् अद्वयाविनं दमूनसम् उक्थ्यं विश्वचर्षणिम् । RV_3,002.15c रथं न चित्रं वपुषाय दर्शतम् मनुर्हितं सदम् इद् राय ईमहे ॥ RV_3,003.01a वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे । RV_3,003.01c अग्निर् हि देवां अमृतो दुवस्यत्य् अथा धर्माणि सनता न दूदुषत् ॥ RV_3,003.02a अन्तर् दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः । RV_3,003.02c क्षयम् बृहन्तम् परि भूषति द्युभिर् देवेभिर् अग्निर् इषितो धियावसुः ॥ RV_3,003.03a केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निम् महयन्त चित्तिभिः । RV_3,003.03c अपांसि यस्मिन्न् अधि संदधुर् गिरस् तस्मिन् सुम्नानि यजमान आ चके ॥ RV_3,003.04a पिता यज्ञानाम् असुरो विपश्चितां विमानम् अग्निर् वयुनं च वाघताम् । RV_3,003.04c आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥ RV_3,003.05a चन्द्रम् अग्निं चन्द्ररथं हरिव्रतं वैश्वानरम् अप्सुषदं स्वर्विदम् । RV_3,003.05c विगाहं तूर्णिं तविषीभिर् आवृतम् भूर्णिं देवास इह सुश्रियं दधुः ॥ RV_3,003.06a अग्निर् देवेभिर् मनुषश् च जन्तुभिस् तन्वानो यज्ञम् पुरुपेशसं धिया । RV_3,003.06c रथीर् अन्तर् ईयते साधदिष्टिभिर् जीरो दमूना अभिशस्तिचातनः ॥ RV_3,003.07a अग्ने जरस्व स्वपत्य आयुन्य् ऊर्जा पिन्वस्व सम् इषो दिदीहि नः । RV_3,003.07c वयांसि जिन्व बृहतश् च जागृव उशिग् देवानाम् असि सुक्रतुर् विपाम् ॥ RV_3,003.08a विश्पतिं यह्वम् अतिथिं नरः सदा यन्तारं धीनाम् उशिजं च वाघताम् । RV_3,003.08c अध्वराणां चेतनं जातवेदसम् प्र शंसन्ति नमसा जूतिभिर् वृधे ॥ RV_3,003.09a विभावा देवः सुरणः परि क्षितीर् अग्निर् बभूव शवसा सुमद्रथः । RV_3,003.09c तस्य व्रतानि भूरिपोषिणो वयम् उप भूषेम दम आ सुवृक्तिभिः ॥ RV_3,003.10a वैश्वानर तव धामान्य् आ चके येभिः स्वर्विद् अभवो विचक्षण । RV_3,003.10c जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूर् असि त्मना ॥ RV_3,003.11a वैश्वानरस्य दंसनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया कविः । RV_3,003.11c उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी भूरिरेतसा ॥ RV_3,004.01a समित्-समित् सुमना बोध्य् अस्मे शुचा-शुचा सुमतिं रासि वस्वः । RV_3,004.01c आ देव देवान् यजथाय वक्षि सखा सखीन् सुमना यक्ष्य् अग्ने ॥ RV_3,004.02a यं देवासस् त्रिर् अहन्न् आयजन्ते दिवे-दिवे वरुणो मित्रो अग्निः । RV_3,004.02c सेमं यज्ञम् मधुमन्तं कृधी नस् तनूनपाद् घृतयोनिं विधन्तम् ॥ RV_3,004.03a प्र दीधितिर् विश्ववारा जिगाति होतारम् इळः प्रथमं यजध्यै । RV_3,004.03c अच्छा नमोभिर् वृषभं वन्दध्यै स देवान् यक्षद् इषितो यजीयान् ॥ RV_3,004.04a ऊर्ध्वो वां गातुर् अध्वरे अकार्य् ऊर्ध्वा शोचींषि प्रस्थिता रजांसि । RV_3,004.04c दिवो वा नाभा न्य् असादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥ RV_3,004.05a सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वम् प्रति यन्न् ऋतेन । RV_3,004.05c नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥ RV_3,004.06a आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे । RV_3,004.06c यथा नो मित्रो वरुणो जुजोषद् इन्द्रो मरुत्वां उत वा महोभिः ॥ RV_3,004.07a दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति । RV_3,004.07c ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ॥ RV_3,004.08a आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः । RV_3,004.08c सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ॥ RV_3,004.09a तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । RV_3,004.09c यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥ RV_3,004.10a वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति । RV_3,004.10c सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥ RV_3,004.11a आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः । RV_3,004.11c बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥ RV_3,005.01a प्रत्य् अग्निर् उषसश् चेकितानो ऽबोधि विप्रः पदवीः कवीनाम् । RV_3,005.01c पृथुपाजा देवयद्भिः समिद्धो ऽप द्वारा तमसो वह्निर् आवः ॥ RV_3,005.02a pred v agnir वावृधे स्तोमेभिर् गीर्भि स्तोतॄणां नमस्य उक्थैः । RV_3,005.02c पूर्वीर् ऋतस्य संदृशश् चकानः सं दूतो अद्यौद् उषसो विरोके ॥ RV_3,005.03a अधाय्य् अग्निर् मानुषीषु विक्ष्व् अपां गर्भो मित्र ऋतेन साधन् । RV_3,005.03c आ हर्यतो यजतः सान्व् अस्थाद् अभूद् उ विप्रो हव्यो मतीनाम् ॥ RV_3,005.04a मित्रो अग्निर् भवति यत् समिद्धो मित्रो होता वरुणो जातवेदाः । RV_3,005.04c मित्रो अध्वर्युर् इषिरो दमूना मित्रः सिन्धूनाम् उत पर्वतानाम् ॥ RV_3,005.05a पाति प्रियं रिपो अग्रम् पदं वेः पाति यह्वश् चरणं सूर्यस्य । RV_3,005.05c पाति नाभा सप्तशीर्षाणम् अग्निः पाति देवानाम् उपमादम् ऋष्वः ॥ RV_3,005.06a ऋभुश् चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् । RV_3,005.06c ससस्य चर्म घृतवत् पदं वेस् तद् इद् अग्नी रक्षत्य् अप्रयुच्छन् ॥ RV_3,005.07a आ योनिम् अग्निर् घृतवन्तम् अस्थात् पृथुप्रगाणम् उशन्तम् उशानः । RV_3,005.07c दीद्यानः शुचिर् ऋष्वः पावकः पुनः-पुनर् मातरा नव्यसी कः ॥ RV_3,005.08a सद्यो जात ओषधीभिर् ववक्षे यदी वर्धन्ति प्रस्वो घृतेन । RV_3,005.08c आप इव प्रवता शुम्भमाना उरुष्यद् अग्निः पित्रोर् उपस्थे ॥ RV_3,005.09a उद् उ ष्टुतः समिधा यह्वो अद्यौद् वर्ष्मन् दिवो अधि नाभा पृथिव्याः । RV_3,005.09c मित्रो अग्निर् ईड्यो मातरिश्वा दूतो वक्षद् यजथाय देवान् ॥ RV_3,005.10a उद् अस्तम्भीत् समिधा नाकम् ऋष्वो ऽग्निर् भवन्न् उत्तमो रोचनानाम् । RV_3,005.10c यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥ RV_3,005.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,005.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,006.01a प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः । RV_3,006.01c दक्षिणावाड् वाजिनी प्राच्य् एति हविर् भरन्त्य् अग्नये घृताची ॥ RV_3,006.02a आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो । RV_3,006.02c दिवश् चिद् अग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥ RV_3,006.03a द्यौश् च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय । RV_3,006.03c यदी विशो मानुषीर् देवयन्तीः प्रयस्वतीर् ईळते शुक्रम् अर्चिः ॥ RV_3,006.04a महान् सधस्थे ध्रुव आ निषत्तो ऽन्तर् द्यावा माहिने हर्यमाणः । RV_3,006.04c आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥ RV_3,006.05a व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ । RV_3,006.05c त्वं दूतो अभवो जायमानस् त्वं नेता वृषभ चर्षणीनाम् ॥ RV_3,006.06a ऋतस्य वा केशिना योग्याभिर् घृतस्नुवा रोहिता धुरि धिष्व । RV_3,006.06c अथा वह देवान् देव विश्वान् स्वध्वरा कृणुहि जातवेदः ॥ RV_3,006.07a दिवश् चिद् आ ते रुचयन्त रोका उषो विभातीर् अनु भासि पूर्वीः । RV_3,006.07c अपो यद् अग्न उशधग् वनेषु होतुर् मन्द्रस्य पनयन्त देवाः ॥ RV_3,006.08a उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः । RV_3,006.08c ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥ RV_3,006.09a ऐभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः । RV_3,006.09c पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह मादयस्व ॥ RV_3,006.10a स होता यस्य रोदसी चिद् उर्वी यज्ञं-यज्ञम् अभि वृधे गृणीतः । RV_3,006.10c प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥ RV_3,006.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,006.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,007.01a प्र य आरुः शितिपृष्ठस्य धासेर् आ मातरा विविशुः सप्त वाणीः । RV_3,007.01c परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घम् आयुः प्रयक्षे ॥ RV_3,007.02a दिवक्षसो धेनवो वृष्णो अश्वा देवीर् आ तस्थौ मधुमद् वहन्तीः । RV_3,007.02c ऋतस्य त्वा सदसि क्षेमयन्तम् पर्य् एका चरति वर्तनिं गौः ॥ RV_3,007.03a आ सीम् अरोहत् सुयमा भवन्तीः पतिश् चिकित्वान् रयिविद् रयीणाम् । RV_3,007.03c प्र नीलपृष्ठो अतसस्य धासेस् ता अवासयत् पुरुधप्रतीकः ॥ RV_3,007.04a महि त्वाष्ट्रम् ऊर्जयन्तीर् अजुर्यं स्तभूयमानं वहतो वहन्ति । RV_3,007.04c व्य् अङ्गेभिर् दिद्युतानः सधस्थ एकाम् इव रोदसी आ विवेश ॥ RV_3,007.05a जानन्ति वृष्णो अरुषस्य शेवम् उत ब्रध्नस्य शासने रणन्ति । RV_3,007.05c दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥ RV_3,007.06a उतो पितृभ्याम् प्रविदानु घोषम् महो महद्भ्याम् अनयन्त शूषम् । RV_3,007.06c उक्षा ह यत्र परि धानम् अक्तोर् अनु स्वं धाम जरितुर् ववक्ष ॥ RV_3,007.07a अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितम् पदं वेः । RV_3,007.07c प्राञ्चो मदन्त्य् उक्षणो अजुर्या देवा देवानाम् अनु हि व्रता गुः ॥ RV_3,007.08a दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति । RV_3,007.08c ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ॥ RV_3,007.09a वृषायन्ते महे अत्याय पूर्वीर् वृष्णे चित्राय रश्मयः सुयामाः । RV_3,007.09c देव होतर् मन्द्रतरश् चिकित्वान् महो देवान् रोदसी एह वक्षि ॥ RV_3,007.10a पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवद् ऊषुः । RV_3,007.10c उतो चिद् अग्ने महिना पृथिव्याः कृतं चिद् एनः सम् महे दशस्य ॥ RV_3,007.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,007.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,008.01a अञ्जन्ति त्वाम् अध्वरे देवयन्तो वनस्पते मधुना दैव्येन । RV_3,008.01c यद् ऊर्ध्वस् तिष्ठा द्रविणेह धत्ताद् यद् वा क्षयो मातुर् अस्या उपस्थे ॥ RV_3,008.02a समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरम् । RV_3,008.02c आरे अस्मद् अमतिम् बाधमान उच् छ्रयस्व महते सौभगाय ॥ RV_3,008.03a उच् छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि । RV_3,008.03c सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥ RV_3,008.04a युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । RV_3,008.04c तं धीरासः कवय उन् नयन्ति स्वाध्यो मनसा देवयन्तः ॥ RV_3,008.05a जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः । RV_3,008.05c पुनन्ति धीरा अपसो मनीषा देवया विप्र उद् इयर्ति वाचम् ॥ RV_3,008.06a यान् वो नरो देवयन्तो निमिम्युर् वनस्पते स्वधितिर् वा ततक्ष । RV_3,008.06c ते देवासः स्वरवस् तस्थिवांसः प्रजावद् अस्मे दिधिषन्तु रत्नम् ॥ RV_3,008.07a ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः । RV_3,008.07c ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥ RV_3,008.08a आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् । RV_3,008.08c सजोषसो यज्ञम् अवन्तु देवा ऊर्ध्वं कृण्वन्त्व् अध्वरस्य केतुम् ॥ RV_3,008.09a हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः । RV_3,008.09c उन्नीयमानाः कविभिः पुरस्ताद् देवा देवानाम् अपि यन्ति पाथः ॥ RV_3,008.10a शृङ्गाणीवेच् छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् । RV_3,008.10c वाघद्भिर् वा विहवे श्रोषमाणा अस्मां अवन्तु पृतनाज्येषु ॥ RV_3,008.11a वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम । RV_3,008.11c यं त्वाम् अयं स्वधितिस् तेजमानः प्रणिनाय महते सौभगाय ॥ RV_3,009.01a सखायस् त्वा ववृमहे देवम् मर्तास ऊतये । RV_3,009.01c अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिम् अनेहसम् ॥ RV_3,009.02a कायमानो वना त्वं यन् मातॄर् अजगन्न् अपः । RV_3,009.02c न तत् ते अग्ने प्रमृषे निवर्तनं यद् दूरे सन्न् इहाभवः ॥ RV_3,009.03a अति तृष्टं ववक्षिथाथैव सुमना असि । RV_3,009.03c प्र-प्रान्ये यन्ति पर्य् अन्य आसते येषां सख्ये असि श्रितः ॥ RV_3,009.04a ईयिवांसम् अति स्रिधः शश्वतीर् अति सश्चतः । RV_3,009.04c अन्व् ईम् अविन्दन् निचिरासो अद्रुहो ऽप्सु सिंहम् इव श्रितम् ॥ RV_3,009.05a ससृवांसम् इव त्मनाग्निम् इत्था तिरोहितम् । RV_3,009.05c ऐनं नयन् मातरिश्वा परावतो देवेभ्यो मथितम् परि ॥ RV_3,009.06a तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन । RV_3,009.06c विश्वान् यद् यज्ञां अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥ RV_3,009.07a तद् भद्रं तव दंसना पाकाय चिच् छदयति । RV_3,009.07c त्वां यद् अग्ने पशवः समासते समिद्धम् अपिशर्वरे ॥ RV_3,009.08a आ जुहोता स्वध्वरं शीरम् पावकशोचिषम् । RV_3,009.08c आशुं दूतम् अजिरम् प्रत्नम् ईड्यं श्रुष्टी देवं सपर्यत ॥ RV_3,009.09a त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् । RV_3,009.09c औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ॥ RV_3,010.01a त्वाम् अग्ने मनीषिणः सम्राजं चर्षणीनाम् । RV_3,010.01c देवम् मर्तास इन्धते सम् अध्वरे ॥ RV_3,010.02a त्वां यज्ञेष्व् ऋत्विजम् अग्ने होतारम् ईळते । RV_3,010.02c गोपा ऋतस्य दीदिहि स्वे दमे ॥ RV_3,010.03a स घा यस् ते ददाशति समिधा जातवेदसे । RV_3,010.03c सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥ RV_3,010.04a स केतुर् अध्वराणाम् अग्निर् देवेभिर् आ गमत् । RV_3,010.04c अञ्जानः सप्त होतृभिर् हविष्मते ॥ RV_3,010.05a प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । RV_3,010.05c विपां ज्योतींषि बिभ्रते न वेधसे ॥ RV_3,010.06a अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः । RV_3,010.06c महे वाजाय द्रविणाय दर्शतः ॥ RV_3,010.07a अग्ने यजिष्ठो अध्वरे देवान् देवयते यज । RV_3,010.07c होता मन्द्रो वि राजस्य् अति स्रिधः ॥ RV_3,010.08a स नः पावक दीदिहि द्युमद् अस्मे सुवीर्यम् । RV_3,010.08c भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥ RV_3,010.09a तं त्वा विप्रा विपन्यवो जागृवांसः सम् इन्धते । RV_3,010.09c हव्यवाहम् अमर्त्यं सहोवृधम् ॥ RV_3,011.01a अग्निर् होता पुरोहितो ऽध्वरस्य विचर्षणिः । RV_3,011.01c स वेद यज्ञम् आनुषक् ॥ RV_3,011.02a स हव्यवाऌ अमर्त्य उशिग् दूतश् चनोहितः । RV_3,011.02c अग्निर् धिया सम् ऋण्वति ॥ RV_3,011.03a अग्निर् धिया स चेतति केतुर् यज्ञस्य पूर्व्यः । RV_3,011.03c अर्थं ह्य् अस्य तरणि ॥ RV_3,011.04a अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् । RV_3,011.04c वह्निं देवा अकृण्वत ॥ RV_3,011.05a अदाभ्यः पुरएता विशाम् अग्निर् मानुषीणाम् । RV_3,011.05c तूर्णी रथः सदा नवः ॥ RV_3,011.06a साह्वान् विश्वा अभियुजः क्रतुर् देवानाम् अमृक्तः । RV_3,011.06c अग्निस् तुविश्रवस्तमः ॥ RV_3,011.07a अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः । RV_3,011.07c क्षयम् पावकशोचिषः ॥ RV_3,011.08a परि विश्वानि सुधिताग्नेर् अश्याम मन्मभिः । RV_3,011.08c विप्रासो जातवेदसः ॥ RV_3,011.09a अग्ने विश्वानि वार्या वाजेषु सनिषामहे । RV_3,011.09c त्वे देवास एरिरे ॥ RV_3,012.01a इन्द्राग्नी आ गतं सुतं गीर्भिर् नभो वरेण्यम् । RV_3,012.01c अस्य पातं धियेषिता ॥ RV_3,012.02a इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । RV_3,012.02c अया पातम् इमं सुतम् ॥ RV_3,012.03a इन्द्रम् अग्निं कविच्छदा यज्ञस्य जूत्या वृणे । RV_3,012.03c ता सोमस्येह तृम्पताम् ॥ RV_3,012.04a तोशा वृत्रहणा हुवे सजित्वानापराजिता । RV_3,012.04c इन्द्राग्नी वाजसातमा ॥ RV_3,012.05a प्र वाम् अर्चन्त्य् उक्थिनो नीथाविदो जरितारः । RV_3,012.05c इन्द्राग्नी इष आ वृणे ॥ RV_3,012.06a इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् । RV_3,012.06c साकम् एकेन कर्मणा ॥ RV_3,012.07a इन्द्राग्नी अपसस् पर्य् उप प्र यन्ति धीतयः । RV_3,012.07c ऋतस्य पथ्या अनु ॥ RV_3,012.08a इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । RV_3,012.08c युवोर् अप्तूर्यं हितम् ॥ RV_3,012.09a इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । RV_3,012.09c तद् वां चेति प्र वीर्यम् ॥ RV_3,013.01a प्र वो देवायाग्नये बर्हिष्ठम् अर्चास्मै । RV_3,013.01c गमद् देवेभिर् आ स नो यजिष्ठो बर्हिर् आ सदत् ॥ RV_3,013.02a ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः । RV_3,013.02c हविष्मन्तस् तम् ईळते तं सनिष्यन्तो ऽवसे ॥ RV_3,013.03a स यन्ता विप्र एषां स यज्ञानाम् अथा हि षः । RV_3,013.03c अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥ RV_3,013.04a स नः शर्माणि वीतये ऽग्निर् यच्छतु शन्तमा । RV_3,013.04c यतो नः प्रुष्णवद् वसु दिवि क्षितिभ्यो अप्स्व् आ ॥ RV_3,013.05a दीदिवांसम् अपूर्व्यं वस्वीभिर् अस्य धीतिभिः । RV_3,013.05c ऋक्वाणो अग्निम् इन्धते होतारं विश्पतिं विशाम् ॥ RV_3,013.06a उत नो ब्रह्मन्न् अविष उक्थेषु देवहूतमः । RV_3,013.06c शं नः शोचा मरुद्वृधो ऽग्ने सहस्रसातमः ॥ RV_3,013.07a नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु । RV_3,013.07c द्युमद् अग्ने सुवीर्यं वर्षिष्ठम् अनुपक्षितम् ॥ RV_3,014.01a आ होता मन्द्रो विदथान्य् अस्थात् सत्यो यज्वा कवितमः स वेधाः । RV_3,014.01c विद्युद्रथः सहसस् पुत्रो अग्निः शोचिष्केशः पृथिव्याम् पाजो अश्रेत् ॥ RV_3,014.02a अयामि ते नमौक्तिं जुषस्व ऋतावस् तुभ्यं चेतते सहस्वः । RV_3,014.02c विद्वां आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिर् ऊतये यजत्र ॥ RV_3,014.03a द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिर् अच्छ । RV_3,014.03c यत् सीम् अञ्जन्ति पूर्व्यं हविर्भिर् आ वन्धुरेव तस्थतुर् दुरोणे ॥ RV_3,014.04a मित्रश् च तुभ्यं वरुणः सहस्वो ऽग्ने विश्वे मरुतः सुम्नम् अर्चन् । RV_3,014.04c यच् छोचिषा सहसस् पुत्र तिष्ठा अभि क्षितीः प्रथयन् सूर्यो नॄन् ॥ RV_3,014.05a वयं ते अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य । RV_3,014.05c यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो अग्ने ॥ RV_3,014.06a त्वद् धि पुत्र सहसो वि पूर्वीर् देवस्य यन्त्य् ऊतयो वि वाजाः । RV_3,014.06c त्वं देहि सहस्रिणं रयिं नो ऽद्रोघेण वचसा सत्यम् अग्ने ॥ RV_3,014.07a तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म । RV_3,014.07c त्वं विश्वस्य सुरथस्य बोधि सर्वं तद् अग्ने अमृत स्वदेह ॥ RV_3,015.01a वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । RV_3,015.01c सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहं सुहवस्य प्रणीतौ ॥ RV_3,015.02a त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः । RV_3,015.02c जन्मेव नित्यं तनयं जुषस्व स्तोमम् मे अग्ने तन्वा सुजात ॥ RV_3,015.03a त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्व् अग्ने अरुषो वि भाहि । RV_3,015.03c वसो नेषि च पर्षि चात्य् अंहः कृधी नो राय उशिजो यविष्ठ ॥ RV_3,015.04a अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् । RV_3,015.04c यज्ञस्य नेता प्रथमस्य पायोर् जातवेदो बृहतः सुप्रणीते ॥ RV_3,015.05a अच्छिद्रा शर्म जरितः पुरूणि देवां अच्छा दीद्यानः सुमेधाः । RV_3,015.05c रथो न सस्निर् अभि वक्षि वाजम् अग्ने त्वं रोदसी नः सुमेके ॥ RV_3,015.06a प्र पीपय वृषभ जिन्व वाजान् अग्ने त्वं रोदसी नः सुदोघे । RV_3,015.06c देवेभिर् देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥ RV_3,015.07a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,015.07c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,016.01a अयम् अग्निः सुवीर्यस्येशे महः सौभगस्य । RV_3,016.01c राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥ RV_3,016.02a इमं नरो मरुतः सश्चता वृधं यस्मिन् रायः शेवृधासः । RV_3,016.02c अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुम् आदभुः ॥ RV_3,016.03a स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य । RV_3,016.03c तुविद्युम्न वर्षिष्ठस्य प्रजावतो ऽनमीवस्य शुष्मिणः ॥ RV_3,016.04a चक्रिर् यो विश्वा भुवनाभि सासहिश् चक्रिर् देवेष्व् आ दुवः । RV_3,016.04c आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥ RV_3,016.05a मा नो अग्ने ऽमतये मावीरतायै रीरधः । RV_3,016.05c मागोतायै सहसस् पुत्र मा निदे ऽप द्वेषांस्य् आ कृधि ॥ RV_3,016.06a शग्धि वाजस्य सुभग प्रजावतो ऽग्ने बृहतो अध्वरे । RV_3,016.06c सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥ RV_3,017.01a समिध्यमानः प्रथमानु धर्मा सम् अक्तुभिर् अज्यते विश्ववारः । RV_3,017.01c शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर् यजथाय देवान् ॥ RV_3,017.02a यथायजो होत्रम् अग्ने पृथिव्या यथा दिवो जातवेदश् चिकित्वान् । RV_3,017.02c एवानेन हविषा यक्षि देवान् मनुष्वद् यज्ञम् प्र तिरेमम् अद्य ॥ RV_3,017.03a त्रीण्य् आयूंषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । RV_3,017.03c ताभिर् देवानाम् अवो यक्षि विद्वान् अथा भव यजमानाय शं योः ॥ RV_3,017.04a अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस् त्वेड्यं जातवेदः । RV_3,017.04c त्वां दूतम् अरतिं हव्यवाहं देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ RV_3,017.05a यस् त्वद् धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता स्वधया च शम्भुः । RV_3,017.05c तस्यानु धर्म प्र यजा चिकित्वो ऽथ नो धा अध्वरं देववीतौ ॥ RV_3,018.01a भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः । RV_3,018.01c पुरुद्रुहो हि क्षितयो जनानाम् प्रति प्रतीचीर् दहताद् अरातीः ॥ RV_3,018.02a तपो ष्व् अग्ने अन्तरां अमित्रान् तपा शंसम् अररुषः परस्य । RV_3,018.02c तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्ताम् अजरा अयासः ॥ RV_3,018.03a इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय । RV_3,018.03c यावद् ईशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥ RV_3,018.04a उच् छोचिषा सहसस् पुत्र स्तुतो बृहद् वयः शशमानेषु धेहि । RV_3,018.04c रेवद् अग्ने विश्वामित्रेषु शं योर् मर्मृज्मा ते तन्वम् भूरि कृत्वः ॥ RV_3,018.05a कृधि रत्नं सुसनितर् धनानां स घेद् अग्ने भवसि यत् समिद्धः । RV_3,018.05c स्तोतुर् दुरोणे सुभगस्य रेवत् सृप्रा करस्ना दधिषे वपूंषि ॥ RV_3,019.01a अग्निं होतारम् प्र वृणे मियेधे गृत्सं कविं विश्वविदम् अमूरम् । RV_3,019.01c स नो यक्षद् देवताता यजीयान् राये वाजाय वनते मघानि ॥ RV_3,019.02a प्र ते अग्ने हविष्मतीम् इयर्म्य् अच्छा सुद्युम्नां रातिनीं घृताचीम् । RV_3,019.02c प्रदक्षिणिद् देवतातिम् उराणः सं रातिभिर् वसुभिर् यज्ञम् अश्रेत् ॥ RV_3,019.03a स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । RV_3,019.03c अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ॥ RV_3,019.04a भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः । RV_3,019.04c स आ वह देवतातिं यविष्ठ शर्धो यद् अद्य दिव्यं यजासि ॥ RV_3,019.05a यत् त्वा होतारम् अनजन् मियेधे निषादयन्तो यजथाय देवाः । RV_3,019.05c स त्वं नो अग्ने ऽवितेह बोध्य् अधि श्रवांसि धेहि नस् तनूषु ॥ RV_3,020.01a अग्निम् उषसम् अश्विना दधिक्रां व्युष्टिषु हवते वह्निर् उक्थैः । RV_3,020.01c सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥ RV_3,020.02a अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । RV_3,020.02c तिस्र उ ते तन्वो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥ RV_3,020.03a अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य नाम । RV_3,020.03c याश् च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥ RV_3,020.04a अग्निर् नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा । RV_3,020.04c स वृत्रहा सनयो विश्ववेदाः पर्षद् विश्वाति दुरिता गृणन्तम् ॥ RV_3,020.05a दधिक्राम् अग्निम् उषसं च देवीम् बृहस्पतिं सवितारं च देवम् । RV_3,020.05c अश्विना मित्रावरुणा भगं च वसून् रुद्रां आदित्यां इह हुवे ॥ RV_3,021.01a इमं नो यज्ञम् अमृतेषु धेहीमा हव्या जातवेदो जुषस्व । RV_3,021.01c स्तोकानाम् अग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥ RV_3,021.02a घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः । RV_3,021.02c स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् ॥ RV_3,021.03a तुभ्यं स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य । RV_3,021.03c ऋषिः श्रेष्ठः सम् इध्यसे यज्ञस्य प्राविता भव ॥ RV_3,021.04a तुभ्यं श्चोतन्त्य् अध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य । RV_3,021.04c कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥ RV_3,021.05a ओजिष्ठं ते मध्यतो मेद उद्भृतम् प्र ते वयं ददामहे । RV_3,021.05c श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि ॥ RV_3,022.01a अयं सो अग्निर् यस्मिन् सोमम् इन्द्रः सुतं दधे जठरे वावशानः । RV_3,022.01c सहस्रिणं वाजम् अत्यं न सप्तिं ससवान् सन् स्तूयसे जातवेदः ॥ RV_3,022.02a अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र । RV_3,022.02c येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥ RV_3,022.03a अग्ने दिवो अर्णम् अच्छा जिगास्य् अच्छा देवां ऊचिषे धिष्ण्या ये । RV_3,022.03c या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त आपः ॥ RV_3,022.04a पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । RV_3,022.04c जुषन्तां यज्ञम् अद्रुहो ऽनमीवा इषो महीः ॥ RV_3,022.05a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,022.05c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,023.01a निर्मथितः सुधित आ सधस्थे युवा कविर् अध्वरस्य प्रणेता । RV_3,023.01c जूर्यत्स्व् अग्निर् अजरो वनेष्व् अत्रा दधे अमृतं जातवेदाः ॥ RV_3,023.02a अमन्थिष्टाम् भारता रेवद् अग्निं देवश्रवा देववातः सुदक्षम् । RV_3,023.02c अग्ने वि पश्य बृहताभि रायेषां नो नेता भवताद् अनु द्यून् ॥ RV_3,023.03a दश क्षिपः पूर्व्यं सीम् अजीजनन् सुजातम् मातृषु प्रियम् । RV_3,023.03c अग्निं स्तुहि दैववातं देवश्रवो यो जनानाम् असद् वशी ॥ RV_3,023.04a नि त्वा दधे वर आ पृथिव्या इळायास् पदे सुदिनत्वे अह्नाम् । RV_3,023.04c दृषद्वत्याम् मानुष आपयायां सरस्वत्यां रेवद् अग्ने दिदीहि ॥ RV_3,023.05a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,023.05c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,024.01a अग्ने सहस्व पृतना अभिमातीर् अपास्य । RV_3,024.01c दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसे ॥ RV_3,024.02a अग्न इळा सम् इध्यसे वीतिहोत्रो अमर्त्यः । RV_3,024.02c जुषस्व सू नो अध्वरम् ॥ RV_3,024.03a अग्ने द्युम्नेन जागृवे सहसः सूनव् आहुत । RV_3,024.03c एदम् बर्हिः सदो मम ॥ RV_3,024.04a अग्ने विश्वेभिर् अग्निभिर् देवेभिर् महया गिरः । RV_3,024.04c यज्ञेषु य उ चायवः ॥ RV_3,024.05a अग्ने दा दाशुषे रयिं वीरवन्तम् परीणसम् । RV_3,024.05c शिशीहि नः सूनुमतः ॥ RV_3,025.01a अग्ने दिवः सूनुर् असि प्रचेतास् तना पृथिव्या उत विश्ववेदाः । RV_3,025.01c ऋधग् देवां इह यजा चिकित्वः ॥ RV_3,025.02a अग्निः सनोति वीर्याणि विद्वान् सनोति वाजम् अमृताय भूषन् । RV_3,025.02c स नो देवां एह वहा पुरुक्षो ॥ RV_3,025.03a अग्निर् द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः । RV_3,025.03c क्षयन् वाजैः पुरुश्चन्द्रो नमोभिः ॥ RV_3,025.04a अग्न इन्द्रश् च दाशुषो दुरोणे सुतावतो यज्ञम् इहोप यातम् । RV_3,025.04c अमर्धन्ता सोमपेयाय देवा ॥ RV_3,025.05a अग्ने अपां सम् इध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः । RV_3,025.05c सधस्थानि महयमान ऊती ॥ RV_3,026.01a वैश्वानरम् मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् । RV_3,026.01c सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥ RV_3,026.02a तं शुभ्रम् अग्निम् अवसे हवामहे वैश्वानरम् मातरिश्वानम् उक्थ्यम् । RV_3,026.02c बृहस्पतिम् मनुषो देवतातये विप्रं श्रोतारम् अतिथिं रघुष्यदम् ॥ RV_3,026.03a अश्वो न क्रन्दञ् जनिभिः सम् इध्यते वैश्वानरः कुशिकेभिर् युगे-युगे । RV_3,026.03c स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नम् अमृतेषु जागृविः ॥ RV_3,026.04a प्र यन्तु वाजास् तविषीभिर् अग्नयः शुभे सम्मिश्लाः पृषतीर् अयुक्षत । RV_3,026.04c बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वतां अदाभ्याः ॥ RV_3,026.05a अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषम् उग्रम् अव ईमहे वयम् । RV_3,026.05c ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥ RV_3,026.06a व्रातं-व्रातं गणं-गणं सुशस्तिभिर् अग्नेर् भामम् मरुताम् ओज ईमहे । RV_3,026.06c पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥ RV_3,026.07a अग्निर् अस्मि जन्मना जातवेदा घृतम् मे चक्षुर् अमृतम् म आसन् । RV_3,026.07c अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥ RV_3,026.08a त्रिभिः पवित्रैर् अपुपोद् ध्य् अर्कं हृदा मतिं ज्योतिर् अनु प्रजानन् । RV_3,026.08c वर्षिष्ठं रत्नम् अकृत स्वधाभिर् आद् इद् द्यावापृथिवी पर्य् अपश्यत् ॥ RV_3,026.09a शतधारम् उत्सम् अक्षीयमाणं विपश्चितम् पितरं वक्त्वानाम् । RV_3,026.09c मेळिम् मदन्तम् पित्रोर् उपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥ RV_3,027.01a प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या । RV_3,027.01c देव्ठजिगाति सुम्नयुः ॥ RV_3,027.02a ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् । RV_3,027.02c श्रुष्टीवानं धितावानम् ॥ RV_3,027.03a अग्ने शकेम ते वयं यमं देवस्य वाजिनः । RV_3,027.03c अति द्वेषांसि तरेम ॥ RV_3,027.04a समिध्यमानो अध्वरे ऽग्निः पावक ईड्यः । RV_3,027.04c शोचिष्केशस् तम् ईमहे ॥ RV_3,027.05a पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । RV_3,027.05c अग्निर् यज्ञस्य हव्यवाट् ॥ RV_3,027.06a तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । RV_3,027.06c आ चक्रुर् अग्निम् ऊतये ॥ RV_3,027.07a होता देवो अमर्त्यः पुरस्ताद् एति मायया । RV_3,027.07c विदथानि प्रचोदयन् ॥ RV_3,027.08a वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते । RV_3,027.08c विप्रो यज्ञस्य साधनः ॥ RV_3,027.09a धिया चक्रे वरेण्यो भूतानां गर्भम् आ दधे । RV_3,027.09c दक्षस्य पितरं तना ॥ RV_3,027.10a नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत । RV_3,027.10c अग्ने सुदीतिम् उशिजम् ॥ RV_3,027.11a अग्निं यन्तुरम् अप्तुरम् ऋतस्य योगे वनुषः । RV_3,027.11c विप्रा वाजैः सम् इन्धते ॥ RV_3,027.12a ऊर्जो नपातम् अध्वरे दीदिवांसम् उप द्यवि । RV_3,027.12c अग्निम् ईळे कविक्रतुम् ॥ RV_3,027.13a ईळेन्यो नमस्यस् तिरस् तमांसि दर्शतः । RV_3,027.13c सम् अग्निर् इध्यते वृषा ॥ RV_3,027.14a वृषो अग्निः सम् इध्यते ऽश्वो न देववाहनः । RV_3,027.14c तं हविष्मन्त ईळते ॥ RV_3,027.15a वृषणं त्वा वयं वृषन् वृषणः सम् इधीमहि । RV_3,027.15c अग्ने दीद्यतम् बृहत् ॥ RV_3,028.01a अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः । RV_3,028.01c प्रातःसावे धियावसो ॥ RV_3,028.02a पुरोळा अग्ने पचतस् तुभ्यं वा घा परिष्कृतः । RV_3,028.02c तं जुषस्व यविष्ठ्य ॥ RV_3,028.03a अग्ने वीहि पुरोळाशम् आहुतं तिरोअह्न्यम् । RV_3,028.03c सहसः सूनुर् अस्य् अध्वरे हितः ॥ RV_3,028.04a माध्यन्दिने सवने जातवेदः पुरोळाशम् इह कवे जुषस्व । RV_3,028.04c अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥ RV_3,028.05a अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनव् आहुतम् । RV_3,028.05c अथा देवेष्व् अध्वरं विपन्यया धा रत्नवन्तम् अमृतेषु जागृविम् ॥ RV_3,028.06a अग्ने वृधान आहुतिम् पुरोळाशं जातवेदः । RV_3,028.06c जुषस्व तिरोअह्न्यम् ॥ RV_3,029.01a अस्तीदम् अधिमन्थनम् अस्ति प्रजननं कृतम् । RV_3,029.01c एतां विश्पत्नीम् आ भराग्निम् मन्थाम पूर्वथा ॥ RV_3,029.02a अरण्योर् निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु । RV_3,029.02c दिवे-दिव ईड्यो जागृवद्भिर् हविष्मद्भिर् मनुष्येभिर् अग्निः ॥ RV_3,029.03a उत्तानायाम् अव भरा चिकित्वान् सद्यः प्रवीता वृषणं जजान । RV_3,029.03c अरुषस्तूपो रुशद् अस्य पाज इळायास् पुत्रो वयुने ऽजनिष्ट ॥ RV_3,029.04a इळायास् त्वा पदे वयं नाभा पृथिव्या अधि । RV_3,029.04c जातवेदो नि धीमह्य् अग्ने हव्याय वोळ्हवे ॥ RV_3,029.05a मन्थता नरः कविम् अद्वयन्तम् प्रचेतसम् अमृतं सुप्रतीकम् । RV_3,029.05c यज्ञस्य केतुम् प्रथमम् पुरस्ताद् अग्निं नरो जनयता सुशेवम् ॥ RV_3,029.06a यदी मन्थन्ति बाहुभिर् वि रोचते ऽश्वो न वाज्य् अरुषो वनेष्व् आ । RV_3,029.06c चित्रो न यामन्न् अश्विनोर् अनिवृतः परि वृणक्त्य् अश्मनस् तृणा दहन् ॥ RV_3,029.07a जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः । RV_3,029.07c यं देवास ईड्यं विश्वविदं हव्यवाहम् अदधुर् अध्वरेषु ॥ RV_3,029.08a सीद होतः स्व उ लोके चिकित्वान् सादया यज्ञं सुकृतस्य योनौ । RV_3,029.08c देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥ RV_3,029.09a कृणोत धूमं वृषणं सखायो ऽस्रेधन्त इतन वाजम् अच्छ । RV_3,029.09c अयम् अग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून् ॥ RV_3,029.10a अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । RV_3,029.10c तं जानन्न् अग्न आ सीदाथा नो वर्धया गिरः ॥ RV_3,029.11a तनूनपाद् उच्यते गर्भ आसुरो नराशंसो भवति यद् विजायते । RV_3,029.11c मातरिश्वा यद् अमिमीत मातरि वातस्य सर्गो अभवत् सरीमणि ॥ RV_3,029.12a सुनिर्मथा निर्मथितः सुनिधा निहितः कविः । RV_3,029.12c अग्ने स्वध्वरा कृणु देवान् देवयते यज ॥ RV_3,029.13a अजीजनन्न् अमृतम् मर्त्यासो ऽस्रेमाणं तरणिं वीळुजम्भम् । RV_3,029.13c दश स्वसारो अग्रुवः समीचीः पुमांसं जातम् अभि सं रभन्ते ॥ RV_3,029.14a प्र सप्तहोता सनकाद् अरोचत मातुर् उपस्थे यद् अशोचद् ऊधनि । RV_3,029.14c न नि मिषति सुरणो दिवे-दिवे यद् असुरस्य जठराद् अजायत ॥ RV_3,029.15a अमित्रायुधो मरुताम् इव प्रयाः प्रथमजा ब्रह्मणो विश्वम् इद् विदुः । RV_3,029.15c द्युम्नवद् ब्रह्म कुशिकास एरिर एक-एको दमे अग्निं सम् ईधिरे ॥ RV_3,029.16a यद् अद्य त्वा प्रयति यज्ञे अस्मिन् होतश् चिकित्वो ऽवृणीमहीह । RV_3,029.16c ध्रुवम् अया ध्रुवम् उताशमिष्ठाः प्रजानन् विद्वां उप याहि सोमम् ॥ RV_3,030.01a इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि । RV_3,030.01c तितिक्षन्ते अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः ॥ RV_3,030.02a न ते दूरे परमा चिद् रजांस्य् आ तु प्र याहि हरिवो हरिभ्याम् । RV_3,030.02c स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥ RV_3,030.03a इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस् तुविकूर्मिर् ऋघावान् । RV_3,030.03c यद् उग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥ RV_3,030.04a त्वं हि ष्मा च्यावयन्न् अच्युतान्य् एको वृत्रा चरसि जिघ्नमानः । RV_3,030.04c तव द्यावापृथिवी पर्वतासो ऽनु व्रताय निमितेव तस्थुः ॥ RV_3,030.05a उताभये पुरुहूत श्रवोभिर् एको दृळ्हम् अवदो वृत्रहा सन् । RV_3,030.05c इमे चिद् इन्द्र रोदसी अपारे यत् संगृभ्णा मघवन् काशिर् इत् ते ॥ RV_3,030.06a प्र सू त इन्द्र प्रवता हरिभ्याम् प्र ते वज्रः प्रमृणन्न् एतु शत्रून् । RV_3,030.06c जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टम् अस्तु ॥ RV_3,030.07a यस्मै धायुर् अदधा मर्त्यायाभक्तं चिद् भजते गेह्यं सः । RV_3,030.07c भद्रा त इन्द्र सुमतिर् घृताची सहस्रदाना पुरुहूत रातिः ॥ RV_3,030.08a सहदानुम् पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सम् पिणक् कुणारुम् । RV_3,030.08c अभि वृत्रं वर्धमानम् पियारुम् अपादम् इन्द्र तवसा जघन्थ ॥ RV_3,030.09a नि सामनाम् इषिराम् इन्द्र भूमिम् महीम् अपारां सदने ससत्थ । RV_3,030.09c अस्तभ्नाद् द्यां वृषभो अन्तरिक्षम् अर्षन्त्व् आपस् त्वयेह प्रसूताः ॥ RV_3,030.10a अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर् भयमानो व्य् आर । RV_3,030.10c सुगान् पथो अकृणोन् निरजे गाः प्रावन् वाणीः पुरुहूतं धमन्तीः ॥ RV_3,030.11a एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीम् उत द्याम् । RV_3,030.11c उतान्तरिक्षाद् अभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥ RV_3,030.12a दिशः सूर्यो न मिनाति प्रदिष्टा दिवे-दिवे हर्यश्वप्रसूताः । RV_3,030.12c सं यद् आनऌ अध्वन आद् इद् अश्वैर् विमोचनं कृणुते तत् त्व् अस्य ॥ RV_3,030.13a दिदृक्षन्त उषसो यामन्न् अक्तोर् विवस्वत्या महि चित्रम् अनीकम् । RV_3,030.13c विश्वे जानन्ति महिना यद् आगाद् इन्द्रस्य कर्म सुकृता पुरूणि ॥ RV_3,030.14a महि ज्योतिर् निहितं वक्षणास्व् आमा पक्वं चरति बिभ्रती गौः । RV_3,030.14c विश्वं स्वाद्म सम्भृतम् उस्रियायां यत् सीम् इन्द्रो अदधाद् भोजनाय ॥ RV_3,030.15a इन्द्र दृह्य यामकोशा अभूवन् यज्ञाय शिक्ष गृणते सखिभ्यः । RV_3,030.15c दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥ RV_3,030.16a सं घोषः शृण्वे ऽवमैर् अमित्रैर् जही न्य् एष्व् अशनिं तपिष्ठाम् । RV_3,030.16c वृश्चेम् अधस्ताद् वि रुजा सहस्व जहि रक्षो मघवन् रन्धयस्व ॥ RV_3,030.17a उद् वृह रक्षः सहमूलम् इन्द्र वृश्चा मध्यम् प्रत्य् अग्रं शृणीहि । RV_3,030.17c आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिम् अस्य ॥ RV_3,030.18a स्वस्तये वाजिभिश् च प्रणेतः सं यन् महीर् इष आसत्सि पूर्वीः । RV_3,030.18c रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥ RV_3,030.19a आ नो भर भगम् इन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके । RV_3,030.19c ऊर्व इव पप्रथे कामो अस्मे तम् आ पृण वसुपते वसूनाम् ॥ RV_3,030.20a इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च । RV_3,030.20c स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥ RV_3,030.21a आ नो गोत्रा दर्दृहि गोपते गाः सम् अस्मभ्यं सनयो यन्तु वाजाः । RV_3,030.21c दिवक्षा असि वृषभ सत्यशुष्मो ऽस्मभ्यं सु मघवन् बोधि गोदाः ॥ RV_3,030.22a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,030.22c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,031.01a शासद् वह्निर् दुहितुर् नप्त्यं गाद् विद्वां ऋतस्य दीधितिं सपर्यन् । RV_3,031.01c पिता यत्र दुहितुः सेकम् ऋञ्जन् सं शग्म्येन मनसा दधन्वे ॥ RV_3,031.02a न जामये तान्वो रिक्थम् आरैक् चकार गर्भं सनितुर् निधानम् । RV_3,031.02c यदी मातरो जनयन्त वह्निम् अन्यः कर्ता सुकृतोर् अन्य ऋन्धन् ॥ RV_3,031.03a अग्निर् जज्ञे जुह्वा रेजमानो महस् पुत्रां अरुषस्य प्रयक्षे । RV_3,031.03c महान् गर्भो मह्य् आ जातम् एषाम् मही प्रवृद् धर्यश्वस्य यज्ञैः ॥ RV_3,031.04a अभि जैत्रीर् असचन्त स्पृधानम् महि ज्योतिस् तमसो निर् अजानन् । RV_3,031.04c तं जानतीः प्रत्य् उद् आयन्न् उषासः पतिर् गवाम् अभवद् एक इन्द्रः ॥ RV_3,031.05a वीळौ सतीर् अभि धीरा अतृन्दन् प्राचाहिन्वन् मनसा सप्त विप्राः । RV_3,031.05c विश्वाम् अविन्दन् पथ्याम् ऋतस्य प्रजानन्न् इत् ता नमसा विवेश ॥ RV_3,031.06a विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यं सध्र्यक् कः । RV_3,031.06c अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवम् प्रथमा जानती गात् ॥ RV_3,031.07a अगच्छद् उ विप्रतमः सखीयन्न् असूदयत् सुकृते गर्भम् अद्रिः । RV_3,031.07c ससान मर्यो युवभिर् मखस्यन्न् अथाभवद् अङ्गिराः सद्यो अर्चन् ॥ RV_3,031.08a सतः-सतः प्रतिमानम् पुरोभूर् विश्वा वेद जनिमा हन्ति शुष्णम् । RV_3,031.08c प्र णो दिवः पदवीर् गव्युर् अर्चन् सखा सखींर् अमुञ्चन् निर् अवद्यात् ॥ RV_3,031.09a नि गव्यता मनसा सेदुर् अर्कैः कृण्वानासो अमृतत्वाय गातुम् । RV_3,031.09c इदं चिन् नु सदनम् भूर्य् एषां येन मासां असिषासन्न् ऋतेन ॥ RV_3,031.10a सम्पश्यमाना अमदन्न् अभि स्वम् पयः प्रत्नस्य रेतसो दुघानाः । RV_3,031.10c वि रोदसी अतपद् घोष एषां जाते निष्ठाम् अदधुर् गोषु वीरान् ॥ RV_3,031.11a स जातेभिर् वृत्रहा सेद् उ हव्यैर् उद् उस्रिया असृजद् इन्द्रो अर्कैः । RV_3,031.11c उरूच्य् अस्मै घृतवद् भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥ RV_3,031.12a पित्रे चिच् चक्रुः सदनं सम् अस्मै महि त्विषीमत् सुकृतो वि हि ख्यन् । RV_3,031.12c विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥ RV_3,031.13a मही यदि धिषणा शिश्नथे धात् सद्योवृधं विभ्वं रोदस्योः । RV_3,031.13c गिरो यस्मिन्न् अनवद्याः समीचीर् विश्वा इन्द्राय तविषीर् अनुत्ताः ॥ RV_3,031.14a मह्य् आ ते सख्यं वश्मि शक्तीर् आ वृत्रघ्ने नियुतो यन्ति पूर्वीः । RV_3,031.14c महि स्तोत्रम् अव आगन्म सूरेर् अस्माकं सु मघवन् बोधि गोपाः ॥ RV_3,031.15a महि क्षेत्रम् पुरु श्चन्द्रं विविद्वान् आद् इत् सखिभ्यश् चरथं सम् ऐरत् । RV_3,031.15c इन्द्रो नृभिर् अजनद् दीद्यानः साकं सूर्यम् उषसं गातुम् अग्निम् ॥ RV_3,031.16a अपश् चिद् एष विभ्वो दमूनाः प्र सध्रीचीर् असृजद् विश्वश्चन्द्राः । RV_3,031.16c मध्वः पुनानाः कविभिः पवित्रैर् द्युभिर् हिन्वन्त्य् अक्तुभिर् धनुत्रीः ॥ RV_3,031.17a अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे । RV_3,031.17c परि यत् ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥ RV_3,031.18a पतिर् भव वृत्रहन् सूनृतानां गिरां विश्वायुर् वृषभो वयोधाः । RV_3,031.18c आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् ॥ RV_3,031.19a तम् अङ्गिरस्वन् नमसा सपर्यन् नव्यं कृणोमि सन्यसे पुराजाम् । RV_3,031.19c द्रुहो वि याहि बहुला अदेवीः स्वश् च नो मघवन् सातये धाः ॥ RV_3,031.20a मिहः पावकाः प्रतता अभूवन् स्वस्ति नः पिपृहि पारम् आसाम् । RV_3,031.20c इन्द्र त्वं रथिरः पाहि नो रिषो मक्षू-मक्षू कृणुहि गोजितो नः ॥ RV_3,031.21a अदेदिष्ट वृत्रहा गोपतिर् गा अन्तः कृष्णां अरुषैर् धामभिर् गात् । RV_3,031.21c प्र सूनृता दिशमान ऋतेन दुरश् च विश्वा अवृणोद् अप स्वाः ॥ RV_3,031.22a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,031.22c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,032.01a इन्द्र सोमं सोमपते पिबेमम् माध्यन्दिनं सवनं चारु यत् ते । RV_3,032.01c प्रप्रुथ्या शिप्रे मघवन्न् ऋजीषिन् विमुच्या हरी इह मादयस्व ॥ RV_3,032.02a गवाशिरम् मन्थिनम् इन्द्र शुक्रम् पिबा सोमं ररिमा ते मदाय । RV_3,032.02c ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस् तृपद् आ वृषस्व ॥ RV_3,032.03a ये ते शुष्मं ये तविषीम् अवर्धन्न् अर्चन्त इन्द्र मरुतस् त ओजः । RV_3,032.03c माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥ RV_3,032.04a त इन् न्व् अस्य मधुमद् विविप्र इन्द्रस्य शर्धो मरुतो य आसन् । RV_3,032.04c येभिर् वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥ RV_3,032.05a मनुष्वद् इन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय । RV_3,032.05c स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिर् अपो अर्णा सिसर्षि ॥ RV_3,032.06a त्वम् अपो यद् ध वृत्रं जघन्वां अत्यां इव प्रासृजः सर्तवाजौ । RV_3,032.06c शयानम् इन्द्र चरता वधेन वव्रिवांसम् परि देवीर् अदेवम् ॥ RV_3,032.07a यजाम इन् नमसा वृद्धम् इन्द्रम् बृहन्तम् ऋष्वम् अजरं युवानम् । RV_3,032.07c यस्य प्रिये ममतुर् यज्ञियस्य न रोदसी महिमानम् ममाते ॥ RV_3,032.08a इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे । RV_3,032.08c दाधार यः पृथिवीं द्याम् उतेमां जजान सूर्यम् उषसं सुदंसाः ॥ RV_3,032.09a अद्रोघ सत्यं तव तन् महित्वं सद्यो यज् जातो अपिबो ह सोमम् । RV_3,032.09c न द्याव इन्द्र तवसस् त ओजो नाहा न मासाः शरदो वरन्त ॥ RV_3,032.10a त्वं सद्यो अपिबो जात इन्द्र मदाय सोमम् परमे व्योमन् । RV_3,032.10c यद् ध द्यावापृथिवी आविवेशीर् अथाभवः पूर्व्यः कारुधायाः ॥ RV_3,032.11a अहन्न् अहिम् परिशयानम् अर्ण ओजायमानं तुविजात तव्यान् । RV_3,032.11c न ते महित्वम् अनु भूद् अध द्यौर् यद् अन्यया स्फिग्या क्षाम् अवस्थाः ॥ RV_3,032.12a यज्ञो हि त इन्द्र वर्धनो भूद् उत प्रियः सुतसोमो मियेधः । RV_3,032.12c यज्ञेन यज्ञम् अव यज्ञियः सन् यज्ञस् ते वज्रम् अहिहत्य आवत् ॥ RV_3,032.13a यज्ञेनेन्द्रम् अवसा चक्रे अर्वाग् ऐनं सुम्नाय नव्यसे ववृत्याम् । RV_3,032.13c य स्तोमेभिर् वावृधे पूर्व्येभिर् यो मध्यमेभिर् उत नूतनेभिः ॥ RV_3,032.14a विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः । RV_3,032.14c अंहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥ RV_3,032.15a आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै । RV_3,032.15c सम् उ प्रिया आववृत्रन् मदाय प्रदक्षिणिद् अभि सोमास इन्द्रम् ॥ RV_3,032.16a न त्वा गभीरः पुरुहूत सिन्धुर् नाद्रयः परि षन्तो वरन्त । RV_3,032.16c इत्था सखिभ्य इषितो यद् इन्द्रा दृळ्हं चिद् अरुजो गव्यम् ऊर्वम् ॥ RV_3,032.17a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,032.17c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,033.01a प्र पर्वतानाम् उशती उपस्थाद् अश्वे इव विषिते हासमाने । RV_3,033.01c गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते ॥ RV_3,033.02a इन्द्रेषिते प्रसवम् भिक्षमाणे अच्छा समुद्रं रथ्येव याथः । RV_3,033.02c समाराणे ऊर्मिभिः पिन्वमाने अन्या वाम् अन्याम् अप्य् एति शुभ्रे ॥ RV_3,033.03a अच्छा सिन्धुम् मातृतमाम् अयासं विपाशम् उर्वीं सुभगाम् अगन्म । RV_3,033.03c वत्सम् इव मातरा संरिहाणे समानं योनिम् अनु संचरन्ती ॥ RV_3,033.04a एना वयम् पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः । RV_3,033.04c न वर्तवे प्रसवः सर्गतक्तः किंयुर् विप्रो नद्यो जोहवीति ॥ RV_3,033.05a रमध्वम् मे वचसे सोम्याय ऋतावरीर् उप मुहूर्तम् एवैः । RV_3,033.05c प्र सिन्धुम् अच्छा बृहती मनीषावस्युर् अह्वे कुशिकस्य सूनुः ॥ RV_3,033.06a इन्द्रो अस्मां अरदद् वज्रबाहुर् अपाहन् वृत्रम् परिधिं नदीनाम् । RV_3,033.06c देवो ऽनयत् सविता सुपाणिस् तस्य वयम् प्रसवे याम उर्वीः ॥ RV_3,033.07a प्रवाच्यं शश्वधा वीर्यं तद् इन्द्रस्य कर्म यद् अहिं विवृश्चत् । RV_3,033.07c वि वज्रेण परिषदो जघानायन्न् आपो ऽयनम् इच्छमानाः ॥ RV_3,033.08a एतद् वचो जरितर् मापि मृष्ठा आ यत् ते घोषान् उत्तरा युगानि । RV_3,033.08c उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस् ते ॥ RV_3,033.09a ओ षु स्वसारः कारवे शृणोत ययौ वो दूराद् अनसा रथेन । RV_3,033.09c नि षू नमध्वम् भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥ RV_3,033.10a आ ते कारो शृणवामा वचांसि ययाथ दूराद् अनसा रथेन । RV_3,033.10c नि ते नंसइ पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥ RV_3,033.11a यद् अङ्ग त्वा भरताः संतरेयुर् गव्यन् ग्राम इषित इन्द्रजूतः । RV_3,033.11c अर्षाद् अह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥ RV_3,033.12a अतारिषुर् भरता गव्यवः सम् अभक्त विप्रः सुमतिं नदीनाम् । RV_3,033.12c प्र पिन्वध्वम् इषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥ RV_3,033.13a उद् व ऊर्मिः शम्या हन्त्व् आपो योक्त्राणि मुञ्चत । RV_3,033.13c मादुष्कृतौ व्येनसाघ्न्यौ शूनम् आरताम् ॥ RV_3,034.01a इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैर् विदद्वसुर् दयमानो वि शत्रून् । RV_3,034.01c ब्रह्मजूतस् तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी उभे ॥ RV_3,034.02a मखस्य ते तविषस्य प्र जूतिम् इयर्मि वाचम् अमृताय भूषन् । RV_3,034.02c इन्द्र क्षितीनाम् असि मानुषीणां विशां दैवीनाम् उत पूर्वयावा ॥ RV_3,034.03a इन्द्रो वृत्रम् अवृणोच् छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः । RV_3,034.03c अहन् व्यंसम् उशधग् वनेष्व् आविर् धेना अकृणोद् राम्याणाम् ॥ RV_3,034.04a इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः । RV_3,034.04c प्रारोचयन् मनवे केतुम् अह्नाम् अविन्दज् ज्योतिर् बृहते रणाय ॥ RV_3,034.05a इन्द्रस् तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि । RV_3,034.05c अचेतयद् धिय इमा जरित्रे प्रेमं वर्णम् अतिरच् छुक्रम् आसाम् ॥ RV_3,034.06a महो महानि पनयन्त्य् अस्येन्द्रस्य कर्म सुकृता पुरूणि । RV_3,034.06c वृजनेन वृजिनान् सम् पिपेष मायाभिर् दस्यूंर् अभिभूत्योजाः ॥ RV_3,034.07a युधेन्द्रो मह्ना वरिवश् चकार देवेभ्यः सत्पतिश् चर्षणिप्राः । RV_3,034.07c विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥ RV_3,034.08a सत्रासाहं वरेण्यं सहोदां ससवांसं स्वर् अपश् च देवीः । RV_3,034.08c ससान यः पृथिवीं द्याम् उतेमाम् इन्द्रम् मदन्त्य् अनु धीरणासः ॥ RV_3,034.09a ससानात्यां उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् । RV_3,034.09c हिरण्ययम् उत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णम् आवत् ॥ RV_3,034.10a इन्द्र ओषधीर् असनोद् अहानि वनस्पतींर् असनोद् अन्तरिक्षम् । RV_3,034.10c बिभेद वलं नुनुदे विवाचो ऽथाभवद् दमिताभिक्रतूनाम् ॥ RV_3,034.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,034.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,035.01a तिष्ठा हरी रथ आ युज्यमाना याहि वायुर् न नियुतो नो अच्छ । RV_3,035.01c पिबास्य् अन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥ RV_3,035.02a उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्व् आ युनज्मि । RV_3,035.02c द्रवद् यथा सम्भृतं विश्वतश् चिद् उपेमं यज्ञम् आ वहात इन्द्रम् ॥ RV_3,035.03a उपो नयस्व वृषणा तपुष्पोतेम् अव त्वं वृषभ स्वधावः । RV_3,035.03c ग्रसेताम् अश्वा वि मुचेह शोणा दिवे-दिवे सदृशीर् अद्धि धानाः ॥ RV_3,035.04a ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । RV_3,035.04c स्थिरं रथं सुखम् इन्द्राधितिष्ठन् प्रजानन् विद्वां उप याहि सोमम् ॥ RV_3,035.05a मा ते हरी वृषणा वीतपृष्ठा नि रीरमन् यजमानासो अन्ये । RV_3,035.05c अत्यायाहि शश्वतो वयं ते ऽरं सुतेभिः कृणवाम सोमैः ॥ RV_3,035.06a तवायं सोमस् त्वम् एह्य् अर्वाङ् छश्वत्तमं सुमना अस्य पाहि । RV_3,035.06c अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर इन्दुम् इन्द्र ॥ RV_3,035.07a स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् । RV_3,035.07c तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥ RV_3,035.08a इमं नरः पर्वतास् तुभ्यम् आपः सम् इन्द्र गोभिर् मधुमन्तम् अक्रन् । RV_3,035.08c तस्यागत्या सुमना ऋष्व पाहि प्रजानन् विद्वान् पथ्या अनु स्वाः ॥ RV_3,035.09a यां आभजो मरुत इन्द्र सोमे ये त्वाम् अवर्धन्न् अभवन् गणस् ते । RV_3,035.09c तेभिर् एतं सजोषा वावशानो ऽग्नेः पिब जिह्वया सोमम् इन्द्र ॥ RV_3,035.10a इन्द्र पिब स्वधया चित् सुतस्याग्नेर् वा पाहि जिह्वया यजत्र । RV_3,035.10c अध्वर्योर् वा प्रयतं शक्र हस्ताद् धोतुर् वा यज्ञं हविषो जुषस्व ॥ RV_3,035.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,035.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,036.01a इमाम् ऊ षु प्रभृतिं सातये धाः शश्वच्-छश्वद् ऊतिभिर् यादमानः । RV_3,036.01c सुते-सुते वावृधे वर्धनेभिर् यः कर्मभिर् महद्भिः सुश्रुतो भूत् ॥ RV_3,036.02a इन्द्राय सोमाः प्रदिवो विदाना ऋभुर् येभिर् वृषपर्वा विहायाः । RV_3,036.02c प्रयम्यमानान् प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥ RV_3,036.03a पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे । RV_3,036.03c यथापिबः पूर्व्यां इन्द्र सोमां एवा पाहि पन्यो अद्या नवीयान् ॥ RV_3,036.04a महां अमत्रो वृजने विरप्श्य् उग्रं शवः पत्यते धृष्ण्व् ओजः । RV_3,036.04c नाह विव्याच पृथिवी चनैनं यत् सोमासो हर्यश्वम् अमन्दन् ॥ RV_3,036.05a महां उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन । RV_3,036.05c इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥ RV_3,036.06a प्र यत् सिन्धवः प्रसवं यथायन्न् आपः समुद्रं रथ्येव जग्मुः । RV_3,036.06c अतश् चिद् इन्द्रः सदसो वरीयान् यद् ईं सोमः पृणति दुग्धो अंशुः ॥ RV_3,036.07a समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतम् भरन्तः । RV_3,036.07c अंशुं दुहन्ति हस्तिनो भरित्रैर् मध्वः पुनन्ति धारया पवित्रैः ॥ RV_3,036.08a ह्रदा इव कुक्षयः सोमधानाः सम् ई विव्याच सवना पुरूणि । RV_3,036.08c अन्ना यद् इन्द्रः प्रथमा व्य् आश वृत्रं जघन्वां अवृणीत सोमम् ॥ RV_3,036.09a आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् । RV_3,036.09c इन्द्र यत् ते माहिनं दत्रम् अस्त्य् अस्मभ्यं तद् धर्यश्व प्र यन्धि ॥ RV_3,036.10a अस्मे प्र यन्धि मघवन्न् ऋजीषिन्न् इन्द्र रायो विश्ववारस्य भूरेः । RV_3,036.10c अस्मे शतं शरदो जीवसे धा अस्मे वीर्ठछश्वत इन्द्र शिप्रिन् ॥ RV_3,036.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,036.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,037.01a वार्त्रहत्याय शवसे पृतनाषाह्याय च । RV_3,037.01c इन्द्र त्वा वर्तयामसि ॥ RV_3,037.02a अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो । RV_3,037.02c इन्द्र कृण्वन्तु वाघतः ॥ RV_3,037.03a नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे । RV_3,037.03c इन्द्राभिमातिषाह्ये ॥ RV_3,037.04a पुरुष्टुतस्य धामभिः शतेन महयामसि । RV_3,037.04c इन्द्रस्य चर्षणीधृतः ॥ RV_3,037.05a इन्द्रं वृत्राय हन्तवे पुरुहूतम् उप ब्रुवे । RV_3,037.05c भरेषु वाजसातये ॥ RV_3,037.06a वाजेषु सासहिर् भव त्वाम् ईमहे शतक्रतो । RV_3,037.06c इन्द्र वृत्राय हन्तवे ॥ RV_3,037.07a द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च । RV_3,037.07c इन्द्र साक्ष्वाभिमातिषु ॥ RV_3,037.08a शुष्मिन्तमं न ऊतये द्युम्निनम् पाहि जागृविम् । RV_3,037.08c इन्द्र सोमं शतक्रतो ॥ RV_3,037.09a इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । RV_3,037.09c इन्द्र तानि त आ वृणे ॥ RV_3,037.10a अगन्न् इन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् । RV_3,037.10c उत् ते शुष्मं तिरामसि ॥ RV_3,037.11a अर्वावतो न आ गह्य् अथो शक्र परावतः । RV_3,037.11c उ लोको यस् ते अद्रिव इन्द्रेह तत आ गहि ॥ RV_3,038.01a अभि तष्टेव दीधया मनीषाम् अत्यो न वाजी सुधुरो जिहानः । RV_3,038.01c अभि प्रियाणि मर्मृशत् पराणि कवींर् इच्छामि संदृशे सुमेधाः ॥ RV_3,038.02a इनोत पृच्छ जनिमा कवीनाम् मनोधृतः सुकृतस् तक्षत द्याम् । RV_3,038.02c इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥ RV_3,038.03a नि षीम् इद् अत्र गुह्या दधाना उत क्षत्राय रोदसी सम् अञ्जन् । RV_3,038.03c सम् मात्राभिर् ममिरे येमुर् उर्वी अन्तर् मही समृते धायसे धुः ॥ RV_3,038.04a आतिष्ठन्तम् परि विश्वे अभूषञ् छ्रियो वसानश् चरति स्वरोचिः । RV_3,038.04c महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥ RV_3,038.05a असूत पूर्वो वृषभो ज्यायान् इमा अस्य शुरुधः सन्ति पूर्वीः । RV_3,038.05c दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥ RV_3,038.06a त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि । RV_3,038.06c अपश्यम् अत्र मनसा जगन्वान् व्रते गन्धर्वां अपि वायुकेशान् ॥ RV_3,038.07a तद् इन् न्व् अस्य वृषभस्य धेनोर् आ नामभिर् ममिरे सक्म्यं गोः । RV_3,038.07c अन्यद्-अन्यद् असुर्यं वसाना नि मायिनो ममिरे रूपम् asmin ॥ RV_3,038.08a tad in nv asya savitur nakir me हिरण्ययीम् अमतिं याम् अशिश्रेत् । RV_3,038.08c आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥ RV_3,038.09a युवम् प्रत्नस्य साधथो महो यद् दैवी स्वस्तिः परि णः स्यातम् । RV_3,038.09c गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥ RV_3,038.10a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,038.10c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,039.01a इन्द्रम् मतिर् हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति । RV_3,039.01c या जागृविर् विदथे शस्यमानेन्द्र यत् ते जायते विद्धि तस्य ॥ RV_3,039.02a दिवश् चिद् आ पूर्व्या जायमाना वि जागृविर् विदथे शस्यमाना । RV_3,039.02c भद्रा वस्त्राण्य् अर्जुना वसाना सेयम् अस्मे सनजा पित्र्या धीः ॥ RV_3,039.03a यमा चिद् अत्र यमसूर् असूत जिह्वाया अग्रम् पतद् आ ह्य् अस्थात् । RV_3,039.03c वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥ RV_3,039.04a नकिर् एषां निन्दिता मर्त्येषु ये अस्माकम् पितरो गोषु योधाः । RV_3,039.04c इन्द्र एषां दृंहिता माहिनावान् उद् गोत्राणि ससृजे दंसनावान् ॥ RV_3,039.05a सखा ह यत्र सखिभिर् नवग्वैर् अभिज्ञ्व् आ सत्वभिर् गा अनुग्मन् । RV_3,039.05c सत्यं तद् इन्द्रो दशभिर् दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥ RV_3,039.06a इन्द्रो मधु सम्भृतम् उस्रियायाम् पद्वद् विवेद शफवन् नमे गोः । RV_3,039.06c गुहा हितं गुह्यं गूळ्हम् अप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥ RV_3,039.07a ज्योतिर् वृणीत तमसो विजानन्न् आरे स्याम दुरिताद् अभीके । RV_3,039.07c इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ॥ RV_3,039.08a ज्योतिर् यज्ञाय रोदसी अनु ष्याद् आरे स्याम दुरितस्य भूरेः । RV_3,039.08c भूरि चिद् धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥ RV_3,039.09a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,039.09c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,040.01a इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । RV_3,040.01c स पाहि मध्वो अन्धसः ॥ RV_3,040.02a इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । RV_3,040.02c पिबा वृषस्व तातृपिम् ॥ RV_3,040.03a इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर् देवेभिः । RV_3,040.03c तिर स्तवान विश्पते ॥ RV_3,040.04a इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते । RV_3,040.04c क्षयं चन्द्रास इन्दवः ॥ RV_3,040.05a दधिष्वा जठरे सुतं सोमम् इन्द्र वरेण्यम् । RV_3,040.05c तव द्युक्षास इन्दवः ॥ RV_3,040.06a गिर्वणः पाहि नः सुतम् मधोर् धाराभिर् अज्यसे । RV_3,040.06c इन्द्र त्वादातम् इद् यशः ॥ RV_3,040.07a अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता । RV_3,040.07c पीत्वी सोमस्य वावृधे ॥ RV_3,040.08a अर्वावतो न आ गहि परावतश् च वृत्रहन् । RV_3,040.08c इमा जुषस्व नो गिरः ॥ RV_3,040.09a यद् अन्तरा परावतम् अर्वावतं च हूयसे । RV_3,040.09c इन्द्रेह तत आ गहि ॥ RV_3,041.01a आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये । RV_3,041.01c हरिभ्यां याह्य् अद्रिवः ॥ RV_3,041.02a सत्तो होता न ऋत्वियस् तिस्तिरे बर्हिर् आनुषक् । RV_3,041.02c अयुज्रन् प्रातर् अद्रयः ॥ RV_3,041.03a इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद । RV_3,041.03c वीहि शूर पुरोळाशम् ॥ RV_3,041.04a रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् । RV_3,041.04c उक्थेष्व् इन्द्र गिर्वणः ॥ RV_3,041.05a मतयः सोमपाम् उरुं रिहन्ति शवसस् पतिम् । RV_3,041.05c इन्द्रं वत्सं न मातरः ॥ RV_3,041.06a स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे । RV_3,041.06c न स्तोतारं निदे करः ॥ RV_3,041.07a वयम् इन्द्र त्वायवो हविष्मन्तो जरामहे । RV_3,041.07c उत त्वम् अस्मयुर् वसो ॥ RV_3,041.08a मारे अस्मद् वि मुमुचो हरिप्रियार्वाङ् याहि । RV_3,041.08c इन्द्र स्वधावो मत्स्वेह ॥ RV_3,041.09a अर्वाञ्चं त्वा सुखे रथे वहताम् इन्द्र केशिना । RV_3,041.09c घृतस्नू बर्हिर् आसदे ॥ RV_3,042.01a उप नः सुतम् आ गहि सोमम् इन्द्र गवाशिरम् । RV_3,042.01c हरिभ्यां यस् ते अस्मयुः ॥ RV_3,042.02a तम् इन्द्र मदम् आ गहि बर्हिष्ठां ग्रावभिः सुतम् । RV_3,042.02c कुविन् न्व् अस्य तृप्णवः ॥ RV_3,042.03a इन्द्रम् इत्था गिरो ममाच्छागुर् इषिता इतः । RV_3,042.03c आवृते सोमपीतये ॥ RV_3,042.04a इन्द्रं सोमस्य पीतये स्तोमैर् इह हवामहे । RV_3,042.04c उक्थेभिः कुविद् आगमत् ॥ RV_3,042.05a इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो । RV_3,042.05c जठरे वाजिनीवसो ॥ RV_3,042.06a विद्मा हि त्वा धनञ्जयं वाजेषु दधृषं कवे । RV_3,042.06c अधा ते सुम्नम् ईमहे ॥ RV_3,042.07a इमम् इन्द्र गवाशिरं यवाशिरं च नः पिब । RV_3,042.07c आगत्या वृषभिः सुतम् ॥ RV_3,042.08a तुभ्येद् इन्द्र स्व ओक्ये सोमं चोदामि पीतये । RV_3,042.08c एष रारन्तु ते हृदि ॥ RV_3,042.09a त्वां सुतस्य पीतये प्रत्नम् इन्द्र हवामहे । RV_3,042.09c कुशिकासो अवस्यवः ॥ RV_3,043.01a आ याह्य् अर्वाङ् उप वन्धुरेष्ठास् तवेद् अनु प्रदिवः सोमपेयम् । RV_3,043.01c प्रिया सखाया वि मुचोप बर्हिस् त्वाम् इमे हव्यवाहो हवन्ते ॥ RV_3,043.02a आ याहि पूर्वीर् अति चर्षणीर् आं अर्य आशिष उप नो हरिभ्याम् । RV_3,043.02c इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥ RV_3,043.03a आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर् याहि तूयम् । RV_3,043.03c अहं हि त्वा मतिभिर् जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥ RV_3,043.04a आ च त्वाम् एता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा । RV_3,043.04c धानावद् इन्द्रः सवनं जुषाणः सखा सख्युः शृणवद् वन्दनानि ॥ RV_3,043.05a कुविन् मा गोपां करसे जनस्य कुविद् राजानम् मघवन्न् ऋजीषिन् । RV_3,043.05c कुविन् म ऋषिम् पपिवांसं सुतस्य कुविन् मे वस्वो अमृतस्य शिक्षाः ॥ RV_3,043.06a आ त्वा बृहन्तो हरयो युजाना अर्वाग् इन्द्र सधमादो वहन्तु । RV_3,043.06c प्र ये द्विता दिव ऋञ्जन्त्य् आताः सुसम्मृष्टासो वृषभस्य मूराः ॥ RV_3,043.07a इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार । RV_3,043.07c यस्य मदे च्यावयसि प्र कृष्टीर् यस्य मदे अप गोत्रा ववर्थ ॥ RV_3,043.08a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,043.08c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,044.01a अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः । RV_3,044.01c जुषाण इन्द्र हरिभिर् न आ गह्य् आ तिष्ठ हरितं रथम् ॥ RV_3,044.02a हर्यन्न् उषसम् अर्चयः सूर्यं हर्यन्न् अरोचयः । RV_3,044.02c विद्वांश् चिकित्वान् हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥ RV_3,044.03a द्याम् इन्द्रो हरिधायसम् पृथिवीं हरिवर्पसम् । RV_3,044.03c अधारयद् धरितोर् भूरि भोजनं ययोर् अन्तर् हरिश् चरत् ॥ RV_3,044.04a जज्ञानो हरितो वृषा विश्वम् आ भाति रोचनम् । RV_3,044.04c हर्यश्वो हरितं धत्त आयुधम् आ वज्रम् बाह्वोर् हरिम् ॥ RV_3,044.05a इन्द्रो हर्यन्तम् अर्जुनं वज्रं शुक्रैर् अभीवृतम् । RV_3,044.05c अपावृणोद् धरिभिर् अद्रिभिः सुतम् उद् गा हरिभिर् आजत ॥ RV_3,045.01a आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः । RV_3,045.01c मा त्वा के चिन् नि यमन् विं न पाशिनो ऽति धन्वेव तां इहि ॥ RV_3,045.02a वृत्रखादो वलंरुजः पुरां दर्मो अपाम् अजः । RV_3,045.02c स्थाता रथस्य हर्योर् अभिस्वर इन्द्रो दृळ्हा चिद् आरुजः ॥ RV_3,045.03a गम्भीरां उदधींर् इव क्रतुम् पुष्यसि गा इव । RV_3,045.03c प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥ RV_3,045.04a आ नस् तुजं रयिम् भरांशं न प्रतिजानते । RV_3,045.04c वृक्षम् पक्वम् फलम् अङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥ RV_3,045.05a स्वयुर् इन्द्र स्वराऌ असि स्मद्दिष्टिः स्वयशस्तरः । RV_3,045.05c स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥ RV_3,046.01a युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः । RV_3,046.01c अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥ RV_3,046.02a महां असि महिष वृष्ण्येभिर् धनस्पृद् उग्र सहमानो अन्यान् । RV_3,046.02c एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥ RV_3,046.03a प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर् विश्वतो अप्रतीतः । RV_3,046.03c प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर् महो अन्तरिक्षाद् ऋजीषी ॥ RV_3,046.04a उरुं गभीरं जनुषाभ्य् उग्रं विश्वव्यचसम् अवतम् मतीनाम् । RV_3,046.04c इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥ RV_3,046.05a यं सोमम् इन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस् त्वाया । RV_3,046.05c तं ते हिन्वन्ति तम् उ ते मृजन्त्य् अध्वर्यवो वृषभ पातवा उ ॥ RV_3,047.01a मरुत्वां इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय । RV_3,047.01c आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥ RV_3,047.02a सजोषा इन्द्र सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् । RV_3,047.02c जहि शत्रूंर् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥ RV_3,047.03a उत ऋतुभिर् ऋतुपाः पाहि सोमम् इन्द्र देवेभिः सखिभिः सुतं नः । RV_3,047.03c यां आभजो मरुतो ये त्वान्व् अहन् वृत्रम् अदधुस् तुभ्यम् ओजः ॥ RV_3,047.04a ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ । RV_3,047.04c ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥ RV_3,047.05a मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् । RV_3,047.05c विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥ RV_3,048.01a सद्यो ह जातो वृषभः कनीनः प्रभर्तुम् आवद् अन्धसः सुतस्य । RV_3,048.01c साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥ RV_3,048.02a यज् जायथास् तद् अहर् अस्य कामे ऽंशोः पीयूषम् अपिबो गिरिष्ठाम् । RV_3,048.02c तं ते माता परि योषा जनित्री महः पितुर् दम आसिञ्चद् अग्रे ॥ RV_3,048.03a उपस्थाय मातरम् अन्नम् ऐट्ट तिग्मम् अपश्यद् अभि सोमम् ऊधः । RV_3,048.03c प्रयावयन्न् अचरद् गृत्सो अन्यान् महानि चक्रे पुरुधप्रतीकः ॥ RV_3,048.04a उग्रस् तुराषाऌ अभिभूत्योजा यथावशं तन्वं चक्र एषः । RV_3,048.04c त्वष्टारम् इन्द्रो जनुषाभिभूयामुष्या सोमम् अपिबच् चमूषु ॥ RV_3,048.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,048.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,049.01a शंसा महाम् इन्द्रं यस्मिन् विश्वा आ कृष्टयः सोमपाः कामम् अव्यन् । RV_3,049.01c यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥ RV_3,049.02a यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् । RV_3,049.02c इनतमः सत्वभिर् यो ह शूषैः पृथुज्रया अमिनाद् आयुर् दस्योः ॥ RV_3,049.03a सहावा पृत्सु तरणिर् नार्वा व्यानशी रोदसी मेहनावान् । RV_3,049.03c भगो न कारे हव्यो मतीनाम् पितेव चारुः सुहवो वयोधाः ॥ RV_3,049.04a धर्ता दिवो रजसस् पृष्ट ऊर्ध्वो रथो न वायुर् वसुभिर् नियुत्वान् । RV_3,049.04c क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥ RV_3,049.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,049.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,050.01a इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् । RV_3,050.01c ओरुव्यचाः पृणताम् एभिर् अन्नैर् आस्य हविस् तन्वः कामम् ऋध्याः ॥ RV_3,050.02a आ ते सपर्यू जवसे युनज्मि ययोर् अनु प्रदिवः श्रुष्टिम् आवः । RV_3,050.02c इह त्वा धेयुर् हरयः सुशिप्र पिबा त्व् अस्य सुषुतस्य चारोः ॥ RV_3,050.03a गोभिर् मिमिक्षुं दधिरे सुपारम् इन्द्रं ज्यैष्ठ्याय धायसे गृणानाः । RV_3,050.03c मन्दानः सोमम् पपिवां ऋजीषिन् सम् अस्मभ्यम् पुरुधा गा इषण्य ॥ RV_3,050.04a इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च । RV_3,050.04c स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥ RV_3,050.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,050.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,051.01a चर्षणीधृतम् मघवानम् उक्थ्यम् इन्द्रं गिरो बृहतीर् अभ्य् अनूषत । RV_3,051.01c वावृधानम् पुरुहूतं सुवृक्तिभिर् अमर्त्यं जरमाणं दिवे-दिवे ॥ RV_3,051.02a शतक्रतुम् अर्णवं शाकिनं नरं गिरो म इन्द्रम् उप यन्ति विश्वतः । RV_3,051.02c वाजसनिम् पूर्भिदं तूर्णिम् अप्तुरं धामसाचम् अभिषाचं स्वर्विदम् ॥ RV_3,051.03a आकरे वसोर् जरिता पनस्यते ऽनेहस स्तुभ इन्द्रो दुवस्यति । RV_3,051.03c विवस्वतः सदन आ हि पिप्रिये सत्रासाहम् अभिमातिहनं स्तुहि ॥ RV_3,051.04a नृणाम् उ त्वा नृतमं गीर्भिर् उक्थैर् अभि प्र वीरम् अर्चता सबाधः । RV_3,051.04c सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥ RV_3,051.05a पूर्वीर् अस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति । RV_3,051.05c इन्द्राय द्याव ओषधीर् उतापो रयिं रक्षन्ति जीरयो वनानि ॥ RV_3,051.06a तुभ्यम् ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व । RV_3,051.06c बोध्य् आपिर् अवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥ RV_3,051.07a इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । RV_3,051.07c तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ॥ RV_3,051.08a स वावशान इह पाहि सोमम् मरुद्भिर् इन्द्र सखिभिः सुतं नः । RV_3,051.08c जातं यत् त्वा परि देवा अभूषन् महे भराय पुरुहूत विश्वे ॥ RV_3,051.09a अप्तूर्ये मरुत आपिर् एषो ऽमन्दन्न् इन्द्रम् अनु दातिवाराः । RV_3,051.09c तेभिः साकम् पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥ RV_3,051.10a इदं ह्य् अन्व् ओजसा सुतं राधानाम् पते । RV_3,051.10c पिबा त्व् अस्य गिर्वणः ॥ RV_3,051.11a यस् ते अनु स्वधाम् असत् सुते नि यच्छ तन्वम् । RV_3,051.11c स त्वा ममत्तु सोम्यम् ॥ RV_3,051.12a प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः । RV_3,051.12c प्र बाहू शूर राधसे ॥ RV_3,052.01a धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् । RV_3,052.01c इन्द्र प्रातर् जुषस्व नः ॥ RV_3,052.02a पुरोळाशम् पचत्यं जुषस्वेन्द्रा गुरस्व च । RV_3,052.02c तुभ्यं हव्यानि सिस्रते ॥ RV_3,052.03a पुरोळाशं च नो घसो जोषयासे गिरश् च नः । RV_3,052.03c वधूयुर् इव योषणाम् ॥ RV_3,052.04a पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः । RV_3,052.04c इन्द्र क्रतुर् हि ते बृहन् ॥ RV_3,052.05a माध्यन्दिनस्य सवनस्य धानाः पुरोळाशम् इन्द्र कृष्वेह चारुम् । RV_3,052.05c प्र यत् स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिर् ईट्टे ॥ RV_3,052.06a तृतीये धानाः सवने पुरुष्टुत पुरोळाशम् आहुतम् मामहस्व नः । RV_3,052.06c ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥ RV_3,052.07a पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः । RV_3,052.07c अपूपम् अद्धि सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् ॥ RV_3,052.08a प्रति धाना भरत तूयम् अस्मै पुरोळाशं वीरतमाय नृणाम् । RV_3,052.08c दिवे-दिवे सदृशीर् इन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥ RV_3,053.01a इन्द्रापर्वता बृहता रथेन वामीर् इष आ वहतं सुवीराः । RV_3,053.01c वीतं हव्यान्य् अध्वरेषु देवा वर्धेथां गीर्भिर् इळया मदन्ता ॥ RV_3,053.02a तिष्ठा सु कम् मघवन् मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि । RV_3,053.02c पितुर् न पुत्रः सिचम् आ रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥ RV_3,053.03a शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । RV_3,053.03c एदम् बर्हिर् यजमानस्य सीदाथा च भूद् उक्थम् इन्द्राय शस्तम् ॥ RV_3,053.04a जायेद् astam maghavan sed u yonis tad it त्वा युक्ता हरयो वहन्तु । RV_3,053.04c यदा कदा च सुनवाम सोमम् अग्निष् ट्वा दूतो धन्वात्य् अच्छ ॥ RV_3,053.05a परा याहि मघवन्न् आ च याहीन्द्र भ्रातर् उभयत्रा ते अर्थम् । RV_3,053.05c यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥ RV_3,053.06a अपाः सोमम् अस्तम् इन्द्र प्र याहि कल्याणीर् जाया सुरणं गृहे ते । RV_3,053.06c यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥ RV_3,053.07a इमे भोजा अङ्गिरसो विरूपा दिवस् पुत्रासो असुरस्य वीराः । RV_3,053.07c विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥ RV_3,053.08a रूपं-रूपम् मघवा बोभवीति मायाः कृण्वानस् तन्वम् परि स्वाम् । RV_3,053.08c त्रिर् यद् दिवः परि मुहूर्तम् आगात् स्वैर् मन्त्रैर् अनृतुपा ऋतावा ॥ RV_3,053.09a महां ऋषिर् देवजा देवजूतो ऽस्तभ्नात् सिन्धुम् अर्णवं नृचक्षाः । RV_3,053.09c विश्वामित्रो यद् अवहत् सुदासम् अप्रियायत कुशिकेभिर् इन्द्रः ॥ RV_3,053.10a हंसा इव कृणुथ श्लोकम् अद्रिभिर् मदन्तो गीर्भिर् अध्वरे सुते सचा । RV_3,053.10c देवेभिर् विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यम् मधु ॥ RV_3,053.11a उप प्रेत कुशिकाश् चेतयध्वम् अश्वं राये प्र मुञ्चता सुदासः । RV_3,053.11c राजा वृत्रं जङ्घनत् प्राग् अपाग् उदग् अथा यजाते वर आ पृथिव्याः ॥ RV_3,053.12a य इमे रोदसी उभे अहम् इन्द्रम् अतुष्टवम् । RV_3,053.12c विश्वामित्रस्य रक्षति ब्रह्मेदम् भारतं जनम् ॥ RV_3,053.13a विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे । RV_3,053.13c करद् इन् नः सुराधसः ॥ RV_3,053.14a किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् । RV_3,053.14c आ नो भर प्रमगन्दस्य वेदो नैचाशाखम् मघवन् रन्धया नः ॥ RV_3,053.15a ससर्परीर् अमतिम् बाधमाना बृहन् मिमाय जमदग्निदत्ता । RV_3,053.15c आ सूर्यस्य दुहिता ततान श्रवो देवेष्व् अमृतम् अजुर्यम् ॥ RV_3,053.16a ससर्परीर् अभरत् तूयम् एभ्यो ऽधि श्रवः पाञ्चजन्यासु कृष्टिषु । RV_3,053.16c सा पक्ष्या नव्यम् आयुर् दधाना याम् मे पलस्तिजमदग्नयो ददुः ॥ RV_3,053.17a स्थिरौ गावौ भवतां वीळुर् अक्षो मेषा वि वर्हि मा युगं वि शारि । RV_3,053.17c इन्द्रः पातल्ये ददतां शरीतोर् अरिष्टनेमे अभि नः सचस्व ॥ RV_3,053.18a बलं धेहि तनूषु नो बलम् इन्द्रानळुत्सु नः । RV_3,053.18c बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥ RV_3,053.19a अभि व्ययस्व खदिरस्य सारम् ओजो धेहि स्पन्दने शिंशपायाम् । RV_3,053.19c अक्ष वीळो वीळित वीळयस्व मा यामाद् अस्माद् अव जीहिपो नः ॥ RV_3,053.20a अयम् अस्मान् वनस्पतिर् मा च हा मा च रीरिषत् । RV_3,053.20c स्वस्त्य् आ गृहेभ्य आवसा आ विमोचनात् ॥ RV_3,053.21a इन्द्रोतिभिर् बहुलाभिर् नो अद्य याच्छ्रेष्ठाभिर् मघवञ् छूर जिन्व । RV_3,053.21c यो नो द्वेष्ट्य् अधरः सस् पदीष्ट यम् उ द्विष्मस् तम् उ प्राणो जहातु ॥ RV_3,053.22a परशुं चिद् वि तपति शिम्बलं चिद् वि वृश्चति । RV_3,053.22c उखा चिद् इन्द्र येषन्ती प्रयस्ता फेनम् अस्यति ॥ RV_3,053.23a न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः । RV_3,053.23c नावाजिनं वाजिना हासयन्ति न गर्दभम् पुरो अश्वान् नयन्ति ॥ RV_3,053.24a इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर् न प्रपित्वम् । RV_3,053.24c हिन्वन्त्य् अश्वम् अरणं न नित्यं ज्यावाजम् परि णयन्त्य् आजौ ॥ RV_3,054.01a इमम् महे विदथ्याय शूषं शश्वत् कृत्व ईड्याय प्र जभ्रुः । RV_3,054.01c शृणोतु नो दम्येभिर् अनीकैः शृणोत्व् अग्निर् दिव्यैर् अजस्रः ॥ RV_3,054.02a महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ् चरति प्रजानन् । RV_3,054.02c ययोर् ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥ RV_3,054.03a युवोर् ऋतं रोदसी सत्यम् अस्तु महे षु णः सुविताय प्र भूतम् । RV_3,054.03c इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥ RV_3,054.04a उतो हि वाम् पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः । RV_3,054.04c नरश् चिद् वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥ RV_3,054.05a को अद्धा वेद क इह प्र वोचद् देवां अच्छा पथ्या का सम् एति । RV_3,054.05c ददृश्र एषाम् अवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥ RV_3,054.06a कविर् नृचक्षा अभि षीम् अचष्ट ऋतस्य योना विघृते मदन्ती । RV_3,054.06c नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥ RV_3,054.07a समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर् जागरूके । RV_3,054.07c उत स्वसारा युवती भवन्ती आद् उ ब्रुवाते मिथुनानि नाम ॥ RV_3,054.08a विश्वेद् एते जनिमा सं विविक्तो महो देवान् बिभ्रती न व्यथेते । RV_3,054.08c एजद् ध्रुवम् पत्यते विश्वम् एकं चरत् पतत्रि विषुणं वि जातम् ॥ RV_3,054.09a सना पुराणम् adhy emy àràn mahaþ pitur janitur जामि तन् नः । RV_3,054.09c देवासो यत्र पनितार एवैर् उरौ पथि व्युते तस्थुर् अन्तः ॥ RV_3,054.10a इमं स्तोमं रोदसी प्र ब्रवीम्य् ऋदूदराः शृणवन्न् अग्निजिह्वाः । RV_3,054.10c मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥ RV_3,054.11a हिरण्यपाणिः सविता सुजिह्वस् त्रिर् आ दिवो विदथे पत्यमानः । RV_3,054.11c देवेषु च सवितः श्लोकम् अश्रेर् आद् अस्मभ्यम् आ सुव सर्वतातिम् ॥ RV_3,054.12a सुकृत् सुपाणिः स्ववां ऋतावा देवस् त्वष्टावसे तानि नो धात् । RV_3,054.12c पूषण्वन्त ऋभवो मादयध्वम् ऊर्ध्वग्रावाणो अध्वरम् अतष्ट ॥ RV_3,054.13a विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः । RV_3,054.13c सरस्वती शृणवन् यज्ञियासो धाता रयिं सहवीरं तुरासः ॥ RV_3,054.14a विष्णुं स्तोमासः पुरुदस्मम् अर्का भगस्येव कारिणो यामनि ग्मन् । RV_3,054.14c उरुक्रमः ककुहो यस्य पूर्वीर् न मर्धन्ति युवतयो जनित्रीः ॥ RV_3,054.15a इन्द्रो विश्वैर् वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा । RV_3,054.15c पुरन्दरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥ RV_3,054.16a नासत्या मे पितरा बन्धुपृच्छा सजात्यम् अश्विनोश् चारु नाम । RV_3,054.16c युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैर् अदब्धा ॥ RV_3,054.17a महत् तद् वः कवयश् चारु नाम यद् ध देवा भवथ विश्व इन्द्रे । RV_3,054.17c सख ऋभुभिः पुरुहूत प्रियेभिर् इमां धियं सातये तक्षता नः ॥ RV_3,054.18a अर्यमा णो अदितिर् यज्ञियासो ऽदब्धानि वरुणस्य व्रतानि । RV_3,054.18c युयोत नो अनपत्यानि गन्तोः प्रजावान् नः पशुमां अस्तु गातुः ॥ RV_3,054.19a देवानां दूतः पुरुध प्रसूतो ऽनागान् नो वोचतु सर्वताता । RV_3,054.19c शृणोतु नः पृथिवी द्यौर् उतापः सूर्यो नक्षत्रैर् उर्व् अन्तरिक्षम् ॥ RV_3,054.20a शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः । RV_3,054.20c आदित्यैर् नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥ RV_3,054.21a सदा सुगः पितुमां अस्तु पन्था मध्वा देवा ओषधीः सम् पिपृक्त । RV_3,054.21c भगो मे अग्ने सख्ये न मृध्या उद् रायो अश्यां सदनम् पुरुक्षोः ॥ RV_3,054.22a स्वदस्व हव्या सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि श्रवांसि । RV_3,054.22c विश्वां अग्ने पृत्सु tठजेषि शत्रून् अहा विश्वा सुमना दीदिही नः ॥ RV_3,055.01a उषसः पूर्वा अध यद् व्यूषुर् महद् वि जज्ञे अक्षरम् पदे गोः । RV_3,055.01c व्रता देवानाम् उप नु प्रभूषन् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.02a मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः । RV_3,055.02c पुराण्योः सद्मनोः केतुर् अन्तर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.03a वि मे पुरुत्रा पतयन्ति कामाः शम्य् अच्छा दीद्ये पूर्व्याणि । RV_3,055.03c समिद्धे अग्नाव् ऋतम् इद् वदेम महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.04a समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु । RV_3,055.04c अन्या वत्सम् भरति क्षेति माता महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.05a आक्षित् पूर्वास्व् अपरा अनूरुत् सद्यो जातासु तरुणीष्व् अन्तः । RV_3,055.05c अन्तर्वतीः सुवते अप्रवीता महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.06a शयुः परस्ताद् अध नु द्विमाताबन्धनश् चरति वत्स एकः । RV_3,055.06c मित्रस्य ता वरुणस्य व्रतानि महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.07a द्विमाता होता विदथेषु सम्राऌ अन्व् अग्रं चरति क्षेति बुध्नः । RV_3,055.07c प्र रण्यानि रण्यवाचो भरन्ते महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.08a शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वम् आयत् । RV_3,055.08c अन्तर् मतिश् चरति निष्षिधं गोर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.09a नि वेवेति पलितो दूत आस्व् अन्तर् महांश् चरति रोचनेन । RV_3,055.09c वपूंषि बिभ्रद् अभि नो वि चष्टे महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.10a विष्णुर् गोपाः परमम् पाति पाथः प्रिया धामान्य् अमृता दधानः । RV_3,055.10c अग्निष् टा विश्वा भुवनानि वेद महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.11a नाना चक्राते यम्या वपूंषि तयोर् अन्यद् रोचते कृष्णम् अन्यत् । RV_3,055.11c श्यावी च यद् अरुषी च स्वसारौ महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.12a माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची । RV_3,055.12c ऋतस्य ते सदसीळे अन्तर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.13a अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः । RV_3,055.13c ऋतस्य सा पयसापिन्वतेळा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.14a पद्या वस्ते पुरुरूपा वपूंष्य् ऊर्ध्वा तस्थौ त्र्यविं रेरिहाणा । RV_3,055.14c ऋतस्य सद्म वि चरामि विद्वान् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.15a पदे इव निहिते दस्मे अन्तस् तयोर् अन्यद् गुह्यम् आविर् अन्यत् । RV_3,055.15c सध्रीचीना पथ्या सा विषूची महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.16a आ धेनवो धुनयन्ताम् अशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः । RV_3,055.16c नव्या-नव्या युवतयो भवन्तीर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.17a यद् अन्यासु वृषभो रोरवीति सो अन्यस्मिन् यूथे नि दधाति रेतः । RV_3,055.17c स हि क्षपावान् स भगः स राजा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.18a वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुर् अस्य देवाः । RV_3,055.18c षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.19a देवस् त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । RV_3,055.19c इमा च विश्वा भुवनान्य् अस्य महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.20a मही सम् ऐरच् चम्वा समीची उभे ते अस्य वसुना न्यृष्टे । RV_3,055.20c शृण्वे वीरो विन्दमानो वसूनि महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.21a इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा । RV_3,055.21c पुरःसदः शर्मसदो न वीरा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.22a निष्षिध्वरीस् त ओषधीर् उतापो रयिं त इन्द्र पृथिवी बिभर्ति । RV_3,055.22c सखायस् ते वामभाजः स्याम महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,056.01a न ता मिनन्ति मायिनो न धीरा व्रता देवानाम् प्रथमा ध्रुवाणि । RV_3,056.01c न रोदसी अद्रुहा वेद्याभिर् न पर्वता निनमे तस्थिवांसः ॥ RV_3,056.02a षड् भारां एको अचरन् बिभर्त्य् ऋतं वर्षिष्ठम् उप गाव आगुः । RV_3,056.02c तिस्रो महीर् उपरास् तस्थुर् अत्या गुहा द्वे निहिते दर्श्य् एका ॥ RV_3,056.03a त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् । RV_3,056.03c त्र्यनीकः पत्यते माहिनावान् स रेतोधा वृषभः शश्वतीनाम् ॥ RV_3,056.04a अभीक आसाम् पदवीर् अबोध्य् आदित्यानाम् अह्वे चारु नाम । RV_3,056.04c आपश् चिद् अस्मा अरमन्त देवीः पृथग् व्रजन्तीः परि षीम् अवृञ्जन् ॥ RV_3,056.05a त्री षधस्था सिन्धवस् त्रिः कवीनाम् उत त्रिमाता विदथेषु सम्राट् । RV_3,056.05c ऋतावरीर् योषणास् तिस्रो अप्यास् त्रिर् आ दिवो विदथे पत्यमानाः ॥ RV_3,056.06a त्रिर् आ दिवः सवितर् वार्याणि दिवे-दिव आ सुव त्रिर् नो अह्नः । RV_3,056.06c त्रिधातु राय आ सुवा वसूनि भग त्रातर् धिषणे सातये धाः ॥ RV_3,056.07a त्रिर् आ दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी । RV_3,056.07c आपश् चिद् अस्य रोदसी चिद् उर्वी रत्नम् भिक्षन्त सवितुः सवाय ॥ RV_3,056.08a त्रिर् उत्तमा दूणशा रोचनानि त्रयो राजन्त्य् असुरस्य वीराः । RV_3,056.08c ऋतावान इषिरा दूळभासस् त्रिर् आ दिवो विदथे सन्तु देवाः ॥ RV_3,057.01a प्र मे विविक्वां अविदन् मनीषां धेनुं चरन्तीम् प्रयुताम् अगोपाम् । RV_3,057.01c सद्यश् चिद् या दुदुहे भूरि धासेर् इन्द्रस् तद् अग्निः पनितारो अस्याः ॥ RV_3,057.02a इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे । RV_3,057.02c विश्वे यद् अस्यां रणयन्त देवाः प्र वो ऽत्र वसवः सुम्नम् अश्याम् ॥ RV_3,057.03a या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर् जानते गर्भम् अस्मिन् । RV_3,057.03c अच्छा पुत्रं धेनवो वावशाना महश् चरन्ति बिभ्रतं वपूंषि ॥ RV_3,057.04a अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा । RV_3,057.04c इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥ RV_3,057.05a या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची । RV_3,057.05c तयेह विश्वां अवसे यजत्रान् आ सादय पायया चा मधूनि ॥ RV_3,057.06a या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद् देव चित्रा । RV_3,057.06c ताम् अस्मभ्यम् प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥ RV_3,058.01a धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश् चरति दक्षिणायाः । RV_3,058.01c आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनाव् अजीगः ॥ RV_3,058.02a सुयुग् वहन्ति प्रति वाम् ऋतेनोर्ध्वा भवन्ति पितरेव मेधाः । RV_3,058.02c जरेथाम् अस्मद् वि पणेर् मनीषां युवोर् अवश् चकृमा यातम् अर्वाक् ॥ RV_3,058.03a सुयुग्भिर् अश्वैः सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः । RV_3,058.03c किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ॥ RV_3,058.04a आ मन्येथाम् आ गतं कच् चिद् एवैर् विश्वे जनासो अश्विना हवन्ते । RV_3,058.04c इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुर् उस्रो अग्रे ॥ RV_3,058.05a तिरः पुरू चिद् अश्विना रजांस्य् आङ्गूषो वाम् मघवाना जनेषु । RV_3,058.05c एह यातम् पथिभिर् देवयानैर् दस्राव् इमे वां निधयो मधूनाम् ॥ RV_3,058.06a पुराणम् ओकः सख्यं शिवं वां युवोर् नरा द्रविणं जह्नाव्याम् । RV_3,058.06c पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥ RV_3,058.07a अश्विना वायुना युवं सुदक्षा नियुद्भिष् च सजोषसा युवाना । RV_3,058.07c नासत्या तिरोअह्न्यं जुषाणा सोमम् पिबतम् अस्रिधा सुदानू ॥ RV_3,058.08a अश्विना परि वाम् इषः पुरूचीर् ईयुर् गीर्भिर् यतमाना अमृध्राः । RV_3,058.08c रथो ह वाम् ऋतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥ RV_3,058.09a अश्विना मधुषुत्तमो युवाकुः सोमस् तम् पातम् आ गतं दुरोणे । RV_3,058.09c रथो ह वाम् भूरि वर्पः करिक्रत् सुतावतो निष्कृतम् आगमिष्ठः ॥ RV_3,059.01a मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीम् उत द्याम् । RV_3,059.01c मित्रः कृष्टीर् अनिमिषाभि चष्टे मित्राय हव्यं घृतवज् जुहोत ॥ RV_3,059.02a प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन । RV_3,059.02c न हन्यते न जीयते त्वोतो नैनम् अंहो अश्नोत्य् अन्तितो न दूरात् ॥ RV_3,059.03a अनमीवास इळया मदन्तो मितज्ञवो वरिमन्न् आ पृथिव्याः । RV_3,059.03c आदित्यस्य व्रतम् उपक्षियन्तो वयम् मित्रस्य सुमतौ स्याम ॥ RV_3,059.04a अयम् मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः । RV_3,059.04c तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ RV_3,059.05a महां आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः । RV_3,059.05c तस्मा एतत् पन्यतमाय जुष्टम् अग्नौ मित्राय हविर् आ जुहोत ॥ RV_3,059.06a मित्रस्य चर्षणीधृतो ऽवो देवस्य सानसि । RV_3,059.06c द्युम्नं चित्रश्रवस्तमम् ॥ RV_3,059.07a अभि यो महिना दिवम् मित्रो बभूव सप्रथाः । RV_3,059.07c अभि श्रवोभिः पृथिवीम् ॥ RV_3,059.08a मित्राय पञ्च येमिरे जना अभिष्टिशवसे । RV_3,059.08c स देवान् विश्वान् बिभर्ति ॥ RV_3,059.09a मित्रो देवेष्व् आयुषु जनाय वृक्तबर्हिषे । RV_3,059.09c इष इष्टव्रता अकः ॥ RV_3,060.01a इहेह वो मनसा बन्धुता नर उशिजो जग्मुर् अभि तानि वेदसा । RV_3,060.01c याभिर् मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियम् भागम् आनश ॥ RV_3,060.02a याभिः शचीभिश् चमसां अपिंशत यया धिया गाम् अरिणीत चर्मणः । RV_3,060.02c येन हरी मनसा निरतक्षत तेन देवत्वम् ऋभवः सम् आनश ॥ RV_3,060.03a इन्द्रस्य सख्यम् ऋभवः सम् आनशुर् मनोर् नपातो अपसो दधन्विरे । RV_3,060.03c सौधन्वनासो अमृतत्वम् एरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥ RV_3,060.04a इन्द्रेण याथ सरथं सुते सचां अथो वशानाम् भवथा सह श्रिया । RV_3,060.04c न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥ RV_3,060.05a इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितं सुतं सोमम् आ वृषस्वा गभस्त्योः । RV_3,060.05c धियेषितो मघवन् दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥ RV_3,060.06a इन्द्र ऋभुमान् वाजवान् मत्स्वेह नो ऽस्मिन् सवने शच्या पुरुष्टुत । RV_3,060.06c इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानाम् मनुषश् च धर्मभिः ॥ RV_3,060.07a इन्द्र ऋभुभिर् वाजिभिर् वाजयन्न् इह स्तोमं जरितुर् उप याहि यज्ञियम् । RV_3,060.07c शतं केतेभिर् इषिरेभिर् आयवे सहस्रणीथो अध्वरस्य होमनि ॥ RV_3,061.01a उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि । RV_3,061.01c पुराणी देवि युवतिः पुरन्धिर् अनु व्रतं चरसि विश्ववारे ॥ RV_3,061.02a उषो देव्य् अमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती । RV_3,061.02c आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णाम् पृथुपाजसो ये ॥ RV_3,061.03a उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्य् अमृतस्य केतुः । RV_3,061.03c समानम् अर्थं चरणीयमाना चक्रम् इव नव्यस्य् आ ववृत्स्व ॥ RV_3,061.04a अव स्यूमेव चिन्वती मघोन्य् उषा याति स्वसरस्य पत्नी । RV_3,061.04c स्वर् जनन्ती सुभगा सुदंसा आन्ताद् दिवः पप्रथ आ पृथिव्याः ॥ RV_3,061.05a अच्छा वो देवीम् उषसं विभातीम् प्र वो भरध्वं नमसा सुवृक्तिम् । RV_3,061.05c ऊर्ध्वम् मधुधा दिवि पाजो अश्रेत् प्र रोचना रुरुचे रण्वसंदृक् ॥ RV_3,061.06a ऋतावरी दिवो अर्कैर् अबोध्य् आ रेवती रोदसी चित्रम् अस्थात् । RV_3,061.06c आयतीम् अग्न उषसं विभातीं वामम् एषि द्रविणम् भिक्षमाणः ॥ RV_3,061.07a ऋतस्य बुध्न उषसाम् इषण्यन् वृषा मही रोदसी आ विवेश । RV_3,061.07c मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥ RV_3,062.01a इमा उ वाम् भृमयो मन्यमाना युवावते न तुज्या अभूवन् । RV_3,062.01c क्व त्यद् इन्द्रावरुणा यशो वां येन स्मा सिनम् भरथः सखिभ्यः ॥ RV_3,062.02a अयम् उ वाम् पुरुतमो रयीयञ् छश्वत्तमम् अवसे जोहवीति । RV_3,062.02c सजोषाव् इन्द्रावरुणा मरुद्भिर् दिवा पृथिव्या शृणुतं हवम् मे ॥ RV_3,062.03a अस्मे तद् इन्द्रावरुणा वसु ष्याद् अस्मे रयिर् मरुतः सर्ववीरः । RV_3,062.03c अस्मान् वरूत्रीः शरणैर् अवन्त्व् अस्मान् होत्रा भारती दक्षिणाभिः ॥ RV_3,062.04a बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । RV_3,062.04c रास्व रत्नानि दाशुषे ॥ RV_3,062.05a शुचिम् अर्कैर् बृहस्पतिम् अध्वरेषु नमस्यत । RV_3,062.05c अनाम्य् ओज आ चके ॥ RV_3,062.06a वृषभं चर्षणीनां विश्वरूपम् अदाभ्यम् । RV_3,062.06c बृहस्पतिं वरेण्यम् ॥ RV_3,062.07a इयं ते पूषन्न् आघृणे सुष्टुतिर् देव नव्यसी । RV_3,062.07c अस्माभिस् तुभ्यं शस्यते ॥ RV_3,062.08a तां जुषस्व गिरम् मम वाजयन्तीम् अवा धियम् । RV_3,062.08c वधूयुर् इव योषणाम् ॥ RV_3,062.09a यो विश्वाभि विपश्यति भुवना सं च पश्यति । RV_3,062.09c स नः पूषाविता भुवत् ॥ RV_3,062.10a तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । RV_3,062.10c धियो यो नः प्रचोदयात् ॥ RV_3,062.11a देवस्य सवितुर् वयं वाजयन्तः पुरन्ध्या । RV_3,062.11c भगस्य रातिम् ईमहे ॥ RV_3,062.12a देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः । RV_3,062.12c नमस्यन्ति धियेषिताः ॥ RV_3,062.13a सोमो जिगाति गातुविद् देवानाम् एति निष्कृतम् । RV_3,062.13c ऋतस्य योनिम् आसदम् ॥ RV_3,062.14a सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे । RV_3,062.14c अनमीवा इषस् करत् ॥ RV_3,062.15a अस्माकम् आयुर् वर्धयन्न् अभिमातीः सहमानः । RV_3,062.15c सोमः सधस्थम् आसदत् ॥ RV_3,062.16a आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । RV_3,062.16c मध्वा रजांसि सुक्रतू ॥ RV_3,062.17a उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः । RV_3,062.17c द्राघिष्ठाभिः शुचिव्रता ॥ RV_3,062.18a गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् । RV_3,062.18c पातं सोमम् ऋतावृधा ॥ _____________________________________________________________ ऋग्वेद 4 RV_4,001.01a त्वां ह्य् अग्ने सदम् इत् समन्यवो देवासो देवम् अरतिं न्येरिर इति क्रत्वा न्येरिरे । RV_4,001.01c अमर्त्यं यजत मर्त्येष्व् आ देवम् आदेवं जनत प्रचेतसं विश्वम् आदेवं जनत प्रचेतसम् ॥ RV_4,001.02a स भ्रातरं वरुणम् अग्न आ ववृत्स्व देवां अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् । RV_4,001.02c ऋतावानम् आदित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥ RV_4,001.03a सखे सखायम् अभ्य् आ ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या । RV_4,001.03c अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु । RV_4,001.03d तोकाय तुजे शुशुचान शं कृध्य् अस्मभ्यं दस्म शं कृधि ॥ RV_4,001.04a त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळो ऽव यासिसीष्ठाः । RV_4,001.04c यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्य् अस्मत् ॥ RV_4,001.05a स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । RV_4,001.05c अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥ RV_4,001.06a अस्य श्रेष्ठा सुभगस्य संदृग् देवस्य चित्रतमा मर्त्येषु । RV_4,001.06c शुचि घृतं न तप्तम् अघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः ॥ RV_4,001.07a त्रिर् अस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्य् अग्नेः । RV_4,001.07c अनन्ते अन्तः परिवीत आगाच् छुचिः शुक्रो अर्यो रोरुचानः ॥ RV_4,001.08a स दूतो विश्वेद् अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः । RV_4,001.08c रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥ RV_4,001.09a स चेतयन् मनुषो यज्ञबन्धुः प्र तम् मह्या रशनया नयन्ति । RV_4,001.09c स क्षेत्य् अस्य दुर्यासु साधन् देवो मर्तस्य सधनित्वम् आप ॥ RV_4,001.10a स तू नो अग्निर् नयतु प्रजानन्न् अच्छा रत्नं देवभक्तं यद् अस्य । RV_4,001.10c धिया यद् विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यम् उक्षन् ॥ RV_4,001.11a स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ । RV_4,001.11b अपाद् अशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥ RV_4,001.12a प्र शर्ध आर्त प्रथमं विपन्यां ऋतस्य योना वृषभस्य नीळे । RV_4,001.12c स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासो ऽजनयन्त वृष्णे ॥ RV_4,001.13a अस्माकम् अत्र पितरो मनुष्या अभि प्र सेदुर् ऋतम् आशुषाणाः । RV_4,001.13c अश्मव्रजाः सुदुघा वव्रे अन्तर् उद् उस्रा आजन्न् उषसो हुवानाः ॥ RV_4,001.14a ते मर्मृजत ददृवांसो अद्रिं तद् एषाम् अन्ये अभितो वि वोचन् । RV_4,001.14c पश्वयन्त्रासो अभि कारम् अर्चन् विदन्त ज्योतिश् चकृपन्त धीभिः ॥ RV_4,001.15a ते गव्यता मनसा दृध्रम् उब्धं गा येमानम् परि षन्तम् अद्रिम् । RV_4,001.15c दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_4,001.16a ते मन्वत प्रथमं नाम धेनोस् त्रिः सप्त मातुः परमाणि विन्दन् । RV_4,001.16c तज् जानतीर् अभ्य् अनूषत व्रा आविर् भुवद् अरुणीर् यशसा गोः ॥ RV_4,001.17a नेशत् तमो दुधितं रोचत द्यौर् उद् देव्या उषसो भानुर् अर्त । RV_4,001.17c आ सूर्यो बृहतस् तिष्ठद् अज्रां ऋजु मर्तेषु वृजिना च पश्यन् ॥ RV_4,001.18a आद् इत् पश्चा बुबुधाना व्य् अख्यन्न् आद् इद् रत्नं धारयन्त द्युभक्तम् । RV_4,001.18c विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम् अस्तु ॥ RV_4,001.19a अच्छा वोचेय शुशुचानम् अग्निं होतारं विश्वभरसं यजिष्ठम् । RV_4,001.19c शुच्य् ऊधो अतृणन् न गवाम् अन्धो न पूतम् परिषिक्तम् अंशोः ॥ RV_4,001.20a विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् । RV_4,001.20c अग्निर् देवानाम् अव आवृणानः सुमृळीको भवतु जातवेदाः ॥ RV_4,002.01a यो मर्त्येष्व् अमृत ऋतावा देवो देवेष्व् अरतिर् निधायि । RV_4,002.01c होता यजिष्ठो मह्ना शुचध्यै हव्यैर् अग्निर् मनुष ईरयध्यै ॥ RV_4,002.02a इह त्वं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर् अग्ने । RV_4,002.02c दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान् वृषणः शुक्रांश् च ॥ RV_4,002.03a अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा । RV_4,002.03c अन्तर् ईयसे अरुषा युजानो युष्मांश् च देवान् विश आ च मर्तान् ॥ RV_4,002.04a अर्यमणं वरुणम् मित्रम् एषाम् इन्द्राविष्णू मरुतो अश्विनोत । RV_4,002.04c स्वश्वो अग्ने सुरथः सुराधा एद् उ वह सुहविषे जनाय ॥ RV_4,002.05a गोमां अग्ने ऽविमां अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । RV_4,002.05c इळावां एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥ RV_4,002.06a यस् त इध्मं जभरत् सिष्विदानो मूर्धानं वा ततपते त्वाया । RV_4,002.06c भुवस् तस्य स्वतवांः पायुर् अग्ने विश्वस्मात् सीम् अघायत उरुष्य ॥ RV_4,002.07a यस् ते भराद् अन्नियते चिद् अन्नं निशिषन् मन्द्रम् अतिथिम् उदीरत् । RV_4,002.07c आ देवयुर् इनधते दुरोणे तस्मिन् रयिर् ध्रुवो अस्तु दास्वान् ॥ RV_4,002.08a यस् त्वा दोषा य उषसि प्रशंसात् प्रियं वा त्वा कृणवते हविष्मान् । RV_4,002.08c अश्वो न स्वे दम आ हेम्यावान् तम् अंहसः पीपरो दाश्वांसम् ॥ RV_4,002.09a यस् तुभ्यम् अग्ने अमृताय दाशद् दुवस् त्वे कृणवते यतस्रुक् । RV_4,002.09c न स राया शशमानो वि योषन् नैनम् अंहः परि वरद् अघायोः ॥ RV_4,002.10a यस्य त्वम् अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः । RV_4,002.10c प्रीतेद् असद् धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥ RV_4,002.11a चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् । RV_4,002.11c राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्य ॥ RV_4,002.12a कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व् आयोः । RV_4,002.12c अतस् त्वं दृश्यां अग्न एतान् पड्भिः पश्येर् अद्भुतां अर्य एवैः ॥ RV_4,002.13a त्वम् अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ । RV_4,002.13c रत्नम् भर शशमानाय घृष्वे पृथु श्चन्द्रम् अवसे चर्षणिप्राः ॥ RV_4,002.14a अधा ह यद् वयम् अग्ने त्वाया पड्भिर् हस्तेभिश् चकृमा तनूभिः । RV_4,002.14c रथं न क्रन्तो अपसा भुरिजोर् ऋतं येमुः सुध्य आशुषाणाः ॥ RV_4,002.15a अधा मातुर् उषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् । RV_4,002.15c दिवस् पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥ RV_4,002.16a अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः । RV_4,002.16c शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन् ॥ RV_4,002.17a सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः । RV_4,002.17c शुचन्तो अग्निं ववृधन्त इन्द्रम् ऊर्वं गव्यम् परिषदन्तो अग्मन् ॥ RV_4,002.18a आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज् जनिमान्त्य् उग्र । RV_4,002.18c मर्तानां चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः ॥ RV_4,002.19a अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः । RV_4,002.19c अनूनम् अग्निम् पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश् चारु चक्षुः ॥ RV_4,002.20a एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व । RV_4,002.20c उच् छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ॥ RV_4,003.01a आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । RV_4,003.01c अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥ RV_4,003.02a अयं योनिश् चकृमा यं वयं ते जायेव पत्य उशती सुवासाः । RV_4,003.02c अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥ RV_4,003.03a आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः । RV_4,003.03c देवाय शस्तिम् अमृताय शंस ग्रावेव सोता मधुषुद् यम् ईळे ॥ RV_4,003.04a त्वं चिन् नः शम्या अग्ने अस्या ऋतस्य बोध्य् ऋतचित् स्वाधीः । RV_4,003.04c कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥ RV_4,003.05a कथा ह तद् वरुणाय त्वम् अग्ने कथा दिवे गर्हसे कन् न आगः । RV_4,003.05c कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कद् अर्यम्णे कद् भगाय ॥ RV_4,003.06a कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे शुभंये । RV_4,003.06c परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने ॥ RV_4,003.07a कथा महे पुष्टिम्भराय पूष्णे कद् रुद्राय सुमखाय हविर्दे । RV_4,003.07c कद् विष्णव उरुगायाय रेतो ब्रवः कद् अग्ने शरवे बृहत्यै ॥ RV_4,003.08a कथा शर्धाय मरुताम् ऋताय कथा सूरे बृहते पृच्छ्यमानः । RV_4,003.08c प्रति ब्रवो ऽदितये तुराय साधा दिवो जातवेदश् चिकित्वान् ॥ RV_4,003.09a ऋतेन ऋतं नियतम् ईळ आ गोर् आमा सचा मधुमत् पक्वम् अग्ने । RV_4,003.09c कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥ RV_4,003.10a ऋतेन हि ष्मा वृषभश् चिद् अक्तः पुमां अग्निः पयसा पृष्ठ्येन । RV_4,003.10c अस्पन्दमानो अचरद् वयोधा वृषा शुक्रं दुदुहे पृश्निर् ऊधः ॥ RV_4,003.11a ऋतेनाद्रिं व्य् असन् भिदन्तः सम् अङ्गिरसो नवन्त गोभिः । RV_4,003.11c शुनं नरः परि षदन्न् उषासम् आविः स्वर् अभवज् जाते अग्नौ ॥ RV_4,003.12a ऋतेन देवीर् अमृता अमृक्ता अर्णोभिर् आपो मधुमद्भिर् अग्ने । RV_4,003.12c वाजी न सर्गेषु प्रस्तुभानः प्र सदम् इत् स्रवितवे दधन्युः ॥ RV_4,003.13a मा कस्य यक्षं सदम् इद् धुरो गा मा वेशस्य प्रमिनतो मापेः । RV_4,003.13c मा भ्रातुर् अग्ने अनृजोर् ऋणं वेर् मा सख्युर् दक्षं रिपोर् भुजेम ॥ RV_4,003.14a रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः । RV_4,003.14c प्रति ष्फुर वि रुज वीड्व् अंहो जहि रक्षो महि चिद् वावृधानम् ॥ RV_4,003.15a एभिर् भव सुमना अग्ने अर्कैर् इमान् स्पृश मन्मभिः शूर वाजान् । RV_4,003.15c उत ब्रह्माण्य् अङ्गिरो जुषस्व सं ते शस्तिर् देववाता जरेत ॥ RV_4,003.16a एता विश्वा विदुषे तुभ्यं वेधो नीथान्य् अग्ने निण्या वचांसि । RV_4,003.16c निवचना कवये काव्यान्य् अशंसिषम् मतिभिर् विप्र उक्थैः ॥ RV_4,004.01a कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवां इभेन । RV_4,004.01c तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥ RV_4,004.02a तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः । RV_4,004.02c तपूंष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ॥ RV_4,004.03a प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः । RV_4,004.03c यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥ RV_4,004.04a उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्रां ओषतात् तिग्महेते । RV_4,004.04c यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥ RV_4,004.05a ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने । RV_4,004.05c अव स्थिरा तनुहि यातुजूनां जामिम् अजामिम् प्र मृणीहि शत्रून् ॥ RV_4,004.06a स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् । RV_4,004.06c विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् ॥ RV_4,004.07a सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः । RV_4,004.07c पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ॥ RV_4,004.08a अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं गीः । RV_4,004.08c स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ॥ RV_4,004.09a इह त्वा bhåry à cared upa tman दोषावस्तर् दीदिवांसम् अनु द्यून् । RV_4,004.09c क्रीळन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥ RV_4,004.10a यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । RV_4,004.10c तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ॥ RV_4,004.11a महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय । RV_4,004.11c त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ॥ RV_4,004.12a अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः । RV_4,004.12c ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व् अमूर ॥ RV_4,004.13a ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । RV_4,004.13c ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः ॥ RV_4,004.14a त्वया वयं सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् । RV_4,004.14c उभा शंसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ॥ RV_4,004.15a अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय । RV_4,004.15c दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥ RV_4,005.01a वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद् भाः । RV_4,005.01c अनूनेन बृहता वक्षथेनोप स्तभायद् उपमिन् न रोधः ॥ RV_4,005.02a मा निन्दत य इमाम् मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् । RV_4,005.02c पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः ॥ RV_4,005.03a साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस् तुविष्मान् । RV_4,005.03c पदं न गोर् अपगूळ्हं विविद्वान् agnir mahyam pred u vocan मनीषाम् ॥ RV_4,005.04a प्र तां अग्निर् बभसत् तिग्मजम्भस् तपिष्ठेन शोचिषा यः सुराधाः । RV_4,005.04c प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥ RV_4,005.05a अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः । RV_4,005.05c पापासः सन्तो अनृता असत्या इदम् पदम् अजनता गभीरम् ॥ RV_4,005.06a इदम् मे अग्ने कियते पावकामिनते गुरुम् भारं न मन्म । RV_4,005.06c बृहद् दधाथ धृषता गभीरं यह्वम् पृष्ठम् प्रयसा सप्तधातु ॥ RV_4,005.07a तम् इन् न्व् एव समना समानम् अभि क्रत्वा पुनती धीतिर् अश्याः । RV_4,005.07c ससस्य चर्मन्न् अधि चारु पृश्नेर् अग्रे रुप आरुपितं जबारु ॥ RV_4,005.08a प्रवाच्यं वचसः किम् मे अस्य गुहा हितम् उप निणिग् वदन्ति । RV_4,005.08c यद् उस्रियाणाम् अप वार् इव व्रन् पाति प्रियं रुपो अग्रम् पदं वेः ॥ RV_4,005.09a इदम् उ त्यन् महि महाम् अनीकं यद् उस्रिया सचत पूर्व्यं गौः । RV_4,005.09c ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद् रघुयद् विवेद ॥ RV_4,005.10a अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः । RV_4,005.10c मातुष् पदे परमे अन्ति षद् गोर् वृष्णः शोचिषः प्रयतस्य जिह्वा ॥ RV_4,005.11a ऋतं वोचे नमसा पृच्छ्यमानस् तवाशसा जातवेदो यदीदम् । RV_4,005.11c त्वम् अस्य क्षयसि यद् ध विश्वं दिवि यद् उ द्रविणं यत् पृथिव्याम् ॥ RV_4,005.12a किं नो अस्य द्रविणं कद् ध रत्नं वि नो वोचो जातवेदश् चिकित्वान् । RV_4,005.12c गुहाध्वनः परमं यन् नो अस्य रेकु पदं न निदाना अगन्म ॥ RV_4,005.13a का मर्यादा वयुना कद् ध वामम् अच्छा गमेम रघवो न वाजम् । RV_4,005.13c कदा नो देवीर् अमृतस्य पत्नीः सूरो वर्णेन ततनन्न् उषासः ॥ RV_4,005.14a अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः । RV_4,005.14c अधा ते अग्ने किम् इहा वदन्त्य् अनायुधास आसता सचन्ताम् ॥ RV_4,005.15a अस्य श्रिये समिधानस्य वृष्णो वसोर् अनीकं दम आ रुरोच । RV_4,005.15c रुशद् वसानः सुदृशीकरूपः क्षितिर् न राया पुरुवारो अद्यौत् ॥ RV_4,006.01a ऊर्ध्व ऊ षु णो अध्वरस्य होतर् अग्ने तिष्ठ देवताता यजीयान् । RV_4,006.01c त्वं हि विश्वम् अभ्य् असि मन्म प्र वेधसश् चित् तिरसि मनीषाम् ॥ RV_4,006.02a अमूरो होता न्य् असादि विक्ष्व् अग्निर् मन्द्रो विदथेषु प्रचेताः । RV_4,006.02c ऊर्ध्वम् भानुं सवितेवाश्रेन् मेतेव धूमं स्तभायद् उप द्याम् ॥ RV_4,006.03a यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद् देवतातिम् उराणः । RV_4,006.03c उद् उ स्वरुर् नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥ RV_4,006.04a स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर् जुजुषाणो अस्थात् । RV_4,006.04c पर्य् अग्निः पशुपा न होता त्रिविष्ट्य् एति प्रदिव उराणः ॥ RV_4,006.05a परि त्मना मितद्रुर् एति होताग्निर् मन्द्रो मधुवचा ऋतावा । RV_4,006.05c द्रवन्त्य् अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद् अभ्राट् ॥ RV_4,006.06a भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः । RV_4,006.06c न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तन्वी रेप आ धुः ॥ RV_4,006.07a न यस्य सातुर् जनितोर् अवारि न मातरापितरा नू चिद् इष्टौ । RV_4,006.07c अधा मित्रो न सुधितः पावको ऽग्निर् दीदाय मानुषीषु विक्षु ॥ RV_4,006.08a द्विर् यम् पञ्च जीजनन् संवसानाः स्वसारो अग्निम् मानुषीषु विक्षु । RV_4,006.08c उषर्बुधम् अथर्यो न दन्तं शुक्रं स्वासम् परशुं न तिग्मम् ॥ RV_4,006.09a तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः । RV_4,006.09c अरुषासो वृषण ऋजुमुष्का आ देवतातिम् अह्वन्त दस्माः ॥ RV_4,006.10a ये ह त्ये ते सहमाना अयासस् त्वेषासो अग्ने अर्चयश् चरन्ति । RV_4,006.10c श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥ RV_4,006.11a अकारि ब्रह्म समिधान तुभ्यं शंसात्य् उक्थं यजते व्य् ऊ धाः । RV_4,006.11c होतारम् अग्निम् मनुषो नि षेदुर् नमस्यन्त उशिजः शंसम् आयोः ॥ RV_4,007.01a अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् ईड्यः । RV_4,007.01c यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥ RV_4,007.02a अग्ने कदा त आनुषग् भुवद् देवस्य चेतनम् । RV_4,007.02c अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्व् ईड्यम् ॥ RV_4,007.03a ऋतावानं विचेतसम् पश्यन्तो द्याम् इव स्तृभिः । RV_4,007.03c विश्वेषाम् अध्वराणां हस्कर्तारं दमे-दमे ॥ RV_4,007.04a आशुं दूतं विवस्वतो विश्वा यश् चर्षणीर् अभि । RV_4,007.04c आ जभ्रुः केतुम् आयवो भृगवाणं विशे-विशे ॥ RV_4,007.05a तम् ईं होतारम् आनुषक् चिकित्वांसं नि षेदिरे । RV_4,007.05c रण्वम् पावकशोचिषं यजिष्ठं सप्त धामभिः ॥ RV_4,007.06a तं शश्वतीषु मातृषु वन आ वीतम् अश्रितम् । RV_4,007.06c चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥ RV_4,007.07a ससस्य यद् वियुता सस्मिन्न् ऊधन्न् ऋतस्य धामन् रणयन्त देवाः । RV_4,007.07c महां अग्निर् नमसा रातहव्यो वेर् अध्वराय सदम् इद् ऋतावा ॥ RV_4,007.08a वेर् अध्वरस्य दूत्यानि विद्वान् उभे अन्ता रोदसी संचिकित्वान् । RV_4,007.08c दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥ RV_4,007.09a कृष्णं त एम रुशतः पुरो भाश् चरिष्ण्व् अर्चिर् वपुषाम् इद् एकम् । RV_4,007.09c यद् अप्रवीता दधते ह गर्भं सद्यश् चिज् जातो भवसीद् उ दूतः ॥ RV_4,007.10a सद्यो जातस्य ददृशानम् ओजो यद् अस्य वातो अनुवाति शोचिः । RV_4,007.10c वृणक्ति तिग्माम् अतसेषु जिह्वां स्थिरा चिद् अन्ना दयते वि जम्भैः ॥ RV_4,007.11a तृषु यद् अन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः । RV_4,007.11c वातस्य मेळिं सचते निजूर्वन्न् आशुं न वाजयते हिन्वे अर्वा ॥ RV_4,008.01a दूतं वो विश्ववेदसं हव्यवाहम् अमर्त्यम् । RV_4,008.01c यजिष्ठम् ऋञ्जसे गिरा ॥ RV_4,008.02a स हि वेदा वसुधितिम् महां आरोधनं दिवः । RV_4,008.02c स देवां एह वक्षति ॥ RV_4,008.03a स वेद देव आनमं देवां ऋतायते दमे । RV_4,008.03c दाति प्रियाणि चिद् वसु ॥ RV_4,008.04a स होता सेद् उ दूत्यं चिकित्वां अन्तर् ईयते । RV_4,008.04c विद्वां आरोधनं दिवः ॥ RV_4,008.05a ते स्याम ये अग्नये ददाशुर् हव्यदातिभिः । RV_4,008.05c य ईम् पुष्यन्त इन्धते ॥ RV_4,008.06a ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे । RV_4,008.06c ये अग्ना दधिरे दुवः ॥ RV_4,008.07a अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्पृहः । RV_4,008.07c अस्मे वाजास ईरताम् ॥ RV_4,008.08a स विप्रश् चर्षणीनां शवसा मानुषाणाम् । RV_4,008.08c अति क्षिप्रेव विध्यति ॥ RV_4,009.01a अग्ने मृळ महां असि य ईम् आ देवयुं जनम् । RV_4,009.01c इयेथ बर्हिर् आसदम् ॥ RV_4,009.02a स मानुषीषु दूळभो विक्षु प्रावीर् अमर्त्यः । RV_4,009.02c दूतो विश्वेषाम् भुवत् ॥ RV_4,009.03a स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । RV_4,009.03c उत पोता नि षीदति ॥ RV_4,009.04a उत ग्ना अग्निर् अध्वर उतो गृहपतिर् दमे । RV_4,009.04c उत ब्रह्मा नि षीदति ॥ RV_4,009.05a वेषि ह्य् अध्वरीयताम् उपवक्ता जनानाम् । RV_4,009.05b हव्या च मानुषाणाम् ॥ RV_4,009.06a वेषीद् v अस्य दूत्यं यस्य जुजोषो अध्वरम् । RV_4,009.06b हव्यम् मर्तस्य वोळ्हवे ॥ RV_4,009.07a अस्माकं जोष्य् अध्वरम् अस्माकं यज्ञम् अङ्गिरः । RV_4,009.07c अस्माकं शृणुधी हवम् ॥ RV_4,009.08a परि ते दूळभो रथो ऽस्मां अश्नोतु विश्वतः । RV_4,009.08c येन रक्षसि दाशुषः ॥ RV_4,010.01a अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । RV_4,010.01c ऋध्यामा त ओहैः ॥ RV_4,010.02a अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः । RV_4,010.02c रथीर् ऋतस्य बृहतो बभूथ ॥ RV_4,010.03a एभिर् नो अर्कैर् भवा नो अर्वाङ् स्वर् ण ज्योतिः । RV_4,010.03c अग्ने विश्वेभिः सुमना अनीकैः ॥ RV_4,010.04a आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम । RV_4,010.04c प्र ते दिवो न स्तनयन्ति शुष्माः ॥ RV_4,010.05a तव स्वादिष्ठाग्ने संदृष्टिर् इदा चिद् अह्न इदा चिद् अक्तोः । RV_4,010.05c श्रिये रुक्मो न रोचत उपाके ॥ RV_4,010.06a घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् । RV_4,010.06c तत् ते रुक्मो न रोचत स्वधावः ॥ RV_4,010.07a कृतं चिद् धि ष्मा सनेमि द्वेषो ऽग्न इनोषि मर्तात् । RV_4,010.07c इत्था यजमानाद् ऋतावः ॥ RV_4,010.08a शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे । RV_4,010.08c सा नो नाभिः सदने सस्मिन्न् ऊधन् ॥ RV_4,011.01a भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य । RV_4,011.01c रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् ॥ RV_4,011.02a वि षाह्य् अग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः । RV_4,011.02c विश्वेभिर् यद् वावनः शुक्र देवैस् तन् नो रास्व सुमहो भूरि मन्म ॥ RV_4,011.03a त्वद् अग्ने काव्या त्वन् मनीषास् त्वद् उक्था जायन्ते राध्यानि । RV_4,011.03c त्वद् एति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥ RV_4,011.04a त्वद् वाजी वाजम्भरो विहाया अभिष्टिकृज् जायते सत्यशुष्मः । RV_4,011.04c त्वद् रयिर् देवजूतो मयोभुस् त्वद् आशुर् जूजुवां अग्ने अर्वा ॥ RV_4,011.05a त्वाम् अग्ने प्रथमं देवयन्तो देवम् मर्ता अमृत मन्द्रजिह्वम् । RV_4,011.05c द्वेषोयुतम् आ विवासन्ति धीभिर् दमूनसं गृहपतिम् अमूरम् ॥ RV_4,011.06a आरे अस्मद् अमतिम् आरे अंह आरे विश्वां दुर्मतिं यन् निपासि । RV_4,011.06c दोषा शिवः सहसः सूनो अग्ने यं देव आ चित् सचसे स्वस्ति ॥ RV_4,012.01a यस् त्वाम् अग्न इनधते यतस्रुक् त्रिस् ते अन्नं कृणवत् सस्मिन्न् अहन् । RV_4,012.01c स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत् तव क्रत्वा जातवेदश् चिकित्वान् ॥ RV_4,012.02a इध्मं यस् ते जभरच् छश्रमाणो महो अग्ने अनीकम् आ सपर्यन् । RV_4,012.02c स इधानः प्रति दोषाम् उषासम् पुष्यन् रयिं सचते घ्नन्न् अमित्रान् ॥ RV_4,012.03a अग्निर् ईशे बृहतः क्षत्रियस्याग्निर् वाजस्य परमस्य रायः । RV_4,012.03c दधाति रत्नं विधते यविष्ठो व्य् आनुषङ् मर्त्याय स्वधावान् ॥ RV_4,012.04a यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच् चिद् आगः । RV_4,012.04c कृधी ष्व् अस्मां अदितेर् अनागान् व्य् एनांसि शिश्रथो विष्वग् अग्ने ॥ RV_4,012.05a महश् चिद् अग्न एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम् । RV_4,012.05c मा ते सखायः सदम् इद् रिषाम यच्छा तोकाय तनयाय शं योः ॥ RV_4,012.06a यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । RV_4,012.06c एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ॥ RV_4,013.01a प्रत्य् अग्निर् उषसाम् अग्रम् अख्यद् विभातीनां सुमना रत्नधेयम् । RV_4,013.01c यातम् अश्विना सुकृतो दुरोणम् उत् सूर्यो ज्योतिषा देव एति ॥ RV_4,013.02a ऊर्ध्वम् भानुं सविता देवो अश्रेद् द्रप्सं दविध्वद् गविषो न सत्वा । RV_4,013.02c अनु व्रतं वरुणो यन्ति मित्रो यत् सूर्यं दिव्य् आरोहयन्ति ॥ RV_4,013.03a यं सीम् अकृण्वन् तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् । RV_4,013.03c तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो वहन्ति ॥ RV_4,013.04a वहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव वस्म । RV_4,013.04c दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अन्तः ॥ RV_4,013.05a अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न । RV_4,013.05c कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥ RV_4,014.01a प्रत्य् अग्निर् उषसो जातवेदा अख्यद् देवो रोचमाना महोभिः । RV_4,014.01c आ नासत्योरुगाया रथेनेमं यज्ञम् उप नो यातम् अच्छ ॥ RV_4,014.02a ऊर्ध्वं केतुं सविता देवो अश्रेज् ज्योतिर् विश्वस्मै भुवनाय कृण्वन् । RV_4,014.02c आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश् चेकितानः ॥ RV_4,014.03a आवहन्त्य् अरुणीर् ज्योतिषागान् मही चित्रा रश्मिभिश् चेकिताना । RV_4,014.03c प्रबोधयन्ती सुविताय देव्य् उषा ईयते सुयुजा रथेन ॥ RV_4,014.04a आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ । RV_4,014.04c इमे हि वाम् मधुपेयाय सोमा अस्मिन् यज्ञे वृषणा मादयेथाम् ॥ RV_4,014.05a अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न । RV_4,014.05c कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥ RV_4,015.01a अग्निर् होता नो अध्वरे वाजी सन् परि णीयते । RV_4,015.01c देवो देवेषु यज्ञियः ॥ RV_4,015.02a परि त्रिविष्ट्य् अध्वरं यात्य् अग्नी रथीर् इव । RV_4,015.02c आ देवेषु प्रयो दधत् ॥ RV_4,015.03a परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् । RV_4,015.03c दधद् रत्नानि दाशुषे ॥ RV_4,015.04a अयं यः सृञ्जये पुरो दैववाते समिध्यते । RV_4,015.04c द्युमां अमित्रदम्भनः ॥ RV_4,015.05a अस्य घा वीर ईवतो ऽग्नेर् ईशीत मर्त्यः । RV_4,015.05c तिग्मजम्भस्य मीळ्हुषः ॥ RV_4,015.06a तम् अर्वन्तं न सानसिम् अरुषं न दिवः शिशुम् । RV_4,015.06c मर्मृज्यन्ते दिवे-दिवे ॥ RV_4,015.07a बोधद् यन् मा हरिभ्यां कुमारः साहदेव्यः । RV_4,015.07c अच्छा न हूत उद् अरम् ॥ RV_4,015.08a उत त्या यजता हरी कुमारात् साहदेव्यात् । RV_4,015.08c प्रयता सद्य आ ददे ॥ RV_4,015.09a एष वां देवाव् अश्विना कुमारः साहदेव्यः । RV_4,015.09c दीर्घायुर् अस्तु सोमकः ॥ RV_4,015.10a तं युवं देवाव् अश्विना कुमारं साहदेव्यम् । RV_4,015.10c दीर्घायुषं कृणोतन ॥ RV_4,016.01a आ सत्यो यातु मघवां ऋजीषी द्रवन्त्व् अस्य हरय उप नः । RV_4,016.01c तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वं करते गृणानः ॥ RV_4,016.02a अव स्य शूराध्वनो नान्ते ऽस्मिन् नो अद्य सवने मन्दध्यै । RV_4,016.02c शंसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म ॥ RV_4,016.03a कविर् न निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो अर्चात् । RV_4,016.03c दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना गृणन्तः ॥ RV_4,016.04a स्वर् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद् ध वस्तोः । RV_4,016.04c अन्धा तमांसि दुधिता विचक्षे नृभ्यश् चकार नृतमो अभिष्टौ ॥ RV_4,016.05a ववक्ष इन्द्रो अमितम् ऋजीष्य् उभे आ पप्रौ रोदसी महित्वा । RV_4,016.05c अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना बभूव ॥ RV_4,016.06a विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर् निकामैः । RV_4,016.06c अश्मानं चिद् ये बिभिदुर् वचोभिर् व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_4,016.07a अपो वृत्रं वव्रिवांसम् पराहन् प्रावत् ते वज्रम् पृथिवी सचेताः । RV_4,016.07c प्रार्णांसि समुद्रियाण्य् ऐनोः पतिर् भवञ् छवसा शूर धृष्णो ॥ RV_4,016.08a अपो यद् अद्रिम् पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यं ते । RV_4,016.08c स नो नेता वाजम् आ दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर् गृणानः ॥ RV_4,016.09a अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन् नाधमानम् । RV_4,016.09c ऊतिभिस् तम् इषणो द्युम्नहूतौ नि मायावान् अब्रह्मा दस्युर् अर्त ॥ RV_4,016.10a आ दस्युघ्ना मनसा याह्य् अस्तम् भुवत् ते कुत्सः सख्ये निकामः । RV_4,016.10c स्वे योनौ नि षदतं सरूपा वि वां चिकित्सद् ऋतचिद् ध नारी ॥ RV_4,016.11a यासि कुत्सेन सरथम् अवस्युस् तोदो वातस्य हर्योर् ईशानः । RV_4,016.11c ऋज्रा वाजं न गध्यं युयूषन् कविर् यद् अहन् पार्याय भूषात् ॥ RV_4,016.12a कुत्साय शुष्णम् अशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा । RV_4,016.12c सद्यो दस्यून् प्र मृण कुत्स्येन प्र सूरश् चक्रं वृहताद् अभीके ॥ RV_4,016.13a त्वम् पिप्रुम् मृगयं शूशुवांसम् ऋजिश्वने वैदथिनाय रन्धीः । RV_4,016.13c पञ्चाशत् कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥ RV_4,016.14a सूर उपाके तन्वं दधानो वि यत् ते चेत्य् अमृतस्य वर्पः । RV_4,016.14c मृगो न हस्ती तविषीम् उषाणः सिंहो न भीम आयुधानि बिभ्रत् ॥ RV_4,016.15a इन्द्रं कामा वसूयन्तो अग्मन् स्वर्मीळ्हे न सवने चकानाः । RV_4,016.15c श्रवस्यवः शशमानास उक्थैर् ओको न रण्वा सुदृशीव पुष्टिः ॥ RV_4,016.16a तम् इद् व इन्द्रं सुहवं हुवेम यस् ता चकार नर्या पुरूणि । RV_4,016.16c यो मावते जरित्रे गध्यं चिन् मक्षू वाजम् भरति स्पार्हराधाः ॥ RV_4,016.17a तिग्मा यद् अन्तर् अशनिः पताति कस्मिञ् चिच् छूर मुहुके जनानाम् । RV_4,016.17c घोरा यद् अर्य समृतिर् भवात्य् अध स्मा नस् तन्वो बोधि गोपाः ॥ RV_4,016.18a भुवो ऽविता वामदेवस्य धीनाम् भुवः सखावृको वाजसातौ । RV_4,016.18c त्वाम् अनु प्रमतिम् आ जगन्मोरुशंसो जरित्रे विश्वध स्याः ॥ RV_4,016.19a एभिर् नृभिर् इन्द्र त्वायुभिष् ट्वा मघवद्भिर् मघवन् विश्व आजौ । RV_4,016.19c द्यावो न द्युम्नैर् अभि सन्तो अर्यः क्षपो मदेम शरदश् च पूर्वीः ॥ RV_4,016.20a एवेद् इन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् । RV_4,016.20c नू चिद् यथा नः सख्या वियोषद् असन् न उग्रो ऽविता तनूपाः ॥ RV_4,016.21a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,016.21c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,017.01a त्वम् महां इन्द्र तुभ्यं ह क्षा अनु क्षत्रम् मंहना मन्यत द्यौः । RV_4,017.01c त्वं वृत्रं शवसा जघन्वान् सृजः सिन्धूंर् अहिना जग्रसानान् ॥ RV_4,017.02a तव त्विषो जनिमन् रेजत द्यौ रेजद् भूमिर् भियसा स्वस्य मन्योः । RV_4,017.02c ऋघायन्त सुभ्वः पर्वतास आर्दन् धन्वानि सरयन्त आपः ॥ RV_4,017.03a भिनद् गिरिं शवसा वज्रम् इष्णन्न् आविष्कृण्वानः सहसान ओजः । RV_4,017.03c वधीद् वृत्रं वज्रेण मन्दसानः सरन्न् आपो जवसा हतवृष्णीः ॥ RV_4,017.04a सुवीरस् ते जनिता मन्यत द्यौर् इन्द्रस्य कर्ता स्वपस्तमो भूत् । RV_4,017.04c य ईं जजान स्वर्यं सुवज्रम् अनपच्युतं सदसो न भूम ॥ RV_4,017.05a य एक इच् च्यावयति प्र भूमा राजा कृष्टीनाम् पुरुहूत इन्द्रः । RV_4,017.05c सत्यम् एनम् अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥ RV_4,017.06a सत्रा सोमा अभवन्न् अस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः । RV_4,017.06c सत्राभवो वसुपतिर् वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥ RV_4,017.07a त्वम् अध प्रथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कृष्टीः । RV_4,017.07c त्वम् प्रति प्रवत आशयानम् अहिं वज्रेण मघवन् वि वृश्चः ॥ RV_4,017.08a सत्राहणं दाधृषिं तुम्रम् इन्द्रम् महाम् अपारं वृषभं सुवज्रम् । RV_4,017.08c हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥ RV_4,017.09a अयं वृतश् चातयते समीचीर् य आजिषु मघवा शृण्व एकः । RV_4,017.09c अयं वाजम् भरति यं सनोत्य् अस्य प्रियासः सख्ये स्याम ॥ RV_4,017.10a अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्र कृणुते युधा गाः । RV_4,017.10c यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृळ्हम् भयत एजद् अस्मात् ॥ RV_4,017.11a सम् इन्द्रो गा अजयत् सं हिरण्या सम् अश्विया मघवा यो ह पूर्वीः । RV_4,017.11c एभिर् नृभिर् नृतमो अस्य शाकै रायो विभक्ता सम्भरश् च वस्वः ॥ RV_4,017.12a कियत् स्विद् इन्द्रो अध्य् एति मातुः kiyat pitur janitur yo जजान । RV_4,017.12c यो अस्य शुष्मम् मुहुकैर् इयर्ति वातो न जूत स्तनयद्भिर् अभ्रैः ॥ RV_4,017.13a क्षियन्तं त्वम् अक्षियन्तं कृणोतीयर्ति रेणुम् मघवा समोहम् । RV_4,017.13c विभञ्जनुर् अशनिमां इव द्यौर् उत स्तोतारम् मघवा वसौ धात् ॥ RV_4,017.14a अयं चक्रम् इषणत् सूर्यस्य न्य् एतशं रीरमत् ससृमाणम् । RV_4,017.14b आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥ RV_4,017.15a असिक्न्यां यजमानो न होता ॥ RV_4,017.16a गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः । RV_4,017.16c जनीयन्तो जनिदाम् अक्षितोतिम् आ च्यावयामो ऽवते न कोशम् ॥ RV_4,017.17a त्राता नो बोधि ददृशान आपिर् अभिख्याता मर्डिता सोम्यानाम् । RV_4,017.17c सखा पिता पितृतमः पितॄणां कर्तेम् उ लोकम् उशते वयोधाः ॥ RV_4,017.18a सखीयताम् अविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः । RV_4,017.18c वयं ह्य् आ ते चकृमा सबाध आभिः शमीभिर् महयन्त इन्द्र ॥ RV_4,017.19a स्तुत इन्द्रो मघवा यद् ध वृत्रा भूरीण्य् एको अप्रतीनि हन्ति । RV_4,017.19c अस्य प्रियो जरिता यस्य शर्मन् नकिर् देवा वारयन्ते न मर्ताः ॥ RV_4,017.20a एवा न इन्द्रो मघवा विरप्शी करत् सत्या चर्षणीधृद् अनर्वा । RV_4,017.20c त्वं राजा जनुषां धेह्य् अस्मे अधि श्रवो माहिनं यज् जरित्रे ॥ RV_4,017.21a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,017.21c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,018.01a अयम् पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे । RV_4,018.01c अतश् चिद् आ जनिषीष्ट प्रवृद्धो मा मातरम् अमुया पत्तवे कः ॥ RV_4,018.02a नाहम् अतो निर् अया दुर्गहैतत् तिरश्चता पार्श्वान् निर् गमाणि । RV_4,018.02c बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छइ ॥ RV_4,018.03a परायतीम् मातरम् अन्व् अचष्ट न नानु गान्य् अनु नू गमानि । RV_4,018.03c त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः शतधन्यं चम्वोः सुतस्य ॥ RV_4,018.04a किं स ऋधक् कृणवद् यं सहस्रम् मासो जभार शरदश् च पूर्वीः । RV_4,018.04c नही न्व् अस्य प्रतिमानम् अस्त्य् अन्तर् जातेषूत ये जनित्वाः ॥ RV_4,018.05a अवद्यम् इव मन्यमाना गुहाकर् इन्द्रम् माता वीर्येणा न्यृष्टम् । RV_4,018.05c अथोद् अस्थात् स्वयम् अत्कं वसान आ रोदसी अपृणाज् जायमानः ॥ RV_4,018.06a एता अर्षन्त्य् अललाभवन्तीर् ऋतावरीर् इव संक्रोशमानाः । RV_4,018.06c एता वि पृच्छ किम् इदम् भनन्ति कम् आपो अद्रिम् परिधिं रुजन्ति ॥ RV_4,018.07a किम् उ ष्विद् अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः । RV_4,018.07c ममैतान् पुत्रो महता वधेन वृत्रं जघन्वां असृजद् वि सिन्धून् ॥ RV_4,018.08a ममच् चन त्वा युवतिः परास ममच् चन त्वा कुषवा जगार । RV_4,018.08c ममच् चिद् आपः शिशवे ममृड्युर् ममच् चिद् इन्द्रः सहसोद् अतिष्ठत् ॥ RV_4,018.09a ममच् चन ते मघवन् व्यंसो निविविध्वां अप हनू जघान । RV_4,018.09c अधा निविद्ध उत्तरो बभूव्ठछिरो दासस्य सम् पिणग् वधेन ॥ RV_4,018.10a गृष्टिः ससूव स्थविरं तवागाम् अनाधृष्यं वृषभं तुम्रम् इन्द्रम् । RV_4,018.10c अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥ RV_4,018.11a उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । RV_4,018.11c अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन् सखे विष्णो वितरं वि क्रमस्व ॥ RV_4,018.12a कस् ते मातरं विधवाम् अचक्रच् छयुं कस् त्वाम् अजिघांसच् चरन्तम् । RV_4,018.12c कस् ते देवो अधि मार्डीक आसीद् यत् प्राक्षिणाः पितरम् पादगृह्य ॥ RV_4,018.13a अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् । RV_4,018.13c अपश्यं जायाम् अमहीयमानाम् अधा मे श्येनो मध्व् आ जभार ॥ RV_4,019.01a एवा त्वाम् इन्द्र वज्रिन्न् अत्र विश्वे देवासः सुहवास ऊमाः । RV_4,019.01c महाम् उभे रोदसी वृद्धम् ऋष्वं निर् एकम् इद् वृणते वृत्रहत्ये ॥ RV_4,019.02a अवासृजन्त जिव्रयो न देवा भुवः सम्राऌ इन्द्र सत्ययोनिः । RV_4,019.02c अहन्न् अहिम् परिशयानम् अर्णः प्र वर्तनीर् अरदो विश्वधेनाः ॥ RV_4,019.03a अतृप्णुवन्तं वियतम् अबुध्यम् अबुध्यमानं सुषुपाणम् इन्द्र । RV_4,019.03c सप्त प्रति प्रवत आशयानम् अहिं वज्रेण वि रिणा अपर्वन् ॥ RV_4,019.04a अक्षोदयच् छवसा क्षाम बुध्नं वार् ण वातस् तविषीभिर् इन्द्रः । RV_4,019.04c दृळ्हान्य् औभ्नाद् उशमान ओजो ऽवाभिनत् ककुभः पर्वतानाम् ॥ RV_4,019.05a अभि प्र दद्रुर् जनयो न गर्भं रथा इव प्र ययुः साकम् अद्रयः । RV_4,019.05c अतर्पयो विसृत उब्ज ऊर्मीन् त्वं वृतां अरिणा इन्द्र सिन्धून् ॥ RV_4,019.06a त्वम् महीम् अवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् । RV_4,019.06c अरमयो नमसैजद् अर्णः सुतरणां अकृणोर् इन्द्र सिन्धून् ॥ RV_4,019.07a प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद् युवतीर् ऋतज्ञाः । RV_4,019.07c धन्वान्य् अज्रां अपृणक् तृषाणां अधोग् इन्द्र स्तर्यो दंसुपत्नीः ॥ RV_4,019.08a पूर्वीर् उषसः शरदश् च गूर्ता वृत्रं जघन्वां असृजद् वि सिन्धून् । RV_4,019.08c परिष्ठिता अतृणद् बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥ RV_4,019.09a वम्रीभिः पुत्रम् अग्रुवो अदानं निवेशनाद् धरिव आ जभर्थ । RV_4,019.09c व्य् अन्धो अख्यद् अहिम् आददानो निर् भूद् उखच्छित् सम् अरन्त पर्व ॥ RV_4,019.10a प्र ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि । RV_4,019.10c यथा-यथा वृष्ण्यानि स्वगूर्तापांसि राजन् नर्याविवेषीः ॥ RV_4,019.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,019.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,020.01a आ न इन्द्रो दूराद् आ न आसाद् अभिष्टिकृद् अवसे यासद् उग्रः । RV_4,020.01c ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥ RV_4,020.02a आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च । RV_4,020.02c तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ॥ RV_4,020.03a इमं यज्ञं त्वम् अस्माकम् इन्द्र पुरो दधत् सनिष्यसि क्रतुं नः । RV_4,020.03c श्वघ्नीव वज्रिन् सनये धनानां त्वया वयम् अर्य आजिं जयेम ॥ RV_4,020.04a उशन्न् उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः । RV_4,020.04c पा इन्द्र प्रतिभृतस्य मध्वः सम् अन्धसा ममदः पृष्ठ्येन ॥ RV_4,020.05a वि यो ररप्श ऋषिभिर् नवेभिर् वृक्षो न पक्वः सृण्यो न जेता । RV_4,020.05c मर्यो न योषाम् अभि मन्यमानो ऽच्छा विवक्मि पुरुहूतम् इन्द्रम् ॥ RV_4,020.06a गिरिर् न यः स्वतवां ऋष्व इन्द्रः सनाद् एव सहसे जात उग्रः । RV_4,020.06c आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ॥ RV_4,020.07a न यस्य वर्ता जनुषा न्व् अस्ति न राधस आमरीता मघस्य । RV_4,020.07c उद्वावृषाणस् तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ॥ RV_4,020.08a ईक्षे रायः क्षयस्य चर्षणीनाम् उत व्रजम् अपवर्तासि गोनाम् । RV_4,020.08c शिक्षानरः समिथेषु प्रहावान् वस्वो राशिम् अभिनेतासि भूरिम् ॥ RV_4,020.09a कया तच् छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिद् ऋष्वः । RV_4,020.09c पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति द्रविणं जरित्रे ॥ RV_4,020.10a मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते । RV_4,020.10c नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः ॥ RV_4,020.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,020.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,021.01a आ यात्व् इन्द्रो ऽवस उप न इह स्तुतः सधमाद् अस्तु शूरः । RV_4,021.01c वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ॥ RV_4,021.02a तस्येद् इह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् । RV_4,021.02c यस्य क्रतुर् विदथ्यो न सम्राट् साह्वान् तरुत्रो अभ्य् अस्ति कृष्टीः ॥ RV_4,021.03a आ यात्व् इन्द्रो दिव आ पृथिव्या मक्षू समुद्राद् उत वा पुरीषात् । RV_4,021.03c स्वर्णराद् अवसे नो मरुत्वान् परावतो वा सदनाद् ऋतस्य ॥ RV_4,021.04a स्थूरस्य रायो बृहतो य ईशे तम् उ ष्टवाम विदथेष्व् इन्द्रम् । RV_4,021.04c यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥ RV_4,021.05a उप यो नमो नमसि स्तभायन्न् इयर्ति वाचं जनयन् यजध्यै । RV_4,021.05c ऋञ्जसानः पुरुवार उक्थैर् एन्द्रं कृण्वीत सदनेषु होता ॥ RV_4,021.06a धिषा यदि धिषण्यन्तः सरण्यान् सदन्तो अद्रिम् औशिजस्य गोहे । RV_4,021.06c आ दुरोषाः पास्त्यस्य होता यो नो महान् संवरणेषु वह्निः ॥ RV_4,021.07a सत्रा यद् ईम् भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते भराय । RV_4,021.07c गुहा यद् ईम् औशिजस्य गोहे प्र यद् धिये प्रायसे मदाय ॥ RV_4,021.08a वि यद् वरांसि पर्वतस्य वृण्वे पयोभिर् जिन्वे अपां जवांसि । RV_4,021.08c विदद् गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ॥ RV_4,021.09a भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र । RV_4,021.09c का ते निषत्तिः किम् उ नो ममत्सि किं नोद्-उद् उ हर्षसे दातवा उ ॥ RV_4,021.10a एवा वस्व इन्द्रः सत्यः सम्राड् ढन्ता वृत्रं वरिवः पूरवे कः । RV_4,021.10c पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य ॥ RV_4,021.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,021.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,022.01a यन् न इन्द्रो जुजुषे यच् च वष्टि तन् नो महान् करति शुष्म्य् आ चित् । RV_4,022.01c ब्रह्म स्तोमम् मघवा सोमम् उक्था यो अश्मानं शवसा बिभ्रद् एति ॥ RV_4,022.02a वृषा वृषन्धिं चतुरश्रिम् अस्यन्न् उग्रो बाहुभ्यां नृतमः शचीवान् । RV_4,022.02c श्रिये परुष्णीम् उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥ RV_4,022.03a यो देवो देवतमो जायमानो महो वाजेभिर् महद्भिश् च शुष्मैः । RV_4,022.03c दधानो वज्रम् बाह्वोर् उशन्तं द्याम् अमेन रेजयत् प्र भूम ॥ RV_4,022.04a विश्वा रोधांसि प्रवतश् च पूर्वीर् द्यौर् ऋष्वाज् जनिमन् रेजत क्षाः । RV_4,022.04c आ मातरा भरति शुष्म्य् आ गोर् नृवत् परिज्मन् नोनुवन्त वाताः ॥ RV_4,022.05a ता तू त इन्द्र महतो महानि विश्वेष्व् इत् सवनेषु प्रवाच्या । RV_4,022.05c यच् छूर धृष्णो धृषता दधृष्वान् अहिं वज्रेण शवसाविवेषीः ॥ RV_4,022.06a ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः । RV_4,022.06c अधा ह त्वद् वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त ॥ RV_4,022.07a अत्राह ते हरिवस् ता उ देवीर् अवोभिर् इन्द्र स्तवन्त स्वसारः । RV_4,022.07c यत् सीम् अनु प्र मुचो बद्बधाना दीर्घाम् अनु प्रसितिं स्यन्दयध्यै ॥ RV_4,022.08a पिपीळे अंशुर् मद्यो न सिन्धुर् आ त्वा शमी शशमानस्य शक्तिः । RV_4,022.08c अस्मद्र्यक् छुशुचानस्य यम्या आशुर् न रश्मिं तुव्योजसं गोः ॥ RV_4,022.09a अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि । RV_4,022.09c अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर् वनुषो मर्त्यस्य ॥ RV_4,022.10a अस्माकम् इत् सु शृणुहि त्वम् इन्द्रास्मभ्यं चित्रां उप माहि वाजान् । RV_4,022.10c अस्मभ्यं विश्वा इषणः पुरन्धीर् अस्माकं सु मघवन् बोधि गोदाः ॥ RV_4,022.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,022.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,023.01a कथा महाम् अवृधत् कस्य होतुर् यज्ञं जुषाणो अभि सोमम् ऊधः । RV_4,023.01c पिबन्न् उशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय ॥ RV_4,023.02a को अस्य वीरः सधमादम् आप सम् आनंश सुमतिभिः को अस्य । RV_4,023.02c कद् अस्य चित्रं चिकिते कद् ऊती वृधे भुवच् छशमानस्य यज्योः ॥ RV_4,023.03a कथा शृणोति हूयमानम् इन्द्रः कथा शृण्वन्न् अवसाम् अस्य वेद । RV_4,023.03c का अस्य पूर्वीर् उपमातयो ह कथैनम् आहुः पपुरिं जरित्रे ॥ RV_4,023.04a कथा सबाधः शशमानो अस्य नशद् अभि द्रविणं दीध्यानः । RV_4,023.04c देवो भुवन् नवेदा म ऋतानां नमो जगृभ्वां अभि यज् जुजोषत् ॥ RV_4,023.05a कथा कद् अस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष । RV_4,023.05c कथा कद् अस्य सख्यं सखिभ्यो ये अस्मिन् कामं सुयुजं ततस्रे ॥ RV_4,023.06a किम् आद् अमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रम् प्र ब्रवाम । RV_4,023.06c श्रिये सुदृशो वपुर् अस्य सर्गाः स्वर् ण चित्रतमम् इष आ गोः ॥ RV_4,023.07a द्रुहं जिघांसन् ध्वरसम् अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका । RV_4,023.07c ऋणा चिद् यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥ RV_4,023.08a ऋतस्य हि शुरुधः सन्ति पूर्वीर् ऋतस्य धीतिर् वृजिनानि हन्ति । RV_4,023.08c ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥ RV_4,023.09a ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि । RV_4,023.09c ऋतेन दीर्घम् इषणन्त पृक्ष ऋतेन गाव ऋतम् आ विवेशुः ॥ RV_4,023.10a ऋतं येमान ऋतम् इद् वनोत्य् ऋतस्य शुष्मस् तुरया उ गव्युः । RV_4,023.10c ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥ RV_4,023.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,023.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,024.01a का सुष्टुतिः शवसः सूनुम् इन्द्रम् अर्वाचीनं राधस आ ववर्तत् । RV_4,024.01c ददिर् हि वीरो गृणते वसूनि स गोपतिर् निष्षिधां नो जनासः ॥ RV_4,024.02a स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः । RV_4,024.02c स यामन्न् आ मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥ RV_4,024.03a तम् इन् नरो वि ह्वयन्ते समीके रिरिक्वांसस् तन्वः कृण्वत त्राम् । RV_4,024.03c मिथो यत् त्यागम् उभयासो अग्मन् नरस् तोकस्य तनयस्य सातौ ॥ RV_4,024.04a क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ । RV_4,024.04c सं यद् विशो ऽववृत्रन्त युध्मा आद् इन् नेम इन्द्रयन्ते अभीके ॥ RV_4,024.05a आद् इद् ध नेम इन्द्रियं यजन्त आद् इत् पक्तिः पुरोळाशं रिरिच्यात् । RV_4,024.05c आद् इत् सोमो वि पपृच्याद् असुष्वीन् आद् इज् जुजोष वृषभं यजध्यै ॥ RV_4,024.06a कृणोत्य् अस्मै वरिवो य इत्थेन्द्राय सोमम् उशते सुनोति । RV_4,024.06c सध्रीचीनेन मनसाविवेनन् तम् इत् सखायं कृणुते समत्सु ॥ RV_4,024.07a य इन्द्राय सुनवत् सोमम् अद्य पचात् पक्तीर् उत भृज्जाति धानाः । RV_4,024.07c प्रति मनायोर् उचथानि हर्यन् तस्मिन् दधद् वृषणं शुष्मम् इन्द्रः ॥ RV_4,024.08a यदा समर्यं vy aced ऋघावा दीर्घं यद् आजिम् अभ्य् अख्यद् अर्यः । RV_4,024.08c अचिक्रदद् वृषणम् पत्न्य् अच्छा दुरोण आ निशितं सोमसुद्भिः ॥ RV_4,024.09a भूयसा वस्नम् अचरत् कनीयो ऽविक्रीतो अकानिषम् पुनर् यन् । RV_4,024.09c स भूयसा कनीयो नारिरेचीद् दीना दक्षा वि दुहन्ति प्र वाणम् ॥ RV_4,024.10a क इमं दशभिर् ममेन्द्रं क्रीणाति धेनुभिः । RV_4,024.10c यदा वृत्राणि जङ्घनद् अथैनम् मे पुनर् ददत् ॥ RV_4,024.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,024.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,025.01a को अद्य नर्यो देवकाम उशन्न् इन्द्रस्य सख्यं जुजोष । RV_4,025.01c को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥ RV_4,025.02a को नानाम वचसा सोम्याय मनायुर् वा भवति वस्त उस्राः । RV_4,025.02c क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥ RV_4,025.03a को देवानाम् अवो अद्या वृणीते क आदित्यां अदितिं ज्योतिर् ईट्टे । RV_4,025.03c कस्याश्विनाव् इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥ RV_4,025.04a तस्मा अग्निर् भारतः शर्म यंसज् ज्योक् पश्यात् सूर्यम् उच्चरन्तम् । RV_4,025.04c य इन्द्राय सुनवामेत्य् आह नरे नर्याय नृतमाय नृणाम् ॥ RV_4,025.05a न तं जिनन्ति बहवो न दभ्रा उर्व् अस्मा अदितिः शर्म यंसत् । RV_4,025.05c प्रियः सुकृत् प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥ RV_4,025.06a सुप्राव्यः प्राशुषाऌ एष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः । RV_4,025.06c नासुष्वेर् आपिर् न सखा न जामिर् दुष्प्राव्यो ऽवहन्तेद् अवाचः ॥ RV_4,025.07a न रेवता पणिना सख्यम् इन्द्रो ऽसुन्वता सुतपाः सं गृणीते । RV_4,025.07c आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥ RV_4,025.08a इन्द्रम् परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम् । RV_4,025.08c इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥ RV_4,026.01a अहम् मनुर् अभवं सूर्यश् चाहं कक्षीवां ऋषिर् अस्मि विप्रः । RV_4,026.01c अहं कुत्सम् आर्जुनेयं न्य् ऋञ्जे ऽहं कविर् उशना पश्यता मा ॥ RV_4,026.02a अहम् भूमिम् अददाम् आर्यायाहं वृष्टिं दाशुषे मर्त्याय । RV_4,026.02c अहम् अपो अनयं वावशाना मम देवासो अनु केतम् आयन् ॥ RV_4,026.03a अहम् पुरो मन्दसानो व्य् ऐरं नव साकं नवतीः शम्बरस्य । RV_4,026.03c शततमं वेश्यं सर्वताता दिवोदासम् अतिथिग्वं यद् आवम् ॥ RV_4,026.04a प्र सु ष विभ्यो मरुतो विर् अस्तु प्र श्येनः श्येनेभ्य आशुपत्वा । RV_4,026.04c अचक्रया यत् स्वधया सुपर्णो हव्यम् भरन् मनवे देवजुष्टम् ॥ RV_4,026.05a भरद् यदि विर् अतो वेविजानः पथोरुणा मनोजवा असर्जि । RV_4,026.05c तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥ RV_4,026.06a ऋजीपी श्येनो ददमानो अंशुम् परावतः शकुनो मन्द्रम् मदम् । RV_4,026.06c सोमम् भरद् दादृहाणो देवावान् दिवो अमुष्माद् उत्तराद् आदाय ॥ RV_4,026.07a आदाय श्येनो अभरत् सोमं सहस्रं सवां अयुतं च साकम् । RV_4,026.07c अत्रा पुरन्धिर् अजहाद् अरातीर् मदे सोमस्य मूरा अमूरः ॥ RV_4,027.01a गर्भे नु सन्न् अन्व् एषाम् अवेदम् अहं देवानां जनिमानि विश्वा । RV_4,027.01c शतम् मा पुर आयसीर् अरक्षन्न् अध श्येनो जवसा निर् अदीयम् ॥ RV_4,027.02a न घा स माम् अप जोषं जभाराभीम् आस त्वक्षसा वीर्येण । RV_4,027.02c ईर्मा पुरन्धिर् अजहाद् अरातीर् उत वातां अतरच् छूशुवानः ॥ RV_4,027.03a अव यच् छ्येनो अस्वनीद् अध द्योर् वि यद् यदि वात ऊहुः पुरन्धिम् । RV_4,027.03c सृजद् यद् अस्मा अव ह क्षिपज् ज्यां कृशानुर् अस्ता मनसा भुरण्यन् ॥ RV_4,027.04a ऋजिप्य ईम् इन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः । RV_4,027.04c अन्तः पतत् पतत्र्य् अस्य पर्णम् अध यामनि प्रसितस्य तद् वेः ॥ RV_4,027.05a अध श्वेतं कलशं गोभिर् अक्तम् आपिप्यानम् मघवा शुक्रम् अन्धः । RV_4,027.05c अध्वर्युभिः प्रयतम् मध्वो अग्रम् इन्द्रो मदाय प्रति धत् पिबध्यै शूरो मदाय प्रति धत् पिबध्यै ॥ RV_4,028.01a त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः । RV_4,028.01c अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि ॥ RV_4,028.02a त्वा युजा नि खिदत् सूर्यस्येन्द्रश् चक्रं सहसा सद्य इन्दो । RV_4,028.02c अधि ष्णुना बृहता वर्तमानम् महो द्रुहो अप विश्वायु धायि ॥ RV_4,028.03a अहन्न् इन्द्रो अदहद् अग्निर् इन्दो पुरा दस्यून् मध्यन्दिनाद् अभीके । RV_4,028.03c दुर्गे दुरोणे क्रत्वा न याताम् पुरू सहस्रा शर्वा नि बर्हीत् ॥ RV_4,028.04a विश्वस्मात् सीम् अधमां इन्द्र दस्यून् विशो दासीर् अकृणोर् अप्रशस्ताः । RV_4,028.04c अबाधेथाम् अमृणतं नि शत्रून् अविन्देथाम् अपचितिं वधत्रैः ॥ RV_4,028.05a एवा सत्यम् मघवाना युवं तद् इन्द्रश् च सोमोर्वम् अश्व्यं गोः । RV_4,028.05c आदर्दृतम् अपिहितान्य् अश्ना रिरिचथुः क्षाश् चित् ततृदाना ॥ RV_4,029.01a आ न स्तुत उप वाजेभिर् ऊती इन्द्र याहि हरिभिर् मन्दसानः । RV_4,029.01c तिरश् चिद् अर्यः सवना पुरूण्य् आङ्गूषेभिर् गृणानः सत्यराधाः ॥ RV_4,029.02a आ हि ष्मा याति नर्यश् चिकित्वान् हूयमानः सोतृभिर् उप यज्ञम् । RV_4,029.02c स्वश्वो यो अभीरुर् मन्यमानः सुष्वाणेभिर् मदति सं ह वीरैः ॥ RV_4,029.03a श्रावयेद् अस्य कर्णा वाजयध्यै जुष्टाम् अनु प्र दिशम् मन्दयध्यै । RV_4,029.03c उद्वावृषाणो राधसे तुविष्मान् करन् न इन्द्रः सुतीर्थाभयं च ॥ RV_4,029.04a अच्छा यो गन्ता नाधमानम् ऊती इत्था विप्रं हवमानं गृणन्तम् । RV_4,029.04c उप त्मनि दधानो धुर्य् आशून् सहस्राणि शतानि वज्रबाहुः ॥ RV_4,029.05a त्वोतासो मघवन्न् इन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः । RV_4,029.05c भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥ RV_4,030.01a नकिर् इन्द्र त्वद् उत्तरो न ज्यायां अस्ति वृत्रहन् । RV_4,030.01c नकिर् एवा यथा त्वम् ॥ RV_4,030.02a सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः । RV_4,030.02c सत्रा महां असि श्रुतः ॥ RV_4,030.03a विश्वे चनेद् अना त्वा देवास इन्द्र युयुधुः । RV_4,030.03c यद् अहा नक्तम् आतिरः ॥ RV_4,030.04a यत्रोत बाधितेभ्यश् चक्रं कुत्साय युध्यते । RV_4,030.04c मुषाय इन्द्र सूर्यम् ॥ RV_4,030.05a यत्र देवां ऋघायतो विश्वां अयुध्य एक इत् । RV_4,030.05c त्वम् इन्द्र वनूंर् अहन् ॥ RV_4,030.06a यत्रोत मर्त्याय कम् अरिणा इन्द्र सूर्यम् । RV_4,030.06c प्रावः शचीभिर् एतशम् ॥ RV_4,030.07a किम् आद् उतासि वृत्रहन् मघवन् मन्युमत्तमः । RV_4,030.07c अत्राह दानुम् आतिरः ॥ RV_4,030.08a एतद् घेद् उत वीर्यम् इन्द्र चकर्थ पौंस्यम् । RV_4,030.08c स्त्रियं यद् दुर्हणायुवं वधीर् दुहितरं दिवः ॥ RV_4,030.09a दिवश् चिद् घा दुहितरम् महान् महीयमानाम् । RV_4,030.09c उषासम् इन्द्र सम् पिणक् ॥ RV_4,030.10a अपोषा अनसः सरत् सम्पिष्टाद् अह बिभ्युषी । RV_4,030.10c नि यत् सीं शिश्नथद् वृषा ॥ RV_4,030.11a एतद् अस्या अनः शये सुसम्पिष्टं विपाश्य् आ । RV_4,030.11c ससार सीम् परावतः ॥ RV_4,030.12a उत सिन्धुं विबाल्यं वितस्थानाम् अधि क्षमि । RV_4,030.12c परि ष्ठा इन्द्र मायया ॥ RV_4,030.13a उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् । RV_4,030.13c पुरो यद् अस्य सम्पिणक् ॥ RV_4,030.14a उत दासं कौलितरम् बृहतः पर्वताद् अधि । RV_4,030.14c अवाहन्न् इन्द्र शम्बरम् ॥ RV_4,030.15a उत दासस्य वर्चिनः सहस्राणि शतावधीः । RV_4,030.15c अधि पञ्च प्रधींर् इव ॥ RV_4,030.16a उत त्यम् पुत्रम् अग्रुवः परावृक्तं शतक्रतुः । RV_4,030.16c उक्थेष्व् इन्द्र आभजत् ॥ RV_4,030.17a उत त्या तुर्वशायदू अस्नातारा शचीपतिः । RV_4,030.17c इन्द्रो विद्वां अपारयत् ॥ RV_4,030.18a उत त्या सद्य आर्या सरयोर् इन्द्र पारतः । RV_4,030.18c अर्णाचित्ररथावधीः ॥ RV_4,030.19a अनु द्वा जहिता नयो ऽन्धं श्रोणं च वृत्रहन् । RV_4,030.19c न तत् ते सुम्नम् अष्टवे ॥ RV_4,030.20a शतम् अश्मन्मयीनाम् पुराम् इन्द्रो व्य् आस्यत् । RV_4,030.20c दिवोदासाय दाशुषे ॥ RV_4,030.21a अस्वापयद् दभीतये सहस्रा त्रिंशतं हथैः । RV_4,030.21c दासानाम् इन्द्रो मायया ॥ RV_4,030.22a स घेद् उतासि वृत्रहन् समान इन्द्र गोपतिः । RV_4,030.22c यस् ता विश्वानि चिच्युषे ॥ RV_4,030.23a उत नूनं यद् इन्द्रियं करिष्या इन्द्र पौंस्यम् । RV_4,030.23c अद्या नकिष् टद् आ मिनत् ॥ RV_4,030.24a वामं-वामं त आदुरे देवो ददात्व् अर्यमा । RV_4,030.24c वामम् पूषा वामम् भगो वामं देवः करूळती ॥ RV_4,031.01a कया नश् चित्र आ भुवद् ऊती सदावृधः सखा । RV_4,031.01c कया शचिष्ठया वृता ॥ RV_4,031.02a कस् त्वा सत्यो मदानाम् मंहिष्ठो मत्सद् अन्धसः । RV_4,031.02c दृळ्हा चिद् आरुजे वसु ॥ RV_4,031.03a अभी षु णः सखीनाम् अविता जरितॄणाम् । RV_4,031.03c शतम् भवास्य् ऊतिभिः ॥ RV_4,031.04a अभी न आ ववृत्स्व चक्रं न वृत्तम् अर्वतः । RV_4,031.04c नियुद्भिश् चर्षणीनाम् ॥ RV_4,031.05a प्रवता हि क्रतूनाम् आ हा पदेव गच्छसि । RV_4,031.05c अभक्षि सूर्ये सचा ॥ RV_4,031.06a सं यत् त इन्द्र मन्यवः सं चक्राणि दधन्विरे । RV_4,031.06c अध त्वे अध सूर्ये ॥ RV_4,031.07a उत स्मा हि त्वाम् आहुर् इन् मघवानं शचीपते । RV_4,031.07c दातारम् अविदीधयुम् ॥ RV_4,031.08a उत स्मा सद्य इत् परि शशमानाय सुन्वते । RV_4,031.08c पुरू चिन् मंहसे वसु ॥ RV_4,031.09a नहि ष्मा ते शतं चन राधो वरन्त आमुरः । RV_4,031.09c न च्यौत्नानि करिष्यतः ॥ RV_4,031.10a अस्मां अवन्तु ते शतम् अस्मान् सहस्रम् ऊतयः । RV_4,031.10c अस्मान् विश्वा अभिष्टयः ॥ RV_4,031.11a अस्मां इहा वृणीष्व सख्याय स्वस्तये । RV_4,031.11c महो राये दिवित्मते ॥ RV_4,031.12a अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा । RV_4,031.12c अस्मान् विश्वाभिर् ऊतिभिः ॥ RV_4,031.13a अस्मभ्यं तां अपा वृधि व्रजां अस्तेव गोमतः । RV_4,031.13c नवाभिर् इन्द्रोतिभिः ॥ RV_4,031.14a अस्माकं धृष्णुया रथो द्युमां इन्द्रानपच्युतः । RV_4,031.14c गव्युर् अश्वयुर् ईयते ॥ RV_4,031.15a अस्माकम् उत्तमं कृधि श्रवो देवेषु सूर्य । RV_4,031.15c वर्षिष्ठं द्याम् इवोपरि ॥ RV_4,032.01a आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि । RV_4,032.01c महान् महीभिर् ऊतिभिः ॥ RV_4,032.02a भृमिश् चिद् घासि तूतुजिर् आ चित्र चित्रिणीष्व् आ । RV_4,032.02c चित्रं कृणोष्य् ऊतये ॥ RV_4,032.03a दभ्रेभिश् चिच् छशीयांसं हंसि व्राधन्तम् ओजसा । RV_4,032.03c सखिभिर् ये त्वे सचा ॥ RV_4,032.04a वयम् इन्द्र त्वे सचा वयं त्वाभि नोनुमः । RV_4,032.04c अस्मां-अस्मां इद् उद् अव ॥ RV_4,032.05a स नश् चित्राभिर् अद्रिवो ऽनवद्याभिर् ऊतिभिः । RV_4,032.05c अनाधृष्टाभिर् आ गहि ॥ RV_4,032.06a भूयामो षु त्वावतः सखाय इन्द्र गोमतः । RV_4,032.06c युजो वाजाय घृष्वये ॥ RV_4,032.07a त्वं ह्य् एक ईशिष इन्द्र वाजस्य गोमतः । RV_4,032.07c स नो यन्धि महीम् इषम् ॥ RV_4,032.08a न त्वा वरन्ते अन्यथा यद् दित्ससि स्तुतो मघम् । RV_4,032.08c स्तोतृभ्य इन्द्र गिर्वणः ॥ RV_4,032.09a अभि त्वा गोतमा गिरानूषत प्र दावने । RV_4,032.09c इन्द्र वाजाय घृष्वये ॥ RV_4,032.10a प्र ते वोचाम वीर्या या मन्दसान आरुजः । RV_4,032.10c पुरो दासीर् अभीत्य ॥ RV_4,032.11a ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या । RV_4,032.11c सुतेष्व् इन्द्र गिर्वणः ॥ RV_4,032.12a अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः । RV_4,032.12c ऐषु धा वीरवद् यशः ॥ RV_4,032.13a यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् । RV_4,032.13c तं त्वा वयं हवामहे ॥ RV_4,032.14a अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः । RV_4,032.14c सोमानाम् इन्द्र सोमपाः ॥ RV_4,032.15a अस्माकं त्वा मतीनाम् आ स्तोम इन्द्र यच्छतु । RV_4,032.15c अर्वाग् आ वर्तया हरी ॥ RV_4,032.16a पुरोळाशं च नो घसो जोषयासे गिरश् च नः । RV_4,032.16c वधूयुर् इव योषणाम् ॥ RV_4,032.17a सहस्रं व्यतीनां युक्तानाम् इन्द्रम् ईमहे । RV_4,032.17c शतं सोमस्य खार्यः ॥ RV_4,032.18a सहस्रा ते शता वयं गवाम् आ च्यावयामसि । RV_4,032.18c अस्मत्रा राध एतु ते ॥ RV_4,032.19a दश ते कलशानां हिरण्यानाम् अधीमहि । RV_4,032.19c भूरिदा असि वृत्रहन् ॥ RV_4,032.20a भूरिदा भूरि देहि नो मा दभ्रम् भूर्य् आ भर । RV_4,032.20c भूरि घेद् इन्द्र दित्ससि ॥ RV_4,032.21a भूरिदा ह्य् असि श्रुतः पुरुत्रा शूर वृत्रहन् । RV_4,032.21c आ नो भजस्व राधसि ॥ RV_4,032.22a प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् । RV_4,032.22c माभ्यां गा अनु शिश्रथः ॥ RV_4,032.23a कनीनकेव विद्रधे नवे द्रुपदे अर्भके । RV_4,032.23c बभ्रू यामेषु शोभेते ॥ RV_4,032.24a अरम् म उस्रयाम्णे ऽरम् अनुस्रयाम्णे । RV_4,032.24c बभ्रू यामेष्व् अस्रिधा ॥ RV_4,033.01a प्र ऋभुभ्यो दूतम् इव वाचम् इष्य उपस्तिरे श्वैतरीं धेनुम् ईळे । RV_4,033.01c ये वातजूतास् तरणिभिर् एवैः परि द्यां सद्यो अपसो बभूवुः ॥ RV_4,033.02a यदारम् अक्रन्न् ऋभवः पितृभ्याम् परिविष्टी वेषणा दंसनाभिः । RV_4,033.02c आद् इद् देवानाम् उप सख्यम् आयन् धीरासः पुष्टिम् अवहन् मनायै ॥ RV_4,033.03a पुनर् ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना । RV_4,033.03c ते वाजो विभ्वां ऋभुर् इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम् ॥ RV_4,033.04a यत् संवत्सम् ऋभवो गाम् अरक्षन् यत् संवत्सम् ऋभवो मा अपिंशन् । RV_4,033.04c यत् संवत्सम् अभरन् भासो अस्यास् ताभिः शमीभिर् अमृतत्वम् आशुः ॥ RV_4,033.05a ज्येष्ठ आह चमसा द्वा करेति कनीयान् त्रीन् कृणवामेत्य् आह । RV_4,033.05c कनिष्ठ आह चतुरस् करेति त्वष्ट ऋभवस् तत् पनयद् वचो वः ॥ RV_4,033.06a सत्यम् ऊचुर् नर एवा हि चक्रुर् अनु स्वधाम् ऋभवो जग्मुर् एताम् । RV_4,033.06c विभ्राजमानांश् चमसां अहेवावेनत् त्वष्टा चतुरो ददृश्वान् ॥ RV_4,033.07a द्वादश द्यून् यद् अगोह्यस्यातिथ्ये रणन्न् ऋभवः ससन्तः । RV_4,033.07c सुक्षेत्राकृण्वन्न् अनयन्त सिन्धून् धन्वातिष्ठन्न् ओषधीर् निम्नम् आपः ॥ RV_4,033.08a रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् । RV_4,033.08c त आ तक्षन्त्व् ऋभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥ RV_4,033.09a अपो ह्य् एषाम् अजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः । RV_4,033.09c वाजो देवानाम् अभवत् सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥ RV_4,033.10a ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा । RV_4,033.10c ते रायस् पोषं द्रविणान्य् अस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥ RV_4,033.11a इदाह्नः पीतिम् उत वो मदं धुर् न ऋते श्रान्तस्य सख्याय देवाः । RV_4,033.11c ते नूनम् अस्मे ऋभवो वसूनि तृतीये अस्मिन् सवने दधात ॥ RV_4,034.01a ऋभुर् विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात । RV_4,034.01c इदा हि वो धिषणा देव्य् अह्नाम् अधात् पीतिं सम् मदा अग्मता वः ॥ RV_4,034.02a विदानासो जन्मनो वाजरत्ना उत ऋतुभिर् ऋभवो मादयध्वम् । RV_4,034.02c सं वो मदा अग्मत सम् पुरन्धिः सुवीराम् अस्मे रयिम् एरयध्वम् ॥ RV_4,034.03a अयं वो यज्ञ ऋभवो ऽकारि यम् आ मनुष्वत् प्रदिवो दधिध्वे । RV_4,034.03c प्र वो ऽच्छा जुजुषाणासो अस्थुर् अभूत विश्वे अग्रियोत वाजाः ॥ RV_4,034.04a अभूद् उ वो विधते रत्नधेयम् इदा नरो दाशुषे मर्त्याय । RV_4,034.04c पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनम् मदाय ॥ RV_4,034.05a आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः । RV_4,034.05c आ वः पीतयो ऽभिपित्वे अह्नाम् इमा अस्तं नवस्व इव ग्मन् ॥ RV_4,034.06a आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः । RV_4,034.06c सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः ॥ RV_4,034.07a सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः । RV_4,034.07c अग्रेपाभिर् ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥ RV_4,034.08a सजोषस आदित्यैर् मादयध्वं सजोषस ऋभवः पर्वतेभिः । RV_4,034.08c सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥ RV_4,034.09a ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर् ऋभवो ये अश्वा । RV_4,034.09c ये अंसत्रा य ऋधग् रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ॥ RV_4,034.10a ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम् पुरुक्षुम् । RV_4,034.10c ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति ॥ RV_4,034.11a नापाभूत न वो ऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् । RV_4,034.11c सम् इन्द्रेण मदथ सम् मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥ RV_4,035.01a इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत । RV_4,035.01c अस्मिन् हि वः सवने रत्नधेयं गमन्त्व् इन्द्रम् अनु वो मदासः ॥ RV_4,035.02a आगन्न् ऋभूणाम् इह रत्नधेयम् अभूत् सोमस्य सुषुतस्य पीतिः । RV_4,035.02c सुकृत्यया यत् स्वपस्यया चं एकं विचक्र चमसं चतुर्धा ॥ RV_4,035.03a व्य् अकृणोत चमसं चतुर्धा सखे वि शिक्षेत्य् अब्रवीत । RV_4,035.03c अथैत वाजा अमृतस्य पन्थां गणं देवानाम् ऋभवः सुहस्ताः ॥ RV_4,035.04a किम्मयः स्विच् चमस एष आस यं काव्येन चतुरो विचक्र । RV_4,035.04c अथा सुनुध्वं सवनम् मदाय पात ऋभवो मधुनः सोम्यस्य ॥ RV_4,035.05a शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् । RV_4,035.05c शच्या हरी धनुतराव् अतष्टेन्द्रवाहाव् ऋभवो वाजरत्नाः ॥ RV_4,035.06a यो वः सुनोत्य् अभिपित्वे अह्नां तीव्रं वाजासः सवनम् मदाय । RV_4,035.06c तस्मै रयिम् ऋभवः सर्ववीरम् आ तक्षत वृषणो मन्दसानाः ॥ RV_4,035.07a प्रातः सुतम् अपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते । RV_4,035.07c सम् ऋभुभिः पिबस्व रत्नधेभिः सखींर् यां इन्द्र चकृषे सुकृत्या ॥ RV_4,035.08a ये देवासो अभवता सुकृत्या श्येना इवेद् अधि दिवि निषेद । RV_4,035.08c ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥ RV_4,035.09a यत् तृतीयं सवनं रत्नधेयम् अकृणुध्वं स्वपस्या सुहस्ताः । RV_4,035.09c तद् ऋभवः परिषिक्तं व एतत् सम् मदेभिर् इन्द्रियेभिः पिबध्वम् ॥ RV_4,036.01a अनश्वो जातो अनभीशुर् उक्थ्यो रथस् त्रिचक्रः परि वर्तते रजः । RV_4,036.01c महत् तद् वो देव्यस्य प्रवाचनं द्याम् ऋभवः पृथिवीं यच् च पुष्यथ ॥ RV_4,036.02a रथं ये चक्रुः सुवृतं सुचेतसो ऽविह्वरन्तम् मनसस् परि ध्यया । RV_4,036.02c तां ऊ न्व् अस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥ RV_4,036.03a तद् वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन् महित्वनम् । RV_4,036.03c जिव्री यत् सन्ता पितरा सनाजुरा पुनर् युवाना चरथाय तक्षथ ॥ RV_4,036.04a एकं वि चक्र चमसं चतुर्वयं निश् चर्मणो गाम् अरिणीत धीतिभिः । RV_4,036.04c अथा देवेष्व् अमृतत्वम् आनश श्रुष्टी वाजा ऋभवस् तद् व उक्थ्यम् ॥ RV_4,036.05a ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यम् अजीजनन् नरः । RV_4,036.05c विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासो ऽवथा स विचर्षणिः ॥ RV_4,036.06a स वाज्य् अर्वा स ऋषिर् वचस्यया स शूरो अस्ता पृतनासु दुष्टरः । RV_4,036.06c स रायस् पोषं स सुवीर्यं दधे यं वाजो विभ्वां ऋभवो यम् आविषुः ॥ RV_4,036.07a श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस् तं जुजुष्टन । RV_4,036.07c धीरासो हि ष्ठा कवयो विपश्चितस् तान् व एना ब्रह्मणा वेदयामसि ॥ RV_4,036.08a यूयम् अस्मभ्यं धिषणाभ्यस् परि विद्वांसो विश्वा नर्याणि भोजना । RV_4,036.08c द्युमन्तं वाजं वृषशुष्मम् उत्तमम् आ नो रयिम् ऋभवस् तक्षता वयः ॥ RV_4,036.09a इह प्रजाम् इह रयिं रराणा इह श्रवो वीरवत् तक्षता नः । RV_4,036.09c येन वयं चितयेमात्य् अन्यान् तं वाजं चित्रम् ऋभवो ददा नः ॥ RV_4,037.01a उप नो वाजा अध्वरम् ऋभुक्षा देवा यात पथिभिर् देवयानैः । RV_4,037.01c यथा यज्ञम् मनुषो विक्ष्व् आसु दधिध्वे रण्वाः सुदिनेष्व् अह्नाम् ॥ RV_4,037.02a ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः । RV_4,037.02c प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥ RV_4,037.03a त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः । RV_4,037.03c जुह्वे मनुष्वद् उपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ॥ RV_4,037.04a पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः । RV_4,037.04c इन्द्रस्य सूनो शवसो नपातो ऽनु वश् चेत्य् अग्रियम् मदाय ॥ RV_4,037.05a ऋभुम् ऋभुक्षणो रयिं वाजे वाजिन्तमं युजम् । RV_4,037.05c इन्द्रस्वन्तं हवामहे सदासातमम् अश्विनम् ॥ RV_4,037.06a सेद् ऋभवो यम् अवथ यूयम् इन्द्रश् च मर्त्यम् । RV_4,037.06c स धीभिर् अस्तु सनिता मेधसाता सो अर्वता ॥ RV_4,037.07a वि नो वाजा ऋभुक्षणः पथश् चितन यष्टवे । RV_4,037.07c अस्मभ्यं सूरय स्तुता विश्वा आशास् तरीषणि ॥ RV_4,037.08a तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् । RV_4,037.08c सम् अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥ RV_4,038.01a उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस् त्रसदस्युर् नितोशे । RV_4,038.01c क्षेत्रासां ददथुर् उर्वरासां घनं दस्युभ्यो अभिभूतिम् उग्रम् ॥ RV_4,038.02a उत वाजिनम् पुरुनिष्षिध्वानं दधिक्राम् उ ददथुर् विश्वकृष्टिम् । RV_4,038.02c ऋजिप्यं श्येनम् प्रुषितप्सुम् आशुं चर्कृत्यम् अर्यो नृपतिं न शूरम् ॥ RV_4,038.03a यं सीम् अनु प्रवतेव द्रवन्तं विश्वः पूरुर् मदति हर्षमाणः । RV_4,038.03c पड्भिर् गृध्यन्तम् मेधयुं न शूरं रथतुरं वातम् इव ध्रजन्तम् ॥ RV_4,038.04a यः स्मारुन्धानो गध्या समत्सु सनुतरश् चरति गोषु गच्छन् । RV_4,038.04c आविरृजीको विदथा nicikyat tiro aratim pary आप आयोः ॥ RV_4,038.05a उत स्मैनं वस्त्रमथिं न तायुम् अनु क्रोशन्ति क्षितयो भरेषु । RV_4,038.05c नीचायमानं जसुरिं न श्येनं श्रवश् चाच्छा पशुमच् च यूथम् ॥ RV_4,038.06a उत स्मासु प्रथमः सरिष्यन् नि वेवेति श्रेणिभी रथानाम् । RV_4,038.06c स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत् किरणं ददश्वान् ॥ RV_4,038.07a उत स्य वाजी सहुरिर् ऋतावा शुश्रूषमाणस् तन्वा समर्ये । RV_4,038.07c तुरं यतीषु तुरयन्न् ऋजिप्यो ऽधि भ्रुवोः किरते रेणुम् ऋञ्जन् ॥ RV_4,038.08a उत स्मास्य तन्यतोर् इव द्योर् ऋघायतो अभियुजो भयन्ते । RV_4,038.08c यदा सहस्रम् अभि षीम् अयोधीद् दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ॥ RV_4,038.09a उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिम् आशोः । RV_4,038.09c उतैनम् आहुः समिथे वियन्तः परा दधिक्रा असरत् सहस्रैः ॥ RV_4,038.10a आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । RV_4,038.10c सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु मध्वा सम् इमा वचांसि ॥ RV_4,039.01a आशुं दधिक्रां तम् उ नु ष्टवाम दिवस् पृथिव्या उत चर्किराम । RV_4,039.01c उच्छन्तीर् माम् उषसः सूदयन्त्व् अति विश्वानि दुरितानि पर्षन् ॥ RV_4,039.02a महश् चर्कर्म्य् अर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः । RV_4,039.02c यम् पूरुभ्यो दीदिवांसं नाग्निं ददथुर् मित्रावरुणा ततुरिम् ॥ RV_4,039.03a यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो व्युष्टौ । RV_4,039.03c अनागसं तम् अदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥ RV_4,039.04a दधिक्राव्ण इष ऊर्जो महो यद् अमन्महि मरुतां नाम भद्रम् । RV_4,039.04c स्वस्तये वरुणम् मित्रम् अग्निं हवामह इन्द्रं वज्रबाहुम् ॥ RV_4,039.05a इन्द्रम् इवेद् उभये वि ह्वयन्त उदीराणा यज्ञम् उपप्रयन्तः । RV_4,039.05c दधिक्राम् उ सूदनम् मर्त्याय ददथुर् मित्रावरुणा नो अश्वम् ॥ RV_4,039.06a दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । RV_4,039.06c सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् ॥ RV_4,040.01a दधिक्राव्ण इद् उ नु चर्किराम विश्वा इन् माम् उषसः सूदयन्तु । RV_4,040.01c अपाम् अग्नेर् उषसः सूर्यस्य बृहस्पतेर् आङ्गिरसस्य जिष्णोः ॥ RV_4,040.02a सत्वा भरिषो गविषो दुवन्यसच् छ्रवस्याद् इष उषसस् तुरण्यसत् । RV_4,040.02c सत्यो द्रवो द्रवरः पतङ्गरो दधिक्रावेषम् ऊर्जं स्वर् जनत् ॥ RV_4,040.03a उत स्मास्य द्रवतस् तुरण्यतः पर्णं na ver anu वाति प्रगर्धिनः । RV_4,040.03c श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः ॥ RV_4,040.04a उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि । RV_4,040.04c क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् ॥ RV_4,040.05a हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् । RV_4,040.05c नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ RV_4,041.01a इन्द्रा को वां वरुणा सुम्नम् आप स्तोमो हविष्मां अमृतो न होता । RV_4,041.01c यो वां हृदि क्रतुमां अस्मद् उक्तः पस्पर्शद् इन्द्रावरुणा नमस्वान् ॥ RV_4,041.02a इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् । RV_4,041.02c स हन्ति वृत्रा समिथेषु शत्रून् अवोभिर् वा महद्भिः स प्र शृण्वे ॥ RV_4,041.03a इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस् ता । RV_4,041.03c यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥ RV_4,041.04a इन्द्रा युवं वरुणा दिद्युम् अस्मिन्न् ओजिष्ठम् उग्रा नि वधिष्टं वज्रम् । RV_4,041.04c यो नो दुरेवो वृकतिर् दभीतिस् तस्मिन् मिमाथाम् अभिभूत्य् ओजः ॥ RV_4,041.05a इन्द्रा युवं वरुणा भूतम् अस्या धियः प्रेतारा वृषभेव धेनोः । RV_4,041.05c सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥ RV_4,041.06a तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश् च पौंस्ये । RV_4,041.06c इन्द्रा नो अत्र वरुणा स्याताम् अवोभिर् दस्मा परितक्म्यायाम् ॥ RV_4,041.07a युवाम् इद् ध्य् अवसे पूर्व्याय परि प्रभूती गविषः स्वापी । RV_4,041.07c वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू ॥ RV_4,041.08a ता वां धियो ऽवसे वाजयन्तीर् आजिं न जग्मुर् युवयूः सुदानू । RV_4,041.08c श्रिये न गाव उप सोमम् अस्थुर् इन्द्रं गिरो वरुणम् मे मनीषाः ॥ RV_4,041.09a इमा इन्द्रं वरुणम् मे मनीषा अग्मन्न् उप द्रविणम् इच्छमानाः । RV_4,041.09c उपेम् अस्थुर् जोष्टार इव वस्वो रघ्वीर् इव श्रवसो भिक्षमाणाः ॥ RV_4,041.10a अश्व्यस्य त्मना रथ्यस्य पुष्टेर् नित्यस्य रायः पतयः स्याम । RV_4,041.10c ता चक्राणा ऊतिभिर् नव्यसीभिर् अस्मत्रा रायो नियुतः सचन्ताम् ॥ RV_4,041.11a आ नो बृहन्ता बृहतीभिर् ऊती इन्द्र यातं वरुण वाजसातौ । RV_4,041.11c यद् दिद्यवः पृतनासु प्रक्रीळान् तस्य वां स्याम सनितार आजेः ॥ RV_4,042.01a मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर् विश्वे अमृता यथा नः । RV_4,042.01c क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ॥ RV_4,042.02a अहं राजा वरुणो मह्यं तान्य् असुर्याणि प्रथमा धारयन्त । RV_4,042.02c क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ॥ RV_4,042.03a अहम् इन्द्रो वरुणस् ते महित्वोर्वी गभीरे रजसी सुमेके । RV_4,042.03c त्वष्टेव विश्वा भुवनानि विद्वान् सम् ऐरयं रोदसी धारयं च ॥ RV_4,042.04a अहम् अपो अपिन्वम् उक्षमाणा धारयं दिवं सदन ऋतस्य । RV_4,042.04c ऋतेन पुत्रो अदितेर् ऋतावोत त्रिधातु प्रथयद् वि भूम ॥ RV_4,042.05a मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते । RV_4,042.05c कृणोम्य् आजिम् मघवाहम् इन्द्र इयर्मि रेणुम् अभिभूत्योजाः ॥ RV_4,042.06a अहं ता विश्वा चकरं नकिर् मा दैव्यं सहो वरते अप्रतीतम् । RV_4,042.06c यन् मा सोमासो ममदन् यद् उक्थोभे भयेते रजसी अपारे ॥ RV_4,042.07a विदुष् टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः । RV_4,042.07c त्वं वृत्राणि शृण्विषे जघन्वान् त्वं वृतां अरिणा इन्द्र सिन्धून् ॥ RV_4,042.08a अस्माकम् अत्र पितरस् त आसन् सप्त ऋषयो दौर्गहे बध्यमाने । RV_4,042.08c त आयजन्त त्रसदस्युम् अस्या इन्द्रं न वृत्रतुरम् अर्धदेवम् ॥ RV_4,042.09a पुरुकुत्सानी हि वाम् अदाशद् धव्येभिर् इन्द्रावरुणा नमोभिः । RV_4,042.09c अथा राजानं त्रसदस्युम् अस्या वृत्रहणं ददथुर् अर्धदेवम् ॥ RV_4,042.10a राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । RV_4,042.10c तां धेनुम् इन्द्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् ॥ RV_4,043.01a क उ श्रवत् कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते । RV_4,043.01c कस्येमां देवीम् अमृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥ RV_4,043.02a को मृळाति कतम आगमिष्ठो देवानाम् उ कतमः शम्भविष्ठः । RV_4,043.02c रथं कम् आहुर् द्रवदश्वम् आशुं यं सूर्यस्य दुहितावृणीत ॥ RV_4,043.03a मक्षू हि ष्मा गच्छथ ईवतो द्यून् इन्द्रो न शक्तिम् परितक्म्यायाम् । RV_4,043.03c दिव आजाता दिव्या सुपर्णा कया शचीनाम् भवथः शचिष्ठा ॥ RV_4,043.04a का वाम् भूद् उपमातिः कया न आश्विना गमथो हूयमाना । RV_4,043.04c को वाम् महश् चित् त्यजसो अभीक उरुष्यतम् माध्वी दस्रा न ऊती ॥ RV_4,043.05a उरु वां रथः परि नक्षति द्याम् आ यत् समुद्राद् अभि वर्तते वाम् । RV_4,043.05c मध्वा माध्वी मधु वाम् प्रुषायन् यत् सीं वाम् पृक्षो भुरजन्त पक्वाः ॥ RV_4,043.06a सिन्धुर् ह वां रसया सिञ्चद् अश्वान् घृणा वयो ऽरुषासः परि ग्मन् । RV_4,043.06c तद् ऊ षु वाम् अजिरं चेति यानं येन पती भवथः सूर्यायाः ॥ RV_4,043.07a इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना । RV_4,043.07c उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ RV_4,044.01a तं वां रथं वयम् अद्या हुवेम पृथुज्रयम् अश्विना संगतिं गोः । RV_4,044.01c यः सूर्यां वहति वन्धुरायुर् गिर्वाहसम् पुरुतमं वसूयुम् ॥ RV_4,044.02a युवं श्रियम् अश्विना देवता तां दिवो नपाता वनथः शचीभिः । RV_4,044.02c युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो रथे वाम् ॥ RV_4,044.03a को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । RV_4,044.03c ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥ RV_4,044.04a हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् । RV_4,044.04c पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥ RV_4,044.05a आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन । RV_4,044.05c मा वाम् अन्ये नि यमन् देवयन्तः सं यद् ददे नाभिः पूर्व्या वाम् ॥ RV_4,044.06a नू नो रयिम् पुरुवीरम् बृहन्तं दस्रा मिमाथाम् उभयेष्व् अस्मे । RV_4,044.06c नरो यद् वाम् अश्विना स्तोमम् आवन् सधस्तुतिम् आजमीळ्हासो अग्मन् ॥ RV_4,044.07a इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना । RV_4,044.07c उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ RV_4,045.01a एष स्य भानुर् उद् इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि । RV_4,045.01c पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस् तुरीयो मधुनो वि रप्शते ॥ RV_4,045.02a उद् वाम् पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु । RV_4,045.02c अपोर्णुवन्तस् तम आ परीवृतं स्वर् ण शुक्रं तन्वन्त आ रजः ॥ RV_4,045.03a मध्वः पिबतम् मधुपेभिर् आसभिर् उत प्रियम् मधुने युञ्जाथां रथम् । RV_4,045.03c आ वर्तनिम् मधुना जिन्वथस् पथो दृतिं वहेथे मधुमन्तम् अश्विना ॥ RV_4,045.04a हंसासो ये वाम् मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः । RV_4,045.04c उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥ RV_4,045.05a स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोर् अश्विना । RV_4,045.05c यन् निक्तहस्तस् तरणिर् विचक्षणः सोमं सुषाव मधुमन्तम् अद्रिभिः ॥ RV_4,045.06a आकेनिपासो अहभिर् दविध्वतः स्वर् ण शुक्रं तन्वन्त आ रजः । RV_4,045.06c सूरश् चिद् अश्वान् युयुजान ईयते विश्वां अनु स्वधया चेतथस् पथः ॥ RV_4,045.07a प्र वाम् अवोचम् अश्विना धियन्धा रथः स्वश्वो अजरो यो अस्ति । RV_4,045.07c येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम् भोजम् अच्छ ॥ RV_4,046.01a अग्रम् पिबा मधूनां सुतं वायो दिविष्टिषु । RV_4,046.01c त्वं हि पूर्वपा असि ॥ RV_4,046.02a शतेना नो अभिष्टिभिर् नियुत्वां इन्द्रसारथिः । RV_4,046.02c वायो सुतस्य तृम्पतम् ॥ RV_4,046.03a आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः । RV_4,046.03c वहन्तु सोमपीतये ॥ RV_4,046.04a रथं हिरण्यवन्धुरम् इन्द्रवायू स्वध्वरम् । RV_4,046.04c आ हि स्थाथो दिविस्पृशम् ॥ RV_4,046.05a रथेन पृथुपाजसा दाश्वांसम् उप गच्छतम् । RV_4,046.05c इन्द्रवायू इहा गतम् ॥ RV_4,046.06a इन्द्रवायू अयं सुतस् तं देवेभिः सजोषसा । RV_4,046.06c पिबतं दाशुषो गृहे ॥ RV_4,046.07a इह प्रयाणम् अस्तु वाम् इन्द्रवायू विमोचनम् । RV_4,046.07c इह वां सोमपीतये ॥ RV_4,047.01a वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु । RV_4,047.01c आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥ RV_4,047.02a इन्द्रश् च वायव् एषां सोमानाम् पीतिम् अर्हथः । RV_4,047.02c युवां हि यन्तीन्दवो निम्नम् आपो न सध्र्यक् ॥ RV_4,047.03a वायव् इन्द्रश् च शुष्मिणा सरथं शवसस् पती । RV_4,047.03c नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥ RV_4,047.04a या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । RV_4,047.04c अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम् ॥ RV_4,048.01a विहि होत्रा अवीता विपो न रायो अर्यः । RV_4,048.01c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.02a निर्युवाणो अशस्तीर् नियुत्वां इन्द्रसारथिः । RV_4,048.02c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.03a अनु कृष्णे वसुधिती येमाते विश्वपेशसा । RV_4,048.03c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.04a वहन्तु त्वा मनोयुजो युक्तासो नवतिर् नव । RV_4,048.04c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.05a वायो शतं हरीणां युवस्व पोष्याणाम् । RV_4,048.05c उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥ RV_4,049.01a इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती । RV_4,049.01c उक्थम् मदश् च शस्यते ॥ RV_4,049.02a अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती । RV_4,049.02c चारुर् मदाय पीतये ॥ RV_4,049.03a आ न इन्द्राबृहस्पती गृहम् इन्द्रश् च गच्छतम् । RV_4,049.03c सोमपा सोमपीतये ॥ RV_4,049.04a अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् । RV_4,049.04c अश्वावन्तं सहस्रिणम् ॥ RV_4,049.05a इन्द्राबृहस्पती वयं सुते गीर्भिर् हवामहे । RV_4,049.05c अस्य सोमस्य पीतये ॥ RV_4,049.06a सोमम् इन्द्राबृहस्पती पिबतं दाशुषो गृहे । RV_4,049.06c मादयेथां तदोकसा ॥ RV_4,050.01a यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण । RV_4,050.01c तम् प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥ RV_4,050.02a धुनेतयः सुप्रकेतम् मदन्तो बृहस्पते अभि ये नस् ततस्रे । RV_4,050.02c पृषन्तं सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षताद् अस्य योनिम् ॥ RV_4,050.03a बृहस्पते या परमा परावद् अत आ त ऋतस्पृशो नि षेदुः । RV_4,050.03c तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्य् अभितो विरप्शम् ॥ RV_4,050.04a बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् । RV_4,050.04c सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि ॥ RV_4,050.05a स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण । RV_4,050.05c बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ॥ RV_4,050.06a एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । RV_4,050.06c बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥ RV_4,050.07a स इद् राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थाव् अभि वीर्येण । RV_4,050.07c बृहस्पतिं यः सुभृतम् बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥ RV_4,050.08a स इत् क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् । RV_4,050.08c तस्मै विशः स्वयम् एवा नमन्ते यस्मिन् ब्रह्मा राजनि पूर्व एति ॥ RV_4,050.09a अप्रतीतो जयति सं धनानि प्रतिजन्यान्य् उत या सजन्या । RV_4,050.09c अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तम् अवन्ति देवाः ॥ RV_4,050.10a इन्द्रश् च सोमम् पिबतम् बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू । RV_4,050.10c आ वां विशन्त्व् इन्दवः स्वाभुवो ऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥ RV_4,050.11a बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर् भूत्व् अस्मे । RV_4,050.11c अविष्टं धियो जिगृतम् पुरन्धीर् जजस्तम् अर्यो वनुषाम् अरातीः ॥ RV_4,051.01a इदम् उ त्यत् पुरुतमम् पुरस्ताज् ज्योतिस् तमसो वयुनावद् अस्थात् । RV_4,051.01c नूनं दिवो दुहितरो विभातीर् गातुं कृणवन्न् उषसो जनाय ॥ RV_4,051.02a अस्थुर् उ चित्रा उषसः पुरस्तान् मिता इव स्वरवो ऽध्वरेषु । RV_4,051.02c व्य् ऊ व्रजस्य तमसो द्वारोच्छन्तीर् अव्रञ् छुचयः पावकाः ॥ RV_4,051.03a उच्छन्तीर् अद्य चितयन्त भोजान् राधोदेयायोषसो मघोनीः । RV_4,051.03c अचित्रे अन्तः पणयः ससन्त्व् अबुध्यमानास् तमसो विमध्ये ॥ RV_4,051.04a कुवित् स देवीः सनयो नवो वा यामो बभूयाद् उषसो वो अद्य । RV_4,051.04c येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवद् ऊष ॥ RV_4,051.05a यूयं हि देवीर् ऋतयुग्भिर् अश्वैः परिप्रयाथ भुवनानि सद्यः । RV_4,051.05c प्रबोधयन्तीर् उषसः ससन्तं द्विपाच् चतुष्पाच् चरथाय जीवम् ॥ RV_4,051.06a क्व स्विद् आसां कतमा पुराणी यया विधाना विदधुर् ऋभूणाम् । RV_4,051.06c शुभं यच् छुभ्रा उषसश् चरन्ति न वि ज्ञायन्ते सदृशीर् अजुर्याः ॥ RV_4,051.07a ता घा ता भद्रा उषसः पुरासुर् अभिष्टिद्युम्ना ऋतजातसत्याः । RV_4,051.07c यास्व् ईजानः शशमान उक्थै स्तुवञ् छंसन् द्रविणं सद्य आप ॥ RV_4,051.08a ता आ चरन्ति समना पुरस्तात् समानतः समना पप्रथानाः । RV_4,051.08c ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥ RV_4,051.09a ता इन् न्व् एव समना समानीर् अमीतवर्णा उषसश् चरन्ति । RV_4,051.09c गूहन्तीर् अभ्वम् असितं रुशद्भिः शुक्रास् तनूभिः शुचयो रुचानाः ॥ RV_4,051.10a रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः । RV_4,051.10c स्योनाद् आ वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥ RV_4,051.11a तद् वो दिवो दुहितरो विभातीर् उप ब्रुव उषसो यज्ञकेतुः । RV_4,051.11c वयं स्याम यशसो जनेषु तद् द्यौश् च धत्ताम् पृथिवी च देवी ॥ RV_4,052.01a प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः । RV_4,052.01c दिवो अदर्शि दुहिता ॥ RV_4,052.02a अश्वेव चित्रारुषी माता गवाम् ऋतावरी । RV_4,052.02c सखाभूद् अश्विनोर् उषाः ॥ RV_4,052.03a उत सखास्य् अश्विनोर् उत माता गवाम् असि । RV_4,052.03c उतोषो वस्व ईशिषे ॥ RV_4,052.04a यावयद्द्वेषसं त्वा चिकित्वित् सूनृतावरि । RV_4,052.04c प्रति स्तोमैर् अभुत्स्महि ॥ RV_4,052.05a प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः । RV_4,052.05c ओषा अप्रा उरु ज्रयः ॥ RV_4,052.06a आपप्रुषी विभावरि व्य् आवर् ज्योतिषा तमः । RV_4,052.06c उषो अनु स्वधाम् अव ॥ RV_4,052.07a आ द्यां तनोषि रश्मिभिर् आन्तरिक्षम् उरु प्रियम् । RV_4,052.07c उषः शुक्रेण शोचिषा ॥ RV_4,053.01a तद् देवस्य सवितुर् वार्यम् महद् वृणीमहे असुरस्य प्रचेतसः । RV_4,053.01c छर्दिर् येन दाशुषे यच्छति त्मना तन् नो महां उद् अयान् देवो अक्तुभिः ॥ RV_4,053.02a दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिम् प्रति मुञ्चते कविः । RV_4,053.02c विचक्षणः प्रथयन्न् आपृणन्न् उर्व् अजीजनत् सविता सुम्नम् उक्थ्यम् ॥ RV_4,053.03a आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे । RV_4,053.03c प्र बाहू अस्राक् सविता सवीमनि निवेशयन् प्रसुवन्न् अक्तुभिर् जगत् ॥ RV_4,053.04a अदाभ्यो भुवनानि प्रचाकशद् व्रतानि देवः सविताभि रक्षते । RV_4,053.04c प्रास्राग् बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥ RV_4,053.05a त्रिर् अन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस् त्रीणि रोचना । RV_4,053.05c तिस्रो दिवः पृथिवीस् तिस्र इन्वति त्रिभिर् व्रतैर् अभि नो रक्षति त्मना ॥ RV_4,053.06a बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुर् उभयस्य यो वशी । RV_4,053.06c स नो देवः सविता शर्म यच्छत्व् अस्मे क्षयाय त्रिवरूथम् अंहसः ॥ RV_4,053.07a आगन् देव ऋतुभिर् वर्धतु क्षयं दधातु नः सविता सुप्रजाम् इषम् । RV_4,053.07c स नः क्षपाभिर् अहभिश् च जिन्वतु प्रजावन्तं रयिम् अस्मे सम् इन्वतु ॥ RV_4,054.01a अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः । RV_4,054.01c वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥ RV_4,054.02a देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वं सुवसि भागम् उत्तमम् । RV_4,054.02c आद् इद् दामानं सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ॥ RV_4,054.03a अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता । RV_4,054.03c देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ॥ RV_4,054.04a न प्रमिये सवितुर् दैव्यस्य तद् यथा विश्वम् भुवनं धारयिष्यति । RV_4,054.04c यत् पृथिव्या वरिमन्न् आ स्वङ्गुरिर् वर्ष्मन् दिवः सुवति सत्यम् अस्य तत् ॥ RV_4,054.05a इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयां एभ्यः सुवसि पस्त्यावतः । RV_4,054.05c यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥ RV_4,054.06a ये ते त्रिर् अहन् सवितः सवासो दिवे-दिवे सौभगम् आसुवन्ति । RV_4,054.06c इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ॥ RV_4,055.01a को वस् त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः । RV_4,055.01c सहीयसो वरुण मित्र मर्तात् को वो ऽध्वरे वरिवो धाति देवाः ॥ RV_4,055.02a प्र ये धामानि पूर्व्याण्य् अर्चान् वि यद् उच्छान् वियोतारो अमूराः । RV_4,055.02c विधातारो वि ते दधुर् अजस्रा ऋतधीतयो रुरुचन्त दस्माः ॥ RV_4,055.03a प्र पस्त्याम् अदितिं सिन्धुम् अर्कैः स्वस्तिम् ईळे सख्याय देवीम् । RV_4,055.03c उभे यथा नो अहनी निपात उषासानक्ता करताम् अदब्धे ॥ RV_4,055.04a व्य् अर्यमा वरुणश् चेति पन्थाम् इषस् पतिः सुवितं गातुम् अग्निः । RV_4,055.04c इन्द्राविष्णू नृवद् उ षु स्तवाना शर्म नो यन्तम् अमवद् वरूथम् ॥ RV_4,055.05a आ पर्वतस्य मरुताम् अवांसि देवस्य त्रातुर् अव्रि भगस्य । RV_4,055.05c पात् पतिर् जन्याद् अंहसो नो मित्रो मित्रियाद् उत न उरुष्येत् ॥ RV_4,055.06a नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिर् इष्टैः । RV_4,055.06c समुद्रं न संचरणे सनिष्यवो gharmasvaraso nadyo apa vran || RV_4,055.07a devair no devy aditir ni पातु देवस् त्राता त्रायताम् अप्रयुच्छन् । RV_4,055.07c नहि मित्रस्य वरुणस्य धासिम् अर्हामसि प्रमियं सान्व् अग्नेः ॥ RV_4,055.08a अग्निर् ईशे वसव्यस्याग्निर् महः सौभगस्य । RV_4,055.08c तान्य् अस्मभ्यं रासते ॥ RV_4,055.09a उषो मघोन्य् आ वह सूनृते वार्या पुरु । RV_4,055.09c अस्मभ्यं वाजिनीवति ॥ RV_4,055.10a तत् सु नः सविता भगो वरुणो मित्रो अर्यमा । RV_4,055.10c इन्द्रो नो राधसा गमत् ॥ RV_4,056.01a मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिर् अर्कैः । RV_4,056.01c यत् सीं वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा पप्रथानेभिर् एवैः ॥ RV_4,056.02a देवी देवेभिर् यजते यजत्रैर् अमिनती तस्थतुर् उक्षमाणे । RV_4,056.02c ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर् अर्कैः ॥ RV_4,056.03a स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान । RV_4,056.03c उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम् ऐरत् ॥ RV_4,056.04a नू रोदसी बृहद्भिर् नो वरूथैः पत्नीवद्भिर् इषयन्ती सजोषाः । RV_4,056.04c उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥ RV_4,056.05a प्र वाम् महि द्यवी अभ्य् उपस्तुतिम् भरामहे । RV_4,056.05c शुची उप प्रशस्तये ॥ RV_4,056.06a पुनाने तन्वा मिथः स्वेन दक्षेण राजथः । RV_4,056.06c ऊह्याथे सनाद् ऋतम् ॥ RV_4,056.07a मही मित्रस्य साधथस् तरन्ती पिप्रती ऋतम् । RV_4,056.07c परि यज्ञं नि षेदथुः ॥ RV_4,057.01a क्षेत्रस्य पतिना वयं हितेनेव जयामसि । RV_4,057.01c गाम् अश्वम् पोषयित्न्व् आ स नो मृळातीदृशे ॥ RV_4,057.02a क्षेत्रस्य पते मधुमन्तम् ऊर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व । RV_4,057.02c मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृळयन्तु ॥ RV_4,057.03a मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व् अन्तरिक्षम् । RV_4,057.03c क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं चरेम ॥ RV_4,057.04a शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् । RV_4,057.04c शुनं वरत्रा बध्यन्तां शुनम् अष्ट्राम् उद् इङ्गय ॥ RV_4,057.05a शुनासीराव् इमां वाचं जुषेथां यद् दिवि चक्रथुः पयः । RV_4,057.05c तेनेमाम् उप सिञ्चतम् ॥ RV_4,057.06a अर्वाची सुभगे भव सीते वन्दामहे त्वा । RV_4,057.06c यथा नः सुभगाससि यथा नः सुफलाससि ॥ RV_4,057.07a इन्द्रः सीतां नि गृह्णातु ताम् पूषानु यच्छतु । RV_4,057.07c सा नः पयस्वती दुहाम् उत्तराम्-उत्तरां समाम् ॥ RV_4,057.08a शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः । RV_4,057.08c शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् ॥ RV_4,058.01a समुद्राद् ऊर्मिर् मधुमां उद् आरद् उपांशुना सम् अमृतत्वम् आनट् । RV_4,058.01c घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥ RV_4,058.02a वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः । RV_4,058.02c उप ब्रह्मा शृणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥ RV_4,058.03a चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । RV_4,058.03c त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश ॥ RV_4,058.04a त्रिधा हितम् पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् । RV_4,058.04c इन्द्र एकं सूर्य एकं जजान वेनाद् एकं स्वधया निष् टतक्षुः ॥ RV_4,058.05a एता अर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे । RV_4,058.05c घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥ RV_4,058.06a सम्यक् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः । RV_4,058.06c एते अर्षन्त्य् ऊर्मयो घृतस्य मृगा इव क्षिपणोर् ईषमाणाः ॥ RV_4,058.07a सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । RV_4,058.07c घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः ॥ RV_4,058.08a अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् । RV_4,058.08c घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥ RV_4,058.09a कन्या इव वहतुम् एतवा उ अञ्ज्य् अञ्जाना अभि चाकशीमि । RV_4,058.09c यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते ॥ RV_4,058.10a अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त । RV_4,058.10c इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥ RV_4,058.11a धामन् ते विश्वम् भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्य् अन्तर् आयुषि । RV_4,058.11c अपाम् अनीके समिथे य आभृतस् तम् अश्याम मधुमन्तं त ऊर्मिम् ॥ _____________________________________________________________ ऋग्वेद 5 RV_5,001.01a अबोध्य् अग्निः समिधा जनानाम् प्रति धेनुम् इवायतीम् उषासम् । RV_5,001.01c यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥ RV_5,001.02a अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातर् अस्थात् । RV_5,001.02c समिद्धस्य रुशद् अदर्शि पाजो महान् देवस् तमसो निर् अमोचि ॥ RV_5,001.03a यद् ईं गणस्य रशनाम् अजीगः शुचिर् अङ्क्ते शुचिभिर् गोभिर् अग्निः । RV_5,001.03c आद् दक्षिणा युज्यते वाजयन्त्य् उत्तानाम् ऊर्ध्वो अधयज् जुहूभिः ॥ RV_5,001.04a अग्निम् अच्छा देवयताम् मनांसि चक्षूंषीव सूर्ये सं चरन्ति । RV_5,001.04c यद् ईं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ॥ RV_5,001.05a जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व् अरुषो वनेषु । RV_5,001.05c दमे-दमे सप्त रत्ना दधानो ऽग्निर् होता नि षसादा यजीयान् ॥ RV_5,001.06a अग्निर् होता न्य् असीदद् यजीयान् उपस्थे मातुः सुरभा उ लोके । RV_5,001.06c युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः ॥ RV_5,001.07a प्र णु त्यं विप्रम् अध्वरेषु साधुम् अग्निं होतारम् ईळते नमोभिः । RV_5,001.07c आ यस् ततान रोदसी ऋतेन नित्यम् मृजन्ति वाजिनं घृतेन ॥ RV_5,001.08a मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः । RV_5,001.08c सहस्रशृङ्गो वृषभस् तदोजा विश्वां अग्ने सहसा प्रास्य् अन्यान् ॥ RV_5,001.09a प्र सद्यो अग्ने अत्य् एष्य् अन्यान् आविर् यस्मै चारुतमो बभूथ । RV_5,001.09c ईळेन्यो वपुष्यो विभावा प्रियो विशाम् अतिथिर् मानुषीणाम् ॥ RV_5,001.10a तुभ्यम् भरन्ति क्षितयो यविष्ठ बलिम् अग्ने अन्तित ओत दूरात् । RV_5,001.10c आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत् ते अग्ने महि शर्म भद्रम् ॥ RV_5,001.11a आद्य रथम् भानुमो भानुमन्तम् अग्ने तिष्ठ यजतेभिः समन्तम् । RV_5,001.11c विद्वान् पथीनाम् उर्व् अन्तरिक्षम् एह देवान् हविरद्याय वक्षि ॥ RV_5,001.12a अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । RV_5,001.12c गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥ RV_5,002.01a कुमारम् माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे । RV_5,002.01c अनीकम् अस्य न मिनज् जनासः पुरः पश्यन्ति निहितम् अरतौ ॥ RV_5,002.02a कम् एतं त्वं युवते कुमारम् पेषी बिभर्षि महिषी जजान । RV_5,002.02c पूर्वीर् हि गर्भः शरदो ववर्धापश्यं जातं यद् असूत माता ॥ RV_5,002.03a हिरण्यदन्तं शुचिवर्णम् आरात् क्षेत्राद् अपश्यम् आयुधा मिमानम् । RV_5,002.03c ददानो अस्मा अमृतं विपृक्वत् किम् माम् अनिन्द्राः कृणवन्न् अनुक्थाः ॥ RV_5,002.04a क्षेत्राद् अपश्यं सनुतश् चरन्तं सुमद् यूथं न पुरु शोभमानम् । RV_5,002.04c न ता अगृभ्रन्न् अजनिष्ट हि षः पलिक्नीर् इद् युवतयो भवन्ति ॥ RV_5,002.05a के मे मर्यकं वि यवन्त गोभिर् न येषां गोपा अरणश् चिद् आस । RV_5,002.05c य ईं जगृभुर् अव ते सृजन्त्व् आजाति पश्व उप नश् चिकित्वान् ॥ RV_5,002.06a वसां राजानं वसतिं जनानाम् अरातयो नि दधुर् मर्त्येषु । RV_5,002.06c ब्रह्माण्य् अत्रेर् अव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥ RV_5,002.07a शुनश् चिच् छेपं निदितं सहस्राद् यूपाद् अमुञ्चो अशमिष्ट हि षः । RV_5,002.07c एवास्मद् अग्ने वि मुमुग्धि पाशान् होतश् चिकित्व इह तू निषद्य ॥ RV_5,002.08a हृणीयमानो अप हि मद् ऐयेः प्र मे देवानां व्रतपा उवाच । RV_5,002.08c इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम् ॥ RV_5,002.09a वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा । RV_5,002.09c प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥ RV_5,002.10a उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ । RV_5,002.10c मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥ RV_5,002.11a एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् । RV_5,002.11c यदीद् अग्ने प्रति त्वं देव हर्याः स्वर्वतीर् अप एना जयेम ॥ RV_5,002.12a तुविग्रीवो वृषभो वावृधानो ऽशत्र्व् अर्यः सम् अजाति वेदः । RV_5,002.12c इतीमम् अग्निम् अमृता अवोचन् बर्हिष्मते मनवे शर्म यंसद् धविष्मते मनवे शर्म यंसत् ॥ RV_5,003.01a त्वम् अग्ने वरुणो जायसे यत् त्वम् मित्रो भवसि यत् समिद्धः । RV_5,003.01c त्वे विश्वे सहसस् पुत्र देवास् त्वम् इन्द्रो दाशुषे मर्त्याय ॥ RV_5,003.02a त्वम् अर्यमा भवसि यत् कनीनां नाम स्वधावन् गुह्यम् बिभर्षि । RV_5,003.02c अञ्जन्ति मित्रं सुधितं न गोभिर् यद् दम्पती समनसा कृणोषि ॥ RV_5,003.03a तव श्रिये मरुतो मर्जयन्त रुद्र यत् ते जनिम चारु चित्रम् । RV_5,003.03c पदं यद् विष्णोर् उपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥ RV_5,003.04a तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त । RV_5,003.04c होतारम् अग्निम् मनुषो नि षेदुर् दशस्यन्त उशिजः शंसम् आयोः ॥ RV_5,003.05a न त्वद् धोता पूर्वो अग्ने यजीयान् न काव्यैः परो अस्ति स्वधावः । RV_5,003.05c विशश् च यस्या अतिथिर् भवासि स यज्ञेन वनवद् देव मर्तान् ॥ RV_5,003.06a वयम् अग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः । RV_5,003.06c वयं समर्ये विदथेष्व् अह्नां वयं राया सहसस् पुत्र मर्तान् ॥ RV_5,003.07a यो न आगो अभ्य् एनो भरात्य् अधीद् अघम् अघशंसे दधात । RV_5,003.07c जही चिकित्वो अभिशस्तिम् एताम् अग्ने यो नो मर्चयति द्वयेन ॥ RV_5,003.08a त्वाम् अस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः । RV_5,003.08c संस्थे यद् अग्न ईयसे रयीणां देवो मर्तैर् वसुभिर् इध्यमानः ॥ RV_5,003.09a अव स्पृधि पितरं योधि विद्वान् पुत्रो यस् ते सहसः सून ऊहे । RV_5,003.09c कदा चिकित्वो अभि चक्षसे नो ऽग्ने कदां ऋतचिद् यातयासे ॥ RV_5,003.10a भूरि नाम वन्दमानो दधाति पिता वसो यदि तज् जोषयासे । RV_5,003.10c कुविद् देवस्य सहसा चकानः सुम्नम् अग्निर् वनते वावृधानः ॥ RV_5,003.11a त्वम् अङ्ग जरितारं यविष्ठ विश्वान्य् अग्ने दुरिताति पर्षि । RV_5,003.11c स्तेना अदृश्रन् रिपवो जनासो ऽज्ञातकेता वृजिना अभूवन् ॥ RV_5,003.12a इमे यामासस् त्वद्रिग् अभूवन् वसवे वा तद् इद् आगो अवाचि । RV_5,003.12c नाहायम् अग्निर् अभिशस्तये नो न रीषते वावृधानः परा दात् ॥ RV_5,004.01a त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे अध्वरेषु राजन् । RV_5,004.01c त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ॥ RV_5,004.02a हव्यवाऌ अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे । RV_5,004.02c सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि श्रवांसि ॥ RV_5,004.03a विशां कविं विश्पतिम् मानुषीणां शुचिम् पावकं घृतपृष्ठम् अग्निम् । RV_5,004.03c नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥ RV_5,004.04a जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य । RV_5,004.04c जुषस्व नः समिधं जातवेद आ च देवान् हविरद्याय वक्षि ॥ RV_5,004.05a जुष्टो दमूना अतिथिर् दुरोण इमं नो यज्ञम् उप याहि विद्वान् । RV_5,004.05c विश्वा अग्ने अभियुजो विहत्या शत्रूयताम् आ भरा भोजनानि ॥ RV_5,004.06a वधेन दस्युम् प्र हि चातयस्व वयः कृण्वानस् तन्वे स्वायै । RV_5,004.06c पिपर्षि यत् सहसस् पुत्र देवान्त् सो अग्ने पाहि नृतम वाजे अस्मान् ॥ RV_5,004.07a वयं ते अग्न उक्थैर् विधेम वयं हव्यैः पावक भद्रशोचे । RV_5,004.07c अस्मे रयिं विश्ववारं सम् इन्वास्मे विश्वानि द्रविणानि धेहि ॥ RV_5,004.08a अस्माकम् अग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् । RV_5,004.08c वयं देवेषु सुकृतः स्याम शर्मणा नस् त्रिवरूथेन पाहि ॥ RV_5,004.09a विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि । RV_5,004.09c अग्ने अत्रिवन् नमसा गृणानो ऽस्माकम् बोध्य् अविता तनूनाम् ॥ RV_5,004.10a यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि । RV_5,004.10c जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ॥ RV_5,004.11a यस्मै त्वं सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् । RV_5,004.11c अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ॥ RV_5,005.01a सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । RV_5,005.01c अग्नये जातवेदसे ॥ RV_5,005.02a नराशंसः सुषूदतीमं यज्ञम् अदाभ्यः । RV_5,005.02c कविर् हि मधुहस्त्यः ॥ RV_5,005.03a ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् । RV_5,005.03c सुखै रथेभिर् ऊतये ॥ RV_5,005.04a ऊर्णम्रदा वि प्रथस्वाभ्य् अर्का अनूषत । RV_5,005.04c भवा नः शुभ्र सातये ॥ RV_5,005.05a देवीर् द्वारो वि श्रयध्वं सुप्रायणा न ऊतये । RV_5,005.05c प्र-प्र यज्ञम् पृणीतन ॥ RV_5,005.06a सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा । RV_5,005.06c दोषाम् उषासम् ईमहे ॥ RV_5,005.07a वातस्य पत्मन्न् ईळिता दैव्या होतारा मनुषः । RV_5,005.07c इमं नो यज्ञम् आ गतम् ॥ RV_5,005.08a इळा सरस्वती मही तिस्रो देवीर् मयोभुवः । RV_5,005.08b बर्हिः सीदन्त्व् अस्रिधः ॥ RV_5,005.09a शिवस् त्वष्टर् इहा गहि विभुः पोष उत त्मना । RV_5,005.09c यज्ञे-यज्ञे न उद् अव ॥ RV_5,005.10a यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । RV_5,005.10c तत्र हव्यानि गामय ॥ RV_5,005.11a स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः । RV_5,005.11c स्वाहा देवेभ्यो हविः ॥ RV_5,006.01a अग्निं तम् मन्ये यो वसुर् अस्तं यं यन्ति धेनवः । RV_5,006.01c अस्तम् अर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥ RV_5,006.02a सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः । RV_5,006.02c सम् अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥ RV_5,006.03a अग्निर् हि वाजिनं विशे ददाति विश्वचर्षणिः । RV_5,006.03c अग्नी राये स्वाभुवं स प्रीतो याति वार्यम् इषं स्तोतृभ्य आ भर ॥ RV_5,006.04a आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । RV_5,006.04c यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषं स्तोतृभ्य आ भर ॥ RV_5,006.05a आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस् पते । RV_5,006.05c सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥ RV_5,006.06a प्रो त्ये अग्नयो ऽग्निषु विश्वम् पुष्यन्ति वार्यम् । RV_5,006.06c ते हिन्विरे त इन्विरे त इषण्यन्त्य् आनुषग् इषं स्तोतृभ्य आ भर ॥ RV_5,006.07a तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः । RV_5,006.07c ये पत्वभिः शफानां व्रजा भुरन्त गोनाम् इषं स्तोतृभ्य आ भर ॥ RV_5,006.08a नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीर् इषः । RV_5,006.08c ते स्याम य आनृचुस् त्वादूतासो दमे-दम इषं स्तोतृभ्य आ भर ॥ RV_5,006.09a उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । RV_5,006.09c उतो न उत् पुपूर्या उक्थेषु शवसस् पत इषं स्तोतृभ्य आ भर ॥ RV_5,006.10a एवां अग्निम् अजुर्यमुर् गीर्भिर् यज्ञेभिर् आनुषक् । RV_5,006.10c दधद् अस्मे सुवीर्यम् उत त्यद् आश्वश्व्यम् इषं स्तोतृभ्य आ भर ॥ RV_5,007.01a सखायः सं वः सम्यञ्चम् इषं स्तोमं चाग्नये । RV_5,007.01c वर्षिष्ठाय क्षितीनाम् ऊर्जो नप्त्रे सहस्वते ॥ RV_5,007.02a कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने । RV_5,007.02c अर्हन्तश् चिद् यम् इन्धते संजनयन्ति जन्तवः ॥ RV_5,007.03a सं यद् इषो वनामहे सं हव्या मानुषाणाम् । RV_5,007.03c उत द्युम्नस्य शवस ऋतस्य रश्मिम् आ ददे ॥ RV_5,007.04a स स्मा कृणोति केतुम् आ नक्तं चिद् दूर आ सते । RV_5,007.04c पावको यद् वनस्पतीन् प्र स्मा मिनात्य् अजरः ॥ RV_5,007.05a अव स्म यस्य वेषणे स्वेदम् पथिषु जुह्वति । RV_5,007.05c अभीम् अह स्वजेन्यम् भूमा पृष्ठेव रुरुहुः ॥ RV_5,007.06a यम् मर्त्यः पुरुस्पृहं विदद् विश्वस्य धायसे । RV_5,007.06c प्र स्वादनम् पितूनाम् अस्ततातिं चिद् आयवे ॥ RV_5,007.07a स हि ष्मा धन्वाक्षितं दाता न दात्य् आ पशुः । RV_5,007.07c हिरिश्मश्रुः शुचिदन्न् ऋभुर् अनिभृष्टतविषिः ॥ RV_5,007.08a शुचिः ष्म यस्मा अत्रिवत् प्र स्वधितीव रीयते । RV_5,007.08c सुषूर् असूत माता क्राणा यद् आनशे भगम् ॥ RV_5,007.09a आ यस् ते सर्पिरासुते ऽग्ने शम् अस्ति धायसे । RV_5,007.09c ऐषु द्युम्नम् उत श्रव आ चित्तम् मर्त्येषु धाः ॥ RV_5,007.10a इति चिन् मन्युम् अध्रिजस् त्वादातम् आ पशुं ददे । RV_5,007.10c आद् अग्ने अपृणतो ऽत्रिः सासह्याद् दस्यून् इषः सासह्यान् नॄन् ॥ RV_5,008.01a त्वाम् अग्न ऋतायवः सम् ईधिरे प्रत्नम् प्रत्नास ऊतये सहस्कृत । RV_5,008.01c पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥ RV_5,008.02a त्वाम् अग्ने अतिथिम् पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे । RV_5,008.02c बृहत्केतुम् पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥ RV_5,008.03a त्वाम् अग्ने मानुषीर् ईळते विशो होत्राविदं विविचिं रत्नधातमम् । RV_5,008.03c गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥ RV_5,008.04a त्वाम् अग्ने धर्णसिं विश्वधा वयं गीर्भिर् गृणन्तो नमसोप सेदिम । RV_5,008.04c स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥ RV_5,008.05a त्वम् अग्ने पुरुरूपो विशे-विशे वयो दधासि प्रत्नथा पुरुष्टुत । RV_5,008.05c पुरूण्य् अन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥ RV_5,008.06a त्वाम् अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम् । RV_5,008.06c उरुज्रयसं घृतयोनिम् आहुतं त्वेषं चक्षुर् दधिरे चोदयन्मति ॥ RV_5,008.07a त्वाम् अग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा सम् ईधिरे । RV_5,008.07c स वावृधान ओषधीभिर् उक्षितो ऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥ RV_5,009.01a त्वाम् अग्ने हविष्मन्तो देवम् मर्तास ईळते । RV_5,009.01c मन्ये त्वा जातवेदसं स हव्या वक्ष्य् आनुषक् ॥ RV_5,009.02a अग्निर् होता दास्वतः क्षयस्य वृक्तबर्हिषः । RV_5,009.02c सं यज्ञासश् चरन्ति यं सं वाजासः श्रवस्यवः ॥ RV_5,009.03a उत स्म यं शिशुं यथा नवं जनिष्टारणी । RV_5,009.03c धर्तारम् मानुषीणां विशाम् अग्निं स्वध्वरम् ॥ RV_5,009.04a उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् । RV_5,009.04c पुरू यो दग्धासि वनाग्ने पशुर् न यवसे ॥ RV_5,009.05a अध स्म यस्यार्चयः सम्यक् संयन्ति धूमिनः । RV_5,009.05c यद् ईम् अह त्रितो दिव्य् उप ध्मातेव धमति शिशीते ध्मातरी यथा ॥ RV_5,009.06a तवाहम् अग्न ऊतिभिर् मित्रस्य च प्रशस्तिभिः । RV_5,009.06c द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥ RV_5,009.07a तं नो अग्ने अभी नरो रयिं सहस्व आ भर । RV_5,009.07c स क्षेपयत् स पोषयद् भुवद् वाजस्य सातय उतैधि पृत्सु नो वृधे ॥ RV_5,010.01a अग्न ओजिष्ठम् आ भर द्युम्नम् अस्मभ्यम् अध्रिगो । RV_5,010.01c प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥ RV_5,010.02a त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना । RV_5,010.02c त्वे असुर्यम् आरुहत् क्राणा मित्रो न यज्ञियः ॥ RV_5,010.03a त्वं नो अग्न एषां गयम् पुष्टिं च वर्धय । RV_5,010.03c ये स्तोमेभिः प्र सूरयो नरो मघान्य् आनशुः ॥ RV_5,010.04a ये अग्ने चन्द्र ते गिरः शुम्भन्त्य् अश्वराधसः । RV_5,010.04c शुष्मेभिः शुष्मिणो नरो दिवश् चिद् येषाम् बृहत् सुकीर्तिर् बोधति त्मना ॥ RV_5,010.05a तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया । RV_5,010.05c परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥ RV_5,010.06a नू नो अग्न ऊतये सबाधसश् च रातये । RV_5,010.06c अस्माकासश् च सूरयो विश्वा आशास् तरीषणि ॥ RV_5,010.07a त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर । RV_5,010.07c होतर् विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे ॥ RV_5,011.01a जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे । RV_5,011.01c घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥ RV_5,011.02a यज्ञस्य केतुम् प्रथमम् पुरोहितम् अग्निं नरस् त्रिषधस्थे सम् ईधिरे । RV_5,011.02c इन्द्रेण देवैः सरथं स बर्हिषि सीदन् नि होता यजथाय सुक्रतुः ॥ RV_5,011.03a असम्मृष्टो जायसे मात्रोः शुचिर् मन्द्रः कविर् उद् अतिष्ठो विवस्वतः । RV_5,011.03c घृतेन त्वावर्धयन्न् अग्न आहुत धूमस् ते केतुर् अभवद् दिवि श्रितः ॥ RV_5,011.04a अग्निर् नो यज्ञम् उप वेतु साधुयाग्निं नरो वि भरन्ते गृहे-गृहे । RV_5,011.04c अग्निर् दूतो अभवद् धव्यवाहनो ऽग्निं वृणाना वृणते कविक्रतुम् ॥ RV_5,011.05a तुभ्येदम् अग्ने मधुमत्तमं वचस् तुभ्यम् मनीषा इयम् अस्तु शं हृदे । RV_5,011.05c त्वां गिरः सिन्धुम् इवावनीर् महीर् आ पृणन्ति शवसा वर्धयन्ति च ॥ RV_5,011.06a त्वाम् अग्ने अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने । RV_5,011.06c स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥ RV_5,012.01a प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म । RV_5,012.01c घृतं न यज्ञ आस्ये सुपूतं गिरम् भरे वृषभाय प्रतीचीम् ॥ RV_5,012.02a ऋतं चिकित्व ऋतम् इच् चिकिद्ध्य् ऋतस्य धारा अनु तृन्धि पूर्वीः । RV_5,012.02c नाहं यातुं सहसा न द्वयेन ऋतं सपाम्य् अरुषस्य वृष्णः ॥ RV_5,012.03a कया नो अग्न ऋतयन्न् ऋतेन भुवो नवेदा उचथस्य नव्यः । RV_5,012.03c वेदा मे देव ऋतुपा ऋतूनां नाहम् पतिं सनितुर् अस्य रायः ॥ RV_5,012.04a के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः । RV_5,012.04c के धासिम् अग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥ RV_5,012.05a सखायस् ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् । RV_5,012.05c अधूर्षत स्वयम् एते वचोभिर् ऋजूयते वृजिनानि ब्रुवन्तः ॥ RV_5,012.06a यस् ते अग्ने नमसा यज्ञम् ईट्ट ऋतं स पात्य् अरुषस्य वृष्णः । RV_5,012.06c तस्य क्षयः पृथुर् आ साधुर् एतु प्रसर्स्राणस्य नहुषस्य शेषः ॥ RV_5,013.01a अर्चन्तस् त्वा हवामहे ऽर्चन्तः सम् इधीमहि । RV_5,013.01c अग्ने अर्चन्त ऊतये ॥ RV_5,013.02a अग्ने स्तोमम् मनामहे सिध्रम् अद्य दिविस्पृशः । RV_5,013.02c देवस्य द्रविणस्यवः ॥ RV_5,013.03a अग्निर् जुषत नो गिरो होता यो मानुषेष्व् आ । RV_5,013.03c स यक्षद् दैव्यं जनम् ॥ RV_5,013.04a त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः । RV_5,013.04c त्वया यज्ञं वि तन्वते ॥ RV_5,013.05a त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । RV_5,013.05c स नो रास्व सुवीर्यम् ॥ RV_5,013.06a अग्ने नेमिर् अरां इव देवांस् त्वम् परिभूर् असि । RV_5,013.06c आ राधश् चित्रम् ऋञ्जसे ॥ RV_5,014.01a अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् । RV_5,014.01c हव्या देवेषु नो दधत् ॥ RV_5,014.02a तम् अध्वरेष्व् ईळते देवम् मर्ता अमर्त्यम् । RV_5,014.02c यजिष्ठम् मानुषे जने ॥ RV_5,014.03a तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता । RV_5,014.03c अग्निं हव्याय वोळ्हवे ॥ RV_5,014.04a अग्निर् जातो अरोचत घ्नन् दस्यूञ् ज्योतिषा तमः । RV_5,014.04c अविन्दद् गा अपः स्वः ॥ RV_5,014.05a अग्निम् ईळेन्यं कविं घृतपृष्ठं सपर्यत । RV_5,014.05c वेतु मे शृणवद् धवम् ॥ RV_5,014.06a अग्निं घृतेन वावृधु स्तोमेभिर् विश्वचर्षणिम् । RV_5,014.06c स्वाधीभिर् वचस्युभिः ॥ RV_5,015.01a प्र वेधसे कवये वेद्याय गिरम् भरे यशसे पूर्व्याय । RV_5,015.01c घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥ RV_5,015.02a ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् । RV_5,015.02c दिवो धर्मन् धरुणे सेदुषो नॄञ् जातैर् अजातां अभि ये ननक्षुः ॥ RV_5,015.03a अङ्होयुवस् तन्वस् तन्वते वि वयो महद् दुष्टरम् पूर्व्याय । RV_5,015.03c स संवतो नवजातस् तुतुर्यात् सिङ्हं न क्रुद्धम् अभितः परि ष्ठुः ॥ RV_5,015.04a मातेव यद् भरसे पप्रथानो जनं-जनं धायसे चक्षसे च । RV_5,015.04c वयो-वयो जरसे यद् दधानः परि त्मना विषुरूपो जिगासि ॥ RV_5,015.05a वाजो नु ते शवसस् पात्व् अन्तम् उरुं दोघं धरुणं देव रायः । RV_5,015.05c पदं न तायुर् गुहा दधानो महो राये चितयन्न् अत्रिम् अस्पः ॥ RV_5,016.01a बृहद् वयो हि भानवे ऽर्चा देवायाग्नये । RV_5,016.01c यम् मित्रं न प्रशस्तिभिर् मर्तासो दधिरे पुरः ॥ RV_5,016.02a स हि द्युभिर् जनानां होता दक्षस्य बाह्वोः । RV_5,016.02c वि हव्यम् अग्निर् आनुषग् भगो न वारम् ऋण्वति ॥ RV_5,016.03a अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः । RV_5,016.03c विश्वा यस्मिन् तुविष्वणि सम् अर्ये शुष्मम् आदधुः ॥ RV_5,016.04a अधा ह्य् अग्न एषां सुवीर्यस्य मंहना । RV_5,016.04c तम् इद् यह्वं न रोदसी परि श्रवो बभूवतुः ॥ RV_5,016.05a नू न एहि वार्यम् अग्ने गृणान आ भर । RV_5,016.05c ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥ RV_5,017.01a आ यज्ञैर् देव मर्त्य इत्था तव्यांसम् ऊतये । RV_5,017.01c अग्निं कृते स्वध्वरे पूरुर् ईळीतावसे ॥ RV_5,017.02a अस्य हि स्वयशस्तर आसा विधर्मन् मन्यसे । RV_5,017.02c तं नाकं चित्रशोचिषम् मन्द्रम् परो मनीषया ॥ RV_5,017.03a अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा । RV_5,017.03c दिवो न यस्य रेतसा बृहच् छोचन्त्य् अर्चयः ॥ RV_5,017.04a अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ । RV_5,017.04c अधा विश्वासु हव्यो ऽग्निर् विक्षु प्र शस्यते ॥ RV_5,017.05a नू न इद् धि वार्यम् आसा सचन्त सूरयः । RV_5,017.05c ऊर्जो नपाद् अभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ॥ RV_5,018.01a प्रातर् अग्निः पुरुप्रियो विश स्तवेतातिथिः । RV_5,018.01c विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ॥ RV_5,018.02a द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना । RV_5,018.02c इन्दुं स धत्त आनुषक् स्तोता चित् ते अमर्त्य ॥ RV_5,018.03a तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् । RV_5,018.03c अरिष्टो येषां रथो व्य् अश्वदावन्न् ईयते ॥ RV_5,018.04a चित्रा वा येषु दीधितिर् आसन्न् उक्था पान्ति ये । RV_5,018.04b स्तीर्णम् बर्हिः स्वर्णरे श्रवांसि दधिरे परि ॥ RV_5,018.05a ये मे पञ्चाशतं ददुर् अश्वानां सधस्तुति । RV_5,018.05b द्युमद् अग्ने महि श्रवो बृहत् कृधि मघोनां नृवद् अमृत नृणाम् ॥ RV_5,019.01a अभ्य् अवस्थाः प्र जायन्ते प्र वव्रेर् वव्रिश् चिकेत । RV_5,019.01c उपस्थे मातुर् वि चष्टे ॥ RV_5,019.02a जुहुरे वि चितयन्तो ऽनिमिषं नृम्णम् पान्ति । RV_5,019.02c आ दृळ्हाम् पुरं विविशुः ॥ RV_5,019.03a आ श्वैत्रेयस्य जन्तवो द्युमद् वर्धन्त कृष्टयः । RV_5,019.03b निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥ RV_5,019.04a प्रियं दुग्धं न काम्यम् अजामि जाम्योः सचा । RV_5,019.04c घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः ॥ RV_5,019.05a क्रीळन् नो रश्म आ भुवः सम् भस्मना वायुना वेविदानः । RV_5,019.05b ता अस्य सन् धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥ RV_5,020.01a यम् अग्ने वाजसातम त्वं चिन् मन्यसे रयिम् । RV_5,020.01c तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥ RV_5,020.02a ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः । RV_5,020.02b अप द्वेषो अप ह्वरो ऽन्यव्रतस्य सश्चिरे ॥ RV_5,020.03a होतारं त्वा वृणीमहे ऽग्ने दक्षस्य साधनम् । RV_5,020.03b यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥ RV_5,020.04a इत्था यथा त ऊतये सहसावन् दिवे-दिवे । RV_5,020.04b राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ॥ RV_5,021.01a मनुष्वत् त्वा नि धीमहि मनुष्वत् सम् इधीमहि । RV_5,021.01c अग्ने मनुष्वद् अङ्गिरो देवान् देवयते यज ॥ RV_5,021.02a त्वं हि मानुषे जने ऽग्ने सुप्रीत इध्यसे । RV_5,021.02c स्रुचस् त्वा यन्त्य् आनुषक् सुजात सर्पिरासुते ॥ RV_5,021.03a त्वां विश्वे सजोषसो देवासो दूतम् अक्रत । RV_5,021.03b सपर्यन्तस् त्वा कवे यज्ञेषु देवम् ईळते ॥ RV_5,021.04a देवं वो देवयज्ययाग्निम् ईळीत मर्त्यः । RV_5,021.04b समिद्धः शुक्र दीदिह्य् ऋतस्य योनिम् आसदः ससस्य योनिम् आसदः ॥ RV_5,022.01a प्र विश्वसामन्न् अत्रिवद् अर्चा पावकशोचिषे । RV_5,022.01c यो अध्वरेष्व् ईड्यो होता मन्द्रतमो विशि ॥ RV_5,022.02a न्य् अग्निं जातवेदसं दधाता देवम् ऋत्विजम् । RV_5,022.02c प्र यज्ञ एत्व् आनुषग् अद्या देवव्यचस्तमः ॥ RV_5,022.03a चिकित्विन्मनसं त्वा देवम् मर्तास ऊतये । RV_5,022.03c वरेण्यस्य ते ऽवस इयानासो अमन्महि ॥ RV_5,022.04a अग्ने चिकिद्ध्य् अस्य न इदं वचः सहस्य । RV_5,022.04c तं त्वा सुशिप्र दम्पते स्तोमैर् वर्धन्त्य् अत्रयो गीर्भिः शुम्भन्त्य् अत्रयः ॥ RV_5,023.01a अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् । RV_5,023.01c विश्वा यश् चर्षणीर् अभ्य् आसा वाजेषु सासहत् ॥ RV_5,023.02a तम् अग्ने पृतनाषहं रयिं सहस्व आ भर । RV_5,023.02b त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥ RV_5,023.03a विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः । RV_5,023.03c होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥ RV_5,023.04a स हि ष्मा विश्वचर्षणिर् अभिमाति सहो दधे । RV_5,023.04b अग्न एषु क्षयेष्व् आ रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ॥ RV_5,024.01a अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ॥ RV_5,024.02a वसुर् अग्निर् वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः ॥ RV_5,024.03a स नो बोधि श्रुधी हवम् उरुष्या णो अघायतः समस्मात् ॥ RV_5,024.04a तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥ RV_5,025.01a अच्छा वो अग्निम् अवसे देवं गासि स नो वसुः । RV_5,025.01c रासत् पुत्र ऋषूणाम् ऋतावा पर्षति द्विषः ॥ RV_5,025.02a स हि सत्यो यम् पूर्वे चिद् देवासश् चिद् यम् ईधिरे । RV_5,025.02c होतारम् मन्द्रजिह्वम् इत् सुदीतिभिर् विभावसुम् ॥ RV_5,025.03a स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या । RV_5,025.03c अग्ने रायो दिदीहि नः सुवृक्तिभिर् वरेण्य ॥ RV_5,025.04a अग्निर् देवेषु राजत्य् अग्निर् मर्तेष्व् आविशन् । RV_5,025.04c अग्निर् नो हव्यवाहनो ऽग्निं धीभिः सपर्यत ॥ RV_5,025.05a अग्निस् तुविश्रवस्तमं तुविब्रह्माणम् उत्तमम् । RV_5,025.05c अतूर्तं श्रावयत्पतिम् पुत्रं ददाति दाशुषे ॥ RV_5,025.06a अग्निर् ददाति सत्पतिं सासाह यो युधा नृभिः । RV_5,025.06c अग्निर् अत्यं रघुष्यदं जेतारम् अपराजितम् ॥ RV_5,025.07a यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो । RV_5,025.07c महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते ॥ RV_5,025.08a तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् । RV_5,025.08c उतो ते तन्यतुर् यथा स्वानो अर्त त्मना दिवः ॥ RV_5,025.09a एवां अग्निं वसूयवः सहसानं ववन्दिम । RV_5,025.09c स नो विश्वा अति द्विषः पर्षन् नावेव सुक्रतुः ॥ RV_5,026.01a अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । RV_5,026.01c आ देवान् वक्षि यक्षि च ॥ RV_5,026.02a तं त्वा घृतस्नव् ईमहे चित्रभानो स्वर्दृशम् । RV_5,026.02c देवां आ वीतये वह ॥ RV_5,026.03a वीतिहोत्रं त्वा कवे द्युमन्तं सम् इधीमहि । RV_5,026.03c अग्ने बृहन्तम् अध्वरे ॥ RV_5,026.04a अग्ने विश्वेभिर् आ गहि देवेभिर् हव्यदातये । RV_5,026.04b होतारं त्वा वृणीमहे ॥ RV_5,026.05a यजमानाय सुन्वत आग्ने सुवीर्यं वह । RV_5,026.05c देवैर् आ सत्सि बर्हिषि ॥ RV_5,026.06a समिधानः सहस्रजिद् अग्ने धर्माणि पुष्यसि । RV_5,026.06c देवानां दूत उक्थ्यः ॥ RV_5,026.07a न्य् अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् । RV_5,026.07c दधाता देवम् ऋत्विजम् ॥ RV_5,026.08a प्र यज्ञ एत्व् आनुषग् अद्या देवव्यचस्तमः । RV_5,026.08c स्तृणीत बर्हिर् आसदे ॥ RV_5,026.09a एदम् मरुतो अश्विना मित्रः सीदन्तु वरुणः । RV_5,026.09c देवासः सर्वया विशा ॥ RV_5,027.01a अनस्वन्ता सत्पतिर् मामहे मे गावा चेतिष्ठो असुरो मघोनः । RV_5,027.01c त्रैवृष्णो अग्ने दशभिः सहस्रैर् वैश्वानर त्र्यरुणश् चिकेत ॥ RV_5,027.02a यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति । RV_5,027.02c वैश्वानर सुष्टुतो वावृधानो ऽग्ने यच्छ त्र्यरुणाय शर्म ॥ RV_5,027.03a एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः । RV_5,027.03c यो मे गिरस् तुविजातस्य पूर्वीर् युक्तेनाभि त्र्यरुणो गृणाति ॥ RV_5,027.04a यो म इति प्रवोचत्य् अश्वमेधाय सूरये । RV_5,027.04b ददद् ऋचा सनिं यते ददन् मेधाम् ऋतायते ॥ RV_5,027.05a यस्य मा परुषाः शतम् उद्धर्षयन्त्य् उक्षणः । RV_5,027.05c अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ॥ RV_5,027.06a इन्द्राग्नी शतदाव्न्य् अश्वमेधे सुवीर्यम् । RV_5,027.06c क्षत्रं धारयतम् बृहद् दिवि सूर्यम् इवाजरम् ॥ RV_5,028.01a समिद्धो अग्निर् दिवि शोचिर् अश्रेत् प्रत्यङ्ङ् उषसम् उर्विया वि भाति । RV_5,028.01c एति प्राची विश्ववारा नमोभिर् देवां ईळाना हविषा घृताची ॥ RV_5,028.02a समिध्यमानो अमृतस्य राजसि हविष् कृण्वन्तं सचसे स्वस्तये । RV_5,028.02c विश्वं स धत्ते द्रविणं यम् इन्वस्य् आतिथ्यम् अग्ने नि च धत्त इत् पुरः ॥ RV_5,028.03a अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु । RV_5,028.03c सं जास्पत्यं सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महांसि ॥ RV_5,028.04a समिद्धस्य प्रमहसो ऽग्ने वन्दे तव श्रियम् । RV_5,028.04c वृषभो द्युम्नवां असि सम् अध्वरेष्व् इध्यसे ॥ RV_5,028.05a समिद्धो अग्न आहुत देवान् यक्षि स्वध्वर । RV_5,028.05c त्वं हि हव्यवाऌ असि ॥ RV_5,028.06a आ जुहोता दुवस्यताग्निम् प्रयत्य् अध्वरे । RV_5,028.06c वृणीध्वं हव्यवाहनम् ॥ RV_5,029.01a त्र्य् अर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त । RV_5,029.01c अर्चन्ति त्वा मरुतः पूतदक्षास् त्वम् एषाम् ऋषिर् इन्द्रासि धीरः ॥ RV_5,029.02a अनु यद् ईम् मरुतो मन्दसानम् आर्चन्न् इन्द्रम् पपिवांसं सुतस्य । RV_5,029.02c आदत्त वज्रम् अभि यद् अहिं हन्न् अपो यह्वीर् असृजत् सर्तवा उ ॥ RV_5,029.03a उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः । RV_5,029.03c तद् धि हव्यम् मनुषे गा अविन्दद् अहन्न् अहिम् पपिवां इन्द्रो अस्य ॥ RV_5,029.04a आद् रोदसी वितरं वि ष्कभायत् संविव्यानश् चिद् भियसे मृगं कः । RV_5,029.04c जिगर्तिम् इन्द्रो अपजर्गुराणः प्रति श्वसन्तम् अव दानवं हन् ॥ RV_5,029.05a अध क्रत्वा मघवन् तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् । RV_5,029.05c यत् सूर्यस्य हरितः पतन्तीः पुरः सतीर् उपरा एतशे कः ॥ RV_5,029.06a नव यद् अस्य नवतिं च भोगान् साकं वज्रेण मघवा विवृश्चत् । RV_5,029.06c अर्चन्तीन्द्रम् मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ॥ RV_5,029.07a सखा सख्ये अपचत् तूयम् अग्निर् अस्य क्रत्वा महिषा त्री शतानि । RV_5,029.07c त्री साकम् इन्द्रो मनुषः सरांसि सुतम् पिबद् वृत्रहत्याय सोमम् ॥ RV_5,029.08a त्री यच् छता महिषाणाम् अघो मास् त्री सरांसि मघवा सोम्यापाः । RV_5,029.08c कारं न विश्वे अह्वन्त देवा भरम् इन्द्राय यद् अहिं जघान ॥ RV_5,029.09a उशना यत् सहस्यैर् अयातं गृहम् इन्द्र जूजुवानेभिर् अश्वैः । RV_5,029.09c वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर् अवनोर् ह शुष्णम् ॥ RV_5,029.10a प्रान्यच् चक्रम् अवृहः सूर्यस्य कुत्सायान्यद् वरिवो यातवे ऽकः । RV_5,029.10c अनासो दस्यूंर् अमृणो वधेन नि दुर्योण आवृणङ् मृध्रवाचः ॥ RV_5,029.11a स्तोमासस् त्वा गौरिवीतेर् अवर्धन्न् अरन्धयो वैदथिनाय पिप्रुम् । RV_5,029.11c आ त्वाम् ऋजिश्वा सख्याय चक्रे पचन् पक्तीर् अपिबः सोमम् अस्य ॥ RV_5,029.12a नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य् अर्चन्त्य् अर्कैः । RV_5,029.12c गव्यं चिद् ऊर्वम् अपिधानवन्तं तं चिन् नरः शशमाना अप व्रन् ॥ RV_5,029.13a कथो नु ते परि चराणि विद्वान् वीर्या मघवन् या चकर्थ । RV_5,029.13c या चो नु नव्या कृणवः शविष्ठ प्रेद् उ ता ते विदथेषु ब्रवाम ॥ RV_5,029.14a एता विश्वा चकृवां इन्द्र भूर्य् अपरीतो जनुषा वीर्येण । RV_5,029.14c या चिन् नु वज्रिन् कृणवो दधृष्वान् न ते वर्ता तविष्या अस्ति तस्याः ॥ RV_5,029.15a इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म । RV_5,029.15c वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ॥ RV_5,030.01a क्व स्य वीरः को अपश्यद् इन्द्रं सुखरथम् ईयमानं हरिभ्याम् । RV_5,030.01c यो राया वज्री सुतसोमम् इच्छन् तद् ओको गन्ता पुरुहूत ऊती ॥ RV_5,030.02a अवाचचक्षम् पदम् अस्य सस्वर् उग्रं निधातुर् अन्व् आयम् इच्छन् । RV_5,030.02c अपृच्छम् अन्यां उत ते म आहुर् इन्द्रं नरो बुबुधाना अशेम ॥ RV_5,030.03a प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः । RV_5,030.03b वेदद् अविद्व्ठछृणवच् च विद्वान् वहते ऽयम् मघवा सर्वसेनः ॥ RV_5,030.04a स्थिरम् मनश् चकृषे जात इन्द्र वेषीद् एको युधये भूयसश् चित् । RV_5,030.04b अश्मानं चिच् छवसा दिद्युतो वि विदो गवाम् ऊर्वम् उस्रियाणाम् ॥ RV_5,030.05a परो यत् त्वम् परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् । RV_5,030.05c अतश् चिद् इन्द्राद् अभयन्त देवा विश्वा अपो अजयद् दासपत्नीः ॥ RV_5,030.06a तुभ्येद् एते मरुतः सुशेवा अर्चन्त्य् अर्कं सुन्वन्त्य् अन्धः । RV_5,030.06c अहिम् ओहानम् अप आशयानम् प्र मायाभिर् मायिनं सक्षद् इन्द्रः ॥ RV_5,030.07a वि षू मृधो जनुषा दानम् इन्वन्न् अहन् गवा मघवन् संचकानः । RV_5,030.07c अत्रा दासस्य नमुचेः शिरो यद् अवर्तयो मनवे गातुम् इच्छन् ॥ RV_5,030.08a युजं हि माम् अकृथा आद् इद् इन्द्र शिरो दासस्य नमुचेर् मथायन् । RV_5,030.08c अश्मानं चित् स्वर्यं वर्तमानम् प्र चक्रियेव रोदसी मरुद्भ्यः ॥ RV_5,030.09a स्त्रियो हि दास आयुधानि चक्रे किम् मा करन्न् अबला अस्य सेनाः । RV_5,030.09c antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum इन्द्रः ॥ RV_5,030.10a सम् अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर् वियुता यद् आसन् । RV_5,030.10c सं ता इन्द्रो असृजद् अस्य शाकैर् यद् ईं सोमासः सुषुता अमन्दन् ॥ RV_5,030.11a यद् ईं सोमा बभ्रुधूता अमन्दन्न् अरोरवीद् वृषभः सादनेषु । RV_5,030.11c पुरन्दरः पपिवां इन्द्रो अस्य पुनर् गवाम् अददाद् उस्रियाणाम् ॥ RV_5,030.12a भद्रम् इदं रुशमा अग्ने अक्रन् गवां चत्वारि ददतः सहस्रा । RV_5,030.12c ऋणञ्चयस्य प्रयता मघानि प्रत्य् अग्रभीष्म नृतमस्य नृणाम् ॥ RV_5,030.13a सुपेशसम् माव सृजन्त्य् अस्तं गवां सहस्रै रुशमासो अग्ने । RV_5,030.13c तीव्रा इन्द्रम् अममन्दुः सुतासो ऽक्तोर् व्युष्टौ परितक्म्यायाः ॥ RV_5,030.14a औच्छत् सा रात्री परितक्म्या यां ऋणञ्चये राजनि रुशमानाम् । RV_5,030.14c अत्यो न वाजी रघुर् अज्यमानो बभ्रुश् चत्वार्य् असनत् सहस्रा ॥ RV_5,030.15a चतुःसहस्रं गव्यस्य पश्वः प्रत्य् अग्रभीष्म रुशमेष्व् अग्ने । RV_5,030.15c घर्मश् चित् तप्तः प्रवृजे य आसीद् अयस्मयस् तम् v आदाम विप्राः ॥ RV_5,031.01a इन्द्रो रथाय प्रवतं कृणोति यम् अध्यस्थान् मघवा वाजयन्तम् । RV_5,031.01c यूथेव पश्वो व्य् उनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥ RV_5,031.02a आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व । RV_5,031.02c नहि त्वद् इन्द्र वस्यो अन्यद् अस्त्य् अमेनांश् चिज् जनिवतश् चकर्थ ॥ RV_5,031.03a उद् यत् सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा । RV_5,031.03c प्राचोदयत् सुदुघा वव्रे अन्तर् वि ज्योतिषा संववृत्वत् तमो ऽवः ॥ RV_5,031.04a अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रम् पुरुहूत द्युमन्तम् । RV_5,031.04c ब्रह्माण इन्द्रम् महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ ॥ RV_5,031.05a वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः । RV_5,031.05c अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्य् अवर्तन्त दस्यून् ॥ RV_5,031.06a प्र ते पूर्वाणि करणानि वोचम् प्र नूतना मघवन् या चकर्थ । RV_5,031.06c शक्तीवो यद् विभरा रोदसी उभे जयन्न् अपो मनवे दानुचित्राः ॥ RV_5,031.07a तद् इन् नु ते करणं दस्म विप्राहिं यद् घ्नन्न् ओजो अत्रामिमीथाः । RV_5,031.07c शुष्णस्य चित् परि माया अगृभ्णाः प्रपित्वं यन्न् अप दस्यूंर् असेधः ॥ RV_5,031.08a त्वम् अपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र । RV_5,031.08c उग्रम् अयातम् अवहो ह कुत्सं सं ह यद् वाम् उशनारन्त देवाः ॥ RV_5,031.09a इन्द्राकुत्सा वहमाना रथेना वाम् अत्या अपि कर्णे वहन्तु । RV_5,031.09c निः षीम् अद्भ्यो धमथो निः षधस्थान् मघोनो हृदो वरथस् तमांसि ॥ RV_5,031.10a वातस्य युक्तान् सुयुजश् चिद् अश्वान् कविश् चिद् एषो अजगन्न् अवस्युः । RV_5,031.10c विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीम् अवर्धन् ॥ RV_5,031.11a सूरश् चिद् रथम् परितक्म्यायाम् पूर्वं करद् उपरं जूजुवांसम् । RV_5,031.11c भरच् चक्रम् एतशः सं रिणाति पुरो दधत् सनिष्यति क्रतुं नः ॥ RV_5,031.12a आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोमम् इच्छन् । RV_5,031.12c वदन् ग्रावाव वेदिम् भ्रियाते यस्य जीरम् अध्वर्यवश् चरन्ति ॥ RV_5,031.13a ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन् । RV_5,031.13c वावन्धि यज्यूंर् उत तेषु धेह्य् ओजो जनेषु येषु ते स्याम ॥ RV_5,032.01a अदर्दर् उत्सम् असृजो वि खानि त्वम् अर्णवान् बद्बधानां अरम्णाः । RV_5,032.01c महान्तम् इन्द्र पर्वतं वि यद् वः सृजो वि धारा अव दानवं हन् ॥ RV_5,032.02a त्वम् उत्सां ऋतुभिर् बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन् । RV_5,032.02c अहिं चिद् उग्र प्रयुतं शयानं जघन्वां इन्द्र तविषीम् अधत्थाः ॥ RV_5,032.03a त्यस्य चिन् महतो निर् मृगस्य वधर् जघान तविषीभिर् इन्द्रः । RV_5,032.03c य एक इद् अप्रतिर् मन्यमान आद् अस्माद् अन्यो अजनिष्ट तव्यान् ॥ RV_5,032.04a त्यं चिद् एषां स्वधया मदन्तम् मिहो नपातं सुवृधं तमोगाम् । RV_5,032.04c वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥ RV_5,032.05a त्यं चिद् अस्य क्रतुभिर् निषत्तम् अमर्मणो विदद् इद् अस्य मर्म । RV_5,032.05c यद् ईं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ॥ RV_5,032.06a त्यं चिद् इत्था कत्पयं शयानम् असूर्ये तमसि वावृधानम् । RV_5,032.06c तं चिन् मन्दानो वृषभः सुतस्योच्चैर् इन्द्रो अपगूर्या जघान ॥ RV_5,032.07a उद् यद् इन्द्रो महते दानवाय वधर् यमिष्ट सहो अप्रतीतम् । RV_5,032.07c यद् ईं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोर् अधमं चकार ॥ RV_5,032.08a त्यं चिद् अर्णम् मधुपं शयानम् असिन्वं वव्रम् मह्य् आदद् उग्रः । RV_5,032.08c अपादम् अत्रम् महता वधेन नि दुर्योण आवृणङ् मृध्रवाचम् ॥ RV_5,032.09a को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः । RV_5,032.09c इमे चिद् अस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥ RV_5,032.10a न्य् अस्मै देवी स्वधितिर् जिहीत इन्द्राय गातुर् उशतीव येमे । RV_5,032.10c सं यद् ओजो युवते विश्वम् आभिर् अनु स्वधाव्ने क्षितयो नमन्त ॥ RV_5,032.11a एकं नु त्वा सत्पतिम् पाञ्चजन्यं जातं शृणोमि यशसं जनेषु । RV_5,032.11c तम् मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर् हवमानास इन्द्रम् ॥ RV_5,032.12a एवा हि त्वाम् ऋतुथा यातयन्तम् मघा विप्रेभ्यो ददतं शृणोमि । RV_5,032.12c किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः कामम् इन्द्र ॥ RV_5,033.01a महि महे तवसे दीध्ये नॄन् इन्द्रायेत्था तवसे अतव्यान् । RV_5,033.01c यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश् चिकेत ॥ RV_5,033.02a स त्वं न इन्द्र धियसानो अर्कैर् हरीणां वृषन् योक्त्रम् अश्रेः । RV_5,033.02c या इत्था मघवन्न् अनु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥ RV_5,033.03a न ते त इन्द्राभ्य् अस्मद् ऋष्वायुक्तासो अब्रह्मता यद् असन् । RV_5,033.03c तिष्ठा रथम् अधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥ RV_5,033.04a पुरू यत् त इन्द्र सन्त्य् उक्था गवे चकर्थोर्वरासु युध्यन् । RV_5,033.04c ततक्षे सूर्याय चिद् ओकसि स्वे वृषा समत्सु दासस्य नाम चित् ॥ RV_5,033.05a वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश् च रथाः । RV_5,033.05c आस्म्ठजगम्याद् अहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः ॥ RV_5,033.06a पपृक्षेण्यम् इन्द्र त्वे ह्य् ओजो नृम्णानि च नृतमानो अमर्तः । RV_5,033.06c स न एनीं वसवानो रयिं दाः प्रार्य स्तुषे तुविमघस्य दानम् ॥ RV_5,033.07a एवा न इन्द्रोतिभिर् अव पाहि गृणतः शूर कारून् । RV_5,033.07c उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः ॥ RV_5,033.08a उत त्ये मा पौरुकुत्स्यस्य सूरेस् त्रसदस्योर् हिरणिनो रराणाः । RV_5,033.08c वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर् नु सश्चे ॥ RV_5,033.09a उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ । RV_5,033.09c सहस्रा मे च्यवतानो ददान आनूकम् अर्यो वपुषे नार्चत् ॥ RV_5,033.10a उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः । RV_5,033.10c मह्ना रायः संवरणस्य ऋषेर् व्रजं न गावः प्रयता अपि ग्मन् ॥ RV_5,034.01a अजातशत्रुम् अजरा स्वर्वत्य् अनु स्वधामिता दस्मम् ईयते । RV_5,034.01c सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन ॥ RV_5,034.02a आ यः सोमेन जठरम् अपिप्रतामन्दत मघवा मध्वो अन्धसः । RV_5,034.02c यद् ईम् मृगाय हन्तवे महावधः सहस्रभृष्टिम् उशना वधं यमत् ॥ RV_5,034.03a यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमां अह । RV_5,034.03c अपाप शक्रस् ततनुष्टिम् ऊहति तनूशुभ्रम् मघवा यः कवासखः ॥ RV_5,034.04a यस्यावधीत् पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते । RV_5,034.04c वेतीद् v अस्य प्रयता यतङ्करो न किल्बिषाद् ईषते वस्व आकरः ॥ RV_5,034.05a न पञ्चभिर् दशभिर् वष्ट्य् आरभं नासुन्वता सचते पुष्यता चन । RV_5,034.05c जिनाति वेद् अमुया हन्ति वा धुनिर् आ देवयुम् भजति गोमति व्रजे ॥ RV_5,034.06a वित्वक्षणः समृतौ चक्रमासजो ऽसुन्वतो विषुणः सुन्वतो वृधः । RV_5,034.06c इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासम् आर्यः ॥ RV_5,034.07a सम् ईम् पणेर् अजति भोजनम् मुषे वि दाशुषे भजति सूनरं वसु । RV_5,034.07c दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीम् अचुक्रुधत् ॥ RV_5,034.08a सं यज् जनौ सुधनौ विश्वशर्धसाव् अवेद् इन्द्रो मघवा गोषु शुभ्रिषु । RV_5,034.08c युजं ह्य् अन्यम् अकृत प्रवेपन्य् उद् ईं गव्यं सृजते सत्वभिर् धुनिः ॥ RV_5,034.09a सहस्रसाम् आग्निवेशिं गृणीषे शत्रिम् अग्न उपमां केतुम् अर्यः । RV_5,034.09c तस्मा आपः संयतः पीपयन्त तस्मिन् क्षत्रम् अमवत् त्वेषम् अस्तु ॥ RV_5,035.01a यस् ते साधिष्ठो ऽवस इन्द्र क्रतुष् टम् आ भर । RV_5,035.01c अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥ RV_5,035.02a यद् इन्द्र ते चतस्रो यच् छूर सन्ति तिस्रः । RV_5,035.02c यद् वा पञ्च क्षितीनाम् अवस् तत् सु न आ भर ॥ RV_5,035.03a आ ते ऽवो वरेण्यं वृषन्तमस्य हूमहे । RV_5,035.03c वृषजूतिर् हि जज्ञिष आभूभिर् इन्द्र तुर्वणिः ॥ RV_5,035.04a वृषा ह्य् असि राधसे जज्ञिषे वृष्णि ते शवः । RV_5,035.04c स्वक्षत्रं ते धृषन् मनः सत्राहम् इन्द्र पौंस्यम् ॥ RV_5,035.05a त्वं तम् इन्द्र मर्त्यम् अमित्रयन्तम् अद्रिवः । RV_5,035.05c सर्वरथा शतक्रतो नि याहि शवसस् पते ॥ RV_5,035.06a त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः । RV_5,035.06c उग्रम् पूर्वीषु पूर्व्यं हवन्ते वाजसातये ॥ RV_5,035.07a अस्माकम् इन्द्र दुष्टरम् पुरोयावानम् आजिषु । RV_5,035.07c सयावानं धने-धने वाजयन्तम् अवा रथम् ॥ RV_5,035.08a अस्माकम् इन्द्रेहि नो रथम् अवा पुरन्ध्या । RV_5,035.08c वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमम् मनामहे ॥ RV_5,036.01a स आ गमद् इन्द्रो यो वसूनां चिकेतद् दातुं दामनो रयीणाम् । RV_5,036.01c धन्वचरो न वंसगस् तृषाणश् चकमानः पिबतु दुग्धम् अंशुम् ॥ RV_5,036.02a आ ते हनू हरिवः शूर शिप्रे रुहत् सोमो न पर्वतस्य पृष्ठे । RV_5,036.02c अनु त्वा राजन्न् अर्वतो न हिन्वन् गीर्भिर् मदेम पुरुहूत विश्वे ॥ RV_5,036.03a चक्रं न वृत्तम् पुरुहूत वेपते मनो भिया मे अमतेर् इद् अद्रिवः । RV_5,036.03c रथाद् अधि त्वा जरिता सदावृध कुविन् नु स्तोषन् मघवन् पुरूवसुः ॥ RV_5,036.04a एष ग्रावेव जरिता त इन्द्रेयर्ति वाचम् बृहद् आशुषाणः । RV_5,036.04c प्र सव्येन मघवन् यंसि रायः प्र दक्षिणिद् धरिवो मा वि वेनः ॥ RV_5,036.05a वृषा त्वा वृषणं वर्धतु द्यौर् वृषा वृषभ्यां वहसे हरिभ्याम् । RV_5,036.05c स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन् भरे धाः ॥ RV_5,036.06a यो रोहितौ वाजिनौ वाजिनीवान् त्रिभिः शतैः सचमानाव् अदिष्ट । RV_5,036.06c यूने सम् अस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥ RV_5,037.01a सम् भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः । RV_5,037.01c तस्मा अमृध्रा उषसो व्य् उच्छान् य इन्द्राय सुनवामेत्य् आह ॥ RV_5,037.02a समिद्धाग्निर् वनवत् स्तीर्णबर्हिर् युक्तग्रावा सुतसोमो जराते । RV_5,037.02c ग्रावाणो यस्येषिरं वदन्त्य् अयद् अध्वर्युर् हविषाव सिन्धुम् ॥ RV_5,037.03a वधूर् इयम् पतिम् इच्छन्त्य् एति य ईं वहाते महिषीम् इषिराम् । RV_5,037.03c आस्य श्रवस्याद् रथ आ च घोषात् पुरू सहस्रा परि वर्तयाते ॥ RV_5,037.04a न स राजा व्यथते यस्मिन्न् इन्द्रस् तीव्रं सोमम् पिबति गोसखायम् । RV_5,037.04c आ सत्वनैर् अजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥ RV_5,037.05a पुष्यात् क्षेमे अभि योगे भवात्य् उभे वृतौ संयती सं जयाति । RV_5,037.05c प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ॥ RV_5,038.01a उरोष् ट इन्द्र राधसो विभ्वी रातिः शतक्रतो । RV_5,038.01c अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय ॥ RV_5,038.02a यद् ईम् इन्द्र श्रवाय्यम् इषं शविष्ठ दधिषे । RV_5,038.02c पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम् ॥ RV_5,038.03a शुष्मासो ये ते अद्रिवो मेहना केतसापः । RV_5,038.03c उभा देवाव् अभिष्टये दिवश् च ग्मश् च राजथः ॥ RV_5,038.04a उतो नो अस्य कस्य चिद् दक्षस्य तव वृत्रहन् । RV_5,038.04c अस्मभ्यं नृम्णम् आ भरास्मभ्यं नृमणस्यसे ॥ RV_5,038.05a नू त आभिर् अभिष्टिभिस् तव शर्मञ् छतक्रतो । RV_5,038.05c इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥ RV_5,039.01a यद् इन्द्र चित्र मेहनास्ति त्वादातम् अद्रिवः । RV_5,039.01c राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर ॥ RV_5,039.02a यन् मन्यसे वरेण्यम् इन्द्र द्युक्षं तद् आ भर । RV_5,039.02c विद्याम तस्य ते वयम् अकूपारस्य दावने ॥ RV_5,039.03a यत् ते दित्सु प्रराध्यम् मनो अस्ति श्रुतम् बृहत् । RV_5,039.03c तेन दृळ्हा चिद् अद्रिव आ वाजं दर्षि सातये ॥ RV_5,039.04a मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् । RV_5,039.04c इन्द्रम् उप प्रशस्तये पूर्वीभिर् जुजुषे गिरः ॥ RV_5,039.05a अस्मा इत् काव्यं वच उक्थम् इन्द्राय शंस्यम् । RV_5,039.05c तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्य् अत्रयो गिरः शुम्भन्त्य् अत्रयः ॥ RV_5,040.01a आ याह्य् अद्रिभिः सुतं सोमं सोमपते पिब । RV_5,040.01c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.02a वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । RV_5,040.02c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.03a वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः । RV_5,040.03c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.04a ऋजीषी वज्री वृषभस् तुराषाट् छुष्मी राजा वृत्रहा सोमपावा । RV_5,040.04c युक्त्वा हरिभ्याम् उप यासद् अर्वाङ् माध्यन्दिने सवने मत्सद् इन्द्रः ॥ RV_5,040.05a यत् त्वा सूर्य स्वर्भानुस् तमसाविध्यद् आसुरः । RV_5,040.05c अक्षेत्रविद् यथा मुग्धो भुवनान्य् अदीधयुः ॥ RV_5,040.06a स्वर्भानोर् अध यद् इन्द्र माया अवो दिवो वर्तमाना अवाहन् । RV_5,040.06c गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्दद् अत्रिः ॥ RV_5,040.07a मा माम् इमं तव सन्तम् अत्र इरस्या द्रुग्धो भियसा नि गारीत् । RV_5,040.07c त्वम् मित्रो असि सत्यराधास् तौ मेहावतं वरुणश् च राजा ॥ RV_5,040.08a ग्राव्णो ब्रह्मा युयुजानः सपर्यन् कीरिणा देवान् नमसोपशिक्षन् । RV_5,040.08c अत्रिः सूर्यस्य दिवि चक्षुर् आधात् स्वर्भानोर् अप माया अघुक्षत् ॥ RV_5,040.09a यं वै सूर्यं स्वर्भानुस् तमसाविध्यद् आसुरः । RV_5,040.09c अत्रयस् तम् अन्व् अविन्दन् नह्य् अन्ये अशक्नुवन् ॥ RV_5,041.01a को नु वाम् मित्रावरुणाव् ऋतायन् दिवो वा महः पार्थिवस्य वा दे । RV_5,041.01c ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥ RV_5,041.02a ते नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतो जुषन्त । RV_5,041.02c नमोभिर् वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥ RV_5,041.03a आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन् रथ्यस्य पुष्टौ । RV_5,041.03c उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् ॥ RV_5,041.04a प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः । RV_5,041.04c पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुर् आश्वश्वतमाः ॥ RV_5,041.05a प्र वो रयिं युक्ताश्वम् भरध्वं राय एषे ऽवसे दधीत धीः । RV_5,041.05c सुशेव एवैर् औशिजस्य होता ये व एवा मरुतस् तुराणाम् ॥ RV_5,041.06a प्र वो वायुं रथयुजं कृणुध्वम् प्र देवं विप्रम् पनितारम् अर्कैः । RV_5,041.06c इषुध्यव ऋतसापः पुरन्धीर् वस्वीर् नो अत्र पत्नीर् आ धिये धुः ॥ RV_5,041.07a उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश् चितयद्भिर् अर्कैः । RV_5,041.07c उषासानक्ता विदुषीव विश्वम् आ हा वहतो मर्त्याय यज्ञम् ॥ RV_5,041.08a अभि वो अर्चे पोष्यावतो नॄन् वास्तोष् पतिं त्वष्टारं रराणः । RV_5,041.08c धन्या सजोषा धिषणा नमोभिर् वनस्पतींर् ओषधी राय एषे ॥ RV_5,041.09a तुजे नस् तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः । RV_5,041.09c पनित आप्त्यो यजतः सदा नो वर्धान् नः शंसं नर्यो अभिष्टौ ॥ RV_5,041.10a वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातम् अपां सुवृक्ति । RV_5,041.10c गृणीते अग्निर् एतरी न शूषैः शोचिष्केशो नि रिणाति वना ॥ RV_5,041.11a कथा महे रुद्रियाय ब्रवाम कद् राये चिकितुषे भगाय । RV_5,041.11c आप ओषधीर् उत नो ऽवन्तु द्यौर् वना गिरयो वृक्षकेशाः ॥ RV_5,041.12a शृणोतु न ऊर्जाम् पतिर् गिरः स नभस् तरीयां इषिरः परिज्मा । RV_5,041.12c शृण्वन्त्व् आपः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥ RV_5,041.13a विदा चिन् नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः । RV_5,041.13c वयश् चन सुभ्व आव यन्ति क्षुभा मर्तम् अनुयतं वधस्नैः ॥ RV_5,041.14a आ दैव्यानि पार्थिवानि जन्मापश् चाच्छा सुमखाय वोचम् । RV_5,041.14c वर्धन्तां द्यावो गिरश् चन्द्राग्रा उदा वर्धन्ताम् अभिषाता अर्णाः ॥ RV_5,041.15a पदे-पदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश् च । RV_5,041.15c सिषक्तु माता मही रसा नः स्मत् सूरिभिर् ऋजुहस्त ऋजुवनिः ॥ RV_5,041.16a कथा दाशेम नमसा सुदानून् एवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ । RV_5,041.16c मा नो ऽहिर् बुध्न्यो रिषे धाद् अस्माकम् भूद् उपमातिवनिः ॥ RV_5,041.17a इति चिन् नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः । RV_5,041.17c अत्रा शिवां तन्वो धासिम् अस्या जरां चिन् मे निरृतिर् जग्रसीत ॥ RV_5,041.18a तां वो देवाः सुमतिम् ऊर्जयन्तीम् इषम् अश्याम वसवः शसा गोः । RV_5,041.18c सा नः सुदानुर् मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः ॥ RV_5,041.19a अभि न इळा यूथस्य माता स्मन् नदीभिर् उर्वशी वा गृणातु । RV_5,041.19c उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः ॥ RV_5,041.20a सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥ RV_5,042.01a प्र शन्तमा वरुणं दीधिती गीर् मित्रम् भगम् अदितिं नूनम् अश्याः । RV_5,042.01c पृषद्योनिः पञ्चहोता शृणोत्व् अतूर्तपन्था असुरो मयोभुः ॥ RV_5,042.02a प्रति मे स्तोमम् अदितिर् जगृभ्यात् सूनुं न माता हृद्यं सुशेवम् । RV_5,042.02c ब्रह्म प्रियं देवहितं यद् अस्त्य् अहम् मित्रे वरुणे यन् मयोभु ॥ RV_5,042.03a उद् ईरय कवितमं कवीनाम् उनत्तैनम् अभि मध्वा घृतेन । RV_5,042.03c स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ॥ RV_5,042.04a सम् इन्द्र णो मनसा नेषि गोभिः सं सूरिभिर् हरिवः सं स्वस्ति । RV_5,042.04c सम् ब्रह्मणा देवहितं यद् अस्ति सं देवानां सुमत्या यज्ञियानाम् ॥ RV_5,042.05a देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् । RV_5,042.05c ऋभुक्षा वाज उत वा पुरन्धिर् अवन्तु नो अमृतासस् तुरासः ॥ RV_5,042.06a मरुत्वतो अप्रतीतस्य जिष्णोर् अजूर्यतः प्र ब्रवामा कृतानि । RV_5,042.06c न ते पूर्वे मघवन् नापरासो न वीर्यं नूतनः कश् चनाप ॥ RV_5,042.07a उप स्तुहि प्रथमं रत्नधेयम् बृहस्पतिं सनितारं धनानाम् । RV_5,042.07c यः शंसते स्तुवते शम्भविष्ठः पुरूवसुर् आगमज् जोहुवानम् ॥ RV_5,042.08a तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः । RV_5,042.08c ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास् तेषु रायः ॥ RV_5,042.09a विसर्माणं कृणुहि वित्तम् एषां ये भुञ्जते अपृणन्तो न उक्थैः । RV_5,042.09c अपव्रतान् प्रसवे वावृधानान् ब्रह्मद्विषः सूर्याद् यावयस्व ॥ RV_5,042.10a य ओहते रक्षसो देववीताव् अचक्रेभिस् तम् मरुतो नि यात । RV_5,042.10c यो वः शमीं शशमानस्य निन्दात् तुच्छ्यान् कामान् करते सिष्विदानः ॥ RV_5,042.11a तम् उ ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । RV_5,042.11c यक्ष्वा महे सौमनसाय रुद्रं नमोभिर् देवम् असुरं दुवस्य ॥ RV_5,042.12a दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर् नद्यो विभ्वतष्टाः । RV_5,042.12c सरस्वती बृहद्दिवोत राका दशस्यन्तीर् वरिवस्यन्तु शुभ्राः ॥ RV_5,042.13a प्र सू महे सुशरणाय मेधां गिरम् भरे नव्यसीं जायमानाम् । RV_5,042.13c य आहना दुहितुर् वक्षणासु रूपा मिनानो अकृणोद् इदं नः ॥ RV_5,042.14a प्र सुष्टुति स्तनयन्तं रुवन्तम् इळस् पतिं जरितर् नूनम् अश्याः । RV_5,042.14c यो अब्दिमां उदनिमां इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥ RV_5,042.15a एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूंर् युवन्यूंर् उद् अश्याः । RV_5,042.15c कामो राये हवते मा स्वस्त्य् उप स्तुहि पृषदश्वां अयासः ॥ RV_5,042.16a प्रैष स्तोमः पृथिवीम् अन्तरिक्षं वनस्पतींर् ओषधी राये अश्याः । RV_5,042.16c देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ॥ RV_5,042.17a उरौ देवा अनिबाधे स्याम ॥ RV_5,042.18a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,042.18c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,043.01a आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर् उप नो यन्तु मध्वा । RV_5,043.01c महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ॥ RV_5,043.02a आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे । RV_5,043.02c पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव् अविष्टाम् ॥ RV_5,043.03a अध्वर्यवश् चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम् । RV_5,043.03c होतेव नः प्रथमः पाह्य् अस्य देव मध्वो ररिमा ते मदाय ॥ RV_5,043.04a दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता । RV_5,043.04c मध्वो रसं सुगभस्तिर् गिरिष्ठां चनिश्चदद् दुदुहे शुक्रम् अंशुः ॥ RV_5,043.05a असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय । RV_5,043.05c हरी रथे सुधुरा योगे अर्वाग् इन्द्र प्रिया कृणुहि हूयमानः ॥ RV_5,043.06a आ नो महीम् अरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम् । RV_5,043.06c मधोर् मदाय बृहतीम् ऋतज्ञाम् आग्ने वह पथिभिर् देवयानैः ॥ RV_5,043.07a अञ्जन्ति यम् प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । RV_5,043.07c पितुर् न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निम् ऋतयन्न् असादि ॥ RV_5,043.08a अच्छा मही बृहती शन्तमा गीर् दूतो न गन्त्व् अश्विना हुवध्यै । RV_5,043.08c मयोभुवा सरथा यातम् अर्वाग् गन्तं निधिं धुरम् आणिर् न नाभिम् ॥ RV_5,043.09a प्र तव्यसो नमौक्तिं तुरस्याहम् पूष्ण उत वायोर् अदिक्षि । RV_5,043.09c या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥ RV_5,043.10a आ नामभिर् मरुतो वक्षि विश्वान् आ रूपेभिर् जातवेदो हुवानः । RV_5,043.10c यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ॥ RV_5,043.11a आ नो दिवो बृहतः पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । RV_5,043.11c हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥ RV_5,043.12a आ वेधसं नीलपृष्ठम् बृहन्तम् बृहस्पतिं सदने सादयध्वम् । RV_5,043.12c सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णम् अरुषं सपेम ॥ RV_5,043.13a आ धर्णसिर् बृहद्दिवो रराणो विश्वेभिर् गन्त्व् ओमभिर् हुवानः । RV_5,043.13c ग्ना वसान ओषधीर् अमृध्रस् त्रिधातुशृङ्गो वृषभो वयोधाः ॥ RV_5,043.14a मातुष् पदे परमे शुक्र आयोर् विपन्यवो रास्पिरासो अग्मन् । RV_5,043.14c सुशेव्यं नमसा रातहव्याः शिशुम् मृजन्त्य् आयवो न वासे ॥ RV_5,043.15a बृहद् वयो बृहते तुभ्यम् अग्ने धियाजुरो मिथुनासः सचन्त । RV_5,043.15c देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ॥ RV_5,043.16a उरौ देवा अनिबाधे स्याम ॥ RV_5,043.17a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,043.17c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,044.01a तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदं स्वर्विदम् । RV_5,044.01c प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तम् अनु यासु वर्धसे ॥ RV_5,044.02a श्रिये सुदृशीर् उपरस्य याः स्वर् विरोचमानः ककुभाम् अचोदते । RV_5,044.02c सुगोपा असि न दभाय सुक्रतो परो मायाभिर् ऋत आस नाम ते ॥ RV_5,044.03a अत्यं हविः सचते सच् च धातु चारिष्टगातुः स होता सहोभरिः । RV_5,044.03c प्रसर्स्राणो अनु बर्हिर् वृषा शिशुर् मध्ये युवाजरो विस्रुहा हितः ॥ RV_5,044.04a प्र व एते सुयुजो यामन्न् इष्टये नीचीर् अमुष्मै यम्य ऋतावृधः । RV_5,044.04c सुयन्तुभिः सर्वशासैर् अभीशुभिः क्रिविर् नामानि प्रवणे मुषायति ॥ RV_5,044.05a संजर्भुराणस् तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः । RV_5,044.05c धारवाकेष्व् ऋजुगाथ शोभसे वर्धस्व पत्नीर् अभि जीवो अध्वरे ॥ RV_5,044.06a यादृग् एव ददृशे तादृग् उच्यते सं छायया दधिरे सिध्रयाप्स्व् आ । RV_5,044.06c महीम् अस्मभ्यम् उरुषाम् उरु ज्रयो बृहत् सुवीरम् अनपच्युतं सहः ॥ RV_5,044.07a वेत्य् अग्रुर् जनिवान् वा अति स्पृधः समर्यता मनसा सूर्यः कविः । RV_5,044.07c घ्रंसं रक्षन्तम् परि विश्वतो गयम् अस्माकं शर्म वनवत् स्वावसुः ॥ RV_5,044.08a ज्यायांसम् अस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते । RV_5,044.08c यादृश्मिन् धायि तम् अपस्यया विदद् य उ स्वयं वहते सो अरं करत् ॥ RV_5,044.09a समुद्रम् आसाम् अव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्न् आयता । RV_5,044.09c अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर् विद्यते पूतबन्धनी ॥ RV_5,044.10a स हि क्षत्रस्य मनसस्य चित्तिभिर् एवावदस्य यजतस्य सध्रेः । RV_5,044.10c अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिद् अर्ध्यम् ॥ RV_5,044.11a श्येन आसाम् अदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः । RV_5,044.11c सम् अन्यम्-अन्यम् अर्थयन्त्य् एतवे विदुर् विषाणम् परिपानम् अन्ति ते ॥ RV_5,044.12a सदापृणो यजतो वि द्विषो वधीद् बाहुवृक्तः श्रुतवित् तर्यो वः सचा । RV_5,044.12c उभा स वरा प्रत्य् एति भाति च यद् ईं गणम् भजते सुप्रयावभिः ॥ RV_5,044.13a सुतम्भरो यजमानस्य सत्पतिर् विश्वासाम् ऊधः स धियाम् उदञ्चनः । RV_5,044.13c भरद् धेनू रसवच् छिश्रिये पयो ऽनुब्रुवाणो अध्य् एति न स्वपन् ॥ RV_5,044.14a यो जागार तम् ऋचः कामयन्ते यो जागार तम् उ सामानि यन्ति । RV_5,044.14c यो जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ॥ RV_5,044.15a अग्निर् जागार तम् ऋचः कामयन्ते ऽग्निर् जागार तम् उ सामानि यन्ति । RV_5,044.15c अग्निर् जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ॥ RV_5,045.01a विदा दिवो विष्यन्न् अद्रिम् उक्थैर् आयत्या उषसो अर्चिनो गुः । RV_5,045.01c अपावृत व्रजिनीर् उत् स्वर् गाद् वि दुरो मानुषीर् देव आवः ॥ RV_5,045.02a वि सूर्यो अमतिं न श्रियं साद् ओर्वाद् गवाम् माता जानती गात् । RV_5,045.02c धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः ॥ RV_5,045.03a अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय । RV_5,045.03c वि पर्वतो जिहीत साधत द्यौर् आविवासन्तो दसयन्त भूम ॥ RV_5,045.04a सूक्तेभिर् वो वचोभिर् देवजुष्टैर् इन्द्रा न्व् अग्नी अवसे हुवध्यै । RV_5,045.04c उक्थेभिर् हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥ RV_5,045.05a एतो न्व् अद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः । RV_5,045.05c आरे द्वेषांसि सनुतर् दधामायाम प्राञ्चो यजमानम् अच्छ ॥ RV_5,045.06a एता धियं कृणवामा सखायो ऽप या मातां ऋणुत व्रजं गोः । RV_5,045.06c यया मनुर् विशिशिप्रं जिगाय यया वणिग् वङ्कुर् आपा पुरीषम् ॥ RV_5,045.07a अनूनोद् अत्र हस्तयतो अद्रिर् आर्चन् येन दश मासो नवग्वाः । RV_5,045.07c ऋतं यती सरमा गा अविन्दद् विश्वानि सत्याङ्गिराश् चकार ॥ RV_5,045.08a विश्वे अस्या व्युषि माहिनायाः सं यद् गोभिर् अङ्गिरसो नवन्त । RV_5,045.08c उत्स आसाम् परमे सधस्थ ऋतस्य पथा सरमा विदद् गाः ॥ RV_5,045.09a आ सूर्यो यातु सप्ताश्वः क्षेत्रं यद् अस्योर्विया दीर्घयाथे । RV_5,045.09c रघुः श्येनः पतयद् अन्धो अच्छा युवा कविर् दीदयद् गोषु गच्छन् ॥ RV_5,045.10a आ सूर्यो अरुहच् छुक्रम् अर्णो ऽयुक्त यद् धरितो वीतपृष्ठाः । RV_5,045.10c उद्ना न नावम् अनयन्त धीरा आशृण्वतीर् आपो अर्वाग् अतिष्ठन् ॥ RV_5,045.11a धियं वो अप्सु दधिषे स्वर्षां ययातरन् दश मासो नवग्वाः । RV_5,045.11c अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्य् अंहः ॥ RV_5,046.01a हयो न विद्वां अयुजि स्वयं धुरि तां वहामि प्रतरणीम् अवस्युवम् । RV_5,046.01c नास्या वश्मि विमुचं नावृतम् पुनर् विद्वान् पथः पुरएत ऋजु नेषति ॥ RV_5,046.02a अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो । RV_5,046.02c उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥ RV_5,046.03a इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्याम् मरुतः पर्वतां अपः । RV_5,046.03c हुवे विष्णुम् पूषणम् ब्रह्मणस् पतिम् भगं नु शंसं सवितारम् ऊतये ॥ RV_5,046.04a उत नो विष्णुर् उत वातो अस्रिधो द्रविणोदा उत सोमो मयस् करत् । RV_5,046.04c उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥ RV_5,046.05a उत त्यन् नो मारुतं शर्ध आ गमद् दिविक्षयं यजतम् बर्हिर् आसदे । RV_5,046.05c बृहस्पतिः शर्म पूषोत नो यमद् वरूथ्यं वरुणो मित्रो अर्यमा ॥ RV_5,046.06a उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस् त्रामणे भुवन् । RV_5,046.06c भगो विभक्ता शवसावसा गमद् उरुव्यचा अदितिः श्रोतु मे हवम् ॥ RV_5,046.07a देवानाम् पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये । RV_5,046.07c याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥ RV_5,046.08a उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी राट् । RV_5,046.08c आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ॥ RV_5,047.01a प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर् बोधयन्ती । RV_5,047.01c आविवासन्ती युवतिर् मनीषा पितृभ्य आ सदने जोहुवाना ॥ RV_5,047.02a अजिरासस् तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् । RV_5,047.02c अनन्तास उरवो विश्वतः सीम् परि द्यावापृथिवी यन्ति पन्थाः ॥ RV_5,047.03a उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम् पितुर् आ विवेश । RV_5,047.03c मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ ॥ RV_5,047.04a चत्वार ईम् बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते । RV_5,047.04c त्रिधातवः परमा अस्य गावो दिवश् चरन्ति परि सद्यो अन्तान् ॥ RV_5,047.05a इदं वपुर् निवचनं जनासश् चरन्ति यन् नद्यस् तस्थुर् आपः । RV_5,047.05c द्वे यद् ईम् बिभृतो मातुर् अन्ये इहेह जाते यम्या सबन्धू ॥ RV_5,047.06a वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति । RV_5,047.06c उपप्रक्षे वृषणो मोदमाना दिवस् पथा वध्वो यन्त्य् अच्छ ॥ RV_5,047.07a तद् अस्तु मित्रावरुणा तद् अग्ने शं योर् अस्मभ्यम् इदम् अस्तु शस्तम् । RV_5,047.07c अशीमहि गाधम् उत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥ RV_5,048.01a कद् उ प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् । RV_5,048.01c आमेन्यस्य रजसो यद् अभ्र आं अपो वृणाना वितनोति मायिनी ॥ RV_5,048.02a ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वम् आ रजः । RV_5,048.02c अपो अपाचीर् अपरा अपेजते प्र पूर्वाभिस् तिरते देवयुर् जनः ॥ RV_5,048.03a आ ग्रावभिर् अहन्येभिर् अक्तुभिर् वरिष्ठं वज्रम् आ जिघर्ति मायिनि । RV_5,048.03c शतं वा यस्य प्रचरन् स्वे दमे संवर्तयन्तो वि च वर्तयन्न् अहा ॥ RV_5,048.04a ताम् अस्य रीतिम् परशोर् इव प्रत्य् अनीकम् अख्यम् भुजे अस्य वर्पसः । RV_5,048.04c सचा यदि पितुमन्तम् इव क्षयं रत्नं दधाति भरहूतये विशे ॥ RV_5,048.05a स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्न् अरिम् । RV_5,048.05c न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥ RV_5,049.01a देवं वो अद्य सवितारम् एषे भगं च रत्नं विभजन्तम् आयोः । RV_5,049.01c आ वां नरा पुरुभुजा ववृत्यां दिवे-दिवे चिद् अश्विना सखीयन् ॥ RV_5,049.02a प्रति प्रयाणम् असुरस्य विद्वान् सूक्तैर् देवं सवितारं दुवस्य । RV_5,049.02c उप ब्रुवीत नमसा विजानञ् ज्येष्ठं च रत्नं विभजन्तम् आयोः ॥ RV_5,049.03a अदत्रया दयते वार्याणि पूषा भगो अदितिर् वस्त उस्रः । RV_5,049.03c इन्द्रो विष्णुर् वरुणो मित्रो अग्निर् अहानि भद्रा जनयन्त दस्माः ॥ RV_5,049.04a तन् नो अनर्वा सविता वरूथं तत् सिन्धव इषयन्तो अनु ग्मन् । RV_5,049.04c उप यद् वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥ RV_5,049.05a प्र ये वसुभ्य ईवद् आ नमो दुर् ये मित्रे वरुणे सूक्तवाचः । RV_5,049.05c अवैत्व् अभ्वं कृणुता वरीयो दिवस्पृथिव्योर् अवसा मदेम ॥ RV_5,050.01a विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । RV_5,050.01c विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ RV_5,050.02a ते ते देव नेतर् ये चेमां अनुशसे । RV_5,050.02c ते राया ते ह्य् आपृचे सचेमहि सचथ्यैः ॥ RV_5,050.03a अतो न आ नॄन् अतिथीन् अतः पत्नीर् दशस्यत । RV_5,050.03c आरे विश्वम् पथेष्ठां द्विषो युयोतु यूयुविः ॥ RV_5,050.04a यत्र वह्निर् अभिहितो दुद्रवद् द्रोण्यः पशुः । RV_5,050.04c नृमणा वीरपस्त्यो ऽर्णा धीरेव सनिता ॥ RV_5,050.05a एष ते देव नेता रथस्पतिः शं रयिः । RV_5,050.05c शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ॥ RV_5,051.01a अग्ने सुतस्य पीतये विश्वैर् ऊमेभिर् आ गहि । RV_5,051.01c देवेभिर् हव्यदातये ॥ RV_5,051.02a ऋतधीतय आ गत सत्यधर्माणो अध्वरम् । RV_5,051.02c अग्नेः पिबत जिह्वया ॥ RV_5,051.03a विप्रेभिर् विप्र सन्त्य प्रातर्यावभिर् आ गहि । RV_5,051.03c देवेभिः सोमपीतये ॥ RV_5,051.04a अयं सोमश् चमू सुतो ऽमत्रे परि षिच्यते । RV_5,051.04c प्रिय इन्द्राय वायवे ॥ RV_5,051.05a वायव् आ याहि वीतये जुषाणो हव्यदातये । RV_5,051.05c पिबा सुतस्यान्धसो अभि प्रयः ॥ RV_5,051.06a इन्द्रश् च वायव् एषां सुतानाम् पीतिम् अर्हथः । RV_5,051.06c tठजुषेथाम् अरेपसाव् अभि प्रयः ॥ RV_5,051.07a सुता इन्द्राय वायवे सोमासो दध्याशिरः । RV_5,051.07c निम्नं न यन्ति सिन्धवो ऽभि प्रयः ॥ RV_5,051.08a सजूर् विश्वेभिर् देवेभिर् अश्विभ्याम् उषसा सजूः । RV_5,051.08c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.09a सजूर् मित्रावरुणाभ्यां सजूः सोमेन विष्णुना । RV_5,051.09c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.10a सजूर् आदित्यैर् वसुभिः सजूर् इन्द्रेण वायुना । RV_5,051.10c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.11a स्वस्ति नो मिमीताम् अश्विना भगः स्वस्ति देव्य् अदितिर् अनर्वणः । RV_5,051.11c स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥ RV_5,051.12a स्वस्तये वायुम् उप ब्रवामहै सोमं स्वस्ति भुवनस्य यस् पतिः । RV_5,051.12c बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥ RV_5,051.13a विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुर् अग्निः स्वस्तये । RV_5,051.13c देवा अवन्त्व् ऋभवः स्वस्तये स्वस्ति नो रुद्रः पात्व् अंहसः ॥ RV_5,051.14a स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति । RV_5,051.14c स्वस्ति न इन्द्रश् चाग्निश् च स्वस्ति नो अदिते कृधि ॥ RV_5,051.15a स्वस्ति पन्थाम् अनु चरेम सूर्याचन्द्रमसाव् इव । RV_5,051.15c पुनर् ददताघ्नता जानता सं गमेमहि ॥ RV_5,052.01a प्र श्यावाश्व धृष्णुयार्चा मरुद्भिर् ऋक्वभिः । RV_5,052.01c ये अद्रोघम् अनुष्वधं श्रवो मदन्ति यज्ञियाः ॥ RV_5,052.02a ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया । RV_5,052.02c ते यामन्न् आ धृषद्विनस् त्मना पान्ति शश्वतः ॥ RV_5,052.03a ते स्यन्द्रासो नोक्षणो ऽति ष्कन्दन्ति शर्वरीः । RV_5,052.03c मरुताम् अधा महो दिवि क्षमा च मन्महे ॥ RV_5,052.04a मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया । RV_5,052.04c विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥ RV_5,052.05a अर्हन्तो ये सुदानवो नरो असामिशवसः । RV_5,052.05c प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥ RV_5,052.06a आ रुक्मैर् आ युधा नर ऋष्वा ऋष्टीर् असृक्षत । RV_5,052.06c अन्व् एनां अह विद्युतो मरुतो जज्झतीर् इव भानुर् अर्त त्मना दिवः ॥ RV_5,052.07a ये वावृधन्त पार्थिवा य उराव् अन्तरिक्ष आ । RV_5,052.07c वृजने वा नदीनां सधस्थे वा महो दिवः ॥ RV_5,052.08a शर्धो मारुतम् उच् छंस सत्यशवसम् ऋभ्वसम् । RV_5,052.08c उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥ RV_5,052.09a उत स्म ते परुष्ण्याम् ऊर्णा वसत शुन्ध्यवः । RV_5,052.09c उत पव्या रथानाम् अद्रिम् भिन्दन्त्य् ओजसा ॥ RV_5,052.10a आपथयो विपथयो ऽन्तस्पथा अनुपथाः । RV_5,052.10c एतेभिर् मह्यं नामभिर् यज्ञं विष्टार ओहते ॥ RV_5,052.11a अधा नरो न्य् ओहते ऽधा नियुत ओहते । RV_5,052.11c अधा पारावता इति चित्रा रूपाणि दर्श्या ॥ RV_5,052.12a छन्दस्तुभः कुभन्यव उत्सम् आ कीरिणो नृतुः । RV_5,052.12c ते मे के चिन् न तायव ऊमा आसन् दृशि त्विषे ॥ RV_5,052.13a य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः । RV_5,052.13c तम् ऋषे मारुतं गणं नमस्या रमया गिरा ॥ RV_5,052.14a अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा । RV_5,052.14c दिवो वा धृष्णव ओजसा स्तुता धीभिर् इषण्यत ॥ RV_5,052.15a नू मन्वान एषां देवां अच्छा न वक्षणा । RV_5,052.15c दाना सचेत सूरिभिर् यामश्रुतेभिर् अञ्जिभिः ॥ RV_5,052.16a प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् । RV_5,052.16c अधा पितरम् इष्मिणं रुद्रं वोचन्त शिक्वसः ॥ RV_5,052.17a सप्त मे सप्त शाकिन एकम्-एका शता ददुः । RV_5,052.17c यमुनायाम् अधि श्रुतम् उद् राधो गव्यम् मृजे नि राधो अश्व्यम् मृजे ॥ RV_5,053.01a को वेद जानम् एषां को वा पुरा सुम्नेष्व् आस मरुताम् । RV_5,053.01c यद् युयुज्रे किलास्यः ॥ RV_5,053.02a ऐतान् रथेषु तस्थुषः कः शुश्राव कथा ययुः । RV_5,053.02c कस्मै सस्रुः सुदासे अन्व् आपय इळाभिर् वृष्टयः सह ॥ RV_5,053.03a ते म आहुर् य आययुर् उप द्युभिर् विभिर् मदे । RV_5,053.03c नरो मर्या अरेपस इमान् पश्यन्न् इति ष्टुहि ॥ RV_5,053.04a ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु । RV_5,053.04c श्राया रथेषु धन्वसु ॥ RV_5,053.05a युष्माकं स्मा रथां अनु मुदे दधे मरुतो जीरदानवः । RV_5,053.05c वृष्टी द्यावो यतीर् इव ॥ RV_5,053.06a आ यं नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः । RV_5,053.06c वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥ RV_5,053.07a ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर् धेनवो यथा । RV_5,053.07c स्यन्ना अश्वा इवाध्वनो विमोचने वि यद् वर्तन्त एन्यः ॥ RV_5,053.08a आ यात मरुतो दिव आन्तरिक्षाद् अमाद् उत । RV_5,053.08c माव स्थात परावतः ॥ RV_5,053.09a मा वो रसानितभा कुभा क्रुमुर् मा वः सिन्धुर् नि रीरमत् । RV_5,053.09c मा वः परि ष्ठात् सरयुः पुरीषिण्य् अस्मे इत् सुम्नम् अस्तु वः ॥ RV_5,053.10a तं वः शर्धं रथानां त्वेषं गणम् मारुतं नव्यसीनाम् । RV_5,053.10c अनु प्र यन्ति वृष्टयः ॥ RV_5,053.11a शर्धं-शर्धं व एषां व्रातं-व्रातं गणं-गणं सुशस्तिभिः । RV_5,053.11c अनु क्रामेम धीतिभिः ॥ RV_5,053.12a कस्मा अद्य सुजाताय रातहव्याय प्र ययुः । RV_5,053.12c एना यामेन मरुतः ॥ RV_5,053.13a येन तोकाय तनयाय धान्यम् बीजं वहध्वे अक्षितम् । RV_5,053.13c अस्मभ्यं तद् धत्तन यद् व ईमहे राधो विश्वायु सौभगम् ॥ RV_5,053.14a अतीयाम निदस् तिरः स्वस्तिभिर् हित्वावद्यम् अरातीः । RV_5,053.14c वृष्ट्वी शं योर् आप उस्रि भेषजं स्याम मरुतः सह ॥ RV_5,053.15a सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः । RV_5,053.15c यं त्रायध्वे स्याम ते ॥ RV_5,053.16a स्तुहि भोजान् स्तुवतो अस्य यामनि रणन् गावो न यवसे । RV_5,053.16c यतः पूर्वां इव सखींर् अनु ह्वय गिरा गृणीहि कामिनः ॥ RV_5,054.01a प्र शर्धाय मारुताय स्वभानव इमां वाचम् अनजा पर्वतच्युते । RV_5,054.01c घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णम् अर्चत ॥ RV_5,054.02a प्र वो मरुतस् तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः । RV_5,054.02c सं विद्युता दधति वाशति त्रितः स्वरन्त्य् आपो ऽवना परिज्रयः ॥ RV_5,054.03a विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः । RV_5,054.03c अब्दया चिन् मुहुर् आ ह्रादुनीवृत स्तनयदमा रभसा उदोजसः ॥ RV_5,054.04a व्य् अक्तून् रुद्रा व्य् अहानि शिक्वसो व्य् अन्तरिक्षं वि रजांसि धूतयः । RV_5,054.04c वि यद् अज्रां अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥ RV_5,054.05a तद् वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् । RV_5,054.05c एता न यामे अगृभीतशोचिषो ऽनश्वदां यन् न्य् अयातना गिरिम् ॥ RV_5,054.06a अभ्राजि शर्धो मरुतो यद् अर्णसम् मोषथा वृक्षं कपनेव वेधसः । RV_5,054.06c अध स्मा नो अरमतिं सजोषसश् चक्षुर् इव यन्तम् अनु नेषथा सुगम् ॥ RV_5,054.07a न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति । RV_5,054.07c नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥ RV_5,054.08a नियुत्वन्तो ग्रामजितो यथा नरो ऽर्यमणो न मरुतः कबन्धिनः । RV_5,054.08c पिन्वन्त्य् उत्सं यद् इनासो अस्वरन् व्य् उन्दन्ति पृथिवीम् मध्वो अन्धसा ॥ RV_5,054.09a प्रवत्वतीयम् पृथिवी मरुद्भ्यः प्रवत्वती द्यौर् भवति प्रयद्भ्यः । RV_5,054.09c प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ॥ RV_5,054.10a यन् मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः । RV_5,054.10c न वो ऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम् अश्नुथ ॥ RV_5,054.11a अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः । RV_5,054.11c अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥ RV_5,054.12a तं नाकम् अर्यो अगृभीतशोचिषं रुशत् पिप्पलम् मरुतो वि धूनुथ । RV_5,054.12c सम् अच्यन्त वृजनातित्विषन्त यत् स्वरन्ति घोषं विततम् ऋतायवः ॥ RV_5,054.13a युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः । RV_5,054.13c न यो युच्छति तिष्यो यथा दिवो ऽस्मे रारन्त मरुतः सहस्रिणम् ॥ RV_5,054.14a यूयं रयिम् मरुत स्पार्हवीरं यूयम् ऋषिम् अवथ सामविप्रम् । RV_5,054.14c यूयम् अर्वन्तम् भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥ RV_5,054.15a तद् वो यामि द्रविणं सद्यऊतयो येना स्वर् ण ततनाम नॄंर् अभि । RV_5,054.15c इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥ RV_5,055.01a प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद् वयो दधिरे रुक्मवक्षसः । RV_5,055.01c ईयन्ते अश्वैः सुयमेभिर् आशुभिः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.02a स्वयं दधिध्वे तविषीं यथा विद बृहन् महान्त उर्विया वि राजथ । RV_5,055.02c उतान्तरिक्षम् ममिरे व्य् ओजसा शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.03a साकं जाताः सुभ्वः साकम् उक्षिताः श्रिये चिद् आ प्रतरं वावृधुर् नरः । RV_5,055.03c विरोकिणः सूर्यस्येव रश्मयः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.04a आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् । RV_5,055.04c उतो अस्मां अमृतत्वे दधातन शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.05a उद् ईरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । RV_5,055.05c न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.06a यद् अश्वान् धूर्षु पृषतीर् अयुग्ध्वं हिरण्ययान् प्रत्य् अत्कां अमुग्ध्वम् । RV_5,055.06c विश्वा इत् स्पृधो मरुतो व्य् अस्यथ शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.07a न पर्वता न नद्यो वरन्त वो यत्राचिध्वम् मरुतो गच्छथेद् उ तत् । RV_5,055.07c उत द्यावापृथिवी याथना परि शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.08a यत् पूर्व्यम् मरुतो यच् च नूतनं यद् उद्यते वसवो यच् च शस्यते । RV_5,055.08c विश्वस्य तस्य भवथा नवेदसः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.09a मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन । RV_5,055.09c अधि स्तोत्रस्य सख्यस्य गातन शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.10a यूयम् अस्मान् नयत वस्यो अच्छा निर् अंहतिभ्यो मरुतो गृणानाः । RV_5,055.10c जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥ RV_5,056.01a अग्ने शर्धन्तम् आ गणम् पिष्टं रुक्मेभिर् अञ्जिभिः । RV_5,056.01c विशो अद्य मरुताम् अव ह्वये दिवश् चिद् रोचनाद् अधि ॥ RV_5,056.02a यथा चिन् मन्यसे हृदा तद् इन् मे जग्मुर् आशसः । RV_5,056.02c ये ते नेदिष्ठं हवनान्य् आगमन् तान् वर्ध भीमसंदृशः ॥ RV_5,056.03a मीळ्हुष्मतीव पृथिवी पराहता मदन्त्य् एत्य् अस्मद् आ । RV_5,056.03c ऋक्षो न वो मरुतः शिमीवां अमो दुध्रो गौर् इव भीमयुः ॥ RV_5,056.04a नि ये रिणन्त्य् ओजसा वृथा गावो न दुर्धुरः । RV_5,056.04c अश्मानं चित् स्वर्यम् पर्वतं गिरिम् प्र च्यावयन्ति यामभिः ॥ RV_5,056.05a उत् तिष्ठ नूनम् एषां स्तोमैः समुक्षितानाम् । RV_5,056.05c मरुताम् पुरुतमम् अपूर्व्यं गवां सर्गम् इव ह्वये ॥ RV_5,056.06a युङ्ग्ध्वं ह्य् अरुषी रथे युङ्ग्ध्वं रथेषु रोहितः । RV_5,056.06c युङ्ग्ध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ॥ RV_5,056.07a उत स्य वाज्य् अरुषस् तुविष्वणिर् इह स्म धायि दर्शतः । RV_5,056.07c मा वो यामेषु मरुतश् चिरं करत् प्र तं रथेषु चोदत ॥ RV_5,056.08a रथं नु मारुतं वयं श्रवस्युम् आ हुवामहे । RV_5,056.08c आ यस्मिन् तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥ RV_5,056.09a तं वः शर्धं रथेशुभं त्वेषम् पनस्युम् आ हुवे । RV_5,056.09c यस्मिन् सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ॥ RV_5,057.01a आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन । RV_5,057.01c इयं वो अस्मत् प्रति हर्यते मतिस् तृष्णजे न दिव उत्सा उदन्यवे ॥ RV_5,057.02a वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः । RV_5,057.02c स्वश्वा स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् ॥ RV_5,057.03a धूनुथ द्याम् पर्वतान् दाशुषे वसु नि वो वना जिहते यामनो भिया । RV_5,057.03c कोपयथ पृथिवीम् पृश्निमातरः शुभे यद् उग्राः पृषतीर् अयुग्ध्वम् ॥ RV_5,057.04a वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः । RV_5,057.04c पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौर् इवोरवः ॥ RV_5,057.05a पुरुद्रप्सा अञ्जिमन्तः सुदानवस् त्वेषसंदृशो अनवभ्रराधसः । RV_5,057.05c सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे ॥ RV_5,057.06a ऋष्टयो वो मरुतो अंसयोर् अधि सह ओजो बाह्वोर् वो बलं हितम् । RV_5,057.06c नृम्णा शीर्षस्व् आयुधा रथेषु वो विश्वा वः श्रीर् अधि तनूषु पिपिशे ॥ RV_5,057.07a गोमद् अश्वावद् रथवत् सुवीरं चन्द्रवद् राधो मरुतो ददा नः । RV_5,057.07c प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वो ऽवसो दैव्यस्य ॥ RV_5,057.08a हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः । RV_5,057.08c सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः ॥ RV_5,058.01a तम् उ नूनं तविषीमन्तम् एषां स्तुषे गणम् मारुतं नव्यसीनाम् । RV_5,058.01c य आश्वश्वा अमवद् वहन्त उतेशिरे अमृतस्य स्वराजः ॥ RV_5,058.02a त्वेषं गणं तवसं खादिहस्तं धुनिव्रतम् मायिनं दातिवारम् । RV_5,058.02c मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन् ॥ RV_5,058.03a आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति । RV_5,058.03c अयं यो अग्निर् मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥ RV_5,058.04a यूयं राजानम् इर्यं जनाय विभ्वतष्टं जनयथा यजत्राः । RV_5,058.04c युष्मद् एति मुष्टिहा बाहुजूतो युष्मत् सदश्वो मरुतः सुवीरः ॥ RV_5,058.05a अरा इवेद् अचरमा अहेव प्र-प्र जायन्ते अकवा महोभिः । RV_5,058.05c पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सम् मिमिक्षुः ॥ RV_5,058.06a यत् प्रायासिष्ट पृषतीभिर् अश्वैर् वीळुपविभिर् मरुतो रथेभिः । RV_5,058.06c क्षोदन्त आपो रिणते वनान्य् अवोस्रियो वृषभः क्रन्दतु द्यौः ॥ RV_5,058.07a प्रथिष्ट यामन् पृथिवी चिद् एषाम् भर्तेव गर्भं स्वम् इच् छवो धुः । RV_5,058.07c वातान् ह्य् अश्वान् धुर्य् आयुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ॥ RV_5,058.08a हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः । RV_5,058.08c सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः ॥ RV_5,059.01a प्र व स्पऌ अक्रन् सुविताय दावने ऽर्चा दिवे प्र पृथिव्या ऋतम् भरे । RV_5,059.01c उक्षन्ते अश्वान् तरुषन्त आ रजो ऽनु स्वम् भानुं श्रथयन्ते अर्णवैः ॥ RV_5,059.02a अमाद् एषाम् भियसा भूमिर् एजति नौर् न पूर्णा क्षरति व्यथिर् यती । RV_5,059.02c दूरेदृशो ये चितयन्त एमभिर् अन्तर् महे विदथे येतिरे नरः ॥ RV_5,059.03a गवाम् इव श्रियसे शृङ्गम् उत्तमं सूर्यो न चक्षू रजसो विसर्जने । RV_5,059.03c अत्या इव सुभ्वश् चारव स्थन मर्या इव श्रियसे चेतथा नरः ॥ RV_5,059.04a को वो महान्ति महताम् उद् अश्नवत् कस् काव्या मरुतः को ह पौंस्या । RV_5,059.04c यूयं ह भूमिं किरणं न रेजथ प्र यद् भरध्वे सुविताय दावने ॥ RV_5,059.05a अश्वा इवेद् अरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः । RV_5,059.05c मर्या इव सुवृधो वावृधुर् नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः ॥ RV_5,059.06a ते अज्येष्ठा अकनिष्ठास उद्भिदो ऽमध्यमासो महसा वि वावृधुः । RV_5,059.06c सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ॥ RV_5,059.07a वयो न ये श्रेणीः पप्तुर् ओजसान्तान् दिवो बृहतः सानुनस् परि । RV_5,059.07c अश्वास एषाम् उभये यथा विदुः प्र पर्वतस्य नभनूंर् अचुच्यवुः ॥ RV_5,059.08a मिमातु द्यौर् अदितिर् वीतये नः सं दानुचित्रा उषसो यतन्ताम् । RV_5,059.08c आचुच्यवुर् दिव्यं कोशम् एत ऋषे रुद्रस्य मरुतो गृणानाः ॥ RV_5,060.01a ईळे अग्निं स्ववसं नमोभिर् इह प्रसत्तो वि चयत् कृतं नः । RV_5,060.01c रथैर् इव प्र भरे वाजयद्भिः प्रदक्षिणिन् मरुतां स्तोमम् ऋध्याम् ॥ RV_5,060.02a आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु । RV_5,060.02c वना चिद् उग्रा जिहते नि वो भिया पृथिवी चिद् रेजते पर्वतश् चित् ॥ RV_5,060.03a पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः । RV_5,060.03c यत् क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥ RV_5,060.04a वरा इवेद् रैवतासो हिरण्यैर् अभि स्वधाभिस् तन्वः पिपिश्रे । RV_5,060.04c श्रिये श्रेयांसस् तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥ RV_5,060.05a अज्येष्ठासो अकनिष्ठास एते सम् भ्रातरो वावृधुः सौभगाय । RV_5,060.05c युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ॥ RV_5,060.06a यद् उत्तमे मरुतो मध्यमे वा यद् वावमे सुभगासो दिवि ष्ठ । RV_5,060.06c अतो नो रुद्रा उत वा न्व् अस्याग्ने वित्ताद् धविषो यद् यजाम ॥ RV_5,060.07a अग्निश् च यन् मरुतो विश्ववेदसो दिवो वहध्व उत्तराद् अधि ष्णुभिः । RV_5,060.07c ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥ RV_5,060.08a अग्ने मरुद्भिः शुभयद्भिर् ऋक्वभिः सोमम् पिब मन्दसानो गणश्रिभिः । RV_5,060.08c पावकेभिर् विश्वमिन्वेभिर् आयुभिर् वैश्वानर प्रदिवा केतुना सजूः ॥ RV_5,061.01a के ष्ठा नरः श्रेष्ठतमा य एक-एक आयय । RV_5,061.01c परमस्याः परावतः ॥ RV_5,061.02a क्व वो ऽश्वाः क्वाभीशवः कथं शेक कथा यय । RV_5,061.02c पृष्ठे सदो नसोर् यमः ॥ RV_5,061.03a जघने चोद एषां वि सक्थानि नरो यमुः । RV_5,061.03c पुत्रकृथे न जनयः ॥ RV_5,061.04a परा वीरास एतन मर्यासो भद्रजानयः । RV_5,061.04c अग्नितपो यथासथ ॥ RV_5,061.05a सनत् साश्व्यम् पशुम् उत गव्यं शतावयम् । RV_5,061.05c श्यावाश्वस्तुताय या दोर् वीरायोपबर्बृहत् ॥ RV_5,061.06a उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी । RV_5,061.06c अदेवत्राद् अराधसः ॥ RV_5,061.07a वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् । RV_5,061.07c देवत्रा कृणुते मनः ॥ RV_5,061.08a उत घा नेमो अस्तुतः पुमां इति ब्रुवे पणिः । RV_5,061.08c स वैरदेय इत् समः ॥ RV_5,061.09a उत मे ऽरपद् युवतिर् ममन्दुषी प्रति श्यावाय वर्तनिम् । RV_5,061.09c वि रोहिता पुरुमीळ्हाय येमतुर् विप्राय दीर्घयशसे ॥ RV_5,061.10a यो मे धेनूनां शतं वैददश्विर् यथा ददत् । RV_5,061.10c तरन्त इव मंहना ॥ RV_5,061.11a य ईं वहन्त आशुभिः पिबन्तो मदिरम् मधु । RV_5,061.11c अत्र श्रवांसि दधिरे ॥ RV_5,061.12a येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्व् आ । RV_5,061.12c दिवि रुक्म इवोपरि ॥ RV_5,061.13a युवा स मारुतो गणस् त्वेषरथो अनेद्यः । RV_5,061.13c शुभंयावाप्रतिष्कुतः ॥ RV_5,061.14a को वेद नूनम् एषां यत्रा मदन्ति धूतयः । RV_5,061.14c ऋतजाता अरेपसः ॥ RV_5,061.15a यूयम् मर्तं विपन्यवः प्रणेतार इत्था धिया । RV_5,061.15c श्रोतारो यामहूतिषु ॥ RV_5,061.16a ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः । RV_5,061.16c आ यज्ञियासो ववृत्तन ॥ RV_5,061.17a एतम् मे स्तोमम् ऊर्म्ये दार्भ्याय परा वह । RV_5,061.17c गिरो देवि रथीर् इव ॥ RV_5,061.18a उत मे वोचताद् इति सुतसोमे रथवीतौ । RV_5,061.18c न कामो अप वेति मे ॥ RV_5,061.19a एष क्षेति रथवीतिर् मघवा गोमतीर् अनु । RV_5,061.19c पर्वतेष्व् अपश्रितः ॥ RV_5,062.01a ऋतेन ऋतम् अपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्य् अश्वान् । RV_5,062.01c दश शता सह तस्थुस् तद् एकं देवानां श्रेष्ठं वपुषाम् अपश्यम् ॥ RV_5,062.02a तत् सु वाम् मित्रावरुणा महित्वम् ईर्मा तस्थुषीर् अहभिर् दुदुह्रे । RV_5,062.02c विश्वाः पिन्वथः स्वसरस्य धेना अनु वाम् एकः पविर् आ ववर्त ॥ RV_5,062.03a अधारयतम् पृथिवीम् उत द्याम् मित्रराजाना वरुणा महोभिः । RV_5,062.03c वर्धयतम् ओषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥ RV_5,062.04a आ वाम् अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व् अर्वाक् । RV_5,062.04c घृतस्य निर्णिग् अनु वर्तते वाम् उप सिन्धवः प्रदिवि क्षरन्ति ॥ RV_5,062.05a अनु श्रुताम् अमतिं वर्धद् उर्वीम् बर्हिर् इव यजुषा रक्षमाणा । RV_5,062.05c नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्व् अन्तः ॥ RV_5,062.06a अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्व् अन्तः । RV_5,062.06c राजाना क्षत्रम् अहृणीयमाना सहस्रस्थूणम् बिभृथः सह द्वौ ॥ RV_5,062.07a हिरण्यनिर्णिग् अयो अस्य स्थूणा वि भ्राजते दिव्य् अश्वाजनीव । RV_5,062.07c भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ॥ RV_5,062.08a हिरण्यरूपम् उषसो व्युष्टाव् अयस्थूणम् उदिता सूर्यस्य । RV_5,062.08c आ रोहथो वरुण मित्र गर्तम् अतश् चक्षाथे अदितिं दितिं च ॥ RV_5,062.09a यद् बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा । RV_5,062.09c तेन नो मित्रावरुणाव् अविष्टं सिषासन्तो जिगीवांसः स्याम ॥ RV_5,063.01a ऋतस्य गोपाव् अधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि । RV_5,063.01c यम् अत्र मित्रावरुणावथो युवं तस्मै वृष्टिर् मधुमत् पिन्वते दिवः ॥ RV_5,063.02a सम्राजाव् अस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा । RV_5,063.02c वृष्टिं वां राधो अमृतत्वम् ईमहे द्यावापृथिवी वि चरन्ति तन्यवः ॥ RV_5,063.03a सम्राजा उग्रा वृषभा दिवस् पती पृथिव्या मित्रावरुणा विचर्षणी । RV_5,063.03c चित्रेभिर् अभ्रैर् उप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ॥ RV_5,063.04a माया वाम् मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश् चरति चित्रम् आयुधम् । RV_5,063.04c तम् अभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ॥ RV_5,063.05a रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु । RV_5,063.05c रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम् ॥ RV_5,063.06a वाचं सु मित्रावरुणाव् इरावतीम् पर्जन्यश् चित्रां वदति त्विषीमतीम् । RV_5,063.06c अभ्रा वसत मरुतः सु मायया द्यां वर्षयतम् अरुणाम् अरेपसम् ॥ RV_5,063.07a धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया । RV_5,063.07c ऋतेन विश्वम् भुवनं वि राजथः सूर्यम् आ धत्थो दिवि चित्र्यं रथम् ॥ RV_5,064.01a वरुणं वो रिशादसम् ऋचा मित्रं हवामहे । RV_5,064.01c परि व्रजेव बाह्वोर् जगन्वांसा स्वर्णरम् ॥ RV_5,064.02a ता बाहवा सुचेतुना प्र यन्तम् अस्मा अर्चते । RV_5,064.02c शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥ RV_5,064.03a यन् नूनम् अश्यां गतिम् मित्रस्य यायाम् पथा । RV_5,064.03c अस्य प्रियस्य शर्मण्य् अहिंसानस्य सश्चिरे ॥ RV_5,064.04a युवाभ्याम् मित्रावरुणोपमं धेयाम् ऋचा । RV_5,064.04c यद् ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥ RV_5,064.05a आ नो मित्र सुदीतिभिर् वरुणश् च सधस्थ आ । RV_5,064.05c स्वे क्षये मघोनां सखीनां च वृधसे ॥ RV_5,064.06a युवं नो येषु वरुण क्षत्रम् बृहच् च बिभृथः । RV_5,064.06c उरु णो वाजसातये कृतं राये स्वस्तये ॥ RV_5,064.07a उच्छन्त्याम् मे यजता देवक्षत्रे रुशद्गवि । RV_5,064.07c सुतं सोमं न हस्तिभिर् आ पड्भिर् धावतं नरा बिभ्रताव् अर्चनानसम् ॥ RV_5,065.01a यश् चिकेत स सुक्रतुर् देवत्रा स ब्रवीतु नः । RV_5,065.01c वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥ RV_5,065.02a ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा । RV_5,065.02c ता सत्पती ऋतावृध ऋतावाना जने-जने ॥ RV_5,065.03a ता वाम् इयानो ऽवसे पूर्वा उप ब्रुवे सचा । RV_5,065.03c स्वश्वासः सु चेतुना वाजां अभि प्र दावने ॥ RV_5,065.04a मित्रो अंहोश् चिद् आद् उरु क्षयाय गातुं वनते । RV_5,065.04c मित्रस्य हि प्रतूर्वतः सुमतिर् अस्ति विधतः ॥ RV_5,065.05a वयम् मित्रस्यावसि स्याम सप्रथस्तमे । RV_5,065.05c अनेहसस् त्वोतयः सत्रा वरुणशेषसः ॥ RV_5,065.06a युवम् मित्रेमं जनं यतथः सं च नयथः । RV_5,065.06c मा मघोनः परि ख्यतम् मो अस्माकम् ऋषीणां गोपीथे न उरुष्यतम् ॥ RV_5,066.01a आ चिकितान सुक्रतू देवौ मर्त रिशादसा । RV_5,066.01c वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥ RV_5,066.02a ता हि क्षत्रम् अविह्रुतं सम्यग् असुर्यम् आशाते । RV_5,066.02c अध व्रतेव मानुषं स्वर् ण धायि दर्शतम् ॥ RV_5,066.03a ता वाम् एषे रथानाम् उर्वीं गव्यूतिम् एषाम् । RV_5,066.03c रातहव्यस्य सुष्टुतिं दधृक् स्तोमैर् मनामहे ॥ RV_5,066.04a अधा हि काव्या युवं दक्षस्य पूर्भिर् अद्भुता । RV_5,066.04c नि केतुना जनानां चिकेथे पूतदक्षसा ॥ RV_5,066.05a तद् ऋतम् पृथिवि बृहच् छ्रवएष ऋषीणाम् । RV_5,066.05c ज्रयसानाव् अरम् पृथ्व् अति क्षरन्ति यामभिः ॥ RV_5,066.06a आ यद् वाम् ईयचक्षसा मित्र वयं च सूरयः । RV_5,066.06c व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥ RV_5,067.01a बऌ इत्था देव निष्कृतम् आदित्या यजतम् बृहत् । RV_5,067.01c वरुण मित्रार्यमन् वर्षिष्ठं क्षत्रम् आशाथे ॥ RV_5,067.02a आ यद् योनिं हिरण्ययं वरुण मित्र सदथः । RV_5,067.02c धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥ RV_5,067.03a विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा । RV_5,067.03c व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥ RV_5,067.04a ते हि सत्या ऋतस्पृश ऋतावानो जने-जने । RV_5,067.04c सुनीथासः सुदानवो ऽंहोश् चिद् उरुचक्रयः ॥ RV_5,067.05a को नु वाम् मित्रास्तुतो वरुणो वा तनूनाम् । RV_5,067.05c तत् सु वाम् एषते मतिर् अत्रिभ्य एषते मतिः ॥ RV_5,068.01a प्र वो मित्राय गायत वरुणाय विपा गिरा । RV_5,068.01c महिक्षत्राव् ऋतम् बृहत् ॥ RV_5,068.02a सम्राजा या घृतयोनी मित्रश् चोभा वरुणश् च । RV_5,068.02c देवा देवेषु प्रशस्ता ॥ RV_5,068.03a ता नः शक्तम् पार्थिवस्य महो रायो दिव्यस्य । RV_5,068.03c महि वां क्षत्रं देवेषु ॥ RV_5,068.04a ऋतम् ऋतेन सपन्तेषिरं दक्षम् आशाते । RV_5,068.04c अद्रुहा देवौ वर्धेते ॥ RV_5,068.05a वृष्टिद्यावा रीत्यापेषस् पती दानुमत्याः । RV_5,068.05c बृहन्तं गर्तम् आशाते ॥ RV_5,069.01a त्री रोचना वरुण त्रींर् उत द्यून् त्रीणि मित्र धारयथो रजांसि । RV_5,069.01c वावृधानाव् अमतिं क्षत्रियस्यानु व्रतं रक्षमाणाव् अजुर्यम् ॥ RV_5,069.02a इरावतीर् वरुण धेनवो वाम् मधुमद् वां सिन्धवो मित्र दुह्रे । RV_5,069.02c त्रयस् तस्थुर् वृषभासस् तिसृणां धिषणानां रेतोधा वि द्युमन्तः ॥ RV_5,069.03a प्रातर् देवीम् अदितिं जोहवीमि मध्यन्दिन उदिता सूर्यस्य । RV_5,069.03c राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥ RV_5,069.04a या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य । RV_5,069.04c न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥ RV_5,070.01a पुरूरुणा चिद् ध्य् अस्त्य् अवो नूनं वां वरुण । RV_5,070.01c मित्र वंसि वां सुमतिम् ॥ RV_5,070.02a ता वां सम्यग् अद्रुह्वाणेषम् अश्याम धायसे । RV_5,070.02c वयं ते रुद्रा स्याम ॥ RV_5,070.03a पातं नो रुद्रा पायुभिर् उत त्रायेथां सुत्रात्रा । RV_5,070.03c तुर्याम दस्यून् तनूभिः ॥ RV_5,070.04a मा कस्याद्भुतक्रतू यक्षम् भुजेमा तनूभिः । RV_5,070.04c मा शेषसा मा तनसा ॥ RV_5,071.01a आ नो गन्तं रिशादसा वरुण मित्र बर्हणा । RV_5,071.01c उपेमं चारुम् अध्वरम् ॥ RV_5,071.02a विश्वस्य हि प्रचेतसा वरुण मित्र राजथः । RV_5,071.02c ईशाना पिप्यतं धियः ॥ RV_5,071.03a उप नः सुतम् आ गतं वरुण मित्र दाशुषः । RV_5,071.03c अस्य सोमस्य पीतये ॥ RV_5,072.01a आ मित्रे वरुणे वयं गीर्भिर् जुहुमो अत्रिवत् । RV_5,072.01c नि बर्हिषि सदतं सोमपीतये ॥ RV_5,072.02a व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना । RV_5,072.02c नि बर्हिषि सदतं सोमपीतये ॥ RV_5,072.03a मित्रश् च नो वरुणश् च जुषेतां यज्ञम् इष्टये । RV_5,072.03c नि बर्हिषि सदतां सोमपीतये ॥ RV_5,073.01a यद् अद्य स्थः परावति यद् अर्वावत्य् अश्विना । RV_5,073.01c यद् वा पुरू पुरुभुजा यद् अन्तरिक्ष आ गतम् ॥ RV_5,073.02a इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता । RV_5,073.02c वरस्या याम्य् अध्रिगू हुवे तुविष्टमा भुजे ॥ RV_5,073.03a ईर्मान्यद् वपुषे वपुश् चक्रं रथस्य येमथुः । RV_5,073.03c पर्य् अन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥ RV_5,073.04a तद् ऊ षु वाम् एना कृतं विश्वा यद् वाम् अनु ष्टवे । RV_5,073.04c नाना जाताव् अरेपसा सम् अस्मे बन्धुम् एयथुः ॥ RV_5,073.05a आ यद् वां सूर्या रथं तिष्ठद् रघुष्यदं सदा । RV_5,073.05c परि वाम् अरुषा वयो घृणा वरन्त आतपः ॥ RV_5,073.06a युवोर् अत्रिश् चिकेतति नरा सुम्नेन चेतसा । RV_5,073.06c घर्मं यद् वाम् अरेपसं नासत्यास्ना भुरण्यति ॥ RV_5,073.07a उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः । RV_5,073.07c यद् वां दंसोभिर् अश्विनात्रिर् नराववर्तति ॥ RV_5,073.08a मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी । RV_5,073.08c यत् समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ॥ RV_5,073.09a सत्यम् इद् वा उ अश्विना युवाम् आहुर् मयोभुवा । RV_5,073.09c ता यामन् यामहूतमा यामन्न् आ मृळयत्तमा ॥ RV_5,073.10a इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शन्तमा । RV_5,073.10c या तक्षाम रथां इवावोचाम बृहन् नमः ॥ RV_5,074.01a कूष्ठो देवाव् अश्विनाद्या दिवो मनावसू । RV_5,074.01c तच् छ्रवथो वृषण्वसू अत्रिर् वाम् आ विवासति ॥ RV_5,074.02a कुह त्या कुह नु श्रुता दिवि देवा नासत्या । RV_5,074.02c कस्मिन्न् आ यतथो जने को वां नदीनां सचा ॥ RV_5,074.03a कं याथः कं ह गच्छथः कम् अच्छा युञ्जाथे रथम् । RV_5,074.03c कस्य ब्रह्माणि रण्यथो वयं वाम् उश्मसीष्टये ॥ RV_5,074.04a पौरं चिद् ध्य् उदप्रुतम् पौर पौराय जिन्वथः । RV_5,074.04c यद् ईं गृभीततातये सिंहम् इव द्रुहस् पदे ॥ RV_5,074.05a प्र च्यवानाज् जुजुरुषो वव्रिम् अत्कं न मुञ्चथः । RV_5,074.05c युवा यदी कृथः पुनर् आ कामम् ऋण्वे वध्वः ॥ RV_5,074.06a अस्ति हि वाम् इह स्तोता स्मसि वां संदृशि श्रिये । RV_5,074.06c नू श्रुतम् म आ गतम् अवोभिर् वाजिनीवसू ॥ RV_5,074.07a को वाम् अद्य पुरूणाम् आ वव्ने मर्त्यानाम् । RV_5,074.07c को विप्रो विप्रवाहसा को यज्ञैर् वाजिनीवसू ॥ RV_5,074.08a आ वां रथो रथानां येष्ठो यात्व् अश्विना । RV_5,074.08c पुरू चिद् अस्मयुस् तिर आङ्गूषो मर्त्येष्व् आ ॥ RV_5,074.09a शम् ऊ षु वाम् मधूयुवास्माकम् अस्तु चर्कृतिः । RV_5,074.09c अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥ RV_5,074.10a अश्विना यद् ध कर्हि चिच् छुश्रूयातम् इमं हवम् । RV_5,074.10c वस्वीर् ऊ षु वाम् भुजः पृञ्चन्ति सु वाम् पृचः ॥ RV_5,075.01a प्रति प्रियतमं रथं वृषणं वसुवाहनम् । RV_5,075.01c स्तोता वाम् अश्विनाव् ऋषि स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ॥ RV_5,075.02a अत्यायातम् अश्विना तिरो विश्वा अहं सना । RV_5,075.02c दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥ RV_5,075.03a आ नो रत्नानि बिभ्रताव् अश्विना गच्छतं युवम् । RV_5,075.03c रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ॥ RV_5,075.04a सुष्टुभो वां वृषण्वसू रथे वाणीच्य् आहिता । RV_5,075.04c उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ॥ RV_5,075.05a बोधिन्मनसा रथ्येषिरा हवनश्रुता । RV_5,075.05c विभिश् च्यवानम् अश्विना नि याथो अद्वयाविनम् माध्वी मम श्रुतं हवम् ॥ RV_5,075.06a आ वां नरा मनोयुजो ऽश्वासः प्रुषितप्सवः । RV_5,075.06c वयो वहन्तु पीतये सह सुम्नेभिर् अश्विना माध्वी मम श्रुतं हवम् ॥ RV_5,075.07a अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् । RV_5,075.07c तिरश् चिद् अर्यया परि वर्तिर् यातम् अदाभ्या माध्वी मम श्रुतं हवम् ॥ RV_5,075.08a अस्मिन् यज्ञे अदाभ्या जरितारं शुभस् पती । RV_5,075.08c अवस्युम् अश्विना युवं गृणन्तम् उप भूषथो माध्वी मम श्रुतं हवम् ॥ RV_5,075.09a अभूद् उषा रुशत्पशुर् आग्निर् अधाय्य् ऋत्वियः । RV_5,075.09c अयोजि वां वृषण्वसू रथो दस्राव् अमर्त्यो माध्वी मम श्रुतं हवम् ॥ RV_5,076.01a आ भात्य् अग्निर् उषसाम् अनीकम् उद् विप्राणां देवया वाचो अस्थुः । RV_5,076.01c अर्वाञ्चा नूनं रथ्येह यातम् पीपिवांसम् अश्विना घर्मम् अच्छ ॥ RV_5,076.02a न संस्कृतम् प्र मिमीतो गमिष्ठान्ति नूनम् अश्विनोपस्तुतेह । RV_5,076.02c दिवाभिपित्वे ऽवसागमिष्ठा प्रत्य् अवर्तिं दाशुषे शम्भविष्ठा ॥ RV_5,076.03a उता यातं संगवे प्रातर् अह्नो मध्यन्दिन उदिता सूर्यस्य । RV_5,076.03c दिवा नक्तम् अवसा शन्तमेन नेदानीम् पीतिर् अश्विना ततान ॥ RV_5,076.04a इदं हि वाम् प्रदिवि स्थानम् ओक इमे गृहा अश्विनेदं दुरोणम् । RV_5,076.04c आ नो दिवो बृहतः पर्वताद् आद्भ्यो यातम् इषम् ऊर्जं वहन्ता ॥ RV_5,076.05a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,076.05c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,077.01a प्रातर्यावाणा प्रथमा यजध्वम् पुरा गृध्राद् अररुषः पिबातः । RV_5,077.01c प्रातर् हि यज्ञम् अश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥ RV_5,077.02a प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया अजुष्टम् । RV_5,077.02c उतान्यो अस्मद् यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान् ॥ RV_5,077.03a हिरण्यत्वङ् मधुवर्णो घृतस्नुः पृक्षो वहन्न् आ रथो वर्तते वाम् । RV_5,077.03c मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥ RV_5,077.04a यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम् पित्वो ररते विभागे । RV_5,077.04c स तोकम् अस्य पीपरच् छमीभिर् अनूर्ध्वभासः सदम् इत् तुतुर्यात् ॥ RV_5,077.05a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,077.05c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,078.01a अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् । RV_5,078.01c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.02a अश्विना हरिणाव् इव गौराव् इवानु यवसम् । RV_5,078.02c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.03a अश्विना वाजिनीवसू जुषेथां यज्ञम् इष्टये । RV_5,078.03c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.04a अत्रिर् यद् वाम् अवरोहन्न् ऋबीसम् अजोहवीन् नाधमानेव योषा । RV_5,078.04c श्येनस्य चिज् जवसा नूतनेनागच्छतम् अश्विना शन्तमेन ॥ RV_5,078.05a वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव । RV_5,078.05c श्रुतम् मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् ॥ RV_5,078.06a भीताय नाधमानाय ऋषये सप्तवध्रये । RV_5,078.06c मायाभिर् अश्विना युवं वृक्षं सं च वि चाचथः ॥ RV_5,078.07a यथा वातः पुष्करिणीं समिङ्गयति सर्वतः । RV_5,078.07c एवा ते गर्भ एजतु निरैतु दशमास्यः ॥ RV_5,078.08a यथा वातो यथा वनं यथा समुद्र एजति । RV_5,078.08c एवा त्वं दशमास्य सहावेहि जरायुणा ॥ RV_5,078.09a दश मास्ठछशयानः कुमारो अधि मातरि । RV_5,078.09c निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥ RV_5,079.01a महे नो अद्य बोधयोषो राये दिवित्मती । RV_5,079.01c यथा चिन् नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.02a या सुनीथे शौचद्रथे व्य् औच्छो दुहितर् दिवः । RV_5,079.02c सा व्य् उच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.03a सा नो अद्याभरद्वसुर् व्य् उच्छा दुहितर् दिवः । RV_5,079.03c यो व्य् औच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.04a अभि ये त्वा विभावरि स्तोमैर् गृणन्ति वह्नयः । RV_5,079.04c मघैर् मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते ॥ RV_5,079.05a यच् चिद् धि ते गणा इमे छदयन्ति मघत्तये । RV_5,079.05c परि चिद् वष्टयो दधुर् ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥ RV_5,079.06a ऐषु धा वीरवद् यश उषो मघोनि सूरिषु । RV_5,079.06c ये नो राधांस्य् अह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥ RV_5,079.07a तेभ्यो द्युम्नम् बृहद् यश उषो मघोन्य् आ वह । RV_5,079.07c ये नो राधांस्य् अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ॥ RV_5,079.08a उत नो गोमतीर् इष आ वहा दुहितर् दिवः । RV_5,079.08c साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर् अर्चिभिः सुजाते अश्वसूनृते ॥ RV_5,079.09a व्य् उच्छा दुहितर् दिवो मा चिरं तनुथा अपः । RV_5,079.09c नेत् त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते ॥ RV_5,079.10a एतावद् वेद् उषस् त्वम् भूयो वा दातुम् अर्हसि । RV_5,079.10c या स्तोतृभ्यो विभावर्य् उच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ॥ RV_5,080.01a द्युतद्यामानम् बृहतीम् ऋतेन ऋतावरीम् अरुणप्सुं विभातीम् । RV_5,080.01c देवीम् उषसं स्वर् आवहन्तीम् प्रति विप्रासो मतिभिर् जरन्ते ॥ RV_5,080.02a एषा जनं दर्शता बोधयन्ती सुगान् पथः कृण्वती यात्य् अग्रे । RV_5,080.02c बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर् यच्छत्य् अग्रे अह्नाम् ॥ RV_5,080.03a एषा गोभिर् अरुणेभिर् युजानास्रेधन्ती रयिम् अप्रायु चक्रे । RV_5,080.03c पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥ RV_5,080.04a एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वम् पुरस्तात् । RV_5,080.04c ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ॥ RV_5,080.05a एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् । RV_5,080.05c अप द्वेषो बाधमाना तमांस्य् उषा दिवो दुहिता ज्योतिषागात् ॥ RV_5,080.06a एषा प्रतीची दुहिता दिवो नॄन् योषेव भद्रा नि रिणीते अप्सः । RV_5,080.06c व्यूर्ण्वती दाशुषे वार्याणि पुनर् ज्योतिर् युवतिः पूर्वथाकः ॥ RV_5,081.01a युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । RV_5,081.01c वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः ॥ RV_5,081.02a विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे । RV_5,081.02c वि नाकम् अख्यत् सविता वरेण्यो ऽनु प्रयाणम् उषसो वि राजति ॥ RV_5,081.03a यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् ओजसा । RV_5,081.03c यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥ RV_5,081.04a उत यासि सवितस् त्रीणि रोचनोत सूर्यस्य रश्मिभिः सम् उच्यसि । RV_5,081.04c उत रात्रीम् उभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥ RV_5,081.05a उतेशिषे प्रसवस्य त्वम् एक इद् उत पूषा भवसि देव यामभिः । RV_5,081.05c उतेदं विश्वम् भुवनं वि राजसि श्यावाश्वस् ते सवित स्तोमम् आनशे ॥ RV_5,082.01a तत् सवितुर् वृणीमहे वयं देवस्य भोजनम् । RV_5,082.01c श्रेष्ठं सर्वधातमं तुरम् भगस्य धीमहि ॥ RV_5,082.02a अस्य हि स्वयशस्तरं सवितुः कच् चन प्रियम् । RV_5,082.02c न मिनन्ति स्वराज्यम् ॥ RV_5,082.03a स हि रत्नानि दाशुषे सुवाति सविता भगः । RV_5,082.03c तम् भागं चित्रम् ईमहे ॥ RV_5,082.04a अद्या नो देव सवितः प्रजावत् सावीः सौभगम् । RV_5,082.04c परा दुष्ष्वप्न्यं सुव ॥ RV_5,082.05a विश्वानि देव सवितर् दुरितानि परा सुव । RV_5,082.05c यद् भद्रं तन् न आ सुव ॥ RV_5,082.06a अनागसो अदितये देवस्य सवितुः सवे । RV_5,082.06c विश्वा वामानि धीमहि ॥ RV_5,082.07a आ विश्वदेवं सत्पतिं सूक्तैर् अद्या वृणीमहे । RV_5,082.07c सत्यसवं सवितारम् ॥ RV_5,082.08a य इमे उभे अहनी पुर एत्य् अप्रयुच्छन् । RV_5,082.08c स्वाधीर् देवः सविता ॥ RV_5,082.09a य इमा विश्वा जातान्य् आश्रावयति श्लोकेन । RV_5,082.09c प्र च सुवाति सविता ॥ RV_5,083.01a अच्छा वद तवसं गीर्भिर् आभि स्तुहि पर्जन्यं नमसा विवास । RV_5,083.01c कनिक्रदद् वृषभो जीरदानू रेतो दधात्य् ओषधीषु गर्भम् ॥ RV_5,083.02a वि वृक्षान् हन्त्य् उत हन्ति रक्षसो विश्वम् बिभाय भुवनम् महावधात् । RV_5,083.02c उतानागा ईषते वृष्ण्यावतो यत् पर्जन्य स्तनयन् हन्ति दुष्कृतः ॥ RV_5,083.03a रथीव कशयाश्वां अभिक्षिपन्न् आविर् दूतान् कृणुते वर्ष्यां अह । RV_5,083.03c दूरात् सिंहस्य स्तनथा उद् ईरते यत् पर्जन्यः कृणुते वर्ष्यं नभः ॥ RV_5,083.04a प्र वाता वान्ति पतयन्ति विद्युत उद् ओषधीर् जिहते पिन्वते स्वः । RV_5,083.04c इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं रेतसावति ॥ RV_5,083.05a यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज् जर्भुरीति । RV_5,083.05c यस्य व्रत ओषधीर् विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥ RV_5,083.06a दिवो नो वृष्टिम् मरुतो ररीध्वम् प्र पिन्वत वृष्णो अश्वस्य धाराः । RV_5,083.06c अर्वाङ् एतेन स्तनयित्नुनेह्य् अपो निषिञ्चन्न् असुरः पिता नः ॥ RV_5,083.07a अभि क्रन्द स्तनय गर्भम् आ धा उदन्वता परि दीया रथेन । RV_5,083.07c दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥ RV_5,083.08a महान्तं कोशम् उद् अचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । RV_5,083.08c घृतेन द्यावापृथिवी व्य् उन्धि सुप्रपाणम् भवत्व् अघ्न्याभ्यः ॥ RV_5,083.09a यत् पर्जन्य कनिक्रदत् स्तनयन् हंसि दुष्कृतः । RV_5,083.09c प्रतीदं विश्वम् मोदते यत् किं च पृथिव्याम् अधि ॥ RV_5,083.10a अवर्षीर् वर्षम् उद् उ षू गृभायाकर् धन्वान्य् अत्येतवा उ । RV_5,083.10c अजीजन ओषधीर् भोजनाय कम् उत प्रजाभ्यो ऽविदो मनीषाम् ॥ RV_5,084.01a बऌ इत्था पर्वतानां खिद्रम् बिभर्षि पृथिवि । RV_5,084.01c प्र या भूमिम् प्रवत्वति मह्ना जिनोषि महिनि ॥ RV_5,084.02a स्तोमासस् त्वा विचारिणि प्रति ष्टोभन्त्य् अक्तुभिः । RV_5,084.02c प्र या वाजं न हेषन्तम् पेरुम् अस्यस्य् अर्जुनि ॥ RV_5,084.03a दृळ्हा चिद् या वनस्पतीन् क्ष्मया दर्धर्ष्य् ओजसा । RV_5,084.03c यत् ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ॥ RV_5,085.01a प्र सम्राजे बृहद् अर्चा गभीरम् ब्रह्म प्रियं वरुणाय श्रुताय । RV_5,085.01c वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥ RV_5,085.02a वनेषु व्य् अन्तरिक्षं ततान वाजम् अर्वत्सु पय उस्रियासु । RV_5,085.02c हृत्सु क्रतुं वरुणो अप्स्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ॥ RV_5,085.03a नीचीनबारं वरुणः कवन्धम् प्र ससर्ज रोदसी अन्तरिक्षम् । RV_5,085.03c तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर् व्य् उनत्ति भूम ॥ RV_5,085.04a उनत्ति भूमिम् पृथिवीम् उत द्यां यदा दुग्धं वरुणो वष्ट्य् आद् इत् । RV_5,085.04c सम् अभ्रेण वसत पर्वतासस् तविषीयन्तः श्रथयन्त वीराः ॥ RV_5,085.05a इमाम् ऊ ष्व् आसुरस्य श्रुतस्य महीम् मायां वरुणस्य प्र वोचम् । RV_5,085.05c मानेनेव तस्थिवां अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ॥ RV_5,085.06a इमाम् ऊ नु कवितमस्य मायाम् महीं देवस्य नकिर् आ दधर्ष । RV_5,085.06c एकं यद् उद्ना न पृणन्त्य् एनीर् आसिञ्चन्तीर् अवनयः समुद्रम् ॥ RV_5,085.07a अर्यम्यं वरुण मित्र्यं वा सखायं वा सदम् इद् भ्रातरं वा । RV_5,085.07c वेशं वा नित्यं वरुणारणं वा यत् सीम् आगश् चकृमा शिश्रथस् तत् ॥ RV_5,085.08a कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म । RV_5,085.08c सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ॥ RV_5,086.01a इन्द्राग्नी यम् अवथ उभा वाजेषु मर्त्यम् । RV_5,086.01c दृळ्हा चित् स प्र भेदति द्युम्ना वाणीर् इव त्रितः ॥ RV_5,086.02a या पृतनासु दुष्टरा या वाजेषु श्रवाय्या । RV_5,086.02c या पञ्च चर्षणीर् अभीन्द्राग्नी ता हवामहे ॥ RV_5,086.03a तयोर् इद् अमवच् छवस् तिग्मा दिद्युन् मघोनोः । RV_5,086.03c प्रति द्रुणा गभस्त्योर् गवां वृत्रघ्न एषते ॥ RV_5,086.04a ता वाम् एषे रथानाम् इन्द्राग्नी हवामहे । RV_5,086.04c पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ॥ RV_5,086.05a ता वृधन्ताव् अनु द्यून् मर्ताय देवाव् अदभा । RV_5,086.05c अर्हन्ता चित् पुरो दधे ऽंशेव देवाव् अर्वते ॥ RV_5,086.06a एवेन्द्राग्निभ्याम् अहावि हव्यं शूष्यं घृतं न पूतम् अद्रिभिः । RV_5,086.06c ता सूरिषु श्रवो बृहद् रयिं गृणत्सु दिधृतम् इषं गृणत्सु दिधृतम् ॥ RV_5,087.01a प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । RV_5,087.01c प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥ RV_5,087.02a प्र ये जाता महिना ये च नु स्वयम् प्र विद्मना ब्रुवत एवयामरुत् । RV_5,087.02c क्रत्वा तद् वो मरुतो नाधृषे शवो दाना मह्ना तद् एषाम् अधृष्टासो नाद्रयः ॥ RV_5,087.03a प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् । RV_5,087.03c न येषाम् इरी सधस्थ ईष्ट आं अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम् ॥ RV_5,087.04a स चक्रमे महतो निर् उरुक्रमः समानस्मात् सदस एवयामरुत् । RV_5,087.04c यदायुक्त त्मना स्वाद् अधि ष्णुभिर् विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥ RV_5,087.05a स्वनो न वो ऽमवान् रेजयद् वृषा त्वेषो ययिस् तविष एवयामरुत् । RV_5,087.05c येना सहन्त ऋञ्जत स्वरोचिष स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥ RV_5,087.06a अपारो वो महिमा वृद्धशवसस् त्वेषं शवो ऽवत्व् एवयामरुत् । RV_5,087.06c स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥ RV_5,087.07a ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व् एवयामरुत् । RV_5,087.07c दीर्घम् पृथु पप्रथे सद्म पार्थिवं येषाम् अज्मेष्व् आ महः शर्धांस्य् अद्भुतैनसाम् ॥ RV_5,087.08a अद्वेषो नो मरुतो गातुम् एतन श्रोता हवं जरितुर् एवयामरुत् । RV_5,087.08c विष्णोर् महः समन्यवो युयोतन स्मद् रथ्यो न दंसनाप द्वेषांसि सनुतः ॥ RV_5,087.09a गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवम् अरक्ष एवयामरुत् । RV_5,087.09c ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥ _____________________________________________________________ ऋग्वेद 6 RV_6,001.01a त्वं ह्य् अग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता । RV_6,001.01c त्वं सीं वृषन्न् अकृणोर् दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥ RV_6,001.02a अधा होता न्य् असीदो यजीयान् इळस् पद इषयन्न् ईड्यः सन् । RV_6,001.02c तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥ RV_6,001.03a वृतेव यन्तम् बहुभिर् वसव्यैस् त्वे रयिं जागृवांसो अनु ग्मन् । RV_6,001.03c रुशन्तम् अग्निं दर्शतम् बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥ RV_6,001.04a पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न् अमृक्तम् । RV_6,001.04c नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥ RV_6,001.05a त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् । RV_6,001.05c त्वं त्राता तरणे चेत्यो भूः पिता माता सदम् इन् मानुषाणाम् ॥ RV_6,001.06a सपर्येण्यः स प्रियो विक्ष्व् अग्निर् होता मन्द्रो नि षसादा यजीयान् । RV_6,001.06c तं त्वा वयं दम आ दीदिवांसम् उप ज्ञुबाधो नमसा सदेम ॥ RV_6,001.07a तं त्वा वयं सुध्यो नव्यम् अग्ने सुम्नायव ईमहे देवयन्तः । RV_6,001.07c त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥ RV_6,001.08a विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् । RV_6,001.08c प्रेतीषणिम् इषयन्तम् पावकं राजन्तम् अग्निं यजतं रयीणाम् ॥ RV_6,001.09a सो अग्न ईजे शशमे च मर्तो यस् त आनट् समिधा हव्यदातिम् । RV_6,001.09c य आहुतिम् परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः ॥ RV_6,001.10a अस्मा उ ते महि महे विधेम नमोभिर् अग्ने समिधोत हव्यैः । RV_6,001.10c वेदी सूनो सहसो गीर्भिर् उक्थैर् आ ते भद्रायां सुमतौ यतेम ॥ RV_6,001.11a आ यस् ततन्थ रोदसी वि भासा श्रवोभिश् च श्रवस्यस् तरुत्रः । RV_6,001.11c बृहद्भिर् वाजइ स्थविरेभिर् अस्मे रेवद्भिर् अग्ने वितरं वि भाहि ॥ RV_6,001.12a नृवद् वसो सदम् इद् धेह्य् अस्मे भूरि तोकाय तनयाय पश्वः । RV_6,001.12c पूर्वीर् इषो बृहतीर् आरे-अघा अस्मे भद्रा सौश्रवसानि सन्तु ॥ RV_6,001.13a पुरूण्य् अग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् । RV_6,001.13c पुरूणि हि त्वे पुरुवार सन्त्य् अग्ने वसु विधते राजनि त्वे ॥ RV_6,002.01a त्वं हि क्षैतवद् यशो ऽग्ने मित्रो न पत्यसे । RV_6,002.01c त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥ RV_6,002.02a त्वां हि ष्मा चर्षणयो यज्ञेभिर् गीर्भिर् ईळते । RV_6,002.02c त्वां वाजी यात्य् अवृको रजस्तूर् विश्वचर्षणिः ॥ RV_6,002.03a सजोषस् त्वा दिवो नरो यज्ञस्य केतुम् इन्धते । RV_6,002.03c यद् ध स्य मानुषो जनः सुम्नायुर् जुह्वे अध्वरे ॥ RV_6,002.04a ऋधद् यस् ते सुदानवे धिया मर्तः शशमते । RV_6,002.04c ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥ RV_6,002.05a समिधा यस् त आहुतिं निशितिम् मर्त्यो नशत् । RV_6,002.05c वयावन्तं स पुष्यति क्षयम् अग्ने शतायुषम् ॥ RV_6,002.06a त्वेषस् ते धूम ऋण्वति दिवि षञ् छुक्र आततः । RV_6,002.06c सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥ RV_6,002.07a अधा हि विक्ष्व् ईड्यो ऽसि प्रियो नो अतिथिः । RV_6,002.07c रण्वः पुरीव जूर्यः सूनुर् न त्रययाय्यः ॥ RV_6,002.08a क्रत्वा हि द्रोणे अज्यसे ऽग्ने वाजी न कृत्व्यः । RV_6,002.08c परिज्मेव स्वधा गयो ऽत्यो न ह्वार्यः शिशुः ॥ RV_6,002.09a त्वं त्या चिद् अच्युताग्ने पशुर् न यवसे । RV_6,002.09c धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः ॥ RV_6,002.10a वेषि ह्य् अध्वरीयताम् अग्ने होता दमे विशाम् । RV_6,002.10c समृधो विश्पते कृणु जुषस्व हव्यम् अङ्गिरः ॥ RV_6,002.11a अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः । RV_6,002.11c वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,003.01a अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर् नशते देवयुष् टे । RV_6,003.01c यं त्वम् मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तम् अंहः ॥ RV_6,003.02a ईजे यज्ञेभिः शशमे शमीभिर् ऋधद्वारायाग्नये ददाश । RV_6,003.02c एवा चन तं यशसाम् अजुष्टिर् नांहो मर्तं नशते न प्रदृप्तिः ॥ RV_6,003.03a सूरो न यस्य दृशतिर् अरेपा भीमा यद् एति शुचतस् त आ धीः । RV_6,003.03c हेषस्वतः शुरुधो नायम् अक्तोः कुत्रा चिद् रण्वो वसतिर् वनेजाः ॥ RV_6,003.04a तिग्मं चिद् एम महि वर्पो अस्य भसद् अश्वो न यमसान आसा । RV_6,003.04c विजेहमानः परशुर् न जिह्वां द्रविर् न द्रावयति दारु धक्षत् ॥ RV_6,003.05a स इद् अस्तेव प्रति धाद् असिष्यञ् छिशीत तेजो ऽयसो न धाराम् । RV_6,003.05c citradhrajatir aratir yo aktor ver na द्रुषद्वा रघुपत्मजंहाः ॥ RV_6,003.06a स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः । RV_6,003.06c नक्तं य ईम् अरुषो यो दिवा नॄन् अमर्त्यो अरुषो यो दिवा नॄन् ॥ RV_6,003.07a दिवो न यस्य विधतो नवीनोद् वृषा रुक्ष ओषधीषु नूनोत् । RV_6,003.07c घृणा न यो ध्रजसा पत्मना यन्न् आ रोदसी वसुना दं सुपत्नी ॥ RV_6,003.08a धायोभिर् वा यो युज्येभिर् अर्कैर् विद्युन् न दविद्योत् स्वेभिः शुष्मैः । RV_6,003.08c शर्धो वा यो मरुतां ततक्ष ऋभुर् न त्वेषो रभसानो अद्यौत् ॥ RV_6,004.01a यथा होतर् मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि । RV_6,004.01c एवा नो अद्य समना समानान् उशन्न् अग्न उशतो यक्षि देवान् ॥ RV_6,004.02a स नो विभावा चक्षणिर् न वस्तोर् अग्निर् वन्दारु वेद्यश् चनो धात् । RV_6,004.02c विश्वायुर् यो अमृतो मर्त्येषूषर्भुद् भूद् अतिथिर् जातवेदाः ॥ RV_6,004.03a द्यावो न यस्य पनयन्त्य् अभ्वम् भासांसि वस्ते सूर्यो न शुक्रः । RV_6,004.03c वि य इनोत्य् अजरः पावको ऽश्नस्य चिच् छिश्नथत् पूर्व्याणि ॥ RV_6,004.04a वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् । RV_6,004.04c स त्वं न ऊर्जसन ऊर्जं धा राजेव जेर् अवृके क्षेष्य् अन्तः ॥ RV_6,004.05a नितिक्ति यो वारणम् अन्नम् अत्ति वायुर् न राष्ट्र्य् अत्य् एत्य् अक्तून् । RV_6,004.05c तुर्याम यस् त आदिशाम् अरातीर् अत्यो न ह्रुतः पततः परिह्रुत् ॥ RV_6,004.06a आ सूर्यो न भानुमद्भिर् अर्कैर् अग्ने ततन्थ रोदसी वि भासा । RV_6,004.06c चित्रो नयत् परि तमांस्य् अक्तः शोचिषा पत्मन्न् औशिजो न दीयन् ॥ RV_6,004.07a त्वां हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने । RV_6,004.07c इन्द्रं न त्वा शवसा देवता वायुम् पृणन्ति राधसा नृतमाः ॥ RV_6,004.08a नू नो अग्ने ऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्य् अंहः । RV_6,004.08c ता सूरिभ्यो गृणते रासि सुम्नम् मदेम शतहिमाः सुवीराः ॥ RV_6,005.01a हुवे वः सूनुं सहसो युवानम् अद्रोघवाचम् मतिभिर् यविष्ठम् । RV_6,005.01c य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥ RV_6,005.02a त्वे वसूनि पुर्वणीक होतर् दोषा वस्तोर् एरिरे यज्ञियासः । RV_6,005.02c क्षामेव विश्वा भुवनानि यस्मिन् सं सौभगानि दधिरे पावके ॥ RV_6,005.03a त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीर् अभवो वार्याणाम् । RV_6,005.03c अत इनोषि विधते चिकित्वो व्य् आनुषग् जातवेदो वसूनि ॥ RV_6,005.04a यो नः सनुत्यो अभिदासद् अग्ने यो अन्तरो मित्रमहो वनुष्यात् । RV_6,005.04c तम् अजरेभिर् वृषभिस् तव स्वैस् तपा तपिष्ठ तपसा तपस्वान् ॥ RV_6,005.05a यस् ते यज्ञेन समिधा य उक्थैर् अर्केभिः सूनो सहसो ददाशत् । RV_6,005.05c स मर्त्येष्व् अमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति ॥ RV_6,005.06a स तत् कृधीषितस् तूयम् अग्ने स्पृधो बाधस्व सहसा सहस्वान् । RV_6,005.06c यच् छस्यसे द्युभिर् अक्तो वचोभिस् तज् जुषस्व जरितुर् घोषि मन्म ॥ RV_6,005.07a अश्याम तं कामम् अग्ने तवोती अश्याम रयिं रयिवः सुवीरम् । RV_6,005.07c अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥ RV_6,006.01a प्र नव्यसा सहसः सूनुम् अच्छा यज्ञेन गातुम् अव इच्छमानः । RV_6,006.01c वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥ RV_6,006.02a स श्वितानस् तन्यतू रोचनस्था अजरेभिर् नानदद्भिर् यविष्ठः । RV_6,006.02c यः पावकः पुरुतमः पुरूणि पृथून्य् अग्निर् अनुयाति भर्वन् ॥ RV_6,006.03a वि ते विष्वग् वातजूतासो अग्ने भामासः शुचे शुचयश् चरन्ति । RV_6,006.03c तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥ RV_6,006.04a ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः । RV_6,006.04c अध भ्रमस् त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥ RV_6,006.05a अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना । RV_6,006.05c शूरस्येव प्रसितिः क्षातिर् अग्नेर् दुर्वर्तुर् भीमो दयते वनानि ॥ RV_6,006.06a आ भानुना पार्थिवानि ज्रयांसि महस् तोदस्य धृषता ततन्थ । RV_6,006.06c स बाधस्वाप भया सहोभि स्पृधो वनुष्यन् वनुषो नि जूर्व ॥ RV_6,006.07a स चित्र चित्रं चितयन्तम् अस्मे चित्रक्षत्र चित्रतमं वयोधाम् । RV_6,006.07c चन्द्रं रयिम् पुरुवीरम् बृहन्तं चन्द्र चन्द्राभिर् गृणते युवस्व ॥ RV_6,007.01a मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम् । RV_6,007.01c कविं सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥ RV_6,007.02a नाभिं यज्ञानां सदनं रयीणाम् महाम् आहावम् अभि सं नवन्त । RV_6,007.02c वैश्वानरं रथ्यम् अध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ RV_6,007.03a त्वद् विप्रो जायते वाज्य् अग्ने त्वद् वीरासो अभिमातिषाहः । RV_6,007.03c वैश्वानर त्वम् अस्मासु धेहि वसूनि राजन् स्पृहयाय्याणि ॥ RV_6,007.04a त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते । RV_6,007.04c तव क्रतुभिर् अमृतत्वम् आयन् वैश्वानर यत् पित्रोर् अदीदेः ॥ RV_6,007.05a वैश्वानर तव तानि व्रतानि महान्य् अग्ने नकिर् आ दधर्ष । RV_6,007.05c यज् जायमानः पित्रोर् उपस्थे ऽविन्दः केतुं वयुनेष्व् अह्नाम् ॥ RV_6,007.06a वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना । RV_6,007.06c तस्येद् उ विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥ RV_6,007.07a वि यो रजांस्य् अमिमीत सुक्रतुर् वैश्वानरो वि दिवो रोचना कविः । RV_6,007.07c परि यो विश्वा भुवनानि पप्रथे ऽदब्धो गोपा अमृतस्य रक्षिता ॥ RV_6,008.01a पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः । RV_6,008.01c वैश्वानराय मतिर् नव्यसी शुचिः सोम इव पवते चारुर् अग्नये ॥ RV_6,008.02a स जायमानः परमे व्योमनि व्रतान्य् अग्निर् व्रतपा अरक्षत । RV_6,008.02c व्य् अन्तरिक्षम् अमिमीत सुक्रतुर् वैश्वानरो महिना नाकम् अस्पृशत् ॥ RV_6,008.03a व्य् अस्तभ्नाद् रोदसी मित्रो अद्भुतो ऽन्तर्वावद् अकृणोज् ज्योतिषा तमः । RV_6,008.03c वि चर्मणीव धिषणे अवर्तयद् वैश्वानरो विश्वम् अधत्त वृष्ण्यम् ॥ RV_6,008.04a अपाम् उपस्थे महिषा अगृभ्णत विशो राजानम् उप तस्थुर् ऋग्मियम् । RV_6,008.04c आ दूतो अग्निम् अभरद् विवस्वतो वैश्वानरम् मातरिश्वा परावतः ॥ RV_6,008.05a युगे-युगे विदथ्यं गृणद्भ्यो ऽग्ने रयिं यशसं धेहि नव्यसीम् । RV_6,008.05c पव्येव राजन्न् अघशंसम् अजर नीचा नि वृश्च वनिनं न तेजसा ॥ RV_6,008.06a अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरं सुवीर्यम् । RV_6,008.06c वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजम् अग्ने तवोतिभिः ॥ RV_6,008.07a अदब्धेभिस् तव गोपाभिर् इष्टे ऽस्माकम् पाहि त्रिषधस्थ सूरीन् । RV_6,008.07c रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी स्तवानः ॥ RV_6,009.01a अहश् च कृष्णम् अहर् अर्जुनं च वि वर्तेते रजसी वेद्याभिः । RV_6,009.01c वैश्वानरो जायमानो न राजावातिरज् ज्योतिषाग्निस् तमांसि ॥ RV_6,009.02a नाहं तन्तुं न वि जानाम्य् ओतुं न यं वयन्ति समरे ऽतमानाः । RV_6,009.02c कस्य स्वित् पुत्र इह वक्त्वानि परो वदात्य् अवरेण पित्रा ॥ RV_6,009.03a स इत् तन्तुं स वि जानात्य् ओतुं स वक्त्वान्य् ऋतुथा वदाति । RV_6,009.03c य ईं चिकेतद् अमृतस्य गोपा अवश् चरन् परो अन्येन पश्यन् ॥ RV_6,009.04a अयं होता प्रथमः पश्यतेमम् इदं ज्योतिर् अमृतम् मर्त्येषु । RV_6,009.04c अयं स जज्ञे ध्रुव आ निषत्तो ऽमर्त्यस् तन्वा वर्धमानः ॥ RV_6,009.05a ध्रुवं ज्योतिर् निहितं दृशये कम् मनो जविष्ठम् पतयत्स्व् अन्तः । RV_6,009.05c विश्वे देवाः समनसः सकेता एकं क्रतुम् अभि वि यन्ति साधु ॥ RV_6,009.06a वि मे कर्णा पतयतो वि चक्षुर् वीदं ज्योतिर् हृदय आहितं यत् । RV_6,009.06c वि मे मनश् चरति दूरआधीः किं स्विद् वक्ष्यामि किम् उ नू मनिष्ये ॥ RV_6,009.07a विश्वे देवा अनमस्यन् भियानास् त्वाम् अग्ने तमसि तस्थिवांसम् । RV_6,009.07c वैश्वानरो ऽवतूतये नो ऽमर्त्यो ऽवतूतये नः ॥ RV_6,010.01a पुरो वो मन्द्रं दिव्यं सुवृक्तिम् प्रयति यज्ञे अग्निम् अध्वरे दधिध्वम् । RV_6,010.01c पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥ RV_6,010.02a तम् उ द्युमः पुर्वणीक होतर् अग्ने अग्निभिर् मनुष इधानः । RV_6,010.02c स्तोमं यम् अस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥ RV_6,010.03a पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः । RV_6,010.03c चित्राभिस् तम् ऊतिभिश् चित्रशोचिर् व्रजस्य साता गोमतो दधाति ॥ RV_6,010.04a आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा । RV_6,010.04c अध बहु चित् तम ऊर्म्यायास् तिरः शोचिषा ददृशे पावकः ॥ RV_6,010.05a नू नश् चित्रम् पुरुवाजाभिर् ऊती अग्ने रयिम् मघवद्भ्यश् च धेहि । RV_6,010.05c ये राधसा श्रवसा चात्य् अन्यान् सुवीर्येभिश् चाभि सन्ति जनान् ॥ RV_6,010.06a इमं यज्ञं चनो धा अग्न उशन् यं त आसानो जुहुते हविष्मान् । RV_6,010.06c भरद्वाजेषु दधिषे सुवृक्तिम् अवीर् वाजस्य गध्यस्य सातौ ॥ RV_6,010.07a वि द्वेषांसीनुहि वर्धयेळाम् मदेम शतहिमाः सुवीराः ॥ RV_6,011.01a यजस्व होतर् इषितो यजीयान् अग्ने बाधो मरुतां न प्रयुक्ति । RV_6,011.01c आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥ RV_6,011.02a त्वं होता मन्द्रतमो नो अध्रुग् अन्तर् देवो विदथा मर्त्येषु । RV_6,011.02c पावकया जुह्वा वह्निर् आसाग्ने यजस्व तन्वं तव स्वाम् ॥ RV_6,011.03a धन्या चिद् धि त्वे धिषणा वष्टि प्र देव्ठजन्म गृणते यजध्यै । RV_6,011.03c वेपिष्ठो अङ्गिरसां यद् ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ॥ RV_6,011.04a अदिद्युतत् स्व् अपाको विभावाग्ने यजस्व रोदसी उरूची । RV_6,011.04c आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसम् पञ्च जनाः ॥ RV_6,011.05a वृञ्जे ह यन् नमसा बर्हिर् अग्नाव् अयामि स्रुग् घृतवती सुवृक्तिः । RV_6,011.05c अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥ RV_6,011.06a दशस्या नः पुर्वणीक होतर् देवेभिर् अग्ने अग्निभिर् इधानः । RV_6,011.06c रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥ RV_6,012.01a मध्ये होता दुरोणे बर्हिषो ràë agnis todasya रोदसी यजध्यै । RV_6,012.01c अयं स सूनुः सहस ऋतावा दूरात् सूर्यो न शोचिषा ततान ॥ RV_6,012.02a आ यस्मिन् त्वे स्व् अपाके यजत्र यक्षद् राजन् सर्वतातेव नु द्यौः । RV_6,012.02c त्रिषधस्थस् ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥ RV_6,012.03a तेजिष्ठा यस्यारतिर् वनेराट् तोदो अध्वन् न वृधसानो अद्यौत् । RV_6,012.03c अद्रोघो न द्रविता चेतति त्मन्न् अमर्त्यो ऽवर्त्र ओषधीषु ॥ RV_6,012.04a सास्माकेभिर् एतरी न शूषैर् अग्नि ष्टवे दम आ जातवेदाः । RV_6,012.04c द्र्वन्नो वन्वन् क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥ RV_6,012.05a अध स्मास्य पनयन्ति भासो वृथा यत् तक्षद् अनुयाति पृथ्वीम् । RV_6,012.05c सद्यो यः स्यन्द्रो विषितो धवीयान् ऋणो न तायुर् अति धन्वा राट् ॥ RV_6,012.06a स त्वं नो अर्वन् निदाया विश्वेभिर् अग्ने अग्निभिर् इधानः । RV_6,012.06c वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥ RV_6,013.01a त्वद् विश्वा सुभग सौभगान्य् अग्ने वि यन्ति वनिनो न वयाः । RV_6,013.01c श्रुष्टी रयिर् वाजो वृत्रतूर्ये दिवो वृष्टिर् ईड्यो रीतिर् अपाम् ॥ RV_6,013.02a त्वम् भगो न आ हि रत्नम् इषे परिज्मेव क्षयसि दस्मवर्चाः । RV_6,013.02c अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥ RV_6,013.03a स सत्पतिः शवसा हन्ति वृत्रम् अग्ने विप्रो वि पणेर् भर्ति वाजम् । RV_6,013.03c यं त्वम् प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥ RV_6,013.04a यस् ते सूनो सहसो गीर्भिर् उक्थैर् यज्ञैर् मर्तो निशितिं वेद्यानट् । RV_6,013.04c विश्वं स देव प्रति वारम् अग्ने धत्ते धान्यम् पत्यते वसव्यैः ॥ RV_6,013.05a ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः । RV_6,013.05c कृणोषि यच् छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥ RV_6,013.06a वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः । RV_6,013.06c विश्वाभिर् गीर्भिर् अभि पूर्तिम् अश्याम् मदेम शतहिमाः सुवीराः ॥ RV_6,014.01a अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः । RV_6,014.01c भसन् नु ष प्र पूर्व्य इषं वुरीतावसे ॥ RV_6,014.02a अग्निर् इद् धि प्रचेता अग्निर् वेधस्तम ऋषिः । RV_6,014.02c अग्निं होतारम् ईळते यज्ञेषु मनुषो विशः ॥ RV_6,014.03a नाना ह्य् अग्ने ऽवसे स्पर्धन्ते रायो अर्यः । RV_6,014.03c तूर्वन्तो दस्युम् आयवो व्रतैः सीक्षन्तो अव्रतम् ॥ RV_6,014.04a अग्निर् अप्साम् ऋतीषहं वीरं ददाति सत्पतिम् । RV_6,014.04c यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥ RV_6,014.05a अग्निर् हि विद्मना निदो देवो मर्तम् उरुष्यति । RV_6,014.05c सहावा यस्यावृतो रयिर् वाजेष्व् अवृतः ॥ RV_6,014.06a अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः । RV_6,014.06c वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,015.01a इमम् ऊ षु वो अतिथिम् उषर्बुधं विश्वासां विशाम् पतिम् ऋञ्जसे गिरा । RV_6,015.01c वेतीद् दिवो जनुषा कच् चिद् आ शुचिर् ज्योक् चिद् अत्ति गर्भो यद् अच्युतम् ॥ RV_6,015.02a मित्रं न यं सुधितम् भृगवो दधुर् वनस्पताव् ईड्यम् ऊर्ध्वशोचिषम् । RV_6,015.02c स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर् महयसे दिवे-दिवे ॥ RV_6,015.03a स त्वं दक्षस्यावृको वृधो भूर् अर्यः परस्यान्तरस्य तरुषः । RV_6,015.03c रायः सूनो सहसो मर्त्येष्व् आ छर्दिर् यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥ RV_6,015.04a द्युतानं वो अतिथिं स्वर्णरम् अग्निं होतारम् मनुषः स्वध्वरम् । RV_6,015.04c विप्रं न द्युक्षवचसं सुवृक्तिभिर् हव्यवाहम् अरतिं देवम् ऋञ्जसे ॥ RV_6,015.05a पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच उषसो न भानुना । RV_6,015.05c तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥ RV_6,015.06a अग्निम्-अग्निं वः समिधा दुवस्यत प्रियम्-प्रियं वो अतिथिं गृणीषणि । RV_6,015.06c उप वो गीर्भिर् अमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥ RV_6,015.07a समिद्धम् अग्निं समिधा गिरा गृणे शुचिम् पावकम् पुरो अध्वरे ध्रुवम् । RV_6,015.07c विप्रं होतारम् पुरुवारम् अद्रुहं कविं सुम्नैर् ईमहे जातवेदसम् ॥ RV_6,015.08a त्वां दूतम् अग्ने अमृतं युगे-युगे हव्यवाहं दधिरे पायुम् ईड्यम् । RV_6,015.08c देवासश् च मर्तासश् च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ RV_6,015.09a विभूषन्न् अग्न उभयां अनु व्रता दूतो देवानां रजसी सम् ईयसे । RV_6,015.09c यत् ते धीतिं सुमतिम् आवृणीमहे ऽध स्मा नस् त्रिवरूथः शिवो भव ॥ RV_6,015.10a तं सुप्रतीकं सुदृशं स्वञ्चम् अविद्वांसो विदुष्टरं सपेम । RV_6,015.10c स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ॥ RV_6,015.11a तम् अग्ने पास्य् उत तम् पिपर्षि यस् त आनट् कवये शूर धीतिम् । RV_6,015.11c यज्ञस्य वा निशितिं वोदितिं वा तम् इत् पृणक्षि शवसोत राया ॥ RV_6,015.12a त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् । RV_6,015.12c सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ RV_6,015.13a अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः । RV_6,015.13c देवानाम् उत यो मर्त्यानां यजिष्ठः स प्र यजताम् ऋतावा ॥ RV_6,015.14a अग्ने यद् अद्य विशो अध्वरस्य होतः पावकशोचे वेष् ट्वं हि यज्वा । RV_6,015.14c ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य ॥ RV_6,015.15a अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै । RV_6,015.15c अवा नो मघवन् वाजसाताव् अग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,015.16a अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद योनिम् । RV_6,015.16c कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥ RV_6,015.17a इमम् उ त्यम् अथर्ववद् अग्निम् मन्थन्ति वेधसः । RV_6,015.17c यम् अङ्कूयन्तम् आनयन्न् अमूरं श्याव्याभ्यः ॥ RV_6,015.18a जनिष्वा देववीतये सर्वताता स्वस्तये । RV_6,015.18c आ देवान् वक्ष्य् अमृतां ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥ RV_6,015.19a वयम् उ त्वा गृहपते जनानाम् अग्ने अकर्म समिधा बृहन्तम् । RV_6,015.19c अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस् तेजसा सं शिशाधि ॥ RV_6,016.01a त्वम् अग्ने यज्ञानां होता विश्वेषां हितः । RV_6,016.01c देवेभिर् मानुषे जने ॥ RV_6,016.02a स नो मन्द्राभिर् अध्वरे जिह्वाभिर् यजा महः । RV_6,016.02c आ देवान् वक्षि यक्षि च ॥ RV_6,016.03a वेत्था हि वेधो अध्वनः पथश् च देवाञ्जसा । RV_6,016.03c अग्ने यज्ञेषु सुक्रतो ॥ RV_6,016.04a त्वाम् ईळे अध द्विता भरतो वाजिभिः शुनम् । RV_6,016.04c ईजे यज्ञेषु यज्ञियम् ॥ RV_6,016.05a त्वम् इमा वार्या पुरु दिवोदासाय सुन्वते । RV_6,016.05c भरद्वाजाय दाशुषे ॥ RV_6,016.06a त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् । RV_6,016.06c शृण्वन् विप्रस्य सुष्टुतिम् ॥ RV_6,016.07a त्वाम् अग्ने स्वाध्यो मर्तासो देववीतये । RV_6,016.07c यज्ञेषु देवम् ईळते ॥ RV_6,016.08a तव प्र यक्षि संदृशम् उत क्रतुं सुदानवः । RV_6,016.08c विश्वे जुषन्त कामिनः ॥ RV_6,016.09a त्वं होता मनुर्हितो वह्निर् आसा विदुष्टरः । RV_6,016.09c अग्ने यक्षि दिवो विशः ॥ RV_6,016.10a अग्न आ याहि वीतये गृणानो हव्यदातये । RV_6,016.10c नि होता सत्सि बर्हिषि ॥ RV_6,016.11a तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि । RV_6,016.11c बृहच् छोचा यविष्ठ्य ॥ RV_6,016.12a स नः पृथु श्रवाय्यम् अच्छा देव विवाससि । RV_6,016.12c बृहद् अग्ने सुवीर्यम् ॥ RV_6,016.13a त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । RV_6,016.13c मूर्ध्नो विश्वस्य वाघतः ॥ RV_6,016.14a तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः । RV_6,016.14c वृत्रहणम् पुरन्दरम् ॥ RV_6,016.15a तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् । RV_6,016.15c धनञ्जयं रणे-रणे ॥ RV_6,016.16a एह्य् ऊ षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः । RV_6,016.16c एभिर् वर्धास इन्दुभिः ॥ RV_6,016.17a यत्र क्व च ते मनो दक्षं दधस उत्तरम् । RV_6,016.17c तत्रा सदः कृणवसे ॥ RV_6,016.18a नहि ते पूर्तम् अक्षिपद् भुवन् नेमानां वसो । RV_6,016.18c अथा दुवो वनवसे ॥ RV_6,016.19a आग्निर् अगामि भारतो वृत्रहा पुरुचेतनः । RV_6,016.19c दिवोदासस्य सत्पतिः ॥ RV_6,016.20a स हि विश्वाति पार्थिवा रयिं दाशन् महित्वना । RV_6,016.20c वन्वन्न् अवातो अस्तृतः ॥ RV_6,016.21a स प्रत्नवन् नवीयसाग्ने द्युम्नेन संयता । RV_6,016.21c बृहत् ततन्थ भानुना ॥ RV_6,016.22a प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया । RV_6,016.22c अर्च गाय च वेधसे ॥ RV_6,016.23a स हि यो मानुषा युगा सीदद् धोता कविक्रतुः । RV_6,016.23c दूतश् च हव्यवाहनः ॥ RV_6,016.24a ता राजाना शुचिव्रतादित्यान् मारुतं गणम् । RV_6,016.24c वसो यक्षीह रोदसी ॥ RV_6,016.25a वस्वी ते अग्ने संदृष्टिर् इषयते मर्त्याय । RV_6,016.25c ऊर्जो नपाद् अमृतस्य ॥ RV_6,016.26a क्रत्वा दा अस्तु श्रेष्ठो ऽद्य त्वा वन्वन् सुरेक्णाः । RV_6,016.26c मर्त आनाश सुवृक्तिम् ॥ RV_6,016.27a ते ते अग्ने त्वोता इषयन्तो विश्वम् आयुः । RV_6,016.27c तरन्तो अर्यो अरातीर् वन्वन्तो अर्यो अरातीः ॥ RV_6,016.28a अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् । RV_6,016.28c अग्निर् नो वनते रयिम् ॥ RV_6,016.29a सुवीरं रयिम् आ भर जातवेदो विचर्षणे । RV_6,016.29c जहि रक्षांसि सुक्रतो ॥ RV_6,016.30a त्वं नः पाह्य् अंहसो जातवेदो अघायतः । RV_6,016.30c रक्षा णो ब्रह्मणस् कवे ॥ RV_6,016.31a यो नो अग्ने दुरेव आ मर्तो वधाय दाशति । RV_6,016.31c तस्मान् नः पाह्य् अंहसः ॥ RV_6,016.32a त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् । RV_6,016.32c मर्तो यो नो जिघांसति ॥ RV_6,016.33a भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य । RV_6,016.33c अग्ने वरेण्यं वसु ॥ RV_6,016.34a अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया । RV_6,016.34c समिद्धः शुक्र आहुतः ॥ RV_6,016.35a गर्भे मातुः पितुष् पिता विदिद्युतानो अक्षरे । RV_6,016.35c सीदन्न् ऋतस्य योनिम् आ ॥ RV_6,016.36a ब्रह्म प्रजावद् आ भर जातवेदो विचर्षणे । RV_6,016.36c अग्ने यद् दीदयद् दिवि ॥ RV_6,016.37a उप त्वा रण्वसंदृशम् प्रयस्वन्तः सहस्कृत । RV_6,016.37c अग्ने ससृज्महे गिरः ॥ RV_6,016.38a उप च्छायाम् इव घृणेर् अगन्म शर्म ते वयम् । RV_6,016.38c अग्ने हिरण्यसंदृशः ॥ RV_6,016.39a य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः । RV_6,016.39c अग्ने पुरो रुरोजिथ ॥ RV_6,016.40a आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति । RV_6,016.40c विशाम् अग्निं स्वध्वरम् ॥ RV_6,016.41a प्र देवं देववीतये भरता वसुवित्तमम् । RV_6,016.41c आ स्वे योनौ नि षीदतु ॥ RV_6,016.42a आ जातं जातवेदसि प्रियं शिशीतातिथिम् । RV_6,016.42c स्योन आ गृहपतिम् ॥ RV_6,016.43a अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । RV_6,016.43c अरं वहन्ति मन्यवे ॥ RV_6,016.44a अच्छा नो याह्य् आ वहाभि प्रयांसि वीतये । RV_6,016.44c आ देवान् सोमपीतये ॥ RV_6,016.45a उद् अग्ने भारत द्युमद् अजस्रेण दविद्युतत् । RV_6,016.45c शोचा वि भाह्य् अजर ॥ RV_6,016.46a वीती यो देवम् मर्तो दुवस्येद् अग्निम् ईळीताध्वरे हविष्मान् । RV_6,016.46c होतारं सत्ययजं रोदस्योर् उत्तानहस्तो नमसा विवासेत् ॥ RV_6,016.47a आ ते अग्न ऋचा हविर् हृदा तष्टम् भरामसि । RV_6,016.47c ते ते भवन्तूक्षण ऋषभासो वशा उत ॥ RV_6,016.48a अग्निं देवासो अग्रियम् इन्धते वृत्रहन्तमम् । RV_6,016.48c येना वसून्य् आभृता तृळ्हा रक्षांसि वाजिना ॥ RV_6,017.01a पिबा सोमम् अभि यम् उग्र तर्द ऊर्वं गव्यम् महि गृणान इन्द्र । RV_6,017.01c वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रम् अमित्रिया शवोभिः ॥ RV_6,017.02a स ईम् पाहि य ऋजीषी तरुत्रो यः शिप्रवान् वृषभो यो मतीनाम् । RV_6,017.02c यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः स इन्द्र चित्रां अभि तृन्धि वाजान् ॥ RV_6,017.03a एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । RV_6,017.03c आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंर् अभि गा इन्द्र तृन्धि ॥ RV_6,017.04a ते त्वा मदा बृहद् इन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् । RV_6,017.04c महाम् अनूनं तवसं विभूतिम् मत्सरासो जर्हृषन्त प्रसाहम् ॥ RV_6,017.05a येभिः सूर्यम् उषसम् मन्दसानो ऽवासयो ऽप दृळ्हानि दर्द्रत् । RV_6,017.05c महाम् अद्रिम् परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस् परि स्वात् ॥ RV_6,017.06a तव क्रत्वा तव तद् दंसनाभिर् आमासु पक्वं शच्या नि दीधः । RV_6,017.06c और्णोर् दुर उस्रियाभ्यो वि दृळ्होद् ऊर्वाद् गा असृजो अङ्गिरस्वान् ॥ RV_6,017.07a पप्राथ क्षाम् महि दंसो व्य् उर्वीम् उप द्याम् ऋष्वो बृहद् इन्द्र स्तभायः । RV_6,017.07c अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥ RV_6,017.08a अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय । RV_6,017.08c अदेवो यद् अभ्य् औहिष्ट देवान् स्वर्षाता वृणत इन्द्रम् अत्र ॥ RV_6,017.09a अध द्यौश् चित् ते अप सा नु वज्राद् द्वितानमद् भियसा स्वस्य मन्योः । RV_6,017.09c अहिं यद् इन्द्रो अभ्य् ओहसानं नि चिद् विश्वायुः शयथे जघान ॥ RV_6,017.10a अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच् छताश्रिम् । RV_6,017.10c निकामम् अरमणसं येन नवन्तम् अहिं सम् पिणग् ऋजीषिन् ॥ RV_6,017.11a वर्धान् यं विश्वे मरुतः सजोषाः पचच् छतम् महिषां इन्द्र तुभ्यम् । RV_6,017.11c पूषा विष्णुस् त्रीणि सरांसि धावन् वृत्रहणम् मदिरम् अंशुम् अस्मै ॥ RV_6,017.12a आ क्षोदो महि वृतं नदीनाम् परिष्ठितम् असृज ऊर्मिम् अपाम् । RV_6,017.12c तासाम् अनु प्रवत इन्द्र पन्थाम् प्रार्दयो नीचीर् अपसः समुद्रम् ॥ RV_6,017.13a एवा ता विश्वा चकृवांसम् इन्द्रम् महाम् उग्रम् अजुर्यं सहोदाम् । RV_6,017.13c सुवीरं त्वा स्वायुधं सुवज्रम् आ ब्रह्म नव्यम् अवसे ववृत्यात् ॥ RV_6,017.14a स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् । RV_6,017.14c भरद्वाजे नृवत इन्द्र सूरीन् दिवि च स्मैधि पार्ये न इन्द्र ॥ RV_6,017.15a अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥ RV_6,018.01a तम् उ ष्टुहि यो अभिभूत्योजा वन्वन्न् अवातः पुरुहूत इन्द्रः । RV_6,018.01c अषाळ्हम् उग्रं सहमानम् आभिर् गीर्भिर् वर्ध वृषभं चर्षणीनाम् ॥ RV_6,018.02a स युध्मः सत्वा खजकृत् समद्वा तुविम्रक्षो नदनुमां ऋजीषी । RV_6,018.02c बृहद्रेणुश् च्यवनो मानुषीणाम् एकः कृष्टीनाम् अभवत् सहावा ॥ RV_6,018.03a त्वं ह नु त्यद् अदमायो दस्यूंर् एकः कृष्टीर् अवनोर् आर्याय । RV_6,018.03c अस्ति स्विन् नु वीर्यं तत् त इन्द्र न स्विद् अस्ति तद् ऋतुथा वि वोचः ॥ RV_6,018.04a सद् इद् धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस् तुरस्य । RV_6,018.04c उग्रम् उग्रस्य तवसस् तवीयो ऽरध्रस्य रध्रतुरो बभूव ॥ RV_6,018.05a तन् नः प्रत्नं सख्यम् अस्तु युष्मे इत्था वदद्भिर् वलम् अङ्गिरोभिः । RV_6,018.05c हन्न् अच्युतच्युद् दस्मेषयन्तम् ऋणोः पुरो वि दुरो अस्य विश्वाः ॥ RV_6,018.06a स हि धीभिर् हव्यो अस्त्य् उग्र ईशानकृन् महति वृत्रतूर्ये । RV_6,018.06c स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत् समत्सु ॥ RV_6,018.07a स मज्मना जनिम मानुषाणाम् अमर्त्येन नाम्नाति प्र सर्स्रे । RV_6,018.07c स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥ RV_6,018.08a स यो न मुहे न मिथू जनो भूत् सुमन्तुनामा चुमुरिं धुनिं च । RV_6,018.08c वृणक् पिप्रुं शम्बरं शुष्णम् इन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ॥ RV_6,018.09a उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथम् इन्द्र तिष्ठ । RV_6,018.09c धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः ॥ RV_6,018.10a अग्निर् न शुष्कं वनम् इन्द्र हेती रक्षो नि धक्ष्य् अशनिर् न भीमा । RV_6,018.10c गम्भीरय ऋष्वया यो रुरोजाध्वानयद् दुरिता दम्भयच् च ॥ RV_6,018.11a आ सहस्रम् पथिभिर् इन्द्र राया तुविद्युम्न तुविवाजेभिर् अर्वाक् । RV_6,018.11c याहि सूनो सहसो यस्य नू चिद् अदेव ईशे पुरुहूत योतोः ॥ RV_6,018.12a प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर् दिवो ररप्शे महिमा पृथिव्याः । RV_6,018.12c नास्य शत्रुर् न प्रतिमानम् अस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥ RV_6,018.13a प्र तत् ते अद्या करणं कृतम् भूत् कुत्सं यद् आयुम् अतिथिग्वम् अस्मै । RV_6,018.13c पुरू सहस्रा नि शिशा अभि क्षाम् उत् तूर्वयाणं धृषता निनेथ ॥ RV_6,018.14a अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं कवीनाम् । RV_6,018.14c करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥ RV_6,018.15a अनु द्यावापृथिवी तत् त ओजो ऽमर्त्या जिहत इन्द्र देवाः । RV_6,018.15c कृष्वा कृत्नो अकृतं यत् ते अस्त्य् उक्थं नवीयो जनयस्व यज्ञैः ॥ RV_6,019.01a महां इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । RV_6,019.01c अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥ RV_6,019.02a इन्द्रम् एव धिषणा सातये धाद् बृहन्तम् ऋष्वम् अजरं युवानम् । RV_6,019.02c अषाळ्हेन शवसा शूशुवांसं सद्यश् चिद् यो वावृधे असामि ॥ RV_6,019.03a पृथू करस्ना बहुला गभस्ती अस्मद्र्यक् सम् मिमीहि श्रवांसि । RV_6,019.03c यूथेव पश्वः पशुपा दमूना अस्मां इन्द्राभ्य् आ ववृत्स्वाजौ ॥ RV_6,019.04a तं व इन्द्रं चतिनम् अस्य शाकैर् इह नूनं वाजयन्तो हुवेम । RV_6,019.04c यथा चित् पूर्वे जरितार आसुर् अनेद्या अनवद्या अरिष्टाः ॥ RV_6,019.05a धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः । RV_6,019.05c सं जग्मिरे पथ्या रायो अस्मिन् समुद्रे न सिन्धवो यादमानाः ॥ RV_6,019.06a शविष्ठं न आ भर शूर शव ओजिष्ठम् ओजो अभिभूत उग्रम् । RV_6,019.06c विश्वा द्युम्ना वृष्ण्या मानुषाणाम् अस्मभ्यं दा हरिवो मादयध्यै ॥ RV_6,019.07a यस् ते मदः pçtanàùàë अमृध्र इन्द्र तं न आ भर शूशुवांसम् । RV_6,019.07c येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस् त्वोताः ॥ RV_6,019.08a आ नो भर वृषणं शुष्मम् इन्द्र धनस्पृतं शूशुवांसं सुदक्षम् । RV_6,019.08c येन वंसाम पृतनासु शत्रून् तवोतिभिर् उत जामींर् अजामीन् ॥ RV_6,019.09a आ ते शुष्मो वृषभ एतु पश्चाद् ओत्तराद् अधराद् आ पुरस्तात् । RV_6,019.09c आ विश्वतो अभि सम् एत्व् अर्वाङ् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥ RV_6,019.10a नृवत् त इन्द्र नृतमाभिर् ऊती वंसीमहि वामं श्रोमतेभिः । RV_6,019.10c ईक्षे हि वस्व उभयस्य राजन् धा रत्नम् महि स्थूरम् बृहन्तम् ॥ RV_6,019.11a मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् । RV_6,019.11c विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥ RV_6,019.12a जनं वज्रिन् महि चिन् मन्यमानम् एभ्यो नृभ्यो रन्धया येष्व् अस्मि । RV_6,019.12c अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्व् अप्सु ॥ RV_6,019.13a वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोर् उत्तर इत् स्याम । RV_6,019.13c घ्नन्तो वृत्राण्य् उभयानि शूर राया मदेम बृहता त्वोताः ॥ RV_6,020.01a द्यौर् न य इन्द्राभि भूमार्यस् तस्थौ रयिः शवसा पृत्सु जनान् । RV_6,020.01c तं नः सहस्रभरम् उर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥ RV_6,020.02a दिवो न तुभ्यम् अन्व् इन्द्र सत्रासुर्यं देवेभिर् धायि विश्वम् । RV_6,020.02c अहिं यद् वृत्रम् अपो वव्रिवांसं हन्न् ऋजीषिन् विष्णुना सचानः ॥ RV_6,020.03a तूर्वन्न् ओजीयान् तवसस् तवीयान् कृतब्रह्मेन्द्रो वृद्धमहाः । RV_6,020.03c राजाभवन् मधुनः सोम्यस्य विश्वासां यत् पुरां दर्त्नुम् आवत् ॥ RV_6,020.04a शतैर् अपद्रन् पणय इन्द्रात्र दशोणये कवये ऽर्कसातौ । RV_6,020.04c वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत् किं चन प्र ॥ RV_6,020.05a महो द्रुहो अप विश्वायु धायि वज्रस्य यत् पतने पादि शुष्णः । RV_6,020.05c उरु ष सरथं सारथये कर् इन्द्रः कुत्साय सूर्यस्य सातौ ॥ RV_6,020.06a प्र श्येनो न मदिरम् अंशुम् अस्मै शिरो दासस्य नमुचेर् मथायन् । RV_6,020.06c प्रावन् नमीं साप्यं ससन्तम् पृणग् राया सम् इषा सं स्वस्ति ॥ RV_6,020.07a वि पिप्रोर् अहिमायस्य दृळ्हाः पुरो वज्रिञ् छवसा न दर्दः । RV_6,020.07c सुदामन् तद् रेक्णो अप्रमृष्यम् ऋजिश्वने दात्रं दाशुषे दाः ॥ RV_6,020.08a स वेतसुं दशमायं दशोणिं तूतुजिम् इन्द्रः स्वभिष्टिसुम्नः । RV_6,020.08c आ तुग्रं शश्वद् इभं द्योतनाय मातुर् न सीम् उप सृजा इयध्यै ॥ RV_6,020.09a स ईं स्पृधो वनते अप्रतीतो बिभ्रद् वज्रं वृत्रहणं गभस्तौ । RV_6,020.09c तिष्ठद् धरी अध्य् अस्तेव गर्ते वचोयुजा वहत इन्द्रम् ऋष्वम् ॥ RV_6,020.10a सनेम ते ऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः । RV_6,020.10c सप्त यत् पुरः शर्म शारदीर् दर्द् धन् दासीः पुरुकुत्साय शिक्षन् ॥ RV_6,020.11a त्वं वृध इन्द्र पूर्व्यो भूर् वरिवस्यन्न् उशने काव्याय । RV_6,020.11c परा नववास्त्वम् अनुदेयम् महे पित्रे ददाथ स्वं नपातम् ॥ RV_6,020.12a त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः । RV_6,020.12c प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥ RV_6,020.13a तव ह त्यद् इन्द्र विश्वम् आजौ सस्तो धुनीचुमुरी या ह सिष्वप् । RV_6,020.13c दीदयद् इत् तुभ्यं सोमेभिः सुन्वन् दभीतिर् इध्मभृतिः पक्थ्य् अर्कैः ॥ RV_6,021.01a इमा उ त्वा पुरुतमस्य कारोर् हव्यं वीर हव्या हवन्ते । RV_6,021.01c धियो रथेष्ठाम् अजरं नवीयो रयिर् विभूतिर् ईयते वचस्या ॥ RV_6,021.02a तम् उ स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर् यज्ञवृद्धम् । RV_6,021.02c यस्य दिवम् अति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥ RV_6,021.03a स इत् तमो ऽवयुनं ततन्वत् सूर्येण वयुनवच् चकार । RV_6,021.03c कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥ RV_6,021.04a यस् ता चकार स कुह स्विद् इन्द्रः कम् आ जनं चरति कासु विक्षु । RV_6,021.04c कस् ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥ RV_6,021.05a इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत् सखायः । RV_6,021.05c ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥ RV_6,021.06a तम् पृच्छन्तो ऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः । RV_6,021.06c अर्चामसि वीर ब्रह्मवाहो याद् एव विद्म तात् त्वा महान्तम् ॥ RV_6,021.07a अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानम् अभि तत् सु तिष्ठ । RV_6,021.07c तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥ RV_6,021.08a स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः । RV_6,021.08c त्वं ह्य् आपिः प्रदिवि पितॄणां शश्वद् बभूथ सुहव एष्टौ ॥ RV_6,021.09a प्रोतये वरुणम् मित्रम् इन्द्रम् मरुतः कृष्वावसे नो अद्य । RV_6,021.09c प्र पूषणं विष्णुम् अग्निम् पुरन्धिं सवितारम् ओषधीः पर्वतांश् च ॥ RV_6,021.10a इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्य् अर्चन्त्य् अर्कैः । RV_6,021.10c श्रुधी हवम् आ हुवतो हुवानो न त्वावां अन्यो अमृत त्वद् अस्ति ॥ RV_6,021.11a नू म आ वाचम् उप याहि विद्वान् विश्वेभिः सूनो सहसो यजत्रैः । RV_6,021.11c ये अग्निजिह्वा ऋतसाप आसुर् ये मनुं चक्रुर् उपरं दसाय ॥ RV_6,021.12a स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद् विदानः । RV_6,021.12c ये अश्रमास उरवो वहिष्ठास् तेभिर् न इन्द्राभि वक्षि वाजम् ॥ RV_6,022.01a य एक इद् धव्यश् चर्षणीनाम् इन्द्रं तं गीर्भिर् अभ्य् अर्च आभिः । RV_6,022.01c यः पत्यते वृषभो वृष्ण्यावान् सत्यः सत्वा पुरुमायः सहस्वान् ॥ RV_6,022.02a तम् उ नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । RV_6,022.02c नक्षद्दाभं ततुरिम् पर्वतेष्ठाम् अद्रोघवाचम् मतिभिः शविष्ठम् ॥ RV_6,022.03a तम् ईमह इन्द्रम् अस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । RV_6,022.03c यो अस्कृधोयुर् अजरः स्वर्वान् तम् आ भर हरिवो मादयध्यै ॥ RV_6,022.04a तन् नो वि वोचो यदि ते पुरा चिज् जरितार आनशुः सुम्नम् इन्द्र । RV_6,022.04c कस् ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो ऽसुरघ्नः ॥ RV_6,022.05a तम् पृच्छन्ती वज्रहस्तं रथेष्ठाम् इन्द्रं वेपी वक्वरी यस्य नू गीः । RV_6,022.05c तुविग्राभं तुविकूर्मिं रभोदां गातुम् इषे नक्षते तुम्रम् अच्छ ॥ RV_6,022.06a अया ह त्यम् मायया वावृधानम् मनोजुवा स्वतवः पर्वतेन । RV_6,022.06c अच्युता चिद् वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥ RV_6,022.07a तं वो धिया नव्यस्या शविष्ठम् प्रत्नम् प्रत्नवत् परितंसयध्यै । RV_6,022.07c स नो वक्षद् अनिमानः सुवह्मेन्द्रो विश्वान्य् अति दुर्गहाणि ॥ RV_6,022.08a आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयो ऽन्तरिक्षा । RV_6,022.08c तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षाम् अपश् च ॥ RV_6,022.09a भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस् त्वेषसंदृक् । RV_6,022.09c धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥ RV_6,022.10a आ संयतम् इन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीम् अमृध्राम् । RV_6,022.10c यया दासान्य् आर्याणि वृत्रा करो वज्रिन् सुतुका नाहुषाणि ॥ RV_6,022.11a स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिर् आ गहि प्रयज्यो । RV_6,022.11c न या अदेवो वरते न देव आभिर् याहि तूयम् आ मद्र्यद्रिक् ॥ RV_6,023.01a सुत इत् त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे । RV_6,023.01c यद् वा युक्ताभ्याम् मघवन् हरिभ्याम् बिभ्रद् वज्रम् बाह्वोर् इन्द्र यासि ॥ RV_6,023.02a यद् वा दिवि पार्ये सुष्विम् इन्द्र वृत्रहत्ये ऽवसि शूरसातौ । RV_6,023.02c यद् वा दक्षस्य बिभ्युषो अबिभ्यद् अरन्धयः शर्धत इन्द्र दस्यून् ॥ RV_6,023.03a पाता सुतम् इन्द्रो अस्तु सोमम् प्रणेनीर् उग्रो जरितारम् ऊती । RV_6,023.03c कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥ RV_6,023.04a गन्तेयान्ति सवना हरिभ्याम् बभ्रिर् वज्रम् पपिः सोमं ददिर् गाः । RV_6,023.04c कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत स्तोमवाहाः ॥ RV_6,023.05a अस्मै वयं यद् वावान तद् विविष्म इन्द्राय यो नः प्रदिवो अपस् कः । RV_6,023.05c सुते सोमे स्तुमसि शंसद् उक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥ RV_6,023.06a ब्रह्माणि हि चकृषे वर्धनानि तावत् त इन्द्र मतिभिर् विविष्मः । RV_6,023.06c सुते सोमे सुतपाः शन्तमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ॥ RV_6,023.07a स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकम् इन्द्र । RV_6,023.07c एदम् बर्हिर् यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ॥ RV_6,023.08a स मन्दस्वा ह्य् अनु जोषम् उग्र प्र त्वा यज्ञास इमे अश्नुवन्तु । RV_6,023.08c प्रेमे हवासः पुरुहूतम् अस्मे आ त्वेयं धीर् अवस इन्द्र यम्याः ॥ RV_6,023.09a तं वः सखायः सं यथा सुतेषु सोमेभिर् ईम् पृणता भोजम् इन्द्रम् । RV_6,023.09c कुवित् तस्मा असति नो भराय न सुष्विम् इन्द्रो ऽवसे मृधाति ॥ RV_6,023.10a एवेद् इन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयद् इन् मघोनः । RV_6,023.10c असद् यथा जरित्र उत सूरिर् इन्द्रो रायो विश्ववारस्य दाता ॥ RV_6,024.01a वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी । RV_6,024.01c अर्चत्र्यो मघवा नृभ्य उक्थैर् द्युक्षो राजा गिराम् अक्षितोतिः ॥ RV_6,024.02a ततुरिर् वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः । RV_6,024.02c वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ॥ RV_6,024.03a अक्षो न चक्र्योः शूर बृहन् प्र ते मह्ना रिरिचे रोदस्योः । RV_6,024.03c वृक्षस्य नु ते पुरुहूत वया व्य् ऊतयो रुरुहुर् इन्द्र पूर्वीः ॥ RV_6,024.04a शचीवतस् ते पुरुशाक शाका गवाम् इव स्रुतयः संचरणीः । RV_6,024.04c वत्सानां न तन्तयस् त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥ RV_6,024.05a अन्यद् अद्य कर्वरम् अन्यद् उ श्वो ऽसच् च सन् मुहुर् आचक्रिर् इन्द्रः । RV_6,024.05c मित्रो नो अत्र वरुणश् च पूषार्यो वशस्य पर्येतास्ति ॥ RV_6,024.06a वि त्वद् आपो न पर्वतस्य पृष्ठाद् उक्थेभिर् इन्द्रानयन्त यज्ञैः । RV_6,024.06c तं त्वाभिः सुष्टुतिभिर् वाजयन्त आजिं न जग्मुर् गिर्वाहो अश्वाः ॥ RV_6,024.07a न यं जरन्ति शरदो न मासा न द्याव इन्द्रम् अवकर्शयन्ति । RV_6,024.07c वृद्धस्य चिद् वर्धताम् अस्य तनू स्तोमेभिर् उक्थैश् च शस्यमाना ॥ RV_6,024.08a न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् । RV_6,024.08c अज्रा इन्द्रस्य गिरयश् चिद् ऋष्वा गम्भीरे चिद् भवति गाधम् अस्मै ॥ RV_6,024.09a गम्भीरेण न उरुणामत्रिन् प्रेषो यन्धि सुतपावन् वाजान् । RV_6,024.09c स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्न् अक्तोर् व्युष्टौ परितक्म्यायाम् ॥ RV_6,024.10a सचस्व नायम् अवसे अभीक इतो वा तम् इन्द्र पाहि रिषः । RV_6,024.10c अमा चैनम् अरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥ RV_6,025.01a या त ऊतिर् अवमा या परमा या मध्यमेन्द्र शुष्मिन्न् अस्ति । RV_6,025.01c ताभिर् ऊ षु वृत्रहत्ये ऽवीर् न एभिश् च वाजैर् महान् न उग्र ॥ RV_6,025.02a आभि स्पृधो मिथतीर् अरिषण्यन्न् अमित्रस्य व्यथया मन्युम् इन्द्र । RV_6,025.02c आभिर् विश्वा अभियुजो विषूचीर् आर्याय विशो ऽव तारीर् दासीः ॥ RV_6,025.03a इन्द्र जामय उत ये ऽजामयो ऽर्वाचीनासो वनुषो युयुज्रे । RV_6,025.03c त्वम् एषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥ RV_6,025.04a शूरो वा शूरं वनते शरीरैस् तनूरुचा तरुषि यत् कृण्वैते । RV_6,025.04c तोके वा गोषु तनये यद् अप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥ RV_6,025.05a नहि त्वा शूरो न तुरो न धृष्णुर् न त्वा योधो मन्यमानो युयोध । RV_6,025.05c इन्द्र नकिष् ट्वा प्रत्य् अस्त्य् एषां विश्वा जातान्य् अभ्य् असि तानि ॥ RV_6,025.06a स पत्यत उभयोर् नृम्णम् अयोर् यदी वेधसः समिथे हवन्ते । RV_6,025.06c वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥ RV_6,025.07a अध स्मा ते चर्षणयो यद् एजान् इन्द्र त्रातोत भवा वरूता । RV_6,025.07c अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥ RV_6,025.08a अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । RV_6,025.08c अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ॥ RV_6,025.09a एवा न स्पृधः सम् अजा समत्स्व् इन्द्र रारन्धि मिथतीर् अदेवीः । RV_6,025.09c विद्याम वस्तोर् अवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ॥ RV_6,026.01a श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः । RV_6,026.01c सं यद् विशो ऽयन्त शूरसाता उग्रं नो ऽवः पार्ये अहन् दाः ॥ RV_6,026.02a त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ । RV_6,026.02c त्वां वृत्रेष्व् इन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥ RV_6,026.03a त्वं कविं चोदयो ऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् । RV_6,026.03c त्वं शिरो अमर्मणः पराहन्न् अतिथिग्वाय शंस्यं करिष्यन् ॥ RV_6,026.04a त्वं रथम् प्र भरो योधम् ऋष्वम् आवो युध्यन्तं वृषभं दशद्युम् । RV_6,026.04c त्वं तुग्रं वेतसवे सचाहन् त्वं तुजिं गृणन्तम् इन्द्र तूतोः ॥ RV_6,026.05a त्वं तद् उक्थम् इन्द्र बर्हणा कः प्र यच् छता सहस्रा शूर दर्षि । RV_6,026.05c अव गिरेर् दासं शम्बरं हन् प्रावो दिवोदासं चित्राभिर् ऊती ॥ RV_6,026.06a त्वं श्रद्धाभिर् मन्दसानः सोमैर् दभीतये चुमुरिम् इन्द्र सिष्वप् । RV_6,026.06c त्वं रजिम् पिठीनसे दशस्यन् षष्टिं सहस्रा शच्या सचाहन् ॥ RV_6,026.07a अहं चन तत् सूरिभिर् आनश्यां तव ज्याय इन्द्र सुम्नम् ओजः । RV_6,026.07c त्वया यत् स्तवन्ते सधवीर वीरास् त्रिवरूथेन नहुषा शविष्ठ ॥ RV_6,026.08a वयं ते अस्याम् इन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः । RV_6,026.08c प्रातर्दनिः क्षत्रश्रीर् अस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ॥ RV_6,027.01a किम् अस्य मदे किम् v अस्य पीताव् इन्द्रः किम् अस्य सख्ये चकार । RV_6,027.01c रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किम् उ नूतनासः ॥ RV_6,027.02a सद् अस्य मदे सद् v अस्य पीताव् इन्द्रः सद् अस्य सख्ये चकार । RV_6,027.02c रणा वा ये निषदि सत् ते अस्य पुरा विविद्रे सद् उ नूतनासः ॥ RV_6,027.03a नहि नु ते महिमनः समस्य न मघवन् मघवत्त्वस्य विद्म । RV_6,027.03c न राधसो-राधसो नूतनस्येन्द्र नकिर् ददृश इन्द्रियं ते ॥ RV_6,027.04a एतत् त्यत् त इन्द्रियम् अचेति येनावधीर् वरशिखस्य शेषः । RV_6,027.04c वज्रस्य यत् ते निहतस्य शुष्मात् स्वनाच् चिद् इन्द्र परमो ददार ॥ RV_6,027.05a वधीद् इन्द्रो वरशिखस्य शेषो ऽभ्यावर्तिने चायमानाय शिक्षन् । RV_6,027.05c वृचीवतो यद् धरियूपीयायां हन् पूर्वे अर्धे भियसापरो दर्त् ॥ RV_6,027.06a त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्याम् पुरुहूत श्रवस्या । RV_6,027.06c वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्य् आयन् ॥ RV_6,027.07a यस्य गावाव् अरुषा सूयवस्यू अन्तर् ऊ षु चरतो रेरिहाणा । RV_6,027.07c स सृञ्जयाय तुर्वशम् परादाद् वृचीवतो दैववाताय शिक्षन् ॥ RV_6,027.08a द्वयां अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् । RV_6,027.08c अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥ RV_6,028.01a आ गावो अग्मन्न् उत भद्रम् अक्रन् सीदन्तु गोष्ठे रणयन्त्व् अस्मे । RV_6,028.01c प्रजावतीः पुरुरूपा इह स्युर् इन्द्राय पूर्वीर् उषसो दुहानाः ॥ RV_6,028.02a इन्द्रो यज्वने पृणते च शिक्षत्य् उपेद् ददाति न स्वम् मुषायति । RV_6,028.02c भूयो-भूयो रयिम् इद् अस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥ RV_6,028.03a न ता नशन्ति न दभाति तस्करो नासाम् आमित्रो व्यथिर् आ दधर्षति । RV_6,028.03c देवांश् च याभिर् यजते ददाति च ज्योग् इत् ताभिः सचते गोपतिः सह ॥ RV_6,028.04a न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रम् उप यन्ति ता अभि । RV_6,028.04c उरुगायम् अभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥ RV_6,028.05a गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः । RV_6,028.05c इमा या गावः स जनास इन्द्र इच्छामीद् धृदा मनसा चिद् इन्द्रम् ॥ RV_6,028.06a यूयं गावो मेदयथा कृशं चिद् अश्रीरं चित् कृणुथा सुप्रतीकम् । RV_6,028.06c भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु ॥ RV_6,028.07a प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । RV_6,028.07c मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥ RV_6,028.08a उपेदम् उपपर्चनम् आसु गोषूप पृच्यताम् । RV_6,028.08c उप ऋषभस्य रेतस्य् उपेन्द्र तव वीर्ये ॥ RV_6,029.01a इन्द्रं वो नरः सख्याय सेपुर् महो यन्तः सुमतये चकानाः । RV_6,029.01c महो हि दाता वज्रहस्तो अस्ति महाम् उ रण्वम् अवसे यजध्वम् ॥ RV_6,029.02a आ यस्मिन् हस्ते नर्या मिमिक्षुर् आ रथे हिरण्यये रथेष्ठाः । RV_6,029.02c आ रश्मयो गभस्त्यो स्थूरयोर् आध्वन्न् अश्वासो वृषणो युजानाः ॥ RV_6,029.03a श्रिये ते पादा दुव आ मिमिक्षुर् धृष्णुर् वज्री शवसा दक्षिणावान् । RV_6,029.03c वसानो अत्कं सुरभिं दृशे कं स्वर् ण नृतव् इषिरो बभूथ ॥ RV_6,029.04a स सोम आमिश्लतमः सुतो भूद् यस्मिन् पक्तिः पच्यते सन्ति धानाः । RV_6,029.04c इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ॥ RV_6,029.05a न ते अन्तः शवसो धाय्य् अस्य वि तु बाबधे रोदसी महित्वा । RV_6,029.05c आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ॥ RV_6,029.06a एवेद् इन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा । RV_6,029.06c एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ॥ RV_6,030.01a भूय इद् वावृधे वीर्यायं एको अजुर्यो दयते वसूनि । RV_6,030.01c प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धम् इद् अस्य प्रति रोदसी उभे ॥ RV_6,030.02a अधा मन्ये बृहद् असुर्यम् अस्य यानि दाधार नकिर् आ मिनाति । RV_6,030.02c दिवे-दिवे सूर्यो दर्शतो भूद् वि सद्मान्य् उर्विया सुक्रतुर् धात् ॥ RV_6,030.03a अद्या चिन् नू चित् तद् अपो नदीनां यद् आभ्यो अरदो गातुम् इन्द्र । RV_6,030.03c नि पर्वता अद्मसदो न सेदुस् त्वया दृळ्हानि सुक्रतो रजांसि ॥ RV_6,030.04a सत्यम् इत् तन् न त्वावां अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् । RV_6,030.04c अहन्न् अहिम् परिशयानम् अर्णो ऽवासृजो अपो अच्छा समुद्रम् ॥ RV_6,030.05a त्वम् अपो वि दुरो विषूचीर् इन्द्र दृळ्हम् अरुजः पर्वतस्य । RV_6,030.05c राजाभवो जगतश् चर्षणीनां साकं सूर्यं जनयन् द्याम् उषासम् ॥ RV_6,031.01a अभूर् एको रयिपते रयीणाम् आ हस्तयोर् अधिथा इन्द्र कृष्टीः । RV_6,031.01c वि तोके अप्सु तनये च सूरे ऽवोचन्त चर्षणयो विवाचः ॥ RV_6,031.02a त्वद् भियेन्द्र पार्थिवानि विश्वाच्युता चिच् च्यावयन्ते रजांसि । RV_6,031.02c द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हम् भयते अज्मन्न् आ ते ॥ RV_6,031.03a त्वं कुत्सेनाभि शुष्णम् इन्द्राशुषं युध्य कुयवं गविष्टौ । RV_6,031.03c दश प्रपित्वे अध सूर्यस्य मुषायश् चक्रम् अविवे रपांसि ॥ RV_6,031.04a त्वं शतान्य् अव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः । RV_6,031.04c अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥ RV_6,031.05a स सत्यसत्वन् महते रणाय रथम् आ तिष्ठ तुविनृम्ण भीमम् । RV_6,031.05c याहि प्रपथिन्न् अवसोप मद्रिक् प्र च श्रुत श्रावय चर्षणिभ्यः ॥ RV_6,032.01a अपूर्व्या पुरुतमान्य् अस्मै महे वीराय तवसे तुराय । RV_6,032.01c विरप्शिने वज्रिणे शन्तमानि वचांस्य् आसा स्थविराय तक्षम् ॥ RV_6,032.02a स मातरा सूर्येणा कवीनाम् अवासयद् रुजद् अद्रिं गृणानः । RV_6,032.02c स्वाधीभिर् ऋक्वभिर् वावशान उद् उस्रियाणाम् असृजन् निदानम् ॥ RV_6,032.03a स वह्निभिर् ऋक्वभिर् गोषु शश्वन् मितज्ञुभिः पुरुकृत्वा जिगाय । RV_6,032.03c पुरः पुरोहा सखिभिः सखीयन् दृळ्हा रुरोज कविभिः कविः सन् ॥ RV_6,032.04a स नीव्याभिर् जरितारम् अच्छा महो वाजेभिर् महद्भिश् च शुष्मैः । RV_6,032.04c पुरुवीराभिर् वृषभ क्षितीनाम् आ गिर्वणः सुविताय प्र याहि ॥ RV_6,032.05a स सर्गेण शवसा तक्तो अत्यैर् अप इन्द्रो दक्षिणतस् तुराषाट् । RV_6,032.05c इत्था सृजाना अनपावृद् अर्थं दिवे-दिवे विविषुर् अप्रमृष्यम् ॥ RV_6,033.01a य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन् स्वभिष्टिर् दास्वान् । RV_6,033.01c सौवश्व्यं यो वनवत् स्वश्वो वृत्रा समत्सु सासहद् अमित्रान् ॥ RV_6,033.02a त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ । RV_6,033.02c त्वं विप्रेभिर् वि पणींर् अशायस् त्वोत इत् सनिता वाजम् अर्वा ॥ RV_6,033.03a त्वं तां इन्द्रोभयां अमित्रान् दासा वृत्राण्य् आर्या च शूर । RV_6,033.03c वधीर् वनेव सुधितेभिर् अत्कैर् आ पृत्सु दर्षि नृणां नृतम ॥ RV_6,033.04a स त्वं न इन्द्राकवाभिर् ऊती सखा विश्वायुर् अविता वृधे भूः । RV_6,033.04c स्वर्षाता यद् ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥ RV_6,033.05a नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ । RV_6,033.05c इत्था गृणन्तो महिनस्य शर्मन् दिवि ष्याम पार्ये गोषतमाः ॥ RV_6,034.01a सं च त्वे जग्मुर् गिर इन्द्र पूर्वीर् वि च त्वद् यन्ति विभ्वो मनीषाः । RV_6,034.01c पुरा नूनं च स्तुतय ऋषीणाम् पस्पृध्र इन्द्रे अध्य् उक्थार्का ॥ RV_6,034.02a पुरुहूतो यः पुरुगूर्त ऋभ्वां एकः पुरुप्रशस्तो अस्ति यज्ञैः । RV_6,034.02c रथो न महे शवसे युजानो ऽस्माभिर् इन्द्रो अनुमाद्यो भूत् ॥ RV_6,034.03a न यं हिंसन्ति धीतयो न वाणीर् इन्द्रं नक्षन्तीद् अभि वर्धयन्तीः । RV_6,034.03c यदि स्तोतारः शतं यत् सहस्रं गृणन्ति गिर्वणसं शं तद् अस्मै ॥ RV_6,034.04a अस्मा एतद् दिव्य् अर्चेव मासा मिमिक्ष इन्द्रे न्य् अयामि सोमः । RV_6,034.04c जनं न धन्वन्न् अभि सं यद् आपः सत्रा वावृधुर् हवनानि यज्ञैः ॥ RV_6,034.05a अस्मा एतन् मह्य् आङ्गूषम् अस्मा इन्द्राय स्तोत्रम् मतिभिर् अवाचि । RV_6,034.05c असद् यथा महति वृत्रतूर्य इन्द्रो विश्वायुर् अविता वृधश् च ॥ RV_6,035.01a कदा भुवन् रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः । RV_6,035.01c कदा स्तोमं वासयो ऽस्य राया कदा धियः करसि वाजरत्नाः ॥ RV_6,035.02a कर्हि स्वित् तद् इन्द्र यन् नृभिर् नॄन् वीरैर् वीरान् नीळयासे जयाजीन् । RV_6,035.02c त्रिधातु गा अधि जयासि गोष्व् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥ RV_6,035.03a कर्हि स्वित् तद् इन्द्र यज् जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ । RV_6,035.03c कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥ RV_6,035.04a स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः । RV_6,035.04c पीपिहीषः सुदुघाम् इन्द्र धेनुम् भरद्वाजेषु सुरुचो रुरुच्याः ॥ RV_6,035.05a तम् आ नूनं वृजनम् अन्यथा चिच् छूरो यच् छक्र वि दुरो गृणीषे । RV_6,035.05c मा निर् अरं शुक्रदुघस्य धेनोर् आङ्गिरसान् ब्रह्मणा विप्र जिन्व ॥ RV_6,036.01a सत्रा मदासस् तव विश्वजन्याः सत्रा रायो ऽध ये पार्थिवासः । RV_6,036.01c सत्रा वाजानाम् अभवो विभक्ता यद् देवेषु धारयथा असुर्यम् ॥ RV_6,036.02a अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय । RV_6,036.02c स्यूमगृभे दुधये ऽर्वते च क्रतुं वृञ्जन्त्य् अपि वृत्रहत्ये ॥ RV_6,036.03a तं सध्रीचीर् ऊतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुर् इन्द्रम् । RV_6,036.03c समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति ॥ RV_6,036.04a स रायस् खाम् उप सृजा गृणानः पुरुश्चन्द्रस्य त्वम् इन्द्र वस्वः । RV_6,036.04c पतिर् बभूथासमो जनानाम् एको विश्वस्य भुवनस्य राजा ॥ RV_6,036.05a स तु श्रुधि श्रुत्या यो दुवोयुर् द्यौर् न भूमाभि रायो अर्यः । RV_6,036.05c असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ॥ RV_6,037.01a अर्वाग् रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु । RV_6,037.01c कीरिश् चिद् धि त्वा हवते स्वर्वान् ऋधीमहि सधमादस् ते अद्य ॥ RV_6,037.02a प्रो द्रोणे हरयः कर्माग्मन् पुनानास ऋज्यन्तो अभूवन् । RV_6,037.02c इन्द्रो नो अस्य पूर्व्यः पपीयाद् द्युक्षो मदस्य सोम्यस्य राजा ॥ RV_6,037.03a आसस्राणासः शवसानम् अच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः । RV_6,037.03c अभि श्रव ऋज्यन्तो वहेयुर् नू चिन् नु वायोर् अमृतं वि दस्येत् ॥ RV_6,037.04a वरिष्ठो अस्य दक्षिणाम् इयर्तीन्द्रो मघोनां तुविकूर्मितमः । RV_6,037.04c यया वज्रिवः परियास्य् अंहो मघा च धृष्णो दयसे वि सूरीन् ॥ RV_6,037.05a इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर् वर्धतां वृद्धमहाः । RV_6,037.05c इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥ RV_6,038.01a अपाद् इत उद् उ नश् चित्रतमो महीम् भर्षद् द्युमतीम् इन्द्रहूतिम् । RV_6,038.01c पन्यसीं धीतिं दैव्यस्य यामञ् जनस्य रातिं वनते सुदानुः ॥ RV_6,038.02a दूराच् चिद् आ वसतो अस्य कर्णा घोषाद् इन्द्रस्य तन्यति ब्रुवाणः । RV_6,038.02c एयम् एनं देवहूतिर् ववृत्यान् मद्र्यग् इन्द्रम् इयम् ऋच्यमाना ॥ RV_6,038.03a तं वो धिया परमया पुराजाम् अजरम् इन्द्रम् अभ्य् अनूष्य् अर्कैः । RV_6,038.03c ब्रह्मा च गिरो दधिरे सम् अस्मिन् महांश् च स्तोमो अधि वर्धद् इन्द्रे ॥ RV_6,038.04a वर्धाद् यं यज्ञ उत सोम इन्द्रं वर्धाद् ब्रह्म गिर उक्था च मन्म । RV_6,038.04c वर्धाहैनम् उषसो यामन्न् अक्तोर् वर्धान् मासाः शरदो द्याव इन्द्रम् ॥ RV_6,038.05a एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय । RV_6,038.05c महाम् उग्रम् अवसे विप्र नूनम् आ विवासेम वृत्रतूर्येषु ॥ RV_6,039.01a मन्द्रस्य कवेर् दिव्यस्य वह्नेर् विप्रमन्मनो वचनस्य मध्वः । RV_6,039.01c अपा नस् तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥ RV_6,039.02a अयम् उशानः पर्य् अद्रिम् उस्रा ऋतधीतिभिर् ऋतयुग् युजानः । RV_6,039.02c रुजद् अरुग्णं वि वलस्य सानुम् पणींर् वचोभिर् अभि योधद् इन्द्रः ॥ RV_6,039.03a अयं द्योतयद् अद्युतो व्य् अक्तून् दोषा वस्तोः शरद इन्दुर् इन्द्र । RV_6,039.03c इमं केतुम् अदधुर् नू चिद् अह्नां शुचिजन्मन उषसश् चकार ॥ RV_6,039.04a अयं रोचयद् अरुचो रुचानो ऽयं वासयद् व्य् ऋतेन पूर्वीः । RV_6,039.04c अयम् ईयत ऋतयुग्भिर् अश्वैः स्वर्विदा नाभिना चर्षणिप्राः ॥ RV_6,039.05a नू गृणानो गृणते प्रत्न राजन्न् इषः पिन्व वसुदेयाय पूर्वीः । RV_6,039.05c अप ओषधीर् अविषा वनानि गा अर्वतो नॄन् ऋचसे रिरीहि ॥ RV_6,040.01a इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया । RV_6,040.01c उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः ॥ RV_6,040.02a अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् । RV_6,040.02c तम् उ ते गावो नर आपो अद्रिर् इन्दुं सम् अह्यन् पीतये सम् अस्मै ॥ RV_6,040.03a समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः । RV_6,040.03c त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥ RV_6,040.04a आ याहि शश्वद् उशता ययाथेन्द्र महा मनसा सोमपेयम् । RV_6,040.04c उप ब्रह्माणि शृणव इमा नो ऽथा ते यज्ञस् तन्वे वयो धात् ॥ RV_6,040.05a यद् इन्द्र दिवि पार्ये यद् ऋधग् यद् वा स्वे सदने यत्र वासि । RV_6,040.05c अतो नो यज्ञम् अवसे नियुत्वान् सजोषाः पाहि गिर्वणो मरुद्भिः ॥ RV_6,041.01a अहेळमान उप याहि यज्ञं तुभ्यम् पवन्त इन्दवः सुतासः । RV_6,041.01c गावो न वज्रिन् स्वम् ओको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ॥ RV_6,041.02a या ते काकुत् सुकृता या वरिष्ठा यया शश्वत् पिबसि मध्व ऊर्मिम् । RV_6,041.02c तया पाहि प्र ते अध्वर्युर् अस्थात् सं ते वज्रो वर्तताम् इन्द्र गव्युः ॥ RV_6,041.03a एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे सम् अकारि सोमः । RV_6,041.03c एतम् पिब हरिव स्थातर् उग्र यस्येशिषे प्रदिवि यस् ते अन्नम् ॥ RV_6,041.04a सुतः सोमो असुताद् इन्द्र वस्यान् अयं श्रेय्ठचिकितुषे रणाय । RV_6,041.04c एतं तितिर्व उप याहि यज्ञं तेन विश्वास् तविषीर् आ पृणस्व ॥ RV_6,041.05a ह्वयामसि त्वेन्द्र याह्य् अर्वाङ् अरं ते सोमस् तन्वे भवाति । RV_6,041.05c शतक्रतो मादयस्वा सुतेषु प्रास्मां अव पृतनासु प्र विक्षु ॥ RV_6,042.01a प्रत्य् अस्मै पिपीषते विश्वानि विदुषे भर । RV_6,042.01c अरङ्गमाय जग्मये ऽपश्चाद्दघ्वने नरे ॥ RV_6,042.02a एम् एनम् प्रत्येतन सोमेभिः सोमपातमम् । RV_6,042.02c अमत्रेभिर् ऋजीषिणम् इन्द्रं सुतेभिर् इन्दुभिः ॥ RV_6,042.03a यदी सुतेभिर् इन्दुभिः सोमेभिः प्रतिभूषथ । RV_6,042.03c वेदा विश्वस्य मेधिरो धृषत् तं-तम् इद् एषते ॥ RV_6,042.04a अस्मा-अस्मा इद् अन्धसो ऽध्वर्यो प्र भरा सुतम् । RV_6,042.04c कुवित् समस्य जेन्यस्य शर्धतो ऽभिशस्तेर् अवस्परत् ॥ RV_6,043.01a यस्य त्यच् छम्बरम् मदे दिवोदासाय रन्धयः । RV_6,043.01c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.02a यस्य तीव्रसुतम् मदम् मध्यम् अन्तं च रक्षसे । RV_6,043.02c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.03a यस्य गा अन्तर् अश्मनो मदे दृळ्हा अवासृजः । RV_6,043.03c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.04a यस्य मन्दानो अन्धसो माघोनं दधिषे शवः । RV_6,043.04c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,044.01a यो रयिवो रयिन्तमो यो द्युम्नैर् द्युम्नवत्तमः । RV_6,044.01c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.02a यः शग्मस् तुविशग्म ते रायो दामा मतीनाम् । RV_6,044.02c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.03a येन वृद्धो न शवसा तुरो न स्वाभिर् ऊतिभिः । RV_6,044.03c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.04a त्यम् उ वो अप्रहणं गृणीषे शवसस् पतिम् । RV_6,044.04c इन्द्रं विश्वासाहं नरम् मंहिष्ठं विश्वचर्षणिम् ॥ RV_6,044.05a यं वर्धयन्तीद् गिरः पतिं तुरस्य राधसः । RV_6,044.05c तम् इन् न्व् अस्य रोदसी देवी शुष्मं सपर्यतः ॥ RV_6,044.06a तद् व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि । RV_6,044.06c विपो न यस्योतयो वि यद् रोहन्ति सक्षितः ॥ RV_6,044.07a अविदद् दक्षम् मित्रो नवीयान् पपानो देवेभ्यो वस्यो अचैत् । RV_6,044.07c ससवान् स्तौलाभिर् धौतरीभिर् उरुष्या पायुर् अभवत् सखिभ्यः ॥ RV_6,044.08a ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् । RV_6,044.08c दधानो नाम महो वचोभिर् वपुर् दृशये वेन्यो व्य् आवः ॥ RV_6,044.09a द्युमत्तमं दक्षं धेह्य् अस्मे सेधा जनानाम् पूर्वीर् अरातीः । RV_6,044.09c वर्षीयो वयः कृणुहि शचीभिर् धनस्य साताव् अस्मां अविड्ढि ॥ RV_6,044.10a इन्द्र तुभ्यम् इन् मघवन्न् अभूम वयं दात्रे हरिवो मा वि वेनः । RV_6,044.10c नकिर् आपिर् ददृशे मर्त्यत्रा किम् अङ्ग रध्रचोदनं त्वाहुः ॥ RV_6,044.11a मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम । RV_6,044.11c पूर्वीष् ट इन्द्र निष्षिधो जनेषु जह्य् असुष्वीन् प्र वृहापृणतः ॥ RV_6,044.12a उद् अभ्राणीव स्तनयन्न् इयर्तीन्द्रो राधांस्य् अश्व्यानि गव्या । RV_6,044.12c त्वम् असि प्रदिवः कारुधाया मा त्वादामान आ दभन् मघोनः ॥ RV_6,044.13a अध्वर्यो वीर प्र महे सुतानाम् इन्द्राय भर स ह्य् अस्य राजा । RV_6,044.13c यः पूर्व्याभिर् उत नूतनाभिर् गीर्भिर् वावृधे गृणताम् ऋषीणाम् ॥ RV_6,044.14a अस्य मदे पुरु वर्पांसि विद्वान् इन्द्रो वृत्राण्य् अप्रती जघान । RV_6,044.14c तम् उ प्र होषि मधुमन्तम् अस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥ RV_6,044.15a पाता सुतम् इन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः । RV_6,044.15c गन्ता यज्ञम् परावतश् चिद् अच्छा वसुर् धीनाम् अविता कारुधायाः ॥ RV_6,044.16a इदं त्यत् पात्रम् इन्द्रपानम् इन्द्रस्य प्रियम् अमृतम् अपायि । RV_6,044.16c मत्सद् यथा सौमनसाय देवं व्य् अस्मद् द्वेषो युयवद् व्य् अंहः ॥ RV_6,044.17a एना मन्दानो जहि शूर शत्रूञ् जामिम् अजामिम् मघवन्न् अमित्रान् । RV_6,044.17c अभिषेणां अभ्य् आदेदिशानान् पराच इन्द्र प्र मृणा जही च ॥ RV_6,044.18a आसु ष्मा णो मघवन्न् इन्द्र पृत्स्व् अस्मभ्यम् महि वरिवः सुगं कः । RV_6,044.18c अपां तोकस्य तनयस्य जेष इन्द्र सूरीन् कृणुहि स्मा नो अर्धम् ॥ RV_6,044.19a आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयो ऽत्याः । RV_6,044.19c अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु ॥ RV_6,044.20a आ ते वृषन् वृषणो द्रोणम् अस्थुर् घृतप्रुषो नोर्मयो मदन्तः । RV_6,044.20c इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् ॥ RV_6,044.21a वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभ स्तियानाम् । RV_6,044.21c वृष्णे त इन्दुर् वृषभ पीपाय स्वादू रसो मधुपेयो वराय ॥ RV_6,044.22a अयं देवः सहसा जायमान इन्द्रेण युजा पणिम् अस्तभायत् । RV_6,044.22c अयं स्वस्य पितुर् आयुधानीन्दुर् अमुष्णाद् अशिवस्य मायाः ॥ RV_6,044.23a अयम् अकृणोद् उषसः सुपत्नीर् अयं सूर्ये अदधाज् ज्योतिर् अन्तः । RV_6,044.23c अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्दद् अमृतं निगूळ्हम् ॥ RV_6,044.24a अयं द्यावापृथिवी वि ष्कभायद् अयं रथम् अयुनक् सप्तरश्मिम् । RV_6,044.24c अयं गोषु शच्या पक्वम् अन्तः सोमो दाधार दशयन्त्रम् उत्सम् ॥ RV_6,045.01a य आनयत् परावतः सुनीती तुर्वशं यदुम् । RV_6,045.01c इन्द्रः स नो युवा सखा ॥ RV_6,045.02a अविप्रे चिद् वयो दधद् अनाशुना चिद् अर्वता । RV_6,045.02c इन्द्रो जेता हितं धनम् ॥ RV_6,045.03a महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः । RV_6,045.03c नास्य क्षीयन्त ऊतयः ॥ RV_6,045.04a सखायो ब्रह्मवाहसे ऽर्चत प्र च गायत । RV_6,045.04c स हि नः प्रमतिर् मही ॥ RV_6,045.05a त्वम् एकस्य वृत्रहन्न् अविता द्वयोर् असि । RV_6,045.05c उतेदृशे यथा वयम् ॥ RV_6,045.06a नयसीद् v अति द्विषः कृणोष्य् उक्थशंसिनः । RV_6,045.06c नृभिः सुवीर उच्यसे ॥ RV_6,045.07a ब्रह्माणम् ब्रह्मवाहसं गीर्भिः सखायम् ऋग्मियम् । RV_6,045.07c गां न दोहसे हुवे ॥ RV_6,045.08a यस्य विश्वानि हस्तयोर् ऊचुर् वसूनि नि द्विता । RV_6,045.08c वीरस्य पृतनाषहः ॥ RV_6,045.09a वि दृळ्हानि चिद् अद्रिवो जनानां शचीपते । RV_6,045.09c वृह माया अनानत ॥ RV_6,045.10a तम् उ त्वा सत्य सोमपा इन्द्र वाजानाम् पते । RV_6,045.10c अहूमहि श्रवस्यवः ॥ RV_6,045.11a तम् उ त्वा यः पुरासिथ यो वा नूनं हिते धने । RV_6,045.11c हव्यः स श्रुधी हवम् ॥ RV_6,045.12a धीभिर् अर्वद्भिर् अर्वतो वाजां इन्द्र श्रवाय्यान् । RV_6,045.12c त्वया जेष्म हितं धनम् ॥ RV_6,045.13a अभूर् उ वीर गिर्वणो महां इन्द्र धने हिते । RV_6,045.13c भरे वितन्तसाय्यः ॥ RV_6,045.14a या त ऊतिर् अमित्रहन् मक्षूजवस्तमासति । RV_6,045.14c तया नो हिनुही रथम् ॥ RV_6,045.15a स रथेन रथीतमो ऽस्माकेनाभियुग्वना । RV_6,045.15c जेषि जिष्णो हितं धनम् ॥ RV_6,045.16a य एक इत् तम् उ ष्टुहि कृष्टीनां विचर्षणिः । RV_6,045.16c पतिर् जज्ञे वृषक्रतुः ॥ RV_6,045.17a यो गृणताम् इद् आसिथापिर् ऊती शिवः सखा । RV_6,045.17c स त्वं न इन्द्र मृळय ॥ RV_6,045.18a धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः । RV_6,045.18c सासहीष्ठा अभि स्पृधः ॥ RV_6,045.19a प्रत्नं रयीणां युजं सखायं कीरिचोदनम् । RV_6,045.19c ब्रह्मवाहस्तमं हुवे ॥ RV_6,045.20a स हि विश्वानि पार्थिवां एको वसूनि पत्यते । RV_6,045.20c गिर्वणस्तमो अध्रिगुः ॥ RV_6,045.21a स नो नियुद्भिर् आ पृण कामं वाजेभिर् अश्विभिः । RV_6,045.21c गोमद्भिर् गोपते धृषत् ॥ RV_6,045.22a तद् वो गाय सुते सचा पुरुहूताय सत्वने । RV_6,045.22c शं यद् गवे न शाकिने ॥ RV_6,045.23a न घा वसुर् नि यमते दानं वाजस्य गोमतः । RV_6,045.23c यत् सीम् उप श्रवद् गिरः ॥ RV_6,045.24a कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । RV_6,045.24c शचीभिर् अप नो वरत् ॥ RV_6,045.25a इमा उ त्वा शतक्रतो ऽभि प्र णोनुवुर् गिरः । RV_6,045.25c इन्द्र वत्सं न मातरः ॥ RV_6,045.26a दूणाशं सख्यं तव गौर् असि वीर गव्यते । RV_6,045.26c अश्वो अश्वायते भव ॥ RV_6,045.27a स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे । RV_6,045.27c न स्तोतारं निदे करः ॥ RV_6,045.28a इमा उ त्वा सुते-सुते नक्षन्ते गिर्वणो गिरः । RV_6,045.28c वत्सं गावो न धेनवः ॥ RV_6,045.29a पुरूतमम् पुरूणां स्तोतॄणां विवाचि । RV_6,045.29c वाजेभिर् वाजयताम् ॥ RV_6,045.30a अस्माकम् इन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः । RV_6,045.30c अस्मान् राये महे हिनु ॥ RV_6,045.31a अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्न् अस्थात् । RV_6,045.31c उरुः कक्षो न गाङ्ग्यः ॥ RV_6,045.32a यस्य वायोर् इव द्रवद् भद्रा रातिः सहस्रिणी । RV_6,045.32c सद्यो दानाय मंहते ॥ RV_6,045.33a तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । RV_6,045.33c बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥ RV_6,046.01a त्वाम् इद् धि हवामहे साता वाजस्य कारवः । RV_6,046.01c त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥ RV_6,046.02a स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । RV_6,046.02c गाम् अश्वं रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥ RV_6,046.03a यः सत्राहा विचर्षणिर् इन्द्रं तं हूमहे वयम् । RV_6,046.03c सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥ RV_6,046.04a बाधसे जनान् वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम । RV_6,046.04c अस्माकम् बोध्य् अविता महाधने तनूष्व् अप्सु सूर्ये ॥ RV_6,046.05a इन्द्र ज्येष्ठं न आ भरं ओजिष्ठम् पपुरि श्रवः । RV_6,046.05c येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥ RV_6,046.06a त्वाम् उग्रम् अवसे चर्षणीसहं राजन् देवेषु हूमहे । RV_6,046.06c विश्वा सु नो विथुरा पिब्दना वसो ऽमित्रान् सुषहान् कृधि ॥ RV_6,046.07a यद् इन्द्र नाहुषीष्व् आं ओजो नृम्णं च कृष्टिषु । RV_6,046.07c यद् वा पञ्च क्षितीनां द्युम्नम् आ भर सत्रा विश्वानि पौंस्या ॥ RV_6,046.08a यद् वा तृक्षौ मघवन् द्रुह्याव् आ जने यत् पूरौ कच् च वृष्ण्यम् । RV_6,046.08c अस्मभ्यं तद् रिरीहि सं नृषाह्ये ऽमित्रान् पृत्सु तुर्वणे ॥ RV_6,046.09a इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् । RV_6,046.09c छर्दिर् यच्छ मघवद्भ्यश् च मह्यं च यावया दिद्युम् एभ्यः ॥ RV_6,046.10a ये गव्यता मनसा शत्रुम् आदभुर् अभिप्रघ्नन्ति धृष्णुया । RV_6,046.10c अध स्मा नो मघवन्न् इन्द्र गिर्वणस् तनूपा अन्तमो भव ॥ RV_6,046.11a अध स्मा नो वृधे भवेन्द्र नायम् अवा युधि । RV_6,046.11c यद् अन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस् तिग्ममूर्धानः ॥ RV_6,046.12a यत्र शूरासस् तन्वो वितन्वते प्रिया शर्म पितॄणाम् । RV_6,046.12c अध स्मा यच्छ तन्वे तने च छर्दिर् अचित्तं यावय द्वेषः ॥ RV_6,046.13a यद् इन्द्र सर्गे अर्वतश् चोदयासे महाधने । RV_6,046.13c असमने अध्वनि वृजिने पथि श्येनां इव श्रवस्यतः ॥ RV_6,046.14a सिन्धूंर् इव प्रवण आशुया यतो यदि क्लोशम् अनु ष्वणि । RV_6,046.14c आ ये वयो न वर्वृतत्य् आमिषि गृभीता बाह्वोर् गवि ॥ RV_6,047.01a स्वादुष् किलायम् मधुमां उतायं तीव्रः किलायं रसवां उतायम् । RV_6,047.01c उतो न्व् अस्य पपिवांसम् इन्द्रं न कश् चन सहत आहवेषु ॥ RV_6,047.02a अयं स्वादुर् इह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद । RV_6,047.02c पुरूणि यश् च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् ॥ RV_6,047.03a अयम् मे पीत उद् इयर्ति वाचम् अयम् मनीषाम् उशतीम् अजीगः । RV_6,047.03c अयं षऌ उर्वीर् अमिमीत धीरो न याभ्यो भुवनं कच् चनारे ॥ RV_6,047.04a अयं स यो वरिमाणम् पृथिव्या वर्ष्माणं दिवो अकृणोद् अयं सः । RV_6,047.04c अयम् पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्व् अन्तरिक्षम् ॥ RV_6,047.05a अयं विदच् चित्रदृशीकम् अर्णः शुक्रसद्मनाम् उषसाम् अनीके । RV_6,047.05c अयम् महान् महता स्कम्भनेनोद् द्याम् अस्तभ्नाद् वृषभो मरुत्वान् ॥ RV_6,047.06a धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे वसूनाम् । RV_6,047.06c माध्यन्दिने सवन आ वृषस्व रयिस्थानो रयिम् अस्मासु धेहि ॥ RV_6,047.07a इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ । RV_6,047.07c भवा सुपारो अतिपारयो नो भवा सुनीतिर् उत वामनीतिः ॥ RV_6,047.08a उरुं नो लोकम् अनु नेषि विद्वान् स्वर्वज् ज्योतिर् अभयं स्वस्ति । RV_6,047.08c ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥ RV_6,047.09a वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्न् अश्वयोर् आ । RV_6,047.09c इषम् आ वक्षीषां वर्षिष्ठाम् मा नस् तारीन् मघवन् रायो अर्यः ॥ RV_6,047.10a इन्द्र मृळ मह्यं जीवातुम् इच्छ चोदय धियम् अयसो न धाराम् । RV_6,047.10c यत् किं चाहं त्वायुर् इदं वदामि तज् जुषस्व कृधि मा देववन्तम् ॥ RV_6,047.11a त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवे-हवे सुहवं शूरम् इन्द्रम् । RV_6,047.11c ह्वयामि शक्रम् पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ॥ RV_6,047.12a इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः । RV_6,047.12c बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ RV_6,047.13a तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । RV_6,047.13c स सुत्रामा स्ववां इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥ RV_6,047.14a अव त्वे इन्द्र प्रवतो नोर्मिर् गिरो ब्रह्माणि नियुतो धवन्ते । RV_6,047.14c उरू न राधः सवना पुरूण्य् अपो गा वज्रिन् युवसे सम् इन्दून् ॥ RV_6,047.15a क ईं स्तवत् कः पृणात् को यजाते यद् उग्रम् इन् मघवा विश्वहावेत् । RV_6,047.15c पादाव् इव प्रहरन्न् अन्यम्-अन्यं कृणोति पूर्वम् अपरं शचीभिः ॥ RV_6,047.16a शृण्वे वीर उग्रम्-उग्रं दमायन्न् अन्यम्-अन्यम् अतिनेनीयमानः । RV_6,047.16c edhamànadvië ubhayasya राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ RV_6,047.17a परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिर् एति । RV_6,047.17c अनानुभूतीर् अवधून्वानः पूर्वीर् इन्द्रः शरदस् तर्तरीति ॥ RV_6,047.18a रूपं-रूपम् प्रतिरूपो बभूव तद् अस्य रूपम् प्रतिचक्षणाय । RV_6,047.18c इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्य् अस्य हरयः शता दश ॥ RV_6,047.19a युजानो हरिता रथे भूरि त्वष्टेह राजति । RV_6,047.19c को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥ RV_6,047.20a अगव्यूति क्षेत्रम् आगन्म देवा उर्वी सती भूमिर् अंहूरणाभूत् । RV_6,047.20c बृहस्पते प्र चिकित्सा गविष्टाव् इत्था सते जरित्र इन्द्र पन्थाम् ॥ RV_6,047.21a दिवे-दिवे सदृशीर् अन्यम् अर्धं कृष्णा असेधद् अप सद्मनो जाः । RV_6,047.21c अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥ RV_6,047.22a प्रस्तोक इन् नु राधसस् त इन्द्र दश कोशयीर् दश वाजिनो ऽदात् । RV_6,047.22c दिवोदासाद् अतिथिग्वस्य राधः शाम्बरं वसु प्रत्य् अग्रभीष्म ॥ RV_6,047.23a दशाश्वान् दश कोशान् दश वस्त्राधिभोजना । RV_6,047.23c दशो हिरण्यपिण्डान् दिवोदासाद् असानिषम् ॥ RV_6,047.24a दश रथान् प्रष्टिमतः शतं गा अथर्वभ्यः । RV_6,047.24c अश्वथः पायवे ऽदात् ॥ RV_6,047.25a महि राधो विश्वजन्यं दधानान् भरद्वाजान् सार्ञ्जयो अभ्य् अयष्ट ॥ RV_6,047.26a वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । RV_6,047.26c गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥ RV_6,047.27a दिवस् पृथिव्याः पर्य् ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतं सहः । RV_6,047.27c अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा रथं यज ॥ RV_6,047.28a इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य नाभिः । RV_6,047.28c सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥ RV_6,047.29a उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुतां विष्ठितं जगत् । RV_6,047.29c स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो अप सेध शत्रून् ॥ RV_6,047.30a आ क्रन्दय बलम् ओजो न आ धा नि ष्टनिहि दुरिता बाधमानः । RV_6,047.30c अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिर् असि वीळयस्व ॥ RV_6,047.31a आमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति । RV_6,047.31c सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥ RV_6,048.01a यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे । RV_6,048.01c प्र-प्र वयम् अमृतं जातवेदसम् प्रियम् मित्रं न शंसिषम् ॥ RV_6,048.02a ऊर्जो नपातं स हिनायम् अस्मयुर् दाशेम हव्यदातये । RV_6,048.02c भुवद् वाजेष्व् अविता भुवद् वृध उत त्राता तनूनाम् ॥ RV_6,048.03a वृषा ह्य् अग्ने अजरो महान् विभास्य् अर्चिषा । RV_6,048.03c अजस्रेण शोचिषा शोशुचच् छुचे सुदीतिभिः सु दीदिहि ॥ RV_6,048.04a महो देवान् यजसि यक्ष्य् आनुषक् तव क्रत्वोत दंसना । RV_6,048.04c अर्वाचः सीं कृणुह्य् अग्ने ऽवसे रास्व वाजोत वंस्व ॥ RV_6,048.05a यम् आपो अद्रयो वना गर्भम् ऋतस्य पिप्रति । RV_6,048.05c सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥ RV_6,048.06a आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि । RV_6,048.06c तिरस् तमो ददृश ऊर्म्यास्व् आ श्यावास्व् अरुषो वृषा श्यावा अरुषो वृषा ॥ RV_6,048.07a बृहद्भिर् अग्ने अर्चिभिः शुक्रेण देव शोचिषा । RV_6,048.07c भरद्वाजे समिधानो यविष्ठ्य रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ॥ RV_6,048.08a विश्वासां गृहपतिर् विशाम् असि त्वम् अग्ने मानुषीणाम् । RV_6,048.08c शतम् पूर्भिर् यविष्ठ पाह्य् अंहसः समेद्धारं शतं हिमा स्तोतृभ्यो ये च ददति ॥ RV_6,048.09a त्वं नश् चित्र ऊत्या वसो राधांसि चोदय । RV_6,048.09c अस्य रायस् त्वम् अग्ने रथीर् असि विदा गाधं तुचे तु नः ॥ RV_6,048.10a पर्षि तोकं तनयम् पर्तृभिष् ट्वम् अदब्धैर् अप्रयुत्वभिः । RV_6,048.10c अग्ने हेळांसि दैव्या युयोधि नो ऽदेवानि ह्वरांसि च ॥ RV_6,048.11a आ सखायः सबर्दुघां धेनुम् अजध्वम् उप नव्यसा वचः । RV_6,048.11c सृजध्वम् अनपस्फुराम् ॥ RV_6,048.12a या शर्धाय मारुताय स्वभानवे श्रवो ऽमृत्यु धुक्षत । RV_6,048.12c या मृळीके मरुतां तुराणां या सुम्नैर् एवयावरी ॥ RV_6,048.13a भरद्वाजायाव धुक्षत द्विता । RV_6,048.13b धेनुं च विश्वदोहसम् इषं च विश्वभोजसम् ॥ RV_6,048.14a तं व इन्द्रं न सुक्रतुं वरुणम् इव मायिनम् । RV_6,048.14c अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥ RV_6,048.15a त्वेषं शर्धो न मारुतं तुविष्वण्य् अनर्वाणम् पूषणं सं यथा शता । RV_6,048.15c सं सहस्रा कारिषच् चर्षणिभ्य आं आविर् गूळ्हा वसू करत् सुवेदा नो वसू करत् ॥ RV_6,048.16a आ मा पूषन्न् उप द्रव शंसिषं नु ते अपिकर्ण आघृणे । RV_6,048.16c अघा अर्यो अरातयः ॥ RV_6,048.17a मा काकम्बीरम् उद् वृहो वनस्पतिम् अशस्तीर् वि हि नीनशः । RV_6,048.17c मोत सूरो अह एवा चन ग्रीवा आदधते वेः ॥ RV_6,048.18a दृतेर् इव ते ऽवृकम् अस्तु सख्यम् । RV_6,048.18b अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥ RV_6,048.19a परो हि मर्त्यैर् असि समो देवैर् उत श्रिया । RV_6,048.19c अभि ख्यः पूषन् पृतनासु नस् त्वम् अवा नूनं यथा पुरा ॥ RV_6,048.20a वामी वामस्य धूतयः प्रणीतिर् अस्तु सूनृता । RV_6,048.20c देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥ RV_6,048.21a सद्यश् चिद् यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः । RV_6,048.21c त्वेषं शवो दधिरे नाम यज्ञियम् मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ॥ RV_6,048.22a सकृद् ध द्यौर् अजायत सकृद् भूमिर् अजायत । RV_6,048.22c पृश्न्या दुग्धं सकृत् पयस् तद् अन्यो नानु जायते ॥ RV_6,049.01a स्तुषे जनं सुव्रतं नव्यसीभिर् गीर्भिर् मित्रावरुणा सुम्नयन्ता । RV_6,049.01c त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ॥ RV_6,049.02a विशो-विश ईड्यम् अध्वरेष्व् अदृप्तक्रतुम् अरतिं युवत्योः । RV_6,049.02c दिवः शिशुं सहसः सूनुम् अग्निं यज्ञस्य केतुम् अरुषं यजध्यै ॥ RV_6,049.03a अरुषस्य दुहितरा विरूपे स्तृभिर् अन्या पिपिशे सूरो अन्या । RV_6,049.03c मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने ॥ RV_6,049.04a प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् । RV_6,049.04c द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥ RV_6,049.05a स मे वपुश् छदयद् अश्विनोर् यो रथो विरुक्मान् मनसा युजानः । RV_6,049.05c येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ॥ RV_6,049.06a पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतम् अप्यानि । RV_6,049.06c सत्यश्रुतः कवयो यस्य गीर्भिर् जगत स्थातर् जगद् आ कृणुध्वम् ॥ RV_6,049.07a पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । RV_6,049.07c ग्नाभिर् अच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥ RV_6,049.08a पथस्-पथः परिपतिं वचस्या कामेन कृतो अभ्य् आनऌ अर्कम् । RV_6,049.08c स नो रासच् छुरुधश् चन्द्राग्रा धियं-धियं सीषधाति प्र पूषा ॥ RV_6,049.09a प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिम् ऋभ्वम् । RV_6,049.09c होता यक्षद् यजतम् पस्त्यानाम् अग्निस् त्वष्टारं सुहवं विभावा ॥ RV_6,049.10a भुवनस्य पितरं गीर्भिर् आभी रुद्रं दिवा वर्धया रुद्रम् अक्तौ । RV_6,049.10c बृहन्तम् ऋष्वम् अजरं सुषुम्नम् ऋधग् घुवेम कविनेषितासः ॥ RV_6,049.11a आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् । RV_6,049.11c अचित्रं चिद् धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ॥ RV_6,049.12a प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिर् अस्तम् । RV_6,049.12c स पिस्पृशति तन्वि श्रुतस्य स्तृभिर् न नाकं वचनस्य विपः ॥ RV_6,049.13a यो रजांसि विममे पार्थिवानि त्रिश् चिद् विष्णुर् मनवे बाधिताय । RV_6,049.13c तस्य ते शर्मन्न् उपदद्यमाने राया मदेम तन्वा तना च ॥ RV_6,049.14a तन् नो ऽहिर् बुध्न्यो अद्भिर् अर्कैस् तत् पर्वतस् तत् सविता चनो धात् । RV_6,049.14c तद् ओषधीभिर् अभि रातिषाचो भगः पुरन्धिर् जिन्वतु प्र राये ॥ RV_6,049.15a नु नो रयिं रथ्यं चर्षणिप्राम् पुरुवीरम् मह ऋतस्य गोपाम् । RV_6,049.15c क्षयं दाताजरं येन जनान् स्पृधो अदेवीर् अभि च क्रमाम विश आदेवीर् अभ्य् अश्नवाम ॥ RV_6,050.01a हुवे वो देवीम् अदितिं नमोभिर् मृळीकाय वरुणम् मित्रम् अग्निम् । RV_6,050.01c अभिक्षदाम् अर्यमणं सुशेवं त्रातॄन् देवान् सवितारम् भगं च ॥ RV_6,050.02a सुज्योतिषः सूर्य दक्षपितॄन् अनागास्त्वे सुमहो वीहि देवान् । RV_6,050.02c द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ॥ RV_6,050.03a उत द्यावापृथिवी क्षत्रम् उरु बृहद् रोदसी शरणं सुषुम्ने । RV_6,050.03c महस् करथो वरिवो यथा नो ऽस्मे क्षयाय धिषणे अनेहः ॥ RV_6,050.04a आ नो रुद्रस्य सूनवो नमन्ताम् अद्या हूतासो वसवो ऽधृष्टाः । RV_6,050.04c यद् ईम् अर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥ RV_6,050.05a मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा । RV_6,050.05c श्रुत्वा हवम् मरुतो यद् ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते ॥ RV_6,050.06a अभि त्यं वीरं गिर्वणसम् अर्चेन्द्रम् ब्रह्मणा जरितर् नवेन । RV_6,050.06c श्रवद् इद् धवम् उप च स्तवानो रासद् वाजां उप महो गृणानः ॥ RV_6,050.07a ओमानम् आपो मानुषीर् अमृक्तं धात तोकाय तनयाय शं योः । RV_6,050.07c यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर् जगतो जनित्रीः ॥ RV_6,050.08a आ नो देवः सविता त्रायमाणो हिरण्यपाणिर् यजतो जगम्यात् । RV_6,050.08c यो दत्रवां उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ॥ RV_6,050.09a उत त्वं सूनो सहसो नो अद्या देवां अस्मिन्न् अध्वरे ववृत्याः । RV_6,050.09c स्याम् अहं ते सदम् इद् रातौ तव स्याम् अग्ने ऽवसा सुवीरः ॥ RV_6,050.10a उत त्या मे हवम् आ जग्म्यातं नासत्या धीभिर् युवम् अङ्ग विप्रा । RV_6,050.10c अत्रिं न महस् तमसो ऽमुमुक्तं तूर्वतं नरा दुरिताद् अभीके ॥ RV_6,050.11a ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः । RV_6,050.11c दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥ RV_6,050.12a ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर् मृळन्तु वायुः । RV_6,050.12c ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यताम् इषं नः ॥ RV_6,050.13a उत स्य देवः सविता भगो नो ऽपां नपाद् अवतु दानु पप्रिः । RV_6,050.13c त्वष्टा देवेभिर् जनिभिः सजोषा द्यौर् देवेभिः पृथिवी समुद्रैः ॥ RV_6,050.14a उत नो ऽहिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः । RV_6,050.14c विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु ॥ RV_6,050.15a एवा नपातो मम तस्य धीभिर् भरद्वाजा अभ्य् अर्चन्त्य् अर्कैः । RV_6,050.15c ग्ना हुतासो वसवो ऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥ RV_6,051.01a उद् उ त्यच् चक्षुर् महि मित्रयोर् आं एति प्रियं वरुणयोर् अदब्धम् । RV_6,051.01c ऋतस्य शुचि दर्शतम् अनीकं रुक्मो न दिव उदिता vy adyaut ॥ RV_6,051.02a veda yas त्रीणि विदथान्य् एषां देवानां जन्म सनुतर् आ च विप्रः । RV_6,051.02c ऋजु मर्तेषु वृजिना च पश्यन्न् अभि चष्टे सूरो अर्य एवान् ॥ RV_6,051.03a स्तुष उ वो मह ऋतस्य गोपान् अदितिम् मित्रं वरुणं सुजातान् । RV_6,051.03c अर्यमणम् भगम् अदब्धधीतीन् अच्छा वोचे सधन्यः पावकान् ॥ RV_6,051.04a रिशादसः सत्पतींर् अदब्धान् महो राज्ञः सुवसनस्य दातॄन् । RV_6,051.04c यूनः सुक्षत्रान् क्षयतो दिवो नॄन् आदित्यान् याम्य् अदितिं दुवोयु ॥ RV_6,051.05a द्यौष् पितः पृथिवि मातर् अध्रुग् अग्ने भ्रातर् वसवो मृळता नः । RV_6,051.05c विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥ RV_6,051.06a मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः । RV_6,051.06c यूयं हि ष्ठा रथ्यो नस् तनूनां यूयं दक्षस्य वचसो बभूव ॥ RV_6,051.07a मा व एनो अन्यकृतम् भुजेम मा तत् कर्म वसवो यच् चयध्वे । RV_6,051.07c विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस् तन्वं रीरिषीष्ट ॥ RV_6,051.08a नम इद् उग्रं नम आ विवासे नमो दाधार पृथिवीम् उत द्याम् । RV_6,051.08c नमो देवेभ्यो नम ईश एषां कृतं चिद् एनो नमसा विवासे ॥ RV_6,051.09a ऋतस्य वो रथ्यः पूतदक्षान् ऋतस्य पस्त्यसदो अदब्धान् । RV_6,051.09c तां आ नमोभिर् उरुचक्षसो नॄन् विश्वान् व आ नमे महो यजत्राः ॥ RV_6,051.10a ते हि श्रेष्ठवर्चसस् त उ नस् तिरो विश्वानि दुरिता नयन्ति । RV_6,051.10c सुक्षत्रासो वरुणो मित्रो अग्निर् ऋतधीतयो वक्मराजसत्याः ॥ RV_6,051.11a ते न इन्द्रः पृथिवी क्षाम वर्धन् पूषा भगो अदितिः पञ्च जनाः । RV_6,051.11c सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥ RV_6,051.12a नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता । RV_6,051.12c आसानेभिर् यजमानो मियेधैर् देवानां जन्म वसूयुर् ववन्द ॥ RV_6,051.13a अप त्यं वृजिनं रिपुं स्तेनम् अग्ने दुराध्यम् । RV_6,051.13c दविष्ठम् अस्य सत्पते कृधी सुगम् ॥ RV_6,051.14a ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः । RV_6,051.14c जही न्य् अत्रिणम् पणिं वृको हि षः ॥ RV_6,051.15a यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । RV_6,051.15c कर्ता नो अध्वन्न् आ सुगं गोपा अमा ॥ RV_6,051.16a अपि पन्थाम् अगन्महि स्वस्तिगाम् अनेहसम् । RV_6,051.16c येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥ RV_6,052.01a न तद् दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिर् आभिः । RV_6,052.01c उब्जन्तु तं सुभ्वः पर्वतासो नि हीयताम् अतियाजस्य यष्टा ॥ RV_6,052.02a अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् । RV_6,052.02c तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषम् अभि तं शोचतु द्यौः ॥ RV_6,052.03a किम् अङ्ग त्वा ब्रह्मणः सोम गोपां किम् अङ्ग त्वाहुर् अभिशस्तिपां नः । RV_6,052.03c किम् अङ्ग नः पश्यसि निद्यमानान् ब्रह्मद्विषे तपुषिं हेतिम् अस्य ॥ RV_6,052.04a अवन्तु माम् उषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः । RV_6,052.04c अवन्तु मा पर्वतासो ध्रुवासो ऽवन्तु मा पितरो देवहूतौ ॥ RV_6,052.05a विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यम् उच्चरन्तम् । RV_6,052.05c तथा करद् वसुपतिर् वसूनां देवां ओहानो ऽवसागमिष्ठः ॥ RV_6,052.06a इन्द्रो नेदिष्ठम् अवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना । RV_6,052.06c पर्जन्यो न ओषधीभिर् मयोभुर् अग्निः सुशंसः सुहवः पितेव ॥ RV_6,052.07a विश्वे देवास आ गत शृणुता म इमं हवम् । RV_6,052.07c एदम् बर्हिर् नि षीदत ॥ RV_6,052.08a यो वो देवा घृतस्नुना हव्येन प्रतिभूषति । RV_6,052.08c तं विश्व उप गच्छथ ॥ RV_6,052.09a उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये । RV_6,052.09c सुमृळीका भवन्तु नः ॥ RV_6,052.10a विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः । RV_6,052.10c जुषन्तां युज्यम् पयः ॥ RV_6,052.11a स्तोत्रम् इन्द्रो मरुद्गणस् त्वष्टृमान् मित्रो अर्यमा । RV_6,052.11c इमा हव्या जुषन्त नः ॥ RV_6,052.12a इमं नो अग्ने अध्वरं होतर् वयुनशो यज । RV_6,052.12c चिकित्वान् दैव्यं जनम् ॥ RV_6,052.13a विश्वे देवाः शृणुतेमं हवम् मे ये अन्तरिक्षे य उप द्यवि ष्ठ । RV_6,052.13c ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥ RV_6,052.14a विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच् च मन्म । RV_6,052.14c मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्व् इद् वो अन्तमा मदेम ॥ RV_6,052.15a ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे । RV_6,052.15c ते अस्मभ्यम् इषये विश्वम् आयुः क्षप उस्रा वरिवस्यन्तु देवाः ॥ RV_6,052.16a अग्नीपर्जन्याव् अवतं धियम् मे ऽस्मिन् हवे सुहवा सुष्टुतिं नः । RV_6,052.16c इळाम् अन्यो जनयद् गर्भम् अन्यः प्रजावतीर् इष आ धत्तम् अस्मे ॥ RV_6,052.17a स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे । RV_6,052.17c अस्मिन् नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् ॥ RV_6,053.01a वयम् उ त्वा पथस् पते रथं न वाजसातये । RV_6,053.01c धिये पूषन्न् अयुज्महि ॥ RV_6,053.02a अभि नो नर्यं वसु वीरम् प्रयतदक्षिणम् । RV_6,053.02c वामं गृहपतिं नय ॥ RV_6,053.03a अदित्सन्तं चिद् आघृणे पूषन् दानाय चोदय । RV_6,053.03c पणेश् चिद् वि म्रदा मनः ॥ RV_6,053.04a वि पथो वाजसातये चिनुहि वि मृधो जहि । RV_6,053.04c साधन्ताम् उग्र नो धियः ॥ RV_6,053.05a परि तृन्धि पणीनाम् आरया हृदया कवे । RV_6,053.05c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.06a वि पूषन्न् आरया तुद पणेर् इच्छ हृदि प्रियम् । RV_6,053.06c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.07a आ रिख किकिरा कृणु पणीनां हृदया कवे । RV_6,053.07c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.08a याम् पूषन् ब्रह्मचोदनीम् आराम् बिभर्ष्य् आघृणे । RV_6,053.08c तया समस्य हृदयम् आ रिख किकिरा कृणु ॥ RV_6,053.09a या ते अष्ट्रा गोओपशाघृणे पशुसाधनी । RV_6,053.09c तस्यास् ते सुम्नम् ईमहे ॥ RV_6,053.10a उत नो गोषणिं धियम् अश्वसां वाजसाम् उत । RV_6,053.10c नृवत् कृणुहि वीतये ॥ RV_6,054.01a सम् पूषन् विदुषा नय यो अञ्जसानुशासति । RV_6,054.01c य एवेदम् इति ब्रवत् ॥ RV_6,054.02a सम् उ पूष्णा गमेमहि यो गृहां अभिशासति । RV_6,054.02c इम एवेति च ब्रवत् ॥ RV_6,054.03a पूष्णश् चक्रं न रिष्यति न कोशो ऽव पद्यते । RV_6,054.03c नो अस्य व्यथते पविः ॥ RV_6,054.04a यो अस्मै हविषाविधन् न तम् पूषापि मृष्यते । RV_6,054.04c प्रथमो विन्दते वसु ॥ RV_6,054.05a पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः । RV_6,054.05c पूषा वाजं सनोतु नः ॥ RV_6,054.06a पूषन्न् अनु प्र गा इहि यजमानस्य सुन्वतः । RV_6,054.06c अस्माकं स्तुवताम् उत ॥ RV_6,054.07a माकिर् नेशन् माकीं रिषन् माकीं सं शारि केवटे । RV_6,054.07c अथारिष्टाभिर् आ गहि ॥ RV_6,054.08a शृण्वन्तम् पूषणं वयम् इर्यम् अनष्टवेदसम् । RV_6,054.08c ईशानं राय ईमहे ॥ RV_6,054.09a पूषन् तव व्रते वयं न रिष्येम कदा चन । RV_6,054.09c स्तोतारस् त इह स्मसि ॥ RV_6,054.10a परि पूषा परस्ताद् धस्तं दधातु दक्षिणम् । RV_6,054.10c पुनर् नो नष्टम् आजतु ॥ RV_6,055.01a एहि वां विमुचो नपाद् आघृणे सं सचावहै । RV_6,055.01c रथीर् ऋतस्य नो भव ॥ RV_6,055.02a रथीतमं कपर्दिनम् ईशानं राधसो महः । RV_6,055.02c रायः सखायम् ईमहे ॥ RV_6,055.03a रायो धारास्य् आघृणे वसो राशिर् अजाश्व । RV_6,055.03c धीवतो-धीवतः सखा ॥ RV_6,055.04a पूषणं न्व् अजाश्वम् उप स्तोषाम वाजिनम् । RV_6,055.04c स्वसुर् यो जार उच्यते ॥ RV_6,055.05a मातुर् दिधिषुम् अब्रवं स्वसुर् जारः शृणोतु नः । RV_6,055.05c भ्रातेन्द्रस्य सखा मम ॥ RV_6,055.06a आजासः पूषणं रथे निशृम्भास् ते जनश्रियम् । RV_6,055.06c देवं वहन्तु बिभ्रतः ॥ RV_6,056.01a य एनम् आदिदेशति करम्भाद् इति पूषणम् । RV_6,056.01c न तेन देव आदिशे ॥ RV_6,056.02a उत घा स रथीतमः सख्या सत्पतिर् युजा । RV_6,056.02c इन्द्रो वृत्राणि जिघ्नते ॥ RV_6,056.03a उतादः परुषे गवि सूरश् चक्रं हिरण्ययम् । RV_6,056.03c न्य् ऐरयद् रथीतमः ॥ RV_6,056.04a यद् अद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः । RV_6,056.04c तत् सु नो मन्म साधय ॥ RV_6,056.05a इमं च नो गवेषणं सातये सीषधो गणम् । RV_6,056.05c आरात् पूषन्न् असि श्रुतः ॥ RV_6,056.06a आ ते स्वस्तिम् ईमह आरेअघाम् उपावसुम् । RV_6,056.06c अद्या च सर्वतातये श्वश् च सर्वतातये ॥ RV_6,057.01a इन्द्रा नु पूषणा वयं सख्याय स्वस्तये । RV_6,057.01c हुवेम वाजसातये ॥ RV_6,057.02a सोमम् अन्य उपासदत् पातवे चम्वोः सुतम् । RV_6,057.02c करम्भम् अन्य इच्छति ॥ RV_6,057.03a अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता । RV_6,057.03c ताभ्यां वृत्राणि जिघ्नते ॥ RV_6,057.04a यद् इन्द्रो अनयद् रितो महीर् अपो वृषन्तमः । RV_6,057.04c तत्र पूषाभवत् सचा ॥ RV_6,057.05a ताम् पूष्णः सुमतिं वयं वृक्षस्य प्र वयाम् इव । RV_6,057.05c इन्द्रस्य चा रभामहे ॥ RV_6,057.06a उत् पूषणं युवामहे ऽभीशूंर् इव सारथिः । RV_6,057.06c मह्या इन्द्रं स्वस्तये ॥ RV_6,058.01a शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौर् इवासि । RV_6,058.01c विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ॥ RV_6,058.02a अजाश्वः पशुपा वाजपस्त्यो धियञ्जिन्वो भुवने विश्वे अर्पितः । RV_6,058.02c अष्ट्राम् पूषा शिथिराम् उद्वरीवृजत् संचक्षाणो भुवना देव ईयते ॥ RV_6,058.03a यास् ते पूषन् नावो अन्तः समुद्रे हिरण्ययीर् अन्तरिक्षे चरन्ति । RV_6,058.03c ताभिर् यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥ RV_6,058.04a पूषा सुबन्धुर् दिव आ पृथिव्या इळस् पतिर् मघवा दस्मवर्चाः । RV_6,058.04c यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥ RV_6,059.01a प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः । RV_6,059.01c हतासो वाम् पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥ RV_6,059.02a बऌ इत्था महिमा वाम् इन्द्राग्नी पनिष्ठ आ । RV_6,059.02c समानो वां जनिता भ्रातरा युवं यमाव् इहेहमातरा ॥ RV_6,059.03a ओकिवांसा सुते सचां अश्वा सप्ती इवादने । RV_6,059.03c इन्द्रा न्व् अग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥ RV_6,059.04a य इन्द्राग्नी सुतेषु वां स्तवत् तेष्व् ऋतावृधा । RV_6,059.04c जोषवाकं वदतः पज्रहोषिणा न देवा भसथश् चन ॥ RV_6,059.05a इन्द्राग्नी को अस्य वां देवौ मर्तश् चिकेतति । RV_6,059.05c विषूचो अश्वान् युयुजान ईयत एकः समान आ रथे ॥ RV_6,059.06a इन्द्राग्नी अपाद् इयम् पूर्वागात् पद्वतीभ्यः । RV_6,059.06c हित्वी शिरो जिह्वया वावदच् चरत् त्रिंशत् पदा न्य् अक्रमीत् ॥ RV_6,059.07a इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः । RV_6,059.07c मा नो अस्मिन् महाधने परा वर्क्तं गविष्टिषु ॥ RV_6,059.08a इन्द्राग्नी तपन्ति माघा अर्यो अरातयः । RV_6,059.08c अप द्वेषांस्य् आ कृतं युयुतं सूर्याद् अधि ॥ RV_6,059.09a इन्द्राग्नी युवोर् अपि वसु दिव्यानि पार्थिवा । RV_6,059.09c आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ॥ RV_6,059.10a इन्द्राग्नी उक्थवाहसा स्तोमेभिर् हवनश्रुता । RV_6,059.10c विश्वाभिर् गीर्भिर् आ गतम् अस्य सोमस्य पीतये ॥ RV_6,060.01a श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् । RV_6,060.01c इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ RV_6,060.02a ता योधिष्टम् अभि गा इन्द्र नूनम् अपः स्वर् उषसो अग्न ऊळ्हाः । RV_6,060.02c दिशः स्वर् उषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥ RV_6,060.03a आ वृत्रहणा वृत्रहभिः शुष्मैर् इन्द्र यातं नमोभिर् अग्ने अर्वाक् । RV_6,060.03c युवं राधोभिर् अकवेभिर् इन्द्राग्ने अस्मे भवतम् उत्तमेभिः ॥ RV_6,060.04a ता हुवे ययोर् इदम् पप्ने विश्वम् पुरा कृतम् । RV_6,060.04c इन्द्राग्नी न मर्धतः ॥ RV_6,060.05a उग्रा विघनिना मृध इन्द्राग्नी हवामहे । RV_6,060.05c ता नो मृळात ईदृशे ॥ RV_6,060.06a हतो वृत्राण्य् आर्या हतो दासानि सत्पती । RV_6,060.06c हतो विश्वा अप द्विषः ॥ RV_6,060.07a इन्द्राग्नी युवाम् इमे ऽभि स्तोमा अनूषत । RV_6,060.07c पिबतं शम्भुवा सुतम् ॥ RV_6,060.08a या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । RV_6,060.08c इन्द्राग्नी ताभिर् आ गतम् ॥ RV_6,060.09a ताभिर् आ गच्छतं नरोपेदं सवनं सुतम् । RV_6,060.09c इन्द्राग्नी सोमपीतये ॥ RV_6,060.10a तम् ईळिष्व यो अर्चिषा वना विश्वा परिष्वजत् । RV_6,060.10c कृष्णा कृणोति जिह्वया ॥ RV_6,060.11a य इद्ध आविवासति सुम्नम् इन्द्रस्य मर्त्यः । RV_6,060.11c द्युम्नाय सुतरा अपः ॥ RV_6,060.12a ता नो वाजवतीर् इष आशून् पिपृतम् अर्वतः । RV_6,060.12c इन्द्रम् अग्निं च वोळ्हवे ॥ RV_6,060.13a उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । RV_6,060.13c उभा दाताराव् इषां रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥ RV_6,060.14a आ नो गव्येभिर् अश्व्यैर् वसव्यैर् उप गच्छतम् । RV_6,060.14c सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥ RV_6,060.15a इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः । RV_6,060.15c वीतं हव्यान्य् आ गतम् पिबतं सोम्यम् मधु ॥ RV_6,061.01a इयम् अददाद् रभसम् ऋणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे । RV_6,061.01c या शश्वन्तम् आचखादावसम् पणिं ता ते दात्राणि तविषा सरस्वति ॥ RV_6,061.02a इयं शुष्मेभिर् बिसखा इवारुजत् सानु गिरीणां तविषेभिर् ऊर्मिभिः । RV_6,061.02c पारावतघ्नीम् अवसे सुवृक्तिभिः सरस्वतीम् आ विवासेम धीतिभिः ॥ RV_6,061.03a सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः । RV_6,061.03c उत क्षितिभ्यो ऽवनीर् अविन्दो विषम् एभ्यो अस्रवो वाजिनीवति ॥ RV_6,061.04a प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । RV_6,061.04c धीनाम् अवित्र्य् अवतु ॥ RV_6,061.05a यस् त्वा देवि सरस्वत्य् उपब्रूते धने हिते । RV_6,061.05c इन्द्रं न वृत्रतूर्ये ॥ RV_6,061.06a त्वं देवि सरस्वत्य् अवा वाजेषु वाजिनि । RV_6,061.06c रदा पूषेव नः सनिम् ॥ RV_6,061.07a उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः । RV_6,061.07c वृत्रघ्नी वष्टि सुष्टुतिम् ॥ RV_6,061.08a यस्या अनन्तो अह्रुतस् त्वेषश् चरिष्णुर् अर्णवः । RV_6,061.08c अमश् चरति रोरुवत् ॥ RV_6,061.09a सा नो विश्वा अति द्विषः स्वसॄर् अन्या ऋतावरी । RV_6,061.09c अतन्न् अहेव सूर्यः ॥ RV_6,061.10a उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । RV_6,061.10c सरस्वती स्तोम्या भूत् ॥ RV_6,061.11a आपप्रुषी पार्थिवान्य् उरु रजो अन्तरिक्षम् । RV_6,061.11c सरस्वती निदस् पातु ॥ RV_6,061.12a त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती । RV_6,061.12c वाजे-वाजे हव्या भूत् ॥ RV_6,061.13a प्र या महिम्ना महिनासु चेकिते द्युम्नेभिर् अन्या अपसाम् अपस्तमा । RV_6,061.13c रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥ RV_6,061.14a सरस्वत्य् अभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् । RV_6,061.14c जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्य् अरणानि गन्म ॥ RV_6,062.01a स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः । RV_6,062.01c या सद्य उस्रा व्युषि ज्मो अन्तान् युयूषतः पर्य् उरू वरांसि ॥ RV_6,062.02a ता यज्ञम् आ शुचिभिश् चक्रमाणा रथस्य भानुं रुरुचू रजोभिः । RV_6,062.02c पुरू वरांस्य् अमिता मिमानापो धन्वान्य् अति याथो अज्रान् ॥ RV_6,062.03a ता ह त्यद् वर्तिर् यद् अरध्रम् उग्रेत्था धिय ऊहथुः शश्वद् अश्वैः । RV_6,062.03c मनोजवेभिर् इषिरैः शयध्यै परि व्यथिर् दाशुषो मर्त्यस्य ॥ RV_6,062.04a ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती । RV_6,062.04c शुभम् पृक्षम् इषम् ऊर्जं वहन्ता होता यक्षत् प्रत्नो अध्रुग् युवाना ॥ RV_6,062.05a ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे । RV_6,062.05c या शंसते स्तुवते शम्भविष्ठा बभूवतुर् गृणते चित्रराती ॥ RV_6,062.06a ता भुज्युं विभिर् अद्भ्यः समुद्रात् तुग्रस्य सूनुम् ऊहथू रजोभिः । RV_6,062.06c अरेणुभिर् योजनेभिर् भुजन्ता पतत्रिभिर् अर्णसो निर् उपस्थात् ॥ RV_6,062.07a वि जयुषा रथ्या यातम् अद्रिं श्रुतं हवं वृषणा वध्रिमत्याः । RV_6,062.07c दशस्यन्ता शयवे पिप्यथुर् गाम् इति च्यवाना सुमतिम् भुरण्यू ॥ RV_6,062.08a यद् रोदसी प्रदिवो अस्ति भूमा हेळो देवानाम् उत मर्त्यत्रा । RV_6,062.08c तद् आदित्या वसवो रुद्रियासो रक्षोयुजे तपुर् अघं दधात ॥ RV_6,062.09a य ईं राजानाव् ऋतुथा विदधद् रजसो मित्रो वरुणश् चिकेतत् । RV_6,062.09c गम्भीराय रक्षसे हेतिम् अस्य द्रोघाय चिद् वचस आनवाय ॥ RV_6,062.10a अन्तरैश् चक्रैस् तनयाय वर्तिर् द्युमता यातं नृवता रथेन । RV_6,062.10c सनुत्येन त्यजसा मर्त्यस्य वनुष्यताम् अपि शीर्षा ववृक्तम् ॥ RV_6,062.11a आ परमाभिर् उत मध्यमाभिर् नियुद्भिर् यातम् अवमाभिर् अर्वाक् । RV_6,062.11c दृळ्हस्य चिद् गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥ RV_6,063.01a क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमो ऽविदन् नमस्वान् । RV_6,063.01c आ यो अर्वाङ् नासत्या ववर्त प्रेष्ठा ह्य् असथो अस्य मन्मन् ॥ RV_6,063.02a अरम् मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः । RV_6,063.02c परि ह त्यद् वर्तिर् याथो रिषो न यत् परो नान्तरस् तुतुर्यात् ॥ RV_6,063.03a अकारि वाम् अन्धसो वरीमन्न् अस्तारि बर्हिः सुप्रायणतमम् । RV_6,063.03c उत्तानहस्तो युवयुर् ववन्दा वां नक्षन्तो अद्रय आञ्जन् ॥ RV_6,063.04a ऊर्ध्वो वाम् अग्निर् अध्वरेष्व् अस्थात् प्र रातिर् एति जूर्णिनी घृताची । RV_6,063.04c प्र होता गूर्तमना उराणो ऽयुक्त यो नासत्या हवीमन् ॥ RV_6,063.05a अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् । RV_6,063.05c प्र मायाभिर् मायिना भूतम् अत्र नरा नृतू जनिमन् यज्ञियानाम् ॥ RV_6,063.06a युवं श्रीभिर् दर्शताभिर् आभिः शुभे पुष्टिम् ऊहथुः सूर्यायाः । RV_6,063.06c प्र वां वयो वपुषे ऽनु पप्तन् नक्षद् वाणी सुष्टुता धिष्ण्या वाम् ॥ RV_6,063.07a आ वां वयो ऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु । RV_6,063.07c प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥ RV_6,063.08a पुरु हि वाम् पुरुभुजा देष्णं धेनुं न इषम् पिन्वतम् असक्राम् । RV_6,063.08c स्तुतश् च वाम् माध्वी सुष्टुतिश् च रसाश् च ये वाम् अनु रातिम् अग्मन् ॥ RV_6,063.09a उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतम् पेरुके च पक्वा । RV_6,063.09c शाण्डो दाद् धिरणिनः स्मद्दिष्टीन् दश वशासो अभिषाच ऋष्वान् ॥ RV_6,063.10a सं वां शता नासत्या सहस्राश्वानाम् पुरुपन्था गिरे दात् । RV_6,063.10c भरद्वाजाय वीर नू गिरे दाद् धता रक्षांसि पुरुदंससा स्युः ॥ RV_6,063.11a आ वां सुम्ने वरिमन् सूरिभिः ष्याम् ॥ RV_6,064.01a उद् उ श्रिय उषसो रोचमाना अस्थुर् अपां नोर्मयो रुशन्तः । RV_6,064.01c कृणोति विश्वा सुपथा सुगान्य् अभूद् उ वस्वी दक्षिणा मघोनी ॥ RV_6,064.02a भद्रा ददृक्ष उर्विया वि भास्य् उत् ते शोचिर् भानवो द्याम् अपप्तन् । RV_6,064.02c आविर् वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥ RV_6,064.03a वहन्ति सीम् अरुणासो रुशन्तो गावः सुभगाम् उर्विया प्रथानाम् । RV_6,064.03c अपेजते शूरो अस्तेव शत्रून् बाधते तमो अजिरो न वोळ्हा ॥ RV_6,064.04a सुगोत ते सुपथा पर्वतेष्व् अवाते अपस् तरसि स्वभानो । RV_6,064.04c सा न आ वह पृथुयामन्न् ऋष्वे रयिं दिवो दुहितर् इषयध्यै ॥ RV_6,064.05a सा वह योक्षभिर् अवातोषो वरं वहसि जोषम् अनु । RV_6,064.05c त्वं दिवो दुहितर् या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥ RV_6,064.06a उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ । RV_6,064.06c अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥ RV_6,065.01a एषा स्या नो दुहिता दिवोजाः क्षितीर् उच्छन्ती मानुषीर् अजीगः । RV_6,065.01c या भानुना रुशता राम्यास्व् अज्ञायि तिरस् तमसश् चिद् अक्तून् ॥ RV_6,065.02a वि तद् ययुर् अरुणयुग्भिर् अश्वैश् चित्रम् भान्त्य् उषसश् चन्द्ररथाः । RV_6,065.02c अग्रं यज्ञस्य बृहतो नयन्तीर् वि ता बाधन्ते तम ऊर्म्यायाः ॥ RV_6,065.03a श्रवो वाजम् इषम् ऊर्जं वहन्तीर् नि दाशुष उषसो मर्त्याय । RV_6,065.03c मघोनीर् वीरवत् पत्यमाना अवो धात विधते रत्नम् अद्य ॥ RV_6,065.04a इदा हि वो विधते रत्नम् अस्तीदा वीराय दाशुष उषासः । RV_6,065.04c इदा विप्राय जरते यद् उक्था नि ष्म मावते वहथा पुरा चित् ॥ RV_6,065.05a इदा हि त उषो अद्रिसानो गोत्रा गवाम् अङ्गिरसो गृणन्ति । RV_6,065.05c व्य् अर्केण बिभिदुर् ब्रह्मणा च सत्या नृणाम् अभवद् देवहूतिः ॥ RV_6,065.06a उच्छा दिवो दुहितः प्रत्नवन् नो भरद्वाजवद् विधते मघोनि । RV_6,065.06c सुवीरं रयिं गृणते रिरीह्य् उरुगायम् अधि धेहि श्रवो नः ॥ RV_6,066.01a वपुर् नु तच् चिकितुषे चिद् अस्तु समानं नाम धेनु पत्यमानम् । RV_6,066.01c मर्तेष्व् अन्यद् दोहसे पीपाय सकृच् छुक्रं दुदुहे पृश्निर् ऊधः ॥ RV_6,066.02a ये अग्नयो न शोशुचन्न् इधाना द्विर् यत् त्रिर् मरुतो वावृधन्त । RV_6,066.02c अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश् च भूवन् ॥ RV_6,066.03a रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश् चो नु दाधृविर् भरध्यै । RV_6,066.03c विदे हि माता महो मही षा सेत् पृश्निः सुभ्वे गर्भम् आधात् ॥ RV_6,066.04a न य ईषन्ते जनुषो ऽया न्व् अन्तः सन्तो ऽवद्यानि पुनानाः । RV_6,066.04c निर् यद् दुह्रे शुचयो ऽनु जोषम् अनु श्रिया तन्वम् उक्षमाणाः ॥ RV_6,066.05a मक्षू न येषु दोहसे चिद् अया आ नाम धृष्णु मारुतं दधानाः । RV_6,066.05c न ये स्तौना अयासो मह्ना नू चित् सुदानुर् अव यासद् उग्रान् ॥ RV_6,066.06a त इद् उग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके । RV_6,066.06c अध स्मैषु रोदसी स्वशोचिर् आमवत्सु तस्थौ न रोकः ॥ RV_6,066.07a अनेनो वो मरुतो यामो अस्त्व् अनश्वश् चिद् यम् अजत्य् अरथीः । RV_6,066.07c अनवसो अनभीशू रजस्तूर् वि रोदसी पथ्या याति साधन् ॥ RV_6,066.08a नास्य वर्ता न तरुता न्व् अस्ति मरुतो यम् अवथ वाजसातौ । RV_6,066.08c तोके वा गोषु तनये यम् अप्सु स व्रजं दर्ता पार्ये अध द्योः ॥ RV_6,066.09a प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । RV_6,066.09c ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥ RV_6,066.10a त्विषीमन्तो अध्वरस्येव दिद्युत् तृषुच्यवसो जुह्वो नाग्नेः । RV_6,066.10c अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥ RV_6,066.11a तं वृधन्तम् मारुतम् भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे । RV_6,066.11c दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥ RV_6,067.01a विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर् मित्रावरुणा वावृधध्यै । RV_6,067.01c सं या रश्मेव यमतुर् यमिष्ठा द्वा जनां असमा बाहुभिः स्वैः ॥ RV_6,067.02a इयम् मद् वाम् प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिर् अच्छ । RV_6,067.02c यन्तं नो मित्रावरुणाव् अधृष्टं छर्दिर् यद् वां वरूथ्यं सुदानू ॥ RV_6,067.03a आ यातम् मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना । RV_6,067.03c सं याव् अप्नस्थो अपसेव जन्ठछ्रुधीयतश् चिद् यतथो महित्वा ॥ RV_6,067.04a अश्वा न या वाजिना पूतबन्धू ऋता यद् गर्भम् अदितिर् भरध्यै । RV_6,067.04c प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः ॥ RV_6,067.05a विश्वे यद् वाम् मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः । RV_6,067.05c परि यद् भूथो रोदसी चिद् उर्वी सन्ति स्पशो अदब्धासो अमूराः ॥ RV_6,067.06a ता हि क्षत्रं धारयेथे अनु द्यून् दृंहेथे सानुम् उपमाद् इव द्योः । RV_6,067.06c दृळ्हो नक्षत्र उत विश्वदेवो भूमिम् आतान् द्यां धासिनायोः ॥ RV_6,067.07a ता विग्रं धैथे जठरम् पृणध्या आ यत् सद्म सभृतयः पृणन्ति । RV_6,067.07c न मृष्यन्ते युवतयो ऽवाता वि यत् पयो विश्वजिन्वा भरन्ते ॥ RV_6,067.08a ता जिह्वया सदम् एदं सुमेधा आ यद् वां सत्यो अरतिर् ऋते भूत् । RV_6,067.08c तद् वाम् महित्वं घृतान्नाव् अस्तु युवं दाशुषे वि चयिष्टम् अंहः ॥ RV_6,067.09a प्र यद् वाम् मित्रावरुणा स्पूर्धन् प्रिया धाम युवधिता मिनन्ति । RV_6,067.09c न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥ RV_6,067.10a वि यद् वाचं कीस्तासो भरन्ते शंसन्ति के चिन् निविदो मनानाः । RV_6,067.10c आद् वाम् ब्रवाम सत्यान्य् उक्था नकिर् देवेभिर् यतथो महित्वा ॥ RV_6,067.11a अवोर् इत्था वां छर्दिषो अभिष्टौ युवोर् मित्रावरुणाव् अस्कृधोयु । RV_6,067.11c अनु यद् गाव स्फुरान् ऋजिप्यं धृष्णुं यद् रणे वृषणं युनजन् ॥ RV_6,068.01a श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद् वृक्तबर्हिषो यजध्यै । RV_6,068.01c आ य इन्द्रावरुणाव् इषे अद्य महे सुम्नाय मह आववर्तत् ॥ RV_6,068.02a ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतम् । RV_6,068.02c मघोनाम् मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना ॥ RV_6,068.03a ता गृणीहि नमस्येभिः शूषैः सुम्नेभिर् इन्द्रावरुणा चकाना । RV_6,068.03c वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्य् अन्यो वृजनेषु विप्रः ॥ RV_6,068.04a ग्नाश् च यन् नरश् च वावृधन्त विश्वे देवासो नरां स्वगूर्ताः । RV_6,068.04c प्रइभ्य इन्द्रावरुणा महित्वा द्यौश् च पृथिवि भूतम् उर्वी ॥ RV_6,068.05a स इत् सुदानुः स्ववां ऋतावेन्द्रा यो वां वरुण दाशति त्मन् । RV_6,068.05c इषा स द्विषस् तरेद् दास्वान् वंसद् रयिं रयिवतश् च जनान् ॥ RV_6,068.06a यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तम् पुरुक्षुम् । RV_6,068.06c अस्मे स इन्द्रावरुणाव् अपि ष्यात् प्र यो भनक्ति वनुषाम् अशस्तीः ॥ RV_6,068.07a उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् । RV_6,068.07c येषां शुष्मः पृतनासु साह्वान् प्र सद्यो द्युम्ना तिरते ततुरिः ॥ RV_6,068.08a नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा । RV_6,068.08c इत्था गृणन्तो महिनस्य शर्धो ऽपो न नावा दुरिता तरेम ॥ RV_6,068.09a प्र सम्राजे बृहते मन्म नु प्रियम् अर्च देवाय वरुणाय सप्रथः । RV_6,068.09c अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्य् अजरो न शोचिषा ॥ RV_6,068.10a इन्द्रावरुणा सुतपाव् इमं सुतं सोमम् पिबतम् मद्यं धृतव्रता । RV_6,068.10c युवो रथो अध्वरं देववीतये प्रति स्वसरम् उप याति पीतये ॥ RV_6,068.11a इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । RV_6,068.11c इदं वाम् अन्धः परिषिक्तम् अस्मे आसद्यास्मिन् बर्हिषि मादयेथाम् ॥ RV_6,069.01a सं वां कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे अस्य । RV_6,069.01c जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥ RV_6,069.02a या विश्वासां जनितारा मतीनाम् इन्द्राविष्णू कलशा सोमधाना । RV_6,069.02c प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥ RV_6,069.03a इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो दधाना । RV_6,069.03c सं वाम् अञ्जन्त्व् अक्तुभिर् मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥ RV_6,069.04a आ वाम् अश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु । RV_6,069.04c जुषेथां विश्वा हवना मतीनाम् उप ब्रह्माणि शृणुतं गिरो मे ॥ RV_6,069.05a इन्द्राविष्णू तत् पनयाय्यं वां सोमस्य मद उरु चक्रमाथे । RV_6,069.05c अकृणुतम् अन्तरिक्षं वरीयो ऽप्रथतं जीवसे नो रजांसि ॥ RV_6,069.06a इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या । RV_6,069.06c घृतासुती द्रविणं धत्तम् अस्मे समुद्र स्थः कलशः सोमधानः ॥ RV_6,069.07a इन्द्राविष्णू पिबतम् मध्वो अस्य सोमस्य दस्रा जठरम् पृणेथाम् । RV_6,069.07c आ वाम् अन्धांसि मदिराण्य् अग्मन्न् उप ब्रह्माणि शृणुतं हवम् मे ॥ RV_6,069.08a उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । RV_6,069.08c इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥ RV_6,070.01a घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । RV_6,070.01c द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥ RV_6,070.02a असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते । RV_6,070.02c राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन् मनुर्हितम् ॥ RV_6,070.03a यो वाम् ऋजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति । RV_6,070.03c प्र प्रजाभिर् जायते धर्मणस् परि युवोः सिक्ता विषुरूपाणि सव्रता ॥ RV_6,070.04a घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा । RV_6,070.04c उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद् विप्रा ईळते सुम्नम् इष्टये ॥ RV_6,070.05a मधु नो द्यावापृथिवी मिमिक्षताम् मधुश्चुता मधुदुघे मधुव्रते । RV_6,070.05c दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजम् अस्मे सुवीर्यम् ॥ RV_6,070.06a ऊर्जं नो द्यौश् च पृथिवी च पिन्वताम् पिता माता विश्वविदा सुदंससा । RV_6,070.06c संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिम् अस्मे सम् इन्वताम् ॥ RV_6,071.01a उद् उ ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः । RV_6,071.01c घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥ RV_6,071.02a देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश् च दावने । RV_6,071.02c यो विश्वस्य द्विपदो यश् चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥ RV_6,071.03a अदब्धेभिः सवितः पायुभिष् ट्वं शिवेभिर् अद्य परि पाहि नो गयम् । RV_6,071.03c हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशंस ईशत ॥ RV_6,071.04a उद् उ ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषम् अस्थात् । RV_6,071.04c अयोहनुर् यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥ RV_6,071.05a उद् ऊ अयां उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका । RV_6,071.05c दिवो रोहांस्य् अरुहत् पृथिव्या अरीरमत् पतयत् कच् चिद् अभ्वम् ॥ RV_6,071.06a वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यं सावीः । RV_6,071.06c वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥ RV_6,072.01a इन्द्रासोमा महि तद् वाम् महित्वं युवम् महानि प्रथमानि चक्रथुः । RV_6,072.01c युवं सूर्यं विविदथुर् युवं स्वर् विश्वा तमांस्य् अहतं निदश् च ॥ RV_6,072.02a इन्द्रासोमा वासयथ उषासम् उत् सूर्यं नयथो ज्योतिषा सह । RV_6,072.02c उप द्यां स्कम्भथु स्कम्भनेनाप्रथतम् पृथिवीम् मातरं वि ॥ RV_6,072.03a इन्द्रासोमाव् अहिम् अपः परिष्ठां हथो वृत्रम् अनु वां द्यौर् अमन्यत । RV_6,072.03c प्रार्णांस्य् ऐरयतं नदीनाम् आ समुद्राणि पप्रथुः पुरूणि ॥ RV_6,072.04a इन्द्रासोमा पक्वम् आमास्व् अन्तर् नि गवाम् इद् दधथुर् वक्षणासु । RV_6,072.04c जगृभथुर् अनपिनद्धम् आसु रुशच् चित्रासु जगतीष्व् अन्तः ॥ RV_6,072.05a इन्द्रासोमा युवम् अङ्ग तरुत्रम् अपत्यसाचं श्रुत्यं रराथे । RV_6,072.05c युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहम् उग्रा ॥ RV_6,073.01a यो अद्रिभित् प्रथमजा ऋतावा बृहस्पतिर् आङ्गिरसो हविष्मान् । RV_6,073.01c द्विबर्हज्मा प्राघर्मसत् पिता न आ रोदसी वृषभो रोरवीति ॥ RV_6,073.02a जनाय चिद् य ईवत उ लोकम् बृहस्पतिर् देवहूतौ चकार । RV_6,073.02c घ्नन् वृत्राणि वि पुरो दर्दरीति जयञ् छत्रूंर् अमित्रान् पृत्सु साहन् ॥ RV_6,073.03a बृहस्पतिः सम् अजयद् वसूनि महो व्रजान् गोमतो देव एषः । RV_6,073.03c अपः सिषासन् स्वर् अप्रतीतो बृहस्पतिर् हन्त्य् अमित्रम् अर्कैः ॥ RV_6,074.01a सोमारुद्रा धारयेथाम् असुर्यम् प्र वाम् इष्टयो ऽरम् अश्नुवन्तु । RV_6,074.01c दमे-दमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥ RV_6,074.02a सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । RV_6,074.02c आरे बाधेथां निरृतिम् पराचैर् अस्मे भद्रा सौश्रवसानि सन्तु ॥ RV_6,074.03a सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । RV_6,074.03c अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥ RV_6,074.04a तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृळतं नः । RV_6,074.04c प्र नो मुञ्चतं वरुणस्य पाशाद् गोपायतं नः सुमनस्यमाना ॥ RV_6,075.01a जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । RV_6,075.01c अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥ RV_6,075.02a धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । RV_6,075.02c धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥ RV_6,075.03a वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम् प्रियं सखायम् परिषस्वजाना । RV_6,075.03c योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयं समने पारयन्ती ॥ RV_6,075.04a ते आचरन्ती समनेव योषा मातेव पुत्रम् बिभृताम् उपस्थे । RV_6,075.04c अप शत्रून् विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥ RV_6,075.05a बह्वीनाम् पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य । RV_6,075.05c इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥ RV_6,075.06a रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः । RV_6,075.06c अभीशूनाम् महिमानम् पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥ RV_6,075.07a तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । RV_6,075.07c अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूंर् अनपव्ययन्तः ॥ RV_6,075.08a रथवाहनं हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म । RV_6,075.08c तत्रा रथम् उप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥ RV_6,075.09a स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । RV_6,075.09c चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥ RV_6,075.10a ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । RV_6,075.10c पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशंस ईशत ॥ RV_6,075.11a सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । RV_6,075.11c यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यंसन् ॥ RV_6,075.12a ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः । RV_6,075.12c सोमो अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु ॥ RV_6,075.13a आ जङ्घन्ति सान्व् एषां जघनां उप जिघ्नते । RV_6,075.13c अश्वाजनि प्रचेतसो ऽश्वान् समत्सु चोदय ॥ RV_6,075.14a अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिम् परिबाधमानः । RV_6,075.14c हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसम् परि पातु विश्वतः ॥ RV_6,075.15a आलाक्ता या रुरुशीर्ष्ण्य् अथो यस्या अयो मुखम् । RV_6,075.15c इदम् पर्जन्यरेतस इष्वै देव्यै बृहन् नमः ॥ RV_6,075.16a अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । RV_6,075.16c गच्छामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः ॥ RV_6,075.17a यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । RV_6,075.17c तत्रा नो ब्रह्मणस् पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ RV_6,075.18a मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् । RV_6,075.18c उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ RV_6,075.19a यो नः स्वो अरणो यश् च निष्ट्यो जिघांसति । RV_6,075.19c देवास् तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥ _____________________________________________________________ ऋग्वेद 7 RV_7,001.01a अग्निं नरो दीधितिभिर् अरण्योर् हस्तच्युती जनयन्त प्रशस्तम् । RV_7,001.01c दूरेदृशं गृहपतिम् अथर्युम् ॥ RV_7,001.02a तम् अग्निम् अस्ते वसवो न्य् ऋण्वन् सुप्रतिचक्षम् अवसे कुतश् चित् । RV_7,001.02c दक्षाय्यो यो दम आस नित्यः ॥ RV_7,001.03a प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ । RV_7,001.03c त्वां शश्वन्त उप यन्ति वाजाः ॥ RV_7,001.04a प्र ते अग्नयो ऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः । RV_7,001.04c यत्रा नरः समासते सुजाताः ॥ RV_7,001.05a दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् । RV_7,001.05c न यं यावा तरति यातुमावान् ॥ RV_7,001.06a उप यम् एति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती घृताची । RV_7,001.06c उप स्वैनम् अरमतिर् वसूयुः ॥ RV_7,001.07a विश्वा अग्ने ऽप दहारातीर् येभिस् तपोभिर् अदहो जरूथम् । RV_7,001.07c प्र निस्वरं चातयस्वामीवाम् ॥ RV_7,001.08a आ यस् ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक । RV_7,001.08c उतो न एभि स्तवथैर् इह स्याः ॥ RV_7,001.09a वि ये ते अग्ने भेजिरे अनीकम् मर्ता नरः पित्र्यासः पुरुत्रा । RV_7,001.09c उतो न एभिः सुमना इह स्याः ॥ RV_7,001.10a इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीर् अभि सन्तु मायाः । RV_7,001.10c ये मे धियम् पनयन्त प्रशस्ताम् ॥ RV_7,001.11a मा शूने अग्ने नि षदाम नृणाम् माशेषसो ऽवीरता परि त्वा । RV_7,001.11c प्रजावतीषु दुर्यासु दुर्य ॥ RV_7,001.12a यम् अश्वी नित्यम् उपयाति यज्ञम् प्रजावन्तं स्वपत्यं क्षयं नः । RV_7,001.12c स्वजन्मना शेषसा वावृधानम् ॥ RV_7,001.13a पाहि नो अग्ने रक्षसो अजुष्टात् पाहि धूर्तेर् अररुषो अघायोः । RV_7,001.13c त्वा युजा पृतनायूंर् अभि ष्याम् ॥ RV_7,001.14a सेद् अग्निर् अग्नींर् अत्य् अस्त्व् अन्यान् यत्र वाजी तनयो वीळुपाणिः । RV_7,001.14c सहस्रपाथा अक्षरा समेति ॥ RV_7,001.15a सेद् अग्निर् यो वनुष्यतो निपाति समेद्धारम् अंहस उरुष्यात् । RV_7,001.15c सुजातासः परि चरन्ति वीराः ॥ RV_7,001.16a अयं सो अग्निर् आहुतः पुरुत्रा यम् ईशानः सम् इद् इन्धे हविष्मान् । RV_7,001.16c परि यम् एत्य् अध्वरेषु होता ॥ RV_7,001.17a त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या । RV_7,001.17c उभा कृण्वन्तो वहतू मियेधे ॥ RV_7,001.18a इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिम् अच्छ । RV_7,001.18c प्रति न ईं सुरभीणि व्यन्तु ॥ RV_7,001.19a मा नो अग्ने ऽवीरते परा दा दुर्वाससे ऽमतये मा नो अस्यै । RV_7,001.19c मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥ RV_7,001.20a नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः । RV_7,001.20c रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,001.21a त्वम् अग्ने सुहवो रण्वसंदृक् सुदीती सूनो सहसो दिदीहि । RV_7,001.21c मा त्वे सचा तनये नित्य आ धङ् मा वीरो अस्मन् नर्यो वि दासीत् ॥ RV_7,001.22a मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्व् अग्निषु प्र वोचः । RV_7,001.22c मा ते अस्मान् दुर्मतयो भृमाच् चिद् देवस्य सूनो सहसो नशन्त ॥ RV_7,001.23a स मर्तो अग्ने स्वनीक रेवान् अमर्त्ये य आजुहोति हव्यम् । RV_7,001.23c स देवता वसुवनिं दधाति यं सूरिर् अर्थी पृच्छमान एति ॥ RV_7,001.24a महो नो अग्ने सुवितस्य विद्वान् रयिं सूरिभ्य आ वहा बृहन्तम् । RV_7,001.24c येन वयं सहसावन् मदेमाविक्षितास आयुषा सुवीराः ॥ RV_7,001.25a नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः । RV_7,001.25c रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,002.01a जुषस्व नः समिधम् अग्ने अद्य शोचा बृहद् यजतं धूमम् ऋण्वन् । RV_7,002.01c उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस् ततनः सूर्यस्य ॥ RV_7,002.02a नराशंसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः । RV_7,002.02c ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवा उभयानि हव्या ॥ RV_7,002.03a ईळेन्यं वो असुरं सुदक्षम् अन्तर् दूतं रोदसी सत्यवाचम् । RV_7,002.03c मनुष्वद् अग्निम् मनुना समिद्धं सम् अध्वराय सदम् इन् महेम ॥ RV_7,002.04a सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिर् अग्नौ । RV_7,002.04c आजुह्वाना घृतपृष्ठम् पृषद्वद् अध्वर्यवो हविषा मर्जयध्वम् ॥ RV_7,002.05a स्वाध्यो वि दुरो देवयन्तो ऽशिश्रयू रथयुर् देवताता । RV_7,002.05c पूर्वी शिशुं न मातरा रिहाणे सम् अग्रुवो न समनेष्व् अञ्जन् ॥ RV_7,002.06a उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः । RV_7,002.06c बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥ RV_7,002.07a विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै । RV_7,002.07c ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥ RV_7,002.08a आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः । RV_7,002.08c सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ॥ RV_7,002.09a तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । RV_7,002.09c यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥ RV_7,002.10a वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति । RV_7,002.10c सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥ RV_7,002.11a आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः । RV_7,002.11c बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥ RV_7,003.01a अग्निं वो देवम् अग्निभिः सजोषा यजिष्ठं दूतम् अध्वरे कृणुध्वम् । RV_7,003.01c यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकः ॥ RV_7,003.02a प्रोथद् अश्वो न यवसे ऽविष्यन् यदा महः संवरणाद् व्य् अस्थात् । RV_7,003.02c आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥ RV_7,003.03a उद् यस्य ते नवजातस्य वृष्णो ऽग्ने चरन्त्य् अजरा इधानाः । RV_7,003.03c अच्छा द्याम् अरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥ RV_7,003.04a वि यस्य ते पृथिव्याम् पाजो अश्रेत् तृषु यद् अन्ना समवृक्त जम्भैः । RV_7,003.04c सेनेव सृष्टा प्रसितिष् ट एति यवं न दस्म जुह्वा विवेक्षि ॥ RV_7,003.05a तम् इद् दोषा तम् उषसि यविष्ठम् अग्निम् अत्यं न मर्जयन्त नरः । RV_7,003.05c निशिशाना अतिथिम् अस्य योनौ दीदाय शोचिर् आहुतस्य वृष्णः ॥ RV_7,003.06a सुसंदृक् ते स्वनीक प्रतीकं वि यद् रुक्मो न रोचस उपाके । RV_7,003.06c दिवो न ते तन्यतुर् एति शुष्मश् चित्रो न सूरः प्रति चक्षि भानुम् ॥ RV_7,003.07a यथा वः स्वाहाग्नये दाशेम परीळाभिर् घृतवद्भिश् च हव्यैः । RV_7,003.07c तेभिर् नो अग्ने अमितैर् महोभिः शतम् पूर्भिर् आयसीभिर् नि पाहि ॥ RV_7,003.08a या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर् नृवतीर् उरुष्याः । RV_7,003.08c ताभिर् नः सूनो सहसो नि पाहि स्मत् सूर्㤠जरितॄञ् जातवेदः ॥ RV_7,003.09a निर् यत् पूतेव स्वधितिः शुचिर् गात् स्वया कृपा तन्वा रोचमानः । RV_7,003.09c आ यो मात्रोर् उशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥ RV_7,003.10a एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम । RV_7,003.10c विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,004.01a प्र वः शुक्राय भानवे भरध्वं हव्यम् मतिं चाग्नये सुपूतम् । RV_7,004.01c यो दैव्यानि मानुषा जनूंष्य् अन्तर् विश्वानि विद्मना जिगाति ॥ RV_7,004.02a स गृत्सो अग्निस् तरुणश् चिद् अस्तु यतो यविष्ठो अजनिष्ट मातुः । RV_7,004.02c सं यो वना युवते शुचिदन् भूरि चिद् अन्ना सम् इद् अत्ति सद्यः ॥ RV_7,004.03a अस्य देवस्य संसद्य् अनीके यम् मर्तासः श्येतं जगृभ्रे । RV_7,004.03c नि यो गृभम् पौरुषेयीम् उवोच दुरोकम् अग्निर् आयवे शुशोच ॥ RV_7,004.04a अयं कविर् अकविषु प्रचेता मर्तेष्व् अग्निर् अमृतो नि धायि । RV_7,004.04c स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥ RV_7,004.05a आ यो योनिं देवकृतं ससाद क्रत्वा ह्य् अग्निर् अमृतां अतारीत् । RV_7,004.05c तम् ओषधीश् च वनिनश् च गर्भम् भूमिश् च विश्वधायसम् बिभर्ति ॥ RV_7,004.06a ईशे ह्य् अग्निर् अमृतस्य भूरेर् ईशे रायः सुवीर्यस्य दातोः । RV_7,004.06c मा त्वा वयं सहसावन्न् अवीरा माप्सवः परि षदाम मादुवः ॥ RV_7,004.07a परिषद्यं ह्य् अरणस्य रेक्णो नित्यस्य रायः पतयः स्याम । RV_7,004.07c न शेषो अग्ने अन्यजातम् अस्त्य् अचेतानस्य मा पथो वि दुक्षः ॥ RV_7,004.08a नहि ग्रभायारणः सुशेवो ऽन्योदर्यो मनसा मन्तवा उ । RV_7,004.08c अधा चिद् ओकः punar it sa ety à no vàjy abhãùàë etu नव्यः ॥ RV_7,004.09a त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् । RV_7,004.09c सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ RV_7,004.10a एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम । RV_7,004.10c विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,005.01a प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः । RV_7,005.01c यो विश्वेषाम् अमृतानाम् उपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥ RV_7,005.02a पृष्टो दिवि धाय्य् अग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम् । RV_7,005.02c स मानुषीर् अभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥ RV_7,005.03a त्वद् भिया विश आयन्न् असिक्नीर् असमना जहतीर् भोजनानि । RV_7,005.03c वैश्वानर पूरवे शोशुचानः पुरो यद् अग्ने दरयन्न् अदीदेः ॥ RV_7,005.04a तव त्रिधातु पृथिवी उत द्यौर् वैश्वानर व्रतम् अग्ने सचन्त । RV_7,005.04c त्वम् भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥ RV_7,005.05a त्वाम् अग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः । RV_7,005.05c पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरम् उषसां केतुम् अह्नाम् ॥ RV_7,005.06a त्वे असुर्यं वसवो न्य् ऋण्वन् क्रतुं हि ते मित्रमहो जुषन्त । RV_7,005.06c त्वं दस्यूंर् ओकसो अग्न आज उरु ज्योतिर् जनयन्न् आर्याय ॥ RV_7,005.07a स जायमानः परमे व्योमन् वायुर् न पाथः परि पासि सद्यः । RV_7,005.07c त्वम् भुवना जनयन्न् अभि क्रन्न् अपत्याय जातवेदो दशस्यन् ॥ RV_7,005.08a ताम् अग्ने अस्मे इषम् एरयस्व वैश्वानर द्युमतीं जातवेदः । RV_7,005.08c यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥ RV_7,005.09a तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व । RV_7,005.09c वैश्वानर महि नः शर्म यच्छ रुद्रेभिर् अग्ने वसुभिः सजोषाः ॥ RV_7,006.01a प्र सम्राजो असुरस्य प्रशस्तिम् पुंसः कृष्टीनाम् अनुमाद्यस्य । RV_7,006.01c इन्द्रस्येव प्र तवसस् कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥ RV_7,006.02a कविं केतुं धासिम् भानुम् अद्रेर् हिन्वन्ति शं राज्यं रोदस्योः । RV_7,006.02c पुरन्दरस्य गीर्भिर् आ विवासे ऽग्नेर् व्रतानि पूर्व्या महानि ॥ RV_7,006.03a न्य् अक्रतून् ग्रथिनो मृध्रवाचः पणींर् अश्रद्धां अवृधां अयज्ञान् । RV_7,006.03c प्र-प्र तान् दस्यूंर् अग्निर् विवाय पूर्वश् चकारापरां अयज्यून् ॥ RV_7,006.04a यो अपाचीने तमसि मदन्तीः प्राचीश् चकार नृतमः शचीभिः । RV_7,006.04c तम् ईशानं वस्वो अग्निं गृणीषे ऽनानतं दमयन्तम् पृतन्यून् ॥ RV_7,006.05a यो देह्यो अनमयद् वधस्नैर् यो अर्यपत्नीर् उषसश् चकार । RV_7,006.05c स निरुध्या नहुषो यह्वो अग्निर् विशश् चक्रे बलिहृतः सहोभिः ॥ RV_7,006.06a यस्य शर्मन्न् उप विश्वे जनास एवैस् तस्थुः सुमतिम् भिक्षमाणाः । RV_7,006.06c वैश्वानरो वरम् आ रोदस्योर् आग्निः ससाद पित्रोर् उपस्थम् ॥ RV_7,006.07a आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य । RV_7,006.07c आ समुद्राद् अवराद् आ परस्माद् आग्निर् ददे दिव आ पृथिव्याः ॥ RV_7,007.01a प्र वो देवं चित् सहसानम् अग्निम् अश्वं न वाजिनं हिषे नमोभिः । RV_7,007.01c भवा नो दूतो अध्वरस्य विद्वान् त्मना देवेषु विविदे मितद्रुः ॥ RV_7,007.02a आ याह्य् अग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः । RV_7,007.02c आ सानु शुष्मैर् नदयन् पृथिव्या जम्भेभिर् विश्वम् उशधग् वनानि ॥ RV_7,007.03a प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निर् ईळितो न होता । RV_7,007.03c आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥ RV_7,007.04a सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् । RV_7,007.04c विशाम् अधायि विश्पतिर् दुरोणे ऽग्निर् मन्द्रो मधुवचा ऋतावा ॥ RV_7,007.05a असादि वृतो वह्निर् आजगन्वान् अग्निर् ब्रह्मा नृषदने विधर्ता । RV_7,007.05c द्यौश् च यम् पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥ RV_7,007.06a एते द्युम्नेभिर् विश्वम् आतिरन्त मन्त्रं ये वारं नर्या अतक्षन् । RV_7,007.06c प्र ये विशस् तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्न् ऋतस्य ॥ RV_7,007.07a नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । RV_7,007.07c इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,008.01a इन्धे राजा सम् अर्यो नमोभिर् यस्य प्रतीकम् आहुतं घृतेन । RV_7,008.01c नरो हव्येभिर् ईळते सबाध आग्निर् अग्र उषसाम् अशोचि ॥ RV_7,008.02a अयम् उ ष्य सुमहां अवेदि होता मन्द्रो मनुषो यह्वो अग्निः । RV_7,008.02c वि भा अकः ससृजानः पृथिव्यां कृष्णपविर् ओषधीभिर् ववक्षे ॥ RV_7,008.03a कया नो अग्ने वि वसः सुवृक्तिं काम् उ स्वधाम् ऋणवः शस्यमानः । RV_7,008.03c कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥ RV_7,008.04a प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । RV_7,008.04c अभि यः पूरुम् पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥ RV_7,008.05a असन्न् इत् त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः । RV_7,008.05c स्तुतश् चिद् अग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥ RV_7,008.06a इदं वचः शतसाः संसहस्रम् उद् अग्नये जनिषीष्ट द्विबर्हाः । RV_7,008.06c शं यत् स्तोतृभ्य आपये भवाति द्युमद् अमीवचातनं रक्षोहा ॥ RV_7,008.07a नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । RV_7,008.07c इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,009.01a अबोधि जार उषसाम् उपस्थाद् धोता मन्द्रः कवितमः पावकः । RV_7,009.01c दधाति केतुम् उभयस्य जन्तोर् हव्या देवेषु द्रविणं सुकृत्सु ॥ RV_7,009.02a स सुक्रतुर् यो वि दुरः पणीनाम् पुनानो अर्कम् पुरुभोजसं नः । RV_7,009.02c होता मन्द्रो विशां दमूनास् तिरस् तमो ददृशे राम्याणाम् ॥ RV_7,009.03a अमूरः कविर् अदितिर् विवस्वान् सुसंसन् मित्रो अतिथिः शिवो नः । RV_7,009.03c चित्रभानुर् उषसाम् भात्य् अग्रे ऽपां गर्भः प्रस्व आ विवेश ॥ RV_7,009.04a ईळेन्यो वो मनुषो युगेषु समनगा अशुचज् जातवेदाः । RV_7,009.04c सुसंदृशा भानुना यो विभाति प्रति गावः समिधानम् बुधन्त ॥ RV_7,009.05a अग्ने याहि दूत्यम् मा रिषण्यो देवां अच्छा ब्रह्मकृता गणेन । RV_7,009.05c सरस्वतीम् मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान् ॥ RV_7,009.06a त्वाम् अग्ने समिधानो वसिष्ठो जरूथं हन् यक्षि राये पुरन्धिम् । RV_7,009.06c पुरुणीथा जातवेदो जरस्व यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,010.01a उषो न जारः पृथु पाजो अश्रेद् दविद्युतद् दीद्यच् छोशुचानः । RV_7,010.01c वृषा हरिः शुचिर् आ भाति भासा धियो हिन्वान उशतीर् अजीगः ॥ RV_7,010.02a स्वर् ण वस्तोर् उषसाम् अरोचि यज्ञं तन्वाना उशिजो न मन्म । RV_7,010.02c अग्निर् जन्मानि देव आ वि विद्वान् द्रवद् दूतो देवयावा वनिष्ठः ॥ RV_7,010.03a अच्छा गिरो मतयो देवयन्तीर् अग्निं यन्ति द्रविणम् भिक्षमाणाः । RV_7,010.03c सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहम् अरतिम् मानुषाणाम् ॥ RV_7,010.04a इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिर् आ वहा बृहन्तम् । RV_7,010.04c आदित्येभिर् अदितिं विश्वजन्याम् बृहस्पतिम् ऋक्वभिर् विश्ववारम् ॥ RV_7,010.05a मन्द्रं होतारम् उशिजो यविष्ठम् अग्निं विश ईळते अध्वरेषु । RV_7,010.05c स हि क्षपावां अभवद् रयीणाम् अतन्द्रो दूतो यजथाय देवान् ॥ RV_7,011.01a महां अस्य् अध्वरस्य प्रकेतो न ऋते त्वद् अमृता मादयन्ते । RV_7,011.01c आ विश्वेभिः सरथं याहि देवैर् न्य् अग्ने होता प्रथमः सदेह ॥ RV_7,011.02a त्वाम् ईळते अजिरं दूत्याय हविष्मन्तः सदम् इन् मानुषासः । RV_7,011.02c यस्य देवैर् आसदो बर्हिर् अग्ने ऽहान्य् अस्मै सुदिना भवन्ति ॥ RV_7,011.03a त्रिश् चिद् अक्तोः प्र चिकितुर् वसूनि त्वे अन्तर् दाशुषे मर्त्याय । RV_7,011.03c मनुष्वद् अग्न इह यक्षि देवान् भवा नो दूतो अभिशस्तिपावा ॥ RV_7,011.04a अग्निर् ईशे बृहतो अध्वरस्याग्निर् विश्वस्य हविषः कृतस्य । RV_7,011.04c क्रतुं ह्य् अस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥ RV_7,011.05a आग्ने वह हविरद्याय देवान् इन्द्रज्येष्ठास इह मादयन्ताम् । RV_7,011.05c इमं यज्ञं दिवि देवेषु धेहि यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,012.01a अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । RV_7,012.01c चित्रभानुं रोदसी अन्तर् उर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ RV_7,012.02a स मह्ना विश्वा दुरितानि साह्वान् अग्नि ष्टवे दम आ जातवेदाः । RV_7,012.02c स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो मघोनः ॥ RV_7,012.03a त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर् वसिष्ठाः । RV_7,012.03c त्वे वसु सुषणनानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,013.01a प्राग्नये विश्वशुचे धियन्धे ऽसुरघ्ने मन्म धीतिम् भरध्वम् । RV_7,013.01c भरे हविर् न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् ॥ RV_7,013.02a त्वम् अग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । RV_7,013.02c त्वं देवां अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा ॥ RV_7,013.03a जातो यद् अग्ने भुवना व्य् अख्यः पशून् न गोपा इर्यः परिज्मा । RV_7,013.03c वैश्वानर ब्रह्मणे विन्द गातुं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,014.01a समिधा जातवेदसे देवाय देवहूतिभिः । RV_7,014.01c हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥ RV_7,014.02a वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र । RV_7,014.02c वयं घृतेनाध्वरस्य होतर् वयं देव हविषा भद्रशोचे ॥ RV_7,014.03a आ नो देवेभिर् उप देवहूतिम् अग्ने याहि वषट्कृतिं जुषाणः । RV_7,014.03c तुभ्यं देवाय दाशतः स्याम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,015.01a उपसद्याय मीळ्हुष आस्ये जुहुता हविः । RV_7,015.01c यो नो नेदिष्ठम् आप्यम् ॥ RV_7,015.02a यः पञ्च चर्षणीर् अभि निषसाद दमे-दमे । RV_7,015.02c कविर् गृहपतिर् युवा ॥ RV_7,015.03a स नो वेदो अमात्यम् अग्नी रक्षतु विश्वतः । RV_7,015.03c उतास्मान् पात्व् अंहसः ॥ RV_7,015.04a नवं नु स्तोमम् अग्नये दिवः श्येनाय जीजनम् । RV_7,015.04c वस्वः कुविद् वनाति नः ॥ RV_7,015.05a स्पार्हा यस्य श्रियो दृशे रयिर् वीरवतो यथा । RV_7,015.05c अग्रे यज्ञस्य शोचतः ॥ RV_7,015.06a सेमां वेतु वषट्कृतिम् अग्निर् जुषत नो गिरः । RV_7,015.06c यजिष्ठो हव्यवाहनः ॥ RV_7,015.07a नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि । RV_7,015.07c सुवीरम् अग्न आहुत ॥ RV_7,015.08a क्षप उस्रश् च दीदिहि स्वग्नयस् त्वया वयम् । RV_7,015.08c सुवीरस् त्वम् अस्मयुः ॥ RV_7,015.09a उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः । RV_7,015.09c उपाक्षरा सहस्रिणी ॥ RV_7,015.10a अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः । RV_7,015.10c शुचिः पावक ईड्यः ॥ RV_7,015.11a स नो राधांस्य् आ भरेशानः सहसो यहो । RV_7,015.11c भगश् च दातु वार्यम् ॥ RV_7,015.12a त्वम् अग्ने वीरवद् यशो देवश् च सविता भगः । RV_7,015.12c दितिश् च दाति वार्यम् ॥ RV_7,015.13a अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः । RV_7,015.13c तपिष्ठैर् अजरो दह ॥ RV_7,015.14a अधा मही न आयस्य् अनाधृष्टो नृपीतये । RV_7,015.14c पूर् भवा शतभुजिः ॥ RV_7,015.15a त्वं नः पाह्य् अंहसो दोषावस्तर् अघायतः । RV_7,015.15c दिवा नक्तम् अदाभ्य ॥ RV_7,016.01a एना वो अग्निं नमसोर्जो नपातम् आ हुवे । RV_7,016.01c प्रियं चेतिष्ठम् अरतिं स्वध्वरं विश्वस्य दूतम् अमृतम् ॥ RV_7,016.02a स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः । RV_7,016.02c सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥ RV_7,016.03a उद् अस्य शोचिर् अस्थाद् आजुह्वानस्य मीळ्हुषः । RV_7,016.03c उद् धूमासो अरुषासो दिविस्पृशः सम् अग्निम् इन्धते नरः ॥ RV_7,016.04a तं त्वा दूतं कृण्महे यशस्तमं देवां आ वीतये वह । RV_7,016.04c विश्वा सूनो सहसो मर्तभोजना रास्व तद् यत् त्वेमहे ॥ RV_7,016.05a त्वम् अग्ने गृहपतिस् त्वं होता नो अध्वरे । RV_7,016.05c त्वम् पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥ RV_7,016.06a कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि । RV_7,016.06c आ न ऋते शिशीहि विश्वम् ऋत्विजं सुशंसो यश् च दक्षते ॥ RV_7,016.07a त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । RV_7,016.07c यन्तारो ये मघवानो जनानाम् ऊर्वान् दयन्त गोनाम् ॥ RV_7,016.08a येषाम् इळा घृतहस्ता दुरोण आं अपि प्राता निषीदति । RV_7,016.08c तांस् त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥ RV_7,016.09a स मन्द्रया च जिह्वया वह्निर् आसा विदुष्टरः । RV_7,016.09c अग्ने रयिम् मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥ RV_7,016.10a ये राधांसि ददत्य् अश्व्या मघा कामेन श्रवसो महः । RV_7,016.10c तां अंहसः पिपृहि पर्तृभिष् ट्वं शतम् पूर्भिर् यविष्ठ्य ॥ RV_7,016.11a देवो वो द्रविणोदाः पूर्णां विवष्ट्य् आसिचम् । RV_7,016.11c उद् वा सिञ्चध्वम् उप वा पृणध्वम् आद् इद् वो देव ओहते ॥ RV_7,016.12a तं होतारम् अध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत । RV_7,016.12c दधाति रत्नं विधते सुवीर्यम् अग्निर् जनाय दाशुषे ॥ RV_7,017.01 अग्ने भव सुषमिधा समिद्ध उत बर्हिर् उर्विया वि स्तृणीताम् ॥ RV_7,017.02 उत द्वार उशतीर् वि श्रयन्ताम् उत देवां उशत आ वहेह ॥ RV_7,017.03 अग्ने वीहि हविषा यक्षि देवान् स्वध्वरा कृणुहि जातवेदः ॥ RV_7,017.04 स्वध्वरा करति जातवेदा यक्षद् देवां अमृतान् पिप्रयच् च ॥ RV_7,017.05 वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्व् आशिषो नो अद्य ॥ RV_7,017.06 त्वाम् उ ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम् ॥ RV_7,017.07 ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः ॥ RV_7,018.01a त्वे ह यत् पितरश् चिन् न इन्द्र विश्वा वामा जरितारो असन्वन् । RV_7,018.01c त्वे गावः सुदुघास् त्वे ह्य् अश्वास् त्वं वसु देवयते वनिष्ठः ॥ RV_7,018.02a राजेव हि जनिभिः क्षेष्य् एवाव द्युभिर् अभि विदुष् कविः सन् । RV_7,018.02c पिशा गिरो मघवन् गोभिर् अश्वैस् त्वायतः शिशीहि राये अस्मान् ॥ RV_7,018.03a इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीर् उप स्थुः । RV_7,018.03c अर्वाची ते पथ्या राय एतु स्याम ते सुमताव् इन्द्र शर्मन् ॥ RV_7,018.04a धेनुं न त्वा सूयवसे दुदुक्षन्न् उप ब्रह्माणि ससृजे वसिष्ठः । RV_7,018.04c त्वाम् इन् मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्व् अच्छ ॥ RV_7,018.05a अर्णांसि चित् पप्रथाना सुदास इन्द्रो गाधान्य् अकृणोत् सुपारा । RV_7,018.05c शर्धन्तं शिम्युम् उचथस्य नव्यः शापं सिन्धूनाम् अकृणोद् अशस्तीः ॥ RV_7,018.06a पुरोळा इत् तुर्वशो यक्षुर् आसीद् राये मत्स्यासो निशिता अपीव । RV_7,018.06c श्रुष्टिं चक्रुर् भृगवो द्रुह्यवश् च सखा सखायम् अतरद् विषूचोः ॥ RV_7,018.07a आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः । RV_7,018.07c आ यो ऽनयत् सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन् युधा नॄन् ॥ RV_7,018.08a दुराध्यो अदितिं स्रेवयन्तो ऽचेतसो वि जगृभ्रे परुष्णीम् । RV_7,018.08c मह्नाविव्यक् पृथिवीम् पत्यमानः पशुष् कविर् अशयच् चायमानः ॥ RV_7,018.09a ईयुर् अर्थं न न्यर्थम् परुष्णीम् आशुश् चनेद् अभिपित्वं जगाम । RV_7,018.09c सुदास इन्द्रः सुतुकां अमित्रान् अरन्धयन् मानुषे वध्रिवाचः ॥ RV_7,018.10a ईयुर् गावो न यवसाद् अगोपा यथाकृतम् अभि मित्रं चितासः । RV_7,018.10c पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर् नियुतो रन्तयश् च ॥ RV_7,018.11a एकं च यो विंशतिं च श्रवस्या वैकर्णयोर् जनान् राजा न्य् अस्तः । RV_7,018.11c दस्मो न सद्मन् नि शिशाति बर्हिः शूरः सर्गम् अकृणोद् इन्द्र एषाम् ॥ RV_7,018.12a अध श्रुतं कवषं वृद्धम् अप्स्व् अनु द्रुह्युं नि वृणग् वज्रबाहुः । RV_7,018.12c वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्न् अनु त्वा ॥ RV_7,018.13a वि सद्यो विश्वा दृंहितान्य् एषाम् इन्द्रः पुरः सहसा सप्त दर्दः । RV_7,018.13c व्य् आनवस्य तृत्सवे गयम् भाग् जेष्म पूरुं विदथे मृध्रवाचम् ॥ RV_7,018.14a नि गव्यवो ऽनवो द्रुह्यवश् च षष्टिः शता सुषुपुः षट् सहस्रा । RV_7,018.14c षष्टिर् वीरासो अधि षड् दुवोयु विश्वेद् इन्द्रस्य वीर्या कृतानि ॥ RV_7,018.15a इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः । RV_7,018.15c दुर्मित्रासः प्रकलविन् मिमाना जहुर् विश्वानि भोजना सुदासे ॥ RV_7,018.16a अर्धं वीरस्य शृतपाम् अनिन्द्रम् परा शर्धन्तं नुनुदे अभि क्षाम् । RV_7,018.16c इन्द्रो मन्युम् मन्युम्यो मिमाय भेजे पथो वर्तनिम् पत्यमानः ॥ RV_7,018.17a आध्रेण चित् तद् v एकं चकार सिंह्यं चित् पेत्वेना जघान । RV_7,018.17c अव स्रक्तीर् वेश्यावृश्चद् इन्द्रः प्रायच्छद् विश्वा भोजना सुदासे ॥ RV_7,018.18a शश्वन्तो हि शत्रवो रारधुष् टे भेदस्य चिच् छर्धतो विन्द रन्धिम् । RV_7,018.18c मर्तां एन स्तुवतो यः कृणोति तिग्मं तस्मिन् नि जहि वज्रम् इन्द्र ॥ RV_7,018.19a आवद् इन्द्रं यमुना तृत्सवश् च प्रात्र भेदं सर्वताता मुषायत् । RV_7,018.19c अजासश् च शिग्रवो यक्षवश् च बलिं शीर्षाणि जभ्रुर् अश्व्यानि ॥ RV_7,018.20a न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः । RV_7,018.20c देवकं चिन् मान्यमानं जघन्थाव त्मना बृहतः शम्बरम् भेत् ॥ RV_7,018.21a प्र ये गृहाद् अममदुस् त्वाया पराशरः शतयातुर् वसिष्ठः । RV_7,018.21c न ते भोजस्य सख्यम् मृषन्ताधा सूरिभ्यः सुदिना व्य् उच्छान् ॥ RV_7,018.22a द्वे नप्तुर् देववतः शते गोर् द्वा रथा वधूमन्ता सुदासः । RV_7,018.22c अर्हन्न् अग्ने पैजवनस्य दानं hoteva sadma pary emi rebhan || RV_7,018.23a चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके । RV_7,018.23c ऋज्रासो मा पृथिविष्ठाः सुदासस् तोकं तोकाय श्रवसे वहन्ति ॥ RV_7,018.24a यस्य श्रवो रोदसी अन्तर् उर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता । RV_7,018.24c sapted इन्द्रं न स्रवतो गृणन्ति नि युध्यामधिम् अशिशाद् अभीके ॥ RV_7,018.25a इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः । RV_7,018.25c अविष्टना पैजवनस्य केतं दूणाशं क्षत्रम् अजरं दुवोयु ॥ RV_7,019.01a यस् तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश् च्यावयति प्र विश्वाः । RV_7,019.01c यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥ RV_7,019.02a त्वं ह त्यद् इन्द्र कुत्सम् आवः शुश्रूषमाणस् तन्वा समर्ये । RV_7,019.02c दासं यच् छुष्णं कुयवं न्य् अस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥ RV_7,019.03a त्वं धृष्णो धृषता वीतहव्यम् प्रावो विश्वाभिर् ऊतिभिः सुदासम् । RV_7,019.03c प्र पौरुकुत्सिं त्रसदस्युम् आवः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥ RV_7,019.04a त्वं नृभिर् नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि । RV_7,019.04c त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥ RV_7,019.05a तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरो नवतिं च सद्यः । RV_7,019.05c निवेशने शततमाविवेषीर् अहञ् च वृत्रं नमुचिम् उताहन् ॥ RV_7,019.06a सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे । RV_7,019.06c वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥ RV_7,019.07a मा ते अस्यां सहसावन् परिष्टाव् अघाय भूम हरिवः परादै । RV_7,019.07c त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥ RV_7,019.08a प्रियास इत् ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः । RV_7,019.08c नि तुर्वशं नि याद्वं शिशीह्य् अतिथिग्वाय शंस्यं करिष्यन् ॥ RV_7,019.09a सद्यश् चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्य् उक्थशास उक्था । RV_7,019.09c ये ते हवेभिर् वि पणींर् अदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥ RV_7,019.10a एते स्तोमा नरां नृतम तुभ्यम् अस्मद्र्यञ्चो ददतो मघानि । RV_7,019.10c तेषाम् इन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो ऽविता च नृणाम् ॥ RV_7,019.11a नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस् तन्वा वावृधस्व । RV_7,019.11c उप नो वाजान् मिमीह्य् उप स्तीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,020.01a उग्रो जज्ञे वीर्याय स्वधाव्ठचक्रिर् अपो नर्यो यत् करिष्यन् । RV_7,020.01c जग्मिर् युवा नृषदनम् अवोभिस् त्राता न इन्द्र एनसो महश् चित् ॥ RV_7,020.02a हन्ता वृत्रम् इन्द्रः शूशुवानः प्रावीन् नु वीरो जरितारम् ऊती । RV_7,020.02c कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुर् आ दाशुषे भूत् ॥ RV_7,020.03a युध्मो अनर्वा खजकृत् समद्वा शूरः सत्राषाड् जनुषेम् अषाळ्हः । RV_7,020.03c व्य् आस इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥ RV_7,020.04a उभे चिद् इन्द्र रोदसी महित्वा पप्राथ तविषीभिस् तुविष्मः । RV_7,020.04c नि वज्रम् इन्द्रो हरिवान् मिमिक्षन् सम् अन्धसा मदेषु वा उवोच ॥ RV_7,020.05a वृषा जजान वृषणं रणाय तम् उ चिन् नारी नर्यं ससूव । RV_7,020.05c प्र यः सेनानीर् अध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥ RV_7,020.06a नू चित् स भ्रेषते जनो न रेषन् मनो यो अस्य घोरम् आविवासात् । RV_7,020.06c यज्ञैर् य इन्द्रे दधते दुवांसि क्षयत् स राय ऋतपा ऋतेजाः ॥ RV_7,020.07a यद् इन्द्र पूर्वो अपराय शिक्षन्न् अयज् ज्यायान् कनीयसो देष्णम् । RV_7,020.07c अमृत इत् पर्य् आसीत दूरम् आ चित्र चित्र्यम् भरा रयिं नः ॥ RV_7,020.08a यस् त इन्द्र प्रियो जनो ददाशद् असन् निरेके अद्रिवः सखा ते । RV_7,020.08c वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥ RV_7,020.09a एष स्तोमो अचिक्रदद् वृषा त उत स्तामुर् मघवन्न् अक्रपिष्ट । RV_7,020.09c रायस् कामो जरितारं त आगन् त्वम् अङ्ग शक्र वस्व आ शको नः ॥ RV_7,020.10a स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति । RV_7,020.10c वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,021.01a असावि देवं गोऋजीकम् अन्धो न्य् अस्मिन्न् इन्द्रो जनुषेम् उवोच । RV_7,021.01c बोधामसि त्वा हर्यश्व यज्ञैर् बोधा न स्तोमम् अन्धसो मदेषु ॥ RV_7,021.02a प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः । RV_7,021.02c न्य् उ भ्रियन्ते यशसो गृभाद् आ दूरौपब्दो वृषणो नृषाचः ॥ RV_7,021.03a त्वम् इन्द्र स्रवितवा अपस् कः परिष्ठिता अहिना शूर पूर्वीः । RV_7,021.03c त्वद् वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥ RV_7,021.04a भीमो विवेषायुधेभिर् एषाम् अपांसि विश्वा नर्याणि विद्वान् । RV_7,021.04c इन्द्रः पुरो जर्हृषाणो वि दूधोद् वि वज्रहस्तो महिना जघान ॥ RV_7,021.05a न यातव इन्द्र जूजुवुर् नो न वन्दना शविष्ठ वेद्याभिः । RV_7,021.05c स शर्धद् अर्यो विषुणस्य जन्तोर् मा शिश्नदेवा अपि गुर् ऋतं नः ॥ RV_7,021.06a अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानं रजांसि । RV_7,021.06c स्वेना हि वृत्रं शवसा जघन्थ न शत्रुर् अन्तं विविदद् युधा ते ॥ RV_7,021.07a देवाश् चित् ते असुर्याय पूर्वे ऽनु क्षत्राय ममिरे सहांसि । RV_7,021.07c इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥ RV_7,021.08a कीरिश् चिद् धि त्वाम् अवसे जुहावेशानम् इन्द्र सौभगस्य भूरेः । RV_7,021.08c अवो बभूथ शतमूते अस्मे अभिक्षत्तुस् त्वावतो वरूता ॥ RV_7,021.09a सखायस् त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र । RV_7,021.09c वन्वन्तु स्मा ते ऽवसा समीके ऽभीतिम् अर्यो वनुषां शवांसि ॥ RV_7,021.10a स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति । RV_7,021.10c वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,022.01a पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । RV_7,022.01c सोतुर् बाहुभ्यां सुयतो नार्वा ॥ RV_7,022.02a यस् ते मदो युज्यश् चारुर् अस्ति येन वृत्राणि हर्यश्व हंसि । RV_7,022.02c स त्वाम् इन्द्र प्रभूवसो ममत्तु ॥ RV_7,022.03a बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । RV_7,022.03c इमा ब्रह्म सधमादे जुषस्व ॥ RV_7,022.04a श्रुधी हवं विपिपानस्याद्रेर् बोधा विप्रस्यार्चतो मनीषाम् । RV_7,022.04c कृष्वा दुवांस्य् अन्तमा सचेमा ॥ RV_7,022.05a न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिम् असुर्यस्य विद्वान् । RV_7,022.05c सदा ते नाम स्वयशो विवक्मि ॥ RV_7,022.06a भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वाम् इत् । RV_7,022.06c मारे अस्मन् मघवञ् ज्योक् कः ॥ RV_7,022.07a तुभ्येद् इमा सवना शूर विश्वा तुभ्यम् ब्रह्माणि वर्धना कृणोमि । RV_7,022.07c त्वं नृभिर् हव्यो विश्वधासि ॥ RV_7,022.08a नू चिन् नु ते मन्यमानस्य दस्मोद् अश्नुवन्ति महिमानम् उग्र । RV_7,022.08c न वीर्यम् इन्द्र ते न राधः ॥ RV_7,022.09a ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः । RV_7,022.09c अस्मे ते सन्तु सख्या शिवानि यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,023.01a उद् उ ब्रह्माण्य् ऐरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । RV_7,023.01c आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥ RV_7,023.02a अयामि घोष इन्द्र देवजामिर् इरज्यन्त यच् छुरुधो विवाचि । RV_7,023.02c नहि स्वम् आयुश् चिकिते जनेषु तानीद् अंहांस्य् अति पर्ष्य् अस्मान् ॥ RV_7,023.03a युजे रथं गवेषणं हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः । RV_7,023.03c वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती जघन्वान् ॥ RV_7,023.04a आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त इन्द्र । RV_7,023.04c याहि वायुर् न नियुतो नो अच्छा त्वं हि धीभिर् दयसे वि वाजान् ॥ RV_7,023.05a ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे । RV_7,023.05c एको देवत्रा दयसे हि मर्तान् अस्मिञ् छूर सवने मादयस्व ॥ RV_7,023.06a एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः । RV_7,023.06c स न स्तुतो वीरवद् धातु गोमद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,024.01a योनिष् ट इन्द्र सदने अकारि तम् आ नृभिः पुरुहूत प्र याहि । RV_7,024.01c असो यथा नो ऽविता वृधे च ददो वसूनि ममदश् च सोमैः ॥ RV_7,024.02a गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि । RV_7,024.02c विसृष्टधेना भरते सुवृक्तिर् इयम् इन्द्रं जोहुवती मनीषा ॥ RV_7,024.03a आ नो दिव आ पृथिव्या ऋजीषिन्न् इदम् बर्हिः सोमपेयाय याहि । RV_7,024.03c वहन्तु त्वा हरयो मद्र्यञ्चम् आङ्गूषम् अच्छा तवसम् मदाय ॥ RV_7,024.04a आ नो विश्वाभिर् ऊतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि । RV_7,024.04c वरीवृजत् स्थविरेभिः सुशिप्रास्मे दधद् वृषणं शुष्मम् इन्द्र ॥ RV_7,024.05a एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्न् अधायि । RV_7,024.05c इन्द्र त्वायम् अर्क ईट्टे वसूनां दिवीव द्याम् अधि नः श्रोमतं धाः ॥ RV_7,024.06a एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । RV_7,024.06c इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,025.01a आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः । RV_7,025.01c पताति दिद्युन् नर्यस्य बाह्वोर् मा ते मनो विष्वद्र्यग् वि चारीत् ॥ RV_7,025.02a नि दुर्ग इन्द्र श्नथिह्य् अमित्रां अभि ये नो मर्तासो अमन्ति । RV_7,025.02c आरे तं शंसं कृणुहि निनित्सोर् आ नो भर सम्भरणं वसूनाम् ॥ RV_7,025.03a शतं ते शिप्रिन्न् ऊतयः सुदासे सहस्रं शंसा उत रातिर् अस्तु । RV_7,025.03c जहि वधर् वनुषो मर्त्यस्यास्मे द्युम्नम् अधि रत्नं च धेहि ॥ RV_7,025.04a त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतो ऽवितुः शूर रातौ । RV_7,025.04c विश्वेद् अहानि तविषीव उग्रं ओकः कृणुष्व हरिवो न मर्धीः ॥ RV_7,025.05a कुत्सा एते हर्यश्वाय शूषम् इन्द्रे सहो देवजूतम् इयानाः । RV_7,025.05c सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥ RV_7,025.06a एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । RV_7,025.06c इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,026.01a न सोम इन्द्रम् असुतो ममाद नाब्रह्माणो मघवानं सुतासः । RV_7,026.01c तस्मा उक्थं जनये यज् जुजोषन् नृवन् नवीयः शृणवद् यथा नः ॥ RV_7,026.02a उक्थ-उक्थे सोम इन्द्रम् ममाद नीथे-नीथे मघवानं सुतासः । RV_7,026.02c यद् ईं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥ RV_7,026.03a चकार ता कृणवन् नूनम् अन्या यानि ब्रुवन्ति वेधसः सुतेषु । RV_7,026.03c जनीर् इव पतिर् एकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ॥ RV_7,026.04a एवा तम् आहुर् उत शृण्व इन्द्र एको विभक्ता तरणिर् मघानाम् । RV_7,026.04c मिथस्तुर ऊतयो यस्य पूर्वीर् अस्मे भद्राणि सश्चत प्रियाणि ॥ RV_7,026.05a एवा वसिष्ठ इन्द्रम् ऊतये नॄन् कृष्टीनां वृषभं सुते गृणाति । RV_7,026.05c सहस्रिण उप नो माहि वाजान् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,027.01a इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः । RV_7,027.01c शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥ RV_7,027.02a य इन्द्र शुष्मो मघवन् ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः । RV_7,027.02c त्वं हि दृळ्हा मघवन् विचेता अपा वृधि परिवृतं न राधः ॥ RV_7,027.03a इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं यद् अस्ति । RV_7,027.03c ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक् ॥ RV_7,027.04a नू चिन् न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती । RV_7,027.04c अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥ RV_7,027.05a नू इन्द्र राये वरिवस् कृधी न आ ते मनो ववृत्याम मघाय । RV_7,027.05c गोमद् अश्वावद् रथवद् व्यन्तो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,028.01a ब्रह्मा ण इन्द्रोप याहि विद्वान् अर्वाञ्चस् ते हरयः सन्तु युक्ताः । RV_7,028.01c विश्वे चिद् धि त्वा विहवन्त मर्ता अस्माकम् इच् छृणुहि विश्वमिन्व ॥ RV_7,028.02a हवं त इन्द्र महिमा व्य् आनड् ब्रह्म यत् पासि शवसिन्न् ऋषीणाम् । RV_7,028.02c आ यद् वज्रं दधिषे हस्त उग्र घोरः सन् क्रत्वा जनिष्ठा अषाळ्हः ॥ RV_7,028.03a तव प्रणीतीन्द्र जोहुवानान् सं यन् नॄन् न रोदसी निनेथ । RV_7,028.03c महे क्षत्राय शवसे हि जज्ञे ऽतूतुजिं चित् तूतुजिर् अशिश्नत् ॥ RV_7,028.04a एभिर् न इन्द्राहभिर् दशस्य दुर्मित्रासो हि क्षितयः पवन्ते । RV_7,028.04c प्रति यच् चष्टे अनृतम् अनेना अव द्विता वरुणो मायी नः सात् ॥ RV_7,028.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,028.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,029.01a अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस् तदोकाः । RV_7,029.01c पिबा त्व् अस्य सुषुतस्य चारोर् ददो मघानि मघवन्न् इयानः ॥ RV_7,029.02a ब्रह्मन् वीर ब्रह्मकृतिं जुषाणो ऽर्वाचीनो हरिभिर् याहि तूयम् । RV_7,029.02c अस्मिन्न् ऊ षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥ RV_7,029.03a का ते अस्त्य् अरङ्कृतिः सूक्तैः कदा नूनं ते मघवन् दाशेम । RV_7,029.03c विश्वा मतीर् आ ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥ RV_7,029.04a उतो घा ते पुरुष्या इद् आसन् येषाम् पूर्वेषाम् अशृणोर् ऋषीणाम् । RV_7,029.04c अधाहं त्वा मघवञ् जोहवीमि त्वं न इन्द्रासि प्रमतिः piteva ॥ RV_7,029.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,029.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,030.01a आ नो देव शवसा याहि शुष्मिन् भवा वृध इन्द्र रायो अस्य । RV_7,030.01c महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥ RV_7,030.02a हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ । RV_7,030.02c त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥ RV_7,030.03a अहा यद् इन्द्र सुदिना व्युच्छान् दधो यत् केतुम् उपमं समत्सु । RV_7,030.03c न्य् अग्निः सीदद् असुरो न होता हुवानो अत्र सुभगाय देवान् ॥ RV_7,030.04a वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि । RV_7,030.04c यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणाम् अश्नवन्त ॥ RV_7,030.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,030.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,031.01a प्र व इन्द्राय मादनं हर्यश्वाय गायत । RV_7,031.01c सखायः सोमपाव्ने ॥ RV_7,031.02a शंसेद् उक्थं सुदानव उत द्युक्षं यथा नरः । RV_7,031.02c चकृमा सत्यराधसे ॥ RV_7,031.03a त्वं न इन्द्र वाजयुस् त्वं गव्युः शतक्रतो । RV_7,031.03c त्वं हिरण्ययुर् वसो ॥ RV_7,031.04a वयम् इन्द्र त्वायवो ऽभि प्र णोनुमो वृषन् । RV_7,031.04c विद्धी त्व् अस्य नो वसो ॥ RV_7,031.05a मा नो निदे च वक्तवे ऽर्यो रन्धीर् अराव्णे । RV_7,031.05c त्वे अपि क्रतुर् मम ॥ RV_7,031.06a त्वं वर्मासि सप्रथः पुरोयोधश् च वृत्रहन् । RV_7,031.06c त्वया प्रति ब्रुवे युजा ॥ RV_7,031.07a महां उतासि यस्य ते ऽनु स्वधावरी सहः । RV_7,031.07c मम्नाते इन्द्र रोदसी ॥ RV_7,031.08a तं त्वा मरुत्वती परि भुवद् वाणी सयावरी । RV_7,031.08c नक्षमाणा सह द्युभिः ॥ RV_7,031.09a ऊर्ध्वासस् त्वान्व् इन्दवो भुवन् दस्मम् उप द्यवि । RV_7,031.09c सं ते नमन्त कृष्टयः ॥ RV_7,031.10a प्र वो महे महिवृधे भरध्वम् प्रचेतसे प्र सुमतिं कृणुध्वम् । RV_7,031.10c विशः पूर्वीः प्र चरा चर्षणिप्राः ॥ RV_7,031.11a उरुव्यचसे महिने सुवृक्तिम् इन्द्राय ब्रह्म जनयन्त विप्राः । RV_7,031.11c तस्य व्रतानि न मिनन्ति धीराः ॥ RV_7,031.12a इन्द्रं वाणीर् अनुत्तमन्युम् एव सत्रा राजानं दधिरे सहध्यै । RV_7,031.12c हर्यश्वाय बर्हया सम् आपीन् ॥ RV_7,032.01a मो षु त्वा वाघतश् चनारे अस्मन् नि रीरमन् । RV_7,032.01c आरात्ताच् चित् सधमादं न आ गहीह वा सन्न् उप श्रुधि ॥ RV_7,032.02a इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । RV_7,032.02c इन्द्रे कामं जरितारो वसूयवो रथे न पादम् आ दधुः ॥ RV_7,032.03 रायस्कामो वज्रहस्तं सुदक्षिणम् पुत्रो न पितरं हुवे ॥ RV_7,032.04a इम इन्द्राय सुन्विरे सोमासो दध्याशिरः । RV_7,032.04c तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्य् ओक आ ॥ RV_7,032.05a श्रवच् छ्रुत्कर्ण ईयते वसूनां नू चिन् नो मर्धिषद् गिरः । RV_7,032.05c सद्यश् चिद् यः सहस्राणि शता ददन् नकिर् दित्सन्तम् आ मिनत् ॥ RV_7,032.06a स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः । RV_7,032.06c यस् ते गभीरा सवनानि वृत्रहन् सुनोत्य् आ च धावति ॥ RV_7,032.07a भवा वरूथम् मघवन् मघोनां यत् समजासि शर्धतः । RV_7,032.07c वि त्वाहतस्य वेदनम् भजेमह्य् आ दूणाशो भरा गयम् ॥ RV_7,032.08a सुनोता सोमपाव्ने सोमम् इन्द्राय वज्रिणे । RV_7,032.08c पचता पक्तीर् अवसे कृणुध्वम् इत् पृणन्न् इत् पृणते मयः ॥ RV_7,032.09a मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे । RV_7,032.09c तरणिर् इज् जयति क्षेति पुष्यति न देवासः कवत्नवे ॥ RV_7,032.10a नकिः सुदासो रथम् पर्य् आस न रीरमत् । RV_7,032.10c इन्द्रो यस्याविता यस्य मरुतो गमत् स गोमति व्रजे ॥ RV_7,032.11a गमद् वाजं वाजयन्न् इन्द्र मर्त्यो यस्य त्वम् अविता भुवः । RV_7,032.11c अस्माकम् बोध्य् अविता रथानाम् अस्माकं शूर नृणाम् ॥ RV_7,032.12a उद् इन् न्व् अस्य रिच्यते ऽंशो धनं न जिग्युषः । RV_7,032.12c य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥ RV_7,032.13a मन्त्रम् अखर्वं सुधितं सुपेशसं दधात यज्ञियेष्व् आ । RV_7,032.13c पूर्वीश् चन प्रसितयस् तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥ RV_7,032.14a कस् तम् इन्द्र त्वावसुम् आ मर्त्यो दधर्षति । RV_7,032.14c श्रद्धा इत् ते मघवन् पार्ये दिवि वाजी वाजं सिषासति ॥ RV_7,032.15a मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु । RV_7,032.15c तव प्रणीती हर्यश्व सूरिभिर् विश्वा तरेम दुरिता ॥ RV_7,032.16a तवेद् इन्द्रावमं वसु त्वम् पुष्यसि मध्यमम् । RV_7,032.16c सत्रा विश्वस्य परमस्य राजसि नकिष् ट्वा गोषु वृण्वते ॥ RV_7,032.17a त्वं विश्वस्य धनदा असि श्रुतो य ईम् भवन्त्य् आजयः । RV_7,032.17c तवायं विश्वः पुरुहूत पार्थिवो ऽवस्युर् नाम भिक्षते ॥ RV_7,032.18a यद् इन्द्र यावतस् त्वम् एतावद् अहम् ईशीय । RV_7,032.18c स्तोतारम् इद् दिधिषेय रदावसो न पापत्वाय रासीय ॥ RV_7,032.19a शिक्षेयम् in mahayate dive-dive राय आ कुहचिद्विदे । RV_7,032.19c नहि त्वद् अन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥ RV_7,032.20a तरणिर् इत् सिषासति वाजम् पुरन्ध्या युजा । RV_7,032.20c आ व इन्द्रम् पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥ RV_7,032.21a न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर् नशत् । RV_7,032.21c सुशक्तिर् इन् मघवन् तुभ्यम् मावते देष्णं यत् पार्ये दिवि ॥ RV_7,032.22a अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । RV_7,032.22c ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥ RV_7,032.23a न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । RV_7,032.23c अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥ RV_7,032.24a अभी षतस् तद् आ भरेन्द्र ज्यायः कनीयसः । RV_7,032.24c पुरूवसुर् हि मघवन् सनाद् असि भरे-भरे च हव्यः ॥ RV_7,032.25a परा णुदस्व मघवन्न् अमित्रान् सुवेदा नो वसू कृधि । RV_7,032.25c अस्माकम् बोध्य् अविता महाधने भवा वृधः सखीनाम् ॥ RV_7,032.26a इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । RV_7,032.26c शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि ॥ RV_7,032.27a मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः । RV_7,032.27c त्वया वयम् प्रवतः शश्वतीर् अपो ऽति शूर तरामसि ॥ RV_7,033.01a श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियञ्जिन्वासो अभि हि प्रमन्दुः । RV_7,033.01c उत्तिष्ठन् वोचे परि बर्हिषो नॄन् न मे दूराद् अवितवे वसिष्ठाः ॥ RV_7,033.02a दूराद् इन्द्रम् अनयन्न् आ सुतेन तिरो वैशन्तम् अति पान्तम् उग्रम् । RV_7,033.02c पाशद्युम्नस्य वायतस्य सोमात् सुताद् इन्द्रो ऽवृणीता वसिष्ठान् ॥ RV_7,033.03a एवेन् नु कं सिन्धुम् एभिस् ततारेवेन् नु कम् भेदम् एभिर् जघान । RV_7,033.03c एवेन् नु कं दाशराज्ञे सुदासम् प्रावद् इन्द्रो ब्रह्मणा वो वसिष्ठाः ॥ RV_7,033.04a जुष्टी नरो ब्रह्मणा वः पितॄणाम् अक्षम् अव्ययं न किला रिषाथ । RV_7,033.04c यच् छक्वरीषु बृहता रवेणेन्द्रे शुष्मम् अदधाता वसिष्ठाः ॥ RV_7,033.05a उद् द्याम् इवेत् तृष्णजो नाथितासो ऽदीधयुर् दाशराज्ञे वृतासः । RV_7,033.05c वसिष्ठस्य स्तुवत इन्द्रो अश्रोद् उरुं तृत्सुभ्यो अकृणोद् उ लोकम् ॥ RV_7,033.06a दण्डा इवेद् गोअजनास आसन् परिच्छिन्ना भरता अर्भकासः । RV_7,033.06c अभवच् च पुरएता वसिष्ठ आद् इत् तृत्सूनां विशो अप्रथन्त ॥ RV_7,033.07a त्रयः कृण्वन्ति भुवनेषु रेतस् तिस्रः प्रजा आर्या ज्योतिरग्राः । RV_7,033.07c त्रयो घर्मास उषसं सचन्ते सर्वां इत् तां अनु विदुर् वसिष्ठाः ॥ RV_7,033.08a सूर्यस्येव वक्षथो ज्योतिर् एषां समुद्रस्येव महिमा गभीरः । RV_7,033.08c वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥ RV_7,033.09a त इन् निण्यं हृदयस्य प्रकेतैः सहस्रवल्शम् अभि सं चरन्ति । RV_7,033.09c यमेन ततम् परिधिं वयन्तो ऽप्सरस उप सेदुर् वसिष्ठाः ॥ RV_7,033.10a विद्युतो ज्योतिः परि संजिहानम् मित्रावरुणा यद् अपश्यतां त्वा । RV_7,033.10c तत् ते जन्मोतैकं वसिष्ठागस्त्यो यत् त्वा विश आजभार ॥ RV_7,033.11a उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन् मनसो ऽधि जातः । RV_7,033.11c द्रप्सं स्कन्नम् ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥ RV_7,033.12a स प्रकेत उभयस्य प्रविद्वान् सहस्रदान उत वा सदानः । RV_7,033.12c यमेन ततम् परिधिं वयिष्यन्न् अप्सरसः परि जज्ञे वसिष्ठः ॥ RV_7,033.13a सत्रे ह जाताव् इषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् । RV_7,033.13c ततो ह मान उद् इयाय मध्यात् ततो जातम् ऋषिम् आहुर् वसिष्ठम् ॥ RV_7,033.14a उक्थभृतं सामभृतम् बिभर्ति ग्रावाणम् बिभ्रत् प्र वदात्य् अग्रे । RV_7,033.14c उपैनम् आध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥ RV_7,034.01 प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाजी ॥ RV_7,034.02 विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्य् आपो अध क्षरन्तीः ॥ RV_7,034.03 आपश् चिद् अस्मै पिन्वन्त पृथ्वीर् वृत्रेषु शूरा मंसन्त उग्राः ॥ RV_7,034.04 आ धूर्ष्व् अस्मै दधाताश्वान् इन्द्रो न वज्री हिरण्यबाहुः ॥ RV_7,034.05 अभि प्र स्थाताहेव यज्ञं यातेव पत्मन् त्मना हिनोत ॥ RV_7,034.06 त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ॥ RV_7,034.07 उद् अस्य शुष्माद् भानुर् नार्त बिभर्ति भारम् पृथिवी न भूम ॥ RV_7,034.08 ह्वयामि देवां अयातुर् अग्ने साधन्न् ऋतेन धियं दधामि ॥ RV_7,034.09 अभि वो देवीं धियं दधिध्वम् प्र वो देवत्रा वाचं कृणुध्वम् ॥ RV_7,034.10 आ चष्ट आसाम् पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥ RV_7,034.11 राजा राष्ट्रानाम् पेशो नदीनाम् अनुत्तम् अस्मै क्षत्रं विश्वायु ॥ RV_7,034.12 अविष्टो अस्मान् विश्वासु विक्ष्व् अद्युं कृणोत शंसं निनित्सोः ॥ RV_7,034.13 व्य् एतु दिद्युद् द्विषाम् अशेवा युयोत विष्वग् रपस् तनूनाम् ॥ RV_7,034.14 अवीन् नो अग्निर् हव्यान् नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥ RV_7,034.15 सजूर् देवेभिर् अपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥ RV_7,034.16 अब्जाम् उक्थैर् अहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् ॥ RV_7,034.17 मा नो ऽहिर् बुध्न्यो रिषे धान् मा यज्ञो अस्य स्रिधद् ऋतायोः ॥ RV_7,034.18 उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः ॥ RV_7,034.19 तपन्ति शत्रुं स्वर् ण भूमा महासेनासो अमेभिर् एषाम् ॥ RV_7,034.20 आ यन् नः पत्नीर् गमन्त्य् अच्छा त्वष्टा सुपाणिर् दधातु वीरान् ॥ RV_7,034.21 प्रति न स्तोमं त्वष्टा जुषेत स्याद् अस्मे अरमतिर् वसूयुः ॥ RV_7,034.22a ता नो रासन् रातिषाचो वसून्य् आ रोदसी वरुणानी शृणोतु । RV_7,034.22c वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥ RV_7,034.23a तन् नो रायः पर्वतास् तन् न आपस् तद् रातिषाच ओषधीर् उत द्यौः । RV_7,034.23c वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥ RV_7,034.24a अनु तद् उर्वी रोदसी जिहाताम् अनु द्युक्षो वरुण इन्द्रसखा । RV_7,034.24c अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥ RV_7,034.25a तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त । RV_7,034.25c शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,035.01a शं न इन्द्राग्नी भवताम् अवोभिः शं न इन्द्रावरुणा रातहव्या । RV_7,035.01c शम् इन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥ RV_7,035.02a शं नो भगः शम् उ नः शंसो अस्तु शं नः पुरन्धिः शम् उ सन्तु रायः । RV_7,035.02c शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥ RV_7,035.03a शं नो धाता शम् उ धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । RV_7,035.03c शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥ RV_7,035.04a शं नो अग्निर् ज्योतिरनीको अस्तु शं नो मित्रावरुणाव् अश्विना शम् । RV_7,035.04c शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥ RV_7,035.05a शं नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षं दृशये नो अस्तु । RV_7,035.05c शं न ओषधीर् वनिनो भवन्तु शं नो रजसस् पतिर् अस्तु जिष्णुः ॥ RV_7,035.06a शं न इन्द्रो वसुभिर् देवो अस्तु शम् आदित्येभिर् वरुणः सुशंसः । RV_7,035.06c शं नो रुद्रो रुद्रेभिर् जलाषः शं नस् त्वष्टा ग्नाभिर् इह शृणोतु ॥ RV_7,035.07a शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शम् उ सन्तु यज्ञाः । RV_7,035.07c शं नः स्वरूणाम् मितयो भवन्तु शं नः प्रस्वः शम् v अस्तु वेदिः ॥ RV_7,035.08a शं नः सूर्य उरुचक्षा उद् एतु शं नश् चतस्रः प्रदिशो भवन्तु । RV_7,035.08c शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शम् उ सन्त्व् आपः ॥ RV_7,035.09a शं नो अदितिर् भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । RV_7,035.09c शं नो विष्णुः शम् उ पूषा नो अस्तु शं नो भवित्रं शम् v अस्तु वायुः ॥ RV_7,035.10a शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । RV_7,035.10c शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिर् अस्तु शम्भुः ॥ RV_7,035.11a शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिर् अस्तु । RV_7,035.11c शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥ RV_7,035.12a शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शम् उ सन्तु गावः । RV_7,035.12c शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥ RV_7,035.13a शं नो अज एकपाद् देवो अस्तु शं नो ऽहिर् बुध्न्यः शं समुद्रः । RV_7,035.13c शं नो अपां नपात् पेरुर् अस्तु शं नः पृश्निर् भवतु देवगोपा ॥ RV_7,035.14a आदित्या रुद्रा वसवो जुषन्तेदम् ब्रह्म क्रियमाणं नवीयः । RV_7,035.14c शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥ RV_7,035.15a ये देवानां यज्ञिया यज्ञियानाम् मनोर् यजत्रा अमृता ऋतज्ञाः । RV_7,035.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,036.01a प्र ब्रह्मैतु सदनाद् ऋतस्य वि रश्मिभिः ससृजे सूर्यो गाः । RV_7,036.01c वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकम् अध्य् एधे अग्निः ॥ RV_7,036.02a इमां वाम् मित्रावरुणा सुवृक्तिम् इषं न कृण्वे असुरा नवीयः । RV_7,036.02c इनो वाम् अन्यः पदवीर् अदब्धो जनं च मित्रो यतति ब्रुवाणः ॥ RV_7,036.03a आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः । RV_7,036.03c महो दिवः सदने जायमानो ऽचिक्रदद् वृषभः सस्मिन्न् ऊधन् ॥ RV_7,036.04a गिरा य एता युनजद् धरी त इन्द्र प्रिया सुरथा शूर धायू । RV_7,036.04c प्र यो मन्युं रिरिक्षतो मिनात्य् आ सुक्रतुम् अर्यमणं ववृत्याम् ॥ RV_7,036.05a यजन्ते अस्य सख्यं वयश् च नमस्विनः स्व ऋतस्य धामन् । RV_7,036.05c वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥ RV_7,036.06a आ यत् साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता । RV_7,036.06c याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥ RV_7,036.07a उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनो ऽवन्तु । RV_7,036.07c मा नः परि ख्यद् अक्षरा चरन्त्य् अवीवृधन् युज्यं ते रयिं नः ॥ RV_7,036.08a प्र वो महीम् अरमतिं कृणुध्वम् प्र पूषणं विदथ्यं न वीरम् । RV_7,036.08c भगं धियो ऽवितारं नो अस्याः सातौ वाजं रातिषाचम् पुरन्धिम् ॥ RV_7,036.09a अच्छायं वो मरुतः श्लोक एत्व् अच्छा विष्णुं निषिक्तपाम् अवोभिः । RV_7,036.09c उत प्रजायै गृणते वयो धुर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,037.01a आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः । RV_7,037.01c अभि त्रिपृष्ठैः सवनेषु सोमैर् मदे सुशिप्रा महभिः पृणध्वम् ॥ RV_7,037.02a यूयं ह रत्नम् मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् । RV_7,037.02c सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर् दयध्वम् ॥ RV_7,037.03a उवोचिथ हि मघवन् देष्णम् महो अर्भस्य वसुनो विभागे । RV_7,037.03c उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥ RV_7,037.04a त्वम् इन्द्र स्वयशा ऋभुक्षा वाजो न साधुर् अस्तम् एष्य् ऋक्वा । RV_7,037.04c वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥ RV_7,037.05a सनितासि प्रवतो दाशुषे चिद् याभिर् विवेषो हर्यश्व धीभिः । RV_7,037.05c ववन्मा नु ते युज्याभिर् ऊती कदा न इन्द्र राय आ दशस्येः ॥ RV_7,037.06a वासयसीव वेधसस् त्वं नः कदा न इन्द्र वचसो बुबोधः । RV_7,037.06c अस्तं तात्या धिया रयिं सुवीरम् पृक्षो नो अर्वा न्य् उहीत वाजी ॥ RV_7,037.07a अभि यं देवी निरृतिश् चिद् ईशे नक्षन्त इन्द्रं शरदः सुपृक्षः । RV_7,037.07c उप त्रिबन्धुर् जरदष्टिम् एत्य् अस्ववेशं यं कृणवन्त मर्ताः ॥ RV_7,037.08a आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ । RV_7,037.08c सदा नो दिव्यः पायुः सिषक्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,038.01a उद् उ ष्य देवः सविता ययाम हिरण्ययीम् अमतिं याम् अशिश्रेत् । RV_7,038.01c नूनम् भगो हव्यो मानुषेभिर् वि यो रत्ना पुरूवसुर् दधाति ॥ RV_7,038.02a उद् उ तिष्ठ सवितः श्रुध्य् अस्य हिरण्यपाणे प्रभृताव् ऋतस्य । RV_7,038.02c व्य् उर्वीम् पृथ्वीम् अमतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥ RV_7,038.03a अपि ष्टुतः सविता देवो अस्तु यम् आ चिद् विश्वे वसवो गृणन्ति । RV_7,038.03c स न स्तोमान् नमस्यश् चनो धाद् विश्वेभिः पातु पायुभिर् नि सूरीन् ॥ RV_7,038.04a अभि यं देव्य् अदितिर् गृणाति सवं देवस्य सवितुर् जुषाणा । RV_7,038.04c अभि सम्राजो वरुणो गृणन्त्य् अभि मित्रासो अर्यमा सजोषाः ॥ RV_7,038.05a अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः । RV_7,038.05c अहिर् बुध्न्य उत नः शृणोतु वरूत्र्य् एकधेनुभिर् नि पातु ॥ RV_7,038.06a अनु तन् नो जास्पतिर् मंसीष्ट रत्नं देवस्य सवितुर् इयानः । RV_7,038.06c भगम् उग्रो ऽवसे जोहवीति भगम् अनुग्रो अध याति रत्नम् ॥ RV_7,038.07a शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । RV_7,038.07c जम्भयन्तो ऽहिं वृकं रक्षांसि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥ RV_7,038.08a वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । RV_7,038.08c अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥ RV_7,039.01a ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत् प्रतीची जूर्णिर् देवतातिम् एति । RV_7,039.01c भेजाते अद्री रथ्येव पन्थाम् ऋतं होता न इषितो यजाति ॥ RV_7,039.02a प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट इयाते । RV_7,039.02c विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥ RV_7,039.03a ज्मया अत्र वसवो रन्त देवा उराव् अन्तरिक्षे मर्जयन्त शुभ्राः । RV_7,039.03c अर्वाक् पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥ RV_7,039.04a ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः । RV_7,039.04c तां अध्वर उशतो यक्ष्य् अग्ने श्रुष्टी भगं नासत्या पुरन्धिम् ॥ RV_7,039.05a आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणम् इन्द्रम् अग्निम् । RV_7,039.05c आर्यमणम् अदितिं विष्णुम् एषां सरस्वती मरुतो मादयन्ताम् ॥ RV_7,039.06a ररे हव्यम् मतिभिर् यज्ञियानां नक्षत् कामम् मर्त्यानाम् असिन्वन् । RV_7,039.06c धाता रयिम् अविदस्यं सदासां सक्षीमहि युज्येभिर् नु देवैः ॥ RV_7,039.07a नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः । RV_7,039.07c यच्छन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,040.01a ओ श्रुष्टिर् विदथ्या सम् एतु प्रति स्तोमं दधीमहि तुराणाम् । RV_7,040.01c यद् अद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥ RV_7,040.02a मित्रस् तन् नो वरुणो रोदसी च द्युभक्तम् इन्द्रो अर्यमा ददातु । RV_7,040.02c दिदेष्टु देव्य् अदिती रेक्णो वायुश् च यन् नियुवैते भगश् च ॥ RV_7,040.03a सेद् उग्रो अस्तु मरुतः स शुष्मी यम् मर्त्यम् पृषदश्वा अवाथ । RV_7,040.03c उतेम् अग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥ RV_7,040.04a अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः । RV_7,040.04c सुहवा देव्य् अदितिर् अनर्वा ते नो अंहो अति पर्षन्न् अरिष्टान् ॥ RV_7,040.05a अस्य देवस्य मीळ्हुषो वया विष्णोर् एषस्य प्रभृथे हविर्भिः । RV_7,040.05c विदे हि रुद्रो रुद्रियम् महित्वं यासिष्टं वर्तिर् अश्विनाव् इरावत् ॥ RV_7,040.06a मात्र पूषन्न् आघृण इरस्यो वरूत्री यद् रातिषाचश् च रासन् । RV_7,040.06c मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिम् परिज्मा वातो ददातु ॥ RV_7,040.07a नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः । RV_7,040.07c यच्छन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,041.01a प्रातर् अग्निम् प्रातर् इन्द्रं हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना । RV_7,041.01c प्रातर् भगम् पूषणम् ब्रह्मणस् पतिम् प्रातः सोमम् उत रुद्रं हुवेम ॥ RV_7,041.02a प्रातर्जितम् भगम् उग्रं हुवेम वयम् पुत्रम् अदितेर् यो विधर्ता । RV_7,041.02c आध्रश् चिद् यम् मन्यमानस् तुरश् चिद् राजा चिद् यम् भगम् भक्षीत्य् आह ॥ RV_7,041.03a भग प्रणेतर् भग सत्यराधो भगेमां धियम् उद् अवा ददन् नः । RV_7,041.03c भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥ RV_7,041.04a उतेदानीम् भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । RV_7,041.04c उतोदिता मघवन् सूर्यस्य वयं देवानां सुमतौ स्याम ॥ RV_7,041.05a भग एव भगवां अस्तु देवास् तेन वयम् भगवन्तः स्याम । RV_7,041.05c तं त्वा भग सर्व इज् जोहवीति स नो भग पुरएता भवेह ॥ RV_7,041.06a सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । RV_7,041.06c अर्वाचीनं वसुविदम् भगं नो रथम् इवाश्वा वाजिन आ वहन्तु ॥ RV_7,041.07a अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः । RV_7,041.07c घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,042.01a प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर् नभन्यस्य वेतु । RV_7,042.01c प्र धेनव उदप्रुतो नवन्त युज्याताम् अद्री अध्वरस्य पेशः ॥ RV_7,042.02a सुगस् ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश् च । RV_7,042.02c ये वा सद्मन्न् अरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥ RV_7,042.03a सम् उ वो यज्ञम् महयन् नमोभिः प्र होता मन्द्रो रिरिच उपाके । RV_7,042.03c यजस्व सु पुर्वणीक देवान् आ यज्ञियाम् अरमतिं ववृत्याः ॥ RV_7,042.04a यदा वीरस्य रेवतो दुरोणे स्योनशीर् अतिथिर् आचिकेतत् । RV_7,042.04c सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यम् इयत्यै ॥ RV_7,042.05a इमं नो अग्ने अध्वरं जुषस्व मरुत्स्व् इन्द्रे यशसं कृधी नः । RV_7,042.05c आ नक्ता बर्हिः सदताम् उषासोशन्ता मित्रावरुणा यजेह ॥ RV_7,042.06a एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् । RV_7,042.06c इषं रयिम् पप्रथद् वाजम् अस्मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,043.01a प्र वो यज्ञेषु देवयन्तो अर्चन् द्यावा नमोभिः पृथिवी इषध्यै । RV_7,043.01c येषाम् ब्रह्माण्य् असमानि विप्रा विष्वग् वियन्ति वनिनो न शाखाः ॥ RV_7,043.02a प्र यज्ञ एतु हेत्वो न सप्तिर् उद् यच्छध्वं समनसो घृताचीः । RV_7,043.02c स्तृणीत बर्हिर् अध्वराय साधूर्ध्वा शोचींषि देवयून्य् अस्थुः ॥ RV_7,043.03a आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु । RV_7,043.03c आ विश्वाची विदथ्याम् अनक्त्व् अग्ने मा नो देवताता मृधस् कः ॥ RV_7,043.04a ते सीषपन्त जोषम् आ यजत्रा ऋतस्य धाराः सुदुघा दुहानाः । RV_7,043.04c ज्येष्ठं वो अद्य मह आ वसूनाम् आ गन्तन समनसो यति ष्ठ ॥ RV_7,043.05a एवा नो अग्ने विक्ष्व् आ दशस्य त्वया वयं सहसावन्न् आस्क्राः । RV_7,043.05c राया युजा सधमादो अरिष्टा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,044.01a दधिक्रां वः प्रथमम् अश्विनोषसम् अग्निं समिद्धम् भगम् ऊतये हुवे । RV_7,044.01c इन्द्रं विष्णुम् पूषणम् ब्रह्मणस् पतिम् आदित्यान् द्यावापृथिवी अपः स्वः ॥ RV_7,044.02a दधिक्राम् उ नमसा बोधयन्त उदीराणा यज्ञम् उपप्रयन्तः । RV_7,044.02c इळां देवीम् बर्हिषि सादयन्तो ऽश्विना विप्रा सुहवा हुवेम ॥ RV_7,044.03a दधिक्रावाणम् बुबुधानो अग्निम् उप ब्रुव उषसं सूर्यं गाम् । RV_7,044.03c ब्रध्नम् मांश्चतोर् वरुणस्य बभ्रुं ते विश्वास्मद् दुरिता यावयन्तु ॥ RV_7,044.04a दधिक्रावा प्रथमो वाज्य् अर्वाग्रे रथानाम् भवति प्रजानन् । RV_7,044.04c संविदान उषसा सूर्येणादित्येभिर् वसुभिर् अङ्गिरोभिः ॥ RV_7,044.05a आ नो दधिक्राः पथ्याम् अनक्त्व् ऋतस्य पन्थाम् अन्वेतवा उ । RV_7,044.05c शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥ RV_7,045.01a आ देवो यातु सविता सुरत्नो ऽन्तरिक्षप्रा वहमानो अश्वैः । RV_7,045.01c हस्ते दधानो नर्या पुरूणि निवेशयञ् च प्रसुवञ् च भूम ॥ RV_7,045.02a उद् अस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्तां अनष्टाम् । RV_7,045.02c नूनं सो अस्य महिमा पनिष्ट सूरश् चिद् अस्मा अनु दाद् अपस्याम् ॥ RV_7,045.03a स घा नो देवः सविता सहावा साविषद् वसुपतिर् वसूनि । RV_7,045.03c विश्रयमाणो अमतिम् उरूचीम् मर्तभोजनम् अध रासते नः ॥ RV_7,045.04a इमा गिरः सवितारं सुजिह्वम् पूर्णगभस्तिम् ईळते सुपाणिम् । RV_7,045.04c चित्रं वयो बृहद् अस्मे दधातु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,046.01a इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने । RV_7,046.01c अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥ RV_7,046.02a स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति । RV_7,046.02c अवन्न् अवन्तीर् उप नो दुरश् चरानमीवो रुद्र जासु नो भव ॥ RV_7,046.03a या ते दिद्युद् अवसृष्टा दिवस् परि क्ष्मया चरति परि सा वृणक्तु नः । RV_7,046.03c सहस्रं ते स्वपिवात भेषजा मा नस् तोकेषु तनयेषु रीरिषः ॥ RV_7,046.04a मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य । RV_7,046.04c आ नो भज बर्हिषि जीवशंसे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,047.01a आपो यं वः प्रथमं देवयन्त इन्द्रपानम् ऊर्मिम् अकृण्वतेळः । RV_7,047.01c तं वो वयं शुचिम् अरिप्रम् अद्य घृतप्रुषम् मधुमन्तं वनेम ॥ RV_7,047.02a तम् ऊर्मिम् आपो मधुमत्तमं वो ऽपां नपाद् अवत्व् आशुहेमा । RV_7,047.02c यस्मिन्न् इन्द्रो वसुभिर् मादयाते तम् अश्याम देवयन्तो वो अद्य ॥ RV_7,047.03a शतपवित्राः स्वधया मदन्तीर् देवीर् देवानाम् अपि यन्ति पाथः । RV_7,047.03c ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज् जुहोत ॥ RV_7,047.04a याः सूर्यो रश्मिभिर् आततान याभ्य इन्द्रो अरदद् गातुम् ऊर्मिम् । RV_7,047.04c ते सिन्धवो वरिवो धातना नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,048.01a ऋभुक्षणो वाजा मादयध्वम् अस्मे नरो मघवानः सुतस्य । RV_7,048.01c आ वो ऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥ RV_7,048.02a ऋभुर् ऋभुभिर् अभि वः स्याम विभ्वो विभुभिः शवसा शवांसि । RV_7,048.02c वाजो अस्मां अवतु वाजसाताव् इन्द्रेण युजा तरुषेम वृत्रम् ॥ RV_7,048.03a ते चिद् धि पूर्वीर् अभि सन्ति शासा विश्वां अर्य उपरताति वन्वन् । RV_7,048.03c इन्द्रो विभ्वां ऋभुक्षा वाजो अर्यः शत्रोर् मिथत्या कृणवन् वि नृम्णम् ॥ RV_7,048.04a नू देवासो वरिवः कर्तना नो भूत नो विश्वे ऽवसे सजोषाः । RV_7,048.04c सम् अस्मे इषं वसवो ददीरन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,049.01a समुद्रज्येष्ठाः सलिलस्य मध्यात् पुनाना यन्त्य् अनिविशमानाः । RV_7,049.01c इन्द्रो या वज्री वृषभो रराद ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.02a या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयञ्जाः । RV_7,049.02c समुद्रार्था याः शुचयः पावकास् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.03a यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् । RV_7,049.03c मधुश्चुतः शुचयो याः पावकास् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.04a यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जम् मदन्ति । RV_7,049.04c वैश्वानरो यास्व् अग्निः प्रविष्टस् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,050.01a आ माम् मित्रावरुणेह रक्षतं कुलाययद् विश्वयन् मा न आ गन् । RV_7,050.01c अजकावं दुर्दृशीकं तिरो दधे मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.02a यद् विजामन् परुषि वन्दनम् भुवद् अष्ठीवन्तौ परि कुल्फौ च देहत् । RV_7,050.02c अग्निष् टच् छोचन्न् अप बाधताम् इतो मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.03a यच् छल्मलौ भवति यन् नदीषु यद् ओषधीभ्यः परि जायते विषम् । RV_7,050.03c विश्वे देवा निर् इतस् तत् सुवन्तु मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.04a याः प्रवतो निवत उद्वत उदन्वतीर् अनुदकाश् च याः । RV_7,050.04c ता अस्मभ्यम् पयसा पिन्वमानाः शिवा देवीर् अशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥ RV_7,051.01a आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन । RV_7,051.01c अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥ RV_7,051.02a आदित्यासो अदितिर् मादयन्ताम् मित्रो अर्यमा वरुणो रजिष्ठाः । RV_7,051.02c अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोमम् अवसे नो अद्य ॥ RV_7,051.03a आदित्या विश्वे मरुतश् च विश्वे देवाश् च विश्व ऋभवश् च विश्वे । RV_7,051.03c इन्द्रो अग्निर् अश्विना तुष्टुवाना यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,052.01a आदित्यासो अदितयः स्याम पूर् देवत्रा वसवो मर्त्यत्रा । RV_7,052.01c सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥ RV_7,052.02a मित्रस् तन् नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः । RV_7,052.02c मा वो भुजेमान्यजातम् एनो मा तत् कर्म वसवो यच् चयध्वे ॥ RV_7,052.03a तुरण्यवो ऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुर् इयानाः । RV_7,052.03c पिता च तन् नो महान् यजत्रो विश्वे देवाः समनसो जुषन्त ॥ RV_7,053.01a प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे । RV_7,053.01c ते चिद् धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥ RV_7,053.02a प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वं सदने ऋतस्य । RV_7,053.02c आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वां वरूथम् ॥ RV_7,053.03a उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे । RV_7,053.03c अस्मे धत्तं यद् असद् अस्कृधोयु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,054.01a वास्तोष् पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो भवा नः । RV_7,054.01c यत् त्वेमहे प्रति तन् नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥ RV_7,054.02a वास्तोष् पते प्रतरणो न एधि गयस्फानो गोभिर् अश्वेभिर् इन्दो । RV_7,054.02c अजरासस् ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व ॥ RV_7,054.03a वास्तोष् पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । RV_7,054.03c पाहि क्षेम उत योगे वरं नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,055.01a अमीवहा वास्तोष् पते विश्वा रूपाण्य् आविशन् । RV_7,055.01c सखा सुशेव एधि नः ॥ RV_7,055.02a यद् अर्जुन सारमेय दतः पिशङ्ग यच्छसे । RV_7,055.02c वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ॥ RV_7,055.03a स्तेनं राय सारमेय तस्करं वा पुनःसर । RV_7,055.03c स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ॥ RV_7,055.04a त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः । RV_7,055.04c स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ॥ RV_7,055.05a सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः । RV_7,055.05c ससन्तु सर्वे ज्ञातयः सस्त्व् अयम् अभितो जनः ॥ RV_7,055.06a य आस्ते यश् च चरति यश् च पश्यति नो जनः । RV_7,055.06c तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥ RV_7,055.07a सहस्रशृङ्गो वृषभो यः समुद्राद् उदाचरत् । RV_7,055.07c तेना सहस्येना वयं नि जनान् स्वापयामसि ॥ RV_7,055.08a प्रोष्ठेशया वह्येशया नारीर् यास् तल्पशीवरीः । RV_7,055.08c स्त्रियो याः पुण्यगन्धास् ताः सर्वाः स्वापयामसि ॥ RV_7,056.01a क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥ RV_7,056.02a नकिर् ह्य् एषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ॥ RV_7,056.03a अभि स्वपूभिर् मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् ॥ RV_7,056.04a एतानि धीरो निण्या चिकेत पृश्निर् यद् ऊधो मही जभार ॥ RV_7,056.05a सा विट् सुवीरा मरुद्भिर् अस्तु सनात् सहन्ती पुष्यन्ती नृम्णम् ॥ RV_7,056.06a यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिर् उग्राः ॥ RV_7,056.07a उग्रं व ओज स्थिरा शवांस्य् अधा मरुद्भिर् गणस् तुविष्मान् ॥ RV_7,056.08a शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर् मुनिर् इव शर्धस्य धृष्णोः ॥ RV_7,056.09a सनेम्य् अस्मद् युयोत दिद्युम् मा वो दुर्मतिर् इह प्रणङ् नः ॥ RV_7,056.10a प्रिया वो नाम हुवे तुराणाम् आ यत् तृपन् मरुतो वावशानाः ॥ RV_7,056.11a स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः ॥ RV_7,056.12a शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्य् अध्वरं शुचिभ्यः । RV_7,056.12c ऋतेन सत्यम् ऋतसाप आयञ् छुचिजन्मानः शुचयः पावकाः ॥ RV_7,056.13a अंसेष्व् आ मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः । RV_7,056.13c वि विद्युतो न वृष्टिभी रुचाना अनु स्वधाम् आयुधैर् यच्छमानाः ॥ RV_7,056.14a प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस् तिरध्वम् । RV_7,056.14c सहस्रियं दम्यम् भागम् एतं गृहमेधीयम् मरुतो जुषध्वम् ॥ RV_7,056.15a यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् । RV_7,056.15c मक्षू रायः सुवीर्यस्य दात नू चिद् यम् अन्य आदभद् अरावा ॥ RV_7,056.16a अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । RV_7,056.16c ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥ RV_7,056.17a दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके । RV_7,056.17c आरे गोहा नृहा वधो वो अस्तु सुम्नेभिर् अस्मे वसवो नमध्वम् ॥ RV_7,056.18a आ वो होता जोहवीति सत्तः सत्राचीं रातिम् मरुतो गृणानः । RV_7,056.18c य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥ RV_7,056.19a इमे तुरम् मरुतो रामयन्तीमे सहः सहस आ नमन्ति । RV_7,056.19c इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ॥ RV_7,056.20a इमे रध्रं चिन् मरुतो जुनन्ति भृमिं चिद् यथा वसवो जुषन्त । RV_7,056.20c अप बाधध्वं वृषणस् तमांसि धत्त विश्वं तनयं तोकम् अस्मे ॥ RV_7,056.21a मा वो दात्रान् मरुतो निर् अराम मा पश्चाद् दघ्म रथ्यो विभागे । RV_7,056.21c आ न स्पार्हे भजतना वसव्ये यद् ईं सुजातं वृषणो वो अस्ति ॥ RV_7,056.22a सं यद् धनन्त मन्युभिर् जनासः शूरा यह्वीष्व् ओषधीषु विक्षु । RV_7,056.22c अध स्मा नो मरुतो रुद्रियासस् त्रातारो भूत पृतनास्व् अर्यः ॥ RV_7,056.23a भूरि चक्र मरुतः पित्र्याण्य् उक्थानि या वः शस्यन्ते पुरा चित् । RV_7,056.23c मरुद्भिर् उग्रः पृतनासु साळ्हा मरुद्भिर् इत् सनिता वाजम् अर्वा ॥ RV_7,056.24a अस्मे वीरो मरुतः शुष्म्य् अस्तु जनानां यो असुरो विधर्ता । RV_7,056.24c अपो येन सुक्षितये तरेमाध स्वम् ओको अभि वः स्याम ॥ RV_7,056.25a तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त । RV_7,056.25c शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,057.01a मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति । RV_7,057.01c ये रेजयन्ति रोदसी चिद् उर्वी पिन्वन्त्य् उत्सं यद् अयासुर् उग्राः ॥ RV_7,057.02a निचेतारो हि मरुतो गृणन्तम् प्रणेतारो यजमानस्य मन्म । RV_7,057.02c अस्माकम् अद्य विदथेषु बर्हिर् आ वीतये सदत पिप्रियाणाः ॥ RV_7,057.03a नैतावद् अन्ये मरुतो यथेमे भ्राजन्ते रुक्मैर् आयुधैस् तनूभिः । RV_7,057.03c आ रोदसी विश्वपिशः पिशानाः समानम् अञ्ज्य् अञ्जते शुभे कम् ॥ RV_7,057.04a ऋधक् सा वो मरुतो दिद्युद् अस्तु यद् व आगः पुरुषता कराम । RV_7,057.04c मा वस् तस्याम् अपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश् चनिष्ठा ॥ RV_7,057.05a कृते चिद् अत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । RV_7,057.05c प्र णो ऽवत सुमतिभिर् यजत्राः प्र वाजेभिस् तिरत पुष्यसे नः ॥ RV_7,057.06a उत स्तुतासो मरुतो व्यन्तु विश्वेभिर् नामभिर् नरो हवींषि । RV_7,057.06c ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥ RV_7,057.07a आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन् सर्वताता जिगात । RV_7,057.07c ये नस् त्मना शतिनो वर्धयन्ति यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,058.01a प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस् तुविष्मान् । RV_7,058.01c उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेर् अवंशात् ॥ RV_7,058.02a जनूश् चिद् वो मरुतस् त्वेष्येण भीमासस् तुविमन्यवो ऽयासः । RV_7,058.02c प्र ये महोभिर् ओजसोत सन्ति विश्वो वो यामन् भयते स्वर्दृक् ॥ RV_7,058.03a बृहद् वयो मघवद्भ्यो दधात जुजोषन्न् इन् मरुतः सुष्टुतिं नः । RV_7,058.03c गतो नाध्वा वि तिराति जन्तुम् प्र ण स्पार्हाभिर् ऊतिभिस् तिरेत ॥ RV_7,058.04a युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री । RV_7,058.04c युष्मोतः सम्राऌ उत हन्ति वृत्रम् प्र तद् वो अस्तु धूतयो देष्णम् ॥ RV_7,058.05a तां आ रुद्रस्य मीळ्हुषो विवासे कुविन् नंसन्ते मरुतः पुनर् नः । RV_7,058.05c यत् सस्वर्ता जिहीळिरे यद् आविर् अव तद् एन ईमहे तुराणाम् ॥ RV_7,058.06a प्र सा वाचि सुष्टुतिर् मघोनाम् इदं सूक्तम् मरुतो जुषन्त । RV_7,058.06c आराच् चिद् द्वेषो वृषणो युयोत यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,059.01a यं त्रायध्व इदम्-इदं देवासो यं च नयथ । RV_7,059.01c तस्मा अग्ने वरुण मित्रार्यमन् मरुतः शर्म यच्छत ॥ RV_7,059.02a युष्माकं देवा अवसाहनि प्रिय ईजानस् तरति द्विषः । RV_7,059.02c प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति ॥ RV_7,059.03a नहि वश् चरमं चन वसिष्ठः परिमंसते । RV_7,059.03c अस्माकम् अद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥ RV_7,059.04a नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः । RV_7,059.04c अभि व आवर्त् सुमतिर् नवीयसी तूयं यात पिपीषवः ॥ RV_7,059.05a ओ षु घृष्विराधसो यातनान्धांसि पीतये । RV_7,059.05c इमा वो हव्या मरुतो ररे हि कम् मो ष्व् अन्यत्र गन्तन ॥ RV_7,059.06a आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु । RV_7,059.06c अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥ RV_7,059.07a सस्वश् चिद् धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् । RV_7,059.07c विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥ RV_7,059.08a यो नो मरुतो अभि दुर्हृणायुस् तिरश् चित्तानि वसवो जिघांसति । RV_7,059.08c द्रुहः पाशान् प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम् ॥ RV_7,059.09a सांतपना इदं हविर् मरुतस् तज् जुजुष्टन । RV_7,059.09c युष्माकोती रिशादसः ॥ RV_7,059.10a गृहमेधास आ गत मरुतो माप भूतन । RV_7,059.10c युष्माकोती सुदानवः ॥ RV_7,059.11a इहेह वः स्वतवसः कवयः सूर्यत्वचः । RV_7,059.11c यज्ञम् मरुत आ वृणे ॥ RV_7,059.12a त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । RV_7,059.12c उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥ RV_7,060.01a यद् अद्य सूर्य ब्रवो ऽनागा उद्यन् मित्राय वरुणाय सत्यम् । RV_7,060.01c वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः ॥ RV_7,060.02a एष स्य मित्रावरुणा नृचक्षा उभे उद् एति सूर्यो अभि ज्मन् । RV_7,060.02c विश्वस्य स्थातुर् जगतश् च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥ RV_7,060.03a अयुक्त सप्त हरितः सधस्थाद् या ईं वहन्ति सूर्यं घृताचीः । RV_7,060.03c धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥ RV_7,060.04a उद् वाम् पृक्षासो मधुमन्तो अस्थुर् आ सूर्यो अरुहच् छुक्रम् अर्णः । RV_7,060.04c यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥ RV_7,060.05a इमे चेतारो अनृतस्य भूरेर् मित्रो अर्यमा वरुणो हि सन्ति । RV_7,060.05c इम ऋतस्य वावृधुर् दुरोणे शग्मासः पुत्रा अदितेर् अदब्धाः ॥ RV_7,060.06a इमे मित्रो वरुणो दूळभासो ऽचेतसं चिच् चितयन्ति दक्षैः । RV_7,060.06c अपि क्रतुं सुचेतसं वतन्तस् तिरश् चिद् अंहः सुपथा नयन्ति ॥ RV_7,060.07a इमे दिवो अनिमिषा पृथिव्याश् चिकित्वांसो अचेतसं नयन्ति । RV_7,060.07c प्रव्राजे चिन् नद्यो गाधम् अस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥ RV_7,060.08a यद् गोपावद् अदितिः शर्म भद्रम् मित्रो यच्छन्ति वरुणः सुदासे । RV_7,060.08c तस्मिन्न् आ तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥ RV_7,060.09a अव वेदिं होत्राभिर् यजेत रिपः काश् चिद् वरुणध्रुतः सः । RV_7,060.09c परि द्वेषोभिर् अर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥ RV_7,060.10a सस्वश् चिद् धि समृतिस् त्वेष्य् एषाम् अपीच्येन सहसा सहन्ते । RV_7,060.10c युष्मद् भिया वृषणो रेजमाना दक्षस्य चिन् महिना मृळता नः ॥ RV_7,060.11a यो ब्रह्मणे सुमतिम् आयजाते वाजस्य सातौ परमस्य रायः । RV_7,060.11c सीक्षन्त मन्युम् मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥ RV_7,060.12a इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि । RV_7,060.12c विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,061.01a उद् वां चक्षुर् वरुण सुप्रतीकं देवयोर् एति सूर्यस् ततन्वान् । RV_7,061.01c अभि यो विश्वा भुवनानि चष्टे स मन्युम् मर्त्येष्व् आ चिकेत ॥ RV_7,061.02a प्र वां स मित्रावरुणाव् ऋतावा विप्रो मन्मानि दीर्घश्रुद् इयर्ति । RV_7,061.02c यस्य ब्रह्माणि सुक्रतू अवाथ आ यत् क्रत्वा न शरदः pçõaithe ॥ RV_7,061.03a proror मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद् बृहतः सुदानू । RV_7,061.03c स्पशो दधाथे ओषधीषु विक्ष्व् ऋधग् यतो अनिमिषं रक्षमाणा ॥ RV_7,061.04a शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा । RV_7,061.04c अयन् मासा अयज्वनाम् अवीराः प्र यज्ञमन्मा वृजनं तिराते ॥ RV_7,061.05a अमूरा विश्वा वृषणाव् इमा वां न यासु चित्रं ददृशे न यक्षम् । RV_7,061.05c द्रुहः सचन्ते अनृता जनानां न वां निण्यान्य् अचिते अभूवन् ॥ RV_7,061.06a सम् उ वां यज्ञम् महयं नमोभिर् हुवे वाम् मित्रावरुणा सबाधः । RV_7,061.06c प्र वाम् मन्मान्य् ऋचसे नवानि कृतानि ब्रह्म जुजुषन्न् इमानि ॥ RV_7,061.07a इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि । RV_7,061.07c विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,062.01a उत् सूर्यो बृहद् अर्चींष्य् अश्रेत् पुरु विश्वा जनिम मानुषाणाम् । RV_7,062.01c समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर् भूत् ॥ RV_7,062.02a स सूर्य प्रति पुरो न उद् गा एभि स्तोमेभिर् एतशेभिर् एवैः । RV_7,062.02c प्र नो मित्राय वरुणाय वोचो ऽनागसो अर्यम्णे अग्नये च ॥ RV_7,062.03a वि नः सहस्रं शुरुधो रदन्त्व् ऋतावानो वरुणो मित्रो अग्निः । RV_7,062.03c यच्छन्तु चन्द्रा उपमं नो अर्कम् आ नः कामम् पूपुरन्तु स्तवानाः ॥ RV_7,062.04a द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे । RV_7,062.04c मा हेळे भूम वरुणस्य वायोर् मा मित्रस्य प्रियतमस्य नृणाम् ॥ RV_7,062.05a प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । RV_7,062.05c आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥ RV_7,062.06a नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु । RV_7,062.06c सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,063.01a उद् v एति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् । RV_7,063.01c चक्षुर् मित्रस्य वरुणस्य देवश् चर्मेव यः समविव्यक् तमांसि ॥ RV_7,063.02a उद् v एति प्रसवीता जनानाम् महान् केतुर् अर्णवः सूर्यस्य । RV_7,063.02c समानं चक्रम् पर्याविवृत्सन् यद् एतशो वहति धूर्षु युक्तः ॥ RV_7,063.03a विभ्राजमान उषसाम् उपस्थाद् रेभैर् उद् एत्य् अनुमद्यमानः । RV_7,063.03c एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥ RV_7,063.04a दिवो रुक्म उरुचक्षा उद् एति दूरेअर्थस् तरणिर् भ्राजमानः । RV_7,063.04c नूनं जनाः सूर्येण प्रसूता अयन्न् अर्थानि कृणवन्न् अपांसि ॥ RV_7,063.05a यत्रा चक्रुर् अमृता गातुम् अस्मै श्येनो न दीयन्न् अन्व् एति पाथः । RV_7,063.05c प्रति वां सूर उदिते विधेम नमोभिर् मित्रावरुणोत हव्यैः ॥ RV_7,063.06a नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु । RV_7,063.06c सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,064.01a दिवि क्षयन्ता रजसः पृथिव्याम् प्र वां घृतस्य निर्णिजो ददीरन् । RV_7,064.01c हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥ RV_7,064.02a आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातम् अर्वाक् । RV_7,064.02c इळां नो मित्रावरुणोत वृष्टिम् अव दिव इन्वतं जीरदानू ॥ RV_7,064.03a मित्रस् तन् नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर् नयन्तु । RV_7,064.03c ब्रवद् यथा न आद् अरिः सुदास इषा मदेम सह देवगोपाः ॥ RV_7,064.04a यो वां गर्तम् मनसा तक्षद् एतम् ऊर्ध्वां धीतिं कृणवद् धारयच् च । RV_7,064.04c उक्षेथाम् मित्रावरुणा घृतेन ता राजाना सुक्षितीस् तर्पयेथाम् ॥ RV_7,064.05a एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि । RV_7,064.05c अविष्टं धियो जिगृतम् पुरन्धीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,065.01a प्रति वां सूर उदिते सूक्तैर् मित्रं हुवे वरुणम् पूतदक्षम् । RV_7,065.01c ययोर् असुर्यम् अक्षितं ज्येष्ठं विश्वस्य यामन्न् आचिता जिगत्नु ॥ RV_7,065.02a ता हि देवानाम् असुरा ताव् अर्या ता नः क्षितीः करतम् ऊर्जयन्तीः । RV_7,065.02c अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्न् अहा च ॥ RV_7,065.03a ता भूरिपाशाव् अनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय । RV_7,065.03c ऋतस्य मित्रावरुणा पथा वाम् अपो न नावा दुरिता तरेम ॥ RV_7,065.04a आ नो मित्रावरुणा हव्यजुष्टिं घृतैर् गव्यूतिम् उक्षतम् इळाभिः । RV_7,065.04c प्रति वाम् अत्र वरम् आ जनाय पृणीतम् उद्नो दिव्यस्य चारोः ॥ RV_7,065.05a एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि । RV_7,065.05c अविष्टं धियो जिगृतम् पुरन्धीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,066.01a प्र मित्रयोर् वरुणयो स्तोमो न एतु शूष्यः । RV_7,066.01c नमस्वान् तुविजातयोः ॥ RV_7,066.02a या धारयन्त देवाः सुदक्षा दक्षपितरा । RV_7,066.02c असुर्याय प्रमहसा ॥ RV_7,066.03a ता न स्तिपा तनूपा वरुण जरितॄणाम् । RV_7,066.03c मित्र साधयतं धियः ॥ RV_7,066.04a यद् अद्य सूर उदिते ऽनागा मित्रो अर्यमा । RV_7,066.04c सुवाति सविता भगः ॥ RV_7,066.05a सुप्रावीर् अस्तु स क्षयः प्र नु यामन् सुदानवः । RV_7,066.05c ये नो अंहो ऽतिपिप्रति ॥ RV_7,066.06a उत स्वराजो अदितिर् अदब्धस्य व्रतस्य ये । RV_7,066.06c महो राजान ईशते ॥ RV_7,066.07a प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् । RV_7,066.07c अर्यमणं रिशादसम् ॥ RV_7,066.08a राया हिरण्यया मतिर् इयम् अवृकाय शवसे । RV_7,066.08c इयं विप्रा मेधसातये ॥ RV_7,066.09a ते स्याम देव वरुण ते मित्र सूरिभिः सह । RV_7,066.09c इषं स्वश् च धीमहि ॥ RV_7,066.10a बहवः सूरचक्षसो ऽग्निजिह्वा ऋतावृधः । RV_7,066.10c त्रीणि ये येमुर् विदथानि धीतिभिर् विश्वानि परिभूतिभिः ॥ RV_7,066.11a वि ये दधुः शरदम् मासम् आद् अहर् यज्ञम् अक्तुं चाद् ऋचम् । RV_7,066.11c अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥ RV_7,066.12a तद् वो अद्य मनामहे सूक्तैः सूर उदिते । RV_7,066.12c यद् ओहते वरुणो मित्रो अर्यमा यूयम् ऋतस्य रथ्यः ॥ RV_7,066.13a ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः । RV_7,066.13c तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥ RV_7,066.14a उद् उ त्यद् दर्शतं वपुर् दिव एति प्रतिह्वरे । RV_7,066.14c यद् ईम् आशुर् वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥ RV_7,066.15a शीर्ष्णः-शीर्ष्णो जगतस् तस्थुषस् पतिं समया विश्वम् आ रजः । RV_7,066.15c सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥ RV_7,066.16a तच् चक्षुर् देवहितं शुक्रम् उच्चरत् । RV_7,066.16b पश्येम शरदः शतं जीवेम शरदः शतम् ॥ RV_7,066.17a काव्येभिर् अदाभ्या यातं वरुण द्युमत् । RV_7,066.17c मित्रश् च सोमपीतये ॥ RV_7,066.18a दिवो धामभिर् वरुण मित्रश् चा यातम् अद्रुहा । RV_7,066.18c पिबतं सोमम् आतुजी ॥ RV_7,066.19a आ यातम् मित्रावरुणा जुषाणाव् आहुतिं नरा । RV_7,066.19c पातं सोमम् ऋतावृधा ॥ RV_7,067.01a प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन । RV_7,067.01c यो वां दूतो न धिष्ण्याव् अजीगर् अच्छा सूनुर् न पितरा विवक्मि ॥ RV_7,067.02a अशोच्य् अग्निः समिधानो अस्मे उपो अदृश्रन् तमसश् चिद् अन्ताः । RV_7,067.02c अचेति केतुर् उषसः पुरस्ताच् छ्रिये दिवो दुहितुर् जायमानः ॥ RV_7,067.03a अभि वां नूनम् अश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् । RV_7,067.03c पूर्वीभिर् यातम् पथ्याभिर् अर्वाक् स्वर्विदा वसुमता रथेन ॥ RV_7,067.04a अवोर् वां नूनम् अश्विना युवाकुर् हुवे यद् वां सुते माध्वी वसूयुः । RV_7,067.04c आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥ RV_7,067.05a प्राचीम् उ देवाश्विना धियम् मे ऽमृध्रां सातये कृतं वसूयुम् । RV_7,067.05c विश्वा अविष्टं वाज आ पुरन्धीस् ता नः शक्तं शचीपती शचीभिः ॥ RV_7,067.06a अविष्टं धीष्व् अश्विना न आसु प्रजावद् रेतो अह्रयं नो अस्तु । RV_7,067.06c आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥ RV_7,067.07a एष स्य वाम् पूर्वगत्वेव सख्ये निधिर् हितो माध्वी रातो अस्मे । RV_7,067.07c अहेळता मनसा यातम् अर्वाग् अश्नन्ता हव्यम् मानुषीषु विक्षु ॥ RV_7,067.08a एकस्मिन् योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् । RV_7,067.08c न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥ RV_7,067.09a असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति । RV_7,067.09c प्र ये बन्धुं सूनृताभिस् तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥ RV_7,067.10a नू मे हवम् आ शृणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् । RV_7,067.10c धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,068.01a आ शुभ्रा यातम् अश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः । RV_7,068.01c हव्यानि च प्रतिभृता वीतं नः ॥ RV_7,068.02a प्र वाम् अन्धांसि मद्यान्य् अस्थुर् अरं गन्तं हविषो वीतये मे । RV_7,068.02c तिरो अर्यो हवनानि श्रुतं नः ॥ RV_7,068.03a प्र वां रथो मनोजवा इयर्ति तिरो रजांस्य् अश्विना शतोतिः । RV_7,068.03c अस्मभ्यं सूर्यावसू इयानः ॥ RV_7,068.04a अयं ह यद् वां देवया उ अद्रिर् ऊर्ध्वो विवक्ति सोमसुद् युवभ्याम् । RV_7,068.04c आ वल्गू विप्रो ववृतीत हव्यैः ॥ RV_7,068.05a चित्रं ह यद् वाम् भोजनं न्व् अस्ति न्य् अत्रये महिष्वन्तं युयोतम् । RV_7,068.05c यो वाम् ओमानं दधते प्रियः सन् ॥ RV_7,068.06a उत त्यद् वां जुरते अश्विना भूच् च्यवानाय प्रतीत्यं हविर्दे । RV_7,068.06c अधि यद् वर्प इतऊति धत्थः ॥ RV_7,068.07a उत त्यम् भुज्युम् अश्विना सखायो मध्ये जहुर् दुरेवासः समुद्रे । RV_7,068.07c निर् ईम् पर्षद् अरावा यो युवाकुः ॥ RV_7,068.08a वृकाय चिज् जसमानाय शक्तम् उत श्रुतं शयवे हूयमाना । RV_7,068.08c याव् अघ्न्याम् अपिन्वतम् अपो न स्तर्यं चिच् छक्त्य् अश्विना शचीभिः ॥ RV_7,068.09a एष स्य कारुर् जरते सूक्तैर् अग्रे बुधान उषसां सुमन्मा । RV_7,068.09c इषा तं वर्धद् अघ्न्या पयोभिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,069.01a आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर् यात्व् अश्वैः । RV_7,069.01c घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर् वाजिनीवान् ॥ RV_7,069.02a स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः । RV_7,069.02c विशो येन गच्छथो देवयन्तीः कुत्रा चिद् यामम् अश्विना दधाना ॥ RV_7,069.03a स्वश्वा यशसा यातम् अर्वाग् दस्रा निधिम् मधुमन्तम् पिबाथः । RV_7,069.03c वि वां रथो वध्वा यादमानो ऽन्तान् दिवो बाधते वर्तनिभ्याम् ॥ RV_7,069.04a युवोः श्रियम् परि योषावृणीत सूरो दुहिता परितक्म्यायाम् । RV_7,069.04c यद् देवयन्तम् अवथः शचीभिः परि घ्रंसम् ओमना वां वयो गात् ॥ RV_7,069.05a यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः । RV_7,069.05c तेन नः शं योर् उषसो व्युष्टौ न्य् अश्विना वहतं यज्ञे अस्मिन् ॥ RV_7,069.06a नरा गौरेव विद्युतं तृषाणास्माकम् अद्य सवनोप यातम् । RV_7,069.06c पुरुत्रा हि वाम् मतिभिर् हवन्ते मा वाम् अन्ये नि यमन् देवयन्तः ॥ RV_7,069.07a युवम् भुज्युम् अवविद्धं समुद्र उद् ऊहथुर् अर्णसो अस्रिधानैः । RV_7,069.07c पतत्रिभिर् अश्रमैर् अव्यथिभिर् दंसनाभिर् अश्विना पारयन्ता ॥ RV_7,069.08a नू मे हवम् आ शृणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् । RV_7,069.08c धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,070.01a आ विश्ववाराश्विना गतं नः प्र तत् स्थानम् अवाचि वाम् पृथिव्याम् । RV_7,070.01c अश्वो न वाजी शुनपृष्ठो अस्थाद् आ यत् सेदथुर् ध्रुवसे न योनिम् ॥ RV_7,070.02a सिषक्ति सा वां सुमतिश् चनिष्ठातापि घर्मो मनुषो दुरोणे । RV_7,070.02c यो वां समुद्रान् सरितः पिपर्त्य् एतग्वा चिन् न सुयुजा युजानः ॥ RV_7,070.03a यानि स्थानान्य् अश्विना दधाथे दिवो यह्वीष्व् ओषधीषु विक्षु । RV_7,070.03c नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥ RV_7,070.04a चनिष्टं देवा ओषधीष्व् अप्सु यद् योग्या अश्नवैथे ऋषीणाम् । RV_7,070.04c पुरूणि रत्ना दधतौ न्य् अस्मे अनु पूर्वाणि चख्यथुर् युगानि ॥ RV_7,070.05a शुश्रुवांसा चिद् अश्विना पुरूण्य् अभि ब्रह्माणि चक्षाथे ऋषीणाम् । RV_7,070.05c प्रति प्र यातं वरम् आ जनायास्मे वाम् अस्तु सुमतिश् चनिष्ठा ॥ RV_7,070.06a यो वां यज्ञो नासत्या हविष्मान् कृतब्रह्मा समर्यो भवाति । RV_7,070.06c उप प्र यातं वरम् आ वसिष्ठम् इमा ब्रह्माण्य् ऋच्यन्ते युवभ्याम् ॥ RV_7,070.07a इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,070.07c इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,071.01a अप स्वसुर् उषसो नग् जिहीते रिणक्ति कृष्णीर् अरुषाय पन्थाम् । RV_7,071.01c अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुम् अस्मद् युयोतम् ॥ RV_7,071.02a उपायातं दाशुषे मर्त्याय रथेन वामम् अश्विना वहन्ता । RV_7,071.02c युयुतम् अस्मद् अनिराम् अमीवां दिवा नक्तम् माध्वी त्रासीथां नः ॥ RV_7,071.03a आ वां रथम् अवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु । RV_7,071.03c स्यूमगभस्तिम् ऋतयुग्भिर् अश्वैर् आश्विना वसुमन्तं वहेथाम् ॥ RV_7,071.04a यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमां उस्रयामा । RV_7,071.04c आ न एना नासत्योप यातम् अभि यद् वां विश्वप्स्न्यो जिगाति ॥ RV_7,071.05a युवं च्यवानं जरसो ऽमुमुक्तं नि पेदव ऊहथुर् आशुम् अश्वम् । RV_7,071.05c निर् अंहसस् तमस स्पर्तम् अत्रिं नि जाहुषं शिथिरे धातम् अन्तः ॥ RV_7,071.06a इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,071.06c इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,072.01a आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् । RV_7,072.01c अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥ RV_7,072.02a आ नो देवेभिर् उप यातम् अर्वाक् सजोषसा नासत्या रथेन । RV_7,072.02c युवोर् हि नः सख्या पित्र्याणि समानो बन्धुर् उत तस्य वित्तम् ॥ RV_7,072.03a उद् उ स्तोमासो अश्विनोर् अबुध्रञ् जामि ब्रह्माण्य् उषसश् च देवीः । RV_7,072.03c आविवासन् रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥ RV_7,072.04a वि चेद् उच्छन्त्य् अश्विना उषासः प्र वाम् ब्रह्माणि कारवो भरन्ते । RV_7,072.04c ऊर्ध्वम् भानुं सविता देवो अश्रेद् बृहद् अग्नयः समिधा जरन्ते ॥ RV_7,072.05a आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् । RV_7,072.05c आ विश्वतः पाञ्चजन्येन राया यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,073.01a अतारिष्म तमसस् पारम् अस्य प्रति स्तोमं देवयन्तो दधानाः । RV_7,073.01c पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥ RV_7,073.02a न्य् उ प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । RV_7,073.02c अश्नीतम् मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥ RV_7,073.03a अहेम यज्ञम् पथाम् उराणा इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,073.03c श्रुष्टीवेव प्रेषितो वाम् अबोधि प्रति स्तोमैर् जरमाणो वसिष्ठः ॥ RV_7,073.04a उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी । RV_7,073.04c सम् अन्धांस्य् अग्मत मत्सराणि मा नो मर्धिष्टम् आ गतं शिवेन ॥ RV_7,073.05a आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् । RV_7,073.05c आ विश्वतः पाञ्चजन्येन राया यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,074.01a इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । RV_7,074.01c अयं वाम् अह्वे ऽवसे शचीवसू विशं-विशं हि गच्छथः ॥ RV_7,074.02a युवं चित्रं ददथुर् भोजनं नरा चोदेथां सूनृतावते । RV_7,074.02c अर्वाग् रथं समनसा नि यच्छतम् पिबतं सोम्यम् मधु ॥ RV_7,074.03a आ यातम् उप भूषतम् मध्वः पिबतम् अश्विना । RV_7,074.03c दुग्धम् पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम् ॥ RV_7,074.04a अश्वासो ये वाम् उप दाशुषो गृहं युवां दीयन्ति बिभ्रतः । RV_7,074.04c मक्षूयुभिर् नरा हयेभिर् अश्विना देवा यातम् अस्मयू ॥ RV_7,074.05a अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः । RV_7,074.05c ता यंसतो मघवद्भ्यो ध्रुवं यशश् छर्दिर् अस्मभ्यं नासत्या ॥ RV_7,074.06a प्र ये ययुर् अवृकासो रथा इव नृपातारो जनानाम् । RV_7,074.06c उत स्वेन शवसा शूशुवुर् नर उत क्षियन्ति सुक्षितिम् ॥ RV_7,075.01a व्य् उषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानम् आगात् । RV_7,075.01c अप द्रुहस् तम आवर् अजुष्टम् अङ्गिरस्तमा पथ्या अजीगः ॥ RV_7,075.02a महे नो अद्य सुविताय बोध्य् उषो महे सौभगाय प्र यन्धि । RV_7,075.02c चित्रं रयिं यशसं धेह्य् अस्मे देवि मर्तेषु मानुषि श्रवस्युम् ॥ RV_7,075.03a एते त्ये भानवो दर्शतायाश् चित्रा उषसो अमृतास आगुः । RV_7,075.03c जनयन्तो दैव्यानि व्रतान्य् आपृणन्तो अन्तरिक्षा व्य् अस्थुः ॥ RV_7,075.04a एषा स्या युजाना पराकात् पञ्च क्षितीः परि सद्यो जिगाति । RV_7,075.04c अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥ RV_7,075.05a वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् । RV_7,075.05c ऋषिष्टुता जरयन्ती मघोन्य् उषा उच्छति वह्निभिर् गृणाना ॥ RV_7,075.06a प्रति द्युतानाम् अरुषासो अश्वाश् चित्रा अदृश्रन्न् उषसं वहन्तः । RV_7,075.06c याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥ RV_7,075.07a सत्या सत्येभिर् महती महद्भिर् देवी देवेभिर् यजता यजत्रैः । RV_7,075.07c रुजद् दृळ्हानि ददद् उस्रियाणाम् प्रति गाव उषसं वावशन्त ॥ RV_7,075.08a नू नो गोमद् वीरवद् धेहि रत्नम् उषो अश्वावत् पुरुभोजो अस्मे । RV_7,075.08c मा नो बर्हिः पुरुषता निदे कर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,076.01a उद् उ ज्योतिर् अमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् । RV_7,076.01c क्रत्वा देवानाम् अजनिष्ट चक्षुर् आविर् अकर् भुवनं विश्वम् उषाः ॥ RV_7,076.02a प्र मे पन्था देवयाना अदृश्रन्न् अमर्धन्तो वसुभिर् इष्कृतासः । RV_7,076.02c अभूद् उ केतुर् उषसः पुरस्तात् प्रतीच्य् आगाद् अधि हर्म्येभ्यः ॥ RV_7,076.03a तानीद् अहानि बहुलान्य् आसन् या प्राचीनम् उदिता सूर्यस्य । RV_7,076.03c यतः परि जार इवाचरन्त्य् उषो ददृक्षे न पुनर् यतीव ॥ RV_7,076.04a त इद् देवानां सधमाद आसन्न् ऋतावानः कवयः पूर्व्यासः । RV_7,076.04c गूळ्हं ज्योतिः पितरो अन्व् अविन्दन् सत्यमन्त्रा अजनयन्न् उषासम् ॥ RV_7,076.05a समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस् ते । RV_7,076.05c ते देवानां न मिनन्ति व्रतान्य् अमर्धन्तो वसुभिर् यादमानाः ॥ RV_7,076.06a प्रति त्वा स्तोमैर् ईळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः । RV_7,076.06c गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥ RV_7,076.07a एषा नेत्री राधसः सूनृतानाम् उषा उच्छन्ती रिभ्यते वसिष्ठैः । RV_7,076.07c दीर्घश्रुतं रयिम् अस्मे दधाना यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,077.01a उपो रुरुचे युवतिर् न योषा विश्वं जीवम् प्रसुवन्ती चरायै । RV_7,077.01c अभूद् अग्निः समिधे मानुषाणाम् अकर् ज्योतिर् बाधमाना तमांसि ॥ RV_7,077.02a विश्वम् प्रतीची सप्रथा उद् अस्थाद् रुशद् वासो बिभ्रती शुक्रम् अश्वैत् । RV_7,077.02c हिरण्यवर्णा सुदृशीकसंदृग् गवाम् माता नेत्र्य् अह्नाम् अरोचि ॥ RV_7,077.03a देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकम् अश्वम् । RV_7,077.03c उषा अदर्शि रश्मिभिर् व्यक्ता चित्रामघा विश्वम् अनु प्रभूता ॥ RV_7,077.04a अन्तिवामा दूरे अमित्रम् उच्छोर्वीं गव्यूतिम् अभयं कृधी नः । RV_7,077.04c यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥ RV_7,077.05a अस्मे श्रेष्ठेभिर् भानुभिर् वि भाह्य् उषो देवि प्रतिरन्ती न आयुः । RV_7,077.05c इषं च नो दधती विश्ववारे गोमद् अश्वावद् रथवच् च राधः ॥ RV_7,077.06a यां त्वा दिवो दुहितर् वर्धयन्त्य् उषः सुजाते मतिभिर् वसिष्ठाः । RV_7,077.06c सास्मासु धा रयिम् ऋष्वम् बृहन्तं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,078.01a प्रति केतवः प्रथमा अदृश्रन्न् ऊर्ध्वा अस्या अञ्जयो वि श्रयन्ते । RV_7,078.01c उषो अर्वाचा बृहता रथेन ज्योतिष्मता वामम् अस्मभ्यं वक्षि ॥ RV_7,078.02a प्रति षीम् अग्निर् जरते समिद्धः प्रति विप्रासो मतिभिर् गृणन्तः । RV_7,078.02c उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥ RV_7,078.03a एता उ त्याः प्रत्य् अदृश्रन् पुरस्ताज् ज्योतिर् यच्छन्तीर् उषसो विभातीः । RV_7,078.03c अजीजनन् सूर्यं यज्ञम् अग्निम् अपाचीनं तमो अगाद् अजुष्टम् ॥ RV_7,078.04a अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्य् उषसं विभातीम् । RV_7,078.04c आस्थाद् रथं स्वधया युज्यमानम् आ यम् अश्वासः सुयुजो वहन्ति ॥ RV_7,078.05a प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च । RV_7,078.05c तिल्विलायध्वम् उषसो विभातीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,079.01a व्य् उषा आवः पथ्या जनानाम् पञ्च क्षितीर् मानुषीर् बोधयन्ती । RV_7,079.01c सुसंदृग्भिर् उक्षभिर् भानुम् अश्रेद् वि सूर्यो रोदसी चक्षसावः ॥ RV_7,079.02a व्य् अञ्जते दिवो अन्तेष्व् अक्तून् विशो न युक्ता उषसो यतन्ते । RV_7,079.02c सं ते गावस् तम आ वर्तयन्ति ज्योतिर् यच्छन्ति सवितेव बाहू ॥ RV_7,079.03a अभूद् उषा इन्द्रतमा मघोन्य् अजीजनत् सुविताय श्रवांसि । RV_7,079.03c वि दिवो देवी दुहिता दधात्य् अङ्गिरस्तमा सुकृते वसूनि ॥ RV_7,079.04a तावद् उषो राधो अस्मभ्यं रास्व यावत् स्तोतृभ्यो अरदो गृणाना । RV_7,079.04c यां त्वा जज्ञुर् वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेर् और्णोः ॥ RV_7,079.05a देवं-देवं राधसे चोदयन्त्य् अस्मद्र्यक् सूनृता ईरयन्ती । RV_7,079.05c व्युच्छन्ती नः सनये धियो धा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,080.01a प्रति स्तोमेभिर् उषसं वसिष्ठा गीर्भिर् विप्रासः प्रथमा अबुध्रन् । RV_7,080.01c विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीम् भुवनानि विश्वा ॥ RV_7,080.02a एषा स्या नव्यम् आयुर् दधाना गूढ्वी तमो ज्योतिषोषा अबोधि । RV_7,080.02c अग्र एति युवतिर् अह्रयाणा प्राचिकितत् सूर्यं यज्ञम् अग्निम् ॥ RV_7,080.03a अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः । RV_7,080.03c घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,081.01a प्रत्य् उ अदर्श्य् आयत्य् उच्छन्ती दुहिता दिवः । RV_7,081.01c अपो महि व्ययति चक्षसे तमो ज्योतिष् कृणोति सूनरी ॥ RV_7,081.02a उद् उस्रियाः सृजते सूर्यः सचां उद्यन् नक्षत्रम् अर्चिवत् । RV_7,081.02c तवेद् उषो व्युषि सूर्यस्य च सम् भक्तेन गमेमहि ॥ RV_7,081.03a प्रति त्वा दुहितर् दिव उषो जीरा अभुत्स्महि । RV_7,081.03c या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥ RV_7,081.04a उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर् दृशे । RV_7,081.04c तस्यास् ते रत्नभाज ईमहे वयं स्याम मातुर् न सूनवः ॥ RV_7,081.05a तच् चित्रं राध आ भरोषो यद् दीर्घश्रुत्तमम् । RV_7,081.05c यत् ते दिवो दुहितर् मर्तभोजनं तद् रास्व भुनजामहै ॥ RV_7,081.06a श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजां अस्मभ्यं गोमतः । RV_7,081.06c चोदयित्री मघोनः सूनृतावत्य् उषा उच्छद् अप स्रिधः ॥ RV_7,082.01a इन्द्रावरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यच्छतम् । RV_7,082.01c दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥ RV_7,082.02a सम्राऌ अन्यः स्वराऌ अन्य उच्यते वाम् महान्ताव् इन्द्रावरुणा महावसू । RV_7,082.02c विश्वे देवासः परमे व्योमनि सं वाम् ओजो वृषणा सम् बलं दधुः ॥ RV_7,082.03a अन्व् अपां खान्य् अतृन्तम् ओजसा सूर्यम् ऐरयतं दिवि प्रभुम् । RV_7,082.03c इन्द्रावरुणा मदे अस्य मायिनो ऽपिन्वतम् अपितः पिन्वतं धियः ॥ RV_7,082.04a युवाम् इद् युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः । RV_7,082.04c ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥ RV_7,082.05a इन्द्रावरुणा यद् इमानि चक्रथुर् विश्वा जातानि भुवनस्य मज्मना । RV_7,082.05c क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिर् उग्रः शुभम् अन्य ईयते ॥ RV_7,082.06a महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवम् अस्य यत् स्वम् । RV_7,082.06c अजामिम् अन्यः श्नथयन्तम् आतिरद् दभ्रेभिर् अन्यः प्र वृणोति भूयसः ॥ RV_7,082.07a न तम् अंहो न दुरितानि मर्त्यम् इन्द्रावरुणा न तपः कुतश् चन । RV_7,082.07c यस्य देवा गच्छथो वीथो अध्वरं न तम् मर्तस्य नशते परिह्वृतिः ॥ RV_7,082.08a अर्वाङ् नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः । RV_7,082.08c युवोर् हि सख्यम् उत वा यद् आप्यम् मार्डीकम् इन्द्रावरुणा नि यच्छतम् ॥ RV_7,082.09a अस्माकम् इन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कृष्ट्योजसा । RV_7,082.09c यद् वां हवन्त उभये अध स्पृधि नरस् तोकस्य तनयस्य सातिषु ॥ RV_7,082.10a अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । RV_7,082.10c अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ॥ RV_7,083.01a युवां नरा पश्यमानास आप्यम् प्राचा गव्यन्तः पृथुपर्शवो ययुः । RV_7,083.01c दासा च वृत्रा हतम् आर्याणि च सुदासम् इन्द्रावरुणावसावतम् ॥ RV_7,083.02a यत्रा नरः समयन्ते कृतध्वजो यस्मिन्न् आजा भवति किं चन प्रियम् । RV_7,083.02c यत्रा भयन्ते भुवना स्वर्दृशस् तत्रा न इन्द्रावरुणाधि वोचतम् ॥ RV_7,083.03a सम् भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् । RV_7,083.03c अस्थुर् जनानाम् उप माम् अरातयो ऽर्वाग् अवसा हवनश्रुता गतम् ॥ RV_7,083.04a इन्द्रावरुणा वधनाभिर् अप्रति भेदं वन्वन्ता प्र सुदासम् आवतम् । RV_7,083.04c ब्रह्माण्य् एषां शृणुतं हवीमनि सत्या तृत्सूनाम् अभवत् पुरोहितिः ॥ RV_7,083.05a इन्द्रावरुणाव् अभ्य् आ तपन्ति माघान्य् अर्यो वनुषाम् अरातयः । RV_7,083.05c युवं हि वस्व उभयस्य राजथो ऽध स्मा नो ऽवतम् पार्ये दिवि ॥ RV_7,083.06a युवां हवन्त उभयास आजिष्व् इन्द्रं च वस्वो वरुणं च सातये । RV_7,083.06c यत्र राजभिर् दशभिर् निबाधितम् प्र सुदासम् आवतं तृत्सुभिः सह ॥ RV_7,083.07a दश राजानः समिता अयज्यवः सुदासम् इन्द्रावरुणा न युयुधुः । RV_7,083.07c सत्या नृणाम् अद्मसदाम् उपस्तुतिर् देवा एषाम् अभवन् देवहूतिषु ॥ RV_7,083.08a दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणाव् अशिक्षतम् । RV_7,083.08c श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः ॥ RV_7,083.09a वृत्राण्य् अन्यः समिथेषु जिघ्नते व्रतान्य् अन्यो अभि रक्षते सदा । RV_7,083.09c हवामहे वां वृषणा सुवृक्तिभिर् अस्मे इन्द्रावरुणा शर्म यच्छतम् ॥ RV_7,083.10a अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । RV_7,083.10c अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ॥ RV_7,084.01a आ वां राजानाव् अध्वरे ववृत्यां हव्येभिर् इन्द्रावरुणा नमोभिः । RV_7,084.01c प्र वां घृताची बाह्वोर् दधाना परि त्मना विषुरूपा जिगाति ॥ RV_7,084.02a युवो राष्ट्रम् बृहद् इन्वति द्यौर् यौ सेतृभिर् अरज्जुभिः सिनीथः । RV_7,084.02c परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवद् उ लोकम् ॥ RV_7,084.03a कृतं नो यज्ञं विदथेषु चारुं कृतम् ब्रह्माणि सूरिषु प्रशस्ता । RV_7,084.03c उपो रयिर् देवजूतो न एतु प्र ण स्पार्हाभिर् ऊतिभिस् तिरेतम् ॥ RV_7,084.04a अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तम् पुरुक्षुम् । RV_7,084.04c प्र य आदित्यो अनृता मिनात्य् अमिता शूरो दयते वसूनि ॥ RV_7,084.05a इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना । RV_7,084.05c सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,085.01a पुनीषे वाम् अरक्षसम् मनीषां सोमम् इन्द्राय वरुणाय जुह्वत् । RV_7,085.01c घृतप्रतीकाम् उषसं न देवीं ता नो यामन्न् उरुष्यताम् अभीके ॥ RV_7,085.02a स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति । RV_7,085.02c युवं तां इन्द्रावरुणाव् अमित्रान् हतम् पराचः शर्वा विषूचः ॥ RV_7,085.03a आपश् चिद् धि स्वयशसः सदस्सु देवीर् इन्द्रं वरुणं देवता धुः । RV_7,085.03c कृष्टीर् अन्यो धारयति प्रविक्ता वृत्राण्य् अन्यो अप्रतीनि हन्ति ॥ RV_7,085.04a स सुक्रतुर् ऋतचिद् अस्तु होता य आदित्य शवसा वां नमस्वान् । RV_7,085.04c आववर्तद् अवसे वां हविष्मान् असद् इत् स सुविताय प्रयस्वान् ॥ RV_7,085.05a इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना । RV_7,085.05c सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,086.01a धीरा त्व् अस्य महिना जनूंषि वि यस् तस्तम्भ रोदसी चिद् उर्वी । RV_7,086.01c प्र नाकम् ऋष्वं नुनुदे बृहन्तं द्विता नक्षत्रम् पप्रथच् च भूम ॥ RV_7,086.02a उत स्वया तन्वा सं वदे तत् कदा न्व् अन्तर् वरुणे भुवानि । RV_7,086.02c किम् मे हव्यम् अहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥ RV_7,086.03a पृच्छे तद् एनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् । RV_7,086.03c समानम् इन् मे कवयश् चिद् आहुर् अयं ह तुभ्यं वरुणो हृणीते ॥ RV_7,086.04a किम् आग आस वरुण ज्येष्ठं यत् स्तोतारं जिघांससि सखायम् । RV_7,086.04c प्र तन् मे वोचो दूळभ स्वधावो ऽव त्वानेना नमसा तुर इयाम् ॥ RV_7,086.05a अव द्रुग्धानि पित्र्या सृजा नो ऽव या वयं चकृमा तनूभिः । RV_7,086.05c अव राजन् पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥ RV_7,086.06a न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर् विभीदको अचित्तिः । RV_7,086.06c अस्ति ज्यायान् कनीयस उपारे स्वप्नश् चनेद् अनृतस्य प्रयोता ॥ RV_7,086.07a अरं दासो न मीळ्हुषे कराण्य् अहं देवाय भूर्णये ऽनागाः । RV_7,086.07c अचेतयद् अचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥ RV_7,086.08a अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश् चिद् अस्तु । RV_7,086.08c शं नः क्षेमे शम् उ योगे नो अस्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,087.01a रदत् पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् । RV_7,087.01c सर्गो न सृष्टो अर्वतीर् ऋतायञ् चकार महीर् अवनीर् अहभ्यः ॥ RV_7,087.02a आत्मा ते वातो रज आ नवीनोत् पशुर् न भूर्णिर् यवसे ससवान् । RV_7,087.02c अन्तर् मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥ RV_7,087.03a परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके । RV_7,087.03c ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ॥ RV_7,087.04a उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति । RV_7,087.04c विद्वान् पदस्य गुह्या न वोचद् युगाय विप्र उपराय शिक्षन् ॥ RV_7,087.05a तिस्रो द्यावो निहिता अन्तर् अस्मिन् तिस्रो भूमीर् उपराः षड्विधानाः । RV_7,087.05c गृत्सो राजा वरुणश् चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥ RV_7,087.06a अव सिन्धुं वरुणो द्यौर् इव स्थाद् द्रप्सो न श्वेतो मृगस् तुविष्मान् । RV_7,087.06c गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ॥ RV_7,087.07a यो मृळयाति चक्रुषे चिद् आगो वयं स्याम वरुणे अनागाः । RV_7,087.07c अनु व्रतान्य् अदितेर् ऋधन्तो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,088.01a प्र शुन्ध्युवं वरुणाय प्रेष्ठाम् मतिं वसिष्ठ मीळ्हुषे भरस्व । RV_7,088.01c य ईम् अर्वाञ्चं करते यजत्रं सहस्रामघं वृषणम् बृहन्तम् ॥ RV_7,088.02a अधा न्व् अस्य संदृशं जगन्वान् अग्नेर् अनीकं वरुणस्य मंसि । RV_7,088.02c स्वर् यद् अश्मन्न् अधिपा उ अन्धो ऽभि मा वपुर् दृशये निनीयात् ॥ RV_7,088.03a आ यद् रुहाव वरुणश् च नावम् प्र यत् समुद्रम् ईरयाव मध्यम् । RV_7,088.03c अधि यद् अपां स्नुभिश् चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥ RV_7,088.04a वसिष्ठं ह वरुणो नाव्य् आधाद् ऋषिं चकार स्वपा महोभिः । RV_7,088.04c स्तोतारं विप्रः सुदिनत्वे अह्नां यान् नु द्यावस् ततनन् याद् उषासः ॥ RV_7,088.05a क्व त्यानि नौ सख्या बभूवुः सचावहे यद् अवृकम् पुरा चित् । RV_7,088.05c बृहन्तम् मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥ RV_7,088.06a य आपिर् नित्यो वरुण प्रियः सन् त्वाम् आगांसि कृणवत् सखा ते । RV_7,088.06c मा त एनस्वन्तो यक्षिन् भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम् ॥ RV_7,088.07a ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्य् अस्मत् पाशं वरुणो मुमोचत् । RV_7,088.07c अवो वन्वाना अदितेर् उपस्थाद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,089.01a मो षु वरुण मृन्मयं गृहं राजन्न् अहं गमम् । RV_7,089.01c मृळा सुक्षत्र मृळय ॥ RV_7,089.02a यद् एमि प्रस्फुरन्न् इव दृतिर् न ध्मातो अद्रिवः । RV_7,089.02c मृळा सुक्षत्र मृळय ॥ RV_7,089.03a क्रत्वः समह दीनता प्रतीपं जगमा शुचे । RV_7,089.03c मृळा सुक्षत्र मृळय ॥ RV_7,089.04a अपाम् मध्ये तस्थिवांसं तृष्णाविदज् जरितारम् । RV_7,089.04c मृळा सुक्षत्र मृळय ॥ RV_7,089.05a यत् किं चेदं वरुण दैव्ये जने ऽभिद्रोहम् मनुष्याश् चरामसि । RV_7,089.05c अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥ RV_7,090.01a प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः । RV_7,090.01c वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय ॥ RV_7,090.02a ईशानाय प्रहुतिं यस् त आनट् छुचिं सोमं शुचिपास् तुभ्यं वायो । RV_7,090.02c कृणोषि तम् मर्त्येषु प्रशस्तं जातो-जातो जायते वाज्य् अस्य ॥ RV_7,090.03a राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । RV_7,090.03c अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥ RV_7,090.04a उच्छन्न् उषसः सुदिना अरिप्रा उरु ज्योतिर् विविदुर् दीध्यानाः । RV_7,090.04c गव्यं चिद् ऊर्वम् उशिजो वि वव्रुस् तेषाम् अनु प्रदिवः सस्रुर् आपः ॥ RV_7,090.05a ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति । RV_7,090.05c इन्द्रवायू वीरवाहं रथं वाम् ईशानयोर् अभि पृक्षः सचन्ते ॥ RV_7,090.06a ईशानासो ये दधते स्वर् णो गोभिर् अश्वेभिर् वसुभिर् हिरण्यैः । RV_7,090.06c इन्द्रवायू सूरयो विश्वम् आयुर् अर्वद्भिर् वीरैः पृतनासु सह्युः ॥ RV_7,090.07a अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः । RV_7,090.07c वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,091.01a कुविद् अङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । RV_7,091.01c ते वायवे मनवे बाधितायावासयन्न् उषसं सूर्येण ॥ RV_7,091.02a उशन्ता दूता न दभाय गोपा मासश् च पाथः शरदश् च पूर्वीः । RV_7,091.02c इन्द्रवायू सुष्टुतिर् वाम् इयाना मार्डीकम् ईट्टे सुवितं च नव्यम् ॥ RV_7,091.03a पीवोअन्नां रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः । RV_7,091.03c ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥ RV_7,091.04a यावत् तरस् तन्वो यावद् ओजो यावन् नरश् चक्षसा दीध्यानाः । RV_7,091.04c शुचिं सोमं शुचिपा पातम् अस्मे इन्द्रवायू सदतम् बर्हिर् एदम् ॥ RV_7,091.05a नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातम् अर्वाक् । RV_7,091.05c इदं हि वाम् प्रभृतम् मध्वो अग्रम् अध प्रीणाना वि मुमुक्तम् अस्मे ॥ RV_7,091.06a या वां शतं नियुतो याः सहस्रम् इन्द्रवायू विश्ववाराः सचन्ते । RV_7,091.06c आभिर् यातं सुविदत्राभिर् अर्वाक् पातं नरा प्रतिभृतस्य मध्वः ॥ RV_7,091.07a अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः । RV_7,091.07c वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,092.01a आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । RV_7,092.01c उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥ RV_7,092.02a प्र सोता जीरो अध्वरेष्व् अस्थात् सोमम् इन्द्राय वायवे पिबध्यै । RV_7,092.02c प्र यद् वाम् मध्वो अग्रियम् भरन्त्य् अध्वर्यवो देवयन्तः शचीभिः ॥ RV_7,092.03a प्र याभिर् यासि दाश्वांसम् अच्छा नियुद्भिर् वायव् इष्टये दुरोणे । RV_7,092.03c नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥ RV_7,092.04a ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः । RV_7,092.04c घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिर् अमित्रान् ॥ RV_7,092.05a आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि यज्ञम् । RV_7,092.05c वायो अस्मिन् सवने मादयस्व यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,093.01a शुचिं नु स्तोमं नवजातम् अद्येन्द्राग्नी वृत्रहणा जुषेथाम् । RV_7,093.01c उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥ RV_7,093.02a ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा । RV_7,093.02c क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥ RV_7,093.03a उपो ह यद् विदथं वाजिनो गुर् धीभिर् विप्राः प्रमतिम् इच्छमानाः । RV_7,093.03c अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस् ते ॥ RV_7,093.04a गीर्भिर् विप्रः प्रमतिम् इच्छमान ईट्टे रयिं यशसम् पूर्वभाजम् । RV_7,093.04c इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस् तिरतं देष्णैः ॥ RV_7,093.05a सं यन् मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते । RV_7,093.05c अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥ RV_7,093.06a इमाम् उ षु सोमसुतिम् उप न एन्द्राग्नी सौमनसाय यातम् । RV_7,093.06c नू चिद् धि परिमम्नाथे अस्मान् आ वां शश्वद्भिर् ववृतीय वाजैः ॥ RV_7,093.07a सो अग्न एना नमसा समिद्धो ऽच्छा मित्रं वरुणम् इन्द्रं वोचेः । RV_7,093.07c यत् सीम् आगश् चकृमा तत् सु मृळ तद् अर्यमादितिः शिश्रथन्तु ॥ RV_7,093.08a एता अग्न आशुषाणास इष्टीर् युवोः सचाभ्य् अश्याम वाजान् । RV_7,093.08c मेन्द्रो नो विष्णुर् मरुतः परि ख्यन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,094.01a इयं वाम् अस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । RV_7,094.01c अभ्राद् वृष्टिर् इवाजनि ॥ RV_7,094.02a शृणुतं जरितुर् हवम् इन्द्राग्नी वनतं गिरः । RV_7,094.02c ईशाना पिप्यतं धियः ॥ RV_7,094.03a मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । RV_7,094.03c मा नो रीरधतं निदे ॥ RV_7,094.04a इन्द्रे अग्ना नमो बृहत् सुवृक्तिम् एरयामहे । RV_7,094.04c धिया धेना अवस्यवः ॥ RV_7,094.05a ता हि शश्वन्त ईळत इत्था विप्रास ऊतये । RV_7,094.05c सबाधो वाजसातये ॥ RV_7,094.06a ता वां गीर्भिर् विपन्यवः प्रयस्वन्तो हवामहे । RV_7,094.06c मेधसाता सनिष्यवः ॥ RV_7,094.07a इन्द्राग्नी अवसा गतम् अस्मभ्यं चर्षणीसहा । RV_7,094.07c मा नो दुःशंस ईशत ॥ RV_7,094.08a मा कस्य नो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । RV_7,094.08c इन्द्राग्नी शर्म यच्छतम् ॥ RV_7,094.09a गोमद् धिरण्यवद् वसु यद् वाम् अश्वावद् ईमहे । RV_7,094.09c इन्द्राग्नी तद् वनेमहि ॥ RV_7,094.10a यत् सोम आ सुते नर इन्द्राग्नी अजोहवुः । RV_7,094.10c सप्तीवन्ता सपर्यवः ॥ RV_7,094.11a उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा । RV_7,094.11c आङ्गूषैर् आविवासतः ॥ RV_7,094.12a ताव् इद् दुःशंसम् मर्त्यं दुर्विद्वांसं रक्षस्विनम् । RV_7,094.12c आभोगं हन्मना हतम् उदधिं हन्मना हतम् ॥ RV_7,095.01a प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणम् आयसी पूः । RV_7,095.01c प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुर् अन्याः ॥ RV_7,095.02a एकाचेतत् सरस्वती नदीनां शुचिर् यती गिरिभ्य आ समुद्रात् । RV_7,095.02c रायश् चेतन्ती भुवनस्य भूरेर् घृतम् पयो दुदुहे नाहुषाय ॥ RV_7,095.03a स वावृधे नर्यो योषणासु वृषा शिशुर् वृषभो यज्ञियासु । RV_7,095.03c स वाजिनम् मघवद्भ्यो दधाति वि सातये तन्वम् मामृजीत ॥ RV_7,095.04a उत स्या नः सरस्वती जुषाणोप श्रवत् सुभगा यज्णे अस्मिन् । RV_7,095.04c मितज्ञुभिर् नमस्यैर् इयाना राया युजा चिद् उत्तरा सखिभ्यः ॥ RV_7,095.05a इमा जुह्वाना युष्मद् आ नमोभिः प्रति स्तोमं सरस्वति जुषस्व । RV_7,095.05c तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥ RV_7,095.06a अयम् उ ते सरस्वति वसिष्ठो द्वाराव् ऋतस्य सुभगे व्य् आवः । RV_7,095.06c वर्ध शुभ्रे स्तुवते रासि वाजान् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,096.01a बृहद् उ गायिषे वचो ऽसुर्या नदीनाम् । RV_7,096.01c सरस्वतीम् इन् महया सुवृक्तिभि स्तोमैर् वसिष्ठ रोदसी ॥ RV_7,096.02a उभे यत् ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः । RV_7,096.02c सा नो बोध्य् अवित्री मरुत्सखा चोद राधो मघोनाम् ॥ RV_7,096.03a भद्रम् इद् भद्रा कृणवत् सरस्वत्य् अकवारी चेतति वाजिनीवती । RV_7,096.03c गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत् ॥ RV_7,096.04a जनीयन्तो न्व् अग्रवः पुत्रीयन्तः सुदानवः । RV_7,096.04c सरस्वन्तं हवामहे ॥ RV_7,096.05a ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । RV_7,096.05c तेभिर् नो ऽविता भव ॥ RV_7,096.06a पीपिवांसं सरस्वत स्तनं यो विश्वदर्शतः । RV_7,096.06c भक्षीमहि प्रजाम् इषम् ॥ RV_7,097.01a यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति । RV_7,097.01c इन्द्राय यत्र सवनानि सुन्वे गमन् मदाय प्रथमं वयश् च ॥ RV_7,097.02a आ दैव्या वृणीमहे ऽवांसि बृहस्पतिर् नो मह आ सखायः । RV_7,097.02c यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥ RV_7,097.03a तम् उ ज्येष्ठं नमसा हविर्भिः सुशेवम् ब्रह्मणस् पतिं गृणीषे । RV_7,097.03c इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥ RV_7,097.04a स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर् विश्ववारो यो अस्ति । RV_7,097.04c कामो रायः सुवीर्यस्य तं दात् पर्षन् नो अति सश्चतो अरिष्टान् ॥ RV_7,097.05a तम् आ नो अर्कम् अमृताय जुष्टम् इमे धासुर् अमृतासः पुराजाः । RV_7,097.05c शुचिक्रन्दं यजतम् पस्त्यानाम् बृहस्पतिम् अनर्वाणं हुवेम ॥ RV_7,097.06a तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति । RV_7,097.06c सहश् चिद् यस्य नीलवत् सधस्थं नभो न रूपम् अरुषं वसानाः ॥ RV_7,097.07a स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीर् इषिरः स्वर्षाः । RV_7,097.07c बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥ RV_7,097.08a देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर् महित्वा । RV_7,097.08c दक्षाय्याय दक्षता सखायः करद् ब्रह्मणे सुतरा सुगाधा ॥ RV_7,097.09a इयं वाम् ब्रह्मणस् पते सुवृक्तिर् ब्रह्मेन्द्राय वज्रिणे अकारि । RV_7,097.09c अविष्टं धियो जिगृतम् पुरन्धीर् जजस्तम् अर्यो वनुषाम् अरातीः ॥ RV_7,097.10a बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । RV_7,097.10c धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,098.01a अध्वर्यवो ऽरुणं दुग्धम् अंशुं जुहोतन वृषभाय क्षितीनाम् । RV_7,098.01c गौराद् वेदीयां अवपानम् इन्द्रो विश्वाहेद् याति सुतसोमम् इच्छन् ॥ RV_7,098.02a यद् दधिषे प्रदिवि चार्व् अन्नं दिवे-दिवे पीतिम् इद् अस्य वक्षि । RV_7,098.02c उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥ RV_7,098.03a जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानम् उवाच । RV_7,098.03c एन्द्र पप्राथोर्व् अन्तरिक्षं युधा देवेभ्यो वरिवश् चकर्थ ॥ RV_7,098.04a यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् । RV_7,098.04c यद् वा नृभिर् वृत इन्द्राभियुध्यास् तं त्वयाजिं सौश्रवसं जयेम ॥ RV_7,098.05a प्रेन्द्रस्य वोचम् प्रथमा कृतानि प्र नूतना मघवा या चकार । RV_7,098.05c यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य ॥ RV_7,098.06a तवेदं विश्वम् अभितः पशव्यं यत् पश्यसि चक्षसा सूर्यस्य । RV_7,098.06c गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥ RV_7,098.07a बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । RV_7,098.07c धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,099.01a परो मात्रया तन्वा वृधान न ते महित्वम् अन्व् अश्नुवन्ति । RV_7,099.01c उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् परमस्य वित्से ॥ RV_7,099.02a न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप । RV_7,099.02c उद् अस्तभ्ना नाकम् ऋष्वम् बृहन्तं दाधर्थ प्राचीं ककुभम् पृथिव्याः ॥ RV_7,099.03a इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या । RV_7,099.03c व्य् अस्तभ्ना रोदसी विष्णव् एते दाधर्थ पृथिवीम् अभितो मयूखैः ॥ RV_7,099.04a उरुं यज्ञाय चक्रथुर् उ लोकं जनयन्ता सूर्यम् उषासम् अग्निम् । RV_7,099.04c दासस्य चिद् वृषशिप्रस्य माया जघ्नथुर् नरा पृतनाज्येषु ॥ RV_7,099.05a इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । RV_7,099.05c शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य् असुरस्य वीरान् ॥ RV_7,099.06a इयम् मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती । RV_7,099.06c ररे वां स्तोमं विदथेषु विष्णो पिन्वतम् इषो वृजनेष्व् इन्द्र ॥ RV_7,099.07a वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् । RV_7,099.07c वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,100.01a नू मर्तो दयते सनिष्यन् यो विष्णव उरुगायाय दाशत् । RV_7,100.01c प्र यः सत्राचा मनसा यजात एतावन्तं नर्यम् आविवासात् ॥ RV_7,100.02a त्वं विष्णो सुमतिं विश्वजन्याम् अप्रयुताम् एवयावो मतिं दाः । RV_7,100.02c पर्चो यथा नः सुवितस्य भूरेर् अश्वावतः पुरुश्चन्द्रस्य रायः ॥ RV_7,100.03a त्रिर् देवः पृथिवीम् एष एतां वि चक्रमे शतर्चसम् महित्वा । RV_7,100.03c प्र विष्णुर् अस्तु तवसस् तवीयान् त्वेषं ह्य् अस्य स्थविरस्य नाम ॥ RV_7,100.04a वि चक्रमे पृथिवीम् एष एतां क्षेत्राय विष्णुर् मनुषे दशस्यन् । RV_7,100.04c ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥ RV_7,100.05a प्र तत् ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । RV_7,100.05c तं त्वा गृणामि तवसम् अतव्यान् क्षयन्तम् अस्य रजसः पराके ॥ RV_7,100.06a किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि । RV_7,100.06c मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ ॥ RV_7,100.07a वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् । RV_7,100.07c वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,101.01a तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद् दुह्रे मधुदोघम् ऊधः । RV_7,101.01c स वत्सं कृण्वन् गर्भम् ओषधीनां सद्यो जातो वृषभो रोरवीति ॥ RV_7,101.02a यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे । RV_7,101.02c स त्रिधातु शरणं शर्म यंसत् त्रिवर्तु ज्योतिः स्वभिष्ट्य् अस्मे ॥ RV_7,101.03a स्तरीर् उ त्वद् भवति सूत उ त्वद् यथावशं तन्वं चक्र एषः । RV_7,101.03c पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥ RV_7,101.04a यस्मिन् विश्वानि भुवनानि तस्थुस् तिस्रो द्यावस् त्रेधा सस्रुर् आपः । RV_7,101.04c त्रयः कोशास उपसेचनासो मध्व श्चोतन्त्य् अभितो विरप्शम् ॥ RV_7,101.05a इदं वचः पर्जन्याय स्वराजे हृदो अस्त्व् अन्तरं तज् जुजोषत् । RV_7,101.05c मयोभुवो वृष्टयः सन्त्व् अस्मे सुपिप्पला ओषधीर् देवगोपाः ॥ RV_7,101.06a स रेतोधा वृषभः शश्वतीनां तस्मिन्न् आत्मा जगतस् तस्थुषश् च । RV_7,101.06c तन् म ऋतम् पातु शतशारदाय यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,102.01a पर्जन्याय प्र गायत दिवस् पुत्राय मीळ्हुषे । RV_7,102.01c स नो यवसम् इच्छतु ॥ RV_7,102.02a यो गर्भम् ओषधीनां गवां कृणोत्य् अर्वताम् । RV_7,102.02c पर्जन्यः पुरुषीणाम् ॥ RV_7,102.03a तस्मा इद् आस्ये हविर् जुहोता मधुमत्तमम् । RV_7,102.03c इळां नः संयतं करत् ॥ RV_7,103.01a संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । RV_7,103.01c वाचम् पर्जन्यजिन्विताम् प्र मण्डूका अवादिषुः ॥ RV_7,103.02a दिव्या आपो अभि यद् एनम् आयन् दृतिं न शुष्कं सरसी शयानम् । RV_7,103.02c गवाम् अह न मायुर् वत्सिनीनाम् मण्डूकानां वग्नुर् अत्रा सम् एति ॥ RV_7,103.03a यद् ईम् एनां उशतो अभ्य् अवर्षीत् तृष्यावतः प्रावृष्य् आगतायाम् । RV_7,103.03c अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यम् उप वदन्तम् एति ॥ RV_7,103.04a अन्यो अन्यम् अनु गृभ्णात्य् एनोर् अपाम् प्रसर्गे यद् अमन्दिषाताम् । RV_7,103.04c मण्डूको यद् अभिवृष्टः कनिष्कन् पृश्निः सम्पृङ्क्ते हरितेन वाचम् ॥ RV_7,103.05a यद् एषाम् अन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः । RV_7,103.05c सर्वं तद् एषां समृधेव पर्व यत् सुवाचो वदथनाध्य् अप्सु ॥ RV_7,103.06a गोमायुर् एको अजमायुर् एकः पृश्निर् एको हरित एक एषाम् । RV_7,103.06c समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचम् पिपिशुर् वदन्तः ॥ RV_7,103.07a ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णम् अभितो वदन्तः । RV_7,103.07c संवत्सरस्य तद् अहः परि ष्ठ यन् मण्डूकाः प्रावृषीणम् बभूव ॥ RV_7,103.08a ब्राह्मणासः सोमिनो वाचम् अक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् । RV_7,103.08c अध्वर्यवो घर्मिणः सिष्विदाना आविर् भवन्ति गुह्या न के चित् ॥ RV_7,103.09a देवहितिं जुगुपुर् द्वादशस्य ऋतुं नरो न प्र मिनन्त्य् एते । RV_7,103.09c संवत्सरे प्रावृष्य् आगतायां तप्ता घर्मा अश्नुवते विसर्गम् ॥ RV_7,103.10a गोमायुर् अदाद् अजमायुर् अदात् पृश्निर् अदाद् धरितो नो वसूनि । RV_7,103.10c गवाम् मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः ॥ RV_7,104.01a इन्द्रासोमा तपतं रक्ष उब्जतं न्य् अर्पयतं वृषणा तमोवृधः । RV_7,104.01c परा शृणीतम् अचितो न्य् ओषतं हतं नुदेथां नि शिशीतम् अत्रिणः ॥ RV_7,104.02a इन्द्रासोमा सम् अघशंसम् अभ्य् अघं तपुर् ययस्तु चरुर् अग्निवां इव । RV_7,104.02c ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायं किमीदिने ॥ RV_7,104.03a इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र विध्यतम् । RV_7,104.03c यथा नातः पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे मन्युमच् छवः ॥ RV_7,104.04a इन्द्रासोमा वर्तयतं दिवो वधं सम् पृथिव्या अघशंसाय तर्हणम् । RV_7,104.04c उत् तक्षतं स्वर्यम् पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥ RV_7,104.05a इन्द्रासोमा वर्तयतं divas pary agnitaptebhir yuvam अश्महन्मभिः । RV_7,104.05c तपुर्वधेभिर् अजरेभिर् अत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥ RV_7,104.06a इन्द्रासोमा परि वाम् भूतु विश्वत इयम् मतिः कक्ष्याश्वेव वाजिना । RV_7,104.06c यां वां होत्राम् परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥ RV_7,104.07a प्रति स्मरेथां तुजयद्भिर् एवैर् हतं द्रुहो रक्षसो भङ्गुरावतः । RV_7,104.07c इन्द्रासोमा दुष्कृते मा सुगम् भूद् यो नः कदा चिद् अभिदासति द्रुहा ॥ RV_7,104.08a यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः । RV_7,104.08c आप इव काशिना संगृभीता असन्न् अस्त्व् आसत इन्द्र वक्ता ॥ RV_7,104.09a ये पाकशंसं विहरन्त एवैर् ये वा भद्रं दूषयन्ति स्वधाभिः । RV_7,104.09c अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपस्थे ॥ RV_7,104.10a यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस् तनूनाम् । RV_7,104.10c रिपु स्तेन स्तेयकृद् दभ्रम् एतु नि ष हीयतां तन्वा तना च ॥ RV_7,104.11a परः सो अस्तु तन्वा तना च तिस्रः पृथिवीर् अधो अस्तु विश्वाः । RV_7,104.11c प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश् च नक्तम् ॥ RV_7,104.12a सुविज्ञानं चिकितुषे जनाय सच् चासच् च वचसी पस्पृधाते । RV_7,104.12c तयोर् यत् सत्यं यतरद् ऋजीयस् तद् इत् सोमो ऽवति हन्त्य् आसत् ॥ RV_7,104.13a न वा उ सोमो वृजिनं हिनोति न क्षत्रियम् मिथुया धारयन्तम् । RV_7,104.13c हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते ॥ RV_7,104.14a यदि वाहम् अनृतदेव आस मोघं वा देवां अप्यूहे अग्ने । RV_7,104.14c किम् अस्मभ्यं जातवेदो हृणीषे द्रोघवाचस् ते निरृथं सचन्ताम् ॥ RV_7,104.15a अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप पूरुषस्य । RV_7,104.15c अधा स वीरैर् दशभिर् वि यूया यो मा मोघं यातुधानेत्य् आह ॥ RV_7,104.16a यो मायातुं यातुधानेत्य् आह यो वा रक्षाः शुचिर् अस्मीत्य् आह । RV_7,104.16c इन्द्रस् तं हन्तु महता वधेन विश्वस्य जन्तोर् अधमस् पदीष्ट ॥ RV_7,104.17a प्र या जिगाति खर्गलेव नक्तम् अप द्रुहा तन्वं गूहमाना । RV_7,104.17c वव्रां अनन्तां अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥ RV_7,104.18a वि तिष्ठध्वम् मरुतो विक्ष्व् इच्छत गृभायत रक्षसः सम् पिनष्टन । RV_7,104.18c वयो ये भूत्वी पतयन्ति नक्तभिर् ये वा रिपो दधिरे देवे अध्वरे ॥ RV_7,104.19a प्र वर्तय दिवो अश्मानम् इन्द्र सोमशितम् मघवन् सं शिशाधि । RV_7,104.19c प्राक्ताद् अपाक्ताद् अधराद् उदक्ताद् अभि जहि रक्षसः पर्वतेन ॥ RV_7,104.20a एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो ऽदाभ्यम् । RV_7,104.20c शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजद् अशनिं यातुमद्भ्यः ॥ RV_7,104.21a इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य् आविवासताम् । RV_7,104.21c अभीद् उ शक्रः परशुर् यथा वनम् पात्रेव भिन्दन् सत एति रक्षसः ॥ RV_7,104.22a उलूकयातुं शुशुलूकयातुं जहि श्वयातुम् उत कोकयातुम् । RV_7,104.22c सुपर्णयातुम् उत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥ RV_7,104.23a मा नो रक्षो अभि नड् यातुमावताम् अपोच्छतु मिथुना या किमीदिना । RV_7,104.23c पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥ RV_7,104.24a इन्द्र जहि पुमांसं यातुधानम् उत स्त्रियम् मायया शाशदानाम् । RV_7,104.24c विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन् सूर्यम् उच्चरन्तम् ॥ RV_7,104.25a प्रति चक्ष्व वि चक्ष्वेन्द्रश् च सोम जागृतम् । RV_7,104.25c रक्षोभ्यो वधम् अस्यतम् अशनिं यातुमद्भ्यः ॥ _____________________________________________________________ ऋग्वेद 8 RV_8,001.01a मा चिद् अन्यद् वि शंसत सखायो मा रिषण्यत । RV_8,001.01c इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत ॥ RV_8,001.02a अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् । RV_8,001.02c विद्वेषणं संवननोभयङ्करम् मंहिष्ठम् उभयाविनम् ॥ RV_8,001.03a यच् चिद् धि त्वा जना इमे नाना हवन्त ऊतये । RV_8,001.03c अस्माकम् ब्रह्मेदम् इन्द्र भूतु ते ऽहा विश्वा च वर्धनम् ॥ RV_8,001.04a वि तर्तूर्यन्ते मघवन् विपश्चितो ऽर्यो विपो जनानाम् । RV_8,001.04c उप क्रमस्व पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥ RV_8,001.05a महे चन त्वाम् अद्रिवः परा शुल्काय देयाम् । RV_8,001.05c न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥ RV_8,001.06a वस्यां इन्द्रासि मे पितुर् उत भ्रातुर् अभुञ्जतः । RV_8,001.06c माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥ RV_8,001.07a क्वेयथ क्वेद् असि पुरुत्रा चिद् धि ते मनः । RV_8,001.07c अलर्षि युध्म खजकृत् पुरन्दर प्र गायत्रा अगासिषुः ॥ RV_8,001.08a प्रास्मै गायत्रम् अर्चत वावातुर् यः पुरन्दरः । RV_8,001.08c याभिः काण्वस्योप बर्हिर् आसदं यासद् वज्री भिनत् पुरः ॥ RV_8,001.09a ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः । RV_8,001.09c अश्वासो ये ते वृषणो रघुद्रुवस् तेभिर् नस् तूयम् आ गहि ॥ RV_8,001.10a आ त्व् अद्य सबर्दुघां हुवे गायत्रवेपसम् । RV_8,001.10c इन्द्रं धेनुं सुदुघाम् अन्याम् इषम् उरुधाराम् अरङ्कृतम् ॥ RV_8,001.11a यत् तुदत् सूर एतशं वङ्कू वातस्य पर्णिना । RV_8,001.11c वहत् कुत्सम् आर्जुनेयं शतक्रतुः त्सरद् गन्धर्वम् अस्तृतम् ॥ RV_8,001.12a य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः । RV_8,001.12c संधाता संधिम् मघवा पुरूवसुर् इष्कर्ता विह्रुतम् पुनः ॥ RV_8,001.13a मा भूम निष्ट्या इवेन्द्र त्वद् अरणा इव । RV_8,001.13c वनानि न प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि ॥ RV_8,001.14a अमन्महीद् अनाशवो ऽनुग्रासश् च वृत्रहन् । RV_8,001.14c सकृत् सु ते महता शूर राधसा अनु स्तोमम् मुदीमहि ॥ RV_8,001.15a यदि स्तोमम् मम श्रवद् अस्माकम् इन्द्रम् इन्दवः । RV_8,001.15c तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥ RV_8,001.16a आ त्व् अद्य सधस्तुतिं वावातुः सख्युर् आ गहि । RV_8,001.16c उपस्तुतिर् मघोनाम् प्र त्वावत्व् अधा ते वश्मि सुष्टुतिम् ॥ RV_8,001.17a सोता हि सोमम् अद्रिभिर् एम् एनम् अप्सु धावत । RV_8,001.17c गव्या वस्त्रेव वासयन्त इन् नरो निर् धुक्षन् वक्षणाभ्यः ॥ RV_8,001.18a अध ज्मो अध वा दिवो बृहतो रोचनाद् अधि । RV_8,001.18c अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥ RV_8,001.19a इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् । RV_8,001.19c शक्र एणम् पीपयद् विश्वया धिया हिन्वानं न वाजयुम् ॥ RV_8,001.20a मा त्वा सोमस्य गल्दया सदा याचन्न् अहं गिरा । RV_8,001.20c भूर्णिम् मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥ RV_8,001.21a मदेनेषितम् मदम् उग्रम् उग्रेण शवसा । RV_8,001.21c विश्वेषां तरुतारम् मदच्युतम् मदे हि ष्मा ददाति नः ॥ RV_8,001.22a शेवारे वार्या पुरु देवो मर्ताय दाशुषे । RV_8,001.22c स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥ RV_8,001.23a एन्द्र याहि मत्स्व चित्रेण देव राधसा । RV_8,001.23c सरो न प्रास्य् उदरं सपीतिभिर् आ सोमेभिर् उरु स्फिरम् ॥ RV_8,001.24a आ त्वा सहस्रम् आ शतं युक्ता रथे हिरण्यये । RV_8,001.24c ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ RV_8,001.25a आ त्वा रथे हिरण्यये हरी मयूरशेप्या । RV_8,001.25c शितिपृष्ठा वहताम् मध्वो अन्धसो विवक्षणस्य पीतये ॥ RV_8,001.26a पिबा त्व् अस्य गिर्वणः सुतस्य पूर्वपा इव । RV_8,001.26c परिष्कृतस्य रसिन इयम् आसुतिश् चारुर् मदाय पत्यते ॥ RV_8,001.27a य एको अस्ति दंसना महां उग्रो अभि व्रतैः । RV_8,001.27c गमत् स शिप्री न स योषद् आ गमद् धवं न परि वर्जति ॥ RV_8,001.28a त्वम् पुरं चरिष्ण्वं वधैः शुष्णस्य सम् पिणक् । RV_8,001.28c त्वम् भा अनु चरो अध द्विता यद् इन्द्र हव्यो भुवः ॥ RV_8,001.29a मम त्वा सूर उदिते मम मध्यन्दिने दिवः । RV_8,001.29c मम प्रपित्वे अपिशर्वरे वसव् आ स्तोमासो अवृत्सत ॥ RV_8,001.30a स्तुहि स्तुहीद् एते घा ते मंहिष्ठासो मघोनाम् । RV_8,001.30c निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥ RV_8,001.31a आ यद् अश्वान् वनन्वतः श्रद्धयाहं रथे रुहम् । RV_8,001.31c उत वामस्य वसुनश् चिकेतति यो अस्ति याद्वः पशुः ॥ RV_8,001.32a य ऋज्रा मह्यम् मामहे सह त्वचा हिरण्यया । RV_8,001.32c एष विश्वान्य् अभ्य् अस्तु सौभगासङ्गस्य स्वनद्रथः ॥ RV_8,001.33a अध प्लायोगिर् अति दासद् अन्यान् आसङ्गो अग्ने दशभिः सहस्रैः । RV_8,001.33c अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निर् अतिष्ठन् ॥ RV_8,001.34a अन्व् अस्य स्थूरं ददृशे पुरस्ताद् अनस्थ ऊरुर् अवरम्बमाणः । RV_8,001.34c शश्वती नार्य् अभिचक्ष्याह सुभद्रम् अर्य भोजनम् बिभर्षि ॥ RV_8,002.01a इदं वसो सुतम् अन्धः पिबा सुपूर्णम् उदरम् । RV_8,002.01c अनाभयिन् ररिमा ते ॥ RV_8,002.02a नृभिर् धूतः सुतो अश्नैर् अव्यो वारैः परिपूतः । RV_8,002.02c अश्वो न निक्तो नदीषु ॥ RV_8,002.03a तं ते यवं यथा गोभिः स्वादुम् अकर्म श्रीणन्तः । RV_8,002.03c इन्द्र त्वास्मिन् सधमादे ॥ RV_8,002.04a इन्द्र इत् सोमपा एक इन्द्रः सुतपा विश्वायुः । RV_8,002.04c अन्तर् देवान् मर्त्यांश् च ॥ RV_8,002.05a न यं शुक्रो न दुराशीर् न तृप्रा उरुव्यचसम् । RV_8,002.05c अपस्पृण्वते सुहार्दम् ॥ RV_8,002.06a गोभिर् यद् ईम् अन्ये अस्मन् मृगं न व्रा मृगयन्ते । RV_8,002.06c अभित्सरन्ति धेनुभिः ॥ RV_8,002.07a त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य । RV_8,002.07c स्वे क्षये सुतपाव्नः ॥ RV_8,002.08a त्रयः कोशास श्चोतन्ति तिस्रश् चम्वः सुपूर्णाः । RV_8,002.08c समाने अधि भार्मन् ॥ RV_8,002.09a शुचिर् असि पुरुनिष्ठाः क्षीरैर् मध्यत आशीर्तः । RV_8,002.09c दध्ना मन्दिष्ठः शूरस्य ॥ RV_8,002.10a इमे त इन्द्र सोमास् तीव्रा अस्मे सुतासः । RV_8,002.10c शुक्रा आशिरं याचन्ते ॥ RV_8,002.11a तां आशिरम् पुरोळाशम् इन्द्रेमं सोमं श्रीणीहि । RV_8,002.11c रेवन्तं हि त्वा शृणोमि ॥ RV_8,002.12a हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् । RV_8,002.12c ऊधर् न नग्ना जरन्ते ॥ RV_8,002.13a रेवां इद् रेवत स्तोता स्यात् त्वावतो मघोनः । RV_8,002.13c प्रेद् उ हरिवः श्रुतस्य ॥ RV_8,002.14a उक्थं चन शस्यमानम् अगोर् अरिर् आ चिकेत । RV_8,002.14c न गायत्रं गीयमानम् ॥ RV_8,002.15a मा न इन्द्र पीयत्नवे मा शर्धते परा दाः । RV_8,002.15c शिक्षा शचीवः शचीभिः ॥ RV_8,002.16a वयम् उ त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । RV_8,002.16c कण्वा उक्थेभिर् जरन्ते ॥ RV_8,002.17a न घेम् अन्यद् आ पपन वज्रिन्न् अपसो नविष्टौ । RV_8,002.17c तवेद् उ स्तोमं चिकेत ॥ RV_8,002.18a इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । RV_8,002.18c यन्ति प्रमादम् अतन्द्राः ॥ RV_8,002.19a ओ षु प्र याहि वाजेभिर् मा हृणीथा अभ्य् अस्मान् । RV_8,002.19c महां इव युवजानिः ॥ RV_8,002.20a मो ष्व् अद्य दुर्हणावान् सायं करद् आरे अस्मत् । RV_8,002.20c अश्रीर इव जामाता ॥ RV_8,002.21a विद्मा ह्य् अस्य वीरस्य भूरिदावरीं सुमतिम् । RV_8,002.21c त्रिषु जातस्य मनांसि ॥ RV_8,002.22a आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् । RV_8,002.22c यशस्तरं शतमूतेः ॥ RV_8,002.23a ज्येष्ठेन सोतर् इन्द्राय सोमं वीराय शक्राय । RV_8,002.23c भरा पिबन् नर्याय ॥ RV_8,002.24a यो वेदिष्ठो अव्यथिष्व् अश्वावन्तं जरितृभ्यः । RV_8,002.24c वाजं स्तोतृभ्यो गोमन्तम् ॥ RV_8,002.25a पन्यम्-पन्यम् इत् सोतार आ धावत मद्याय । RV_8,002.25c सोमं वीराय शूराय ॥ RV_8,002.26a पाता वृत्रहा सुतम् आ घा गमन् नारे अस्मत् । RV_8,002.26c नि यमते शतमूतिः ॥ RV_8,002.27a एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् । RV_8,002.27c गीर्भिः श्रुतं गिर्वणसम् ॥ RV_8,002.28a स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि । RV_8,002.28c शिप्रिन्न् ऋषीवः शचीवो नायम् अच्छा सधमादम् ॥ RV_8,002.29a स्तुतश् च यास् त्वा वर्धन्ति महे राधसे नृम्णाय । RV_8,002.29c इन्द्र कारिणं वृधन्तः ॥ RV_8,002.30a गिरश् च यास् ते गिर्वाह उक्था च तुभ्यं तानि । RV_8,002.30c सत्रा दधिरे शवांसि ॥ RV_8,002.31a एवेद् एष तुविकूर्मिर् वाजां एको वज्रहस्तः । RV_8,002.31c सनाद् अमृक्तो दयते ॥ RV_8,002.32a हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः । RV_8,002.32c महान् महीभिः शचीभिः ॥ RV_8,002.33a यस्मिन् विश्वाश् चर्षणय उत च्यौत्ना ज्रयांसि च । RV_8,002.33c अनु घेन् मन्दी मघोनः ॥ RV_8,002.34a एष एतानि चकारेन्द्रो विश्वा यो ऽति शृण्वे । RV_8,002.34c वाजदावा मघोनाम् ॥ RV_8,002.35a प्रभर्ता रथं गव्यन्तम् अपाकाच् चिद् यम् अवति । RV_8,002.35c इनो वसु स हि वोळ्हा ॥ RV_8,002.36a सनिता विप्रो अर्वद्भिर् हन्ता वृत्रं नृभिः शूरः । RV_8,002.36c सत्यो ऽविता विधन्तम् ॥ RV_8,002.37a यजध्वैनम् प्रियमेधा इन्द्रं सत्राचा मनसा । RV_8,002.37c यो भूत् सोमैः सत्यमद्वा ॥ RV_8,002.38a गाथश्रवसं सत्पतिं श्रवस्कामम् पुरुत्मानम् । RV_8,002.38c कण्वासो गात वाजिनम् ॥ RV_8,002.39a य ऋते चिद् गास् पदेभ्यो दात् सखा नृभ्यः शचीवान् । RV_8,002.39c ये अस्मिन् कामम् अश्रियन् ॥ RV_8,002.40a इत्था धीवन्तम् अद्रिवः काण्वम् मेध्यातिथिम् । RV_8,002.40c मेषो भूतो ऽभि यन्न् अयः ॥ RV_8,002.41a शिक्षा विभिन्दो अस्मै चत्वार्य् अयुता ददत् । RV_8,002.41c अष्टा परः सहस्रा ॥ RV_8,002.42a उत सु त्ये पयोवृधा माकी रणस्य नप्त्या । RV_8,002.42c जनित्वनाय मामहे ॥ RV_8,003.01a पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । RV_8,003.01c आपिर् नो बोधि सधमाद्यो वृधे ऽस्मां अवन्तु ते धियः ॥ RV_8,003.02a भूयाम ते सुमतौ वाजिनो वयम् मा न स्तर् अभिमातये । RV_8,003.02c अस्म्ठचित्राभिर् अवताद् अभिष्टिभिर् आ नः सुम्नेषु यामय ॥ RV_8,003.03a इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । RV_8,003.03c पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ॥ RV_8,003.04a अयं सहस्रम् ऋषिभिः सहस्कृतः समुद्र इव पप्रथे । RV_8,003.04c सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ RV_8,003.05a इन्द्रम् इद् देवतातय इन्द्रम् प्रयत्य् अध्वरे । RV_8,003.05c इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ RV_8,003.06a इन्द्रो मह्ना रोदसी पप्रथच् छव इन्द्रः सूर्यम् अरोचयत् । RV_8,003.06c इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ RV_8,003.07a अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिर् आयवः । RV_8,003.07c समीचीनास ऋभवः सम् अस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥ RV_8,003.08a अस्येद् इन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । RV_8,003.08c अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा ॥ RV_8,003.09a तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये । RV_8,003.09c येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ॥ RV_8,003.10a येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः । RV_8,003.10c सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे ॥ RV_8,003.11a शग्धी न इन्द्र यत् त्वा रयिं यामि सुवीर्यम् । RV_8,003.11c शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥ RV_8,003.12a शग्धी नो अस्य यद् ध पौरम् आविथ धिय इन्द्र सिषासतः । RV_8,003.12c शग्धि यथा रुशमं श्यावकं कृपम् इन्द्र प्रावः स्वर्णरम् ॥ RV_8,003.13a कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः । RV_8,003.13c नही न्व् अस्य महिमानम् इन्द्रियं स्वर् गृणन्त आनशुः ॥ RV_8,003.14a कद् उ स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते । RV_8,003.14c कदा हवम् मघवन्न् इन्द्र सुन्वतः कद् उ स्तुवत आ गमः ॥ RV_8,003.15a उद् उ त्ये मधुमत्तमा गिर स्तोमास ईरते । RV_8,003.15c सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥ RV_8,003.16a कण्वा इव भृगवः सूर्या इव विश्वम् इद् धीतम् आनशुः । RV_8,003.16c इन्द्रं स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन् ॥ RV_8,003.17a युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । RV_8,003.17c अर्वाचीनो मघवन् सोमपीतय उग्र ऋष्वेभिर् आ गहि ॥ RV_8,003.18a इमे हि ते कारवो वावशुर् धिया विप्रासो मेधसातये । RV_8,003.18c स त्वं नो मघवन्न् इन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥ RV_8,003.19a निर् इन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः । RV_8,003.19c निर् अर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥ RV_8,003.20a निर् अग्नयो रुरुचुर् निर् उ सूर्यो निः सोम इन्द्रियो रसः । RV_8,003.20c निर् अन्तरिक्षाद् अधमो महाम् अहिं कृषे तद् इन्द्र पौंस्यम् ॥ RV_8,003.21a यम् मे दुर् इन्द्रो मरुतः पाकस्थामा कौरयाणः । RV_8,003.21c विश्वेषां त्मना शोभिष्ठम् उपेव दिवि धावमानम् ॥ RV_8,003.22a रोहितम् मे पाकस्थामा सुधुरं कक्ष्यप्राम् । RV_8,003.22c अदाद् रायो विबोधनम् ॥ RV_8,003.23a यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः । RV_8,003.23c अस्तं वयो न तुग्र्यम् ॥ RV_8,003.24a आत्मा पितुस् तनूर् वास ओजोदा अभ्यञ्जनम् । RV_8,003.24c तुरीयम् इद् रोहितस्य पाकस्थामानम् भोजं दातारम् अब्रवम् ॥ RV_8,004.01a यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः । RV_8,004.01c सिमा पुरू नृषूतो अस्य् आनवे ऽसि प्रशर्ध तुर्वशे ॥ RV_8,004.02a यद् वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । RV_8,004.02c कण्वासस् त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्य् आ गहि ॥ RV_8,004.03a यथा गौरो अपा कृतं तृष्यन्न् एत्य् अवेरिणम् । RV_8,004.03c आपित्वे नः प्रपित्वे तूयम् आ गहि कण्वेषु सु सचा पिब ॥ RV_8,004.04a मन्दन्तु त्वा मघवन्न् इन्द्रेन्दवो राधोदेयाय सुन्वते । RV_8,004.04c आमुष्या सोमम् अपिबश् चमू सुतं ज्येष्ठं तद् दधिषे सहः ॥ RV_8,004.05a प्र चक्रे सहसा सहो बभञ्ज मन्युम् ओजसा । RV_8,004.05c विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥ RV_8,004.06a सहस्रेणेव सचते यवीयुधा यस् त आनऌ उपस्तुतिम् । RV_8,004.06c पुत्रम् प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमौक्तिभिः ॥ RV_8,004.07a मा भेम मा श्रमिष्मोग्रस्य सख्ये तव । RV_8,004.07c महत् ते वृष्णो अभिचक्ष्यं कृतम् पश्येम तुर्वशं यदुम् ॥ RV_8,004.08a सव्याम् अनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति । RV_8,004.08c मध्वा सम्पृक्ताः सारघेण धेनवस् तूयम् एहि द्रवा पिब ॥ RV_8,004.09a अश्वी रथी सुरूप इद् गोमां इद् इन्द्र ते सखा । RV_8,004.09c श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभाम् उप ॥ RV_8,004.10a ऋश्यो न तृष्यन्न् अवपानम् आ गहि पिबा सोमं वशां अनु । RV_8,004.10c निमेघमानो मघवन् दिवे-दिव ओजिष्ठं दधिषे सहः ॥ RV_8,004.11a अध्वर्यो द्रावया त्वं सोमम् इन्द्रः पिपासति । RV_8,004.11c उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥ RV_8,004.12a स्वयं चित् स मन्यते दाशुरिर् जनो यत्रा सोमस्य तृम्पसि । RV_8,004.12c इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥ RV_8,004.13a रथेष्ठायाध्वर्यवः सोमम् इन्द्राय सोतन । RV_8,004.13c अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥ RV_8,004.14a उप ब्रध्नं वावाता वृषणा हरी इन्द्रम् अपसु वक्षतः । RV_8,004.14c अर्वाञ्चं त्वा सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप ॥ RV_8,004.15a प्र पूषणं वृणीमहे युज्याय पुरूवसुम् । RV_8,004.15c स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥ RV_8,004.16a सं नः शिशीहि भुरिजोर् इव क्षुरं रास्व रायो विमोचन । RV_8,004.16c त्वे तन् नः सुवेदम् उस्रियं वसु यं त्वं हिनोषि मर्त्यम् ॥ RV_8,004.17a वेमि त्वा पूषन्न् ऋञ्जसे वेमि स्तोतव आघृणे । RV_8,004.17c न तस्य वेम्य् अरणं हि तद् वसो स्तुषे पज्राय साम्ने ॥ RV_8,004.18a परा गावो यवसं कच् चिद् आघृणे नित्यं रेक्णो अमर्त्य । RV_8,004.18c अस्माकम् पूषन्न् अविता शिवो भव मंहिष्ठो वाजसातये ॥ RV_8,004.19a स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु । RV_8,004.19c राज्ञस् त्वेषस्य सुभगस्य रातिषु तुर्वशेष्व् अमन्महि ॥ RV_8,004.20a धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैर् अभिद्युभिः । RV_8,004.20c षष्टिं सहस्रानु निर्मजाम् अजे निर् यूथानि गवाम् ऋषिः ॥ RV_8,004.21a वृक्षाश् चिन् मे अभिपित्वे अरारणुः । RV_8,004.21c गाम् भजन्त मेहनाश्वम् भजन्त मेहना ॥ RV_8,005.01a दूराद् इहेव यत् सत्य् अरुणप्सुर् अशिश्वितत् । RV_8,005.01c वि भानुं विश्वधातनत् ॥ RV_8,005.02a नृवद् दस्रा मनोयुजा रथेन पृथुपाजसा । RV_8,005.02c सचेथे अश्विनोषसम् ॥ RV_8,005.03a युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत । RV_8,005.03c वाचं दूतो यथोहिषे ॥ RV_8,005.04a पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू । RV_8,005.04c स्तुषे कण्वासो अश्विना ॥ RV_8,005.05a मंहिष्ठा वाजसातमेषयन्ता शुभस् पती । RV_8,005.05c गन्तारा दाशुषो गृहम् ॥ RV_8,005.06a ता सुदेवाय दाशुषे सुमेधाम् अवितारिणीम् । RV_8,005.06c घृतैर् गव्यूतिम् उक्षतम् ॥ RV_8,005.07a आ न स्तोमम् उप द्रवत् तूयं श्येनेभिर् आशुभिः । RV_8,005.07c यातम् अश्वेभिर् अश्विना ॥ RV_8,005.08a येभिस् तिस्रः परावतो दिवो विश्वानि रोचना । RV_8,005.08c त्रींर् अक्तून् परिदीयथः ॥ RV_8,005.09a उत नो गोमतीर् इष उत सातीर् अहर्विदा । RV_8,005.09c वि पथः सातये सितम् ॥ RV_8,005.10a आ नो गोमन्तम् अश्विना सुवीरं सुरथं रयिम् । RV_8,005.10c वोळ्हम् अश्वावतीर् इषः ॥ RV_8,005.11a वावृधाना शुभस् पती दस्रा हिरण्यवर्तनी । RV_8,005.11c पिबतं सोम्यम् मधु ॥ RV_8,005.12a अस्मभ्यं वाजिनीवसू मघवद्भ्यश् च सप्रथः । RV_8,005.12c छर्दिर् यन्तम् अदाभ्यम् ॥ RV_8,005.13a नि षु ब्रह्म जनानां याविष्टं तूयम् आ गतम् । RV_8,005.13c मो ष्व् अन्यां उपारतम् ॥ RV_8,005.14a अस्य पिबतम् अश्विना युवम् मदस्य चारुणः । RV_8,005.14c मध्वो रातस्य धिष्ण्या ॥ RV_8,005.15a अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् । RV_8,005.15c पुरुक्षुं विश्वधायसम् ॥ RV_8,005.16a पुरुत्रा चिद् धि वां नरा विह्वयन्ते मनीषिणः । RV_8,005.16c वाघद्भिर् अश्विना गतम् ॥ RV_8,005.17a जनासो वृक्तबर्हिषो हविष्मन्तो अरङ्कृतः । RV_8,005.17c युवां हवन्ते अश्विना ॥ RV_8,005.18a अस्माकम् अद्य वाम् अयं स्तोमो वाहिष्ठो अन्तमः । RV_8,005.18c युवाभ्याम् भूत्व् अश्विना ॥ RV_8,005.19a यो ह वाम् मधुनो दृतिर् आहितो रथचर्षणे । RV_8,005.19c ततः पिबतम् अश्विना ॥ RV_8,005.20a तेन नो वाजिनीवसू पश्वे तोकाय शं गवे । RV_8,005.20c वहतम् पीवरीर् इषः ॥ RV_8,005.21a उत नो दिव्या इष उत सिन्धूंर् अहर्विदा । RV_8,005.21c अप द्वारेव वर्षथः ॥ RV_8,005.22a कदा वां तउग्र्यो विधत् समुद्रे जहितो नरा । RV_8,005.22c यद् वां रथो विभिष् पतात् ॥ RV_8,005.23a युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये । RV_8,005.23c शश्वद् ऊतीर् दशस्यथः ॥ RV_8,005.24a ताभिर् आ यातम् ऊतिभिर् नव्यसीभिः सुशस्तिभिः । RV_8,005.24c यद् वां वृषण्वसू हुवे ॥ RV_8,005.25a यथा चित् कण्वम् आवतम् प्रियमेधम् उपस्तुतम् । RV_8,005.25c अत्रिं शिञ्जारम् अश्विना ॥ RV_8,005.26a यथोत कृत्व्ये धने ऽंशुं गोष्व् अगस्त्यम् । RV_8,005.26c यथा वाजेषु सोभरिम् ॥ RV_8,005.27a एतावद् वां वृषण्वसू अतो वा भूयो अश्विना । RV_8,005.27c गृणन्तः सुम्नम् ईमहे ॥ RV_8,005.28a रथं हिरण्यवन्धुरं हिरण्याभीशुम् अश्विना । RV_8,005.28c आ हि स्थाथो दिविस्पृशम् ॥ RV_8,005.29a हिरण्ययी वां रभिर् ईषा अक्षो हिरण्ययः । RV_8,005.29c उभा चक्रा हिरण्यया ॥ RV_8,005.30a तेन नो वाजिनीवसू परावतश् चिद् आ गतम् । RV_8,005.30c उपेमां सुष्टुतिम् मम ॥ RV_8,005.31a आ वहेथे पराकात् पूर्वीर् अश्नन्ताव् अश्विना । RV_8,005.31c इषो दासीर् अमर्त्या ॥ RV_8,005.32a आ नो द्युम्नैर् आ श्रवोभिर् आ राया यातम् अश्विना । RV_8,005.32c पुरुश्चन्द्रा नासत्या ॥ RV_8,005.33a एह वाम् प्रुषितप्सवो वयो वहन्तु पर्णिनः । RV_8,005.33c अच्छा स्वध्वरं जनम् ॥ RV_8,005.34a रथं वाम् अनुगायसं य इषा वर्तते सह । RV_8,005.34c न चक्रम् अभि बाधते ॥ RV_8,005.35a हिरण्ययेन रथेन द्रवत्पाणिभिर् अश्वैः । RV_8,005.35c धीजवना नासत्या ॥ RV_8,005.36a युवम् मृगं जागृवांसं स्वदथो वा वृषण्वसू । RV_8,005.36c ता नः पृङ्क्तम् इषा रयिम् ॥ RV_8,005.37a ता मे अश्विना सनीनां विद्यातं नवानाम् । RV_8,005.37c यथा चिच् चैद्यः कशुः शतम् उष्ट्रानां ददत् सहस्रा दश गोनाम् ॥ RV_8,005.38a यो मे हिरण्यसंदृशो दश राज्ञो अमंहत । RV_8,005.38c अधस्पदा इच् चैद्यस्य कृष्टयश् चर्मम्ना अभितो जनाः ॥ RV_8,005.39a माकिर् एना पथा गाद् येनेमे यन्ति चेदयः । RV_8,005.39c अन्यो नेत् सूरिर् ओहते भूरिदावत्तरो जनः ॥ RV_8,006.01a महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव । RV_8,006.01c स्तोमैर् वत्सस्य वावृधे ॥ RV_8,006.02a प्रजाम् ऋतस्य पिप्रतः प्र यद् भरन्त वह्नयः । RV_8,006.02c विप्रा ऋतस्य वाहसा ॥ RV_8,006.03a कण्वा इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् । RV_8,006.03c जामि ब्रुवत आयुधम् ॥ RV_8,006.04a सम् अस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । RV_8,006.04c समुद्रायेव सिन्धवः ॥ RV_8,006.05a ओजस् तद् अस्य तित्विष उभे यत् समवर्तयत् । RV_8,006.05c इन्द्रश् चर्मेव रोदसी ॥ RV_8,006.06a वि चिद् वृत्रस्य दोधतो वज्रेण शतपर्वणा । RV_8,006.06c शिरो बिभेद वृष्णिना ॥ RV_8,006.07a इमा अभि प्र णोनुमो विपाम् अग्रेषु धीतयः । RV_8,006.07c अग्नेः शोचिर् न दिद्युतः ॥ RV_8,006.08a गुहा सतीर् उप त्मना प्र यच् छोचन्त धीतयः । RV_8,006.08c कण्वा ऋतस्य धारया ॥ RV_8,006.09a प्र तम् इन्द्र नशीमहि रयिं गोमन्तम् अश्विनम् । RV_8,006.09c प्र ब्रह्म पूर्वचित्तये ॥ RV_8,006.10a अहम् इद् धि पितुष् परि मेधाम् ऋतस्य जग्रभ । RV_8,006.10c अहं सूर्य इवाजनि ॥ RV_8,006.11a अहम् प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् । RV_8,006.11c येनेन्द्रः शुष्मम् इद् दधे ॥ RV_8,006.12a ये त्वाम् इन्द्र न तुष्टुवुर् ऋषयो ये च तुष्टुवुः । RV_8,006.12c ममेद् वर्धस्व सुष्टुतः ॥ RV_8,006.13a यद् अस्य मन्युर् अध्वनीद् वि वृत्रम् पर्वशो रुजन् । RV_8,006.13c अपः समुद्रम् ऐरयत् ॥ RV_8,006.14a नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि । RV_8,006.14c वृषा ह्य् उग्र शृण्विषे ॥ RV_8,006.15a न द्याव इन्द्रम् ओजसा नान्तरिक्षाणि वज्रिणम् । RV_8,006.15c न विव्यचन्त भूमयः ॥ RV_8,006.16a यस् त इन्द्र महीर् अप स्तभूयमान आशयत् । RV_8,006.16c नि तम् पद्यासु शिश्नथः ॥ RV_8,006.17a य इमे रोदसी मही समीची समजग्रभीत् । RV_8,006.17c तमोभिर् इन्द्र तं गुहः ॥ RV_8,006.18a य इन्द्र यतयस् त्वा भृगवो ये च तुष्टुवुः । RV_8,006.18c ममेद् उग्र श्रुधी हवम् ॥ RV_8,006.19a इमास् त इन्द्र पृश्नयो घृतं दुहत आशिरम् । RV_8,006.19c एनाम् ऋतस्य पिप्युषीः ॥ RV_8,006.20a या इन्द्र प्रस्वस् त्वासा गर्भम् अचक्रिरन् । RV_8,006.20c परि धर्मेव सूर्यम् ॥ RV_8,006.21a त्वाम् इच् छवसस् पते कण्वा उक्थेन वावृधुः । RV_8,006.21c त्वां सुतास इन्दवः ॥ RV_8,006.22a तवेद् इन्द्र प्रणीतिषूत प्रशस्तिर् अद्रिवः । RV_8,006.22c यज्ञो वितन्तसाय्यः ॥ RV_8,006.23a आ न इन्द्र महीम् इषम् पुरं न दर्षि गोमतीम् । RV_8,006.23c उत प्रजां सुवीर्यम् ॥ RV_8,006.24a उत त्यद् आश्वश्व्यं यद् इन्द्र नाहुषीष्व् आ । RV_8,006.24c अग्रे विक्षु प्रदीदयत् ॥ RV_8,006.25a अभि व्रजं न तत्निषे सूर उपाकचक्षसम् । RV_8,006.25c यद् इन्द्र मृळयासि नः ॥ RV_8,006.26a यद् अङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः । RV_8,006.26c महां अपार ओजसा ॥ RV_8,006.27a तं त्वा हविष्मतीर् विश उप ब्रुवत ऊतये । RV_8,006.27c उरुज्रयसम् इन्दुभिः ॥ RV_8,006.28a उपह्वरे गिरीणां संगथे च नदीनाम् । RV_8,006.28c धिया विप्रो अजायत ॥ RV_8,006.29a अतः समुद्रम् उद्वतश् चिकित्वां अव पश्यति । RV_8,006.29c यतो विपान एजति ॥ RV_8,006.30a आद् इत् प्रत्नस्य रेतसो ज्योतिष् पश्यन्ति वासरम् । RV_8,006.30c परो यद् इध्यते दिवा ॥ RV_8,006.31a कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् । RV_8,006.31c उतो शविष्ठ वृष्ण्यम् ॥ RV_8,006.32a इमाम् म इन्द्र सुष्टुतिं जुषस्व प्र सु माम् अव । RV_8,006.32c उत प्र वर्धया मतिम् ॥ RV_8,006.33a उत ब्रह्मण्या वयं तुभ्यम् प्रवृद्ध वज्रिवः । RV_8,006.33c विप्रा अतक्ष्म जीवसे ॥ RV_8,006.34a अभि कण्वा अनूषतापो न प्रवता यतीः । RV_8,006.34c इन्द्रं वनन्वती मतिः ॥ RV_8,006.35a इन्द्रम् उक्थानि वावृधुः समुद्रम् इव सिन्धवः । RV_8,006.35c अनुत्तमन्युम् अजरम् ॥ RV_8,006.36a आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् । RV_8,006.36c इमम् इन्द्र सुतम् पिब ॥ RV_8,006.37a त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः । RV_8,006.37c हवन्ते वाजसातये ॥ RV_8,006.38a अनु त्वा रोदसी उभे चक्रं न वर्त्य् एतशम् । RV_8,006.38c अनु सुवानास इन्दवः ॥ RV_8,006.39a मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति । RV_8,006.39c मत्स्वा विवस्वतो मती ॥ RV_8,006.40a वावृधान उप द्यवि वृषा वज्र्य् अरोरवीत् । RV_8,006.40c वृत्रहा सोमपातमः ॥ RV_8,006.41a ऋषिर् हि पूर्वजा अस्य् एक ईशान ओजसा । RV_8,006.41c इन्द्र चोष्कूयसे वसु ॥ RV_8,006.42a अस्माकं त्वा सुतां उप वीतपृष्ठा अभि प्रयः । RV_8,006.42c शतं वहन्तु हरयः ॥ RV_8,006.43a इमां सु पूर्व्यां धियम् मधोर् घृतस्य पिप्युषीम् । RV_8,006.43c कण्वा उक्थेन वावृधुः ॥ RV_8,006.44a इन्द्रम् इद् विमहीनाम् मेधे वृणीत मर्त्यः । RV_8,006.44c इन्द्रं सनिष्युर् ऊतये ॥ RV_8,006.45a अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी । RV_8,006.45c सोमपेयाय वक्षतः ॥ RV_8,006.46a शतम् अहं तिरिन्दिरे सहस्रम् पर्शाव् आ ददे । RV_8,006.46c राधांसि याद्वानाम् ॥ RV_8,006.47a त्रीणि शतान्य् अर्वतां सहस्रा दश गोनाम् । RV_8,006.47c ददुष् पज्राय साम्ने ॥ RV_8,006.48a उद् आनट् ककुहो दिवम् उष्ट्र्ठचतुर्युजो ददत् । RV_8,006.48c श्रवसा याद्वं जनम् ॥ RV_8,007.01a प्र यद् वस् त्रिष्टुभम् इषम् मरुतो विप्रो अक्षरत् । RV_8,007.01c वि पर्वतेषु राजथ ॥ RV_8,007.02a यद् अङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् । RV_8,007.02c नि पर्वता अहासत ॥ RV_8,007.03a उद् ईरयन्त वायुभिर् वाश्रासः पृश्निमातरः । RV_8,007.03c धुक्षन्त पिप्युषीम् इषम् ॥ RV_8,007.04a वपन्ति मरुतो मिहम् प्र वेपयन्ति पर्वतान् । RV_8,007.04c यद् यामं यान्ति वायुभिः ॥ RV_8,007.05a नि यद् यामाय वो गिरिर् नि सिन्धवो विधर्मणे । RV_8,007.05c महे शुष्माय येमिरे ॥ RV_8,007.06a युष्मां उ नक्तम् ऊतये युष्मान् दिवा हवामहे । RV_8,007.06c युष्मान् प्रयत्य् अध्वरे ॥ RV_8,007.07a उद् उ त्ये अरुणप्सवश् चित्रा यामेभिर् ईरते । RV_8,007.07c वाश्रा अधि ष्णुना दिवः ॥ RV_8,007.08a सृजन्ति रश्मिम् ओजसा पन्थां सूर्याय यातवे । RV_8,007.08c ते भानुभिर् वि तस्थिरे ॥ RV_8,007.09a इमाम् मे मरुतो गिरम् इमं स्तोमम् ऋभुक्षणः । RV_8,007.09c इमम् मे वनता हवम् ॥ RV_8,007.10a त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु । RV_8,007.10c उत्सं कवन्धम् उद्रिणम् ॥ RV_8,007.11a मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे । RV_8,007.11c आ तू न उप गन्तन ॥ RV_8,007.12a यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे । RV_8,007.12c उत प्रचेतसो मदे ॥ RV_8,007.13a आ नो रयिम् मदच्युतम् पुरुक्षुं विश्वधायसम् । RV_8,007.13c इयर्ता मरुतो दिवः ॥ RV_8,007.14a अधीव यद् गिरीणां यामं शुभ्रा अचिध्वम् । RV_8,007.14c सुवानैर् मन्दध्व इन्दुभिः ॥ RV_8,007.15a एतावतश् चिद् एषां सुम्नम् भिक्षेत मर्त्यः । RV_8,007.15c अदाभ्यस्य मन्मभिः ॥ RV_8,007.16a ये द्रप्सा इव रोदसी धमन्त्य् अनु वृष्टिभिः । RV_8,007.16c उत्सं दुहन्तो अक्षितम् ॥ RV_8,007.17a उद् उ स्वानेभिर् ईरत उद् रथैर् उद् उ वायुभिः । RV_8,007.17c उत् स्तोमैः पृश्निमातरः ॥ RV_8,007.18a येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् । RV_8,007.18c राये सु तस्य धीमहि ॥ RV_8,007.19a इमा उ वः सुदानवो घृतं न पिप्युषीर् इषः । RV_8,007.19c वर्धान् काण्वस्य मन्मभिः ॥ RV_8,007.20a क्व नूनं सुदानवो मदथा वृक्तबर्हिषः । RV_8,007.20c ब्रह्मा को वः सपर्यति ॥ RV_8,007.21a नहि ष्म यद् ध वः पुरा स्तोमेभिर् वृक्तबर्हिषः । RV_8,007.21c शर्धां ऋतस्य जिन्वथ ॥ RV_8,007.22a सम् उ त्ये महतीर् अपः सं क्षोणी सम् उ सूर्यम् । RV_8,007.22c सं वज्रम् पर्वशो दधुः ॥ RV_8,007.23a वि वृत्रम् पर्वशो ययुर् वि पर्वतां अराजिनः । RV_8,007.23c चक्राणा वृष्णि पौंस्यम् ॥ RV_8,007.24a अनु त्रितस्य युध्यतः शुष्मम् आवन्न् उत क्रतुम् । RV_8,007.24c अन्व् इन्द्रं वृत्रतूर्ये ॥ RV_8,007.25a विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन् हिरण्ययीः । RV_8,007.25c शुभ्रा व्य् अञ्जत श्रिये ॥ RV_8,007.26a उशना यत् परावत उक्ष्णो रन्ध्रम् अयातन । RV_8,007.26c द्यौर् न चक्रदद् भिया ॥ RV_8,007.27a आ नो मखस्य दावने ऽश्वैर् हिरण्यपाणिभिः । RV_8,007.27c देवास उप गन्तन ॥ RV_8,007.28a यद् एषाम् पृषती रथे प्रष्टिर् वहति रोहितः । RV_8,007.28c यान्ति शुभ्रा रिणन्न् अपः ॥ RV_8,007.29a सुषोमे शर्यणावत्य् आर्जीके पस्त्यावति । RV_8,007.29c ययुर् निचक्रया नरः ॥ RV_8,007.30a कदा गच्छाथ मरुत इत्था विप्रं हवमानम् । RV_8,007.30c मार्डीकेभिर् नाधमानम् ॥ RV_8,007.31a कद् ध नूनं कधप्रियो यद् इन्द्रम् अजहातन । RV_8,007.31c को वः सखित्व ओहते ॥ RV_8,007.32a सहो षु णो वज्रहस्तैः कण्वासो अग्निम् मरुद्भिः । RV_8,007.32c स्तुषे हिरण्यवाशीभिः ॥ RV_8,007.33a ओ षु वृष्णः प्रयज्यून् आ नव्यसे सुविताय । RV_8,007.33c ववृत्यां चित्रवाजान् ॥ RV_8,007.34a गिरयश् चिन् नि जिहते पर्शानासो मन्यमानाः । RV_8,007.34c पर्वताश् चिन् नि येमिरे ॥ RV_8,007.35a आक्ष्णयावानो वहन्त्य् अन्तरिक्षेण पततः । RV_8,007.35c धातार स्तुवते वयः ॥ RV_8,007.36a अग्निर् हि जानि पूर्व्यश् छन्दो न सूरो अर्चिषा । RV_8,007.36c ते भानुभिर् वि तस्थिरे ॥ RV_8,008.01a आ नो विश्वाभिर् ऊतिभिर् अश्विना गच्छतं युवम् । RV_8,008.01c दस्रा हिरण्यवर्तनी पिबतं सोम्यम् मधु ॥ RV_8,008.02a आ नूनं यातम् अश्विना रथेन सूर्यत्वचा । RV_8,008.02c भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥ RV_8,008.03a आ यातं नहुषस् पर्य् आन्तरिक्षात् सुवृक्तिभिः । RV_8,008.03c पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥ RV_8,008.04a आ नो यातं divas pary आन्तरिक्षाद् अधप्रिया । RV_8,008.04c पुत्रः कण्वस्य वाम् इह सुषाव सोम्यम् मधु ॥ RV_8,008.05a आ नो यातम् उपश्रुत्य् अश्विना सोमपीतये । RV_8,008.05c स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर् नरा ॥ RV_8,008.06a यच् चिद् धि वाम् पुर ऋषयो जुहूरे ऽवसे नरा । RV_8,008.06c आ यातम् अश्विना गतम् उपेमां सुष्टुतिम् मम ॥ RV_8,008.07a दिवश् चिद् रोचनाद् अध्य् आ नो गन्तं स्वर्विदा । RV_8,008.07c धीभिर् वत्सप्रचेतसा स्तोमेभिर् हवनश्रुता ॥ RV_8,008.08a किम् अन्ये पर्य् आसते ऽस्मत् स्तोमेभिर् अश्विना । RV_8,008.08c पुत्रः कण्वस्य वाम् ऋषिर् गीर्भिर् वत्सो अवीवृधत् ॥ RV_8,008.09a आ वां विप्र इहावसे ऽह्वत् स्तोमेभिर् अश्विना । RV_8,008.09c अरिप्रा वृत्रहन्तमा ता नो भूतम् मयोभुवा ॥ RV_8,008.10a आ यद् वां योषणा रथम् अतिष्ठद् वाजिनीवसू । RV_8,008.10c विश्वान्य् अश्विना युवम् प्र धीतान्य् अगच्छतम् ॥ RV_8,008.11a अतः सहस्रनिर्णिजा रथेना यातम् अश्विना । RV_8,008.11c वत्सो वाम् मधुमद् वचो ऽशंसीत् काव्यः कविः ॥ RV_8,008.12a पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् । RV_8,008.12c स्तोमम् मे अश्विनाव् इमम् अभि वह्नी अनूषाताम् ॥ RV_8,008.13a आ नो विश्वान्य् अश्विना धत्तं राधांस्य् अह्रया । RV_8,008.13c कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥ RV_8,008.14a यन् नासत्या परावति यद् वा स्थो अध्य् अम्बरे । RV_8,008.14c अतः सहस्रनिर्णिजा रथेना यातम् अश्विना ॥ RV_8,008.15a यो वां नासत्याव् ऋषिर् गीर्भिर् वत्सो अवीवृधत् । RV_8,008.15c तस्मै सहस्रनिर्णिजम् इषं धत्तं घृतश्चुतम् ॥ RV_8,008.16a प्रास्मा ऊर्जं घृतश्चुतम् अश्विना यच्छतं युवम् । RV_8,008.16c यो वां सुम्नाय तुष्टवद् वसूयाद् दानुनस् पती ॥ RV_8,008.17a आ नो गन्तं रिशादसेमं स्तोमम् पुरुभुजा । RV_8,008.17c कृतं नः सुश्रियो नरेमा दातम् अभिष्टये ॥ RV_8,008.18a आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत । RV_8,008.18c राजन्ताव् अध्वराणाम् अश्विना यामहूतिषु ॥ RV_8,008.19a आ नो गन्तम् मयोभुवाश्विना शम्भुवा युवम् । RV_8,008.19c यो वां विपन्यू धीतिभिर् गीर्भिर् वत्सो अवीवृधत् ॥ RV_8,008.20a याभिः कण्वम् मेधातिथिं याभिर् वशं दशव्रजम् । RV_8,008.20c याभिर् गोशर्यम् आवतं ताभिर् नो ऽवतं नरा ॥ RV_8,008.21a याभिर् नरा त्रसदस्युम् आवतं कृत्व्ये धने । RV_8,008.21c ताभिः ष्व् अस्मां अश्विना प्रावतं वाजसातये ॥ RV_8,008.22a प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्व् अश्विना । RV_8,008.22c पुरुत्रा वृत्रहन्तमा ता नो भूतम् पुरुस्पृहा ॥ RV_8,008.23a त्रीणि पदान्य् अश्विनोर् आविः सान्ति गुहा परः । RV_8,008.23c कवी ऋतस्य पत्मभिर् अर्वाग् जीवेभ्यस् परि ॥ RV_8,009.01a आ नूनम् अश्विना युवं वत्सस्य गन्तम् अवसे । RV_8,009.01c प्रास्मै यच्छतम् अवृकम् पृथु च्छर्दिर् युयुतं या अरातयः ॥ RV_8,009.02a यद् अन्तरिक्षे यद् दिवि यत् पञ्च मानुषां अनु । RV_8,009.02c नृम्णं तद् धत्तम् अश्विना ॥ RV_8,009.03a ये वां दंसांस्य् अश्विना विप्रासः परिमामृशुः । RV_8,009.03c एवेत् काण्वस्य बोधतम् ॥ RV_8,009.04a अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते । RV_8,009.04c अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥ RV_8,009.05a यद् अप्सु यद् वनस्पतौ यद् ओषधीषु पुरुदंससा कृतम् । RV_8,009.05c तेन माविष्टम् अश्विना ॥ RV_8,009.06a यन् नासत्या भुरण्यथो यद् वा देव भिषज्यथः । RV_8,009.06c अयं वां वत्सो मतिभिर् न विन्धते हविष्मन्तं हि गच्छथः ॥ RV_8,009.07a आ नूनम् अश्विनोर् ऋषि स्तोमं चिकेत वामया । RV_8,009.07c आ सोमम् मधुमत्तमं घर्मं सिञ्चाद् अथर्वणि ॥ RV_8,009.08a आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना । RV_8,009.08c आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥ RV_8,009.09a यद् अद्य वां नासत्योक्थैर् आचुच्युवीमहि । RV_8,009.09c यद् वा वाणीभिर् अश्विनेवेत् काण्वस्य बोधतम् ॥ RV_8,009.10a यद् वां कक्षीवां उत यद् व्यश्व ऋषिर् यद् वां दीर्घतमा जुहाव । RV_8,009.10c पृथी यद् वां वैन्यः सादनेष्व् एवेद् अतो अश्विना चेतयेथाम् ॥ RV_8,009.11a यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस् तनूपा । RV_8,009.11c वर्तिस् तोकाय तनयाय यातम् ॥ RV_8,009.12a यद् इन्द्रेण सरथं याथो अश्विना यद् वा वायुना भवथः समोकसा । RV_8,009.12c यद् आदित्येभिर् ऋभुभिः सजोषसा यद् वा विष्णोर् विक्रमणेषु तिष्ठथः ॥ RV_8,009.13a यद् अद्याश्विनाव् अहं हुवेय वाजसातये । RV_8,009.13c यत् पृत्सु तुर्वणे सहस् तच् छ्रेष्ठम् अश्विनोर् अवः ॥ RV_8,009.14a आ नूनं यातम् अश्विनेमा हव्यानि वां हिता । RV_8,009.14c इमे सोमासो अधि तुर्वशे यदाव् इमे कण्वेषु वाम् अथ ॥ RV_8,009.15a यन् नासत्या पराके अर्वाके अस्ति भेषजम् । RV_8,009.15c तेन नूनं विमदाय प्रचेतसा छर्दिर् वत्साय यच्छतम् ॥ RV_8,009.16a अभुत्स्य् उ प्र देव्या साकं वाचाहम् अश्विनोः । RV_8,009.16c व्य् आवर् देव्य् आ मतिं वि रातिम् मर्त्येभ्यः ॥ RV_8,009.17a प्र बोधयोषो अश्विना प्र देवि सूनृते महि । RV_8,009.17c प्र यज्ञहोतर् आनुषक् प्र मदाय श्रवो बृहत् ॥ RV_8,009.18a यद् उषो यासि भानुना सं सूर्येण रोचसे । RV_8,009.18c आ हायम् अश्विनो रथो वर्तिर् याति नृपाय्यम् ॥ RV_8,009.19a यद् आपीतासो अंशवो गावो न दुह्र ऊधभिः । RV_8,009.19c यद् वा वाणीर् अनूषत प्र देवयन्तो अश्विना ॥ RV_8,009.20a प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे । RV_8,009.20c प्र दक्षाय प्रचेतसा ॥ RV_8,009.21a यन् नूनं धीभिर् अश्विना पितुर् योना निषीदथः । RV_8,009.21c यद् वा सुम्नेभिर् उक्थ्या ॥ RV_8,010.01a यत् स्थो दीर्घप्रसद्मनि यद् वादो रोचने दिवः । RV_8,010.01c यद् वा समुद्रे अध्य् आकृते गृहे ऽत आ यातम् अश्विना ॥ RV_8,010.02a यद् वा यज्ञम् मनवे सम्मिमिक्षथुर् एवेत् काण्वस्य बोधतम् । RV_8,010.02c बृहस्पतिं विश्वान् देवां अहं हुव इन्द्राविष्णू अश्विनाव् आशुहेषसा ॥ RV_8,010.03a त्या न्व् अश्विना हुवे सुदंससा गृभे कृता । RV_8,010.03c ययोर् अस्ति प्र णः सख्यं देवेष्व् अध्य् आप्यम् ॥ RV_8,010.04a ययोर् अधि प्र यज्ञा असूरे सन्ति सूरयः । RV_8,010.04c ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर् या पिबतः सोम्यम् मधु ॥ RV_8,010.05a यद् अद्याश्विनाव् अपाग् यत् प्राक् स्थो वाजिनीवसू । RV_8,010.05c यद् द्रुह्यव्य् अनवि तुर्वशे यदौ हुवे वाम् अथ मा गतम् ॥ RV_8,010.06a यद् अन्तरिक्षे पतथः पुरुभुजा यद् वेमे रोदसी अनु । RV_8,010.06c यद् वा स्वधाभिर् अधितिष्ठथो रथम् अत आ यातम् अश्विना ॥ RV_8,011.01a त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ । RV_8,011.01c त्वं यज्ञेष्व् ईड्यः ॥ RV_8,011.02a त्वम् असि प्रशस्यो विदथेषु सहन्त्य । RV_8,011.02c अग्ने रथीर् अध्वराणाम् ॥ RV_8,011.03a स त्वम् अस्मद् अप द्विषो युयोधि जातवेदः । RV_8,011.03c अदेवीर् अग्ने अरातीः ॥ RV_8,011.04a अन्ति चित् सन्तम् अह यज्ञम् मर्तस्य रिपोः । RV_8,011.04c नोप वेषि जातवेदः ॥ RV_8,011.05a मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । RV_8,011.05c विप्रासो जातवेदसः ॥ RV_8,011.06a विप्रं विप्रासो ऽवसे देवम् मर्तास ऊतये । RV_8,011.06c अग्निं गीर्भिर् हवामहे ॥ RV_8,011.07a आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् । RV_8,011.07c अग्ने त्वाङ्कामया गिरा ॥ RV_8,011.08a पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । RV_8,011.08c समत्सु त्वा हवामहे ॥ RV_8,011.09a समत्स्व् अग्निम् अवसे वाजयन्तो हवामहे । RV_8,011.09c वाजेषु चित्रराधसम् ॥ RV_8,011.10a प्रत्नो हि कम् ईड्यो अध्वरेषु सनाच् च होता नव्यश् च सत्सि । RV_8,011.10c स्वां चाग्ने तन्वम् पिप्रयस्वास्मभ्यं च सौभगम् आ यजस्व ॥ RV_8,012.01a य इन्द्र सोमपातमो मदः शविष्ठ चेतति । RV_8,012.01c येना हंसि न्य् अत्रिणं तम् ईमहे ॥ RV_8,012.02a येना दशग्वम् अध्रिगुं वेपयन्तं स्वर्णरम् । RV_8,012.02c येना समुद्रम् आविथा तम् ईमहे ॥ RV_8,012.03a येन सिन्धुम् महीर् अपो रथां इव प्रचोदयः । RV_8,012.03c पन्थाम् ऋतस्य यातवे तम् ईमहे ॥ RV_8,012.04a इमं स्तोमम् अभिष्टये घृतं न पूतम् अद्रिवः । RV_8,012.04c येना नु सद्य ओजसा ववक्षिथ ॥ RV_8,012.05a इमं जुषस्व गिर्वणः समुद्र इव पिन्वते । RV_8,012.05c इन्द्र विश्वाभिर् ऊतिभिर् ववक्षिथ ॥ RV_8,012.06a यो नो देवः परावतः सखित्वनाय मामहे । RV_8,012.06c दिवो न वृष्टिम् प्रथयन् ववक्षिथ ॥ RV_8,012.07a ववक्षुर् अस्य केतवो उत वज्रो गभस्त्योः । RV_8,012.07c यत् सूर्यो न रोदसी अवर्धयत् ॥ RV_8,012.08a यदि प्रवृद्ध सत्पते सहस्रम् महिषां अघः । RV_8,012.08c आद् इत् त इन्द्रियम् महि प्र वावृधे ॥ RV_8,012.09a इन्द्रः सूर्यस्य रश्मिभिर् न्य् अर्शसानम् ओषति । RV_8,012.09c अग्निर् वनेव सासहिः प्र वावृधे ॥ RV_8,012.10a इयं त ऋत्वियावती धीतिर् एति नवीयसी । RV_8,012.10c सपर्यन्ती पुरुप्रिया मिमीत इत् ॥ RV_8,012.11a गर्भो यज्ञस्य देवयुः क्रतुम् पुनीत आनुषक् । RV_8,012.11c स्तोमैर् इन्द्रस्य वावृधे मिमीत इत् ॥ RV_8,012.12a सनिर् मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये । RV_8,012.12c प्राची वाशीव सुन्वते मिमीत इत् ॥ RV_8,012.13a यं विप्रा उक्थवाहसो ऽभिप्रमन्दुर् आयवः । RV_8,012.13c घृतं न पिप्य आसन्य् ऋतस्य यत् ॥ RV_8,012.14a उत स्वराजे अदिति स्तोमम् इन्द्राय जीजनत् । RV_8,012.14c पुरुप्रशस्तम् ऊतय ऋतस्य यत् ॥ RV_8,012.15a अभि वह्नय ऊतये ऽनूषत प्रशस्तये । RV_8,012.15c न देव विव्रता हरी ऋतस्य यत् ॥ RV_8,012.16a यत् सोमम् इन्द्र विष्णवि यद् वा घ त्रित आप्त्ये । RV_8,012.16c यद् वा मरुत्सु मन्दसे सम् इन्दुभिः ॥ RV_8,012.17a यद् वा शक्र परावति समुद्रे अधि मन्दसे । RV_8,012.17c अस्माकम् इत् सुते रणा सम् इन्दुभिः ॥ RV_8,012.18a यद् वासि सुन्वतो वृधो यजमानस्य सत्पते । RV_8,012.18c उक्थे वा यस्य रण्यसि सम् इन्दुभिः ॥ RV_8,012.19a देवं-देवं वो ऽवस इन्द्रम्-इन्द्रं गृणीषणि । RV_8,012.19c अधा यज्ञाय तुर्वणे व्य् आनशुः ॥ RV_8,012.20a यज्ञेभिर् यज्ञवाहसं सोमेभिः सोमपातमम् । RV_8,012.20c होत्राभिर् इन्द्रं वावृधुर् व्य् आनशुः ॥ RV_8,012.21a महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः । RV_8,012.21c विश्वा वसूनि दाशुषे व्य् आनशुः ॥ RV_8,012.22a इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः । RV_8,012.22c इन्द्रं वाणीर् अनूषता सम् ओजसे ॥ RV_8,012.23a महान्तम् महिना वयं स्तोमेभिर् हवनश्रुतम् । RV_8,012.23c अर्कैर् अभि प्र णोनुमः सम् ओजसे ॥ RV_8,012.24a न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् । RV_8,012.24c अमाद् इद् अस्य तित्विषे सम् ओजसः ॥ RV_8,012.25a यद् इन्द्र पृतनाज्ये देवास् त्वा दधिरे पुरः । RV_8,012.25c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.26a यदा वृत्रं नदीवृतं शवसा वज्रिन्न् अवधीः । RV_8,012.26c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.27a यदा ते विष्णुर् ओजसा त्रीणि पदा विचक्रमे । RV_8,012.27c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.28a यदा ते हर्यता हरी वावृधाते दिवे-दिवे । RV_8,012.28c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.29a यदा ते मारुतीर् विशस् तुभ्यम् इन्द्र नियेमिरे । RV_8,012.29c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.30a यदा सूर्यम् अमुं दिवि शुक्रं ज्योतिर् अधारयः । RV_8,012.30c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.31a इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः । RV_8,012.31c जामिम् पदेव पिप्रतीम् प्राध्वरे ॥ RV_8,012.32a यद् अस्य धामनि प्रिये समीचीनासो अस्वरन् । RV_8,012.32c नाभा यज्ञस्य दोहना प्राध्वरे ॥ RV_8,012.33a सुवीर्यं स्वश्व्यं सुगव्यम् इन्द्र दद्धि नः । RV_8,012.33c होतेव पूर्वचित्तये प्राध्वरे ॥ RV_8,013.01a इन्द्रः सुतेषु सोमेषु क्रतुम् पुनीत उक्थ्यम् । RV_8,013.01c विदे वृधस्य दक्षसो महान् हि षः ॥ RV_8,013.02a स प्रथमे व्योमनि देवानां सदने वृधः । RV_8,013.02c सुपारः सुश्रवस्तमः सम् अप्सुजित् ॥ RV_8,013.03a तम् अह्वे वाजसातय इन्द्रम् भराय शुष्मिणम् । RV_8,013.03c भवा नः सुम्ने अन्तमः सखा वृधे ॥ RV_8,013.04a इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः । RV_8,013.04c मन्दानो अस्य बर्हिषो वि राजसि ॥ RV_8,013.05a नूनं तद् इन्द्र दद्धि नो यत् त्वा सुन्वन्त ईमहे । RV_8,013.05c रयिं नश् चित्रम् आ भरा स्वर्विदम् ॥ RV_8,013.06a स्तोता यत् ते विचर्षणिर् अतिप्रशर्धयद् गिरः । RV_8,013.06c वया इवानु रोहते जुषन्त यत् ॥ RV_8,013.07a प्रत्नवज् जनया गिरः शृणुधी jaritur havam । RV_8,013.07c made-made ववक्षिथा सुकृत्वने ॥ RV_8,013.08a क्रीळन्त्य् अस्य सूनृता आपो न प्रवता यतीः । RV_8,013.08c अया धिया य उच्यते पतिर् दिवः ॥ RV_8,013.09a उतो पतिर् य उच्यते कृष्टीनाम् एक इद् वशी । RV_8,013.09c नमोवृधैर् अवस्युभिः सुते रण ॥ RV_8,013.10a स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा । RV_8,013.10c गन्तारा दाशुषो गृहं नमस्विनः ॥ RV_8,013.11a तूतुजानो महेमते ऽश्वेभिः प्रुषितप्सुभिः । RV_8,013.11c आ याहि यज्ञम् आशुभिः शम् इद् धि ते ॥ RV_8,013.12a इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय । RV_8,013.12c श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥ RV_8,013.13a हवे त्वा सूर उदिते हवे मध्यन्दिने दिवः । RV_8,013.13c जुषाण इन्द्र सप्तिभिर् न आ गहि ॥ RV_8,013.14a आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः । RV_8,013.14c तन्तुं तनुष्व पूर्व्यं यथा विदे ॥ RV_8,013.15a यच् छक्रासि परावति यद् अर्वावति वृत्रहन् । RV_8,013.15c यद् वा समुद्रे अन्धसो ऽवितेद् असि ॥ RV_8,013.16a इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः । RV_8,013.16c इन्द्रे हविष्मतीर् विशो अराणिषुः ॥ RV_8,013.17a तम् इद् विप्रा अवस्यवः प्रवत्वतीभिर् ऊतिभिः । RV_8,013.17c इन्द्रं क्षोणीर् अवर्धयन् वया इव ॥ RV_8,013.18a त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत । RV_8,013.18c तम् इद् वर्धन्तु नो गिरः सदावृधम् ॥ RV_8,013.19a स्तोता यत् ते अनुव्रत उक्थान्य् ऋतुथा दधे । RV_8,013.19c शुचिः पावक उच्यते सो अद्भुतः ॥ RV_8,013.20a तद् इद् रुद्रस्य चेतति यह्वम् प्रत्नेषु धामसु । RV_8,013.20c मनो यत्रा वि तद् दधुर् विचेतसः ॥ RV_8,013.21a यदि मे सख्यम् आवर इमस्य पाह्य् अन्धसः । RV_8,013.21c येन विश्वा अति द्विषो अतारिम ॥ RV_8,013.22a कदा त इन्द्र गिर्वण स्तोता भवाति शन्तमः । RV_8,013.22c कदा नो गव्ये अश्व्ये वसौ दधः ॥ RV_8,013.23a उत ते सुष्टुता हरी वृषणा वहतो रथम् । RV_8,013.23c अजुर्यस्य मदिन्तमं यम् ईमहे ॥ RV_8,013.24a तम् ईमहे पुरुष्टुतं यह्वम् प्रत्नाभिर् ऊतिभिः । RV_8,013.24c नि बर्हिषि प्रिये सदद् अध द्विता ॥ RV_8,013.25a वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिर् ऊतिभिः । RV_8,013.25c धुक्षस्व पिप्युषीम् इषम् अवा च नः ॥ RV_8,013.26a इन्द्र त्वम् अवितेद् असीत्था स्तुवतो अद्रिवः । RV_8,013.26c ऋताद् इयर्मि ते धियम् मनोयुजम् ॥ RV_8,013.27a इह त्या सधमाद्या युजानः सोमपीतये । RV_8,013.27c हरी इन्द्र प्रतद्वसू अभि स्वर ॥ RV_8,013.28a अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् । RV_8,013.28c उतो मरुत्वतीर् विशो अभि प्रयः ॥ RV_8,013.29a इमा अस्य प्रतूर्तयः पदं जुषन्त यद् दिवि । RV_8,013.29c नाभा यज्ञस्य सं दधुर् यथा विदे ॥ RV_8,013.30a अयं दीर्घाय चक्षसे प्राचि प्रयत्य् अध्वरे । RV_8,013.30c मिमीते यज्ञम् आनुषग् विचक्ष्य ॥ RV_8,013.31a वृषायम् इन्द्र ते रथ उतो ते वृषणा हरी । RV_8,013.31c वृषा त्वं शतक्रतो वृषा हवः ॥ RV_8,013.32a वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । RV_8,013.32c वृषा यज्ञो यम् इन्वसि वृषा हवः ॥ RV_8,013.33a वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः । RV_8,013.33c वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥ RV_8,014.01a यद् इन्द्राहं यथा त्वम् ईशीय वस्व एक इत् । RV_8,014.01c स्तोता मे गोषखा स्यात् ॥ RV_8,014.02a शिक्षेयम् अस्मै दित्सेयं शचीपते मनीषिणे । RV_8,014.02c यद् अहं गोपतिः स्याम् ॥ RV_8,014.03a धेनुष् ट इन्द्र सूनृता यजमानाय सुन्वते । RV_8,014.03c गाम् अश्वम् पिप्युषी दुहे ॥ RV_8,014.04a न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः । RV_8,014.04c यद् दित्ससि स्तुतो मघम् ॥ RV_8,014.05a यज्ञ इन्द्रम् अवर्धयद् यद् भूमिं व्य् अवर्तयत् । RV_8,014.05c चक्राण ओपशं दिवि ॥ RV_8,014.06a वावृधानस्य ते वयं विश्वा धनानि जिग्युषः । RV_8,014.06c ऊतिम् इन्द्रा वृणीमहे ॥ RV_8,014.07a व्य् अन्तरिक्षम् अतिरन् मदे सोमस्य रोचना । RV_8,014.07c इन्द्रो यद् अभिनद् वलम् ॥ RV_8,014.08a उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः । RV_8,014.08c अर्वाञ्चं नुनुदे वलम् ॥ RV_8,014.09a इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च । RV_8,014.09c स्थिराणि न पराणुदे ॥ RV_8,014.10a अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते । RV_8,014.10c वि ते मदा अराजिषुः ॥ RV_8,014.11a त्वं हि स्तोमवर्धन इन्द्रास्य् उक्थवर्धनः । RV_8,014.11c स्तोतॄणाम् उत भद्रकृत् ॥ RV_8,014.12a इन्द्रम् इत् केशिना हरी सोमपेयाय वक्षतः । RV_8,014.12c उप यज्ञं सुराधसम् ॥ RV_8,014.13a अपाम् फेनेन नमुचेः शिर इन्द्रोद् अवर्तयः । RV_8,014.13c विश्वा यद् अजय स्पृधः ॥ RV_8,014.14a मायाभिर् उत्सिसृप्सत इन्द्र द्याम् आरुरुक्षतः । RV_8,014.14c अव दस्यूंर् अधूनुथाः ॥ RV_8,014.15a असुन्वाम् इन्द्र संसदं विषूचीं व्य् अनाशयः । RV_8,014.15c सोमपा उत्तरो भवन् ॥ RV_8,015.01a तम् v अभि प्र गायत पुरुहूतम् पुरुष्टुतम् । RV_8,015.01c इन्द्रं गीर्भिस् तविषम् आ विवासत ॥ RV_8,015.02a यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी । RV_8,015.02c गिरींर् अज्रां अपः स्वर् वृषत्वना ॥ RV_8,015.03a स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे । RV_8,015.03c इन्द्र जैत्रा श्रवस्या च यन्तवे ॥ RV_8,015.04a तं ते मदं गृणीमसि वृषणम् पृत्सु सासहिम् । RV_8,015.04c उ लोककृत्नुम् अद्रिवो हरिश्रियम् ॥ RV_8,015.05a येन ज्योतींष्य् आयवे मनवे च विवेदिथ । RV_8,015.05c मन्दानो अस्य बर्हिषो वि राजसि ॥ RV_8,015.06a तद् अद्या चित् त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा । RV_8,015.06c वृषपत्नीर् अपो जया दिवे-दिवे ॥ RV_8,015.07a तव त्यद् इन्द्रियम् बृहत् तव शुष्मम् उत क्रतुम् । RV_8,015.07c वज्रं शिशाति धिषणा वरेण्यम् ॥ RV_8,015.08a तव द्यौर् इन्द्र पौंस्यम् पृथिवी वर्धति श्रवः । RV_8,015.08c त्वाम् आपः पर्वतासश् च हिन्विरे ॥ RV_8,015.09a त्वां विष्णुर् बृहन् क्षयो मित्रो गृणाति वरुणः । RV_8,015.09c त्वां शर्धो मदत्य् अनु मारुतम् ॥ RV_8,015.10a त्वं वृषा जनानाम् मंहिष्ठ इन्द्र जज्ञिषे । RV_8,015.10c सत्रा विश्वा स्वपत्यानि दधिषे ॥ RV_8,015.11a सत्रा त्वम् पुरुष्टुतं एको वृत्राणि तोशसे । RV_8,015.11c नान्य इन्द्रात् करणम् भूय इन्वति ॥ RV_8,015.12a यद् इन्द्र मन्मशस् त्वा नाना हवन्त ऊतये । RV_8,015.12c अस्माकेभिर् नृभिर् अत्रा स्वर् जय ॥ RV_8,015.13a अरं क्षयाय नो महे विश्वा रूपाण्य् आविशन् । RV_8,015.13c इन्द्रं जैत्राय हर्षया शचीपतिम् ॥ RV_8,016.01a प्र सम्राजं चर्षणीनाम् इन्द्रं स्तोता नव्यं गीर्भिः । RV_8,016.01c नरं नृषाहम् मंहिष्ठम् ॥ RV_8,016.02a यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्या । RV_8,016.02c अपाम् अवो न समुद्रे ॥ RV_8,016.03a तं सुष्टुत्या विवासे ज्येष्ठराजम् भरे कृत्नुम् । RV_8,016.03c महो वाजिनं सनिभ्यः ॥ RV_8,016.04a यस्यानूना गभीरा मदा उरवस् तरुत्राः । RV_8,016.04c हर्षुमन्तः शूरसातौ ॥ RV_8,016.05a तम् इद् धनेषु हितेष्व् अधिवाकाय हवन्ते । RV_8,016.05c येषाम् इन्द्रस् ते जयन्ति ॥ RV_8,016.06a तम् इच् च्यौत्नैर् आर्यन्ति तं कृतेभिश् चर्षणयः । RV_8,016.06c एष इन्द्रो वरिवस्कृत् ॥ RV_8,016.07a इन्द्रो ब्रह्मेन्द्र ऋषिर् इन्द्रः पुरू पुरुहूतः । RV_8,016.07c महान् महीभिः शचीभिः ॥ RV_8,016.08a स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः । RV_8,016.08c एकश् चित् सन्न् अभिभूतिः ॥ RV_8,016.09a तम् अर्केभिस् तं सामभिस् तं गायत्रैश् चर्षणयः । RV_8,016.09c इन्द्रं वर्धन्ति क्षितयः ॥ RV_8,016.10a प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु । RV_8,016.10c सासह्वांसं युधामित्रान् ॥ RV_8,016.11a स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः । RV_8,016.11c इन्द्रो विश्वा अति द्विषः ॥ RV_8,016.12a स त्वं न इन्द्र वाजेभिर् दशस्या च गातुया च । RV_8,016.12c अच्छा च नः सुम्नं नेषि ॥ RV_8,017.01a आ याहि सुषुमा हि त इन्द्र सोमम् पिबा इमम् । RV_8,017.01c एदम् बर्हिः सदो मम ॥ RV_8,017.02a आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना । RV_8,017.02c उप ब्रह्माणि नः शृणु ॥ RV_8,017.03a ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः । RV_8,017.03c सुतावन्तो हवामहे ॥ RV_8,017.04a आ नो याहि सुतावतो ऽस्माकं सुष्टुतीर् उप । RV_8,017.04c पिबा सु शिप्रिन्न् अन्धसः ॥ RV_8,017.05a आ ते सिञ्चामि कुक्ष्योर् अनु गात्रा वि धावतु । RV_8,017.05c गृभाय जिह्वया मधु ॥ RV_8,017.06a स्वादुष् टे अस्तु संसुदे मधुमान् तन्वे तव । RV_8,017.06c सोमः शम् अस्तु ते हृदे ॥ RV_8,017.07a अयम् उ त्वा विचर्षणे जनीर् इवाभि संवृतः । RV_8,017.07c प्र सोम इन्द्र सर्पतु ॥ RV_8,017.08a तुविग्रीवो वपोदरः सुबाहुर् अन्धसो मदे । RV_8,017.08c इन्द्रो वृत्राणि जिघ्नते ॥ RV_8,017.09a इन्द्र प्रेहि पुरस् त्वं विश्वस्येशान ओजसा । RV_8,017.09c वृत्राणि वृत्रहञ् जहि ॥ RV_8,017.10a दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयच्छसि । RV_8,017.10c यजमानाय सुन्वते ॥ RV_8,017.11a अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । RV_8,017.11c एहीम् अस्य द्रवा पिब ॥ RV_8,017.12a शाचिगो शाचिपूजनायं रणाय ते सुतः । RV_8,017.12c आखण्डल प्र हूयसे ॥ RV_8,017.13a यस् ते शृङ्गवृषो नपात् प्रणपात् कुण्डपाय्यः । RV_8,017.13c न्य् अस्मिन् दध्र आ मनः ॥ RV_8,017.14a वास्तोष् पते ध्रुवा स्थूणांसत्रं सोम्यानाम् । RV_8,017.14c द्रप्सो भेत्ता पुरां शश्वतीनाम् इन्द्रो मुनीनां सखा ॥ RV_8,017.15a पृदाकुसानुर् यजतो गवेषण एकः सन्न् अभि भूयसः । RV_8,017.15c भूर्णिम् अश्वं नयत् तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥ RV_8,018.01a इदं ह नूनम् एषां सुम्नम् भिक्षेत मर्त्यः । RV_8,018.01c आदित्यानाम् अपूर्व्यं सवीमनि ॥ RV_8,018.02a अनर्वाणो ह्य् एषाम् पन्था आदित्यानाम् । RV_8,018.02c अदब्धाः सन्ति पायवः सुगेवृधः ॥ RV_8,018.03a तत् सु नः सविता भगो वरुणो मित्रो अर्यमा । RV_8,018.03c शर्म यच्छन्तु सप्रथो यद् ईमहे ॥ RV_8,018.04a देवेभिर् देव्य् अदिते ऽरिष्टभर्मन्न् आ गहि । RV_8,018.04c स्मत् सूरिभिः पुरुप्रिये सुशर्मभिः ॥ RV_8,018.05a ते हि पुत्रासो aditer vidur द्वेषांसि योतवे । RV_8,018.05c अंहोश् चिद् उरुचक्रयो ऽनेहसः ॥ RV_8,018.06a अदितिर् नो दिवा पशुम् अदितिर् नक्तम् अद्वयाः । RV_8,018.06c अदितिः पात्व् अंहसः सदावृधा ॥ RV_8,018.07a उत स्या नो दिवा मतिर् अदितिर् ऊत्या गमत् । RV_8,018.07c सा शन्ताति मयस् करद् अप स्रिधः ॥ RV_8,018.08a उत त्या दैव्या भिषजा शं नः करतो अश्विना । RV_8,018.08c युयुयाताम् इतो रपो अप स्रिधः ॥ RV_8,018.09a शम् अग्निर् अग्निभिः करच् छं नस् तपतु सूर्यः । RV_8,018.09c शं वातो वात्व् अरपा अप स्रिधः ॥ RV_8,018.10a अपामीवाम् अप स्रिधम् अप सेधत दुर्मतिम् । RV_8,018.10c आदित्यासो युयोतना नो अंहसः ॥ RV_8,018.11a युयोता शरुम् अस्मद् आं आदित्यास उतामतिम् । RV_8,018.11c ऋधग् द्वेषः कृणुत विश्ववेदसः ॥ RV_8,018.12a तत् सु नः शर्म यच्छतादित्या यन् मुमोचति । RV_8,018.12c एनस्वन्तं चिद् एनसः सुदानवः ॥ RV_8,018.13a यो नः कश् चिद् रिरिक्षति रक्षस्त्वेन मर्त्यः । RV_8,018.13c स्वैः ष एवै रिरिषीष्ट युर् जनः ॥ RV_8,018.14a सम् इत् तम् अघम् अश्नवद् दुःशंसम् मर्त्यं रिपुम् । RV_8,018.14c यो अस्मत्रा दुर्हणावां उप द्वयुः ॥ RV_8,018.15a पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् । RV_8,018.15c उप द्वयुं चाद्वयुं च वसवः ॥ RV_8,018.16a आ शर्म पर्वतानाम् ओतापां वृणीमहे । RV_8,018.16c द्यावाक्षामारे अस्मद् रपस् कृतम् ॥ RV_8,018.17a ते नो भद्रेण शर्मणा युष्माकं नावा वसवः । RV_8,018.17c अति विश्वानि दुरिता पिपर्तन ॥ RV_8,018.18a तुचे तनाय तत् सु नो द्राघीय आयुर् जीवसे । RV_8,018.18c आदित्यासः सुमहसः कृणोतन ॥ RV_8,018.19a यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत । RV_8,018.19c युष्मे इद् वो अपि ष्मसि सजात्ये ॥ RV_8,018.20a बृहद् वरूथम् मरुतां देवं त्रातारम् अश्विना । RV_8,018.20c मित्रम् ईमहे वरुणं स्वस्तये ॥ RV_8,018.21a अनेहो मित्रार्यमन् नृवद् वरुण शंस्यम् । RV_8,018.21c त्रिवरूथम् मरुतो यन्त नश् छर्दिः ॥ RV_8,018.22a ये चिद् धि मृत्युबन्धव आदित्या मनवः स्मसि । RV_8,018.22c प्र सू न आयुर् जीवसे तिरेतन ॥ RV_8,019.01a तं गूर्धया स्वर्णरं देवासो देवम् अरतिं दधन्विरे । RV_8,019.01c देवत्रा हव्यम् ओहिरे ॥ RV_8,019.02a विभूतरातिं विप्र चित्रशोचिषम् अग्निम् ईळिष्व यन्तुरम् । RV_8,019.02c अस्य मेधस्य सोम्यस्य सोभरे प्रेम् अध्वराय पूर्व्यम् ॥ RV_8,019.03a यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारम् अमर्त्यम् । RV_8,019.03c अस्य यज्ञस्य सुक्रतुम् ॥ RV_8,019.04a ऊर्जो नपातं सुभगं सुदीदितिम् अग्निं श्रेष्ठशोचिषम् । RV_8,019.04c स नो मित्रस्य वरुणस्य सो अपाम् आ सुम्नं यक्षते दिवि ॥ RV_8,019.05a यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये । RV_8,019.05c यो नमसा स्वध्वरः ॥ RV_8,019.06a तस्येद् अर्वन्तो रंहयन्त आशवस् तस्य द्युम्नितमं यशः । RV_8,019.06c न तम् अंहो देवकृतं कुतश् चन न मर्त्यकृतं नशत् ॥ RV_8,019.07a स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जाम् पते । RV_8,019.07c सुवीरस् त्वम् अस्मयुः ॥ RV_8,019.08a प्रशंसमानो अतिथिर् न मित्रियो ऽग्नी रथो न वेद्यः । RV_8,019.08c त्वे क्षेमासो अपि सन्ति साधवस् त्वं राजा रयीणाम् ॥ RV_8,019.09a सो अद्धा दाश्वध्वरो ऽग्ने मर्तः सुभग स प्रशंस्यः । RV_8,019.09c स धीभिर् अस्तु सनिता ॥ RV_8,019.10a यस्य त्वम् ऊर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते । RV_8,019.10c सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥ RV_8,019.11a यस्याग्निर् वपुर् गृहे स्तोमं चनो दधीत विश्ववार्यः । RV_8,019.11c हव्या वा वेविषद् विषः ॥ RV_8,019.12a विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु । RV_8,019.12c अवोदेवम् उपरिमर्त्यं कृधि वसो विविदुषो वचः ॥ RV_8,019.13a यो अग्निं हव्यदातिभिर् नमोभिर् वा सुदक्षम् आविवासति । RV_8,019.13c गिरा वाजिरशोचिषम् ॥ RV_8,019.14a समिधा यो निशिती दाशद् अदितिं धामभिर् अस्य मर्त्यः । RV_8,019.14c विश्वेत् स धीभिः सुभगो जनां अति द्युम्नैर् उद्न इव तारिषत् ॥ RV_8,019.15a तद् अग्ने द्युम्नम् आ भर यत् सासहत् सदने कं चिद् अत्रिणम् । RV_8,019.15c मन्युं जनस्य दूढ्यः ॥ RV_8,019.16a येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः । RV_8,019.16c वयं तत् ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥ RV_8,019.17a ते घेद् अग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् । RV_8,019.17c विप्रासो देव सुक्रतुम् ॥ RV_8,019.18a त इद् वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि । RV_8,019.18c त इद् वाजेभिर् जिग्युर् महद् धनं ये त्वे कामं न्येरिरे ॥ RV_8,019.19a भद्रो नो अग्निर् आहुतो भद्रा रातिः सुभग भद्रो अध्वरः । RV_8,019.19c भद्रा उत प्रशस्तयः ॥ RV_8,019.20a भद्रम् मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः । RV_8,019.20c अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥ RV_8,019.21a ईळे गिरा मनुर्हितं यं देवा दूतम् अरतिं न्येरिरे । RV_8,019.21c यजिष्ठं हव्यवाहनम् ॥ RV_8,019.22a तिग्मजम्भाय तरुणाय राजते प्रयो गायस्य् अग्नये । RV_8,019.22c यः पिंशते सूनृताभिः सुवीर्यम् अग्निर् घृतेभिर् आहुतः ॥ RV_8,019.23a यदी घृतेभिर् आहुतो वाशीम् अग्निर् भरत उच् चाव च । RV_8,019.23c असुर इव निर्णिजम् ॥ RV_8,019.24a यो हव्यान्य् ऐरयता मनुर्हितो देव आसा सुगन्धिना । RV_8,019.24c विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥ RV_8,019.25a यद् अग्ने मर्त्यस् त्वं स्याम् अहम् मित्रमहो अमर्त्यः । RV_8,019.25c सहसः सूनव् आहुत ॥ RV_8,019.26a न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य । RV_8,019.26c न मे स्तोतामतीवा न दुर्हितः स्याद् अग्ने न पापया ॥ RV_8,019.27a पितुर् न पुत्रः सुभृतो दुरोण आ देवां एतु प्र णो हविः ॥ RV_8,019.28a तवाहम् अग्न ऊतिभिर् नेदिष्ठाभिः सचेय जोषम् आ वसो । RV_8,019.28c सदा देवस्य मर्त्यः ॥ RV_8,019.29a तव क्रत्वा सनेयं तव रातिभिर् अग्ने तव प्रशस्तिभिः । RV_8,019.29c त्वाम् इद् आहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥ RV_8,019.30a प्र सो अग्ने तवोतिभिः सुवीराभिस् तिरते वाजभर्मभिः । RV_8,019.30c यस्य त्वं सख्यम् आवरः ॥ RV_8,019.31a तव द्रप्सो नीलवान् वाश ऋत्विय इन्धानः सिष्णव् आ ददे । RV_8,019.31c त्वम् महीनाम् उषसाम् असि प्रियः क्षपो वस्तुषु राजसि ॥ RV_8,019.32a तम् आगन्म सोभरयः सहस्रमुष्कं स्वभिष्टिम् अवसे । RV_8,019.32c सम्राजं त्रासदस्यवम् ॥ RV_8,019.33a यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव । RV_8,019.33c विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥ RV_8,019.34a यम् आदित्यासो अद्रुहः पारं नयथ मर्त्यम् । RV_8,019.34c मघोनां विश्वेषां सुदानवः ॥ RV_8,019.35a यूयं राजानः कं चिच् चर्षणीसहः क्षयन्तम् मानुषां अनु । RV_8,019.35c वयं ते वो वरुण मित्रार्यमन् स्यामेद् ऋतस्य रथ्यः ॥ RV_8,019.36a अदान् मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर् वधूनाम् । RV_8,019.36c मंहिष्ठो अर्यः सत्पतिः ॥ RV_8,019.37a उत मे प्रयियोर् वयियोः सुवास्त्वा अधि तुग्वनि । RV_8,019.37c तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद् वसुर् दियानाम् पतिः ॥ RV_8,020.01a आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः । RV_8,020.01c स्थिरा चिन् नमयिष्णवः ॥ RV_8,020.02a वीळुपविभिर् मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः । RV_8,020.02c इषा नो अद्या गता पुरुस्पृहो यज्ञम् आ सोभरीयवः ॥ RV_8,020.03a विद्मा हि रुद्रियाणां शुष्मम् उग्रम् मरुतां शिमीवताम् । RV_8,020.03c विष्णोर् एषस्य मीळ्हुषाम् ॥ RV_8,020.04a वि द्वीपानि पापतन् तिष्ठद् दुच्छुनोभे युजन्त रोदसी । RV_8,020.04c प्र धन्वान्य् ऐरत शुभ्रखादयो यद् एजथ स्वभानवः ॥ RV_8,020.05a अच्युता चिद् वो अज्मन्न् आ नानदति पर्वतासो वनस्पतिः । RV_8,020.05c भूमिर् यामेषु रेजते ॥ RV_8,020.06a अमाय वो मरुतो यातवे द्यौर् जिहीत उत्तरा बृहत् । RV_8,020.06c यत्रा नरो देदिशते तनूष्व् आ त्वक्षांसि बाह्वोजसः ॥ RV_8,020.07a स्वधाम् अनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः । RV_8,020.07c वहन्ते अह्रुतप्सवः ॥ RV_8,020.08a गोभिर् वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये । RV_8,020.08c गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥ RV_8,020.09a प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् । RV_8,020.09c हव्या वृषप्रयाव्णे ॥ RV_8,020.10a वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना । RV_8,020.10c आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥ RV_8,020.11a समानम् अञ्ज्य् एषां वि भ्राजन्ते रुक्मासो अधि बाहुषु । RV_8,020.11c दविद्युतत्य् ऋष्टयः ॥ RV_8,020.12a त उग्रासो वृषण उग्रबाहवो नकिष् टनूषु येतिरे । RV_8,020.12c स्थिरा धन्वान्य् आयुधा रथेषु वो ऽनीकेष्व् अधि श्रियः ॥ RV_8,020.13a येषाम् अर्णो न सप्रथो नाम त्वेषं शश्वताम् एकम् इद् भुजे । RV_8,020.13c वयो न पित्र्यं सहः ॥ RV_8,020.14a तान् वन्दस्व मरुतस् तां उप स्तुहि तेषां हि धुनीनाम् । RV_8,020.14c अराणां न चरमस् तद् एषां दाना मह्ना तद् एषाम् ॥ RV_8,020.15a सुभगः स व ऊतिष्व् आस पूर्वासु मरुतो व्युष्टिषु । RV_8,020.15c यो वा नूनम् उतासति ॥ RV_8,020.16a यस्य वा यूयम् प्रति वाजिनो नर आ हव्या वीतये गथ । RV_8,020.16c अभि ष द्युम्नैर् उत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥ RV_8,020.17a यथा रुद्रस्य सूनवो दिवो वशन्त्य् असुरस्य वेधसः । RV_8,020.17c युवानस् तथेद् असत् ॥ RV_8,020.18a ये चार्हन्ति मरुतः सुदानवः स्मन् मीळ्हुषश् चरन्ति ये । RV_8,020.18c अतश् चिद् आ न उप वस्यसा हृदा युवान आ ववृध्वम् ॥ RV_8,020.19a यून ऊ षु नविष्ठया वृष्णः पावकां अभि सोभरे गिरा । RV_8,020.19c गाय गा इव चर्कृषत् ॥ RV_8,020.20a साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु । RV_8,020.20c वृष्णश् चन्द्रान् न सुश्रवस्तमान् गिरा वन्दस्व मरुतो अह ॥ RV_8,020.21a गावश् चिद् घा समन्यवः सजात्येन मरुतः सबन्धवः । RV_8,020.21c रिहते ककुभो मिथः ॥ RV_8,020.22a मर्तश् चिद् वो नृतवो रुक्मवक्षस उप भ्रातृत्वम् आयति । RV_8,020.22c अधि नो गात मरुतः सदा हि व आपित्वम् अस्ति निध्रुवि ॥ RV_8,020.23a मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः । RV_8,020.23c यूयं सखायः सप्तयः ॥ RV_8,020.24a याभिः सिन्धुम् अवथ याभिस् तूर्वथ याभिर् दशस्यथा क्रिविम् । RV_8,020.24c मयो नो भूतोतिभिर् मयोभुवः शिवाभिर् असचद्विषः ॥ RV_8,020.25a यत् सिन्धौ यद् असिक्न्यां यत् समुद्रेषु मरुतः सुबर्हिषः । RV_8,020.25c यत् पर्वतेषु भेषजम् ॥ RV_8,020.26a विश्वम् पश्यन्तो बिभृथा तनूष्व् आ तेना नो अधि वोचत । RV_8,020.26c क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतम् पुनः ॥ RV_8,021.01a वयम् उ त्वाम् अपूर्व्य स्थूरं न कच् चिद् भरन्तो ऽवस्यवः । RV_8,021.01c वाजे चित्रं हवामहे ॥ RV_8,021.02a उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत् । RV_8,021.02c त्वाम् इद् ध्य् अवितारं ववृमहे सखाय इन्द्र सानसिम् ॥ RV_8,021.03a आ याहीम इन्दवो ऽश्वपते गोपत उर्वरापते । RV_8,021.03c सोमं सोमपते पिब ॥ RV_8,021.04a वयं हि त्वा बन्धुमन्तम् अबन्धवो विप्रास इन्द्र येमिम । RV_8,021.04c या ते धामानि वृषभ तेभिर् आ गहि विश्वेभिः सोमपीतये ॥ RV_8,021.05a सीदन्तस् ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । RV_8,021.05c अभि त्वाम् इन्द्र नोनुमः ॥ RV_8,021.06a अच्छा च त्वैना नमसा वदामसि किम् मुहुश् चिद् वि दीधयः । RV_8,021.06c सन्ति कामासो हरिवो ददिष् ट्वं स्मो वयं सन्ति नो धियः ॥ RV_8,021.07a नूत्ना इद् इन्द्र ते वयम् ऊती अभूम नहि नू ते अद्रिवः । RV_8,021.07c विद्मा पुरा परीणसः ॥ RV_8,021.08a विद्मा सखित्वम् उत शूर भोज्यम् आ ते ता वज्रिन्न् ईमहे । RV_8,021.08c उतो समस्मिन्न् आ शिशीहि नो वसो वाजे सुशिप्र गोमति ॥ RV_8,021.09a यो न इदम्-इदम् पुरा प्र वस्य आनिनाय तम् उ व स्तुषे । RV_8,021.09c सखाय इन्द्रम् ऊतये ॥ RV_8,021.10a हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । RV_8,021.10c आ तु नः स वयति गव्यम् अश्व्यं स्तोतृभ्यो मघवा शतम् ॥ RV_8,021.11a त्वया ह स्विद् युजा वयम् प्रति श्वसन्तं वृषभ ब्रुवीमहि । RV_8,021.11c संस्थे जनस्य गोमतः ॥ RV_8,021.12a जयेम कारे पुरुहूत कारिणो ऽभि तिष्ठेम दूढ्यः । RV_8,021.12c नृभिर् वृत्रं हन्याम शूशुयाम चावेर् इन्द्र प्र णो धियः ॥ RV_8,021.13a अभ्रातृव्यो अना त्वम् अनापिर् इन्द्र जनुषा सनाद् असि । RV_8,021.13c युधेद् आपित्वम् इच्छसे ॥ RV_8,021.14a नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः । RV_8,021.14c यदा कृणोषि नदनुं सम् ऊहस्य् आद् इत् पितेव हूयसे ॥ RV_8,021.15a मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः । RV_8,021.15c नि षदाम सचा सुते ॥ RV_8,021.16a मा ते गोदत्र निर् अराम राधस इन्द्र मा ते गृहामहि । RV_8,021.16c दृळ्हा चिद् अर्यः प्र मृशाभ्य् आ भर न ते दामान आदभे ॥ RV_8,021.17a इन्द्रो वा घेद् इयन् मघं सरस्वती वा सुभगा ददिर् वसु । RV_8,021.17c त्वं वा चित्र दाशुषे ॥ RV_8,021.18a चित्र इद् राजा राजका इद् अन्यके यके सरस्वतीम् अनु । RV_8,021.18c पर्जन्य इव ततनद् धि वृष्ट्या सहस्रम् अयुता ददत् ॥ RV_8,022.01a ओ त्यम् अह्व आ रथम् अद्या दंसिष्ठम् ऊतये । RV_8,022.01c यम् अश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥ RV_8,022.02a पूर्वायुषं सुहवम् पुरुस्पृहम् भुज्युं वाजेषु पूर्व्यम् । RV_8,022.02c सचनावन्तं सुमतिभिः सोभरे विद्वेषसम् अनेहसम् ॥ RV_8,022.03a इह त्या पुरुभूतमा देवा नमोभिर् अश्विना । RV_8,022.03c अर्वाचीना स्व् अवसे करामहे गन्तारा दाशुषो गृहम् ॥ RV_8,022.04a युवो रथस्य परि चक्रम् ईयत ईर्मान्यद् वाम् इषण्यति । RV_8,022.04c अस्मां अच्छा सुमतिर् वां शुभस् पती आ धेनुर् इव धावतु ॥ RV_8,022.05a रथो यो वां त्रिवन्धुरो हिरण्याभीशुर् अश्विना । RV_8,022.05c परि द्यावापृथिवी भूषति श्रुतस् तेन नासत्या गतम् ॥ RV_8,022.06a दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः । RV_8,022.06c ता वाम् अद्य सुमतिभिः शुभस् पती अश्विना प्र स्तुवीमहि ॥ RV_8,022.07a उप नो वाजिनीवसू यातम् ऋतस्य पथिभिः । RV_8,022.07c येभिस् तृक्षिं वृषणा त्रासदस्यवम् महे क्षत्राय जिन्वथः ॥ RV_8,022.08a अयं वाम् अद्रिभिः सुतः सोमो नरा वृषण्वसू । RV_8,022.08c आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥ RV_8,022.09a आ हि रुहतम् अश्विना रथे कोशे हिरण्यये वृषण्वसू । RV_8,022.09c युञ्जाथाम् पीवरीर् इषः ॥ RV_8,022.10a याभिः पक्थम् अवथो याभिर् अध्रिगुं याभिर् बभ्रुं विजोषसम् । RV_8,022.10c ताभिर् नो मक्षू तूयम् अश्विना गतम् भिषज्यतं यद् आतुरम् ॥ RV_8,022.11a यद् अध्रिगावो अध्रिगू इदा चिद् अह्नो अश्विना हवामहे । RV_8,022.11c वयं गीर्भिर् विपन्यवः ॥ RV_8,022.12a ताभिर् आ यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् । RV_8,022.12c इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस् ताभिर् आ गतम् ॥ RV_8,022.13a ताव् इदा चिद् अहानां ताव् अश्विना वन्दमान उप ब्रुवे । RV_8,022.13c ता उ नमोभिर् ईमहे ॥ RV_8,022.14a ताव् इद् दोषा ता उषसि शुभस् पती ता यामन् रुद्रवर्तनी । RV_8,022.14c मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्राव् अति ख्यतम् ॥ RV_8,022.15a आ सुग्म्याय सुग्म्यम् प्राता रथेनाश्विना वा सक्षणी । RV_8,022.15c हुवे पितेव सोभरी ॥ RV_8,022.16a मनोजवसा वृषणा मदच्युता मक्षुङ्गमाभिर् ऊतिभिः । RV_8,022.16c आरात्ताच् चिद् भूतम् अस्मे अवसे पूर्वीभिः पुरुभोजसा ॥ RV_8,022.17a आ नो अश्वावद् अश्विना वर्तिर् यासिष्टम् मधुपातमा नरा । RV_8,022.17c गोमद् दस्रा हिरण्यवत् ॥ RV_8,022.18a सुप्रावर्गं सुवीर्यं सुष्ठु वार्यम् अनाधृष्टं रक्षस्विना । RV_8,022.18c अस्मिन्न् आ वाम् आयाने वाजिनीवसू विश्वा वामानि धीमहि ॥ RV_8,023.01a ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् । RV_8,023.01c चरिष्णुधूमम् अगृभीतशोचिषम् ॥ RV_8,023.02a दामानं विश्वचर्षणे ऽग्निं विश्वमनो गिरा । RV_8,023.02c उत स्तुषे विष्पर्धसो रथानाम् ॥ RV_8,023.03a येषाम् आबाध ऋग्मिय इषः पृक्षश् च निग्रभे । RV_8,023.03c उपविदा वह्निर् विन्दते वसु ॥ RV_8,023.04a उद् अस्य शोचिर् अस्थाद् दीदियुषो व्य् अजरम् । RV_8,023.04c तपुर्जम्भस्य सुद्युतो गणश्रियः ॥ RV_8,023.05a उद् उ तिष्ठ स्वध्वर स्तवानो देव्या कृपा । RV_8,023.05c अभिख्या भासा बृहता शुशुक्वनिः ॥ RV_8,023.06a अग्ने याहि सुशस्तिभिर् हव्या जुह्वान आनुषक् । RV_8,023.06c यथा दूतो बभूथ हव्यवाहनः ॥ RV_8,023.07a अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् । RV_8,023.07c तम् अया वाचा गृणे तम् उ व स्तुषे ॥ RV_8,023.08a यज्ञेभिर् अद्भुतक्रतुं यं कृपा सूदयन्त इत् । RV_8,023.08c मित्रं न जने सुधितम् ऋतावनि ॥ RV_8,023.09a ऋतावानम् ऋतायवो यज्ञस्य साधनं गिरा । RV_8,023.09c उपो एनं जुजुषुर् नमसस् पदे ॥ RV_8,023.10a अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः । RV_8,023.10c होता यो अस्ति विक्ष्व् आ यशस्तमः ॥ RV_8,023.11a अग्ने तव त्ये अजरेन्धानासो बृहद् भाः । RV_8,023.11c अश्वा इव वृषणस् तविषीयवः ॥ RV_8,023.12a स त्वं न ऊर्जाम् पते रयिं रास्व सुवीर्यम् । RV_8,023.12c प्राव नस् तोके तनये समत्स्व् आ ॥ RV_8,023.13a यद् वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि । RV_8,023.13c विश्वेद् अग्निः प्रति रक्षांसि सेधति ॥ RV_8,023.14a श्रुष्ट्य् अग्ने नवस्य मे स्तोमस्य वीर विश्पते । RV_8,023.14c नि मायिनस् तपुषा रक्षसो दह ॥ RV_8,023.15a न तस्य मायया चन रिपुर् ईशीत मर्त्यः । RV_8,023.15c यो अग्नये ददाश हव्यदातिभिः ॥ RV_8,023.16a व्यश्वस् त्वा वसुविदम् उक्षण्युर् अप्रीणाद् ऋषिः । RV_8,023.16c महो राये तम् उ त्वा सम् इधीमहि ॥ RV_8,023.17a उशना काव्यस् त्वा नि होतारम् असादयत् । RV_8,023.17c आयजिं त्वा मनवे जातवेदसम् ॥ RV_8,023.18a विश्वे हि त्वा सजोषसो देवासो दूतम् अक्रत । RV_8,023.18c श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥ RV_8,023.19a इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः । RV_8,023.19c पावकं कृष्णवर्तनिं विहायसम् ॥ RV_8,023.20a तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् । RV_8,023.20c विशाम् अग्निम् अजरम् प्रत्नम् ईड्यम् ॥ RV_8,023.21a यो अस्मै हव्यदातिभिर् आहुतिम् मर्तो ऽविधत् । RV_8,023.21c भूरि पोषं स धत्ते वीरवद् यशः ॥ RV_8,023.22a प्रथमं जातवेदसम् अग्निं यज्ञेषु पूर्व्यम् । RV_8,023.22c प्रति स्रुग् एति नमसा हविष्मती ॥ RV_8,023.23a आभिर् विधेमाग्नये ज्येष्ठाभिर् व्यश्ववत् । RV_8,023.23c मंहिष्ठाभिर् मतिभिः शुक्रशोचिषे ॥ RV_8,023.24a नूनम् अर्च विहायसे स्तोमेभि स्थूरयूपवत् । RV_8,023.24c ऋषे वैयश्व दम्यायाग्नये ॥ RV_8,023.25a अतिथिम् मानुषाणां सूनुं वनस्पतीनाम् । RV_8,023.25c विप्रा अग्निम् अवसे प्रत्नम् ईळते ॥ RV_8,023.26a महो विश्वां अभि षतो ऽभि हव्यानि मानुषा । RV_8,023.26c अग्ने नि षत्सि नमसाधि बर्हिषि ॥ RV_8,023.27a वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः । RV_8,023.27c सुवीर्यस्य प्रजावतो यशस्वतः ॥ RV_8,023.28a त्वं वरो सुषाम्णे ऽग्ने जनाय चोदय । RV_8,023.28c सदा वसो रातिं यविष्ठ शश्वते ॥ RV_8,023.29a त्वं हि सुप्रतूर् असि त्वं नो गोमतीर् इषः । RV_8,023.29c महो रायः सातिम् अग्ने अपा वृधि ॥ RV_8,023.30a अग्ने त्वं यशा अस्य् आ मित्रावरुणा वह । RV_8,023.30c ऋतावाना सम्राजा पूतदक्षसा ॥ RV_8,024.01a सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे । RV_8,024.01c स्तुष ऊ षु वो नृतमाय धृष्णवे ॥ RV_8,024.02a शवसा ह्य् असि श्रुतो वृत्रहत्येन वृत्रहा । RV_8,024.02c मघैर् मघोनो अति शूर दाशसि ॥ RV_8,024.03a स न स्तवान आ भर रयिं चित्रश्रवस्तमम् । RV_8,024.03c निरेके चिद् यो हरिवो वसुर् ददिः ॥ RV_8,024.04a आ निरेकम् उत प्रियम् इन्द्र दर्षि जनानाम् । RV_8,024.04c धृषता धृष्णो स्तवमान आ भर ॥ RV_8,024.05a न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः । RV_8,024.05c न परिबाधो हरिवो गविष्टिषु ॥ RV_8,024.06a आ त्वा गोभिर् इव व्रजं गीर्भिर् ऋणोम्य् अद्रिवः । RV_8,024.06c आ स्मा कामं जरितुर् आ मनः पृण ॥ RV_8,024.07a विश्वानि विश्वमनसो धिया नो वृत्रहन्तम । RV_8,024.07c उग्र प्रणेतर् अधि षू वसो गहि ॥ RV_8,024.08a वयं ते अस्य वृत्रहन् विद्याम शूर नव्यसः । RV_8,024.08c वसो स्पार्हस्य पुरुहूत राधसः ॥ RV_8,024.09a इन्द्र यथा ह्य् अस्ति ते ऽपरीतं नृतो शवः । RV_8,024.09c अमृक्ता रातिः पुरुहूत दाशुषे ॥ RV_8,024.10a आ वृषस्व महामह महे नृतम राधसे । RV_8,024.10c दृळ्हश् चिद् दृह्य मघवन् मघत्तये ॥ RV_8,024.11a नू अन्यत्रा चिद् अद्रिवस् त्वन् नो जग्मुर् आशसः । RV_8,024.11c मघवञ् छग्धि तव तन् न ऊतिभिः ॥ RV_8,024.12a नह्य् अङ्ग नृतो त्वद् अन्यं विन्दामि राधसे । RV_8,024.12c राये द्युम्नाय शवसे च गिर्वणः ॥ RV_8,024.13a एन्दुम् इन्द्राय सिञ्चत पिबाति सोम्यम् मधु । RV_8,024.13c प्र राधसा चोदयाते महित्वना ॥ RV_8,024.14a उपो हरीणाम् पतिं दक्षम् पृञ्चन्तम् अब्रवम् । RV_8,024.14c नूनं श्रुधि स्तुवतो अश्व्यस्य ॥ RV_8,024.15a नह्य् अङ्ग पुरा चन जज्ञे वीरतरस् त्वत् । RV_8,024.15c नकी राया नैवथा न भन्दना ॥ RV_8,024.16a एद् उ मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः । RV_8,024.16c एवा हि वीर स्तवते सदावृधः ॥ RV_8,024.17a इन्द्र स्थातर् हरीणां नकिष् टे पूर्व्यस्तुतिम् । RV_8,024.17c उद् आनंश शवसा न भन्दना ॥ RV_8,024.18a तं वो वाजानाम् पतिम् अहूमहि श्रवस्यवः । RV_8,024.18c अप्रायुभिर् यज्ञेभिर् वावृधेन्यम् ॥ RV_8,024.19a एतो न्व् इन्द्रं स्तवाम सखाय स्तोम्यं नरम् । RV_8,024.19c कृष्टीर् यो विश्वा अभ्य् अस्त्य् एक इत् ॥ RV_8,024.20a अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । RV_8,024.20c घृतात् स्वादीयो मधुनश् च वोचत ॥ RV_8,024.21a यस्यामितानि वीर्या न राधः पर्येतवे । RV_8,024.21c ज्योतिर् न विश्वम् अभ्य् अस्ति दक्षिणा ॥ RV_8,024.22a स्तुहीन्द्रं व्यश्ववद् अनूर्मिं वाजिनं यमम् । RV_8,024.22c अर्यो गयम् मंहमानं वि दाशुषे ॥ RV_8,024.23a एवा नूनम् उप स्तुहि वैयश्व दशमं नवम् । RV_8,024.23c सुविद्वांसं चर्कृत्यं चरणीनाम् ॥ RV_8,024.24a वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । RV_8,024.24c अहर्-अहः शुन्ध्युः परिपदाम् इव ॥ RV_8,024.25a तद् इन्द्राव आ भर येना दंसिष्ठ कृत्वने । RV_8,024.25c द्विता कुत्साय शिश्नथो नि चोदय ॥ RV_8,024.26a तम् उ त्वा नूनम् ईमहे नव्यं दंसिष्ठ सन्यसे । RV_8,024.26c स त्वं नो विश्वा अभिमातीः सक्षणिः ॥ RV_8,024.27a य ऋक्षाद् अंहसो मुचद् यो वार्यात् सप्त सिन्धुषु । RV_8,024.27c वधर् दासस्य तुविनृम्ण नीनमः ॥ RV_8,024.28a यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् । RV_8,024.28c व्यश्वेभ्यः सुभगे वाजिनीवति ॥ RV_8,024.29a आ नार्यस्य दक्षिणा व्यश्वां एतु सोमिनः । RV_8,024.29c स्थूरं च राधः शतवत् सहस्रवत् ॥ RV_8,024.30a यत् त्वा पृच्छाद् ईजानः कुहया कुहयाकृते । RV_8,024.30c एषो अपश्रितो वलो गोमतीम् अव तिष्ठति ॥ RV_8,025.01a ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया । RV_8,025.01c ऋतावाना यजसे पूतदक्षसा ॥ RV_8,025.02a मित्रा तना न रथ्या वरुणो यश् च सुक्रतुः । RV_8,025.02c सनात् सुजाता तनया धृतव्रता ॥ RV_8,025.03a ता माता विश्ववेदसासुर्याय प्रमहसा । RV_8,025.03c मही जजानादितिर् ऋतावरी ॥ RV_8,025.04a महान्ता मित्रावरुणा सम्राजा देवाव् असुरा । RV_8,025.04c ऋतावानाव् ऋतम् आ घोषतो बृहत् ॥ RV_8,025.05a नपाता शवसो महः सूनू दक्षस्य सुक्रतू । RV_8,025.05c सृप्रदानू इषो वास्त्व् अधि क्षितः ॥ RV_8,025.06a सं या दानूनि येमथुर् दिव्याः पार्थिवीर् इषः । RV_8,025.06c नभस्वतीर् आ वां चरन्तु वृष्टयः ॥ RV_8,025.07a अधि या बृहतो दिवो ऽभि यूथेव पश्यतः । RV_8,025.07c ऋतावाना सम्राजा नमसे हिता ॥ RV_8,025.08a ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू । RV_8,025.08c धृतव्रता क्षत्रिया क्षत्रम् आशतुः ॥ RV_8,025.09a अक्ष्णश् चिद् गातुवित्तरानुल्बणेन चक्षसा । RV_8,025.09c नि चिन् मिषन्ता निचिरा नि चिक्यतुः ॥ RV_8,025.10a उत नो देव्य् अदितिर् उरुष्यतां नासत्या । RV_8,025.10c उरुष्यन्तु मरुतो वृद्धशवसः ॥ RV_8,025.11a ते नो नावम् उरुष्यत दिवा नक्तं सुदानवः । RV_8,025.11c अरिष्यन्तो नि पायुभिः सचेमहि ॥ RV_8,025.12a अघ्नते विष्णवे वयम् अरिष्यन्तः सुदानवे । RV_8,025.12c श्रुधि स्वयावन् सिन्धो पूर्वचित्तये ॥ RV_8,025.13a तद् वार्यं वृणीमहे वरिष्ठं गोपयत्यम् । RV_8,025.13c मित्रो यत् पान्ति वरुणो यद् अर्यमा ॥ RV_8,025.14a उत नः सिन्धुर् अपां तन् मरुतस् तद् अश्विना । RV_8,025.14c इन्द्रो विष्णुर् मीढ्वांसः सजोषसः ॥ RV_8,025.15a ते हि ष्मा वनुषो नरो ऽभिमातिं कयस्य चित् । RV_8,025.15c तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥ RV_8,025.16a अयम् एक इत्था पुरूरु चष्टे वि विश्पतिः । RV_8,025.16c तस्य व्रतान्य् अनु वश् चरामसि ॥ RV_8,025.17a अनु पूर्वाण्य् ओक्या साम्राज्यस्य सश्चिम । RV_8,025.17c मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥ RV_8,025.18a परि यो रश्मिना दिवो ऽन्तान् ममे पृथिव्याः । RV_8,025.18c उभे आ पप्रौ रोदसी महित्वा ॥ RV_8,025.19a उद् उ ष्य शरणे दिवो ज्योतिर् अयंस्त सूर्यः । RV_8,025.19c अग्निर् न शुक्रः समिधान आहुतः ॥ RV_8,025.20a वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः । RV_8,025.20c ईशे हि पित्वो ऽविषस्य दावने ॥ RV_8,025.21a तत् सूर्यं रोदसी उभे दोषा वस्तोर् उप ब्रुवे । RV_8,025.21c भोजेष्व् अस्मां अभ्य् उच् चरा सदा ॥ RV_8,025.22a ऋज्रम् उक्षण्यायने रजतं हरयाणे । RV_8,025.22c रथं युक्तम् असनाम सुषामणि ॥ RV_8,025.23a ता मे अश्व्यानां हरीणां नितोशना । RV_8,025.23c उतो नु कृत्व्यानां नृवाहसा ॥ RV_8,025.24a स्मदभीशू कशावन्ता विप्रा नविष्ठया मती । RV_8,025.24c महो वाजिनाव् अर्वन्ता सचासनम् ॥ RV_8,026.01a युवोर् उ षू रथं हुवे सधस्तुत्याय सूरिषु । RV_8,026.01c अतूर्तदक्षा वृषणा वृषण्वसू ॥ RV_8,026.02a युवं वरो सुषाम्णे महे तने नासत्या । RV_8,026.02c अवोभिर् याथो वृषणा वृषण्वसू ॥ RV_8,026.03a ता वाम् अद्य हवामहे हव्येभिर् वाजिनीवसू । RV_8,026.03c पूर्वीर् इष इषयन्ताव् अति क्षपः ॥ RV_8,026.04a आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा । RV_8,026.04c उप स्तोमान् तुरस्य दर्शथः श्रिये ॥ RV_8,026.05a जुहुराणा चिद् अश्विना मन्येथां वृषण्वसू । RV_8,026.05c युवं हि रुद्रा पर्षथो अति द्विषः ॥ RV_8,026.06a दस्रा हि विश्वम् आनुषङ् मक्षूभिः परिदीयथः । RV_8,026.06c धियञ्जिन्वा मधुवर्णा शुभस् पती ॥ RV_8,026.07a उप नो यातम् अश्विना राया विश्वपुषा सह । RV_8,026.07c मघवाना सुवीराव् अनपच्युता ॥ RV_8,026.08a आ मे अस्य प्रतीव्यम् इन्द्रनासत्या गतम् । RV_8,026.08c देवा देवेभिर् अद्य सचनस्तमा ॥ RV_8,026.09a वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् । RV_8,026.09c सुमतिभिर् उप विप्राव् इहा गतम् ॥ RV_8,026.10a अश्विना स्व् ऋषे स्तुहि कुवित् ते श्रवतो हवम् । RV_8,026.10c नेदीयसः कूळयातः पणींर् उत ॥ RV_8,026.11a वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः । RV_8,026.11c सजोषसा वरुणो मित्रो अर्यमा ॥ RV_8,026.12a युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः । RV_8,026.12c अहर्-अहर् वृषण मह्यं शिक्षतम् ॥ RV_8,026.13a यो वां यज्ञेभिर् आवृतो ऽधिवस्त्रा वधूर् इव । RV_8,026.13c सपर्यन्ता शुभे चक्राते अश्विना ॥ RV_8,026.14a यो वाम् उरुव्यचस्तमं चिकेतति नृपाय्यम् । RV_8,026.14c वर्तिर् अश्विना परि यातम् अस्मयू ॥ RV_8,026.15a अस्मभ्यं सु वृषण्वसू यातं वर्तिर् नृपाय्यम् । RV_8,026.15c विषुद्रुहेव यज्ञम् ऊहथुर् गिरा ॥ RV_8,026.16a वाहिष्ठो वां हवानां स्तोमो दूतो हुवन् नरा । RV_8,026.16c युवाभ्याम् भूत्व् अश्विना ॥ RV_8,026.17a यद् अदो दिवो अर्णव इषो वा मदथो गृहे । RV_8,026.17c श्रुतम् इन् मे अमर्त्या ॥ RV_8,026.18a उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् । RV_8,026.18c सिन्धुर् हिरण्यवर्तनिः ॥ RV_8,026.19a स्मद् एतया सुकीर्त्याश्विना श्वेतया धिया । RV_8,026.19c वहेथे शुभ्रयावाना ॥ RV_8,026.20a युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो । RV_8,026.20c आन् नो वायो मधु पिबास्माकं सवना गहि ॥ RV_8,026.21a तव वायव् ऋतस्पते त्वष्टुर् जामातर् अद्भुत । RV_8,026.21c अवांस्य् आ वृणीमहे ॥ RV_8,026.22a त्वष्टुर् जामातरं वयम् ईशानं राय ईमहे । RV_8,026.22c सुतावन्तो वायुं द्युम्ना जनासः ॥ RV_8,026.23a वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् । RV_8,026.23c वहस्व महः पृथुपक्षसा रथे ॥ RV_8,026.24a त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे । RV_8,026.24c ग्रावाणं नाश्वपृष्ठम् मंहना ॥ RV_8,026.25a स त्वं नो देव मनसा वायो मन्दानो अग्रियः । RV_8,026.25c कृधि वाजां अपो धियः ॥ RV_8,027.01a अग्निर् उक्थे पुरोहितो ग्रावाणो बर्हिर् अध्वरे । RV_8,027.01c ऋचा यामि मरुतो ब्रह्मणस् पतिं देवां अवो वरेण्यम् ॥ RV_8,027.02a आ पशुं गासि पृथिवीं वनस्पतीन् उषासा नक्तम् ओषधीः । RV_8,027.02c विश्वे च नो वसवो विश्ववेदसो धीनाम् भूत प्रावितारः ॥ RV_8,027.03a प्र सू न एत्व् अध्वरो ऽग्ना देवेषु पूर्व्यः । RV_8,027.03c आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥ RV_8,027.04a विश्वे हि ष्मा मनवे विश्ववेदसो भुवन् वृधे रिशादसः । RV_8,027.04c अरिष्टेभिः पायुभिर् विश्ववेदसो यन्ता नो ऽवृकं छर्दिः ॥ RV_8,027.05a आ नो अद्य समनसो गन्ता विश्वे सजोषसः । RV_8,027.05c ऋचा गिरा मरुतो देव्य् अदिते सदने पस्त्ये महि ॥ RV_8,027.06a अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन । RV_8,027.06c आ बर्हिर् इन्द्रो वरुणस् तुरा नर आदित्यासः सदन्तु नः ॥ RV_8,027.07a वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् । RV_8,027.07c सुतसोमासो वरुण हवामहे मनुष्वद् इद्धाग्नयः ॥ RV_8,027.08a आ प्र यात मरुतो विष्णो अश्विना पूषन् माकीनया धिया । RV_8,027.08c इन्द्र आ यातु प्रथमः सनिष्युभिर् वृषा यो वृत्रहा गृणे ॥ RV_8,027.09a वि नो देवासो अद्रुहो ऽच्छिद्रं शर्म यच्छत । RV_8,027.09c न यद् दूराद् वसवो नू चिद् अन्तितो वरूथम् आदधर्षति ॥ RV_8,027.10a अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्य् आप्यम् । RV_8,027.10c प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥ RV_8,027.11a इदा हि व उपस्तुतिम् इदा वामस्य भक्तये । RV_8,027.11c उप वो विश्ववेदसो नमस्युर् आं असृक्ष्य् अन्याम् इव ॥ RV_8,027.12a उद् उ ष्य वः सविता सुप्रणीतयो ऽस्थाद् ऊर्ध्वो वरेण्यः । RV_8,027.12c नि द्विपादश् चतुष्पादो अर्थिनो ऽविश्रन् पतयिष्णवः ॥ RV_8,027.13a देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये । RV_8,027.13c देवं-देवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥ RV_8,027.14a देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः । RV_8,027.14c ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥ RV_8,027.15a प्र वः शंसाम्य् अद्रुहः संस्थ उपस्तुतीनाम् । RV_8,027.15c न तं धूर्तिर् वरुण मित्र मर्त्यं यो वो धामभ्यो ऽविधत् ॥ RV_8,027.16a प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति । RV_8,027.16c प्र प्रजाभिर् जायते धर्मणस् पर्य् अरिष्टः सर्व एधते ॥ RV_8,027.17a ऋते स विन्दते युधः सुगेभिर् यात्य् अध्वनः । RV_8,027.17c अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥ RV_8,027.18a अज्रे चिद् अस्मै कृणुथा न्यञ्चनं दुर्गे चिद् आ सुसरणम् । RV_8,027.18c एषा चिद् अस्माद् अशनिः परो नु सास्रेधन्ती वि नश्यतु ॥ RV_8,027.19a यद् अद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध । RV_8,027.19c यन् निम्रुचि प्रबुधि विश्ववेदसो यद् वा मध्यन्दिने दिवः ॥ RV_8,027.20a यद् वाभिपित्वे असुरा ऋतं यते छर्दिर् येम वि दाशुषे । RV_8,027.20c वयं तद् वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥ RV_8,027.21a यद् अद्य सूर उदिते यन् मध्यन्दिन आतुचि । RV_8,027.21c वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥ RV_8,027.22a वयं तद् वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् । RV_8,027.22c अश्याम तद् आदित्या जुह्वतो हविर् येन वस्यो ऽनशामहै ॥ RV_8,028.01a ये त्रिंशति त्रयस् परो देवासो बर्हिर् आसदन् । RV_8,028.01c विदन्न् अह द्वितासनन् ॥ RV_8,028.02a वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः । RV_8,028.02c पत्नीवन्तो वषट्कृताः ॥ RV_8,028.03a ते नो गोपा अपाच्यास् त उदक् त इत्था न्यक् । RV_8,028.03c पुरस्तात् सर्वया विशा ॥ RV_8,028.04a यथा वशन्ति देवास् तथेद् असत् तद् एषां नकिर् आ मिनत् । RV_8,028.04c अरावा चन मर्त्यः ॥ RV_8,028.05a सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्य् एषाम् । RV_8,028.05c सप्तो अधि श्रियो धिरे ॥ RV_8,029.01a बभ्रुर् एको विषुणः सूनरो युवाञ्ज्य् अङ्क्ते हिरण्ययम् ॥ RV_8,029.02a योनिम् एक आ ससाद द्योतनो ऽन्तर् देवेषु मेधिरः ॥ RV_8,029.03a वाशीम् एको बिभर्ति हस्त आयसीम् अन्तर् देवेषु निध्रुविः ॥ RV_8,029.04a वज्रम् एको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते ॥ RV_8,029.05a तिग्मम् एको बिभर्ति हस्त आयुधं शुचिर् उग्रो जलाषभेषजः ॥ RV_8,029.06a पथ एकः पीपाय तस्करो यथां एष वेद निधीनाम् ॥ RV_8,029.07a त्रीण्य् एक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥ RV_8,029.08a विभिर् द्वा चरत एकया सह प्र प्रवासेव वसतः ॥ RV_8,029.09a सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥ RV_8,029.10a अर्चन्त एके महि साम मन्वत तेन सूर्यम् अरोचयन् ॥ RV_8,030.01a नहि वो अस्त्य् अर्भको देवासो न कुमारकः । RV_8,030.01c विश्वे सतोमहान्त इत् ॥ RV_8,030.02a इति स्तुतासो असथा रिशादसो ये स्थ त्रयश् च त्रिंशच् च । RV_8,030.02c मनोर् देवा यज्ञियासः ॥ RV_8,030.03a ते नस् त्राध्वं ते ऽवत त उ नो अधि वोचत । RV_8,030.03c मा नः पथः पित्र्यान् मानवाद् अधि दूरं नैष्ट परावतः ॥ RV_8,030.04a ये देवास इह स्थन विश्वे वैश्वानरा उत । RV_8,030.04c अस्मभ्यं शर्म सप्रथो गवे ऽश्वाय यच्छत ॥ RV_8,031.01a यो यजाति यजात इत् सुनवच् च पचाति च । RV_8,031.01c ब्रह्मेद् इन्द्रस्य चाकनत् ॥ RV_8,031.02a पुरोळाशं यो अस्मै सोमं ररत आशिरम् । RV_8,031.02c पाद् इत् तं शक्रो अंहसः ॥ RV_8,031.03a तस्य द्युमां असद् रथो देवजूतः स शूशुवत् । RV_8,031.03c विश्वा वन्वन्न् अमित्रिया ॥ RV_8,031.04a अस्य प्रजावती गृहे ऽसश्चन्ती दिवे-दिवे । RV_8,031.04c इळा धेनुमती दुहे ॥ RV_8,031.05a या दम्पती समनसा सुनुत आ च धावतः । RV_8,031.05c देवासो नित्ययाशिरा ॥ RV_8,031.06a प्रति प्राशव्यां इतः सम्यञ्चा बर्हिर् आशाते । RV_8,031.06c न ता वाजेषु वायतः ॥ RV_8,031.07a न देवानाम् अपि ह्नुतः सुमतिं न जुगुक्षतः । RV_8,031.07c श्रवो बृहद् विवासतः ॥ RV_8,031.08a पुत्रिणा ता कुमारिणा विश्वम् आयुर् व्य् अश्नुतः । RV_8,031.08c उभा हिरण्यपेशसा ॥ RV_8,031.09a वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् । RV_8,031.09c सम् ऊधो रोमशं हतो देवेषु कृणुतो दुवः ॥ RV_8,031.10a आ शर्म पर्वतानां वृणीमहे नदीनाम् । RV_8,031.10c आ विष्णोः सचाभुवः ॥ RV_8,031.11a ऐतु पूषा रयिर् भगः स्वस्ति सर्वधातमः । RV_8,031.11c उरुर् अध्वा स्वस्तये ॥ RV_8,031.12a अरमतिर् अनर्वणो विश्वो देवस्य मनसा । RV_8,031.12c आदित्यानाम् अनेह इत् ॥ RV_8,031.13a यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः । RV_8,031.13c सुगा ऋतस्य पन्थाः ॥ RV_8,031.14a अग्निं वः पूर्व्यं गिरा देवम् ईळे वसूनाम् । RV_8,031.14c सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥ RV_8,031.15a मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् । RV_8,031.15c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.16a न यजमान रिष्यसि न सुन्वान न देवयो । RV_8,031.16c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.17a नकिष् टं कर्मणा नशन् न प्र योषन् न योषति । RV_8,031.17c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.18a असद् अत्र सुवीर्यम् उत त्यद् आश्वश्व्यम् । RV_8,031.18c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,032.01a प्र कृतान्य् ऋजीषिणः कण्वा इन्द्रस्य गाथया । RV_8,032.01c मदे सोमस्य वोचत ॥ RV_8,032.02a यः सृबिन्दम् अनर्शनिम् पिप्रुं दासम् अहीशुवम् । RV_8,032.02c वधीद् उग्रो रिणन्न् अपः ॥ RV_8,032.03a न्य् अर्बुदस्य विष्टपं वर्ष्माणम् बृहतस् तिर । RV_8,032.03c कृषे तद् इन्द्र पौंस्यम् ॥ RV_8,032.04a प्रति श्रुताय वो धृषत् तूर्णाशं न गिरेर् अधि । RV_8,032.04c हुवे सुशिप्रम् ऊतये ॥ RV_8,032.05a स गोर् अश्वस्य वि व्रजम् मन्दानः सोम्येभ्यः । RV_8,032.05c पुरं न शूर दर्षसि ॥ RV_8,032.06a यदि मे रारणः सुत उक्थे वा दधसे चनः । RV_8,032.06c आराद् उप स्वधा गहि ॥ RV_8,032.07a वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः । RV_8,032.07c त्वं नो जिन्व सोमपाः ॥ RV_8,032.08a उत नः पितुम् आ भर संरराणो अविक्षितम् । RV_8,032.08c मघवन् भूरि ते वसु ॥ RV_8,032.09a उत नो गोमतस् कृधि हिरण्यवतो अश्विनः । RV_8,032.09c इळाभिः सं रभेमहि ॥ RV_8,032.10a बृबदुक्थं हवामहे सृप्रकरस्नम् ऊतये । RV_8,032.10c साधु कृण्वन्तम् अवसे ॥ RV_8,032.11a यः संस्थे चिच् छतक्रतुर् आद् ईं कृणोति वृत्रहा । RV_8,032.11c जरितृभ्यः पुरूवसुः ॥ RV_8,032.12a स नः शक्रश् चिद् आ शकद् दानवां अन्तराभरः । RV_8,032.12c इन्द्रो विश्वाभिर् ऊतिभिः ॥ RV_8,032.13a यो रायो ऽवनिर् महान् सुपारः सुन्वतः सखा । RV_8,032.13c तम् इन्द्रम् अभि गायत ॥ RV_8,032.14a आयन्तारम् महि स्थिरम् पृतनासु श्रवोजितम् । RV_8,032.14c भूरेर् ईशानम् ओजसा ॥ RV_8,032.15a नकिर् अस्य शचीनां नियन्ता सूनृतानाम् । RV_8,032.15c नकिर् वक्ता न दाद् इति ॥ RV_8,032.16a न नूनम् ब्रह्मणाम् ऋणम् प्राशूनाम् अस्ति सुन्वताम् । RV_8,032.16c न सोमो अप्रता पपे ॥ RV_8,032.17a पन्य इद् उप गायत पन्य उक्थानि शंसत । RV_8,032.17c ब्रह्मा कृणोत पन्य इत् ॥ RV_8,032.18a पन्य आ दर्दिरच् छता सहस्रा वाज्य् अवृतः । RV_8,032.18c इन्द्रो यो यज्वनो वृधः ॥ RV_8,032.19a वि षू चर स्वधा अनु कृष्टीनाम् अन्व् आहुवः । RV_8,032.19c इन्द्र पिब सुतानाम् ॥ RV_8,032.20a पिब स्वधैनवानाम् उत यस् तुग्र्ये सचा । RV_8,032.20c उतायम् इन्द्र यस् तव ॥ RV_8,032.21a अतीहि मन्युषाविणं सुषुवांसम् उपारणे । RV_8,032.21c इमं रातं सुतम् पिब ॥ RV_8,032.22a इहि तिस्रः परावत इहि पञ्च जनां अति । RV_8,032.22c धेना इन्द्रावचाकशत् ॥ RV_8,032.23a सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः । RV_8,032.23c निम्नम् आपो न सध्र्यक् ॥ RV_8,032.24a अध्वर्यव् आ तु हि षिञ्च सोमं वीराय शिप्रिणे । RV_8,032.24c भरा सुतस्य पीतये ॥ RV_8,032.25a य उद्नः फलिगम् भिनन् न्यक् सिन्धूंर् अवासृजत् । RV_8,032.25c यो गोषु पक्वं धारयत् ॥ RV_8,032.26a अहन् वृत्रम् ऋचीषम और्णवाभम् अहीशुवम् । RV_8,032.26c हिमेनाविध्यद् अर्बुदम् ॥ RV_8,032.27a प्र व उग्राय निष्टुरे ऽषाळ्हाय प्रसक्षिणे । RV_8,032.27c देवत्तम् ब्रह्म गायत ॥ RV_8,032.28a यो विश्वान्य् अभि व्रता सोमस्य मदे अन्धसः । RV_8,032.28c इन्द्रो देवेषु चेतति ॥ RV_8,032.29a इह त्या सधमाद्या हरी हिरण्यकेश्या । RV_8,032.29c वोळ्हाम् अभि प्रयो हितम् ॥ RV_8,032.30a अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी । RV_8,032.30c सोमपेयाय वक्षतः ॥ RV_8,033.01a वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । RV_8,033.01c पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥ RV_8,033.02a स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । RV_8,033.02c कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥ RV_8,033.03a कण्वेभिर् धृष्णव् आ धृषद् वाजं दर्षि सहस्रिणम् । RV_8,033.03c पिशङ्गरूपम् मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ॥ RV_8,033.04a पाहि गायान्धसो मद इन्द्राय मेध्यातिथे । RV_8,033.04c यः सम्मिश्लो हर्योर् यः सुते सचा वज्री रथो हिरण्ययः ॥ RV_8,033.05a यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर् गृणे । RV_8,033.05c य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिद् आरितः ॥ RV_8,033.06a यो धृषितो यो ऽवृतो यो अस्ति श्मश्रुषु श्रितः । RV_8,033.06c विभूतद्युम्नश् च्यवनः पुरुष्टुतः क्रत्वा गौर् इव शाकिनः ॥ RV_8,033.07a क ईं वेद सुते सचा पिबन्तं कद् वयो दधे । RV_8,033.07c अयं यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः ॥ RV_8,033.08a दाना मृगो न वारणः पुरुत्रा चरथं दधे । RV_8,033.08c नकिष् ट्वा नि यमद् आ सुते गमो महांश् चरस्य् ओजसा ॥ RV_8,033.09a य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः । RV_8,033.09c यदि स्तोतुर् मघवा शृणवद् धवं नेन्द्रो योषत्य् आ गमत् ॥ RV_8,033.10a सत्यम् इत्था वृषेद् असि वृषजूतिर् नो ऽवृतः । RV_8,033.10c वृषा ह्य् उग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥ RV_8,033.11a वृषणस् ते अभीशवो वृषा कशा हिरण्ययी । RV_8,033.11c वृषा रथो मघवन् वृषणा हरी वृषा त्वं शतक्रतो ॥ RV_8,033.12a वृषा सोता सुनोतु ते वृषन्न् ऋजीपिन्न् आ भर । RV_8,033.12c वृषा दधन्वे वृषणं नदीष्व् आ तुभ्यं स्थातर् हरीणाम् ॥ RV_8,033.13a एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् । RV_8,033.13c नायम् अच्छा मघवा शृणवद् गिरो ब्रह्मोक्था च सुक्रतुः ॥ RV_8,033.14a वहन्तु त्वा रथेष्ठाम् आ हरयो रथयुजः । RV_8,033.14c तिरश् चिद् अर्यं सवनानि वृत्रहन्न् अन्येषां या शतक्रतो ॥ RV_8,033.15a अस्माकम् अद्यान्तमं स्तोमं धिष्व महामह । RV_8,033.15c अस्माकं ते सवना सन्तु शन्तमा मदाय द्युक्ष सोमपाः ॥ RV_8,033.16a नहि षस् तव नो मम शास्त्रे अन्यस्य रण्यति । RV_8,033.16c यो अस्मान् वीर आनयत् ॥ RV_8,033.17a इन्द्रश् चिद् घा तद् अब्रवीत् स्त्रिया अशास्यम् मनः । RV_8,033.17c उतो अह क्रतुं रघुम् ॥ RV_8,033.18a सप्ती चिद् घा मदच्युता मिथुना वहतो रथम् । RV_8,033.18c एवेद् धूर् वृष्ण उत्तरा ॥ RV_8,033.19a अधः पश्यस्व मोपरि संतराम् पादकौ हर । RV_8,033.19c मा ते कशप्लकौ दृशन् स्त्री हि ब्रह्मा बभूविथ ॥ RV_8,034.01a एन्द्र याहि हरिभिर् उप कण्वस्य सुष्टुतिम् । RV_8,034.01c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.02a आ त्वा ग्रावा वदन्न् इह सोमी घोषेण यच्छतु । RV_8,034.02c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.03a अत्रा वि नेमिर् एषाम् उरां न धूनुते वृकः । RV_8,034.03c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.04a आ त्वा कण्वा इहावसे हवन्ते वाजसातये । RV_8,034.04c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.05a दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् । RV_8,034.05c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.06a स्मत्पुरन्धिर् न आ गहि विश्वतोधीर् न ऊतये । RV_8,034.06c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.07a आ नो याहि महेमते सहस्रोते शतामघ । RV_8,034.07c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.08a आ त्वा होता मनुर्हितो देवत्रा वक्षद् ईड्यः । RV_8,034.08c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.09a आ त्वा मदच्युता हरी श्येनम् पक्षेव वक्षतः । RV_8,034.09c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.10a आ याह्य् अर्य आ परि स्वाहा सोमस्य पीतये । RV_8,034.10c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.11a आ नो याह्य् उपश्रुत्य् उक्थेषु रणया इह । RV_8,034.11c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.12a सरूपैर् आ सु नो गहि सम्भृतैः सम्भृताश्वः । RV_8,034.12c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.13a आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः । RV_8,034.13c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.14a आ नो गव्यान्य् अश्व्या सहस्रा शूर दर्दृहि । RV_8,034.14c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.15a आ नः सहस्रशो भरायुतानि शतानि च । RV_8,034.15c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.16a आ यद् इन्द्रश् च दद्वहे सहस्रं वसुरोचिषः । RV_8,034.16c ओजिष्ठम् अश्व्यम् पशुम् ॥ RV_8,034.17a य ऋज्रा वातरंहसो ऽरुषासो रघुष्यदः । RV_8,034.17c भ्राजन्ते सूर्या इव ॥ RV_8,034.18a पारावतस्य रातिषु द्रवच्चक्रेष्व् आशुषु । RV_8,034.18c तिष्ठं वनस्य मध्य आ ॥ RV_8,035.01a अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर् वसुभिः सचाभुवा । RV_8,035.01c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.02a विश्वाभिर् धीभिर् भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा । RV_8,035.02c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.03a विश्वैर् देवैस् त्रिभिर् एकादशैर् इहाद्भिर् मरुद्भिर् भृगुभिः सचाभुवा । RV_8,035.03c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.04a जुषेथां यज्ञम् बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.04c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.05a स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.05c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.06a गिरो जुषेथाम् अध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.06c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.07a हारिद्रवेव पतथो वनेद् उप सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.07c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.08a हंसाव् इव पतथो अध्वगाव् इव सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.08c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.09a श्येनाव् इव पतथो हव्यदातये सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.09c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.10a पिबतं च तृप्णुतं चा च गच्छतम् प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.10c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.11a जयतं च प्र स्तुतं च प्र चावतम् प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.11c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.12a हतं च शत्रून् यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.12c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.13a मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.13c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.14a अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.14c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.15a ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.15c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.16a ब्रह्म जिन्वतम् उत जिन्वतं धियो हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.16c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.17a क्षत्रं जिन्वतम् उत जिन्वतं नॄन् हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.17c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.18a धेनूर् जिन्वतम् उत जिन्वतं विशो हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.18c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.19a अत्रेर् इव शृणुतम् पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.19c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.20a सर्गां इव सृजतं सुष्टुतीर् उप श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.20c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.21a रश्मींर् इव यच्छतम् अध्वरां उप श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.21c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.22a अर्वाग् रथं नि यच्छतम् पिबतं सोम्यम् मधु । RV_8,035.22c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,035.23a नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये । RV_8,035.23c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,035.24a स्वाहाकृतस्य तृम्पतं सुतस्य देवाव् अन्धसः । RV_8,035.24c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,036.01a अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.01c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.02a प्राव स्तोतारम् मघवन्न् अव त्वाम् पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.02c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.03a ऊर्जा देवां अवस्य् ओजसा त्वाम् पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.03c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.04a जनिता दिवो जनिता पृथिव्याः पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.04c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.05a जनिताश्वानां जनिता गवाम् असि पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.05c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.06a अत्रीणां स्तोमम् अद्रिवो महस् कृधि पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.06c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.07a श्यावाश्वस्य सुन्वतस् तथा शृणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः । RV_8,036.07c प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥ RV_8,037.01a प्रेदम् ब्रह्म वृत्रतूर्येष्व् आविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.01d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.02a सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.02d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.03a एकराऌ अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.03d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.04a सस्थावाना यवयसि त्वम् एक इच् छचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.04d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.05a क्षेमस्य च प्रयुजश् च त्वम् ईशिषे शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.05d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.06a क्षत्राय त्वम् अवसि न त्वम् आविथ शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.06d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.07a श्यावाश्वस्य रेभतस् तथा शृणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः । RV_8,037.07c प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥ RV_8,038.01a यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । RV_8,038.01c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.02a तोशासा रथयावाना वृत्रहणापराजिता । RV_8,038.02c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.03a इदं वाम् मदिरम् मध्व् अधुक्षन्न् अद्रिभिर् नरः । RV_8,038.03c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.04a जुषेथां यज्ञम् इष्टये सुतं सोमं सधस्तुती । RV_8,038.04c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.05a इमा जुषेथां सवना येभिर् हव्यान्य् ऊहथुः । RV_8,038.05c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.06a इमां गायत्रवर्तनिं जुषेथां सुष्टुतिम् मम । RV_8,038.06c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.07a प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू । RV_8,038.07c इन्द्राग्नी सोमपीतये ॥ RV_8,038.08a श्यावाश्वस्य सुन्वतो ऽत्रीणां शृणुतं हवम् । RV_8,038.08c इन्द्राग्नी सोमपीतये ॥ RV_8,038.09a एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः । RV_8,038.09c इन्द्राग्नी सोमपीतये ॥ RV_8,038.10a आहं सरस्वतीवतोर् इन्द्राग्न्योर् अवो वृणे । RV_8,038.10c याभ्यां गायत्रम् ऋच्यते ॥ RV_8,039.01a अग्निम् अस्तोष्य् ऋग्मियम् अग्निम् ईळा यजध्यै । RV_8,039.01c अग्निर् देवां अनक्तु न उभे हि विदथे कविर् अन्तश् चरति दूत्यं नभन्ताम् अन्यके समे ॥ RV_8,039.02a न्य् अग्ने नव्यसा वचस् तनूषु शंसम् एषाम् । RV_8,039.02c न्य् अराती रराव्णां विश्वा अर्यो अरातीर् इतो युच्छन्त्व् आमुरो नभन्ताम् अन्यके समे ॥ RV_8,039.03a अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि । RV_8,039.03c स देवेषु प्र चिकिद्धि त्वं ह्य् असि पूर्व्यः शिवो दूतो विवस्वतो नभन्ताम् अन्यके समे ॥ RV_8,039.04a तत्-तद् अग्निर् वयो दधे यथा-यथा कृपण्यति । RV_8,039.04c ऊर्जाहुतिर् वसूनां शं च योश् च मयो दधे विश्वस्यै देवहूत्यै नभन्ताम् अन्यके समे ॥ RV_8,039.05a स चिकेत सहीयसाग्निश् चित्रेण कर्मणा । RV_8,039.05c स होता शश्वतीनां दक्षिणाभिर् अभीवृत इनोति च प्रतीव्यं नभन्ताम् अन्यके समे ॥ RV_8,039.06a अग्निर् जाता देवानाम् अग्निर् वेद मर्तानाम् अपीच्यम् । RV_8,039.06c अग्निः स द्रविणोदा अग्निर् द्वारा व्य् ऊर्णुते स्वाहुतो नवीयसा नभन्ताम् अन्यके समे ॥ RV_8,039.07a अग्निर् देवेषु संवसुः स विक्षु यज्ञियास्व् आ । RV_8,039.07c स मुदा काव्या पुरु विश्वम् भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्ताम् अन्यके समे ॥ RV_8,039.08a यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु । RV_8,039.08c तम् आगन्म त्रिपस्त्यम् मन्धातुर् दस्युहन्तमम् अग्निं यज्ञेषु पूर्व्यं नभन्ताम् अन्यके समे ॥ RV_8,039.09a अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । RV_8,039.09c स त्रींर् एकादशां इह यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतो नभन्ताम् अन्यके समे ॥ RV_8,039.10a त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि । RV_8,039.10d त्वाम् आपः परिस्रुतः परि यन्ति स्वसेतवो नभन्ताम् अन्यके समे ॥ RV_8,040.01a इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् । RV_8,040.01c येन दृळ्हा समत्स्व् आ वीळु चित् साहिषीमह्य् अग्निर् वनेव वात इन् नभन्ताम् अन्यके समे ॥ RV_8,040.02a नहि वां वव्रयामहे ऽथेन्द्रम् इद् यजामहे शविष्ठं नृणां नरम् । RV_8,040.02d स नः कदा चिद् अर्वता गमद् आ वाजसातये गमद् आ मेधसातये नभन्ताम् अन्यके समे ॥ RV_8,040.03a ता हि मध्यम् भराणाम् इन्द्राग्नी अधिक्षितः । RV_8,040.03c ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतम् अश्नुतं नरा नभन्ताम् अन्यके समे ॥ RV_8,040.04a अभ्य् अर्च नभाकवद् इन्द्राग्नी यजसा गिरा । RV_8,040.04c ययोर् विश्वम् इदं जगद् इयं द्यौः पृथिवी मह्य् उपस्थे बिभृतो वसु नभन्ताम् अन्यके समे ॥ RV_8,040.05a प्र ब्रह्माणि नभाकवद् इन्द्राग्निभ्याम् इरज्यत । RV_8,040.05c या सप्तबुध्नम् अर्णवं जिह्मबारम् अपोर्णुत इन्द्र ईशान ओजसा नभन्ताम् अन्यके समे ॥ RV_8,040.06a अपि वृश्च पुराणवद् व्रततेर् इव गुष्पितम् ओजो दासस्य दम्भय । RV_8,040.06d वयं तद् अस्य सम्भृतं वस्व् इन्द्रेण वि भजेमहि नभन्ताम् अन्यके समे ॥ RV_8,040.07a यद् इन्द्राग्नी जना इमे विह्वयन्ते तना गिरा । RV_8,040.07c अस्माकेभिर् नृभिर् वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्ताम् अन्यके समे ॥ RV_8,040.08a या नु श्वेताव् अवो दिव उच्चरात उप द्युभिः । RV_8,040.08c इन्द्राग्न्योर् अनु व्रतम् उहाना यन्ति सिन्धवो यान् सीम् बन्धाद् अमुञ्चतां नभन्ताम् अन्यके समे ॥ RV_8,040.09a पूर्वीष् ट इन्द्रोपमातयः पूर्वीर् उत प्रशस्तयः सूनो हिन्वस्य हरिवः । RV_8,040.09d वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्ताम् अन्यके समे ॥ RV_8,040.10a तं शिशीता सुवृक्तिभिस् त्वेषं सत्वानम् ऋग्मियम् । RV_8,040.10c उतो नु चिद् य ओजसा शुष्णस्याण्डानि भेदति जेषत् स्वर्वतीर् अपो नभन्ताम् अन्यके समे ॥ RV_8,040.11a तं शिशीता स्वध्वरं सत्यं सत्वानम् ऋत्वियम् । RV_8,040.11c उतो नु चिद् य ओहत आण्डा शुष्णस्य भेदत्य् अजैः स्वर्वतीर् अपो नभन्ताम् अन्यके समे ॥ RV_8,040.12a एवेन्द्राग्निभ्याम् पितृवन् नवीयो मन्धातृवद् अङ्गिरस्वद् अवाचि । RV_8,040.12c त्रिधातुना शर्मणा पातम् अस्मान् वयं स्याम पतयो रयीणाम् ॥ RV_8,041.01a अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्यो ऽर्चा विदुष्टरेभ्यः । RV_8,041.01d यो धीता मानुषाणाम् पश्वो गा इव रक्षति नभन्ताम् अन्यके समे ॥ RV_8,041.02a तम् ऊ षु समना गिरा पितॄणां च मन्मभिः । RV_8,041.02c नाभाकस्य प्रशस्तिभिर् यः सिन्धूनाम् उपोदये सप्तस्वसा स मध्यमो नभन्ताम् अन्यके समे ॥ RV_8,041.03a स क्षपः परि षस्वजे न्य् उस्रो मायया दधे स विश्वम् परि दर्शतः । RV_8,041.03d तस्य वेनीर् अनु व्रतम् उषस् तिस्रो अवर्धयन् नभन्ताम् अन्यके समे ॥ RV_8,041.04a यः ककुभो निधारयः पृथिव्याम् अधि दर्शतः । RV_8,041.04c स माता पूर्व्यम् पदं तद् वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्ताम् अन्यके समे ॥ RV_8,041.05a यो धर्ता भुवनानां य उस्राणाम् अपीच्या वेद नामानि गुह्या । RV_8,041.05d स कविः काव्या पुरु रूपं द्यौर् इव पुष्यति नभन्ताम् अन्यके समे ॥ RV_8,041.06a यस्मिन् विश्वानि काव्या चक्रे नाभिर् इव श्रिता । RV_8,041.06c त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वां अयुक्षत नभन्ताम् अन्यके समे ॥ RV_8,041.07a य आस्व् अत्क आशये विश्वा जातान्य् एषाम् । RV_8,041.07c परि धामानि मर्मृशद् वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्ताम् अन्यके समे ॥ RV_8,041.08a स समुद्रो अपीच्यस् तुरो द्याम् इव रोहति नि यद् आसु यजुर् दधे । RV_8,041.08d स माया अर्चिना पदास्तृणान् नाकम् आरुहन् नभन्ताम् अन्यके समे ॥ RV_8,041.09a यस्य श्वेता विचक्षणा तिस्रो भूमीर् अधिक्षितः । RV_8,041.09c त्रिर् उत्तराणि पप्रतुर् वरुणस्य ध्रुवं सदः स सप्तानाम् इरज्यति नभन्ताम् अन्यके समे ॥ RV_8,041.10a यः श्वेतां अधिनिर्णिजश् चक्रे कृष्णां अनु व्रता । RV_8,041.10c स धाम पूर्व्यम् ममे य स्कम्भेन वि रोदसी अजो न द्याम् अधारयन् नभन्ताम् अन्यके समे ॥ RV_8,042.01a अस्तभ्नाद् द्याम् असुरो विश्ववेदा अमिमीत वरिमाणम् पृथिव्याः । RV_8,042.01c आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥ RV_8,042.02a एवा वन्दस्व वरुणम् बृहन्तं नमस्या धीरम् अमृतस्य गोपाम् । RV_8,042.02c स नः शर्म त्रिवरूथं वि यंसत् पातं नो द्यावापृथिवी उपस्थे ॥ RV_8,042.03a इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि । RV_8,042.03c ययाति विश्वा दुरिता तरेम सुतर्माणम् अधि नावं रुहेम ॥ RV_8,042.04a आ वां ग्रावाणो अश्विना धीभिर् विप्रा अचुच्यवुः । RV_8,042.04c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,042.05a यथा वाम् अत्रिर् अश्विना गीर्भिर् विप्रो अजोहवीत् । RV_8,042.05c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,042.06a एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः । RV_8,042.06c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,043.01a इमे विप्रस्य वेधसो ऽग्नेर् अस्तृतयज्वनः । RV_8,043.01c गिर स्तोमास ईरते ॥ RV_8,043.02a अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । RV_8,043.02c अग्ने जनामि सुष्टुतिम् ॥ RV_8,043.03a आरोका इव घेद् अह तिग्मा अग्ने तव त्विषः । RV_8,043.03c दद्भिर् वनानि बप्सति ॥ RV_8,043.04a हरयो धूमकेतवो वातजूता उप द्यवि । RV_8,043.04c यतन्ते वृथग् अग्नयः ॥ RV_8,043.05a एते त्ये वृथग् अग्नय इद्धासः सम् अदृक्षत । RV_8,043.05c उषसाम् इव केतवः ॥ RV_8,043.06a कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः । RV_8,043.06c अग्निर् यद् रोधति क्षमि ॥ RV_8,043.07a धासिं कृण्वान ओषधीर् बप्सद् अग्निर् न वायति । RV_8,043.07c पुनर् यन् तरुणीर् अपि ॥ RV_8,043.08a जिह्वाभिर् अह नन्नमद् अर्चिषा जञ्जणाभवन् । RV_8,043.08c अग्निर् वनेषु रोचते ॥ RV_8,043.09a अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे । RV_8,043.09c गर्भे सञ् जायसे पुनः ॥ RV_8,043.10a उद् अग्ने तव तद् घृताद् अर्ची रोचत आहुतम् । RV_8,043.10c निंसानं जुह्वो मुखे ॥ RV_8,043.11a उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । RV_8,043.11c स्तोमैर् विधेमाग्नये ॥ RV_8,043.12a उत त्वा नमसा वयं होतर् वरेण्यक्रतो । RV_8,043.12c अग्ने समिद्भिर् ईमहे ॥ RV_8,043.13a उत त्वा भृगुवच् छुचे मनुष्वद् अग्न आहुत । RV_8,043.13c अङ्गिरस्वद् धवामहे ॥ RV_8,043.14a त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता । RV_8,043.14c सखा सख्या समिध्यसे ॥ RV_8,043.15a स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् । RV_8,043.15c अग्ने वीरवतीम् इषम् ॥ RV_8,043.16a अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत । RV_8,043.16c इमं स्तोमं जुषस्व मे ॥ RV_8,043.17a उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते । RV_8,043.17c गोष्ठं गाव इवाशत ॥ RV_8,043.18a तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । RV_8,043.18c अग्ने कामाय येमिरे ॥ RV_8,043.19a अग्निं धीभिर् मनीषिणो मेधिरासो विपश्चितः । RV_8,043.19c अद्मसद्याय हिन्विरे ॥ RV_8,043.20a तं त्वाम् अज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् । RV_8,043.20c वह्निं होतारम् ईळते ॥ RV_8,043.21a पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । RV_8,043.21c समत्सु त्वा हवामहे ॥ RV_8,043.22a तम् ईळिष्व य आहुतो ऽग्निर् विभ्राजते घृतैः । RV_8,043.22c इमं नः शृणवद् धवम् ॥ RV_8,043.23a तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् । RV_8,043.23c अग्ने घ्नन्तम् अप द्विषः ॥ RV_8,043.24a विशां राजानम् अद्भुतम् अध्यक्षं धर्मणाम् इमम् । RV_8,043.24c अग्निम् ईळे स उ श्रवत् ॥ RV_8,043.25a अग्निं विश्वायुवेपसम् मर्यं न वाजिनं हितम् । RV_8,043.25c सप्तिं न वाजयामसि ॥ RV_8,043.26a घ्नन् मृध्राण्य् अप द्विषो दहन् रक्षांसि विश्वहा । RV_8,043.26c अग्ने तिग्मेन दीदिहि ॥ RV_8,043.27a यं त्वा जनास इन्धते मनुष्वद् अङ्गिरस्तम । RV_8,043.27c अग्ने स बोधि मे वचः ॥ RV_8,043.28a यद् अग्ने दिविजा अस्य् अप्सुजा वा सहस्कृत । RV_8,043.28c तं त्वा गीर्भिर् हवामहे ॥ RV_8,043.29a तुभ्यं घेत् ते जना इमे विश्वाः सुक्षितयः पृथक् । RV_8,043.29c धासिं हिन्वन्त्य् अत्तवे ॥ RV_8,043.30a ते घेद् अग्ने स्वाध्यो ऽहा विश्वा नृचक्षसः । RV_8,043.30c तरन्तः स्याम दुर्गहा ॥ RV_8,043.31a अग्निम् मन्द्रम् पुरुप्रियं शीरम् पावकशोचिषम् । RV_8,043.31c हृद्भिर् मन्द्रेभिर् ईमहे ॥ RV_8,043.32a स त्वम् अग्ने विभावसुः सृजन् सूर्यो न रश्मिभिः । RV_8,043.32c शर्धन् तमांसि जिघ्नसे ॥ RV_8,043.33a तत् ते सहस्व ईमहे दात्रं यन् नोपदस्यति । RV_8,043.33c त्वद् अग्ने वार्यं वसु ॥ RV_8,044.01a समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । RV_8,044.01c आस्मिन् हव्या जुहोतन ॥ RV_8,044.02a अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना । RV_8,044.02c प्रति सूक्तानि हर्य नः ॥ RV_8,044.03a अग्निं दूतम् पुरो दधे हव्यवाहम् उप ब्रुवे । RV_8,044.03c देवां आ सादयाद् इह ॥ RV_8,044.04a उत् ते बृहन्तो अर्चयः समिधानस्य दीदिवः । RV_8,044.04c अग्ने शुक्रास ईरते ॥ RV_8,044.05a उप त्वा जुह्वो मम घृताचीर् यन्तु हर्यत । RV_8,044.05c अग्ने हव्या जुषस्व नः ॥ RV_8,044.06a मन्द्रं होतारम् ऋत्विजं चित्रभानुं विभावसुम् । RV_8,044.06c अग्निम् ईळे स उ श्रवत् ॥ RV_8,044.07a प्रत्नं होतारम् ईड्यं जुष्टम् अग्निं कविक्रतुम् । RV_8,044.07c अध्वराणाम् अभिश्रियम् ॥ RV_8,044.08a जुषाणो अङ्गिरस्तमेमा हव्यान्य् आनुषक् । RV_8,044.08c अग्ने यज्ञं नय ऋतुथा ॥ RV_8,044.09a समिधान उ सन्त्य शुक्रशोच इहा वह । RV_8,044.09c चिकित्वान् दैव्यं जनम् ॥ RV_8,044.10a विप्रं होतारम् अद्रुहं धूमकेतुं विभावसुम् । RV_8,044.10c यज्ञानां केतुम् ईमहे ॥ RV_8,044.11a अग्ने नि पाहि नस् त्वम् प्रति ष्म देव रीषतः । RV_8,044.11c भिन्धि द्वेषः सहस्कृत ॥ RV_8,044.12a अग्निः प्रत्नेन मन्मना शुम्भानस् तन्वं स्वाम् । RV_8,044.12c कविर् विप्रेण वावृधे ॥ RV_8,044.13a ऊर्जो नपातम् आ हुवे ऽग्निम् पावकशोचिषम् । RV_8,044.13c अस्मिन् यज्ञे स्वध्वरे ॥ RV_8,044.14a स नो मित्रमहस् त्वम् अग्ने शुक्रेण शोचिषा । RV_8,044.14c देवैर् आ सत्सि बर्हिषि ॥ RV_8,044.15a यो अग्निं तन्वो दमे देवम् मर्तः सपर्यति । RV_8,044.15c तस्मा इद् दीदयद् वसु ॥ RV_8,044.16a अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । RV_8,044.16c अपां रेतांसि जिन्वति ॥ RV_8,044.17a उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । RV_8,044.17c तव ज्योतींष्य् अर्चयः ॥ RV_8,044.18a ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः । RV_8,044.18c स्तोता स्यां तव शर्मणि ॥ RV_8,044.19a त्वाम् अग्ने मनीषिणस् त्वां हिन्वन्ति चित्तिभिः । RV_8,044.19c त्वां वर्धन्तु नो गिरः ॥ RV_8,044.20a अदब्धस्य स्वधावतो दूतस्य रेभतः सदा । RV_8,044.20c अग्नेः सख्यं वृणीमहे ॥ RV_8,044.21a अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । RV_8,044.21c शुची रोचत आहुतः ॥ RV_8,044.22a उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा । RV_8,044.22c अग्ने सख्यस्य बोधि नः ॥ RV_8,044.23a यद् अग्ने स्याम् अहं त्वं त्वं वा घा स्या अहम् । RV_8,044.23c स्युष् टे सत्या इहाशिषः ॥ RV_8,044.24a वसुर् वसुपतिर् हि कम् अस्य् अग्ने विभावसुः । RV_8,044.24c स्याम ते सुमताव् अपि ॥ RV_8,044.25a अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः । RV_8,044.25c गिरो वाश्रास ईरते ॥ RV_8,044.26a युवानं विश्पतिं कविं विश्वादम् पुरुवेपसम् । RV_8,044.26c अग्निं शुम्भामि मन्मभिः ॥ RV_8,044.27a यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे । RV_8,044.27c स्तोमैर् इषेमाग्नये ॥ RV_8,044.28a अयम् अग्ने त्वे अपि जरिता भूतु सन्त्य । RV_8,044.28c तस्मै पावक मृळय ॥ RV_8,044.29a धीरो ह्य् अस्य् अद्मसद् विप्रो न जागृविः सदा । RV_8,044.29c अग्ने दीदयसि द्यवि ॥ RV_8,044.30a पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे । RV_8,044.30c प्र ण आयुर् वसो तिर ॥ RV_8,045.01a आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् । RV_8,045.01c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.02a बृहन्न् इद् इध्म एषाम् भूरि शस्तम् पृथुः स्वरुः । RV_8,045.02c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.03a अयुद्ध इद् युधा वृतं शूर आजति सत्वभिः । RV_8,045.03c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.04a आ बुन्दं वृत्रहा ददे जातः पृच्छद् वि मातरम् । RV_8,045.04c क उग्राः के ह शृण्विरे ॥ RV_8,045.05a प्रति त्वा शवसी वदद् गिराव् अप्सो न योधिषत् । RV_8,045.05c यस् ते शत्रुत्वम् आचके ॥ RV_8,045.06a उत त्वम् मघवञ् छृणु यस् ते वष्टि ववक्षि तत् । RV_8,045.06c यद् वीळयासि वीळु तत् ॥ RV_8,045.07a यद् आजिं यात्य् आजिकृद् इन्द्रः स्वश्वयुर् उप । RV_8,045.07c रथीतमो रथीनाम् ॥ RV_8,045.08a वि षु विश्वा अभियुजो वज्रिन् विष्वग् यथा वृह । RV_8,045.08c भवा नः सुश्रवस्तमः ॥ RV_8,045.09a अस्माकं सु रथम् पुर इन्द्रः कृणोतु सातये । RV_8,045.09c न यं धूर्वन्ति धूर्तयः ॥ RV_8,045.10a वृज्याम ते परि द्विषो ऽरं ते शक्र दावने । RV_8,045.10c गमेमेद् इन्द्र गोमतः ॥ RV_8,045.11a शनैश् चिद् यन्तो अद्रिवो ऽश्वावन्तः शतग्विनः । RV_8,045.11c विवक्षणा अनेहसः ॥ RV_8,045.12a ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सूनृता शता । RV_8,045.12c जरितृभ्यो विमंहते ॥ RV_8,045.13a विद्मा हि त्वा धनञ्जयम् इन्द्र दृळ्हा चिद् आरुजम् । RV_8,045.13c आदारिणं यथा गयम् ॥ RV_8,045.14a ककुहं चित् त्वा कवे मन्दन्तु धृष्णव् इन्दवः । RV_8,045.14c आ त्वा पणिं यद् ईमहे ॥ RV_8,045.15a यस् ते रेवां अदाशुरिः प्रममर्ष मघत्तये । RV_8,045.15c तस्य नो वेद आ भर ॥ RV_8,045.16a इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । RV_8,045.16c पुष्टावन्तो यथा पशुम् ॥ RV_8,045.17a उत त्वाबधिरं वयं श्रुत्कर्णं सन्तम् ऊतये । RV_8,045.17c दूराद् इह हवामहे ॥ RV_8,045.18a यच् छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत । RV_8,045.18c भवेर् आपिर् नो अन्तमः ॥ RV_8,045.19a यच् चिद् धि ते अपि व्यथिर् जगन्वांसो अमन्महि । RV_8,045.19c गोदा इद् इन्द्र बोधि नः ॥ RV_8,045.20a आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस् पते । RV_8,045.20c उश्मसि त्वा सधस्थ आ ॥ RV_8,045.21a स्तोत्रम् इन्द्राय गायत पुरुनृम्णाय सत्वने । RV_8,045.21c नकिर् यं वृण्वते युधि ॥ RV_8,045.22a अभि त्वा वृषभा सुते सुतं सृजामि पीतये । RV_8,045.22c तृम्पा व्य् अश्नुही मदम् ॥ RV_8,045.23a मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । RV_8,045.23c माकीम् ब्रह्मद्विषो वनः ॥ RV_8,045.24a इह त्वा गोपरीणसा महे मन्दन्तु राधसे । RV_8,045.24c सरो गौरो यथा पिब ॥ RV_8,045.25a या वृत्रहा परावति सना नवा च चुच्युवे । RV_8,045.25c ता संसत्सु प्र वोचत ॥ RV_8,045.26a अपिबत् कद्रुवः सुतम् इन्द्रः सहस्रबाह्वे । RV_8,045.26c अत्रादेदिष्ट पौंस्यम् ॥ RV_8,045.27a सत्यं तत् तुर्वशे यदौ विदानो अह्नवाय्यम् । RV_8,045.27c व्य् आनट् तुर्वणे शमि ॥ RV_8,045.28a तरणिं वो जनानां त्रदं वाजस्य गोमतः । RV_8,045.28c समानम् उ प्र शंसिषम् ॥ RV_8,045.29a ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् । RV_8,045.29c इन्द्रं सोमे सचा सुते ॥ RV_8,045.30a यः कृन्तद् इद् वि योन्यं त्रिशोकाय गिरिम् पृथुम् । RV_8,045.30c गोभ्यो गातुं निरेतवे ॥ RV_8,045.31a यद् दधिषे मनस्यसि मन्दानः प्रेद् इयक्षसि । RV_8,045.31c मा तत् कर् इन्द्र मृळय ॥ RV_8,045.32a दभ्रं चिद् धि त्वावतः कृतं शृण्वे अधि क्षमि । RV_8,045.32c जिगात्व् इन्द्र ते मनः ॥ RV_8,045.33a तवेद् उ ताः सुकीर्तयो ऽसन्न् उत प्रशस्तयः । RV_8,045.33c यद् इन्द्र मृळयासि नः ॥ RV_8,045.34a मा न एकस्मिन्न् आगसि मा द्वयोर् उत त्रिषु । RV_8,045.34c वधीर् मा शूर भूरिषु ॥ RV_8,045.35a बिभया हि त्वावत उग्राद् अभिप्रभङ्गिणः । RV_8,045.35c दस्माद् अहम् ऋतीषहः ॥ RV_8,045.36a मा सख्युः शूनम् आ विदे मा पुत्रस्य प्रभूवसो । RV_8,045.36c आवृत्वद् भूतु ते मनः ॥ RV_8,045.37a को नु मर्या अमिथितः सखा सखायम् अब्रवीत् । RV_8,045.37c जहा को अस्मद् ईषते ॥ RV_8,045.38a एवारे वृषभा सुते ऽसिन्वन् भूर्य् आवयः । RV_8,045.38c श्वघ्नीव निवता चरन् ॥ RV_8,045.39a आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा । RV_8,045.39c यद् ईम् ब्रह्मभ्य इद् ददः ॥ RV_8,045.40a भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । RV_8,045.40c वसु स्पार्हं तद् आ भर ॥ RV_8,045.41a यद् वीळाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम् । RV_8,045.41c वसु स्पार्हं तद् आ भर ॥ RV_8,045.42a यस्य ते विश्वमानुषो भूरेर् दत्तस्य वेदति । RV_8,045.42c वसु स्पार्हं तद् आ भर ॥ RV_8,046.01a त्वावतः पुरूवसो वयम् इन्द्र प्रणेतः । RV_8,046.01c स्मसि स्थातर् हरीणाम् ॥ RV_8,046.02a त्वां हि सत्यम् अद्रिवो विद्म दातारम् इषाम् । RV_8,046.02c विद्म दातारं रयीणाम् ॥ RV_8,046.03a आ यस्य ते महिमानं शतमूते शतक्रतो । RV_8,046.03c गीर्भिर् गृणन्ति कारवः ॥ RV_8,046.04a सुनीथो घा स मर्त्यो यम् मरुतो यम् अर्यमा । RV_8,046.04c मित्रः पान्त्य् अद्रुहः ॥ RV_8,046.05a दधानो गोमद् अश्ववत् सुवीर्यम् आदित्यजूत एधते । RV_8,046.05c सदा राया पुरुस्पृहा ॥ RV_8,046.06a तम् इन्द्रं दानम् ईमहे शवसानम् अभीर्वम् । RV_8,046.06c ईशानं राय ईमहे ॥ RV_8,046.07a तस्मिन् हि सन्त्य् ऊतयो विश्वा अभीरवः सचा । RV_8,046.07c तम् आ वहन्तु सप्तयः पुरूवसुम् मदाय हरयः सुतम् ॥ RV_8,046.08a यस् ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः । RV_8,046.08c य आददिः स्वर् नृभिर् यः पृतनासु दुष्टरः ॥ RV_8,046.09a यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्व् अस्ति तरुता । RV_8,046.09c स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥ RV_8,046.10a गव्यो षु णो यथा पुराश्वयोत रथया । RV_8,046.10c वरिवस्य महामह ॥ RV_8,046.11a नहि ते शूर राधसो ऽन्तं विन्दामि सत्रा । RV_8,046.11c दशस्या नो मघवन् नू चिद् अद्रिवो धियो वाजेभिर् आविथ ॥ RV_8,046.12a य ऋष्वः श्रावयत्सखा विश्वेत् स वेद जनिमा पुरुष्टुतः । RV_8,046.12c तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥ RV_8,046.13a स नो वाजेष्व् अविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् ॥ RV_8,046.14a अभि वो वीरम् अन्धसो मदेषु गाय गिरा महा विचेतसम् । RV_8,046.14c इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥ RV_8,046.15a ददी रेक्णस् तन्वे ददिर् वसु ददिर् वाजेषु पुरुहूत वाजिनम् । RV_8,046.15c नूनम् अथ ॥ RV_8,046.16a विश्वेषाम् इरज्यन्तं वसूनां सासह्वांसं चिद् अस्य वर्पसः । RV_8,046.16c कृपयतो नूनम् अत्य् अथ ॥ RV_8,046.17a महः सु वो अरम् इषे स्तवामहे मीळ्हुषे अरङ्गमाय जग्मये । RV_8,046.17c यज्ञेभिर् गीर्भिर् विश्वमनुषाम् मरुताम् इयक्षसि गाये त्वा नमसा गिरा ॥ RV_8,046.18a ये पातयन्ते अज्मभिर् गिरीणां स्नुभिर् एषाम् । RV_8,046.18c यज्ञम् महिष्वणीनां सुम्नं तुविष्वणीनाम् प्राध्वरे ॥ RV_8,046.19a प्रभङ्गं दुर्मतीनाम् इन्द्र शविष्ठा भर । RV_8,046.19c रयिम् अस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥ RV_8,046.20a सनितः सुसनितर् उग्र चित्र चेतिष्ठ सूनृत । RV_8,046.20c प्रासहा सम्राट् सहुरिं सहन्तम् भुज्युं वाजेषु पूर्व्यम् ॥ RV_8,046.21a आ स एतु य ईवद् आं अदेवः पूर्तम् आददे । RV_8,046.21c यथा चिद् वशो अश्व्यः पृथुश्रवसि कानीते ऽस्या व्युष्य् आददे ॥ RV_8,046.22a षष्टिं सहस्राश्व्यस्यायुतासनम् उष्ट्रानां विंशतिं शता । RV_8,046.22c दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥ RV_8,046.23a दश श्यावा ऋधद्रयो वीतवारास आशवः । RV_8,046.23c मथ्रा नेमिं नि वावृतुः ॥ RV_8,046.24a दानासः पृथुश्रवसः कानीतस्य सुराधसः । RV_8,046.24c रथं हिरण्ययं ददन् मंहिष्ठः सूरिर् अभूद् वर्षिष्ठम् अकृत श्रवः ॥ RV_8,046.25a आ नो वायो महे तने याहि मखाय पाजसे । RV_8,046.25c वयं हि ते चकृमा भूरि दावने सद्यश् चिन् महि दावने ॥ RV_8,046.26a यो अश्वेभिर् वहते वस्त उस्रास् त्रिः सप्त सप्ततीनाम् । RV_8,046.26c एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥ RV_8,046.27a यो म इमं चिद् उ त्मनामन्दच् चित्रं दावने । RV_8,046.27c अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥ RV_8,046.28a उचथ्ये वपुषि यः स्वराऌ उत वायो घृतस्नाः । RV_8,046.28c अश्वेषितं रजेषितं शुनेषितम् प्राज्म तद् इदं नु तत् ॥ RV_8,046.29a अध प्रियम् इषिराय षष्टिं सहस्रासनम् । RV_8,046.29c अश्वानाम् इन् न वृष्णाम् ॥ RV_8,046.30a गावो न यूथम् उप यन्ति वध्रय उप मा यन्ति वध्रयः ॥ RV_8,046.31a अध यच् चारथे गणे शतम् उष्ट्रां अचिक्रदत् । RV_8,046.31c अध श्वित्नेषु विंशतिं शता ॥ RV_8,046.32a शतं दासे बल्बूथे विप्रस् तरुक्ष आ ददे । RV_8,046.32c ते ते वायव् इमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥ RV_8,046.33a अध स्या योषणा मही प्रतीची वशम् अश्व्यम् । RV_8,046.33c अधिरुक्मा वि नीयते ॥ RV_8,047.01a महि वो महताम् अवो वरुण मित्र दाशुषे । RV_8,047.01c यम् आदित्या अभि द्रुहो रक्षथा नेम् अघं नशद् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.02a विदा देवा अघानाम् आदित्यासो अपाकृतिम् । RV_8,047.02c पक्षा वयो यथोपरि व्य् अस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.03a व्य् अस्मे अधि शर्म तत् पक्षा वयो न यन्तन । RV_8,047.03c विश्वानि विश्ववेदसो वरूथ्या मनामहे ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.04a यस्मा अरासत क्षयं जीवातुं च प्रचेतसः । RV_8,047.04c मनोर् विश्वस्य घेद् इम आदित्या राय ईशते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.05a परि णो वृणजन्न् अघा दुर्गाणि रथ्यो यथा । RV_8,047.05c स्यामेद् इन्द्रस्य शर्मण्य् आदित्यानाम् उतावस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.06a परिह्वृतेद् अना जनो युष्मादत्तस्य वायति । RV_8,047.06c देवा अदभ्रम् आश वो यम् आदित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.07a न तं तिग्मं चन त्यजो न द्रासद् अभि तं गुरु । RV_8,047.07c यस्मा उ शर्म सप्रथ आदित्यासो अराध्वम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.08a युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु । RV_8,047.08c यूयम् महो न एनसो यूयम् अर्भाद् उरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.09a अदितिर् न उरुष्यत्व् अदितिः शर्म यच्छतु । RV_8,047.09c माता मित्रस्य रेवतो ऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.10a यद् देवाः शर्म शरणं यद् भद्रं यद् अनातुरम् । RV_8,047.10c त्रिधातु यद् वरूथ्यं तद् अस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.11a आदित्या अव हि ख्यताधि कूलाद् इव स्पशः । RV_8,047.11c सुतीर्थम् अर्वतो यथानु नो नेषथा सुगम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.12a नेह भद्रं रक्षस्विने नावयै नोपया उत । RV_8,047.12c गवे च भद्रं धेनवे वीराय च श्रवस्यते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.13a यद् आविर् यद् अपीच्यं देवासो अस्ति दुष्कृतम् । RV_8,047.13c त्रिते तद् विश्वम् आप्त्य आरे अस्मद् दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.14a यच् च गोषु दुष्ष्वप्न्यं यच् चास्मे दुहितर् दिवः । RV_8,047.14c त्रिताय तद् विभावर्य् आप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.15a निष्कं वा घा कृणवते स्रजं वा दुहितर् दिवः । RV_8,047.15c त्रिते दुष्ष्वप्न्यं सर्वम् आप्त्ये परि दद्मस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.16a तदन्नाय तदपसे तम् भागम् उपसेदुषे । RV_8,047.16c त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.17a यथा कलां यथा शफं यथ ऋणं संनयामसि । RV_8,047.17c एवा दुष्ष्वप्न्यं सर्वम् आप्त्ये सं नयामस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.18a अजैष्माद्यासनाम चाभूमानागसो वयम् । RV_8,047.18c उषो यस्माद् दुष्ष्वप्न्याद् अभैष्माप तद् उच्छत्व् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,048.01a स्वादोर् अभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य । RV_8,048.01c विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥ RV_8,048.02a अन्तश् च प्रागा अदितिर् भवास्य् अवयाता हरसो दैव्यस्य । RV_8,048.02c इन्दव् इन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरम् अनु राय ऋध्याः ॥ RV_8,048.03a अपाम सोमम् अमृता अभूमागन्म ज्योतिर् अविदाम देवान् । RV_8,048.03c किं नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥ RV_8,048.04a शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । RV_8,048.04c सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः ॥ RV_8,048.05a इमे मा पीता यशस उरुष्यवो रथं न गावः सम् अनाह पर्वसु । RV_8,048.05c ते मा रक्षन्तु विस्रसश् चरित्राद् उत मा स्रामाद् यवयन्त्व् इन्दवः ॥ RV_8,048.06a अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः । RV_8,048.06c अथा हि ते मद आ सोम मन्ये रेवां इव प्र चरा पुष्टिम् अच्छ ॥ RV_8,048.07a इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः । RV_8,048.07c सोम राजन् प्र ण आयूंषि तारीर् अहानीव सूर्यो वासराणि ॥ RV_8,048.08a सोम राजन् मृळया नः स्वस्ति तव स्मसि व्रत्यास् तस्य विद्धि । RV_8,048.08c अलर्ति दक्ष उत मन्युर् इन्दो मा नो अर्यो अनुकामम् परा दाः ॥ RV_8,048.09a त्वं हि नस् तन्वः सोम गोपा गात्रे-गात्रे निषसत्था नृचक्षाः । RV_8,048.09c यत् ते वयम् प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥ RV_8,048.10a ऋदूदरेण सख्या सचेय यो मा न रिष्येद् धर्यश्व पीतः । RV_8,048.10c अयं यः सोमो न्य् अधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् आयुः ॥ RV_8,048.11a अप त्या अस्थुर् अनिरा अमीवा निर् अत्रसन् तमिषीचीर् अभैषुः । RV_8,048.11c आ सोमो अस्मां अरुहद् विहाया अगन्म यत्र प्रतिरन्त आयुः ॥ RV_8,048.12a यो न इन्दुः पितरो हृत्सु पीतो ऽमर्त्यो मर्त्यां आविवेश । RV_8,048.12c तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥ RV_8,048.13a त्वं सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आ ततन्थ । RV_8,048.13c तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥ RV_8,048.14a त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः । RV_8,048.14c वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥ RV_8,048.15a त्वं नः सोम विश्वतो वयोधास् त्वं स्वर्विद् आ विशा नृचक्षाः । RV_8,048.15c त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चाताद् उत वा पुरस्तात् ॥ RV_8,049.01a अभि प्र वः सुराधसम् इन्द्रम् अर्च यथा विदे । RV_8,049.01c यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ RV_8,049.02a शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । RV_8,049.02c गिरेर् इव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥ RV_8,049.03a आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः । RV_8,049.03c आपो न वज्रिन्न् अन्व् ओक्यं सरः पृणन्ति शूर राधसे ॥ RV_8,049.04a अनेहसम् प्रतरणं विवक्षणम् मध्वः स्वादिष्ठम् ईम् पिब । RV_8,049.04c आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥ RV_8,049.05a आ न स्तोमम् उप द्रवद् धियानो अश्वो न सोतृभिः । RV_8,049.05c यं ते स्वधावन् स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥ RV_8,049.06a उग्रं न वीरं नमसोप सेदिम विभूतिम् अक्षितावसुम् । RV_8,049.06c उद्रीव वज्रिन्न् अवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥ RV_8,049.07a यद् ध नूनं यद् वा यज्ञे यद् वा पृथिव्याम् अधि । RV_8,049.07c अतो नो यज्ञम् आशुभिर् महेमत उग्र उग्रेभिर् आ गहि ॥ RV_8,049.08a अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः । RV_8,049.08c येभिर् अपत्यम् मनुषः परीयसे येभिर् विश्वं स्वर् दृशे ॥ RV_8,049.09a एतावतस् त ईमह इन्द्र सुम्नस्य गोमतः । RV_8,049.09c यथा प्रावो मघवन् मेध्यातिथिं यथा नीपातिथिं धने ॥ RV_8,049.10a यथा कण्वे मघवन् त्रसदस्यवि यथा पक्थे दशव्रजे । RV_8,049.10c यथा गोशर्ये असनोर् ऋजिश्वनीन्द्र गोमद् धिरण्यवत् ॥ RV_8,050.01a प्र सु श्रुतं सुराधसम् अर्चा शक्रम् अभिष्टये । RV_8,050.01c यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥ RV_8,050.02a शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । RV_8,050.02c गिरिर् न भुज्मा मघवत्सु पिन्वते यद् ईं सुता अमन्दिषुः ॥ RV_8,050.03a यद् ईं सुतास इन्दवो ऽभि प्रियम् अमन्दिषुः । RV_8,050.03c आपो न धायि सवनम् म आ वसो दुघा इवोप दाशुषे ॥ RV_8,050.04a अनेहसं वो हवमानम् ऊतये मध्वः क्षरन्ति धीतयः । RV_8,050.04c आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥ RV_8,050.05a आ नः सोमे स्वध्वर इयानो अत्यो न तोशते । RV_8,050.05c यं ते स्वदावन् स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥ RV_8,050.06a प्र वीरम् उग्रं विविचिं धनस्पृतं विभूतिं राधसो महः । RV_8,050.06c उद्रीव वज्रिन्न् अवतो वसुत्वना सदा पीपेथ दाशुषे ॥ RV_8,050.07a यद् ध नूनम् परावति यद् वा पृथिव्यां दिवि । RV_8,050.07c युजान इन्द्र हरिभिर् महेमत ऋष्व ऋष्वेभिर् आ गहि ॥ RV_8,050.08a रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति । RV_8,050.08c येभिर् नि दस्युम् मनुषो निघोषयो येभिः स्वः परीयसे ॥ RV_8,050.09a एतावतस् ते वसो विद्याम शूर नव्यसः । RV_8,050.09c यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥ RV_8,050.10a यथा कण्वे मघवन् मेधे अध्वरे दीर्घनीथे दमूनसि । RV_8,050.10c यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥ RV_8,051.01a यथा मनौ सांवरणौ सोमम् इन्द्रापिबः सुतम् । RV_8,051.01c नीपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥ RV_8,051.02a पार्षद्वाणः प्रस्कण्वं सम् असादयच् छयानं जिव्रिम् उद्धितम् । RV_8,051.02c सहस्राण्य् असिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः ॥ RV_8,051.03a य उक्थेभिर् न विन्धते चिकिद् य ऋषिचोदनः । RV_8,051.03c इन्द्रं तम् अच्छा वद नव्यस्या मत्य् अरिष्यन्तं न भोजसे ॥ RV_8,051.04a यस्मा अर्कं सप्तशीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे । RV_8,051.04c स त्व् इमा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौंस्यम् ॥ RV_8,051.05a यो नो दाता वसूनाम् इन्द्रं तं हूमहे वयम् । RV_8,051.05c विद्मा ह्य् अस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥ RV_8,051.06a यस्मै त्वं वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते । RV_8,051.06c तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ॥ RV_8,051.07a कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । RV_8,051.07c उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥ RV_8,051.08a प्र यो ननक्षे अभ्य् ओजसा क्रिविं वधैः शुष्णं निघोषयन् । RV_8,051.08c यदेद् अस्तम्भीत् प्रथयन्न् अमूं दिवम् आद् इज् जनिष्ट पार्थिवः ॥ RV_8,051.09a यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । RV_8,051.09c तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो अज्यते रयिः ॥ RV_8,051.10a तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कम् आनृचुः । RV_8,051.10c अस्मे रयिः पप्रथे वृष्ण्यं शवो ऽस्मे सुवानास इन्दवः ॥ RV_8,052.01a यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् । RV_8,052.01c यथा त्रिते छन्द इन्द्र जुजोषस्य् आयौ मादयसे सचा ॥ RV_8,052.02a पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः । RV_8,052.02c यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्माव् ऋजूनसि ॥ RV_8,052.03a य उक्था केवला दधे यः सोमं धृषितापिबत् । RV_8,052.03c यस्मै विष्णुस् त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥ RV_8,052.04a यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे वाजिञ् छतक्रतो । RV_8,052.04c तं त्वा वयं सुदुघाम् इव गोदुहो जुहूमसि श्रवस्यवः ॥ RV_8,052.05a यो नो दाता स नः पिता महां उग्र ईशानकृत् । RV_8,052.05c अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दातु नः ॥ RV_8,052.06a यस्मै त्वं वसो दानाय मंहसे स रायस् पोषम् इन्वति । RV_8,052.06c वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥ RV_8,052.07a कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । RV_8,052.07c तुरीयादित्य हवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥ RV_8,052.08a यस्मै त्वम् मघवन्न् इन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे । RV_8,052.08c अस्माकं गिर उत सुष्टुतिं वसो कण्ववच् छृणुधी हवम् ॥ RV_8,052.09a अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत । RV_8,052.09c पूर्वीर् ऋतस्य बृहतीर् अनूषत स्तोतुर् मेधा असृक्षत ॥ RV_8,052.10a सम् इन्द्रो रायो बृहतीर् अधूनुत सं क्षोणी सम् उ सूर्यम् । RV_8,052.10c सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रम् अमन्दिषुः ॥ RV_8,053.01a उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् । RV_8,053.01c पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानं राय ईमहे ॥ RV_8,053.02a य आयुं कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे-दिवे । RV_8,053.02c तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥ RV_8,053.03a आ नो विश्वेषां रसम् मध्वः सिञ्चन्त्व् अद्रयः । RV_8,053.03c ये परावति सुन्विरे जनेष्व् आ ये अर्वावतीन्दवः ॥ RV_8,053.04a विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्व् आ वसु । RV_8,053.04c शीष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥ RV_8,053.05a इन्द्र नेदीय एद् इहि मितमेधाभिर् ऊतिभिः । RV_8,053.05c आ शन्तम शन्तमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः ॥ RV_8,053.06a आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्व् आभगम् । RV_8,053.06c प्र सू तिरा शचीभिर् ये त उक्थिनः क्रतुम् पुनत आनुषक् ॥ RV_8,053.07a यस् ते साधिष्ठो ऽवसे ते स्याम भरेषु ते । RV_8,053.07c वयं होत्राभिर् उत देवहूतिभिः ससवांसो मनामहे ॥ RV_8,053.08a अहं हि ते हरिवो ब्रह्म वाजयुर् आजिं यामि सदोतिभिः । RV_8,053.08c त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मथीनाम् ॥ RV_8,054.01a एतत् त इन्द्र वीर्यं गीर्भिर् गृणन्ति कारवः । RV_8,054.01c ते स्तोभन्त ऊर्जम् आवन् घृतश्चुतम् पौरासो नक्षन् धीतिभिः ॥ RV_8,054.02a नक्षन्त इन्द्रम् अवसे सुकृत्यया येषां सुतेषु मन्दसे । RV_8,054.02c यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥ RV_8,054.03a आ नो विश्वे सजोषसो देवासो गन्तनोप नः । RV_8,054.03c वसवो रुद्रा अवसे न आ गमञ् छृण्वन्तु मरुतो हवम् ॥ RV_8,054.04a पूषा विष्णुर् हवनम् मे सरस्वत्य् अवन्तु सप्त सिन्धवः । RV_8,054.04c आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥ RV_8,054.05a यद् इन्द्र राधो अस्ति ते माघोनम् मघवत्तम । RV_8,054.05c तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥ RV_8,054.06a आजिपते नृपते त्वम् इद् धि नो वाज आ वक्षि सुक्रतो । RV_8,054.06c वीती होत्राभिर् उत देववीतिभिः ससवांसो वि शृण्विरे ॥ RV_8,054.07a सन्ति ह्य् अर्य आशिष इन्द्र आयुर् जनानाम् । RV_8,054.07c अस्मान् नक्षस्व मघवन्न् उपावसे धुक्षस्व पिप्युषीम् इषम् ॥ RV_8,054.08a वयं त इन्द्र स्तोमेभिर् विधेम त्वम् अस्माकं शतक्रतो । RV_8,054.08c महि स्थूरं शशयं राधो अह्रयम् प्रस्कण्वाय नि तोशय ॥ RV_8,055.01a भूरीद् इन्द्रस्य वीर्यं व्य् अख्यम् अभ्य् आयति । RV_8,055.01c राधस् ते दस्यवे वृक ॥ RV_8,055.02a शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते । RV_8,055.02c मह्ना दिवं न तस्तभुः ॥ RV_8,055.03a शतं वेणूञ् छतं शुनः शतं चर्माणि म्लातानि । RV_8,055.03c शतम् मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥ RV_8,055.04a सुदेवा स्थ काण्वायना वयो-वयो विचरन्तः । RV_8,055.04c अश्वासो न चङ्क्रमत ॥ RV_8,055.05a आद् इत् साप्तस्य चर्किरन्न् आनूनस्य महि श्रवः । RV_8,055.05c श्यावीर् अतिध्वसन् पथश् चक्षुषा चन संनशे ॥ RV_8,056.01a प्रति ते दस्यवे वृक राधो अदर्श्य् अह्रयम् । RV_8,056.01c द्यौर् न प्रथिना शवः ॥ RV_8,056.02a दश मह्यम् पौतक्रतः सहस्रा दस्यवे वृकः । RV_8,056.02c नित्याद् रायो अमंहत ॥ RV_8,056.03a शतम् मे गर्दभानां शतम् ऊर्णावतीनाम् । RV_8,056.03c शतं दासां अति स्रजः ॥ RV_8,056.04a तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता । RV_8,056.04c अश्वानाम् इन् न यूथ्याम् ॥ RV_8,056.05a अचेत्य् अग्निश् चिकितुर् हव्यवाट् स सुमद्रथः । RV_8,056.05c अग्निः शुक्रेण शोचिषा बृहत् सूरो अरोचत दिवि सूर्यो अरोचत ॥ RV_8,057.01a युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा । RV_8,057.01c आगच्छतं नासत्या शचीभिर् इदं तृतीयं सवनम् पिबाथः ॥ RV_8,057.02a युवां देवास् त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् । RV_8,057.02c अस्माकं यज्ञं सवनं जुषाणा पातं सोमम् अश्विना दीद्यग्नी ॥ RV_8,057.03a पनाय्यं तद् अश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । RV_8,057.03c सहस्रं शंसा उत ये गविष्टौ सर्वां इत् तां उप याता पिबध्यै ॥ RV_8,057.04a अयं वाम् भागो निहितो यजत्रेमा गिरो नासत्योप यातम् । RV_8,057.04c पिबतं सोमम् मधुमन्तम् अस्मे प्र दाश्वांसम् अवतं शचीभिः ॥ RV_8,058.01a यम् ऋत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञम् इमं वहन्ति । RV_8,058.01c यो अनूचानो ब्राह्मणो युक्त आसीत् का स्वित् तत्र यजमानस्य संवित् ॥ RV_8,058.02a एक एवाग्निर् बहुधा समिद्ध एकः सूर्यो विश्वम् अनु प्रभूतः । RV_8,058.02c एकैवोषाः सर्वम् इदं वि भात्य् एकं वा इदं वि बभूव सर्वम् ॥ RV_8,058.03a ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदम् भूरिवारम् । RV_8,058.03c चित्रामघा यस्य योगे ऽधिजज्ञे तं वां हुवे अति रिक्तम् पिबध्यै ॥ RV_8,059.01a इमानि वाम् भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् । RV_8,059.01c यज्ञे-यज्ञे ह सवना भुरण्यथो यत् सुन्वते यजमानाय शिक्षथः ॥ RV_8,059.02a निष्षिध्वरीर् ओषधीर् आप आस्ताम् इन्द्रावरुणा महिमानम् आशत । RV_8,059.02c या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर् नकिर् आदेव ओहते ॥ RV_8,059.03a सत्यं तद् इन्द्रावरुणा कृशस्य वाम् मध्व ऊर्मिं दुहते सप्त वाणीः । RV_8,059.03c ताभिर् दाश्वांसम् अवतं शुभस् पती यो वाम् अदब्धो अभि पाति चित्तिभिः ॥ RV_8,059.04a घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य । RV_8,059.04c या ह वाम् इन्द्रावरुणा घृतश्चुतस् ताभिर् धत्तं यजमानाय शिक्षतम् ॥ RV_8,059.05a अवोचाम महते सौभगाय सत्यं त्वेषाभ्याम् महिमानम् इन्द्रियम् । RV_8,059.05c अस्मान् स्व् इन्द्रावरुणा घृतश्चुतस् त्रिभिः साप्तेभिर् अवतं शुभस् पती ॥ RV_8,059.06a इन्द्रावरुणा यद् ऋषिभ्यो मनीषां वाचो मतिं श्रुतम् अदत्तम् अग्रे । RV_8,059.06c यानि स्थानान्य् असृजन्त धीरा यज्ञं तन्वानास् तपसाभ्य् अपश्यम् ॥ RV_8,059.07a इन्द्रावरुणा सौमनसम् अदृप्तं रायस् पोषं यजमानेषु धत्तम् । RV_8,059.07c प्रजाम् पुष्टिम् भूतिम् अस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥ RV_8,060.01a अग्न आ याह्य् अग्निभिर् होतारं त्वा वृणीमहे । RV_8,060.01c आ त्वाम् अनक्तु प्रयता हविष्मती यजिष्ठम् बर्हिर् आसदे ॥ RV_8,060.02a अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश् चरन्त्य् अध्वरे । RV_8,060.02c ऊर्जो नपातं घृतकेशम् ईमहे ऽग्निं यज्ञेषु पूर्व्यम् ॥ RV_8,060.03a अग्ने कविर् वेधा असि होता पावक यक्ष्यः । RV_8,060.03c मन्द्रो यजिष्ठो अध्वरेष्व् ईड्यो विप्रेभिः शुक्र मन्मभिः ॥ RV_8,060.04a अद्रोघम् आ वहोशतो यविष्ठ्य देवां अजस्र वीतये । RV_8,060.04c अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर् हितः ॥ RV_8,060.05a त्वम् इत् सप्रथा अस्य् अग्ने त्रातर् ऋतस् कविः । RV_8,060.05c त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥ RV_8,060.06a शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महां असि । RV_8,060.06c देवानां शर्मन् मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥ RV_8,060.07a यथा चिद् वृद्धम् अतसम् अग्ने संजूर्वसि क्षमि । RV_8,060.07c एवा दह मित्रमहो यो अस्मध्रुग् दुर्मन्मा कश् च वेनति ॥ RV_8,060.08a मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः । RV_8,060.08c अस्रेधद्भिस् तरणिभिर् यविष्ठ्य शिवेभिः पाहि पायुभिः ॥ RV_8,060.09a पाहि नो अग्न एकया पाह्य् उत द्वितीयया । RV_8,060.09c पाहि गीर्भिस् तिसृभिर् ऊर्जाम् पते पाहि चतसृभिर् वसो ॥ RV_8,060.10a पाहि विश्वस्माद् रक्षसो अराव्णः प्र स्म वाजेषु नो ऽव । RV_8,060.10c त्वाम् इद् धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ RV_8,060.11a आ नो अग्ने वयोवृधं रयिम् पावक शंस्यम् । RV_8,060.11c रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥ RV_8,060.12a येन वंसाम पृतनासु शर्धतस् तरन्तो अर्य आदिशः । RV_8,060.12c स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥ RV_8,060.13a शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् । RV_8,060.13c तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥ RV_8,060.14a नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद् वितिष्ठसे । RV_8,060.14c स त्वं नो होतः सुहुतं हविष् कृधि वंस्वा नो वार्या पुरु ॥ RV_8,060.15a शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते । RV_8,060.15c अतन्द्रो हव्या वहसि हविष्कृत आद् इद् देवेषु राजसि ॥ RV_8,060.16a सप्त होतारस् तम् इद् ईळते त्वाग्ने सुत्यजम् अह्रयम् । RV_8,060.16c भिनत्स्य् अद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनां अति ॥ RV_8,060.17a अग्निम्-अग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः । RV_8,060.17c अग्निं हितप्रयसः शश्वतीष्व् आ होतारं चर्षणीनाम् ॥ RV_8,060.18a केतेन शर्मन् सचते सुषामण्य् अग्ने तुभ्यं चिकित्वना । RV_8,060.18c इषण्यया नः पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥ RV_8,060.19a अग्ने जरितर् विश्पतिस् तेपानो देव रक्षसः । RV_8,060.19c अप्रोषिवान् गृहपतिर् महां असि दिवस् पायुर् दुरोणयुः ॥ RV_8,060.20a मा नो रक्ष आ वेशीद् आघृणीवसो मा यातुर् यातुमावताम् । RV_8,060.20c परोगव्यूत्य् अनिराम् अप क्षुधम् अग्ने सेध रक्षस्विनः ॥ RV_8,061.01a उभयं शृणवच् च न इन्द्रो अर्वाग् इदं वचः । RV_8,061.01c सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥ RV_8,061.02a तं हि स्वराजं वृषभं तम् ओजसे धिषणे निष्टतक्षतुः । RV_8,061.02c उतोपमानाम् प्रथमो नि षीदसि सोमकामं हि ते मनः ॥ RV_8,061.03a आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः । RV_8,061.03c विद्मा हि त्वा हरिवः पृत्सु सासहिम् अधृष्टं चिद् दधृष्वणिम् ॥ RV_8,061.04a अप्रामिसत्य मघवन् तथेद् असद् इन्द्र क्रत्वा यथा वशः । RV_8,061.04c सनेम वाजं तव शिप्रिन्न् अवसा मक्षू चिद् यन्तो अद्रिवः ॥ RV_8,061.05a शग्ध्य् ऊ षु शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,061.05c भगं न हि त्वा यशसं वसुविदम् अनु शूर चरामसि ॥ RV_8,061.06a पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः । RV_8,061.06c नकिर् हि दानम् परिमर्धिषत् त्वे यद्-यद् यामि तद् आ भर ॥ RV_8,061.07a त्वं ह्य् एहि चेरवे विदा भगं वसुत्तये । RV_8,061.07c उद् वावृषस्व मघवन् गविष्टय उद् इन्द्राश्वमिष्टये ॥ RV_8,061.08a त्वम् पुरू सहस्राणि शतानि च यूथा दानाय मंहसे । RV_8,061.08c आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तो ऽवसे ॥ RV_8,061.09a अविप्रो वा यद् अविधद् विप्रो वेन्द्र ते वचः । RV_8,061.09c स प्र ममन्दत् त्वाया शतक्रतो प्राचामन्यो अहंसन ॥ RV_8,061.10a उग्रबाहुर् म्रक्षकृत्वा पुरन्दरो यदि मे शृणवद् धवम् । RV_8,061.10c वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥ RV_8,061.11a न पापासो मनामहे नारायासो न जळ्हवः । RV_8,061.11c यद् इन् न्व् इन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥ RV_8,061.12a उग्रं युयुज्म पृतनासु सासहिम् ऋणकातिम् अदाभ्यम् । RV_8,061.12c वेदा भृमं चित् सनिता रथीतमो वाजिनं यम् इद् ऊ नशत् ॥ RV_8,061.13a यत इन्द्र भयामहे ततो नो अभयं कृधि । RV_8,061.13c मघवञ् छग्धि तव तन् न ऊतिभिर् वि द्विषो वि मृधो जहि ॥ RV_8,061.14a त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः । RV_8,061.14c तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ॥ RV_8,061.15a इन्द्र स्पऌ उत वृत्रहा परस्पा नो वरेण्यः । RV_8,061.15c स नो रक्षिषच् चरमं स मध्यमं स पश्चात् पातु नः पुरः ॥ RV_8,061.16a त्वं नः पश्चाद् अधराद् उत्तरात् पुर इन्द्र नि पाहि विश्वतः । RV_8,061.16c आरे अस्मत् कृणुहि दैव्यम् भयम् आरे हेतीर् अदेवीः ॥ RV_8,061.17a अद्याद्या श्वः-श्व इन्द्र त्रास्व परे च नः । RV_8,061.17c विश्वा च नो जरितॄन् सत्पते अहा दिवा नक्तं च रक्षिषः ॥ RV_8,061.18a प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् । RV_8,061.18c उभा ते बाहू वृषणा शतक्रतो नि या वज्रम् मिमिक्षतुः ॥ RV_8,062.01a प्रो अस्मा उपस्तुतिम् भरता यज् जुजोषति । RV_8,062.01c उक्थैर् इन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.02a अयुजो असमो नृभिर् एकः कृष्टीर् अयास्यः । RV_8,062.02c पूर्वीर् अति प्र वावृधे विश्वा जातान्य् ओजसा भद्रा इन्द्रस्य रातयः ॥ RV_8,062.03a अहितेन चिद् अर्वता जीरदानुः सिषासति । RV_8,062.03c प्रवाच्यम् इन्द्र तत् तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.04a आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना । RV_8,062.04c येभिः शविष्ठ चाकनो भद्रम् इह श्रवस्यते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.05a धृषतश् चिद् धृषन् मनः कृणोषीन्द्र यत् त्वम् । RV_8,062.05c तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.06a अव चष्ट ऋचीषमो ऽवतां इव मानुषः । RV_8,062.06c जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजम् भद्रा इन्द्रस्य रातयः ॥ RV_8,062.07a विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः । RV_8,062.07c भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥ RV_8,062.08a गृणे तद् इन्द्र ते शव उपमं देवतातये । RV_8,062.08c यद् धंसि वृत्रम् ओजसा शचीपते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.09a समनेव वपुष्यतः कृणवन् मानुषा युगा । RV_8,062.09c विदे तद् इन्द्रश् चेतनम् अध श्रुतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.10a उज् जातम् इन्द्र ते शव उत् त्वाम् उत् तव क्रतुम् । RV_8,062.10c भूरिगो भूरि वावृधुर् मघवन् तव शर्मणि भद्रा इन्द्रस्य रातयः ॥ RV_8,062.11a अहं च त्वं च वृत्रहन् सं युज्याव सनिभ्य आ । RV_8,062.11c अरातीवा चिद् अद्रिवो ऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.12a सत्यम् इद् वा उ तं वयम् इन्द्रं स्तवाम नानृतम् । RV_8,062.12c महां असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥ RV_8,063.01a स पूर्व्यो महानां वेनः क्रतुभिर् आनजे । RV_8,063.01c यस्य द्वारा मनुष् पिता देवेषु धिय आनजे ॥ RV_8,063.02a दिवो मानं not sadan सोमपृष्ठासो अद्रयः । RV_8,063.02c उक्था ब्रह्म च शंस्या ॥ RV_8,063.03a स विद्वां अङ्गिरोभ्य इन्द्रो गा अवृणोद् अप । RV_8,063.03c स्तुषे तद् अस्य पौंस्यम् ॥ RV_8,063.04a स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः । RV_8,063.04c शिवो अर्कस्य होमन्य् अस्मत्रा गन्त्व् अवसे ॥ RV_8,063.05a आद् ऊ नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः । RV_8,063.05c श्वात्रम् अर्का अनूषतेन्द्र गोत्रस्य दावने ॥ RV_8,063.06a इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च । RV_8,063.06c यम् अर्का अध्वरं विदुः ॥ RV_8,063.07a यत् पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत । RV_8,063.07c अस्तृणाद् बर्हणा विपो ऽर्यो मानस्य स क्षयः ॥ RV_8,063.08a इयम् उ ते अनुष्टुतिश् चकृषे तानि पौंस्या । RV_8,063.08c प्रावश् चक्रस्य वर्तनिम् ॥ RV_8,063.09a अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे । RV_8,063.09c यवं न पश्व आ ददे ॥ RV_8,063.10a तद् दधाना अवस्यवो युष्माभिर् दक्षपितरः । RV_8,063.10c स्याम मरुत्वतो वृधे ॥ RV_8,063.11a बऌ ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः । RV_8,063.11c जेषामेन्द्र त्वया युजा ॥ RV_8,063.12a अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः । RV_8,063.12c यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्मां अवन्तु देवाः ॥ RV_8,064.01a उत् त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । RV_8,064.01c अव ब्रह्मद्विषो जहि ॥ RV_8,064.02a पदा पणींर् अराधसो नि बाधस्व महां असि । RV_8,064.02c नहि त्वा कश् चन प्रति ॥ RV_8,064.03a त्वम् ईशिषे सुतानाम् इन्द्र त्वम् असुतानाम् । RV_8,064.03c त्वं राजा जनानाम् ॥ RV_8,064.04a एहि प्रेहि क्षयो दिव्य् आघोषञ् चर्षणीनाम् । RV_8,064.04c ओभे पृणासि रोदसी ॥ RV_8,064.05a त्यं चित् पर्वतं गिरिं शतवन्तं सहस्रिणम् । RV_8,064.05c वि स्तोतृभ्यो रुरोजिथ ॥ RV_8,064.06a वयम् उ त्वा दिवा सुते वयं नक्तं हवामहे । RV_8,064.06c अस्माकं कामम् आ पृण ॥ RV_8,064.07a क्व स्य वृषभो युवा तुविग्रीवो अनानतः । RV_8,064.07c ब्रह्मा कस् तं सपर्यति ॥ RV_8,064.08a कस्य स्वित् सवनं वृषा जुजुष्वां अव गच्छति । RV_8,064.08c इन्द्रं क उ स्विद् आ चके ॥ RV_8,064.09a कं ते दाना असक्षत वृत्रहन् कं सुवीर्या । RV_8,064.09c उक्थे क उ स्विद् अन्तमः ॥ RV_8,064.10a अयं ते मानुषे जने सोमः पूरुषु सूयते । RV_8,064.10c तस्येहि प्र द्रवा पिब ॥ RV_8,064.11a अयं ते शर्यणावति सुषोमायाम् अधि प्रियः । RV_8,064.11c आर्जीकीये मदिन्तमः ॥ RV_8,064.12a तम् अद्य राधसे महे चारुम् मदाय घृष्वये । RV_8,064.12c एहीम् इन्द्र द्रवा पिब ॥ RV_8,065.01a यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः । RV_8,065.01c आ याहि तूयम् आशुभिः ॥ RV_8,065.02a यद् वा प्रस्रवणे दिवो मादयासे स्वर्णरे । RV_8,065.02c यद् वा समुद्रे अन्धसः ॥ RV_8,065.03a आ त्वा गीर्भिर् महाम् उरुं हुवे गाम् इव भोजसे । RV_8,065.03c इन्द्र सोमस्य पीतये ॥ RV_8,065.04a आ त इन्द्र महिमानं हरयो देव ते महः । RV_8,065.04c रथे वहन्तु बिभ्रतः ॥ RV_8,065.05a इन्द्र गृणीष उ स्तुषे महां उग्र ईशानकृत् । RV_8,065.05c एहि नः सुतम् पिब ॥ RV_8,065.06a सुतावन्तस् त्वा वयम् प्रयस्वन्तो हवामहे । RV_8,065.06c इदं नो बर्हिर् आसदे ॥ RV_8,065.07a यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् । RV_8,065.07c तं त्वा वयं हवामहे ॥ RV_8,065.08a इदं ते सोम्यम् मध्व् अधुक्षन्न् अद्रिभिर् नरः । RV_8,065.08c जुषाण इन्द्र तत् पिब ॥ RV_8,065.09a विश्वां अर्यो विपश्चितो ऽति ख्यस् तूयम् आ गहि । RV_8,065.09c अस्मे धेहि श्रवो बृहत् ॥ RV_8,065.10a दाता मे पृषतीनां राजा हिरण्यवीनाम् । RV_8,065.10c मा देवा मघवा रिषत् ॥ RV_8,065.11a सहस्रे पृषतीनाम् अधि श्चन्द्रम् बृहत् पृथु । RV_8,065.11c शुक्रं हिरण्यम् आ ददे ॥ RV_8,065.12a नपातो दुर्गहस्य मे सहस्रेण सुराधसः । RV_8,065.12c श्रवो देवेष्व् अक्रत ॥ RV_8,066.01a तरोभिर् वो विदद्वसुम् इन्द्रं सबाध ऊतये । RV_8,066.01c बृहद् गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ RV_8,066.02a न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रम् अन्धसः । RV_8,066.02c य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥ RV_8,066.03a यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः । RV_8,066.03c स ऊर्वस्य रेजयत्य् अपावृतिम् इन्द्रो गव्यस्य वृत्रहा ॥ RV_8,066.04a निखातं चिद् यः पुरुसम्भृतं वसूद् इद् वपति दाशुषे । RV_8,066.04c वज्री सुशिप्रो हर्यश्व इत् करद् इन्द्रः क्रत्वा यथा वशत् ॥ RV_8,066.05a यद् वावन्थ पुरुष्टुत पुरा चिच् छूर नृणाम् । RV_8,066.05c वयं तत् त इन्द्र सम् भरामसि यज्ञम् उक्थं तुरं वचः ॥ RV_8,066.06a सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः । RV_8,066.06c त्वम् इद् धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥ RV_8,066.07a वयम् एनम् इदा ह्यो ऽपीपेमेह वज्रिणम् । RV_8,066.07c तस्मा उ अद्य समना सुतम् भरा नूनम् भूषत श्रुते ॥ RV_8,066.08a वृकश् चिद् अस्य वारण उरामथिर् आ वयुनेषु भूषति । RV_8,066.08c सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥ RV_8,066.09a कद् ऊ न्व् अस्याकृतम् इन्द्रस्यास्ति पौंस्यम् । RV_8,066.09c केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥ RV_8,066.10a कद् ऊ महीर् अधृष्टा अस्य तविषीः कद् उ वृत्रघ्नो अस्तृतम् । RV_8,066.10c इन्द्रो विश्वान् बेकनाटां अहर्दृश उत क्रत्वा पणींर् अभि ॥ RV_8,066.11a वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् । RV_8,066.11c पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥ RV_8,066.12a पूर्वीश् चिद् धि त्वे तुविकूर्मिन्न् आशसो हवन्त इन्द्रोतयः । RV_8,066.12c तिरश् चिद् अर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥ RV_8,066.13a वयं घा ते त्वे इद् v इन्द्र विप्रा अपि ष्मसि । RV_8,066.13c नहि त्वद् अन्यः पुरुहूत कश् चन मघवन्न् अस्ति मर्डिता ॥ RV_8,066.14a त्वं नो अस्या अमतेर् उत क्षुधो ऽभिशस्तेर् अव स्पृधि । RV_8,066.14c त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥ RV_8,066.15a सोम इद् वः सुतो अस्तु कलयो मा बिभीतन । RV_8,066.15c अपेद् एष ध्वस्मायति स्वयं घैषो अपायति ॥ RV_8,067.01a त्यान् नु क्षत्रियां अव आदित्यान् याचिषामहे । RV_8,067.01c सुमृळीकां अभिष्टये ॥ RV_8,067.02a मित्रो नो अत्य् अंहतिं वरुणः पर्षद् अर्यमा । RV_8,067.02c आदित्यासो यथा विदुः ॥ RV_8,067.03a तेषां हि चित्रम् उक्थ्यं वरूथम् अस्ति दाशुषे । RV_8,067.03c आदित्यानाम् अरङ्कृते ॥ RV_8,067.04a महि वो महताम् अवो वरुण मित्रार्यमन् । RV_8,067.04c अवांस्य् आ वृणीमहे ॥ RV_8,067.05a जीवान् नो अभि धेतनादित्यासः पुरा हथात् । RV_8,067.05c कद् ध स्थ हवनश्रुतः ॥ RV_8,067.06a यद् वः श्रान्ताय सुन्वते वरूथम् अस्ति यच् छर्दिः । RV_8,067.06c तेना नो अधि वोचत ॥ RV_8,067.07a अस्ति देवा अंहोर् उर्व् अस्ति रत्नम् अनागसः । RV_8,067.07c आदित्या अद्भुतैनसः ॥ RV_8,067.08a मा नः सेतुः सिषेद् अयम् महे वृणक्तु नस् परि । RV_8,067.08c इन्द्र इद् धि श्रुतो वशी ॥ RV_8,067.09a मा नो मृचा रिपूणां वृजिनानाम् अविष्यवः । RV_8,067.09c देवा अभि प्र मृक्षत ॥ RV_8,067.10a उत त्वाम् अदिते मह्य् अहं देव्य् उप ब्रुवे । RV_8,067.10c सुमृळीकाम् अभिष्टये ॥ RV_8,067.11a पर्षि दीने गभीर आं उग्रपुत्रे जिघांसतः । RV_8,067.11c माकिस् तोकस्य नो रिषत् ॥ RV_8,067.12a अनेहो न उरुव्रज उरूचि वि प्रसर्तवे । RV_8,067.12c कृधि तोकाय जीवसे ॥ RV_8,067.13a ये मूर्धानः क्षितीनाम् अदब्धासः स्वयशसः । RV_8,067.13c व्रता रक्षन्ते अद्रुहः ॥ RV_8,067.14a ते न आस्नो वृकाणाम् आदित्यासो मुमोचत । RV_8,067.14c स्तेनम् बद्धम् इवादिते ॥ RV_8,067.15a अपो षु ण इयं शरुर् आदित्या अप दुर्मतिः । RV_8,067.15c अस्मद् एत्व् अजघ्नुषी ॥ RV_8,067.16a शश्वद् धि वः सुदानव आदित्या ऊतिभिर् वयम् । RV_8,067.16c पुरा नूनम् बुभुज्महे ॥ RV_8,067.17a शश्वन्तं हि प्रचेतसः प्रतियन्तं चिद् एनसः । RV_8,067.17c देवाः कृणुथ जीवसे ॥ RV_8,067.18a तत् सु नो नव्यं सन्यस आदित्या यन् मुमोचति । RV_8,067.18c बन्धाद् बद्धम् इवादिते ॥ RV_8,067.19a नास्माकम् अस्ति तत् तर आदित्यासो अतिष्कदे । RV_8,067.19c यूयम् अस्मभ्यम् मृळत ॥ RV_8,067.20a मा नो हेतिर् विवस्वत आदित्याः कृत्रिमा शरुः । RV_8,067.20c पुरा नु जरसो वधीत् ॥ RV_8,067.21a वि षु द्वेषो व्य् अंहतिम् आदित्यासो वि संहितम् । RV_8,067.21c विष्वग् वि वृहता रपः ॥ RV_8,068.01a आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । RV_8,068.01c तुविकूर्मिम् ऋतीषहम् इन्द्र शविष्ठ सत्पते ॥ RV_8,068.02a तुविशुष्म तुविक्रतो शचीवो विश्वया मते । RV_8,068.02c आ पप्राथ महित्वना ॥ RV_8,068.03a यस्य ते महिना महः परि ज्मायन्तम् ईयतुः । RV_8,068.03c हस्ता वज्रं हिरण्ययम् ॥ RV_8,068.04a विश्वानरस्य वस् पतिम् अनानतस्य शवसः । RV_8,068.04c एवैश् च चर्षणीनाम् ऊती हुवे रथानाम् ॥ RV_8,068.05a अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः । RV_8,068.05c नाना हवन्त ऊतये ॥ RV_8,068.06a परोमात्रम् ऋचीषमम् इन्द्रम् उग्रं सुराधसम् । RV_8,068.06c ईशानं चिद् वसूनाम् ॥ RV_8,068.07a तं-तम् इद् राधसे मह इन्द्रं चोदामि पीतये । RV_8,068.07c यः पूर्व्याम् अनुष्टुतिम् ईशे कृष्टीनां नृतुः ॥ RV_8,068.08a न यस्य ते शवसान सख्यम् आनंश मर्त्यः । RV_8,068.08c नकिः शवांसि ते नशत् ॥ RV_8,068.09a त्वोतासस् त्वा युजाप्सु सूर्ये महद् धनम् । RV_8,068.09c जयेम पृत्सु वज्रिवः ॥ RV_8,068.10a तं त्वा यज्ञेभिर् ईमहे तं गीर्भिर् गिर्वणस्तम । RV_8,068.10c इन्द्र यथा चिद् आविथ वाजेषु पुरुमाय्यम् ॥ RV_8,068.11a यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिर् अद्रिवः । RV_8,068.11c यज्ञो वितन्तसाय्यः ॥ RV_8,068.12a उरु णस् तन्वे तन उरु क्षयाय नस् कृधि । RV_8,068.12c उरु णो यन्धि जीवसे ॥ RV_8,068.13a उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् । RV_8,068.13c देववीतिम् मनामहे ॥ RV_8,068.14a उप मा षड् द्वा-द्वा नरः सोमस्य हर्ष्या । RV_8,068.14c तिष्ठन्ति स्वादुरातयः ॥ RV_8,068.15a ऋज्राव् इन्द्रोत आ ददे हरी ऋक्षस्य सूनवि । RV_8,068.15c आश्वमेधस्य रोहिता ॥ RV_8,068.16a सुरथां आतिथिग्वे स्वभीशूंर् आर्क्षे । RV_8,068.16c आश्वमेधे सुपेशसः ॥ RV_8,068.17a षऌ अश्वां आतिथिग्व इन्द्रोते वधूमतः । RV_8,068.17c सचा पूतक्रतौ सनम् ॥ RV_8,068.18a ऐषु चेतद् वृषण्वत्य् अन्तर् ऋज्रेष्व् अरुषी । RV_8,068.18c स्वभीशुः कशावती ॥ RV_8,068.19a न युष्मे वाजबन्धवो निनित्सुश् चन मर्त्यः । RV_8,068.19c अवद्यम् अधि दीधरत् ॥ RV_8,069.01a प्र-प्र वस् त्रिष्टुभम् इषम् मन्दद्वीरायेन्दवे । RV_8,069.01c धिया वो मेधसातये पुरन्ध्या विवासति ॥ RV_8,069.02a नदं व ओदतीनां नदं योयुवतीनाम् । RV_8,069.02c पतिं वो अघ्न्यानां धेनूनाम् इषुध्यसि ॥ RV_8,069.03a ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । RV_8,069.03c जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥ RV_8,069.04a अभि प्र गोपतिं गिरेन्द्रम् अर्च यथा विदे । RV_8,069.04c सूनुं सत्यस्य सत्पतिम् ॥ RV_8,069.05a आ हरयः ससृज्रिरे ऽरुषीर् अधि बर्हिषि । RV_8,069.05c यत्राभि संनवामहे ॥ RV_8,069.06a इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । RV_8,069.06c यत् सीम् उपह्वरे विदत् ॥ RV_8,069.07a उद् यद् ब्रध्नस्य विष्टपं गृहम् इन्द्रश् च गन्वहि । RV_8,069.07c मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥ RV_8,069.08a अर्चत प्रार्चत प्रियमेधासो अर्चत । RV_8,069.08c अर्चन्तु पुत्रका उत पुरं न धृष्ण्व् अर्चत ॥ RV_8,069.09a अव स्वराति गर्गरो गोधा परि सनिष्वणत् । RV_8,069.09c पिङ्गा परि चनिष्कदद् इन्द्राय ब्रह्मोद्यतम् ॥ RV_8,069.10a आ यत् पतन्त्य् एन्यः सुदुघा अनपस्फुरः । RV_8,069.10c अपस्फुरं गृभायत सोमम् इन्द्राय पातवे ॥ RV_8,069.11a अपाद् इन्द्रो अपाद् अग्निर् विश्वे देवा अमत्सत । RV_8,069.11c वरुण इद् इह क्षयत् तम् आपो अभ्य् अनूषत वत्सं संशिश्वरीर् इव ॥ RV_8,069.12a सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । RV_8,069.12c अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम् इव ॥ RV_8,069.13a यो व्यतींर् अफाणयत् सुयुक्तां उप दाशुषे । RV_8,069.13c तक्वो नेता तद् इद् वपुर् उपमा यो अमुच्यत ॥ RV_8,069.14a अतीद् उ शक्र ओहत इन्द्रो विश्वा अति द्विषः । RV_8,069.14c भिनत् कनीन ओदनम् पच्यमानम् परो गिरा ॥ RV_8,069.15a अर्भको न कुमारको ऽधि तिष्ठन् नवं रथम् । RV_8,069.15c स पक्षन् महिषम् मृगम् पित्रे मात्रे विभुक्रतुम् ॥ RV_8,069.16a आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् । RV_8,069.16c अध द्युक्षं सचेवहि सहस्रपादम् अरुषं स्वस्तिगाम् अनेहसम् ॥ RV_8,069.17a तं घेम् इत्था नमस्विन उप स्वराजम् आसते । RV_8,069.17c अर्थं चिद् अस्य सुधितं यद् एतव आवर्तयन्ति दावने ॥ RV_8,069.18a अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । RV_8,069.18c पूर्वाम् अनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥ RV_8,070.01a यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः । RV_8,070.01c विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥ RV_8,070.02a इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । RV_8,070.02c हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥ RV_8,070.03a नकिष् टं कर्मणा नशद् यश् चकार सदावृधम् । RV_8,070.03c इन्द्रं न यज्ञैर् विश्वगूर्तम् ऋभ्वसम् अधृष्टं धृष्ण्वोजसम् ॥ RV_8,070.04a अषाळ्हम् उग्रम् पृतनासु सासहिं यस्मिन् महीर् उरुज्रयः । RV_8,070.04c सं धेनवो जायमाने अनोनवुर् द्यावः क्षामो अनोनवुः ॥ RV_8,070.05a यद् द्याव इन्द्र ते शतं शतम् भूमीर् उत स्युः । RV_8,070.05c न त्वा वज्रिन् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ॥ RV_8,070.06a आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा । RV_8,070.06c अस्मां अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिः ॥ RV_8,070.07a न सीम् अदेव आपद् इषं दीर्घायो मर्त्यः । RV_8,070.07c एतग्वा चिद् य एतशा युयोजते हरी इन्द्रो युयोजते ॥ RV_8,070.08a तं वो महो महाय्यम् इन्द्रं दानाय सक्षणिम् । RV_8,070.08c यो गाधेषु य आरणेषु हव्यो वाजेष्व् अस्ति हव्यः ॥ RV_8,070.09a उद् ऊ षु णो वसो महे मृशस्व शूर राधसे । RV_8,070.09c उद् ऊ षु मह्यै मघवन् मघत्तय उद् इन्द्र श्रवसे महे ॥ RV_8,070.10a त्वं न इन्द्र ऋतयुस् त्वानिदो नि तृम्पसि । RV_8,070.10c मध्ये वसिष्व तुविनृम्णोर्वोर् नि दासं शिश्नथो हथैः ॥ RV_8,070.11a अन्यव्रतम् अमानुषम् अयज्वानम् अदेवयुम् । RV_8,070.11c अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम् पर्वतः ॥ RV_8,070.12a त्वं न इन्द्रासां हस्ते शविष्ठ दावने । RV_8,070.12c धानानां न सं गृभायास्मयुर् द्विः सं गृभायास्मयुः ॥ RV_8,070.13a सखायः क्रतुम् इच्छत कथा राधाम शरस्य । RV_8,070.13c उपस्तुतिम् भोजः सूरिर् यो अह्रयः ॥ RV_8,070.14a भूरिभिः समह ऋषिभिर् बर्हिष्मद्भि स्तविष्यसे । RV_8,070.14c यद् इत्थम् एकम्-एकम् इच् छर वत्सान् पराददः ॥ RV_8,070.15a कर्णगृह्या मघवा शौरदेव्यो वत्सं नस् त्रिभ्य आनयत् । RV_8,070.15c अजां सूरिर् न धातवे ॥ RV_8,071.01a त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । RV_8,071.01c उत द्विषो मर्त्यस्य ॥ RV_8,071.02a नहि मन्युः पौरुषेय ईशे हि वः प्रियजात । RV_8,071.02c त्वम् इद् असि क्षपावान् ॥ RV_8,071.03a स नो विश्वेभिर् देवेभिर् ऊर्जो नपाद् भद्रशोचे । RV_8,071.03c रयिं देहि विश्ववारम् ॥ RV_8,071.04a न तम् अग्ने अरातयो मर्तं युवन्त रायः । RV_8,071.04c यं त्रायसे दाश्वांसम् ॥ RV_8,071.05a यं त्वं विप्र मेधसाताव् अग्ने हिनोषि धनाय । RV_8,071.05c स तवोती गोषु गन्ता ॥ RV_8,071.06a त्वं रयिम् पुरुवीरम् अग्ने दाशुषे मर्ताय । RV_8,071.06c प्र णो नय वस्यो अच्छ ॥ RV_8,071.07a उरुष्या णो मा परा दा अघायते जातवेदः । RV_8,071.07c दुराध्ये मर्ताय ॥ RV_8,071.08a अग्ने माकिष् टे देवस्य रातिम् अदेवो युयोत । RV_8,071.08c त्वम् ईशिषे वसूनाम् ॥ RV_8,071.09a स नो वस्व उप मास्य् ऊर्जो नपान् माहिनस्य । RV_8,071.09c सखे वसो जरितृभ्यः ॥ RV_8,071.10a अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् । RV_8,071.10c अच्छा यज्ञासो नमसा पुरूवसुम् पुरुप्रशस्तम् ऊतये ॥ RV_8,071.11a अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् । RV_8,071.11c द्विता यो भूद् अमृतो मर्त्येष्व् आ होता मन्द्रतमो विशि ॥ RV_8,071.12a अग्निं वो देवयज्ययाग्निम् प्रयत्य् अध्वरे । RV_8,071.12c अग्निं धीषु प्रथमम् अग्निम् अर्वत्य् अग्निं क्षैत्राय साधसे ॥ RV_8,071.13a अग्निर् इषां सख्ये ददातु न ईशे यो वार्याणाम् । RV_8,071.13c अग्निं तोके तनये शश्वद् ईमहे वसुं सन्तं तनूपाम् ॥ RV_8,071.14a अग्निम् ईळिष्वावसे गाथाभिः शीरशोचिषम् । RV_8,071.14c अग्निं राये पुरुमीळ्ह श्रुतं नरो ऽग्निं सुदीतये छर्दिः ॥ RV_8,071.15a अग्निं द्वेषो योतवै नो गृणीमस्य् अग्निं शं योश् च दातवे । RV_8,071.15c विश्वासु विक्ष्व् अवितेव हव्यो भुवद् वस्तुर् ऋषूणाम् ॥ RV_8,072.01a हविष् कृणुध्वम् आ गमद् अध्वर्युर् वनते पुनः । RV_8,072.01c विद्वां अस्य प्रशासनम् ॥ RV_8,072.02a नि तिग्मम् अभ्य् अंशुं सीदद् धोता मनाव् अधि । RV_8,072.02c जुषाणो अस्य सख्यम् ॥ RV_8,072.03a अन्तर् इच्छन्ति तं जने रुद्रम् परो मनीषया । RV_8,072.03c गृभ्णन्ति जिह्वया ससम् ॥ RV_8,072.04a जाम्य् अतीतपे धनुर् वयोधा अरुहद् वनम् । RV_8,072.04c दृषदं जिह्वयावधीत् ॥ RV_8,072.05a चरन् वत्सो रुशन्न् इह निदातारं न विन्दते । RV_8,072.05c वेति स्तोतव अम्ब्यम् ॥ RV_8,072.06a उतो न्व् अस्य यन् महद् अश्वावद् योजनम् बृहद् । RV_8,072.06c दामा रथस्य ददृशे ॥ RV_8,072.07a दुहन्ति सप्तैकाम् उप द्वा पञ्च सृजतः । RV_8,072.07c तीर्थे सिन्धोर् अधि स्वरे ॥ RV_8,072.08a आ दशभिर् विवस्वत इन्द्रः कोशम् अचुच्यवीत् । RV_8,072.08c खेदया त्रिवृता दिवः ॥ RV_8,072.09a परि त्रिधातुर् अध्वरं जूर्णिर् एति नवीयसी । RV_8,072.09c मध्वा होतारो अञ्जते ॥ RV_8,072.10a सिञ्चन्ति नमसावतम् उच्चाचक्रम् परिज्मानम् । RV_8,072.10c नीचीनबारम् अक्षितम् ॥ RV_8,072.11a अभ्यारम् इद् अद्रयो निषिक्तम् पुष्करे मधु । RV_8,072.11c अवतस्य विसर्जने ॥ RV_8,072.12a गाव उपावतावतम् मही यज्ञस्य रप्सुदा । RV_8,072.12c उभा कर्णा हिरण्यया ॥ RV_8,072.13a आ सुते सिञ्चत श्रियं रोदस्योर् अभिश्रियम् । RV_8,072.13c रसा दधीत वृषभम् ॥ RV_8,072.14a ते जानत स्वम् ओक्यं सं वत्सासो न मातृभिः । RV_8,072.14c मिथो नसन्त जामिभिः ॥ RV_8,072.15a उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । RV_8,072.15c इन्द्रे अग्ना नमः स्वः ॥ RV_8,072.16a अधुक्षत् पिप्युषीम् इषम् ऊर्जं सप्तपदीम् अरिः । RV_8,072.16c सूर्यस्य सप्त रश्मिभिः ॥ RV_8,072.17a सोमस्य मित्रावरुणोदिता सूर आ ददे । RV_8,072.17c तद् आतुरस्य भेषजम् ॥ RV_8,072.18a उतो न्व् अस्य यत् पदं हर्यतस्य निधान्यम् । RV_8,072.18c परि द्यां जिह्वयातनत् ॥ RV_8,073.01a उद् ईराथाम् ऋतायते युञ्जाथाम् अश्विना रथम् । RV_8,073.01c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.02a निमिषश् चिज् जवीयसा रथेना यातम् अश्विना । RV_8,073.02c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.03a उप स्तृणीतम् अत्रये हिमेन घर्मम् अश्विना । RV_8,073.03c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.04a कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः । RV_8,073.04c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.05a यद् अद्य कर्हि कर्हि चिच् छुश्रूयातम् इमं हवम् । RV_8,073.05c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.06a अश्विना यामहूतमा नेदिष्ठं याम्य् आप्यम् । RV_8,073.06c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.07a अवन्तम् अत्रये गृहं कृणुतं युवम् अश्विना । RV_8,073.07c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.08a वरेथे अग्निम् आतपो वदते वल्ग्व् अत्रये । RV_8,073.08c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.09a प्र सप्तवध्रिर् आशसा धाराम् अग्नेर् अशायत । RV_8,073.09c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.10a इहा गतं वृषण्वसू शृणुतम् म इमं हवम् । RV_8,073.10c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.11a किम् इदं वाम् पुराणवज् जरतोर् इव शस्यते । RV_8,073.11c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.12a समानं वां सजात्यं समानो बन्धुर् अश्विना । RV_8,073.12c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.13a यो वां रजांस्य् अश्विना रथो वियाति रोदसी । RV_8,073.13c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.14a आ नो गव्येभिर् अश्व्यैः सहस्रैर् उप गच्छतम् । RV_8,073.14c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.15a मा नो गव्येभिर् अश्व्यैः सहस्रेभिर् अति ख्यतम् । RV_8,073.15c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.16a अरुणप्सुर् उषा अभूद् अकर् ज्योतिर् ऋतावरी । RV_8,073.16c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.17a अश्विना सु विचाकशद् वृक्षम् परशुमां इव । RV_8,073.17c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.18a पुरं न धृष्णव् आ रुज कृष्णया बाधितो विशा । RV_8,073.18c अन्ति षद् भूतु वाम् अवः ॥ RV_8,074.01a विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम् । RV_8,074.01c अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ RV_8,074.02a यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । RV_8,074.02c प्रशंसन्ति प्रशस्तिभिः ॥ RV_8,074.03a पन्यांसं जातवेदसं यो देवतात्य् उद्यता । RV_8,074.03c हव्यान्य् ऐरयद् दिवि ॥ RV_8,074.04a आगन्म वृत्रहन्तमं ज्येष्ठम् अग्निम् आनवम् । RV_8,074.04c यस्य श्रुतर्वा बृहन्न् आर्क्षो अनीक एधते ॥ RV_8,074.05a अमृतं जातवेदसं तिरस् तमांसि दर्शतम् । RV_8,074.05c घृताहवनम् ईड्यम् ॥ RV_8,074.06a सबाधो यं जना इमे ऽग्निं हव्येभिर् ईळते । RV_8,074.06c जुह्वानासो यतस्रुचः ॥ RV_8,074.07a इयं ते नव्यसी मतिर् अग्ने अधाय्य् अस्मद् आ । RV_8,074.07c मन्द्र सुजात सुक्रतो ऽमूर दस्मातिथे ॥ RV_8,074.08a सा ते अग्ने शन्तमा चनिष्ठा भवतु प्रिया । RV_8,074.08c तया वर्धस्व सुष्टुतः ॥ RV_8,074.09a सा द्युम्नैर् द्युम्निनी बृहद् उपोप श्रवसि श्रवः । RV_8,074.09c दधीत वृत्रतूर्ये ॥ RV_8,074.10a अश्वम् इद् गां रथप्रां त्वेषम् इन्द्रं न सत्पतिम् । RV_8,074.10c यस्य श्रवांसि तूर्वथ पन्यम्-पन्यं च कृष्टयः ॥ RV_8,074.11a यं त्वा गोपवनो गिरा चनिष्ठद् अग्ने अङ्गिरः । RV_8,074.11c स पावक श्रुधी हवम् ॥ RV_8,074.12a यं त्वा जनास ईळते सबाधो वाजसातये । RV_8,074.12c स बोधि वृत्रतूर्ये ॥ RV_8,074.13a अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति । RV_8,074.13c शर्धांसीव स्तुकाविनाम् मृक्षा शीर्षा चतुर्णाम् ॥ RV_8,074.14a मां चत्वार आशवः शविष्ठस्य द्रवित्नवः । RV_8,074.14c सुरथासो अभि प्रयो वक्षन् वयो न तुग्र्यम् ॥ RV_8,074.15a सत्यम् इत् त्वा महेनदि परुष्ण्य् अव देदिशम् । RV_8,074.15c नेम् आपो अश्वदातरः शविष्ठाद् अस्ति मर्त्यः ॥ RV_8,075.01a युक्ष्वा हि देवहूतमां अश्वां अग्ने रथीर् इव । RV_8,075.01c नि होता पूर्व्यः सदः ॥ RV_8,075.02a उत नो देव देवां अच्छा वोचो विदुष्टरः । RV_8,075.02c श्रद् विश्वा वार्या कृधि ॥ RV_8,075.03a त्वं ह यद् यविष्ठ्य सहसः सूनव् आहुत । RV_8,075.03c ऋतावा यज्ञियो भुवः ॥ RV_8,075.04a अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । RV_8,075.04c मूर्धा कवी रयीणाम् ॥ RV_8,075.05a तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः । RV_8,075.05c नेदीयो यज्ञम् अङ्गिरः ॥ RV_8,075.06a तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया । RV_8,075.06c वृष्णे चोदस्व सुष्टुतिम् ॥ RV_8,075.07a कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः । RV_8,075.07c पणिं गोषु स्तरामहे ॥ RV_8,075.08a मा नो देवानां विशः प्रस्नातीर् इवोस्राः । RV_8,075.08c कृशं न हासुर् अघ्न्याः ॥ RV_8,075.09a मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः । RV_8,075.09c ऊर्मिर् न नावम् आ वधीत् ॥ RV_8,075.10a नमस् ते अग्न ओजसे गृणन्ति देव कृष्टयः । RV_8,075.10c अमैर् अमित्रम् अर्दय ॥ RV_8,075.11a कुवित् सु नो गविष्टये ऽग्ने संवेषिषो रयिम् । RV_8,075.11c उरुकृद् उरु णस् कृधि ॥ RV_8,075.12a मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा । RV_8,075.12c संवर्गं सं रयिं जय ॥ RV_8,075.13a अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुच्छुना । RV_8,075.13c वर्धा नो अमवच् छवः ॥ RV_8,075.14a यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा । RV_8,075.14c तं घेद् अग्निर् वृधावति ॥ RV_8,075.15a परस्या अधि संवतो ऽवरां अभ्य् आ तर । RV_8,075.15c यत्राहम् अस्मि तां अव ॥ RV_8,075.16a विद्मा हि ते पुरा वयम् अग्ने पितुर् यथावसः । RV_8,075.16c अधा ते सुम्नम् ईमहे ॥ RV_8,076.01a इमं नु मायिनं हुव इन्द्रम् ईशानम् ओजसा । RV_8,076.01c मरुत्वन्तं न वृञ्जसे ॥ RV_8,076.02a अयम् इन्द्रो मरुत्सखा वि वृत्रस्याभिनच् छिरः । RV_8,076.02c वज्रेण शतपर्वणा ॥ RV_8,076.03a वावृधानो मरुत्सखेन्द्रो वि वृत्रम् ऐरयत् । RV_8,076.03c सृजन् समुद्रिया अपः ॥ RV_8,076.04a अयं ह येन वा इदं स्वर् मरुत्वता जितम् । RV_8,076.04c इन्द्रेण सोमपीतये ॥ RV_8,076.05a मरुत्वन्तम् ऋजीषिणम् ओजस्वन्तं विरप्शिनम् । RV_8,076.05c इन्द्रं गीर्भिर् हवामहे ॥ RV_8,076.06a इन्द्रम् प्रत्नेन मन्मना मरुत्वन्तं हवामहे । RV_8,076.06c अस्य सोमस्य पीतये ॥ RV_8,076.07a मरुत्वां इन्द्र मीढ्वः पिबा सोमं शतक्रतो । RV_8,076.07c अस्मिन् यज्ञे पुरुष्टुत ॥ RV_8,076.08a तुभ्येद् इन्द्र मरुत्वते सुताः सोमासो अद्रिवः । RV_8,076.08c हृदा हूयन्त उक्थिनः ॥ RV_8,076.09a पिबेद् इन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु । RV_8,076.09c वज्रं शिशान ओजसा ॥ RV_8,076.10a उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः । RV_8,076.10c सोमम् इन्द्र चमू सुतम् ॥ RV_8,076.11a अनु त्वा रोदसी उभे क्रक्षमाणम् अकृपेताम् । RV_8,076.11c इन्द्र यद् दस्युहाभवः ॥ RV_8,076.12a वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतस्पृशम् । RV_8,076.12c इन्द्रात् परि तन्वम् ममे ॥ RV_8,077.01a जज्ञानो नु शतक्रतुर् वि पृच्छद् इति मातरम् । RV_8,077.01c क उग्राः के ह शृण्विरे ॥ RV_8,077.02a आद् ईं शवस्य् अब्रवीद् और्णवाभम् अहीशुवम् । RV_8,077.02c ते पुत्र सन्तु निष्टुरः ॥ RV_8,077.03a सम् इत् तान् वृत्रहाखिदत् खे अरां इव खेदया । RV_8,077.03c प्रवृद्धो दस्युहाभवत् ॥ RV_8,077.04a एकया प्रतिधापिबत् साकं सरांसि त्रिंशतम् । RV_8,077.04c इन्द्रः सोमस्य काणुका ॥ RV_8,077.05a अभि गन्धर्वम् अतृणद् अबुध्नेषु रजस्स्व् आ । RV_8,077.05c इन्द्रो ब्रह्मभ्य इद् वृधे ॥ RV_8,077.06a निर् आविध्यद् गिरिभ्य आ धारयत् पक्वम् ओदनम् । RV_8,077.06c इन्द्रो बुन्दं स्वाततम् ॥ RV_8,077.07a शतब्रध्न इषुस् तव सहस्रपर्ण एक इत् । RV_8,077.07c यम् इन्द्र चकृषे युजम् ॥ RV_8,077.08a तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे । RV_8,077.08c सद्यो जात ऋभुष्ठिर ॥ RV_8,077.09a एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा । RV_8,077.09c हृदा वीड्व् अधारयः ॥ RV_8,077.10a विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः । RV_8,077.10c शतम् महिषान् क्षीरपाकम् ओदनं वराहम् इन्द्र एमुषम् ॥ RV_8,077.11a तुविक्षं ते सुकृतं सूमयं धनुः साधुर् बुन्दो हिरण्ययः । RV_8,077.11c उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिद् ऋदूवृधा ॥ RV_8,078.01a पुरोळाशं नो अन्धस इन्द्र सहस्रम् आ भर । RV_8,078.01c शता च शूर गोनाम् ॥ RV_8,078.02a आ नो भर व्यञ्जनं गाम् अश्वम् अभ्यञ्जनम् । RV_8,078.02c सचा मना हिरण्यया ॥ RV_8,078.03a उत नः कर्णशोभना पुरूणि धृष्णव् आ भर । RV_8,078.03c त्वं हि शृण्विषे वसो ॥ RV_8,078.04a नकीं वृधीक इन्द्र ते न सुषा न सुदा उत । RV_8,078.04c नान्यस् त्वच् छूर वाघतः ॥ RV_8,078.05a नकीम् इन्द्रो निकर्तवे न शक्रः परिशक्तवे । RV_8,078.05c विश्वं शृणोति पश्यति ॥ RV_8,078.06a स मन्युम् मर्त्यानाम् अदब्धो नि चिकीषते । RV_8,078.06c पुरा निदश् चिकीषते ॥ RV_8,078.07a क्रत्व इत् पूर्णम् उदरं तुरस्यास्ति विधतः । RV_8,078.07c वृत्रघ्नः सोमपाव्नः ॥ RV_8,078.08a त्वे वसूनि संगता विश्वा च सोम सौभगा । RV_8,078.08c सुदात्व् अपरिह्वृता ॥ RV_8,078.09a त्वाम् इद् यवयुर् मम कामो गव्युर् हिरण्ययुः । RV_8,078.09c त्वाम् अश्वयुर् एषते ॥ RV_8,078.10a तवेद् इन्द्राहम् आशसा हस्ते दात्रं चना ददे । RV_8,078.10c दिनस्य वा मघवन् सम्भृतस्य वा पूर्धि यवस्य काशिना ॥ RV_8,079.01a अयं कृत्नुर् अगृभीतो विश्वजिद् उद्भिद् इत् सोमः । RV_8,079.01c ऋषिर् विप्रः काव्येन ॥ RV_8,079.02a अभ्य् ऊर्णोति यन् नग्नम् भिषक्ति विश्वं यत् तुरम् । RV_8,079.02c प्रेम् अन्धः ख्यन् निः श्रोणो भूत् ॥ RV_8,079.03a त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्यः । RV_8,079.03c उरु यन्तासि वरूथम् ॥ RV_8,079.04a त्वं चित्ती तव दक्षैर् दिव आ पृथिव्या ऋजीषिन् । RV_8,079.04c यावीर् अघस्य चिद् द्वेषः ॥ RV_8,079.05a अर्थिनो यन्ति चेद् अर्थं गच्छान् इद् ददुषो रातिम् । RV_8,079.05c ववृज्युस् तृष्यतः कामम् ॥ RV_8,079.06a विदद् यत् पूर्व्यं नष्टम् उद् ईम् ऋतायुम् ईरयत् । RV_8,079.06c प्रेम् आयुस् तारीद् अतीर्णम् ॥ RV_8,079.07a सुशेवो नो मृळयाकुर् अदृप्तक्रतुर् अवातः । RV_8,079.07c भवा नः सोम शं हृदे ॥ RV_8,079.08a मा नः सोम सं वीविजो मा वि बीभिषथा राजन् । RV_8,079.08c मा नो हार्दि त्विषा वधीः ॥ RV_8,079.09a अव यत् स्वे सधस्थे देवानां दुर्मतीर् ईक्षे । RV_8,079.09c राजन्न् अप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥ RV_8,080.01a नह्य् अन्यम् बळाकरम् मर्डितारं शतक्रतो । RV_8,080.01c त्वं न इन्द्र मृळय ॥ RV_8,080.02a यो नः शश्वत् पुराविथामृध्रो वाजसातये । RV_8,080.02c स त्वं न इन्द्र मृळय ॥ RV_8,080.03a किम् अङ्ग रध्रचोदनः सुन्वानस्यावितेद् असि । RV_8,080.03c कुवित् स्व् इन्द्र णः शकः ॥ RV_8,080.04a इन्द्र प्र णो रथम् अव पश्चाच् चित् सन्तम् अद्रिवः । RV_8,080.04c पुरस्ताद् एनम् मे कृधि ॥ RV_8,080.05a हन्तो नु किम् आससे प्रथमं नो रथं कृधि । RV_8,080.05c उपमं वाजयु श्रवः ॥ RV_8,080.06a अवा नो वाजयुं रथं सुकरं ते किम् इत् परि । RV_8,080.06c अस्मान् सु जिग्युषस् कृधि ॥ RV_8,080.07a इन्द्र दृह्यस्व पूर् असि भद्रा त एति निष्कृतम् । RV_8,080.07c इयं धीर् ऋत्वियावती ॥ RV_8,080.08a मा सीम् अवद्य आ भाग् उर्वी काष्ठा हितं धनम् । RV_8,080.08c अपावृक्ता अरत्नयः ॥ RV_8,080.09a तुरीयं नाम यज्ञियं यदा करस् तद् उश्मसि । RV_8,080.09c आद् इत् पतिर् न ओहसे ॥ RV_8,080.10a अवीवृधद् वो अमृता अमन्दीद् एकद्यूर् देवा उत याश् च देवीः । RV_8,080.10c तस्मा उ राधः कृणुत प्रशस्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_8,081.01a आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । RV_8,081.01c महाहस्ती दक्षिणेन ॥ RV_8,081.02a विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् । RV_8,081.02c तुविमात्रम् अवोभिः ॥ RV_8,081.03a नहि त्वा शूर देवा न मर्तासो दित्सन्तम् । RV_8,081.03c भीमं न गां वारयन्ते ॥ RV_8,081.04a एतो न्व् इन्द्रं स्तवामेशानं वस्वः स्वराजम् । RV_8,081.04c न राधसा मर्धिषन् नः ॥ RV_8,081.05a प्र स्तोषद् उप गासिषच् छ्रवत् साम गीयमानम् । RV_8,081.05c अभि राधसा जुगुरत् ॥ RV_8,081.06a आ नो भर दक्षिणेनाभि सव्येन प्र मृश । RV_8,081.06c इन्द्र मा नो वसोर् निर् भाक् ॥ RV_8,081.07a उप क्रमस्वा भर धृषता धृष्णो जनानाम् । RV_8,081.07c अदाशूष्टरस्य वेदः ॥ RV_8,081.08a इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः । RV_8,081.08c अस्माभिः सु तं सनुहि ॥ RV_8,081.09a सद्योजुवस् ते वाजा अस्मभ्यं विश्वश्चन्द्राः । RV_8,081.09c वशैश् च मक्षू जरन्ते ॥ RV_8,082.01a आ प्र द्रव परावतो ऽर्वावतश् च वृत्रहन् । RV_8,082.01c मध्वः प्रति प्रभर्मणि ॥ RV_8,082.02a तीव्राः सोमास आ गहि सुतासो मादयिष्णवः । RV_8,082.02c पिबा दधृग् यथोचिषे ॥ RV_8,082.03a इषा मन्दस्वाद् उ ते ऽरं वराय मन्यवे । RV_8,082.03c भुवत् त इन्द्र शं हृदे ॥ RV_8,082.04a आ त्व् अशत्रव् आ गहि न्य् उक्थानि च हूयसे । RV_8,082.04c उपमे रोचने दिवः ॥ RV_8,082.05a तुभ्यायम् अद्रिभिः सुतो गोभिः श्रीतो मदाय कम् । RV_8,082.05c प्र सोम इन्द्र हूयते ॥ RV_8,082.06a इन्द्र श्रुधि सु मे हवम् अस्मे सुतस्य गोमतः । RV_8,082.06c वि पीतिं तृप्तिम् अश्नुहि ॥ RV_8,082.07a य इन्द्र चमसेष्व् आ सोमश् चमूषु ते सुतः । RV_8,082.07c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,082.08a यो अप्सु चन्द्रमा इव सोमश् चमूषु ददृशे । RV_8,082.08c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,082.09a यं ते श्येनः पदाभरत् तिरो रजांस्य् अस्पृतम् । RV_8,082.09c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,083.01a देवानाम् इद् अवो महत् तद् आ वृणीमहे वयम् । RV_8,083.01c वृष्णाम् अस्मभ्यम् ऊतये ॥ RV_8,083.02a ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा । RV_8,083.02c वृधासश् च प्रचेतसः ॥ RV_8,083.03a अति नो विष्पिता पुरु नौभिर् अपो न पर्षथ । RV_8,083.03c यूयम् ऋतस्य रथ्यः ॥ RV_8,083.04a वामं नो अस्त्व् अर्यमन् वामं वरुण शंस्यम् । RV_8,083.04c वामं ह्य् आवृणीमहे ॥ RV_8,083.05a वामस्य हि प्रचेतस ईशानाशो रिशादसः । RV_8,083.05c नेम् आदित्या अघस्य यत् ॥ RV_8,083.06a वयम् इद् वः सुदानवः क्षियन्तो यान्तो अध्वन्न् आ । RV_8,083.06c देवा वृधाय हूमहे ॥ RV_8,083.07a अधि न इन्द्रैषां विष्णो सजात्यानाम् । RV_8,083.07c इता मरुतो अश्विना ॥ RV_8,083.08a प्र भ्रातृत्वं सुदानवो ऽध द्विता समान्या । RV_8,083.08c मातुर् गर्भे भरामहे ॥ RV_8,083.09a यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । RV_8,083.09c अधा चिद् व उत ब्रुवे ॥ RV_8,084.01a प्रेष्ठं वो अतिथिं स्तुषे मित्रम् इव प्रियम् । RV_8,084.01c अग्निं रथं न वेद्यम् ॥ RV_8,084.02a कविम् इव प्रचेतसं यं देवासो अध द्विता । RV_8,084.02c नि मर्त्येष्व् आदधुः ॥ RV_8,084.03a त्वं यविष्ठ दाशुषो नॄंः पाहि शृणुधी गिरः । RV_8,084.03c रक्षा तोकम् उत त्मना ॥ RV_8,084.04a कया ते अग्ने अङ्गिर ऊर्जो नपाद् उपस्तुतिम् । RV_8,084.04c वराय देव मन्यवे ॥ RV_8,084.05a दाशेम कस्य मनसा यज्ञस्य सहसो यहो । RV_8,084.05c कद् उ वोच इदं नमः ॥ RV_8,084.06a अधा त्वं हि नस् करो विश्वा अस्मभ्यं सुक्षितीः । RV_8,084.06c वाजद्रविणसो गिरः ॥ RV_8,084.07a कस्य नूनम् परीणसो धियो जिन्वसि दम्पते । RV_8,084.07c गोषाता यस्य ते गिरः ॥ RV_8,084.08a तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु । RV_8,084.08c स्वेषु क्षयेषु वाजिनम् ॥ RV_8,084.09a क्षेति क्षेमेभिः साधुभिर् नकिर् यं घ्नन्ति हन्ति यः । RV_8,084.09c अग्ने सुवीर एधते ॥ RV_8,085.01a आ मे हवं नासत्याश्विना गच्छतं युवम् । RV_8,085.01c मध्वः सोमस्य पीतये ॥ RV_8,085.02a इमम् मे स्तोमम् अश्विनेमम् मे शृणुतं हवम् । RV_8,085.02c मध्वः सोमस्य पीतये ॥ RV_8,085.03a अयं वां कृष्णो अश्विना हवते वाजिनीवसू । RV_8,085.03c मध्वः सोमस्य पीतये ॥ RV_8,085.04a शृणुतं जरितुर् हवं कृष्णस्य स्तुवतो नरा । RV_8,085.04c मध्वः सोमस्य पीतये ॥ RV_8,085.05a छर्दिर् यन्तम् अदाभ्यं विप्राय स्तुवते नरा । RV_8,085.05c मध्वः सोमस्य पीतये ॥ RV_8,085.06a गच्छतं दाशुषो गृहम् इत्था स्तुवतो अश्विना । RV_8,085.06c मध्वः सोमस्य पीतये ॥ RV_8,085.07a युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू । RV_8,085.07c मध्वः सोमस्य पीतये ॥ RV_8,085.08a त्रिवन्धुरेण त्रिवृता रथेना यातम् अश्विना । RV_8,085.08c मध्वः सोमस्य पीतये ॥ RV_8,085.09a नू मे गिरो नासत्याश्विना प्रावतं युवम् । RV_8,085.09c मध्वः सोमस्य पीतये ॥ RV_8,086.01a उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः । RV_8,086.01c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.02a कथा नूनं वां विमना उप स्तवद् युवं धियं ददथुर् वस्यैष्टये । RV_8,086.02c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.03a युवं हि ष्मा पुरुभुजेमम् एधतुं विष्णाप्वे ददथुर् वस्यैष्टये । RV_8,086.03c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.04a उत त्यं वीरं धनसाम् ऋजीषिणं दूरे चित् सन्तम् अवसे हवामहे । RV_8,086.04c यस्य स्वादिष्ठा सुमतिः पितुर् यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.05a ऋतेन देवः सविता शमायत ऋतस्य शृङ्गम् उर्विया वि पप्रथे । RV_8,086.05c ऋतं सासाह महि चित् पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,087.01a द्युम्नी वां स्तोमो अश्विना क्रिविर् न सेक आ गतम् । RV_8,087.01c मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराव् इवेरिणे ॥ RV_8,087.02a पिबतं घर्मम् मधुमन्तम् अश्विना बर्हिः सीदतं नरा । RV_8,087.02c ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥ RV_8,087.03a आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत । RV_8,087.03c ता वर्तिर् यातम् उप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥ RV_8,087.04a पिबतं सोमम् मधुमन्तम् अश्विना बर्हिः सीदतं सुमत् । RV_8,087.04c ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराव् इवेरिणम् ॥ RV_8,087.05a आ नूनं यातम् अश्विनाश्वेभिः प्रुषितप्सुभिः । RV_8,087.05c दस्रा हिरण्यवर्तनी शुभस् पती पातं सोमम् ऋतावृधा ॥ RV_8,087.06a वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये । RV_8,087.06c ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्य् आ गतम् ॥ RV_8,088.01a तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः । RV_8,088.01c अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर् नवामहे ॥ RV_8,088.02a द्युक्षं सुदानुं तविषीभिर् आवृतं गिरिं न पुरुभोजसम् । RV_8,088.02c क्षुमन्तं वाजं शतिनं सहस्रिणम् मक्षू गोमन्तम् ईमहे ॥ RV_8,088.03a न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः । RV_8,088.03c यद् दित्ससि स्तुवते मावते वसु नकिष् टद् आ मिनाति ते ॥ RV_8,088.04a योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना । RV_8,088.04c आ त्वायम् अर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥ RV_8,088.05a प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस् परि । RV_8,088.05c न त्वा विव्याच रज इन्द्र पार्थिवम् अनु स्वधां ववक्षिथ ॥ RV_8,088.06a नकिः परिष्टिर् मघवन् मघस्य ते यद् दाशुषे दशस्यसि । RV_8,088.06c अस्माकम् बोध्य् उचथस्य चोदिता मंहिष्ठो वाजसातये ॥ RV_8,089.01a बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् । RV_8,089.01c येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥ RV_8,089.02a अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् । RV_8,089.02c देवास् त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥ RV_8,089.03a प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । RV_8,089.03c वृत्रं हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ॥ RV_8,089.04a अभि प्र भर धृषता धृषन्मनः श्रवश् चित् ते असद् बृहत् । RV_8,089.04c अर्षन्त्व् आपो जवसा वि मातरो हनो वृत्रं जया स्वः ॥ RV_8,089.05a यज् जायथा अपूर्व्य मघवन् वृत्रहत्याय । RV_8,089.05c तत् पृथिवीम् अप्रथयस् तद् अस्तभ्ना उत द्याम् ॥ RV_8,089.06a तत् ते यज्ञो अजायत तद् अर्क उत हस्कृतिः । RV_8,089.06c तद् विश्वम् अभिभूर् असि यज् जातं यच् च जन्त्वम् ॥ RV_8,089.07a आमासु पक्वम् ऐरय आ सूर्यं रोहयो दिवि । RV_8,089.07c घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे बृहत् ॥ RV_8,090.01a आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु । RV_8,090.01c उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥ RV_8,090.02a त्वं दाता प्रथमो राधसाम् अस्य् असि सत्य ईशानकृत् । RV_8,090.02c तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ RV_8,090.03a ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता । RV_8,090.03c इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥ RV_8,090.04a त्वं हि सत्यो मघवन्न् अनानतो वृत्रा भूरि न्यृञ्जसे । RV_8,090.04c स त्वं शविष्ठ वज्रहस्त दाशुषे ऽर्वाञ्चं रयिम् आ कृधि ॥ RV_8,090.05a त्वम् इन्द्र यशा अस्य् ऋजीषी शवसस् पते । RV_8,090.05c त्वं वृत्राणि हंस्य् अप्रतीन्य् एक इद् अनुत्ता चर्षणीधृता ॥ RV_8,090.06a तम् उ त्वा नूनम् असुर प्रचेतसं राधो भागम् इवेमहे । RV_8,090.06c महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥ RV_8,091.01a कन्या वार् अवायती सोमम् अपि स्रुताविदत् । RV_8,091.01c अस्तम् भरन्त्य् अब्रवीद् इन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥ RV_8,091.02a असौ य एषि वीरको गृहं-गृहं विचाकशद् । RV_8,091.02c इमं जम्भसुतम् पिब धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ॥ RV_8,091.03a आ चन त्वा चिकित्सामो ऽधि चन त्वा नेमसि । RV_8,091.03c शनैर् इव शनकैर् इवेन्द्रायेन्दो परि स्रव ॥ RV_8,091.04a कुविच् छकत् कुवित् करत् कुविन् नो वस्यसस् करत् । RV_8,091.04c कुवित् पतिद्विषो यतीर् इन्द्रेण संगमामहै ॥ RV_8,091.05a इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय । RV_8,091.05c शिरस् ततस्योर्वराम् आद् इदम् म उपोदरे ॥ RV_8,091.06a असौ च या न उर्वराद् इमां तन्वम् मम । RV_8,091.06c अथो ततस्य यच् छिरः सर्वा ता रोमशा कृधि ॥ RV_8,091.07a खे रथस्य खे ऽनसः खे युगस्य शतक्रतो । RV_8,091.07c अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोः सूर्यत्वचम् ॥ RV_8,092.01a पान्तम् आ वो अन्धस इन्द्रम् अभि प्र गायत । RV_8,092.01c विश्वासाहं शतक्रतुम् मंहिष्ठं चर्षणीनाम् ॥ RV_8,092.02a पुरुहूतम् पुरुष्टुतं गाथान्यं सनश्रुतम् । RV_8,092.02c इन्द्र इति ब्रवीतन ॥ RV_8,092.03a इन्द्र इन् नो महानां दाता वाजानां नृतुः । RV_8,092.03c महां अभिज्ञ्व् आ यमत् ॥ RV_8,092.04a अपाद् उ शिप्र्य् अन्धसः सुदक्षस्य प्रहोषिणः । RV_8,092.04c इन्दोर् इन्द्रो यवाशिरः ॥ RV_8,092.05a तम् v अभि प्रार्चतेन्द्रं सोमस्य पीतये । RV_8,092.05c तद् इद् ध्य् अस्य वर्धनम् ॥ RV_8,092.06a अस्य पीत्वा मदानां देवो देवस्यौजसा । RV_8,092.06c विश्वाभि भुवना भुवत् ॥ RV_8,092.07a त्यम् उ वः सत्रासाहं विश्वासु गीर्ष्व् आयतम् । RV_8,092.07c आ च्यावयस्य् ऊतये ॥ RV_8,092.08a युध्मं सन्तम् अनर्वाणं सोमपाम् अनपच्युतम् । RV_8,092.08c नरम् अवार्यक्रतुम् ॥ RV_8,092.09a शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम । RV_8,092.09c अवा नः पार्ये धने ॥ RV_8,092.10a अतश् चिद् इन्द्र ण उपा याहि शतवाजया । RV_8,092.10c इषा सहस्रवाजया ॥ RV_8,092.11a अयाम धीवतो धियो ऽर्वद्भिः शक्र गोदरे । RV_8,092.11c जयेम पृत्सु वज्रिवः ॥ RV_8,092.12a वयम् उ त्वा शतक्रतो गावो न यवसेष्व् आ । RV_8,092.12c उक्थेषु रणयामसि ॥ RV_8,092.13a विश्वा हि मर्त्यत्वनानुकामा शतक्रतो । RV_8,092.13c अगन्म वज्रिन्न् आशसः ॥ RV_8,092.14a त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः । RV_8,092.14c न त्वाम् इन्द्राति रिच्यते ॥ RV_8,092.15a स नो वृषन् सनिष्ठया सं घोरया द्रवित्न्वा । RV_8,092.15c धियाविड्ढि पुरन्ध्या ॥ RV_8,092.16a यस् ते नूनं शतक्रतव् इन्द्र द्युम्नितमो मदः । RV_8,092.16c तेन नूनम् मदे मदेः ॥ RV_8,092.17a यस् ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः । RV_8,092.17c य ओजोदातमो मदः ॥ RV_8,092.18a विद्मा हि यस् ते अद्रिवस् त्वादत्तः सत्य सोमपाः । RV_8,092.18c विश्वासु दस्म कृष्टिषु ॥ RV_8,092.19a इन्द्राय मद्वने सुतम् परि ष्टोभन्तु नो गिरः । RV_8,092.19c अर्कम् अर्चन्तु कारवः ॥ RV_8,092.20a यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः । RV_8,092.20c इन्द्रं सुते हवामहे ॥ RV_8,092.21a त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत । RV_8,092.21c तम् इद् वर्धन्तु नो गिरः ॥ RV_8,092.22a आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः । RV_8,092.22c न त्वाम् इन्द्राति रिच्यते ॥ RV_8,092.23a विव्यक्थ महिना वृषन् भक्षं सोमस्य जागृवे । RV_8,092.23c य इन्द्र जठरेषु ते ॥ RV_8,092.24a अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । RV_8,092.24c अरं धामभ्य इन्दवः ॥ RV_8,092.25a अरम् अश्वाय गायति श्रुतकक्षो अरं गवे । RV_8,092.25c अरम् इन्द्रस्य धाम्ने ॥ RV_8,092.26a अरं हि ष्म सुतेषु णः सोमेष्व् इन्द्र भूषसि । RV_8,092.26c अरं ते शक्र दावने ॥ RV_8,092.27a पराकात्ताच् चिद् अद्रिवस् त्वां नक्षन्त नो गिरः । RV_8,092.27c अरं गमाम ते वयम् ॥ RV_8,092.28a एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः । RV_8,092.28c एवा ते राध्यम् मनः ॥ RV_8,092.29a एवा रातिस् तुवीमघ विश्वेभिर् धायि धातृभिः । RV_8,092.29c अधा चिद् इन्द्र मे सचा ॥ RV_8,092.30a मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानाम् पते । RV_8,092.30c मत्स्वा सुतस्य गोमतः ॥ RV_8,092.31a मा न इन्द्राभ्य् आदिशः सूरो अक्तुष्व् आ यमन् । RV_8,092.31c त्वा युजा वनेम तत् ॥ RV_8,092.32a त्वयेद् इन्द्र युजा वयम् प्रति ब्रुवीमहि स्पृधः । RV_8,092.32c त्वम् अस्माकं तव स्मसि ॥ RV_8,092.33a त्वाम् इद् धि त्वायवो ऽनुनोनुवतश् चरान् । RV_8,092.33c सखाय इन्द्र कारवः ॥ RV_8,093.01a उद् घेद् अभि श्रुतामघं वृषभं नर्यापसम् । RV_8,093.01c अस्तारम् एषि सूर्य ॥ RV_8,093.02a नव यो नवतिम् पुरो बिभेद बाह्वोजसा । RV_8,093.02c अहिं च वृत्रहावधीत् ॥ RV_8,093.03a स न इन्द्रः शिवः सखाश्वावद् गोमद् यवमत् । RV_8,093.03c उरुधारेव दोहते ॥ RV_8,093.04a यद् अद्य कच् च वृत्रहन्न् उदगा अभि सूर्य । RV_8,093.04c सर्वं तद् इन्द्र ते वशे ॥ RV_8,093.05a यद् वा प्रवृद्ध सत्पते न मरा इति मन्यसे । RV_8,093.05c उतो तत् सत्यम् इत् तव ॥ RV_8,093.06a ये सोमासः परावति ये अर्वावति सुन्विरे । RV_8,093.06c सर्वांस् तां इन्द्र गच्छसि ॥ RV_8,093.07a तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे । RV_8,093.07c स वृषा वृषभो भुवत् ॥ RV_8,093.08a इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । RV_8,093.08c द्युम्नी श्लोकी स सोम्यः ॥ RV_8,093.09a गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । RV_8,093.09c ववक्ष ऋष्वो अस्तृतः ॥ RV_8,093.10a दुर्गे चिन् नः सुगं कृधि गृणान इन्द्र गिर्वणः । RV_8,093.10c त्वं च मघवन् वशः ॥ RV_8,093.11a यस्य ते नू चिद् आदिशं न मिनन्ति स्वराज्यम् । RV_8,093.11c न देवो नाध्रिगुर् जनः ॥ RV_8,093.12a अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः । RV_8,093.12c उभे सुशिप्र रोदसी ॥ RV_8,093.13a त्वम् एतद् अधारयः कृष्णासु रोहिणीषु च । RV_8,093.13c परुष्णीषु रुशत् पयः ॥ RV_8,093.14a वि यद् अहेर् अध त्विषो विश्वे देवासो अक्रमुः । RV_8,093.14c विदन् मृगस्य तां अमः ॥ RV_8,093.15a आद् उ मे निवरो भुवद् वृत्रहादिष्ट पौंस्यम् । RV_8,093.15c अजातशत्रुर् अस्तृतः ॥ RV_8,093.16a श्रुतं वो वृत्रहन्तमम् प्र शर्धं चर्षणीनाम् । RV_8,093.16c आ शुषे राधसे महे ॥ RV_8,093.17a अया धिया च गव्यया पुरुणामन् पुरुष्टुत । RV_8,093.17c यत् सोमे-सोम आभवः ॥ RV_8,093.18a बोधिन्मना इद् अस्तु नो वृत्रहा भूर्यासुतिः । RV_8,093.18c शृणोतु शक्र आशिषम् ॥ RV_8,093.19a कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । RV_8,093.19c कया स्तोतृभ्य आ भर ॥ RV_8,093.20a कस्य वृषा सुते सचा नियुत्वान् वृषभो रणत् । RV_8,093.20c वृत्रहा सोमपीतये ॥ RV_8,093.21a अभी षु णस् त्वं रयिम् मन्दसानः सहस्रिणम् । RV_8,093.21c प्रयन्ता बोधि दाशुषे ॥ RV_8,093.22a पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये । RV_8,093.22c अपां जग्मिर् निचुम्पुणः ॥ RV_8,093.23a इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे । RV_8,093.23c अच्छावभृथम् ओजसा ॥ RV_8,093.24a इह त्या सधमाद्या हरी हिरण्यकेश्या । RV_8,093.24c वोळ्हाम् अभि प्रयो हितम् ॥ RV_8,093.25a तुभ्यं सोमाः सुता इमे स्तीर्णम् बर्हिर् विभावसो । RV_8,093.25c स्तोतृभ्य इन्द्रम् आ वह ॥ RV_8,093.26a आ ते दक्षं वि रोचना दधद् रत्ना वि दाशुषे । RV_8,093.26c स्तोतृभ्य इन्द्रम् अर्चत ॥ RV_8,093.27a आ ते दधामीन्द्रियम् उक्था विश्वा शतक्रतो । RV_8,093.27c स्तोतृभ्य इन्द्र मृळय ॥ RV_8,093.28a भद्रम्-भद्रं न आ भरेषम् ऊर्जं शतक्रतो । RV_8,093.28c यद् इन्द्र मृळयासि नः ॥ RV_8,093.29a स नो विश्वान्य् आ भर सुवितानि शतक्रतो । RV_8,093.29c यद् इन्द्र मृळयासि नः ॥ RV_8,093.30a त्वाम् इद् वृत्रहन्तम सुतावन्तो हवामहे । RV_8,093.30c यद् इन्द्र मृळयासि नः ॥ RV_8,093.31a उप नो हरिभिः सुतं याहि मदानाम् पते । RV_8,093.31c उप नो हरिभिः सुतम् ॥ RV_8,093.32a द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । RV_8,093.32c उप नो हरिभिः सुतम् ॥ RV_8,093.33a त्वं हि वृत्रहन्न् एषाम् पाता सोमानाम् असि । RV_8,093.33c उप नो हरिभिः सुतम् ॥ RV_8,093.34a इन्द्र इषे ददातु न ऋभुक्षणम् ऋभुं रयिम् । RV_8,093.34c वाजी ददातु वाजिनम् ॥ RV_8,094.01a गौर् धयति मरुतां श्रवस्युर् माता मघोनाम् । RV_8,094.01c युक्ता वह्नी रथानाम् ॥ RV_8,094.02a यस्या देवा उपस्थे व्रता विश्वे धारयन्ते । RV_8,094.02c सूर्यामासा दृशे कम् ॥ RV_8,094.03a तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । RV_8,094.03c मरुतः सोमपीतये ॥ RV_8,094.04a अस्ति सोमो अयं सुतः पिबन्त्य् अस्य मरुतः । RV_8,094.04c उत स्वराजो अश्विना ॥ RV_8,094.05a पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । RV_8,094.05c त्रिषधस्थस्य जावतः ॥ RV_8,094.06a उतो न्व् अस्य जोषम् आं इन्द्रः सुतस्य गोमतः । RV_8,094.06c प्रातर् होतेव मत्सति ॥ RV_8,094.07a कद् अत्विषन्त सूरयस् तिर आप इव स्रिधः । RV_8,094.07c अर्षन्ति पूतदक्षसः ॥ RV_8,094.08a कद् वो अद्य महानां देवानाम् अवो वृणे । RV_8,094.08c त्मना च दस्मवर्चसाम् ॥ RV_8,094.09a आ ये विश्वा पार्थिवानि पप्रथन् रोचना दिवः । RV_8,094.09c मरुतः सोमपीतये ॥ RV_8,094.10a त्यान् नु पूतदक्षसो दिवो वो मरुतो हुवे । RV_8,094.10c अस्य सोमस्य पीतये ॥ RV_8,094.11a त्यान् नु ये वि रोदसी तस्तभुर् मरुतो हुवे । RV_8,094.11c अस्य सोमस्य पीतये ॥ RV_8,094.12a त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे । RV_8,094.12c अस्य सोमस्य पीतये ॥ RV_8,095.01a आ त्वा गिरो रथीर् इवास्थुः सुतेषु गिर्वणः । RV_8,095.01c अभि त्वा सम् अनूषतेन्द्र वत्सं न मातरः ॥ RV_8,095.02a आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः । RV_8,095.02c पिबा त्व् अस्यान्धस इन्द्र विश्वासु ते हितम् ॥ RV_8,095.03a पिबा सोमम् मदाय कम् इन्द्र श्येनाभृतं सुतम् । RV_8,095.03c त्वं हि शश्वतीनाम् पती राजा विशाम् असि ॥ RV_8,095.04a श्रुधी हवं तिरश्च्या इन्द्र यस् त्वा सपर्यति । RV_8,095.04c सुवीर्यस्य गोमतो रायस् पूर्धि महां असि ॥ RV_8,095.05a इन्द्र यस् ते नवीयसीं गिरम् मन्द्राम् अजीजनत् । RV_8,095.05c चिकित्विन्मनसं धियम् प्रत्नाम् ऋतस्य पिप्युषीम् ॥ RV_8,095.06a तम् उ ष्टवाम यं गिर इन्द्रम् उक्थानि वावृधुः । RV_8,095.06c पुरूण्य् अस्य पौंस्या सिषासन्तो वनामहे ॥ RV_8,095.07a एतो न्व् इन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । RV_8,095.07c शुद्धैर् उक्थैर् वावृध्वांसं शुद्ध आशीर्वान् ममत्तु ॥ RV_8,095.08a इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिर् ऊतिभिः । RV_8,095.08c शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥ RV_8,095.09a इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे । RV_8,095.09c शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥ RV_8,096.01a अस्मा उषास आतिरन्त यामम् इन्द्राय नक्तम् ऊर्म्याः सुवाचः । RV_8,096.01c अस्मा आपो मातरः सप्त तस्थुर् नृभ्यस् तराय सिन्धवः सुपाराः ॥ RV_8,096.02a अतिविद्धा विथुरेणा चिद् अस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् । RV_8,096.02c न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश् चकार ॥ RV_8,096.03a इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर् भूयिष्ठम् ओजः । RV_8,096.03c शीर्षन्न् इन्द्रस्य क्रतवो निरेक आसन्न् एषन्त श्रुत्या उपाके ॥ RV_8,096.04a मन्ये त्वा यज्ञियं यज्ञियानाम् मन्ये त्वा च्यवनम् अच्युतानाम् । RV_8,096.04c मन्ये त्वा सत्वनाम् इन्द्र केतुम् मन्ये त्वा वृषभं चर्षणीनाम् ॥ RV_8,096.05a आ यद् वज्रम् बाह्वोर् इन्द्र धत्से मदच्युतम् अहये हन्तवा उ । RV_8,096.05c प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥ RV_8,096.06a तम् उ ष्टवाम य इमा जजान विश्वा जातान्य् अवराण्य् अस्मात् । RV_8,096.06c इन्द्रेण मित्रं दिधिषेम गीर्भिर् उपो नमोभिर् वृषभं विशेम ॥ RV_8,096.07a वृत्रस्य त्वा श्वसथाद् ईषमाणा विश्वे देवा अजहुर् ये सखायः । RV_8,096.07c मरुद्भिर् इन्द्र सख्यं ते अस्त्व् अथेमा विश्वाः पृतना जयासि ॥ RV_8,096.08a त्रिः षष्टिस् त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः । RV_8,096.08c उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥ RV_8,096.09a तिग्मम् आयुधम् मरुताम् अनीकं कस् त इन्द्र प्रति वज्रं दधर्ष । RV_8,096.09c अनायुधासो असुरा अदेवाश् चक्रेण तां अप वप ऋजीषिन् ॥ RV_8,096.10a मह उग्राय तवसे सुवृक्तिम् प्रेरय शिवतमाय पश्वः । RV_8,096.10c गिर्वाहसे गिर इन्द्राय पूर्वीर् धेहि तन्वे कुविद् अङ्ग वेदत् ॥ RV_8,096.11a उक्थवाहसे विभ्वे मनीषां द्रुणा न पारम् ईरया नदीनाम् । RV_8,096.11c नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविद् अङ्ग वेदत् ॥ RV_8,096.12a तद् विविड्ढि यत् त इन्द्रो जुजोषत् स्तुहि सुष्टुतिं नमसा विवास । RV_8,096.12c उप भूष जरितर् मा रुवण्यः श्रावया वाचं कुविद् अङ्ग वेदत् ॥ RV_8,096.13a अव द्रप्सो अंशुमतीम् अतिष्ठद् इयानः कृष्णो दशभिः सहस्रैः । RV_8,096.13c आवत् तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीर् नृमणा अधत्त ॥ RV_8,096.14a द्रप्सम् अपश्यं विषुणे चरन्तम् उपह्वरे नद्यो अंशुमत्याः । RV_8,096.14c नभो न कृष्णम् अवतस्थिवांसम् इष्यामि वो वृषणो युध्यताजौ ॥ RV_8,096.15a अध द्रप्सो अंशुमत्या उपस्थे ऽधारयत् तन्वं तित्विषाणः । RV_8,096.15c विशो अदेवीर् अभ्य् आचरन्तीर् बृहस्पतिना युजेन्द्रः ससाहे ॥ RV_8,096.16a त्वं ह त्यत् सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुर् इन्द्र । RV_8,096.16c गूळ्हे द्यावापृथिवी अन्व् अविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥ RV_8,096.17a त्वं ह त्यद् अप्रतिमानम् ओजो वज्रेण वज्रिन् धृषितो जघन्थ । RV_8,096.17c त्वं शुष्णस्यावातिरो वधत्रैस् त्वं गा इन्द्र शच्येद् अविन्दः ॥ RV_8,096.18a त्वं ह त्यद् वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ । RV_8,096.18c त्वं सिन्धूंर् असृजस् तस्तभानान् त्वम् अपो अजयो दासपत्नीः ॥ RV_8,096.19a स सुक्रतू रणिता यः सुतेष्व् अनुत्तमन्युर् यो अहेव रेवान् । RV_8,096.19c ya eka in nary अपांसि कर्ता स वृत्रहा प्रतीद् अन्यम् आहुः ॥ RV_8,096.20a स वृत्रहेन्द्रश् चर्षणीधृत् तं सुष्टुत्या हव्यं हुवेम । RV_8,096.20c स प्राविता मघवा नो ऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥ RV_8,096.21a स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव । RV_8,096.21c कृण्वन्न् अपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥ RV_8,097.01a या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः । RV_8,097.01c स्तोतारम् इन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥ RV_8,097.02a यम् इन्द्र दधिषे त्वम् अश्वं गाम् भागम् अव्ययम् । RV_8,097.02c यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥ RV_8,097.03a य इन्द्र सस्त्य् अव्रतो ऽनुष्वापम् अदेवयुः । RV_8,097.03c स्वैः ष एवैर् मुमुरत् पोष्यं रयिं सनुतर् धेहि तं ततः ॥ RV_8,097.04a यच् छक्रासि परावति यद् अर्वावति वृत्रहन् । RV_8,097.04c अतस् त्वा गीर्भिर् द्युगद् इन्द्र केशिभिः सुतावां आ विवासति ॥ RV_8,097.05a यद् वासि रोचने दिवः समुद्रस्याधि विष्टपि । RV_8,097.05c यत् पार्थिवे सदने वृत्रहन्तम यद् अन्तरिक्ष आ गहि ॥ RV_8,097.06a स नः सोमेषु सोमपाः सुतेषु शवसस् पते । RV_8,097.06c मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥ RV_8,097.07a मा न इन्द्र परा वृणग् भवा नः सधमाद्यः । RV_8,097.07c त्वं न ऊती त्वम् इन् न आप्यम् मा न इन्द्र परा वृणक् ॥ RV_8,097.08a अस्मे इन्द्र सचा सुते नि षदा पीतये मधु । RV_8,097.08c कृधी जरित्रे मघवन्न् अवो महद् अस्मे इन्द्र सचा सुते ॥ RV_8,097.09a न त्वा देवास आशत न मर्त्यासो अद्रिवः । RV_8,097.09c विश्वा जातानि शवसाभिभूर् असि न त्वा देवास आशत ॥ RV_8,097.10a विश्वाः पृतना अभिभूतरं नरं सजूस् ततक्षुर् इन्द्रं जजनुश् च राजसे । RV_8,097.10c क्रत्वा वरिष्ठं वर आमुरिम् उतोग्रम् ओजिष्ठं तवसं तरस्विनम् ॥ RV_8,097.11a सम् ईं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये । RV_8,097.11c स्वर्पतिं यद् ईं वृधे धृतव्रतो ह्य् ओजसा सम् ऊतिभिः ॥ RV_8,097.12a नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा । RV_8,097.12c सुदीतयो वो अद्रुहो ऽपि कर्णे तरस्विनः सम् ऋक्वभिः ॥ RV_8,097.13a तम् इन्द्रं जोहवीमि मघवानम् उग्रं सत्रा दधानम् अप्रतिष्कुतं शवांसि । RV_8,097.13c मंहिष्ठो गीर्भिर् आ च यज्ञियो ववर्तद् राये नो विश्वा सुपथा कृणोतु वज्री ॥ RV_8,097.14a त्वम् पुर इन्द्र चिकिद् एना व्य् ओजसा शविष्ठ शक्र नाशयध्यै । RV_8,097.14c त्वद् विश्वानि भुवनानि वज्रिन् द्यावा रेजेते पृथिवी च भीषा ॥ RV_8,097.15a तन् म ऋतम् इन्द्र शूर चित्र पात्व् अपो न वज्रिन् दुरिताति पर्षि भूरि । RV_8,097.15c कदा न इन्द्र राय आ दशस्येर् विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥ RV_8,098.01a इन्द्राय साम गायत विप्राय बृहते बृहत् । RV_8,098.01c धर्मकृते विपश्चिते पनस्यवे ॥ RV_8,098.02a त्वम् इन्द्राभिभूर् असि त्वं सूर्यम् अरोचयः । RV_8,098.02c विश्वकर्मा विश्वदेवो महां असि ॥ RV_8,098.03a विभ्राजञ् ज्योतिषा स्वर् अगच्छो रोचनं दिवः । RV_8,098.03c देवास् त इन्द्र सख्याय येमिरे ॥ RV_8,098.04a एन्द्र नो गधि प्रियः सत्राजिद् अगोह्यः । RV_8,098.04c गिरिर् न विश्वतस् पृथुः पतिर् दिवः ॥ RV_8,098.05a अभि हि सत्य सोमपा उभे बभूथ रोदसी । RV_8,098.05c इन्द्रासि सुन्वतो वृधः पतिर् दिवः ॥ RV_8,098.06a त्वं हि शश्वतीनाम् इन्द्र दर्ता पुराम् असि । RV_8,098.06c हन्ता दस्योर् मनोर् वृधः पतिर् दिवः ॥ RV_8,098.07a अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे । RV_8,098.07c उदेव यन्त उदभिः ॥ RV_8,098.08a वार् ण त्वा यव्याभिर् वर्धन्ति शूर ब्रह्माणि । RV_8,098.08c वावृध्वांसं चिद् अद्रिवो दिवे-दिवे ॥ RV_8,098.09a युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । RV_8,098.09c इन्द्रवाहा वचोयुजा ॥ RV_8,098.10a त्वं न इन्द्रा भरं ओजो नृम्णं शतक्रतो विचर्षणे । RV_8,098.10c आ वीरम् पृतनाषहम् ॥ RV_8,098.11a त्वं हि नः पिता वसो त्वम् माता शतक्रतो बभूविथ । RV_8,098.11c अधा ते सुम्नम् ईमहे ॥ RV_8,098.12a त्वां शुष्मिन् पुरुहूत वाजयन्तम् उप ब्रुवे शतक्रतो । RV_8,098.12c स नो रास्व सुवीर्यम् ॥ RV_8,099.01a त्वाम् इदा ह्यो नरो ऽपीप्यन् वज्रिन् भूर्णयः । RV_8,099.01c स इन्द्र स्तोमवाहसाम् इह श्रुध्य् उप स्वसरम् आ गहि ॥ RV_8,099.02a मत्स्वा सुशिप्र हरिवस् तद् ईमहे त्वे आ भूषन्ति वेधसः । RV_8,099.02c तव श्रवांस्य् उपमान्य् उक्थ्या सुतेष्व् इन्द्र गिर्वणः ॥ RV_8,099.03a श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षत । RV_8,099.03c वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥ RV_8,099.04a अनर्शरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः । RV_8,099.04c सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥ RV_8,099.05a त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा असि स्पृधः । RV_8,099.05c अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥ RV_8,099.06a अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा । RV_8,099.06c विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥ RV_8,099.07a इत ऊती वो अजरम् प्रहेतारम् अप्रहितम् । RV_8,099.07c आशुं जेतारं हेतारं रथीतमम् अतूर्तं तुग्र्यावृधम् ॥ RV_8,099.08a इष्कर्तारम् अनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् । RV_8,099.08c समानम् इन्द्रम् अवसे हवामहे वसवानं वसूजुवम् ॥ RV_8,100.01a अयं त एमि तन्वा पुरस्ताद् विश्वे देवा अभि मा यन्ति पश्चात् । RV_8,100.01c यदा मह्यं दीधरो भागम् इन्द्राद् इन् मया कृणवो वीर्याणि ॥ RV_8,100.02a दधामि ते मधुनो भक्षम् अग्रे हितस् ते भागः सुतो अस्तु सोमः । RV_8,100.02c असश् च त्वं दक्षिणतः सखा मे ऽधा वृत्राणि जङ्घनाव भूरि ॥ RV_8,100.03a प्र सु स्तोमम् भरत वाजयन्त इन्द्राय सत्यं यदि सत्यम् अस्ति । RV_8,100.03c नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कम् अभि ष्टवाम ॥ RV_8,100.04a अयम् अस्मि जरितः पश्य मेह विश्वा जातान्य् अभ्य् अस्मि मह्ना । RV_8,100.04c ऋतस्य मा प्रदिशो वर्धयन्त्य् आदर्दिरो भुवना दर्दरीमि ॥ RV_8,100.05a आ यन् मा वेना अरुहन्न् ऋतस्यं एकम् आसीनं हर्यतस्य पृष्ठे । RV_8,100.05c मनश् चिन् मे हृद आ प्रत्य् अवोचद् अचिक्रदञ् छिशुमन्तः सखायः ॥ RV_8,100.06a विश्वेत् ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्न् इन्द्र सुन्वते । RV_8,100.06c पारावतं यत् पुरुसम्भृतं वस्व् अपावृणोः शरभाय ऋषिबन्धवे ॥ RV_8,100.07a प्र नूनं धावता पृथङ् नेह यो वो अवावरीत् । RV_8,100.07c नि षीं वृत्रस्य मर्मणि वज्रम् इन्द्रो अपीपतत् ॥ RV_8,100.08a मनोजवा अयमान आयसीम् अतरत् पुरम् । RV_8,100.08c दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥ RV_8,100.09a समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः । RV_8,100.09c भरन्त्य् अस्मै संयतः पुरःप्रस्रवणा बलिम् ॥ RV_8,100.10a यद् वाग् वदन्त्य् अविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा । RV_8,100.10c चतस्र ऊर्जं दुदुहे पयांसि क्व स्विद् अस्याः परमं जगाम ॥ RV_8,100.11a देवीं वाचम् अजनयन्त देवास् तां विश्वरूपाः पशवो वदन्ति । RV_8,100.11c सा नो मन्द्रेषम् ऊर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुतैतु ॥ RV_8,100.12a सखे विष्णो वितरं वि क्रमस्व द्यौर् देहि लोकं वज्राय विष्कभे । RV_8,100.12c हनाव वृत्रं रिणचाव सिन्धून् इन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥ RV_8,101.01a ऋधग् इत्था स मर्त्यः शशमे देवतातये । RV_8,101.01c यो नूनम् मित्रावरुणाव् अभिष्टय आचक्रे हव्यदातये ॥ RV_8,101.02a वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा । RV_8,101.02c ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥ RV_8,101.03a प्र यो वाम् मित्रावरुणाजिरो दूतो अद्रवत् । RV_8,101.03c अयःशीर्षा मदेरघुः ॥ RV_8,101.04a न यः सम्पृच्छे न पुनर् हवीतवे न संवादाय रमते । RV_8,101.04c तस्मान् नो अद्य समृतेर् उरुष्यतम् बाहुभ्यां न उरुष्यतम् ॥ RV_8,101.05a प्र मित्राय प्रार्यम्णे सचथ्यम् ऋतावसो । RV_8,101.05c वरूथ्यं वरुणे छन्द्यं वच स्तोत्रं राजसु गायत ॥ RV_8,101.06a ते हिन्विरे अरुणं जेन्यं वस्व् एकम् पुत्रं तिसॄणाम् । RV_8,101.06c ते धामान्य् अमृता मर्त्यानाम् अदब्धा अभि चक्षते ॥ RV_8,101.07a आ मे वचांस्य् उद्यता द्युमत्तमानि कर्त्वा । RV_8,101.07c उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥ RV_8,101.08a रातिं यद् वाम् अरक्षसं हवामहे युवाभ्यां वाजिनीवसू । RV_8,101.08c प्राचीं होत्राम् प्रतिरन्ताव् इतं नरा गृणाना जमदग्निना ॥ RV_8,101.09a आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः । RV_8,101.09c अन्तः पवित्र उपरि श्रीणानो ऽयं शुक्रो अयामि ते ॥ RV_8,101.10a वेत्य् अध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये । RV_8,101.10c अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥ RV_8,101.11a बण् महां असि सूर्य बऌ आदित्य महां असि । RV_8,101.11c महस् ते सतो महिमा पनस्यते ऽद्धा देव महां असि ॥ RV_8,101.12a बट् सूर्य श्रवसा महां असि सत्रा देव महां असि । RV_8,101.12c मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥ RV_8,101.13a इयं या नीच्य् अर्किणी रूपा रोहिण्या कृता । RV_8,101.13c चित्रेव प्रत्य् अदर्श्य् आयत्य् अन्तर् दशसु बाहुषु ॥ RV_8,101.14a प्रजा ह तिस्रो अत्यायम् ईयुर् न्य् अन्या अर्कम् अभितो विविश्रे । RV_8,101.14c बृहद् ध तस्थौ भुवनेष्व् अन्तः पवमानो हरित आ विवेश ॥ RV_8,101.15a माता रुद्राणां दुहिता वसूनां स्वसादित्यानाम् अमृतस्य नाभिः । RV_8,101.15c प्र नु वोचं चिकितुषे जनाय मा गाम् अनागाम् अदितिं वधिष्ट ॥ RV_8,101.16a वचोविदं वाचम् उदीरयन्तीं विश्वाभिर् धीभिर् उपतिष्ठमानाम् । RV_8,101.16c देवीं देवेभ्यः पर्य् एयुषीं गाम् आ मावृक्त मर्त्यो दभ्रचेताः ॥ RV_8,102.01a त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे । RV_8,102.01c कविर् गृहपतिर् युवा ॥ RV_8,102.02a स न ईळानया सह देवां अग्ने दुवस्युवा । RV_8,102.02c चिकिद् विभानव् आ वह ॥ RV_8,102.03a त्वया ह स्विद् युजा वयं चोदिष्ठेन यविष्ठ्य । RV_8,102.03c अभि ष्मो वाजसातये ॥ RV_8,102.04a और्वभृगुवच् छुचिम् अप्नवानवद् आ हुवे । RV_8,102.04c अग्निं समुद्रवाससम् ॥ RV_8,102.05a हुवे वातस्वनं कविम् पर्जन्यक्रन्द्यं सहः । RV_8,102.05c अग्निं समुद्रवाससम् ॥ RV_8,102.06a आ सवं सवितुर् यथा भगस्येव भुजिं हुवे । RV_8,102.06c अग्निं समुद्रवाससम् ॥ RV_8,102.07a अग्निं वो वृधन्तम् अध्वराणाम् पुरूतमम् । RV_8,102.07c अच्छा नप्त्रे सहस्वते ॥ RV_8,102.08a अयं यथा न आभुवत् त्वष्टा रूपेव तक्ष्या । RV_8,102.08c अस्य क्रत्वा यशस्वतः ॥ RV_8,102.09a अयं विश्वा अभि श्रियो ऽग्निर् देवेषु पत्यते । RV_8,102.09c आ वाजैर् उप नो गमत् ॥ RV_8,102.10a विश्वेषाम् इह स्तुहि होतॄणां यशस्तमम् । RV_8,102.10c अग्निं यज्ञेषु पूर्व्यम् ॥ RV_8,102.11a शीरम् पावकशोचिषं ज्येष्ठो यो दमेष्व् आ । RV_8,102.11c दीदाय दीर्घश्रुत्तमः ॥ RV_8,102.12a तम् अर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् । RV_8,102.12c मित्रं न यातयज्जनम् ॥ RV_8,102.13a उप त्वा जामयो गिरो देदिशतीर् हविष्कृतः । RV_8,102.13c वायोर् अनीके अस्थिरन् ॥ RV_8,102.14a यस्य त्रिधात्व् अवृतम् बर्हिस् तस्थाव् असंदिनम् । RV_8,102.14c आपश् चिन् नि दधा पदम् ॥ RV_8,102.15a पदं देवस्य मीळ्हुषो ऽनाधृष्टाभिर् ऊतिभिः । RV_8,102.15c भद्रा सूर्य इवोपदृक् ॥ RV_8,102.16a अग्ने घृतस्य धीतिभिस् तेपानो देव शोचिषा । RV_8,102.16c आ देवान् वक्षि यक्षि च ॥ RV_8,102.17a तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः । RV_8,102.17c हव्यवाहम् अमर्त्यम् ॥ RV_8,102.18a प्रचेतसं त्वा कवे ऽग्ने दूतं वरेण्यम् । RV_8,102.18c हव्यवाहं नि षेदिरे ॥ RV_8,102.19a नहि मे अस्त्य् अघ्न्या न स्वधितिर् वनन्वति । RV_8,102.19c अथैतादृग् भरामि ते ॥ RV_8,102.20a यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि । RV_8,102.20c ता जुषस्व यविष्ठ्य ॥ RV_8,102.21a यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति । RV_8,102.21c सर्वं तद् अस्तु ते घृतम् ॥ RV_8,102.22a अग्निम् इन्धानो मनसा धियं सचेत मर्त्यः । RV_8,102.22c अग्निम् ईधे विवस्वभिः ॥ RV_8,103.01a अदर्शि गातुवित्तमो यस्मिन् व्रतान्य् आदधुः । RV_8,103.01c उपो षु जातम् आर्यस्य वर्धनम् अग्निं नक्षन्त नो गिरः ॥ RV_8,103.02a प्र दैवोदासो अग्निर् देवां अच्छा न मज्मना । RV_8,103.02c अनु मातरम् पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥ RV_8,103.03a यस्माद् रेजन्त कृष्टयश् चर्कृत्यानि कृण्वतः । RV_8,103.03c सहस्रसाम् मेधसाताव् इव त्मनाग्निं धीभिः सपर्यत ॥ RV_8,103.04a प्र यं राये निनीषसि मर्तो यस् ते वसो दाशत् । RV_8,103.04c स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥ RV_8,103.05a स दृळ्हे चिद् अभि तृणत्ति वाजम् अर्वता स धत्ते अक्षिति श्रवः । RV_8,103.05c त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥ RV_8,103.06a यो विश्वा दयते वसु होता मन्द्रो जनानाम् । RV_8,103.06c मधोर् न पात्रा प्रथमान्य् अस्मै प्र स्तोमा यन्त्य् अग्नये ॥ RV_8,103.07a अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः । RV_8,103.07c उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥ RV_8,103.08a प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । RV_8,103.08c उपस्तुतासो अग्नये ॥ RV_8,103.09a आ वंसते मघवा वीरवद् यशः समिद्धो द्युम्न्य् आहुतः । RV_8,103.09c कुविन् नो अस्य सुमतिर् नवीयस्य् अच्छा वाजेभिर् आगमत् ॥ RV_8,103.10a प्रेष्ठम् उ प्रियाणां स्तुह्य् आसावातिथिम् । RV_8,103.10c अग्निं रथानां यमम् ॥ RV_8,103.11a उदिता यो निदिता वेदिता वस्व् आ यज्ञियो ववर्तति । RV_8,103.11c दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥ RV_8,103.12a मा नो हृणीताम् अतिथिर् वसुर् अग्निः पुरुप्रशस्त एषः । RV_8,103.12c यः सुहोता स्वध्वरः ॥ RV_8,103.13a मो ते रिषन् ये अच्छोक्तिभिर् वसो ऽग्ने केभिश् चिद् एवैः । RV_8,103.13c कीरिश् चिद् धि त्वाम् ईट्टे दूत्याय रातहव्यः स्वध्वरः ॥ RV_8,103.14a आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये । RV_8,103.14c सोभर्या उप सुष्टुतिम् मादयस्व स्वर्णरे ॥ _____________________________________________________________ ऋग्वेद 9 RV_9,001.01a स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । RV_9,001.01c इन्द्राय पातवे सुतः ॥ RV_9,001.02a रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् । RV_9,001.02c द्रुणा सधस्थम् आसदत् ॥ RV_9,001.03a वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः । RV_9,001.03c पर्षि राधो मघोनाम् ॥ RV_9,001.04a अभ्य् अर्ष महानां देवानां वीतिम् अन्धसा । RV_9,001.04c अभि वाजम् उत श्रवः ॥ RV_9,001.05a त्वाम् अच्छा चरामसि तद् इद् अर्थं दिवे-दिवे । RV_9,001.05c इन्दो त्वे न आशसः ॥ RV_9,001.06a पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता । RV_9,001.06c वारेण शश्वता तना ॥ RV_9,001.07a तम् ईम् अण्वीः समर्य आ गृभ्णन्ति योषणो दश । RV_9,001.07c स्वसारः पार्ये दिवि ॥ RV_9,001.08a तम् ईं हिन्वन्त्य् अग्रुवो धमन्ति बाकुरं दृतिम् । RV_9,001.08c त्रिधातु वारणम् मधु ॥ RV_9,001.09a अभीमम् अघ्न्या उत श्रीणन्ति धेनवः शिशुम् । RV_9,001.09c सोमम् इन्द्राय पातवे ॥ RV_9,001.10a अस्येद् इन्द्रो मदेष्व् आ विश्वा वृत्राणि जिघ्नते । RV_9,001.10c शूरो मघा च मंहते ॥ RV_9,002.01a पवस्व देववीर् अति पवित्रं सोम रंह्या । RV_9,002.01c इन्द्रम् इन्दो वृषा विश ॥ RV_9,002.02a आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । RV_9,002.02c आ योनिं धर्णसिः सदः ॥ RV_9,002.03a अधुक्षत प्रियम् मधु धारा सुतस्य वेधसः । RV_9,002.03c अपो वसिष्ट सुक्रतुः ॥ RV_9,002.04a महान्तं त्वा महीर् अन्व् आपो अर्षन्ति सिन्धवः । RV_9,002.04c यद् गोभिर् वासयिष्यसे ॥ RV_9,002.05a समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । RV_9,002.05c सोमः पवित्रे अस्मयुः ॥ RV_9,002.06a अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः । RV_9,002.06c सं सूर्येण रोचते ॥ RV_9,002.07a गिरस् त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । RV_9,002.07c याभिर् मदाय शुम्भसे ॥ RV_9,002.08a तं त्वा मदाय घृष्वय उ लोककृत्नुम् ईमहे । RV_9,002.08c तव प्रशस्तयो महीः ॥ RV_9,002.09a अस्मभ्यम् इन्दव् इन्द्रयुर् मध्वः पवस्व धारया । RV_9,002.09c पर्जन्यो वृष्टिमां इव ॥ RV_9,002.10a गोषा इन्दो नृषा अस्य् अश्वसा वाजसा उत । RV_9,002.10c आत्मा यज्ञस्य पूर्व्यः ॥ RV_9,003.01a एष देवो अमर्त्यः पर्णवीर् इव दीयति । RV_9,003.01c अभि द्रोणान्य् आसदम् ॥ RV_9,003.02a एष देवो विपा कृतो ऽति ह्वरांसि धावति । RV_9,003.02c पवमानो अदाभ्यः ॥ RV_9,003.03a एष देवो विपन्युभिः पवमान ऋतायुभिः । RV_9,003.03c हरिर् वाजाय मृज्यते ॥ RV_9,003.04a एष विश्वानि वार्या शूरो यन्न् इव सत्वभिः । RV_9,003.04c पवमानः सिषासति ॥ RV_9,003.05a एष देवो रथर्यति पवमानो दशस्यति । RV_9,003.05c आविष् कृणोति वग्वनुम् ॥ RV_9,003.06a एष विप्रैर् अभिष्टुतो ऽपो देवो वि गाहते । RV_9,003.06c दधद् रत्नानि दाशुषे ॥ RV_9,003.07a एष दिवं वि धावति तिरो रजांसि धारया । RV_9,003.07c पवमानः कनिक्रदत् ॥ RV_9,003.08a एष दिवं व्य् आसरत् तिरो रजांस्य् अस्पृतः । RV_9,003.08c पवमानः स्वध्वरः ॥ RV_9,003.09a एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । RV_9,003.09c हरिः पवित्रे अर्षति ॥ RV_9,003.10a एष उ स्य पुरुव्रतो जज्ञानो जनयन्न् इषः । RV_9,003.10c धारया पवते सुतः ॥ RV_9,004.01a सना च सोम जेषि च पवमान महि श्रवः । RV_9,004.01c अथा नो वस्यसस् कृधि ॥ RV_9,004.02a सना ज्योतिः सना स्वर् विश्वा च सोम सौभगा । RV_9,004.02c अथा नो वस्यसस् कृधि ॥ RV_9,004.03a सना दक्षम् उत क्रतुम् अप सोम मृधो जहि । RV_9,004.03c अथा नो वस्यसस् कृधि ॥ RV_9,004.04a पवीतारः पुनीतन सोमम् इन्द्राय पातवे । RV_9,004.04c अथा नो वस्यसस् कृधि ॥ RV_9,004.05a त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः । RV_9,004.05c अथा नो वस्यसस् कृधि ॥ RV_9,004.06a तव क्रत्वा तवोतिभिर् ज्योक् पश्येम सूर्यम् । RV_9,004.06c अथा नो वस्यसस् कृधि ॥ RV_9,004.07a अभ्य् अर्ष स्वायुध सोम द्विबर्हसं रयिम् । RV_9,004.07c अथा नो वस्यसस् कृधि ॥ RV_9,004.08a अभ्य् अर्षानपच्युतो रयिं समत्सु सासहिः । RV_9,004.08c अथा नो वस्यसस् कृधि ॥ RV_9,004.09a त्वां यज्ञैर् अवीवृधन् पवमान विधर्मणि । RV_9,004.09c अथा नो वस्यसस् कृधि ॥ RV_9,004.10a रयिं नश् चित्रम् अश्विनम् इन्दो विश्वायुम् आ भर । RV_9,004.10c अथा नो वस्यसस् कृधि ॥ RV_9,005.01a समिद्धो विश्वतस् पतिः पवमानो वि राजति । RV_9,005.01c प्रीणन् वृषा कनिक्रदत् ॥ RV_9,005.02a तनूनपात् पवमानः शृङ्गे शिशानो अर्षति । RV_9,005.02c अन्तरिक्षेण रारजत् ॥ RV_9,005.03a ईळेन्यः पवमानो रयिर् वि राजति द्युमान् । RV_9,005.03c मधोर् धाराभिर् ओजसा ॥ RV_9,005.04a बर्हिः प्राचीनम् ओजसा पवमान स्तृणन् हरिः । RV_9,005.04c देवेषु देव ईयते ॥ RV_9,005.05a उद् आतैर् जिहते बृहद् द्वारो देवीर् हिरण्ययीः । RV_9,005.05c पवमानेन सुष्टुताः ॥ RV_9,005.06a सुशिल्पे बृहती मही पवमानो वृषण्यति । RV_9,005.06c नक्तोषासा न दर्शते ॥ RV_9,005.07a उभा देवा नृचक्षसा होतारा दैव्या हुवे । RV_9,005.07c पवमान इन्द्रो वृषा ॥ RV_9,005.08a भारती पवमानस्य सरस्वतीळा मही । RV_9,005.08c इमं नो यज्ञम् आ गमन् तिस्रो देवीः सुपेशसः ॥ RV_9,005.09a त्वष्टारम् अग्रजां गोपाम् पुरोयावानम् आ हुवे । RV_9,005.09c इन्दुर् इन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥ RV_9,005.10a वनस्पतिम् पवमान मध्वा सम् अङ्ग्धि धारया । RV_9,005.10c सहस्रवल्शं हरितम् भ्राजमानं हिरण्ययम् ॥ RV_9,005.11a विश्वे देवाः स्वाहाकृतिम् पवमानस्या गत । RV_9,005.11c वायुर् बृहस्पतिः सूर्यो ऽग्निर् इन्द्रः सजोषसः ॥ RV_9,006.01a मन्द्रया सोम धारया वृषा पवस्व देवयुः । RV_9,006.01c अव्यो वारेष्व् अस्मयुः ॥ RV_9,006.02a अभि त्यम् मद्यम् मदम् इन्दव् इन्द्र इति क्षर । RV_9,006.02c अभि वाजिनो अर्वतः ॥ RV_9,006.03a अभि त्यम् पूर्व्यम् मदं सुवानो अर्ष पवित्र आ । RV_9,006.03c अभि वाजम् उत श्रवः ॥ RV_9,006.04a अनु द्रप्सास इन्दव आपो न प्रवतासरन् । RV_9,006.04c पुनाना इन्द्रम् आशत ॥ RV_9,006.05a यम् अत्यम् इव वाजिनम् मृजन्ति योषणो दश । RV_9,006.05c वने क्रीळन्तम् अत्यविम् ॥ RV_9,006.06a तं गोभिर् वृषणं रसम् मदाय देववीतये । RV_9,006.06c सुतम् भराय सं सृज ॥ RV_9,006.07a देवो देवाय धारयेन्द्राय पवते सुतः । RV_9,006.07c पयो यद् अस्य पीपयत् ॥ RV_9,006.08a आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः । RV_9,006.08c प्रत्नं नि पाति काव्यम् ॥ RV_9,006.09a एवा पुनान इन्द्रयुर् मदम् मदिष्ठ वीतये । RV_9,006.09c गुहा चिद् दधिषे गिरः ॥ RV_9,007.01a असृग्रम् इन्दवः पथा धर्मन्न् ऋतस्य सुश्रियः । RV_9,007.01c विदाना अस्य योजनम् ॥ RV_9,007.02a प्र धारा मध्वो अग्रियो महीर् अपो वि गाहते । RV_9,007.02c हविर् हविष्षु वन्द्यः ॥ RV_9,007.03a प्र युजो वाचो अग्रियो वृषाव चक्रदद् वने । RV_9,007.03c सद्माभि सत्यो अध्वरः ॥ RV_9,007.04a परि यत् काव्या कविर् नृम्णा वसानो अर्षति । RV_9,007.04c स्वर् वाजी सिषासति ॥ RV_9,007.05a पवमानो अभि स्पृधो विशो राजेव सीदति । RV_9,007.05c यद् ईम् ऋण्वन्ति वेधसः ॥ RV_9,007.06a अव्यो वारे परि प्रियो हरिर् वनेषु सीदति । RV_9,007.06c रेभो वनुष्यते मती ॥ RV_9,007.07a स वायुम् इन्द्रम् अश्विना साकम् मदेन गच्छति । RV_9,007.07c रणा यो अस्य धर्मभिः ॥ RV_9,007.08a आ मित्रावरुणा भगम् मध्वः पवन्त ऊर्मयः । RV_9,007.08c विदाना अस्य शक्मभिः ॥ RV_9,007.09a अस्मभ्यं रोदसी रयिम् मध्वो वाजस्य सातये । RV_9,007.09c श्रवो वसूनि सं जितम् ॥ RV_9,008.01a एते सोमा अभि प्रियम् इन्द्रस्य कामम् अक्षरन् । RV_9,008.01c वर्धन्तो अस्य वीर्यम् ॥ RV_9,008.02a पुनानासश् चमूषदो गच्छन्तो वायुम् अश्विना । RV_9,008.02c ते नो धान्तु सुवीर्यम् ॥ RV_9,008.03a इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय । RV_9,008.03c ऋतस्य योनिम् आसदम् ॥ RV_9,008.04a मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः । RV_9,008.04c अनु विप्रा अमादिषुः ॥ RV_9,008.05a देवेभ्यस् त्वा मदाय कं सृजानम् अति मेष्यः । RV_9,008.05c सं गोभिर् वासयामसि ॥ RV_9,008.06a पुनानः कलशेष्व् आ वस्त्राण्य् अरुषो हरिः । RV_9,008.06c परि गव्यान्य् अव्यत ॥ RV_9,008.07a मघोन आ पवस्व नो जहि विश्वा अप द्विषः । RV_9,008.07c इन्दो सखायम् आ विश ॥ RV_9,008.08a वृष्टिं दिवः परि स्रव द्युम्नम् पृथिव्या अधि । RV_9,008.08c सहो नः सोम पृत्सु धाः ॥ RV_9,008.09a नृचक्षसं त्वा वयम् इन्द्रपीतं स्वर्विदम् । RV_9,008.09c भक्षीमहि प्रजाम् इषम् ॥ RV_9,009.01a परि प्रिया दिवः कविर् वयांसि नप्त्योर् हितः । RV_9,009.01c सुवानो याति कविक्रतुः ॥ RV_9,009.02a प्र-प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे । RV_9,009.02c वीत्य् अर्ष चनिष्ठया ॥ RV_9,009.03a स सूनुर् मातरा शुचिर् जातो जाते अरोचयत् । RV_9,009.03c महान् मही ऋतावृधा ॥ RV_9,009.04a स सप्त धीतिभिर् हितो नद्यो अजिन्वद् अद्रुहः । RV_9,009.04c या एकम् अक्षि वावृधुः ॥ RV_9,009.05a ता अभि सन्तम् अस्तृतम् महे युवानम् आ दधुः । RV_9,009.05c इन्दुम् इन्द्र तव व्रते ॥ RV_9,009.06a अभि वह्निर् अमर्त्यः सप्त पश्यति वावहिः । RV_9,009.06c क्रिविर् देवीर् अतर्पयत् ॥ RV_9,009.07a अवा कल्पेषु नः पुमस् तमांसि सोम योध्या । RV_9,009.07c तानि पुनान जङ्घनः ॥ RV_9,009.08a नू नव्यसे नवीयसे सूक्ताय साधया पथः । RV_9,009.08c प्रत्नवद् रोचया रुचः ॥ RV_9,009.09a पवमान महि श्रवो गाम् अश्वं रासि वीरवत् । RV_9,009.09c सना मेधां सना स्वः ॥ RV_9,010.01a प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः । RV_9,010.01c सोमासो राये अक्रमुः ॥ RV_9,010.02a हिन्वानासो रथा इव दधन्विरे गभस्त्योः । RV_9,010.02c भरासः कारिणाम् इव ॥ RV_9,010.03a राजानो न प्रशस्तिभिः सोमासो गोभिर् अञ्जते । RV_9,010.03c यज्ञो न सप्त धातृभिः ॥ RV_9,010.04a परि सुवानास इन्दवो मदाय बर्हणा गिरा । RV_9,010.04c सुता अर्षन्ति धारया ॥ RV_9,010.05a आपानासो विवस्वतो जनन्त उषसो भगम् । RV_9,010.05c सूरा अण्वं वि तन्वते ॥ RV_9,010.06a अप द्वारा मतीनाम् प्रत्ना ऋण्वन्ति कारवः । RV_9,010.06c वृष्णो हरस आयवः ॥ RV_9,010.07a समीचीनास आसते होतारः सप्तजामयः । RV_9,010.07c पदम् एकस्य पिप्रतः ॥ RV_9,010.08a नाभा नाभिं न आ ददे चक्षुश् चित् सूर्ये सचा । RV_9,010.08c कवेर् अपत्यम् आ दुहे ॥ RV_9,010.09a अभि प्रिया दिवस् पदम् अध्वर्युभिर् गुहा हितम् । RV_9,010.09c सूरः पश्यति चक्षसा ॥ RV_9,011.01a उपास्मै गायता नरः पवमानायेन्दवे । RV_9,011.01c अभि देवां इयक्षते ॥ RV_9,011.02a अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः । RV_9,011.02c देवं देवाय देवयु ॥ RV_9,011.03a स नः पवस्व शं गवे शं जनाय शम् अर्वते । RV_9,011.03c शं राजन्न् ओषधीभ्यः ॥ RV_9,011.04a बभ्रवे नु स्वतवसे ऽरुणाय दिविस्पृशे । RV_9,011.04c सोमाय गाथम् अर्चत ॥ RV_9,011.05a हस्तच्युतेभिर् अद्रिभिः सुतं सोमम् पुनीतन । RV_9,011.05c मधाव् आ धावता मधु ॥ RV_9,011.06a नमसेद् उप सीदत दध्नेद् अभि श्रीणीतन । RV_9,011.06c इन्दुम् इन्द्रे दधातन ॥ RV_9,011.07a अमित्रहा विचर्षणिः पवस्व सोम शं गवे । RV_9,011.07c देवेभ्यो अनुकामकृत् ॥ RV_9,011.08a इन्द्राय सोम पातवे मदाय परि षिच्यसे । RV_9,011.08c मनश्चिन् मनसस् पतिः ॥ RV_9,011.09a पवमान सुवीर्यं रयिं सोम रिरीहि नः । RV_9,011.09c इन्दव् इन्द्रेण नो युजा ॥ RV_9,012.01a सोमा असृग्रम् इन्दवः सुता ऋतस्य सादने । RV_9,012.01c इन्द्राय मधुमत्तमाः ॥ RV_9,012.02a अभि विप्रा अनूषत गावो वत्सं न मातरः । RV_9,012.02c इन्द्रं सोमस्य पीतये ॥ RV_9,012.03a मदच्युत् क्षेति सादने सिन्धोर् ऊर्मा विपश्चित् । RV_9,012.03c सोमो गौरी अधि श्रितः ॥ RV_9,012.04a दिवो नाभा विचक्षणो ऽव्यो वारे महीयते । RV_9,012.04c सोमो यः सुक्रतुः कविः ॥ RV_9,012.05a यः सोमः कलशेष्व् आं अन्तः पवित्र आहितः । RV_9,012.05c तम् इन्दुः परि षस्वजे ॥ RV_9,012.06a प्र वाचम् इन्दुर् इष्यति समुद्रस्याधि विष्टपि । RV_9,012.06c जिन्वन् कोशम् मधुश्चुतम् ॥ RV_9,012.07a नित्यस्तोत्रो वनस्पतिर् धीनाम् अन्तः सबर्दुघः । RV_9,012.07c हिन्वानो मानुषा युगा ॥ RV_9,012.08a अभि प्रिया दिवस् पदा सोमो हिन्वानो अर्षति । RV_9,012.08c विप्रस्य धारया कविः ॥ RV_9,012.09a आ पवमान धारय रयिं सहस्रवर्चसम् । RV_9,012.09c अस्मे इन्दो स्वाभुवम् ॥ RV_9,013.01a सोमः पुनानो अर्षति सहस्रधारो अत्यविः । RV_9,013.01c वायोर् इन्द्रस्य निष्कृतम् ॥ RV_9,013.02a पवमानम् अवस्यवो विप्रम् अभि प्र गायत । RV_9,013.02c सुष्वाणं देववीतये ॥ RV_9,013.03a पवन्ते वाजसातये सोमाः सहस्रपाजसः । RV_9,013.03c गृणाना देववीतये ॥ RV_9,013.04a उत नो वाजसातये पवस्व बृहतीर् इषः । RV_9,013.04c द्युमद् इन्दो सुवीर्यम् ॥ RV_9,013.05a ते नः सहस्रिणं रयिम् पवन्ताम् आ सुवीर्यम् । RV_9,013.05c सुवाना देवास इन्दवः ॥ RV_9,013.06a अत्या हियाना न हेतृभिर् असृग्रं वाजसातये । RV_9,013.06c वि वारम् अव्यम् आशवः ॥ RV_9,013.07a वाश्रा अर्षन्तीन्दवो ऽभि वत्सं न धेनवः । RV_9,013.07c दधन्विरे गभस्त्योः ॥ RV_9,013.08a जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् । RV_9,013.08c विश्वा अप द्विषो जहि ॥ RV_9,013.09a अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । RV_9,013.09c योनाव् ऋतस्य सीदत ॥ RV_9,014.01a परि प्रासिष्यदत् कविः सिन्धोर् ऊर्माव् अधि श्रितः । RV_9,014.01c कारम् बिभ्रत् पुरुस्पृहम् ॥ RV_9,014.02a गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः । RV_9,014.02c परिष्कृण्वन्ति धर्णसिम् ॥ RV_9,014.03a आद् अस्य शुष्मिणो रसे विश्वे देवा अमत्सत । RV_9,014.03c यदी गोभिर् वसायते ॥ RV_9,014.04a निरिणानो वि धावति जहच् छर्याणि तान्वा । RV_9,014.04c अत्रा सं जिघ्नते युजा ॥ RV_9,014.05a नप्तीभिर् यो विवस्वतः शुभ्रो न मामृजे युवा । RV_9,014.05c गाः कृण्वानो न निर्णिजम् ॥ RV_9,014.06a अति श्रिती तिरश्चता गव्या जिगात्य् अण्व्या । RV_9,014.06c वग्नुम् इयर्ति यं विदे ॥ RV_9,014.07a अभि क्षिपः सम् अग्मत मर्जयन्तीर् इषस् पतिम् । RV_9,014.07c पृष्ठा गृभ्णत वाजिनः ॥ RV_9,014.08a परि दिव्यानि मर्मृशद् विश्वानि सोम पार्थिवा । RV_9,014.08c वसूनि याह्य् अस्मयुः ॥ RV_9,015.01a एष धिया यात्य् अण्व्या शूरो रथेभिर् आशुभिः । RV_9,015.01c गच्छन्न् इन्द्रस्य निष्कृतम् ॥ RV_9,015.02a एष पुरू धियायते बृहते देवतातये । RV_9,015.02c यत्रामृतास आसते ॥ RV_9,015.03a एष हितो वि नीयते ऽन्तः शुभ्रावता पथा । RV_9,015.03c यदी तुञ्जन्ति भूर्णयः ॥ RV_9,015.04a एष शृङ्गाणि दोधुवच् छिशीते यूथ्यो वृषा । RV_9,015.04c नृम्णा दधान ओजसा ॥ RV_9,015.05a एष रुक्मिभिर् ईयते वाजी शुभ्रेभिर् अंशुभिः । RV_9,015.05c पतिः सिन्धूनाम् भवन् ॥ RV_9,015.06a एष वसूनि पिब्दना परुषा ययिवां अति । RV_9,015.06c अव शादेषु गच्छति ॥ RV_9,015.07a एतम् मृजन्ति मर्ज्यम् उप द्रोणेष्व् आयवः । RV_9,015.07c प्रचक्राणम् महीर् इषः ॥ RV_9,015.08a एतम् उ त्यं दश क्षिपो मृजन्ति सप्त धीतयः । RV_9,015.08c स्वायुधम् मदिन्तमम् ॥ RV_9,016.01a प्र ते सोतार ओण्यो रसम् मदाय घृष्वये । RV_9,016.01c सर्गो न तक्त्य् एतशः ॥ RV_9,016.02a क्रत्वा दक्षस्य रथ्यम् अपो वसानम् अन्धसा । RV_9,016.02c गोषाम् अण्वेषु सश्चिम ॥ RV_9,016.03a अनप्तम् अप्सु दुष्टरं सोमम् पवित्र आ सृज । RV_9,016.03c पुनीहीन्द्राय पातवे ॥ RV_9,016.04a प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति । RV_9,016.04c क्रत्वा सधस्थम् आसदत् ॥ RV_9,016.05a प्र त्वा नमोभिर् इन्दव इन्द्र सोमा असृक्षत । RV_9,016.05c महे भराय कारिणः ॥ RV_9,016.06a पुनानो रूपे अव्यये विश्वा अर्षन्न् अभि श्रियः । RV_9,016.06c शूरो न गोषु तिष्ठति ॥ RV_9,016.07a दिवो न सानु पिप्युषी धारा सुतस्य वेधसः । RV_9,016.07c वृथा पवित्रे अर्षति ॥ RV_9,016.08a त्वं सोम विपश्चितं तना पुनान आयुषु । RV_9,016.08c अव्यो वारं वि धावसि ॥ RV_9,017.01a प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः । RV_9,017.01c सोमा असृग्रम् आशवः ॥ RV_9,017.02a अभि सुवानास इन्दवो वृष्टयः पृथिवीम् इव । RV_9,017.02c इन्द्रं सोमासो अक्षरन् ॥ RV_9,017.03a अत्यूर्मिर् मत्सरो मदः सोमः पवित्रे अर्षति । RV_9,017.03c विघ्नन् रक्षांसि देवयुः ॥ RV_9,017.04a आ कलशेषु धावति पवित्रे परि षिच्यते । RV_9,017.04c उक्थैर् यज्ञेषु वर्धते ॥ RV_9,017.05a अति त्री सोम रोचना रोहन् न भ्राजसे दिवम् । RV_9,017.05c इष्णन् सूर्यं न चोदयः ॥ RV_9,017.06a अभि विप्रा अनूषत मूर्धन् यज्ञस्य कारवः । RV_9,017.06c दधानाश् चक्षसि प्रियम् ॥ RV_9,017.07a तम् उ त्वा वाजिनं नरो धीभिर् विप्रा अवस्यवः । RV_9,017.07c मृजन्ति देवतातये ॥ RV_9,017.08a मधोर् धाराम् अनु क्षर तीव्रः सधस्थम् आसदः । RV_9,017.08c चारुर् ऋताय पीतये ॥ RV_9,018.01a परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः । RV_9,018.01c मदेषु सर्वधा असि ॥ RV_9,018.02a त्वं विप्रस् त्वं कविर् मधु प्र जातम् अन्धसः । RV_9,018.02c मदेषु सर्वधा असि ॥ RV_9,018.03a तव विश्वे सजोषसो देवासः पीतिम् आशत । RV_9,018.03c मदेषु सर्वधा असि ॥ RV_9,018.04a आ यो विश्वानि वार्या वसूनि हस्तयोर् दधे । RV_9,018.04c मदेषु सर्वधा असि ॥ RV_9,018.05a य इमे रोदसी मही सम् मातरेव दोहते । RV_9,018.05c मदेषु सर्वधा असि ॥ RV_9,018.06a परि यो रोदसी उभे सद्यो वाजेभिर् अर्षति । RV_9,018.06c मदेषु सर्वधा असि ॥ RV_9,018.07a स शुष्मी कलशेष्व् आ पुनानो अचिक्रदत् । RV_9,018.07c मदेषु सर्वधा असि ॥ RV_9,019.01a यत् सोम चित्रम् उक्थ्यं दिव्यम् पार्थिवं वसु । RV_9,019.01c तन् नः पुनान आ भर ॥ RV_9,019.02a युवं हि स्थः स्वर्पती इन्द्रश् च सोम गोपती । RV_9,019.02c ईशाना पिप्यतं धियः ॥ RV_9,019.03a वृषा पुनान आयुषु स्तनयन्न् अधि बर्हिषि । RV_9,019.03c हरिः सन् योनिम् आसदत् ॥ RV_9,019.04a अवावशन्त धीतयो वृषभस्याधि रेतसि । RV_9,019.04c सूनोर् वत्सस्य मातरः ॥ RV_9,019.05a कुविद् वृषण्यन्तीभ्यः पुनानो गर्भम् आदधत् । RV_9,019.05c याः शुक्रं दुहते पयः ॥ RV_9,019.06a उप शिक्षापतस्थुषो भियसम् आ धेहि शत्रुषु । RV_9,019.06c पवमान विदा रयिम् ॥ RV_9,019.07a नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस् तिर । RV_9,019.07c दूरे वा सतो अन्ति वा ॥ RV_9,020.01a प्र कविर् देववीतये ऽव्यो वारेभिर् अर्षति । RV_9,020.01c साह्वान् विश्वा अभि स्पृधः ॥ RV_9,020.02a स हि ष्मा जरितृभ्य आ वाजं गोमन्तम् इन्वति । RV_9,020.02c पवमानः सहस्रिणम् ॥ RV_9,020.03a परि विश्वानि चेतसा मृशसे पवसे मती । RV_9,020.03c स नः सोम श्रवो विदः ॥ RV_9,020.04a अभ्य् अर्ष बृहद् यशो मघवद्भ्यो ध्रुवं रयिम् । RV_9,020.04c इषं स्तोतृभ्य आ भर ॥ RV_9,020.05a त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ । RV_9,020.05c पुनानो वह्ने अद्भुत ॥ RV_9,020.06a स वह्निर् अप्सु दुष्टरो मृज्यमानो गभस्त्योः । RV_9,020.06c सोमश् चमूषु सीदति ॥ RV_9,020.07a क्रीळुर् मखो न मंहयुः पवित्रं सोम गच्छसि । RV_9,020.07c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,021.01a एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः । RV_9,021.01c मत्सरासः स्वर्विदः ॥ RV_9,021.02a प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः । RV_9,021.02c स्वयं स्तोत्रे वयस्कृतः ॥ RV_9,021.03a वृथा क्रीळन्त इन्दवः सधस्थम् अभ्य् एकम् इत् । RV_9,021.03c सिन्धोर् ऊर्मा व्य् अक्षरन् ॥ RV_9,021.04a एते विश्वानि वार्या पवमानास आशत । RV_9,021.04c हिता न सप्तयो रथे ॥ RV_9,021.05a आस्मिन् पिशङ्गम् इन्दवो दधाता वेनम् आदिशे । RV_9,021.05c यो अस्मभ्यम् अरावा ॥ RV_9,021.06a ऋभुर् न रथ्यं नवं दधाता केतम् आदिशे । RV_9,021.06c शुक्राः पवध्वम् अर्णसा ॥ RV_9,021.07a एत उ त्ये अवीवशन् काष्ठां वाजिनो अक्रत । RV_9,021.07c सतः प्रासाविषुर् मतिम् ॥ RV_9,022.01a एते सोमास आशवो रथा इव प्र वाजिनः । RV_9,022.01c सर्गाः सृष्टा अहेषत ॥ RV_9,022.02a एते वाता इवोरवः पर्जन्यस्येव वृष्टयः । RV_9,022.02c अग्नेर् इव भ्रमा वृथा ॥ RV_9,022.03a एते पूता विपश्चितः सोमासो दध्याशिरः । RV_9,022.03c विपा व्य् आनशुर् धियः ॥ RV_9,022.04a एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः । RV_9,022.04c इयक्षन्तः पथो रजः ॥ RV_9,022.05a एते पृष्ठानि रोदसोर् विप्रयन्तो व्य् आनशुः । RV_9,022.05c उतेदम् उत्तमं रजः ॥ RV_9,022.06a तन्तुं तन्वानम् उत्तमम् अनु प्रवत आशत । RV_9,022.06c उतेदम् उत्तमाय्यम् ॥ RV_9,022.07a त्वं सोम पणिभ्य आ वसु गव्यानि धारयः । RV_9,022.07c ततं तन्तुम् अचिक्रदः ॥ RV_9,023.01a सोमा असृग्रम् आशवो मधोर् मदस्य धारया । RV_9,023.01c अभि विश्वानि काव्या ॥ RV_9,023.02a अनु प्रत्नास आयवः पदं नवीयो अक्रमुः । RV_9,023.02c रुचे जनन्त सूर्यम् ॥ RV_9,023.03a आ पवमान नो भरार्यो अदाशुषो गयम् । RV_9,023.03c कृधि प्रजावतीर् इषः ॥ RV_9,023.04a अभि सोमास आयवः पवन्ते मद्यम् मदम् । RV_9,023.04c अभि कोशम् मधुश्चुतम् ॥ RV_9,023.05a सोमो अर्षति धर्णसिर् दधान इन्द्रियं रसम् । RV_9,023.05c सुवीरो अभिशस्तिपाः ॥ RV_9,023.06a इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः । RV_9,023.06c इन्दो वाजं सिषाससि ॥ RV_9,023.07a अस्य पीत्वा मदानाम् इन्द्रो वृत्राण्य् अप्रति । RV_9,023.07c जघान जघनच् च नु ॥ RV_9,024.01a प्र सोमासो अधन्विषुः पवमानास इन्दवः । RV_9,024.01c श्रीणाना अप्सु मृञ्जत ॥ RV_9,024.02a अभि गावो अधन्विषुर् आपो न प्रवता यतीः । RV_9,024.02c पुनाना इन्द्रम् आशत ॥ RV_9,024.03a प्र पवमान धन्वसि सोमेन्द्राय पातवे । RV_9,024.03c नृभिर् यतो वि नीयसे ॥ RV_9,024.04a त्वं सोम नृमादनः पवस्व चर्षणीसहे । RV_9,024.04c सस्निर् यो अनुमाद्यः ॥ RV_9,024.05a इन्दो यद् अद्रिभिः सुतः पवित्रम् परिधावसि । RV_9,024.05c अरम् इन्द्रस्य धाम्ने ॥ RV_9,024.06a पवस्व वृत्रहन्तमोक्थेभिर् अनुमाद्यः । RV_9,024.06c शुचिः पावको अद्भुतः ॥ RV_9,024.07a शुचिः पावक उच्यते सोमः सुतस्य मध्वः । RV_9,024.07c देवावीर् अघशंसहा ॥ RV_9,025.01a पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । RV_9,025.01c मरुद्भ्यो वायवे मदः ॥ RV_9,025.02a पवमान धिया हितो ऽभि योनिं कनिक्रदत् । RV_9,025.02c धर्मणा वायुम् आ विश ॥ RV_9,025.03a सं देवैः शोभते वृषा कविर् योनाव् अधि प्रियः । RV_9,025.03c वृत्रहा देववीतमः ॥ RV_9,025.04a विश्वा रूपाण्य् आविशन् पुनानो याति हर्यतः । RV_9,025.04c यत्रामृतास आसते ॥ RV_9,025.05a अरुषो जनयन् गिरः सोमः पवत आयुषक् । RV_9,025.05c इन्द्रं गच्छन् कविक्रतुः ॥ RV_9,025.06a आ पवस्व मदिन्तम पवित्रं धारया कवे । RV_9,025.06c अर्कस्य योनिम् आसदम् ॥ RV_9,026.01a तम् अमृक्षन्त वाजिनम् उपस्थे अदितेर् अधि । RV_9,026.01c विप्रासो अण्व्या धिया ॥ RV_9,026.02a तं गावो अभ्य् अनूषत सहस्रधारम् अक्षितम् । RV_9,026.02c इन्दुं धर्तारम् आ दिवः ॥ RV_9,026.03a तं वेधाम् मेधयाह्यन् पवमानम् अधि द्यवि । RV_9,026.03c धर्णसिम् भूरिधायसम् ॥ RV_9,026.04a तम् अह्यन् भुरिजोर् धिया संवसानं विवस्वतः । RV_9,026.04c पतिं वाचो अदाभ्यम् ॥ RV_9,026.05a तं सानाव् अधि जामयो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,026.05c हर्यतम् भूरिचक्षसम् ॥ RV_9,026.06a तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् । RV_9,026.06c इन्दव् इन्द्राय मत्सरम् ॥ RV_9,027.01a एष कविर् अभिष्टुतः पवित्रे अधि तोशते । RV_9,027.01c पुनानो घ्नन्न् अप स्रिधः ॥ RV_9,027.02a एष इन्द्राय वायवे स्वर्जित् परि षिच्यते । RV_9,027.02c पवित्रे दक्षसाधनः ॥ RV_9,027.03a एष नृभिर् वि नीयते दिवो मूर्धा वृषा सुतः । RV_9,027.03c सोमो वनेषु विश्ववित् ॥ RV_9,027.04a एष गव्युर् अचिक्रदत् पवमानो हिरण्ययुः । RV_9,027.04c इन्दुः सत्राजिद् अस्तृतः ॥ RV_9,027.05a एष सूर्येण हासते पवमानो अधि द्यवि । RV_9,027.05c पवित्रे मत्सरो मदः ॥ RV_9,027.06a एष शुष्म्य् असिष्यदद् अन्तरिक्षे वृषा हरिः । RV_9,027.06c पुनान इन्दुर् इन्द्रम् आ ॥ RV_9,028.01a एष वाजी हितो नृभिर् विश्वविन् मनसस् पतिः । RV_9,028.01c अव्यो वारं वि धावति ॥ RV_9,028.02a एष पवित्रे अक्षरत् सोमो देवेभ्यः सुतः । RV_9,028.02c विश्वा धामान्य् आविशन् ॥ RV_9,028.03a एष देवः शुभायते ऽधि योनाव् अमर्त्यः । RV_9,028.03c वृत्रहा देववीतमः ॥ RV_9,028.04a एष वृषा कनिक्रदद् दशभिर् जामिभिर् यतः । RV_9,028.04c अभि द्रोणानि धावति ॥ RV_9,028.05a एष सूर्यम् अरोचयत् पवमानो विचर्षणिः । RV_9,028.05c विश्वा धामानि विश्ववित् ॥ RV_9,028.06a एष शुष्म्य् अदाभ्यः सोमः पुनानो अर्षति । RV_9,028.06c देवावीर् अघशंसहा ॥ RV_9,029.01a प्रास्य धारा अक्षरन् वृष्णः सुतस्यौजसा । RV_9,029.01c देवां अनु प्रभूषतः ॥ RV_9,029.02a सप्तिम् मृजन्ति वेधसो गृणन्तः कारवो गिरा । RV_9,029.02c ज्योतिर् जज्ञानम् उक्थ्यम् ॥ RV_9,029.03a सुषहा सोम तानि ते पुनानाय प्रभूवसो । RV_9,029.03c वर्धा समुद्रम् उक्थ्यम् ॥ RV_9,029.04a विश्वा वसूनि संजयन् पवस्व सोम धारया । RV_9,029.04c इनु द्वेषांसि सध्र्यक् ॥ RV_9,029.05a रक्षा सु नो अररुषः स्वनात् समस्य कस्य चित् । RV_9,029.05c निदो यत्र मुमुच्महे ॥ RV_9,029.06a एन्दो पार्थिवं रयिं दिव्यम् पवस्व धारया । RV_9,029.06c द्युमन्तं शुष्मम् आ भर ॥ RV_9,030.01a प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् । RV_9,030.01c पुनानो वाचम् इष्यति ॥ RV_9,030.02a इन्दुर् हियानः सोतृभिर् मृज्यमानः कनिक्रदत् । RV_9,030.02c इयर्ति वग्नुम् इन्द्रियम् ॥ RV_9,030.03a आ नः शुष्मं नृषाह्यं वीरवन्तम् पुरुस्पृहम् । RV_9,030.03c पवस्व सोम धारया ॥ RV_9,030.04a प्र सोमो अति धारया पवमानो असिष्यदत् । RV_9,030.04c अभि द्रोणान्य् आसदम् ॥ RV_9,030.05a अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,030.05c इन्दव् इन्द्राय पीतये ॥ RV_9,030.06a सुनोता मधुमत्तमं सोमम् इन्द्राय वज्रिणे । RV_9,030.06c चारुं शर्धाय मत्सरम् ॥ RV_9,031.01a प्र सोमासः स्वाध्यः पवमानासो अक्रमुः । RV_9,031.01c रयिं कृण्वन्ति चेतनम् ॥ RV_9,031.02a दिवस् पृथिव्या अधि भवेन्दो द्युम्नवर्धनः । RV_9,031.02c भवा वाजानाम् पतिः ॥ RV_9,031.03a तुभ्यं वाता अभिप्रियस् तुभ्यम् अर्षन्ति सिन्धवः । RV_9,031.03c सोम वर्धन्ति ते महः ॥ RV_9,031.04a आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । RV_9,031.04c भवा वाजस्य संगथे ॥ RV_9,031.05a तुभ्यं गावो घृतम् पयो बभ्रो दुदुह्रे अक्षितम् । RV_9,031.05c वर्षिष्ठे अधि सानवि ॥ RV_9,031.06a स्वायुधस्य ते सतो भुवनस्य पते वयम् । RV_9,031.06c इन्दो सखित्वम् उश्मसि ॥ RV_9,032.01a प्र सोमासो मदच्युतः श्रवसे नो मघोनः । RV_9,032.01c सुता विदथे अक्रमुः ॥ RV_9,032.02a आद् ईं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,032.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,032.03a आद् ईं हंसो यथा गणं विश्वस्यावीवशन् मतिम् । RV_9,032.03c अत्यो न गोभिर् अज्यते ॥ RV_9,032.04a उभे सोमावचाकशन् मृगो न तक्तो अर्षसि । RV_9,032.04c सीदन्न् ऋतस्य योनिम् आ ॥ RV_9,032.05a अभि गावो अनूषत योषा जारम् इव प्रियम् । RV_9,032.05c अगन्न् आजिं यथा हितम् ॥ RV_9,032.06a अस्मे धेहि द्युमद् यशो मघवद्भ्यश् च मह्यं च । RV_9,032.06c सनिम् मेधाम् उत श्रवः ॥ RV_9,033.01a प्र सोमासो विपश्चितो ऽपां न यन्त्य् ऊर्मयः । RV_9,033.01c वनानि महिषा इव ॥ RV_9,033.02a अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । RV_9,033.02c वाजं गोमन्तम् अक्षरन् ॥ RV_9,033.03a सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,033.03c सोमा अर्षन्ति विष्णवे ॥ RV_9,033.04a तिस्रो वाच उद् ईरते गावो मिमन्ति धेनवः । RV_9,033.04c हरिर् एति कनिक्रदत् ॥ RV_9,033.05a अभि ब्रह्मीर् अनूषत यह्वीर् ऋतस्य मातरः । RV_9,033.05c मर्मृज्यन्ते दिवः शिशुम् ॥ RV_9,033.06a रायः समुद्रांश् चतुरो ऽस्मभ्यं सोम विश्वतः । RV_9,033.06c आ पवस्व सहस्रिणः ॥ RV_9,034.01a प्र सुवानो धारया तनेन्दुर् हिन्वानो अर्षति । RV_9,034.01c रुजद् दृळ्हा व्य् ओजसा ॥ RV_9,034.02a सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,034.02c सोमो अर्षति विष्णवे ॥ RV_9,034.03a वृषाणं वृषभिर् यतं सुन्वन्ति सोमम् अद्रिभिः । RV_9,034.03c दुहन्ति शक्मना पयः ॥ RV_9,034.04a भुवत् त्रितस्य मर्ज्यो भुवद् इन्द्राय मत्सरः । RV_9,034.04c सं रूपैर् अज्यते हरिः ॥ RV_9,034.05a अभीम् ऋतस्य विष्टपं दुहते पृश्निमातरः । RV_9,034.05c चारु प्रियतमं हविः ॥ RV_9,034.06a सम् एनम् अह्रुता इमा गिरो अर्षन्ति सस्रुतः । RV_9,034.06c धेनूर् वाश्रो अवीवशत् ॥ RV_9,035.01a आ नः पवस्व धारया पवमान रयिम् पृथुम् । RV_9,035.01c यया ज्योतिर् विदासि नः ॥ RV_9,035.02a इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय । RV_9,035.02c रायो धर्ता न ओजसा ॥ RV_9,035.03a त्वया वीरेण वीरवो ऽभि ष्याम पृतन्यतः । RV_9,035.03c क्षरा णो अभि वार्यम् ॥ RV_9,035.04a प्र वाजम् इन्दुर् इष्यति सिषासन् वाजसा ऋषिः । RV_9,035.04c व्रता विदान आयुधा ॥ RV_9,035.05a तं गीर्भिर् वाचमीङ्खयम् पुनानं वासयामसि । RV_9,035.05c सोमं जनस्य गोपतिम् ॥ RV_9,035.06a विश्वो यस्य व्रते जनो दाधार धर्मणस् पतेः । RV_9,035.06c पुनानस्य प्रभूवसोः ॥ RV_9,036.01a असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । RV_9,036.01c कार्ष्मन् वाजी न्य् अक्रमीत् ॥ RV_9,036.02a स वह्निः सोम जागृविः पवस्व देववीर् अति । RV_9,036.02c अभि कोशम् मधुश्चुतम् ॥ RV_9,036.03a स नो ज्योतींषि पूर्व्य पवमान वि रोचय । RV_9,036.03c क्रत्वे दक्षाय नो हिनु ॥ RV_9,036.04a शुम्भमान ऋतायुभिर् मृज्यमानो गभस्त्योः । RV_9,036.04c पवते वारे अव्यये ॥ RV_9,036.05a स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा । RV_9,036.05c पवताम् आन्तरिक्ष्या ॥ RV_9,036.06a आ दिवस् पृष्ठम् अश्वयुर् गव्ययुः सोम रोहसि । RV_9,036.06c वीरयुः शवसस् पते ॥ RV_9,037.01a स सुतः पीतये वृषा सोमः पवित्रे अर्षति । RV_9,037.01c विघ्नन् रक्षांसि देवयुः ॥ RV_9,037.02a स पवित्रे विचक्षणो हरिर् अर्षति धर्णसिः । RV_9,037.02c अभि योनिं कनिक्रदत् ॥ RV_9,037.03a स वाजी रोचना दिवः पवमानो वि धावति । RV_9,037.03c रक्षोहा वारम् अव्ययम् ॥ RV_9,037.04a स त्रितस्याधि सानवि पवमानो अरोचयत् । RV_9,037.04c जामिभिः सूर्यं सह ॥ RV_9,037.05a स वृत्रहा वृषा सुतो वरिवोविद् अदाभ्यः । RV_9,037.05c सोमो वाजम् इवासरत् ॥ RV_9,037.06a स देवः कविनेषितो ऽभि द्रोणानि धावति । RV_9,037.06c इन्दुर् इन्द्राय मंहना ॥ RV_9,038.01a एष उ स्य वृषा रथो ऽव्यो वारेभिर् अर्षति । RV_9,038.01c गच्छन् वाजं सहस्रिणम् ॥ RV_9,038.02a एतं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,038.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,038.03a एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः । RV_9,038.03c याभिर् मदाय शुम्भते ॥ RV_9,038.04a एष स्य मानुषीष्व् आ श्येनो न विक्षु सीदति । RV_9,038.04c गच्छञ् जारो न योषितम् ॥ RV_9,038.05a एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः । RV_9,038.05c य इन्दुर् वारम् आविशत् ॥ RV_9,038.06a एष स्य पीतये सुतो हरिर् अर्षति धर्णसिः । RV_9,038.06c क्रन्दन् योनिम् अभि प्रियम् ॥ RV_9,039.01a आशुर् अर्ष बृहन्मते परि प्रियेण धाम्ना । RV_9,039.01c यत्र देवा इति ब्रवन् ॥ RV_9,039.02a परिष्कृण्वन्न् अनिष्कृतं जनाय यातयन्न् इषः । RV_9,039.02c वृष्टिं दिवः परि स्रव ॥ RV_9,039.03a सुत एति पवित्र आ त्विषिं दधान ओजसा । RV_9,039.03c विचक्षाणो विरोचयन् ॥ RV_9,039.04a अयं स यो दिवस् परि रघुयामा पवित्र आ । RV_9,039.04c सिन्धोर् ऊर्मा व्य् अक्षरत् ॥ RV_9,039.05a आविवासन् परावतो अथो अर्वावतः सुतः । RV_9,039.05c इन्द्राय सिच्यते मधु ॥ RV_9,039.06a समीचीना अनूषत हरिं हिन्वन्त्य् अद्रिभिः । RV_9,039.06c योनाव् ऋतस्य सीदत ॥ RV_9,040.01a पुनानो अक्रमीद् अभि विश्वा मृधो विचर्षणिः । RV_9,040.01c शुम्भन्ति विप्रं धीतिभिः ॥ RV_9,040.02a आ योनिम् अरुणो रुहद् गमद् इन्द्रं वृषा सुतः । RV_9,040.02c ध्रुवे सदसि सीदति ॥ RV_9,040.03a नू नो रयिम् महाम् इन्दो ऽस्मभ्यं सोम विश्वतः । RV_9,040.03c आ पवस्व सहस्रिणम् ॥ RV_9,040.04a विश्वा सोम पवमान द्युम्नानीन्दव् आ भर । RV_9,040.04c विदाः सहस्रिणीर् इषः ॥ RV_9,040.05a स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् । RV_9,040.05c जरितुर् वर्धया गिरः ॥ RV_9,040.06a पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् । RV_9,040.06c वृषन्न् इन्दो न उक्थ्यम् ॥ RV_9,041.01a प्र ये गावो न भूर्णयस् त्वेषा अयासो अक्रमुः । RV_9,041.01c घ्नन्तः कृष्णाम् अप त्वचम् ॥ RV_9,041.02a सुवितस्य मनामहे ऽति सेतुं दुराव्यम् । RV_9,041.02c साह्वांसो दस्युम् अव्रतम् ॥ RV_9,041.03a शृण्वे वृष्टेर् इव स्वनः पवमानस्य शुष्मिणः । RV_9,041.03c चरन्ति विद्युतो दिवि ॥ RV_9,041.04a आ पवस्व महीम् इषं गोमद् इन्दो हिरण्यवत् । RV_9,041.04c अश्वावद् वाजवत् सुतः ॥ RV_9,041.05a स पवस्व विचर्षण आ मही रोदसी पृण । RV_9,041.05c उषाः सूर्यो न रश्मिभिः ॥ RV_9,041.06a परि णः शर्मयन्त्या धारया सोम विश्वतः । RV_9,041.06c सरा रसेव विष्टपम् ॥ RV_9,042.01a जनयन् रोचना दिवो जनयन्न् अप्सु सूर्यम् । RV_9,042.01c वसानो गा अपो हरिः ॥ RV_9,042.02a एष प्रत्नेन मन्मना देवो देवेभ्यस् परि । RV_9,042.02c धारया पवते सुतः ॥ RV_9,042.03a वावृधानाय तूर्वये पवन्ते वाजसातये । RV_9,042.03c सोमाः सहस्रपाजसः ॥ RV_9,042.04a दुहानः प्रत्नम् इत् पयः पवित्रे परि षिच्यते । RV_9,042.04c क्रन्दन् देवां अजीजनत् ॥ RV_9,042.05a अभि विश्वानि वार्याभि देवां ऋतावृधः । RV_9,042.05c सोमः पुनानो अर्षति ॥ RV_9,042.06a गोमन् नः सोम वीरवद् अश्वावद् वाजवत् सुतः । RV_9,042.06c पवस्व बृहतीर् इषः ॥ RV_9,043.01a यो अत्य इव मृज्यते गोभिर् मदाय हर्यतः । RV_9,043.01c तं गीर्भिर् वासयामसि ॥ RV_9,043.02a तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा । RV_9,043.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,043.03a पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः । RV_9,043.03c विप्रस्य मेध्यातिथेः ॥ RV_9,043.04a पवमान विदा रयिम् अस्मभ्यं सोम सुश्रियम् । RV_9,043.04c इन्दो सहस्रवर्चसम् ॥ RV_9,043.05a इन्दुर् अत्यो न वाजसृत् कनिक्रन्ति पवित्र आ । RV_9,043.05c यद् अक्षार् अति देवयुः ॥ RV_9,043.06a पवस्व वाजसातये विप्रस्य गृणतो वृधे । RV_9,043.06c सोम रास्व सुवीर्यम् ॥ RV_9,044.01a प्र ण इन्दो महे तन ऊर्मिं न बिभ्रद् अर्षसि । RV_9,044.01c अभि देवां अयास्यः ॥ RV_9,044.02a मती जुष्टो धिया हितः सोमो हिन्वे परावति । RV_9,044.02c विप्रस्य धारया कविः ॥ RV_9,044.03a अयं देवेषु जागृविः सुत एति पवित्र आ । RV_9,044.03c सोमो याति विचर्षणिः ॥ RV_9,044.04a स नः पवस्व वाजयुश् चक्राणश् चारुम् अध्वरम् । RV_9,044.04c बर्हिष्मां आ विवासति ॥ RV_9,044.05a स नो भगाय वायवे विप्रवीरः सदावृधः । RV_9,044.05c सोमो देवेष्व् आ यमत् ॥ RV_9,044.06a स नो अद्य वसुत्तये क्रतुविद् गातुवित्तमः । RV_9,044.06c वाजं जेषि श्रवो बृहत् ॥ RV_9,045.01a स पवस्व मदाय कं नृचक्षा देववीतये । RV_9,045.01c इन्दव् इन्द्राय पीतये ॥ RV_9,045.02a स नो अर्षाभि दूत्यं त्वम् इन्द्राय तोशसे । RV_9,045.02c देवान् सखिभ्य आ वरम् ॥ RV_9,045.03a उत त्वाम् अरुणं वयं गोभिर् अञ्ज्मो मदाय कम् । RV_9,045.03c वि नो राये दुरो वृधि ॥ RV_9,045.04a अत्य् ऊ पवित्रम् अक्रमीद् वाजी धुरं न यामनि । RV_9,045.04c इन्दुर् देवेषु पत्यते ॥ RV_9,045.05a सम् ई सखायो अस्वरन् वने क्रीळन्तम् अत्यविम् । RV_9,045.05c इन्दुं नावा अनूषत ॥ RV_9,045.06a तया पवस्व धारया यया पीतो विचक्षसे । RV_9,045.06c इन्दो स्तोत्रे सुवीर्यम् ॥ RV_9,046.01a असृग्रन् देववीतये ऽत्यासः कृत्व्या इव । RV_9,046.01c क्षरन्तः पर्वतावृधः ॥ RV_9,046.02a परिष्कृतास इन्दवो योषेव पित्र्यावती । RV_9,046.02c वायुं सोमा असृक्षत ॥ RV_9,046.03a एते सोमास इन्दवः प्रयस्वन्तश् चमू सुताः । RV_9,046.03c इन्द्रं वर्धन्ति कर्मभिः ॥ RV_9,046.04a आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना । RV_9,046.04c गोभिः श्रीणीत मत्सरम् ॥ RV_9,046.05a स पवस्व धनञ्जय प्रयन्ता राधसो महः । RV_9,046.05c अस्मभ्यं सोम गातुवित् ॥ RV_9,046.06a एतम् मृजन्ति मर्ज्यम् पवमानं दश क्षिपः । RV_9,046.06c इन्द्राय मत्सरम् मदम् ॥ RV_9,047.01a अया सोमः सुकृत्यया महश् चिद् अभ्य् अवर्धत । RV_9,047.01c मन्दान उद् वृषायते ॥ RV_9,047.02a कृतानीद् अस्य कर्त्वा चेतन्ते दस्युतर्हणा । RV_9,047.02c ऋणा च धृष्णुश् चयते ॥ RV_9,047.03a आत् सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् । RV_9,047.03c उक्थं यद् अस्य जायते ॥ RV_9,047.04a स्वयं कविर् विधर्तरि विप्राय रत्नम् इच्छति । RV_9,047.04c यदी मर्मृज्यते धियः ॥ RV_9,047.05a सिषासतू रयीणां वाजेष्व् अर्वताम् इव । RV_9,047.05c भरेषु जिग्युषाम् असि ॥ RV_9,048.01a तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः । RV_9,048.01c चारुं सुकृत्ययेमहे ॥ RV_9,048.02a संवृक्तधृष्णुम् उक्थ्यम् महामहिव्रतम् मदम् । RV_9,048.02c शतम् पुरो रुरुक्षणिम् ॥ RV_9,048.03a अतस् त्वा रयिम् अभि राजानं सुक्रतो दिवः । RV_9,048.03c सुपर्णो अव्यथिर् भरत् ॥ RV_9,048.04a विश्वस्मा इत् स्वर् दृशे साधारणं रजस्तुरम् । RV_9,048.04c गोपाम् ऋतस्य विर् भरत् ॥ RV_9,048.05a अधा हिन्वान इन्द्रियं ज्यायो महित्वम् आनशे । RV_9,048.05c अभिष्टिकृद् विचर्षणिः ॥ RV_9,049.01a पवस्व वृष्टिम् आ सु नो ऽपाम् ऊर्मिं दिवस् परि । RV_9,049.01c अयक्ष्मा बृहतीर् इषः ॥ RV_9,049.02a तया पवस्व धारया यया गाव इहागमन् । RV_9,049.02c जन्यास उप नो गृहम् ॥ RV_9,049.03a घृतम् पवस्व धारया यज्ञेषु देववीतमः । RV_9,049.03c अस्मभ्यं वृष्टिम् आ पव ॥ RV_9,049.04a स न ऊर्जे व्य् अव्ययम् पवित्रं धाव धारया । RV_9,049.04c देवासः शृणवन् हि कम् ॥ RV_9,049.05a पवमानो असिष्यदद् रक्षांस्य् अपजङ्घनत् । RV_9,049.05c प्रत्नवद् रोचयन् रुचः ॥ RV_9,050.01a उत् ते शुष्मास ईरते सिन्धोर् ऊर्मेर् इव स्वनः । RV_9,050.01c वाणस्य चोदया पविम् ॥ RV_9,050.02a प्रसवे त उद् ईरते तिस्रो वाचो मखस्युवः । RV_9,050.02c यद् अव्य एषि सानवि ॥ RV_9,050.03a अव्यो वारे परि प्रियं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,050.03c पवमानम् मधुश्चुतम् ॥ RV_9,050.04a आ पवस्व मदिन्तम पवित्रं धारया कवे । RV_9,050.04c अर्कस्य योनिम् आसदम् ॥ RV_9,050.05a स पवस्व मदिन्तम गोभिर् अञ्जानो अक्तुभिः । RV_9,050.05c इन्दव् इन्द्राय पीतये ॥ RV_9,051.01a अध्वर्यो अद्रिभिः सुतं सोमम् पवित्र आ सृज । RV_9,051.01c पुनीहीन्द्राय पातवे ॥ RV_9,051.02a दिवः पीयूषम् उत्तमं सोमम् इन्द्राय वज्रिणे । RV_9,051.02c सुनोता मधुमत्तमम् ॥ RV_9,051.03a तव त्य इन्दो अन्धसो देवा मधोर् व्य् अश्नते । RV_9,051.03c पवमानस्य मरुतः ॥ RV_9,051.04a त्वं हि सोम वर्धयन् सुतो मदाय भूर्णये । RV_9,051.04c वृषन् स्तोतारम् ऊतये ॥ RV_9,051.05a अभ्य् अर्ष विचक्षण पवित्रं धारया सुतः । RV_9,051.05c अभि वाजम् उत श्रवः ॥ RV_9,052.01a परि द्युक्षः सनद्रयिर् भरद् वाजं नो अन्धसा । RV_9,052.01c सुवानो अर्ष पवित्र आ ॥ RV_9,052.02a तव प्रत्नेभिर् अध्वभिर् अव्यो वारे परि प्रियः । RV_9,052.02c सहस्रधारो यात् तना ॥ RV_9,052.03a चरुर् न यस् तम् ईङ्खयेन्दो न दानम् ईङ्खय । RV_9,052.03c वधैर् वधस्नव् ईङ्खय ॥ RV_9,052.04a नि शुष्मम् इन्दव् एषाम् पुरुहूत जनानाम् । RV_9,052.04c यो अस्मां आदिदेशति ॥ RV_9,052.05a शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् । RV_9,052.05c पवस्व मंहयद्रयिः ॥ RV_9,053.01a उत् ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । RV_9,053.01c नुदस्व याः परिस्पृधः ॥ RV_9,053.02a अया निजघ्निर् ओजसा रथसंगे धने हिते । RV_9,053.02c स्तवा अबिभ्युषा हृदा ॥ RV_9,053.03a अस्य व्रतानि नाधृषे पवमानस्य दूढ्या । RV_9,053.03c रुज यस् त्वा पृतन्यति ॥ RV_9,053.04a तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् । RV_9,053.04c इन्दुम् इन्द्राय मत्सरम् ॥ RV_9,054.01a अस्य प्रत्नाम् अनु द्युतं शुक्रं दुदुह्रे अह्रयः । RV_9,054.01c पयः सहस्रसाम् ऋषिम् ॥ RV_9,054.02a अयं सूर्य इवोपदृग् अयं सरांसि धावति । RV_9,054.02c सप्त प्रवत आ दिवम् ॥ RV_9,054.03a अयं विश्वानि तिष्ठति पुनानो भुवनोपरि । RV_9,054.03c सोमो देवो न सूर्यः ॥ RV_9,054.04a परि णो देववीतये वाजां अर्षसि गोमतः । RV_9,054.04c पुनान इन्दव् इन्द्रयुः ॥ RV_9,055.01a यवं-यवं नो अन्धसा पुष्टम्-पुष्टम् परि स्रव । RV_9,055.01c सोम विश्वा च सौभगा ॥ RV_9,055.02a इन्दो यथा तव स्तवो यथा ते जातम् अन्धसः । RV_9,055.02c नि बर्हिषि प्रिये सदः ॥ RV_9,055.03a उत नो गोविद् अश्ववित् पवस्व सोमान्धसा । RV_9,055.03c मक्षूतमेभिर् अहभिः ॥ RV_9,055.04a यो जिनाति न जीयते हन्ति शत्रुम् अभीत्य । RV_9,055.04c स पवस्व सहस्रजित् ॥ RV_9,056.01a परि सोम ऋतम् बृहद् आशुः पवित्रे अर्षति । RV_9,056.01c विघ्नन् रक्षांसि देवयुः ॥ RV_9,056.02a यत् सोमो वाजम् अर्षति शतं धारा अपस्युवः । RV_9,056.02c इन्द्रस्य सख्यम् आविशन् ॥ RV_9,056.03a अभि त्वा योषणो दश जारं न कन्यानूषत । RV_9,056.03c मृज्यसे सोम सातये ॥ RV_9,056.04a त्वम् इन्द्राय विष्णवे स्वादुर् इन्दो परि स्रव । RV_9,056.04c नॄन् स्तोतॄन् पाह्य् अंहसः ॥ RV_9,057.01a प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । RV_9,057.01c अच्छा वाजं सहस्रिणम् ॥ RV_9,057.02a अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । RV_9,057.02c हरिस् तुञ्जान आयुधा ॥ RV_9,057.03a स मर्मृजान आयुभिर् इभो राजेव सुव्रतः । RV_9,057.03c श्येनो न वंसु षीदति ॥ RV_9,057.04a स नो विश्वा दिवो वसूतो पृथिव्या अधि । RV_9,057.04c पुनान इन्दव् आ भर ॥ RV_9,058.01a तरत् स मन्दी धावति धारा सुतस्यान्धसः । RV_9,058.01c तरत् स मन्दी धावति ॥ RV_9,058.02a उस्रा वेद वसूनाम् मर्तस्य देव्य् अवसः । RV_9,058.02c तरत् स मन्दी धावति ॥ RV_9,058.03a ध्वस्रयोः पुरुषन्त्योर् आ सहस्राणि दद्महे । RV_9,058.03c तरत् स मन्दी धावति ॥ RV_9,058.04a आ ययोस् त्रिंशतं तना सहस्राणि च दद्महे । RV_9,058.04c तरत् स मन्दी धावति ॥ RV_9,059.01a पवस्व गोजिद् अश्वजिद् विश्वजित् सोम रण्यजित् । RV_9,059.01c प्रजावद् रत्नम् आ भर ॥ RV_9,059.02a पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः । RV_9,059.02c पवस्व धिषणाभ्यः ॥ RV_9,059.03a त्वं सोम पवमानो विश्वानि दुरिता तर । RV_9,059.03c कविः सीद नि बर्हिषि ॥ RV_9,059.04a पवमान स्वर् विदो जायमानो ऽभवो महान् । RV_9,059.04c इन्दो विश्वां अभीद् असि ॥ RV_9,060.01a प्र गायत्रेण गायत पवमानं विचर्षणिम् । RV_9,060.01c इन्दुं सहस्रचक्षसम् ॥ RV_9,060.02a तं त्वा सहस्रचक्षसम् अथो सहस्रभर्णसम् । RV_9,060.02c अति वारम् अपाविषुः ॥ RV_9,060.03a अति वारान् पवमानो असिष्यदत् कलशां अभि धावति । RV_9,060.03c इन्द्रस्य हार्द्य् आविशन् ॥ RV_9,060.04a इन्द्रस्य सोम राधसे शम् पवस्व विचर्षणे । RV_9,060.04c प्रजावद् रेत आ भर ॥ RV_9,061.01a अया वीती परि स्रव यस् त इन्दो मदेष्व् आ । RV_9,061.01c अवाहन् नवतीर् नव ॥ RV_9,061.02a पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । RV_9,061.02c अध त्यं तुर्वशं यदुम् ॥ RV_9,061.03a परि णो अश्वम् अश्वविद् गोमद् इन्दो हिरण्यवत् । RV_9,061.03c क्षरा सहस्रिणीर् इषः ॥ RV_9,061.04a पवमानस्य ते वयम् पवित्रम् अभ्युन्दतः । RV_9,061.04c सखित्वम् आ वृणीमहे ॥ RV_9,061.05a ये ते पवित्रम् ऊर्मयो ऽभिक्षरन्ति धारया । RV_9,061.05c तेभिर् नः सोम मृळय ॥ RV_9,061.06a स नः पुनान आ भर रयिं वीरवतीम् इषम् । RV_9,061.06c ईशानः सोम विश्वतः ॥ RV_9,061.07a एतम् उ त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् । RV_9,061.07c सम् आदित्येभिर् अख्यत ॥ RV_9,061.08a सम् इन्द्रेणोत वायुना सुत एति पवित्र आ । RV_9,061.08c सं सूर्यस्य रश्मिभिः ॥ RV_9,061.09a स नो भगाय वायवे पूष्णे पवस्व मधुमान् । RV_9,061.09c चारुर् मित्रे वरुणे च ॥ RV_9,061.10a उच्चा ते जातम् अन्धसो दिवि षद् भूम्य् आ ददे । RV_9,061.10c उग्रं शर्म महि श्रवः ॥ RV_9,061.11a एना विश्वान्य् अर्य आ द्युम्नानि मानुषाणाम् । RV_9,061.11c सिषासन्तो वनामहे ॥ RV_9,061.12a स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । RV_9,061.12c वरिवोवित् परि स्रव ॥ RV_9,061.13a उपो षु जातम् अप्तुरं गोभिर् भङ्गम् परिष्कृतम् । RV_9,061.13c इन्दुं देवा अयासिषुः ॥ RV_9,061.14a तम् इद् वर्धन्तु नो गिरो वत्सं संशिश्वरीर् इव । RV_9,061.14c य इन्द्रस्य हृदंसनिः ॥ RV_9,061.15a अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीम् इषम् । RV_9,061.15c वर्धा समुद्रम् उक्थ्यम् ॥ RV_9,061.16a पवमानो अजीजनद् दिवश् चित्रं न तन्यतुम् । RV_9,061.16c ज्योतिर् वैश्वानरम् बृहत् ॥ RV_9,061.17a पवमानस्य ते रसो मदो राजन्न् अदुच्छुनः । RV_9,061.17c वि वारम् अव्यम् अर्षति ॥ RV_9,061.18a पवमान रसस् तव दक्षो वि राजति द्युमान् । RV_9,061.18c ज्योतिर् विश्वं स्वर् दृशे ॥ RV_9,061.19a यस् ते मदो वरेण्यस् तेना पवस्वान्धसा । RV_9,061.19c देवावीर् अघशंसहा ॥ RV_9,061.20a जघ्निर् वृत्रम् अमित्रियं सस्निर् वाजं दिवे-दिवे । RV_9,061.20c गोषा उ अश्वसा असि ॥ RV_9,061.21a सम्मिश्लो अरुषो भव सूपस्थाभिर् न धेनुभिः । RV_9,061.21c सीदञ् छ्येनो न योनिम् आ ॥ RV_9,061.22a स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । RV_9,061.22c वव्रिवांसम् महीर् अपः ॥ RV_9,061.23a सुवीरासो वयं धना जयेम सोम मीढ्वः । RV_9,061.23c पुनानो वर्ध नो गिरः ॥ RV_9,061.24a त्वोतासस् तवावसा स्याम वन्वन्त आमुरः । RV_9,061.24c सोम व्रतेषु जागृहि ॥ RV_9,061.25a अपघ्नन् पवते मृधो ऽप सोमो अराव्णः । RV_9,061.25c गच्छन्न् इन्द्रस्य निष्कृतम् ॥ RV_9,061.26a महो नो राय आ भर पवमान जही मृधः । RV_9,061.26c रास्वेन्दो वीरवद् यशः ॥ RV_9,061.27a न त्वा शतं चन ह्रुतो राधो दित्सन्तम् आ मिनन् । RV_9,061.27c यत् पुनानो मखस्यसे ॥ RV_9,061.28a पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । RV_9,061.28c विश्वा अप द्विषो जहि ॥ RV_9,061.29a अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे । RV_9,061.29c सासह्याम पृतन्यतः ॥ RV_9,061.30a या ते भीमान्य् आयुधा तिग्मानि सन्ति धूर्वणे । RV_9,061.30c रक्षा समस्य नो निदः ॥ RV_9,062.01a एते असृग्रम् इन्दवस् तिरः पवित्रम् आशवः । RV_9,062.01c विश्वान्य् अभि सौभगा ॥ RV_9,062.02a विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । RV_9,062.02c तना कृण्वन्तो अर्वते ॥ RV_9,062.03a कृण्वन्तो वरिवो गवे ऽभ्य् अर्षन्ति सुष्टुतिम् । RV_9,062.03c इळाम् अस्मभ्यं संयतम् ॥ RV_9,062.04a असाव्य् अंशुर् मदायाप्सु दक्षो गिरिष्ठाः । RV_9,062.04c श्येनो न योनिम् आसदत् ॥ RV_9,062.05a शुभ्रम् अन्धो देववातम् अप्सु धूतो नृभिः सुतः । RV_9,062.05c स्वदन्ति गावः पयोभिः ॥ RV_9,062.06a आद् ईम् अश्वं न हेतारो ऽशूशुभन्न् अमृताय । RV_9,062.06c मध्वो रसं सधमादे ॥ RV_9,062.07a यास् ते धारा मधुश्चुतो ऽसृग्रम् इन्द ऊतये । RV_9,062.07c ताभिः पवित्रम् आसदः ॥ RV_9,062.08a सो अर्षेन्द्राय पीतये तिरो रोमाण्य् अव्यया । RV_9,062.08c सीदन् योना वनेष्व् आ ॥ RV_9,062.09a त्वम् इन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । RV_9,062.09c वरिवोविद् घृतम् पयः ॥ RV_9,062.10a अयं विचर्षणिर् हितः पवमानः स चेतति । RV_9,062.10c हिन्वान आप्यम् बृहत् ॥ RV_9,062.11a एष वृषा वृषव्रतः पवमानो अशस्तिहा । RV_9,062.11c करद् वसूनि दाशुषे ॥ RV_9,062.12a आ पवस्व सहस्रिणं रयिं गोमन्तम् अश्विनम् । RV_9,062.12c पुरुश्चन्द्रम् पुरुस्पृहम् ॥ RV_9,062.13a एष स्य परि षिच्यते मर्मृज्यमान आयुभिः । RV_9,062.13c उरुगायः कविक्रतुः ॥ RV_9,062.14a सहस्रोतिः शतामघो विमानो रजसः कविः । RV_9,062.14c इन्द्राय पवते मदः ॥ RV_9,062.15a गिरा जात इह स्तुत इन्दुर् इन्द्राय धीयते । RV_9,062.15c विर् योना वसताव् इव ॥ RV_9,062.16a पवमानः सुतो नृभिः सोमो वाजम् इवासरत् । RV_9,062.16c चमूषु शक्मनासदम् ॥ RV_9,062.17a तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे । RV_9,062.17c ऋषीणां सप्त धीतिभिः ॥ RV_9,062.18a तं सोतारो धनस्पृतम् आशुं वाजाय यातवे । RV_9,062.18c हरिं हिनोत वाजिनम् ॥ RV_9,062.19a आविशन् कलशं सुतो विश्वा अर्षन्न् अभि श्रियः । RV_9,062.19c शूरो न गोषु तिष्ठति ॥ RV_9,062.20a आ त इन्दो मदाय कम् पयो दुहन्त्य् आयवः । RV_9,062.20c देवा देवेभ्यो मधु ॥ RV_9,062.21a आ नः सोमम् पवित्र आ सृजता मधुमत्तमम् । RV_9,062.21c देवेभ्यो देवश्रुत्तमम् ॥ RV_9,062.22a एते सोमा असृक्षत गृणानाः श्रवसे महे । RV_9,062.22c मदिन्तमस्य धारया ॥ RV_9,062.23a अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि । RV_9,062.23c सनद्वाजः परि स्रव ॥ RV_9,062.24a उत नो गोमतीर् इषो विश्वा अर्ष परिष्टुभः । RV_9,062.24c गृणानो जमदग्निना ॥ RV_9,062.25a पवस्व वाचो अग्रियः सोम चित्राभिर् ऊतिभिः । RV_9,062.25c अभि विश्वानि काव्या ॥ RV_9,062.26a त्वं समुद्रिया अपो ऽग्रियो वाच ईरयन् । RV_9,062.26c पवस्व विश्वमेजय ॥ RV_9,062.27a तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । RV_9,062.27c तुभ्यम् अर्षन्ति सिन्धवः ॥ RV_9,062.28a प्र ते दिवो न वृष्टयो धारा यन्त्य् असश्चतः । RV_9,062.28c अभि शुक्राम् उपस्तिरम् ॥ RV_9,062.29a इन्द्रायेन्दुम् पुनीतनोग्रं दक्षाय साधनम् । RV_9,062.29c ईशानं वीतिराधसम् ॥ RV_9,062.30a पवमान ऋतः कविः सोमः पवित्रम् आसदत् । RV_9,062.30c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,063.01a आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् । RV_9,063.01c अस्मे श्रवांसि धारय ॥ RV_9,063.02a इषम् ऊर्जं च पिन्वस इन्द्राय मत्सरिन्तमः । RV_9,063.02c चमूष्व् आ नि षीदसि ॥ RV_9,063.03a सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् । RV_9,063.03c मधुमां अस्तु वायवे ॥ RV_9,063.04a एते असृग्रम् आशवो ऽति ह्वरांसि बभ्रवः । RV_9,063.04c सोमा ऋतस्य धारया ॥ RV_9,063.05a इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वम् आर्यम् । RV_9,063.05c अपघ्नन्तो अराव्णः ॥ RV_9,063.06a सुता अनु स्वम् आ रजो ऽभ्य् अर्षन्ति बभ्रवः । RV_9,063.06c इन्द्रं गच्छन्त इन्दवः ॥ RV_9,063.07a अया पवस्व धारया यया सूर्यम् अरोचयः । RV_9,063.07c हिन्वानो मानुषीर् अपः ॥ RV_9,063.08a अयुक्त सूर एतशम् पवमानो मनाव् अधि । RV_9,063.08c अन्तरिक्षेण यातवे ॥ RV_9,063.09a उत त्या हरितो दश सूरो अयुक्त यातवे । RV_9,063.09c इन्दुर् इन्द्र इति ब्रुवन् ॥ RV_9,063.10a परीतो वायवे सुतं गिर इन्द्राय मत्सरम् । RV_9,063.10c अव्यो वारेषु सिञ्चत ॥ RV_9,063.11a पवमान विदा रयिम् अस्मभ्यं सोम दुष्टरम् । RV_9,063.11c यो दूणाशो वनुष्यता ॥ RV_9,063.12a अभ्य् अर्ष सहस्रिणं रयिं गोमन्तम् अश्विनम् । RV_9,063.12c अभि वाजम् उत श्रवः ॥ RV_9,063.13a सोमो देवो न सूर्यो ऽद्रिभिः पवते सुतः । RV_9,063.13c दधानः कलशे रसम् ॥ RV_9,063.14a एते धामान्य् आर्या शुक्रा ऋतस्य धारया । RV_9,063.14c वाजं गोमन्तम् अक्षरन् ॥ RV_9,063.15a सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः । RV_9,063.15c पवित्रम् अत्य् अक्षरन् ॥ RV_9,063.16a प्र सोम मधुमत्तमो राये अर्ष पवित्र आ । RV_9,063.16c मदो यो देववीतमः ॥ RV_9,063.17a तम् ई मृजन्त्य् आयवो हरिं नदीषु वाजिनम् । RV_9,063.17c इन्दुम् इन्द्राय मत्सरम् ॥ RV_9,063.18a आ पवस्व हिरण्यवद् अश्वावत् सोम वीरवत् । RV_9,063.18c वाजं गोमन्तम् आ भर ॥ RV_9,063.19a परि वाजे न वाजयुम् अव्यो वारेषु सिञ्चत । RV_9,063.19c इन्द्राय मधुमत्तमम् ॥ RV_9,063.20a कविम् मृजन्ति मर्ज्यं धीभिर् विप्रा अवस्यवः । RV_9,063.20c वृषा कनिक्रद् अर्षति ॥ RV_9,063.21a वृषणं धीभिर् अप्तुरं सोमम् ऋतस्य धारया । RV_9,063.21c मती विप्राः सम् अस्वरन् ॥ RV_9,063.22a पवस्व देवायुषग् इन्द्रं गच्छतु ते मदः । RV_9,063.22c वायुम् आ रोह धर्मणा ॥ RV_9,063.23a पवमान नि तोशसे रयिं सोम श्रवाय्यम् । RV_9,063.23c प्रियः समुद्रम् आ विश ॥ RV_9,063.24a अपघ्नन् पवसे मृधः क्रतुवित् सोम मत्सरः । RV_9,063.24c नुदस्वादेवयुं जनम् ॥ RV_9,063.25a पवमाना असृक्षत सोमाः शुक्रास इन्दवः । RV_9,063.25c अभि विश्वानि काव्या ॥ RV_9,063.26a पवमानास आशवः शुभ्रा असृग्रम् इन्दवः । RV_9,063.26c घ्नन्तो विश्वा अप द्विषः ॥ RV_9,063.27a पवमाना divas pary अन्तरिक्षाद् असृक्षत । RV_9,063.27c पृथिव्या अधि सानवि ॥ RV_9,063.28a पुनानः सोम धारयेन्दो विश्वा अप स्रिधः । RV_9,063.28c जहि रक्षांसि सुक्रतो ॥ RV_9,063.29a अपघ्नन् सोम रक्षसो ऽभ्य् अर्ष कनिक्रदत् । RV_9,063.29c द्युमन्तं शुष्मम् उत्तमम् ॥ RV_9,063.30a अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा । RV_9,063.30c इन्दो विश्वानि वार्या ॥ RV_9,064.01a वृषा सोम द्युमां असि वृषा देव वृषव्रतः । RV_9,064.01c वृषा धर्माणि दधिषे ॥ RV_9,064.02a वृष्णस् ते वृष्ण्यं शवो वृषा वनं वृषा मदः । RV_9,064.02c सत्यं वृषन् वृषेद् असि ॥ RV_9,064.03a अश्वो न चक्रदो वृषा सं गा इन्दो सम् अर्वतः । RV_9,064.03c वि नो राये दुरो वृधि ॥ RV_9,064.04a असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । RV_9,064.04c शुक्रासो वीरयाशवः ॥ RV_9,064.05a शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः । RV_9,064.05c पवन्ते वारे अव्यये ॥ RV_9,064.06a ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा । RV_9,064.06c पवन्ताम् आन्तरिक्ष्या ॥ RV_9,064.07a पवमानस्य विश्ववित् प्र ते सर्गा असृक्षत । RV_9,064.07c सूर्यस्येव न रश्मयः ॥ RV_9,064.08a केतुं कृण्वन् दिवस् परि विश्वा रूपाभ्य् अर्षसि । RV_9,064.08c समुद्रः सोम पिन्वसे ॥ RV_9,064.09a हिन्वानो वाचम् इष्यसि पवमान विधर्मणि । RV_9,064.09c अक्रान् देवो न सूर्यः ॥ RV_9,064.10a इन्दुः पविष्ट चेतनः प्रियः कवीनाम् मती । RV_9,064.10c सृजद् अश्वं रथीर् इव ॥ RV_9,064.11a ऊर्मिर् यस् ते पवित्र आ देवावीः पर्यक्षरत् । RV_9,064.11c सीदन्न् ऋतस्य योनिम् आ ॥ RV_9,064.12a स नो अर्ष पवित्र आ मदो यो देववीतमः । RV_9,064.12c इन्दव् इन्द्राय पीतये ॥ RV_9,064.13a इषे पवस्व धारया मृज्यमानो मनीषिभिः । RV_9,064.13c इन्दो रुचाभि गा इहि ॥ RV_9,064.14a पुनानो varivas kçdhy ऊर्जं जनाय गिर्वणः । RV_9,064.14c हरे सृजान आशिरम् ॥ RV_9,064.15a पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । RV_9,064.15c द्युतानो वाजिभिर् यतः ॥ RV_9,064.16a प्र हिन्वानास इन्दवो ऽच्छा समुद्रम् आशवः । RV_9,064.16c धिया जूता असृक्षत ॥ RV_9,064.17a मर्मृजानास आयवो वृथा समुद्रम् इन्दवः । RV_9,064.17c अग्मन्न् ऋतस्य योनिम् आ ॥ RV_9,064.18a परि णो याह्य् अस्मयुर् विश्वा वसून्य् ओजसा । RV_9,064.18c पाहि नः शर्म वीरवत् ॥ RV_9,064.19a मिमाति वह्निर् एतशः पदं युजान ऋक्वभिः । RV_9,064.19c प्र यत् समुद्र आहितः ॥ RV_9,064.20a आ यद् योनिं हिरण्ययम् आशुर् ऋतस्य सीदति । RV_9,064.20c जहात्य् अप्रचेतसः ॥ RV_9,064.21a अभि वेना अनूषतेयक्षन्ति प्रचेतसः । RV_9,064.21c मज्जन्त्य् अविचेतसः ॥ RV_9,064.22a इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । RV_9,064.22c ऋतस्य योनिम् आसदम् ॥ RV_9,064.23a तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः । RV_9,064.23c सं त्वा मृजन्त्य् आयवः ॥ RV_9,064.24a रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे । RV_9,064.24c पवमानस्य मरुतः ॥ RV_9,064.25a त्वं सोम विपश्चितम् पुनानो वाचम् इष्यसि । RV_9,064.25c इन्दो सहस्रभर्णसम् ॥ RV_9,064.26a उतो सहस्रभर्णसं वाचं सोम मखस्युवम् । RV_9,064.26c पुनान इन्दव् आ भर ॥ RV_9,064.27a पुनान इन्दव् एषाम् पुरुहूत जनानाम् । RV_9,064.27c प्रियः समुद्रम् आ विश ॥ RV_9,064.28a दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । RV_9,064.28c सोमाः शुक्रा गवाशिरः ॥ RV_9,064.29a हिन्वानो हेतृभिर् यत आ वाजं वाज्य् अक्रमीत् । RV_9,064.29c सीदन्तो वनुषो यथा ॥ RV_9,064.30a ऋधक् सोम स्वस्तये संजग्मानो दिवः कविः । RV_9,064.30c पवस्व सूर्यो दृशे ॥ RV_9,065.01a हिन्वन्ति सूरम् उस्रयः स्वसारो जामयस् पतिम् । RV_9,065.01c महाम् इन्दुम् महीयुवः ॥ RV_9,065.02a पवमान रुचा-रुचा देवो देवेभ्यस् परि । RV_9,065.02c विश्वा वसून्य् आ विश ॥ RV_9,065.03a आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः । RV_9,065.03c इषे पवस्व संयतम् ॥ RV_9,065.04a वृषा ह्य् असि भानुना द्युमन्तं त्वा हवामहे । RV_9,065.04c पवमान स्वाध्यः ॥ RV_9,065.05a आ पवस्व सुवीर्यम् मन्दमानः स्वायुध । RV_9,065.05c इहो ष्व् इन्दव् आ गहि ॥ RV_9,065.06a यद् अद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः । RV_9,065.06c द्रुणा सधस्थम् अश्नुषे ॥ RV_9,065.07a प्र सोमाय व्यश्ववत् पवमानाय गायत । RV_9,065.07c महे सहस्रचक्षसे ॥ RV_9,065.08a यस्य वर्णम् मधुश्चुतं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,065.08c इन्दुम् इन्द्राय पीतये ॥ RV_9,065.09a तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः । RV_9,065.09c सखित्वम् आ वृणीमहे ॥ RV_9,065.10a वृषा पवस्व धारया मरुत्वते च मत्सरः । RV_9,065.10c विश्वा दधान ओजसा ॥ RV_9,065.11a तं त्वा धर्तारम् ओण्योः पवमान स्वर्दृशम् । RV_9,065.11c हिन्वे वाजेषु वाजिनम् ॥ RV_9,065.12a अया चित्तो विपानया हरिः पवस्व धारया । RV_9,065.12c युजं वाजेषु चोदय ॥ RV_9,065.13a आ न इन्दो महीम् इषम् पवस्व विश्वदर्शतः । RV_9,065.13c अस्मभ्यं सोम गातुवित् ॥ RV_9,065.14a आ कलशा अनूषतेन्दो धाराभिर् ओजसा । RV_9,065.14c एन्द्रस्य पीतये विश ॥ RV_9,065.15a यस्य ते मद्यं रसं तीव्रं दुहन्त्य् अद्रिभिः । RV_9,065.15c स पवस्वाभिमातिहा ॥ RV_9,065.16a राजा मेधाभिर् ईयते पवमानो मनाव् अधि । RV_9,065.16c अन्तरिक्षेण यातवे ॥ RV_9,065.17a आ न इन्दो शतग्विनं गवाम् पोषं स्वश्व्यम् । RV_9,065.17c वहा भगत्तिम् ऊतये ॥ RV_9,065.18a आ नः सोम सहो जुवो रूपं न वर्चसे भर । RV_9,065.18c सुष्वाणो देववीतये ॥ RV_9,065.19a अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् । RV_9,065.19c सीदञ् छ्येनो न योनिम् आ ॥ RV_9,065.20a अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,065.20c सोमो अर्षति विष्णवे ॥ RV_9,065.21a इषं तोकाय नो दधद् अस्मभ्यं सोम विश्वतः । RV_9,065.21c आ पवस्व सहस्रिणम् ॥ RV_9,065.22a ये सोमासः परावति ये अर्वावति सुन्विरे । RV_9,065.22c ये वादः शर्यणावति ॥ RV_9,065.23a य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् । RV_9,065.23c ये वा जनेषु पञ्चसु ॥ RV_9,065.24a ते नो वृष्टिं दिवस् परि पवन्ताम् आ सुवीर्यम् । RV_9,065.24c सुवाना देवास इन्दवः ॥ RV_9,065.25a पवते हर्यतो हरिर् गृणानो जमदग्निना । RV_9,065.25c हिन्वानो गोर् अधि त्वचि ॥ RV_9,065.26a प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः । RV_9,065.26c श्रीणाना अप्सु मृञ्जत ॥ RV_9,065.27a तं त्वा सुतेष्व् आभुवो हिन्विरे देवतातये । RV_9,065.27c स पवस्वानया रुचा ॥ RV_9,065.28a आ ते दक्षम् मयोभुवं वह्निम् अद्या वृणीमहे । RV_9,065.28c पान्तम् आ पुरुस्पृहम् ॥ RV_9,065.29a आ मन्द्रम् आ वरेण्यम् आ विप्रम् आ मनीषिणम् । RV_9,065.29c पान्तम् आ पुरुस्पृहम् ॥ RV_9,065.30a आ रयिम् आ सुचेतुनम् आ सुक्रतो तनूष्व् आ । RV_9,065.30c पान्तम् आ पुरुस्पृहम् ॥ RV_9,066.01a पवस्व विश्वचर्षणे ऽभि विश्वानि काव्या । RV_9,066.01c सखा सखिभ्य ईड्यः ॥ RV_9,066.02a ताभ्यां विश्वस्य राजसि ये पवमान धामनी । RV_9,066.02c प्रतीची सोम तस्थतुः ॥ RV_9,066.03a परि धामानि यानि ते त्वं सोमासि विश्वतः । RV_9,066.03c पवमान ऋतुभिः कवे ॥ RV_9,066.04a पवस्व जनयन्न् इषो ऽभि विश्वानि वार्या । RV_9,066.04c सखा सखिभ्य ऊतये ॥ RV_9,066.05a तव शुक्रासो अर्चयो दिवस् पृष्ठे वि तन्वते । RV_9,066.05c पवित्रं सोम धामभिः ॥ RV_9,066.06a तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते । RV_9,066.06c तुभ्यं धावन्ति धेनवः ॥ RV_9,066.07a प्र सोम याहि धारया सुत इन्द्राय मत्सरः । RV_9,066.07c दधानो अक्षिति श्रवः ॥ RV_9,066.08a सम् उ त्वा धीभिर् अस्वरन् हिन्वतीः सप्त जामयः । RV_9,066.08c विप्रम् आजा विवस्वतः ॥ RV_9,066.09a मृजन्ति त्वा सम् अग्रुवो ऽव्ये जीराव् अधि ष्वणि । RV_9,066.09c रेभो यद् अज्यसे वने ॥ RV_9,066.10a पवमानस्य ते कवे वाजिन् सर्गा असृक्षत । RV_9,066.10c अर्वन्तो न श्रवस्यवः ॥ RV_9,066.11a अच्छा कोशम् मधुश्चुतम् असृग्रं वारे अव्यये । RV_9,066.11c अवावशन्त धीतयः ॥ RV_9,066.12a अच्छा समुद्रम् इन्दवो ऽस्तं गावो न धेनवः । RV_9,066.12c अग्मन्न् ऋतस्य योनिम् आ ॥ RV_9,066.13a प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः । RV_9,066.13c यद् गोभिर् वासयिष्यसे ॥ RV_9,066.14a अस्य ते सख्ये वयम् इयक्षन्तस् त्वोतयः । RV_9,066.14c इन्दो सखित्वम् उश्मसि ॥ RV_9,066.15a आ पवस्व गविष्टये महे सोम नृचक्षसे । RV_9,066.15c एन्द्रस्य जठरे विश ॥ RV_9,066.16a महां असि सोम ज्येष्ठ उग्राणाम् इन्द ओजिष्ठः । RV_9,066.16c युध्वा सञ् छश्वज् जिगेथ ॥ RV_9,066.17a य उग्रेभ्यश् चिद् ओजीय्ठछूरेभ्यश् चिच् छूरतरः । RV_9,066.17c भूरिदाभ्यश् चिन् मंहीयान् ॥ RV_9,066.18a त्वं सोम सूर एषस् तोकस्य साता तनूनाम् । RV_9,066.18c वृणीमहे सख्याय वृणीमहे युज्याय ॥ RV_9,066.19a अग्न आयूंषि पवस आ सुवोर्जम् इषं च नः । RV_9,066.19c आरे बाधस्व दुच्छुनाम् ॥ RV_9,066.20a अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । RV_9,066.20c तम् ईमहे महागयम् ॥ RV_9,066.21a अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । RV_9,066.21c दधद् रयिम् मयि पोषम् ॥ RV_9,066.22a पवमानो अति स्रिधो ऽभ्य् अर्षति सुष्टुतिम् । RV_9,066.22c सूरो न विश्वदर्शतः ॥ RV_9,066.23a स मर्मृजान आयुभिः प्रयस्वान् प्रयसे हितः । RV_9,066.23c इन्दुर् अत्यो विचक्षणः ॥ RV_9,066.24a पवमान ऋतम् बृहच् छुक्रं ज्योतिर् अजीजनत् । RV_9,066.24c कृष्णा तमांसि जङ्घनत् ॥ RV_9,066.25a पवमानस्य जङ्घ्नतो हरेश् चन्द्रा असृक्षत । RV_9,066.25c जीरा अजिरशोचिषः ॥ RV_9,066.26a पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । RV_9,066.26c हरिश्चन्द्रो मरुद्गणः ॥ RV_9,066.27a पवमानो व्य् अश्नवद् रश्मिभिर् वाजसातमः । RV_9,066.27c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,066.28a प्र सुवान इन्दुर् अक्षाः पवित्रम् अत्य् अव्ययम् । RV_9,066.28c पुनान इन्दुर् इन्द्रम् आ ॥ RV_9,066.29a एष सोमो अधि त्वचि गवां क्रीळत्य् अद्रिभिः । RV_9,066.29c इन्द्रम् मदाय जोहुवत् ॥ RV_9,066.30a यस्य ते द्युम्नवत् पयः पवमानाभृतं दिवः । RV_9,066.30c तेन नो मृळ जीवसे ॥ RV_9,067.01a त्वं सोमासि धारयुर् मन्द्र ओजिष्ठो अध्वरे । RV_9,067.01c पवस्व मंहयद्रयिः ॥ RV_9,067.02a त्वं सुतो नृमादनो दधन्वान् मत्सरिन्तमः । RV_9,067.02c इन्द्राय सूरिर् अन्धसा ॥ RV_9,067.03a त्वं सुष्वाणो अद्रिभिर् अभ्य् अर्ष कनिक्रदत् । RV_9,067.03c द्युमन्तं शुष्मम् उत्तमम् ॥ RV_9,067.04a इन्दुर् हिन्वानो अर्षति तिरो वाराण्य् अव्यया । RV_9,067.04c हरिर् वाजम् अचिक्रदत् ॥ RV_9,067.05a इन्दो व्य् अव्यम् अर्षसि वि श्रवांसि वि सौभगा । RV_9,067.05c वि वाजान् सोम गोमतः ॥ RV_9,067.06a आ न इन्दो शतग्विनं रयिं गोमन्तम् अश्विनम् । RV_9,067.06c भरा सोम सहस्रिणम् ॥ RV_9,067.07a पवमानास इन्दवस् तिरः पवित्रम् आशवः । RV_9,067.07c इन्द्रं यामेभिर् आशत ॥ RV_9,067.08a ककुहः सोम्यो रस इन्दुर् इन्द्राय पूर्व्यः । RV_9,067.08c आयुः पवत आयवे ॥ RV_9,067.09a हिन्वन्ति सूरम् उस्रयः पवमानम् मधुश्चुतम् । RV_9,067.09c अभि गिरा सम् अस्वरन् ॥ RV_9,067.10a अविता नो अजाश्वः पूषा यामनि-यामनि । RV_9,067.10c आ भक्षत् कन्यासु नः ॥ RV_9,067.11a अयं सोमः कपर्दिने घृतं न पवते मधु । RV_9,067.11c आ भक्षत् कन्यासु नः ॥ RV_9,067.12a अयं त आघृणे सुतो घृतं न पवते शुचि । RV_9,067.12c आ भक्षत् कन्यासु नः ॥ RV_9,067.13a वाचो जन्तुः कवीनाम् पवस्व सोम धारया । RV_9,067.13c देवेषु रत्नधा असि ॥ RV_9,067.14a आ कलशेषु धावति श्येनो वर्म वि गाहते । RV_9,067.14c अभि द्रोणा कनिक्रदत् ॥ RV_9,067.15a परि प्र सोम ते रसो ऽसर्जि कलशे सुतः । RV_9,067.15c श्येनो न तक्तो अर्षति ॥ RV_9,067.16a पवस्व सोम मन्दयन्न् इन्द्राय मधुमत्तमः ॥ RV_9,067.17a असृग्रन् देववीतये वाजयन्तो रथा इव ॥ RV_9,067.18a ते सुतासो मदिन्तमाः शुक्रा वायुम् असृक्षत ॥ RV_9,067.19a ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि । RV_9,067.19c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,067.20a एष तुन्नो अभिष्टुतः पवित्रम् अति गाहते । RV_9,067.20c रक्षोहा वारम् अव्ययम् ॥ RV_9,067.21a यद् अन्ति यच् च दूरके भयं विन्दति माम् इह । RV_9,067.21c पवमान वि तज् जहि ॥ RV_9,067.22a पवमानः सो अद्य नः पवित्रेण विचर्षणिः । RV_9,067.22c यः पोता स पुनातु नः ॥ RV_9,067.23a यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तर् आ । RV_9,067.23c ब्रह्म तेन पुनीहि नः ॥ RV_9,067.24a यत् ते पवित्रम् अर्चिवद् अग्ने तेन पुनीहि नः । RV_9,067.24c ब्रह्मसवैः पुनीहि नः ॥ RV_9,067.25a उभाभ्यां देव सवितः पवित्रेण सवेन च । RV_9,067.25c माम् पुनीहि विश्वतः ॥ RV_9,067.26a त्रिभिष् ट्वं देव सवितर् वर्षिष्ठैः सोम धामभिः । RV_9,067.26c अग्ने दक्षैः पुनीहि नः ॥ RV_9,067.27a पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । RV_9,067.27c विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥ RV_9,067.28a प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिर् अंशुभिः । RV_9,067.28c देवेभ्य उत्तमं हविः ॥ RV_9,067.29a उप प्रियम् पनिप्नतं युवानम् आहुतीवृधम् । RV_9,067.29c अगन्म बिभ्रतो नमः ॥ RV_9,067.30a अलाय्यस्य परशुर् ननाश तम् आ पवस्व देव सोम । RV_9,067.30c आखुं चिद् एव देव सोम ॥ RV_9,067.31a यः पावमानीर् अध्येत्य् ऋषिभिः सम्भृतं रसम् । RV_9,067.31c सर्वं स पूतम् अश्नाति स्वदितम् मातरिश्वना ॥ RV_9,067.32a पावमानीर् यो अध्येत्य् ऋषिभिः सम्भृतं रसम् । RV_9,067.32c तस्मै सरस्वती दुहे क्षीरं सर्पिर् मधूदकम् ॥ RV_9,068.01a प्र देवम् अच्छा मधुमन्त इन्दवो ऽसिष्यदन्त गाव आ न धेनवः । RV_9,068.01c बर्हिषदो वचनावन्त ऊधभिः परिस्रुतम् उस्रिया निर्णिजं धिरे ॥ RV_9,068.02a स रोरुवद् अभि पूर्वा अचिक्रदद् उपारुहः श्रथयन् स्वादते हरिः । RV_9,068.02c तिरः पवित्रम् परियन्न् उरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥ RV_9,068.03a वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वद् अक्षिता । RV_9,068.03c मही अपारे रजसी विवेविदद् अभिव्रजन्न् अक्षितम् पाज आ ददे ॥ RV_9,068.04a स मातरा विचरन् वाजयन्न् अपः प्र मेधिरः स्वधया पिन्वते पदम् । RV_9,068.04c अंशुर् यवेन पिपिशे यतो नृभिः सं जामिभिर् नसते रक्षते शिरः ॥ RV_9,068.05a सं दक्षेण मनसा जायते कविर् ऋतस्य गर्भो निहितो यमा परः । RV_9,068.05c यूना ह सन्ता प्रथमं वि जज्ञतुर् गुहा हितं जनिम नेमम् उद्यतम् ॥ RV_9,068.06a मन्द्रस्य रूपं विविदुर् मनीषिणः श्येनो यद् अन्धो अभरत् परावतः । RV_9,068.06c तम् मर्जयन्त सुवृधं नदीष्व् आं उशन्तम् अंशुम् परियन्तम् ऋग्मियम् ॥ RV_9,068.07a त्वाम् मृजन्ति दश योषणः सुतं सोम ऋषिभिर् मतिभिर् धीतिभिर् हितम् । RV_9,068.07c अव्यो वारेभिर् उत देवहूतिभिर् नृभिर् यतो वाजम् आ दर्षि सातये ॥ RV_9,068.08a परिप्रयन्तं वय्यं सुषंसदं सोमम् मनीषा अभ्य् अनूषत स्तुभः । RV_9,068.08c यो धारया मधुमां ऊर्मिणा दिव इयर्ति वाचं रयिषाऌ अमर्त्यः ॥ RV_9,068.09a अयं दिव इयर्ति विश्वम् आ रजः सोमः पुनानः कलशेषु सीदति । RV_9,068.09c अद्भिर् गोभिर् मृज्यते अद्रिभिः सुतः पुनान इन्दुर् वरिवो विदत् प्रियम् ॥ RV_9,068.10a एवा नः सोम परिषिच्यमानो वयो दधच् चित्रतमम् पवस्व । RV_9,068.10c अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥ RV_9,069.01a इषुर् न धन्वन् प्रति धीयते मतिर् वत्सो न मातुर् उप सर्ज्य् ऊधनि । RV_9,069.01c उरुधारेव दुहे अग्र आयत्य् अस्य व्रतेष्व् अपि सोम इष्यते ॥ RV_9,069.02a उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तर् आसनि । RV_9,069.02c पवमानः संतनिः प्रघ्नताम् इव मधुमान् द्रप्सः परि वारम् अर्षति ॥ RV_9,069.03a अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीर् अदितेर् ऋतं यते । RV_9,069.03c हरिर् अक्रान् यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥ RV_9,069.04a उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीर् उप यन्ति निष्कृतम् । RV_9,069.04c अत्य् अक्रमीद् अर्जुनं वारम् अव्ययम् अत्कं न निक्तम् परि सोमो अव्यत ॥ RV_9,069.05a अमृक्तेन रुशता वाससा हरिर् अमर्त्यो निर्णिजानः परि व्यत । RV_9,069.05c दिवस् पृष्ठम् बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर् नभस्मयम् ॥ RV_9,069.06a सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकम् ईरते । RV_9,069.06c तन्तुं ततम् परि सर्गास आशवो नेन्द्राद् ऋते पवते धाम किं चन ॥ RV_9,069.07a सिन्धोर् इव प्रवणे निम्न आशवो वृषच्युता मदासो गातुम् आशत । RV_9,069.07c शं नो निवेशे द्विपदे चतुष्पदे ऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः ॥ RV_9,069.08a आ नः पवस्व वसुमद् धिरण्यवद् अश्वावद् गोमद् यवमत् सुवीर्यम् । RV_9,069.08c यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥ RV_9,069.09a एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिम् अच्छ । RV_9,069.09c सुताः पवित्रम् अति यन्त्य् अव्यं हित्वी वव्रिं हरितो वृष्टिम् अच्छ ॥ RV_9,069.10a इन्दव् इन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः । RV_9,069.10c भरा चन्द्राणि गृणते वसूनि देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_9,070.01a त्रिर् अस्मै सप्त धेनवो दुदुह्रे सत्याम् आशिरम् पूर्व्ये व्योमनि । RV_9,070.01c चत्वार्य् अन्या भुवनानि निर्णिजे चारूणि चक्रे यद् ऋतैर् अवर्धत ॥ RV_9,070.02a स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । RV_9,070.02c तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥ RV_9,070.03a ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु । RV_9,070.03c येभिर् नृम्णा च देव्या च पुनत आद् इद् राजानम् मनना अगृभ्णत ॥ RV_9,070.04a स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा । RV_9,070.04c व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥ RV_9,070.05a स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः । RV_9,070.05c वृषा शुष्मेण बाधते वि दुर्मतीर् आदेदिशानः शर्यहेव शुरुधः ॥ RV_9,070.06a स मातरा न ददृशान उस्रियो नानदद् एति मरुताम् इव स्वनः । RV_9,070.06c जानन्न् ऋतम् प्रथमं यत् स्वर्णरम् प्रशस्तये कम् अवृणीत सुक्रतुः ॥ RV_9,070.07a रुवति भीमो वृषभस् तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः । RV_9,070.07c आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग् भवति निर्णिग् अव्ययी ॥ RV_9,070.08a शुचिः पुनानस् तन्वम् अरेपसम् अव्ये हरिर् न्य् अधाविष्ट सानवि । RV_9,070.08c जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥ RV_9,070.09a पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानम् आ विश । RV_9,070.09c पुरा नो बाधाद् दुरिताति पारय क्षेत्रविद् धि दिश आहा विपृच्छते ॥ RV_9,070.10a हितो न सप्तिर् अभि वाजम् अर्षेन्द्रस्येन्दो जठरम् आ पवस्व । RV_9,070.10c नावा न सिन्धुम् अति पर्षि विद्व्ठछूरो न युध्यन्न् अव नो निद स्पः ॥ RV_9,071.01a आ दक्षिणा सृज्यते शुष्म्य् आसदं वेति द्रुहो रक्षसः पाति जागृविः । RV_9,071.01c हरिर् ओपशं कृणुते नभस् पय उपस्तिरे चम्वोर् ब्रह्म निर्णिजे ॥ RV_9,071.02a प्र कृष्टिहेव शूष एति रोरुवद् असुर्यं वर्णं नि रिणीते अस्य तम् । RV_9,071.02c जहाति वव्रिम् पितुर् एति निष्कृतम् उपप्रुतं कृणुते निर्णिजं तना ॥ RV_9,071.03a अद्रिभिः सुतः पवते गभस्त्योर् वृषायते नभसा वेपते मती । RV_9,071.03c स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥ RV_9,071.04a परि द्युक्षं सहसः पर्वतावृधम् मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् । RV_9,071.04c आ यस्मिन् गावः सुहुताद ऊधनि मूर्धञ् छ्रीणन्त्य् अग्रियं वरीमभिः ॥ RV_9,071.05a सम् ई रथं न भुरिजोर् अहेषत दश स्वसारो अदितेर् उपस्थ आ । RV_9,071.05c जिगाद् उप ज्रयति गोर् अपीच्यम् पदं यद् अस्य मतुथा अजीजनन् ॥ RV_9,071.06a श्येनो न योनिं सदनं धिया कृतं हिरण्ययम् आसदं देव एषति । RV_9,071.06c ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवां अप्य् एति यज्ञियः ॥ RV_9,071.07a परा व्यक्तो अरुषो दिवः कविर् वृषा त्रिपृष्ठो अनविष्ट गा अभि । RV_9,071.07c सहस्रणीतिर् यतिः परायती रेभो न पूर्वीर् उषसो वि राजति ॥ RV_9,071.08a त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत् समृता सेधति स्रिधः । RV_9,071.08c अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥ RV_9,071.09a उक्षेव यूथा परियन्न् अरावीद् अधि त्विषीर् अधित सूर्यस्य । RV_9,071.09c दिव्यः सुपर्णो ऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥ RV_9,072.01a हरिम् मृजन्त्य् अरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते । RV_9,072.01c उद् वाचम् ईरयति हिन्वते मती पुरुष्टुतस्य कति चित् परिप्रियः ॥ RV_9,072.02a साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यद् आदुहुः । RV_9,072.02c यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर् दशभिः काम्यम् मधु ॥ RV_9,072.03a अरममाणो अत्य् एति गा अभि सूर्यस्य प्रियं दुहितुस् तिरो रवम् । RV_9,072.03c अन्व् अस्मै जोषम् अभरद् विनङ्गृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥ RV_9,072.04a नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर् गवाम् प्रदिव इन्दुर् ऋत्वियः । RV_9,072.04c पुरन्धिवान् मनुषो यज्ञसाधनः शुचिर् धिया पवते सोम इन्द्र ते ॥ RV_9,072.05a नृबाहुभ्यां चोदितो धारया सुतो ऽनुष्वधम् पवते सोम इन्द्र ते । RV_9,072.05c आप्राः क्रतून् सम् अजैर् अध्वरे मतीर् वेर् न द्रुषच् चम्वोर् आसदद् धरिः ॥ RV_9,072.06a अंशुं दुहन्ति स्तनयन्तम् अक्षितं कविं कवयो ऽपसो मनीषिणः । RV_9,072.06c सम् ई गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥ RV_9,072.07a नाभा पृथिव्या धरुणो महो दिवो ऽपाम् ऊर्मौ सिन्धुष्व् अन्तर् उक्षितः । RV_9,072.07c इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥ RV_9,072.08a स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्न् आधून्वते च सुक्रतो । RV_9,072.08c मा नो निर् भाग् वसुनः सादनस्पृशो रयिम् पिशङ्गम् बहुलं वसीमहि ॥ RV_9,072.09a आ तू न इन्दो शतदात्व् अश्व्यं सहस्रदातु पशुमद् धिरण्यवत् । RV_9,072.09c उप मास्व बृहती रेवतीर् इषो ऽधि स्तोत्रस्य पवमान नो गहि ॥ RV_9,073.01a स्रक्वे द्रप्सस्य धमतः सम् अस्वरन्न् ऋतस्य योना सम् अरन्त नाभयः । RV_9,073.01c त्रीन् स मूर्ध्नो असुरश् चक्र आरभे सत्यस्य नावः सुकृतम् अपीपरन् ॥ RV_9,073.02a सम्यक् सम्यञ्चो महिषा अहेषत सिन्धोर् ऊर्माव् अधि वेना अवीविपन् । RV_9,073.02c मधोर् धाराभिर् जनयन्तो अर्कम् इत् प्रियाम् इन्द्रस्य तन्वम् अवीवृधन् ॥ RV_9,073.03a पवित्रवन्तः परि वाचम् आसते पितैषाम् प्रत्नो अभि रक्षति व्रतम् । RV_9,073.03c महः समुद्रं वरुणस् तिरो दधे धीरा इच् छेकुर् धरुणेष्व् आरभम् ॥ RV_9,073.04a सहस्रधारे ऽव ते सम् अस्वरन् दिवो नाके मधुजिह्वा असश्चतः । RV_9,073.04c अस्य स्पशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः सन्ति सेतवः ॥ RV_9,073.05a पितुर् मातुर् अध्य् आ ये समस्वरन्न् ऋचा शोचन्तः संदहन्तो अव्रतान् । RV_9,073.05c इन्द्रद्विष्टाम् अप धमन्ति मायया त्वचम् असिक्नीम् भूमनो दिवस् परि ॥ RV_9,073.06a प्रत्नान् मानाद् अध्य् आ ये समस्वरञ् छ्लोकयन्त्रासो रभसस्य मन्तवः । RV_9,073.06c अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥ RV_9,073.07a सहस्रधारे वितते पवित्र आ वाचम् पुनन्ति कवयो मनीषिणः । RV_9,073.07c रुद्रास एषाम् इषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥ RV_9,073.08a ऋतस्य गोपा न दभाय सुक्रतुस् त्री ष पवित्रा हृद्य् अन्तर् आ दधे । RV_9,073.08c विद्वान् स विश्वा भुवनाभि पश्यत्य् अवाजुष्टान् विध्यति कर्ते अव्रतान् ॥ RV_9,073.09a ऋतस्य तन्तुर् विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया । RV_9,073.09c धीराश् चित् तत् समिनक्षन्त आशतात्रा कर्तम् अव पदात्य् अप्रभुः ॥ RV_9,074.01a शिशुर् न जातो ऽव चक्रदद् वने स्वर् यद् वाज्य् अरुषः सिषासति । RV_9,074.01c दिवो रेतसा सचते पयोवृधा तम् ईमहे सुमती शर्म सप्रथः ॥ RV_9,074.02a दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः । RV_9,074.02c सेमे मही रोदसी यक्षद् आवृता समीचीने दाधार सम् इषः कविः ॥ RV_9,074.03a महि प्सरः सुकृतं सोम्यम् मधूर्वी गव्यूतिर् अदितेर् ऋतं यते । RV_9,074.03c ईशे यो वृष्टेर् इत उस्रियो वृषापां नेता य इतऊतिर् ऋग्मियः ॥ RV_9,074.04a आत्मन्वन् नभो दुह्यते घृतम् पय ऋतस्य नाभिर् अमृतं वि जायते । RV_9,074.04c समीचीनाः सुदानवः प्रीणन्ति तं नरो हितम् अव मेहन्ति पेरवः ॥ RV_9,074.05a अरावीद् अंशुः सचमान ऊर्मिणा देवाव्यम् मनुषे पिन्वति त्वचम् । RV_9,074.05c दधाति गर्भम् अदितेर् उपस्थ आ येन तोकं च तनयं च धामहे ॥ RV_9,074.06a सहस्रधारे ऽव ता असश्चतस् तृतीये सन्तु रजसि प्रजावतीः । RV_9,074.06c चतस्रो नाभो निहिता अवो दिवो हविर् भरन्त्य् अमृतं घृतश्चुतः ॥ RV_9,074.07a श्वेतं रूपं कृणुते यत् सिषासति सोमो मीढ्वां असुरो वेद भूमनः । RV_9,074.07c धिया शमी sacate sem abhi pravad divas kavandham ava दर्षद् उद्रिणम् ॥ RV_9,074.08a अध श्वेतं कलशं गोभिर् अक्तं कार्ष्मन्न् आ वाज्य् अक्रमीत् ससवान् । RV_9,074.08c आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥ RV_9,074.09a अद्भिः सोम पपृचानस्य ते रसो ऽव्यो वारं वि पवमान धावति । RV_9,074.09c स मृज्यमानः कविभिर् मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥ RV_9,075.01a अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । RV_9,075.01c आ सूर्यस्य बृहतो बृहन्न् अधि रथं विष्वञ्चम् अरुहद् विचक्षणः ॥ RV_9,075.02a ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर् धियो अस्या अदाभ्यः । RV_9,075.02c दधाति पुत्रः पित्रोर् अपीच्यं नाम तृतीयम् अधि रोचने दिवः ॥ RV_9,075.03a अव द्युतानः कलशां अचिक्रदन् नृभिर् येमानः कोश आ हिरण्यये । RV_9,075.03c अभीम् ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥ RV_9,075.04a अद्रिभिः सुतो मतिभिश् चनोहितः प्ररोचयन् रोदसी मातरा शुचिः । RV_9,075.04c रोमाण्य् अव्या समया वि धावति मधोर् धारा पिन्वमाना दिवे-दिवे ॥ RV_9,075.05a परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् । RV_9,075.05c ये ते मदा आहनसो विहायसस् तेभिर् इन्द्रं चोदय दातवे मघम् ॥ RV_9,076.01a धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानाम् अनुमाद्यो नृभिः । RV_9,076.01c हरिः सृजानो अत्यो न सत्वभिर् वृथा पाजांसि कृणुते नदीष्व् आ ॥ RV_9,076.02a शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन् रथिरो गविष्टिषु । RV_9,076.02c इन्द्रस्य शुष्मम् ईरयन्न् अपस्युभिर् इन्दुर् हिन्वानो अज्यते मनीषिभिः ॥ RV_9,076.03a इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्व् आ विश । RV_9,076.03c प्र णः पिन्व विद्युद् अभ्रेव रोदसी धिया न वाजां उप मासि शश्वतः ॥ RV_9,076.04a विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिम् çùiùàë अवीवशत् । RV_9,076.04c यः सूर्यस्यासिरेण मृज्यते पिता मतीनाम् असमष्टकाव्यः ॥ RV_9,076.05a वृषेव यूथा परि कोशम् अर्षस्य् अपाम् उपस्थे वृषभः कनिक्रदत् । RV_9,076.05c स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥ RV_9,077.01a एष प्र कोशे मधुमां अचिक्रदद् इन्द्रस्य वज्रो वपुषो वपुष्टरः । RV_9,077.01c अभीम् ऋतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥ RV_9,077.02a स पूर्व्यः पवते यं दिवस् परि श्येनो मथायद् इषितस् तिरो रजः । RV_9,077.02c स मध्व आ युवते वेविजान इत् कृशानोर् अस्तुर् मनसाह बिभ्युषा ॥ RV_9,077.03a ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । RV_9,077.03c ईक्षेण्यासो अह्यो न चारवो ब्रह्म-ब्रह्म ये जुजुषुर् हविर्-हविः ॥ RV_9,077.04a अयं नो विद्वान् वनवद् वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः । RV_9,077.04c इनस्य यः सदने गर्भम् आदधे गवाम् उरुब्जम् अभ्य् अर्षति व्रजम् ॥ RV_9,077.05a चक्रिर् दिवः पवते कृत्व्यो रसो महां अदब्धो वरुणो हुरुग् यते । RV_9,077.05c असावि मित्रो वृजनेषु यज्ञियो ऽत्यो न यूथे वृषयुः कनिक्रदत् ॥ RV_9,078.01a प्र राजा वाचं जनयन्न् असिष्यदद् अपो वसानो अभि गा इयक्षति । RV_9,078.01c गृभ्णाति रिप्रम् अविर् अस्य तान्वा शुद्धो देवानाम् उप याति निष्कृतम् ॥ RV_9,078.02a इन्द्राय सोम परि षिच्यसे नृभिर् नृचक्षा ऊर्मिः कविर् अज्यसे वने । RV_9,078.02c पूर्वीर् हि ते स्रुतयः सन्ति यातवे सहस्रम् अश्वा हरयश् चमूषदः ॥ RV_9,078.03a समुद्रिया अप्सरसो मनीषिणम् आसीना अन्तर् अभि सोमम् अक्षरन् । RV_9,078.03c ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नम् पवमानम् अक्षितम् ॥ RV_9,078.04a गोजिन् नः सोमो रथजिद् धिरण्यजित् स्वर्जिद् अब्जित् पवते सहस्रजित् । RV_9,078.04c यं देवासश् चक्रिरे पीतये मदं स्वादिष्ठं द्रप्सम् अरुणम् मयोभुवम् ॥ RV_9,078.05a एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन् द्रविणान्य् अर्षसि । RV_9,078.05c जहि शत्रुम् अन्तिके दूरके च य उर्वीं गव्यूतिम् अभयं च नस् कृधि ॥ RV_9,079.01a अचोदसो नो धन्वन्त्व् इन्दवः प्र सुवानासो बृहद्दिवेषु हरयः । RV_9,079.01c वि च नशन् न इषो अरातयो ऽर्यो नशन्त सनिषन्त नो धियः ॥ RV_9,079.02a प्र णो धन्वन्त्व् इन्दवो मदच्युतो धना वा येभिर् अर्वतो जुनीमसि । RV_9,079.02c तिरो मर्तस्य कस्य चित् परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥ RV_9,079.03a उत स्वस्या अरात्या अरिर् हि ष उतान्यस्या अरात्या वृको हि षः । RV_9,079.03c धन्वन् न तृष्णा सम् अरीत तां अभि सोम जहि पवमान दुराध्यः ॥ RV_9,079.04a दिवि ते नाभा परमो य आददे पृथिव्यास् ते रुरुहुः सानवि क्षिपः । RV_9,079.04c अद्रयस् त्वा बप्सति गोर् अधि त्वच्य् अप्सु त्वा हस्तैर् दुदुहुर् मनीषिणः ॥ RV_9,079.05a एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः । RV_9,079.05c निदं-निदम् पवमान नि तारिष आविस् ते शुष्मो भवतु प्रियो मदः ॥ RV_9,080.01a सोमस्य धारा पवते नृचक्षस ऋतेन देवान् हवते दिवस् परि । RV_9,080.01c बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥ RV_9,080.02a यं त्वा वाजिन्न् अघ्न्या अभ्य् अनूषतायोहतं योनिम् आ रोहसि द्युमान् । RV_9,080.02c मघोनाम् आयुः प्रतिरन् महि श्रव इन्द्राय सोम पवसे वृषा मदः ॥ RV_9,080.03a एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः । RV_9,080.03c प्रत्यङ् स विश्वा भुवनाभि पप्रथे क्रीळन् हरिर् अत्यः स्यन्दते वृषा ॥ RV_9,080.04a तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः । RV_9,080.04c नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान् देवां आ पवस्वा सहस्रजित् ॥ RV_9,080.05a तं त्वा हस्तिनो मधुमन्तम् अद्रिभिर् दुहन्त्य् अप्सु वृषभं दश क्षिपः । RV_9,080.05c इन्द्रं सोम मादयन् दैव्यं जनं सिन्धोर् इवोर्मिः पवमानो अर्षसि ॥ RV_9,081.01a प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः । RV_9,081.01c दध्ना यद् ईम् उन्नीता यशसा गवां दानाय शूरम् उदमन्दिषुः सुताः ॥ RV_9,081.02a अच्छा हि सोमः कलशां असिष्यदद् अत्यो न वोळ्हा रघुवर्तनिर् वृषा । RV_9,081.02c अथा देवानाम् उभयस्य जन्मनो विद्वां अश्नोत्य् अमुत इतश् च यत् ॥ RV_9,081.03a आ नः सोम पवमानः किरा वस्व् इन्दो भव मघवा राधसो महः । RV_9,081.03c शिक्षा वयोधो वसवे सु चेतुना मा नो गयम् आरे अस्मत् परा सिचः ॥ RV_9,081.04a आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः । RV_9,081.04c बृहस्पतिर् मरुतो वायुर् अश्विना त्वष्टा सविता सुयमा सरस्वती ॥ RV_9,081.05a उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर् विधाता । RV_9,081.05c भगो नृशंस उर्व् अन्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥ RV_9,082.01a असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । RV_9,082.01c पुनानो वारम् pary ety अव्ययं श्येनो न योनिं घृतवन्तम् आसदम् ॥ RV_9,082.02a कविर् वेधस्या पर्य् एषि माहिनम् अत्यो न मृष्टो अभि वाजम् अर्षसि । RV_9,082.02c अपसेधन् दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम् ॥ RV_9,082.03a पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । RV_9,082.03c स्वसार आपो अभि गा उतासरन् सं ग्रावभिर् नसते वीते अध्वरे ॥ RV_9,082.04a जायेव पत्याव् अधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते । RV_9,082.04c अन्तर् वाणीषु प्र चरा सु जीवसे ऽनिन्द्यो वृजने सोम जागृहि ॥ RV_9,082.05a यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजम् इन्दो । RV_9,082.05c एवा पवस्व सुविताय नव्यसे तव व्रतम् अन्व् आपः सचन्ते ॥ RV_9,083.01a पवित्रं ते विततम् ब्रह्मणस् पते प्रभुर् गात्राणि पर्य् एषि विश्वतः । RV_9,083.01c अतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तस् तत् सम् आशत ॥ RV_9,083.02a तपोष् पवित्रं विततं दिवस् पदे शोचन्तो अस्य तन्तवो व्य् अस्थिरन् । RV_9,083.02c अवन्त्य् अस्य पवीतारम् आशवो दिवस् पृष्ठम् अधि तिष्ठन्ति चेतसा ॥ RV_9,083.03a अरूरुचद् उषसः पृश्निर् अग्रिय उक्षा बिभर्ति भुवनानि वाजयुः । RV_9,083.03c मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भम् आ दधुः ॥ RV_9,083.04a गन्धर्व इत्था पदम् अस्य रक्षति पाति देवानां जनिमान्य् अद्भुतः । RV_9,083.04c गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षम् आशत ॥ RV_9,083.05a हविर् हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्य् अध्वरम् । RV_9,083.05c राजा पवित्ररथो वाजम् आरुहः सहस्रभृष्टिर् जयसि श्रवो बृहत् ॥ RV_9,084.01a पवस्व देवमादनो विचर्षणिर् अप्सा इन्द्राय वरुणाय वायवे । RV_9,084.01c कृधी नो अद्य वरिवः स्वस्तिमद् उरुक्षितौ गृणीहि दैव्यं जनम् ॥ RV_9,084.02a आ यस् तस्थौ भुवनान्य् अमर्त्यो विश्वानि सोमः परि तान्य् अर्षति । RV_9,084.02c कृण्वन् संचृतं विचृतम् अभिष्टय इन्दुः सिषक्त्य् उषसं न सूर्यः ॥ RV_9,084.03a आ यो गोभिः सृज्यत ओषधीष्व् आ देवानां सुम्न इषयन्न् उपावसुः । RV_9,084.03c आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन् दैव्यं जनम् ॥ RV_9,084.04a एष स्य सोमः पवते सहस्रजिद् धिन्वानो वाचम् इषिराम् उषर्बुधम् । RV_9,084.04c इन्दुः समुद्रम् उद् इयर्ति वायुभिर् एन्द्रस्य हार्दि कलशेषु सीदति ॥ RV_9,084.05a अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् । RV_9,084.05c धनञ्जयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥ RV_9,085.01a इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह । RV_9,085.01c मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्व् इन्दवः ॥ RV_9,085.02a अस्मान् समर्ये पवमान चोदय दक्षो देवानाम् असि हि प्रियो मदः । RV_9,085.02c जहि शत्रूंर् अभ्य् आ भन्दनायतः पिबेन्द्र सोमम् अव नो मृधो जहि ॥ RV_9,085.03a अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिर् उत्तमः । RV_9,085.03c अभि स्वरन्ति बहवो मनीषिणो राजानम् अस्य भुवनस्य निंसते ॥ RV_9,085.04a सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यम् मधु । RV_9,085.04c जयन् क्षेत्रम् अभ्य् अर्षा जयन्न् अप उरुं नो गातुं कृणु सोम मीढ्वः ॥ RV_9,085.05a कनिक्रदत् कलशे गोभिर् अज्यसे व्य् अव्ययं समया वारम् अर्षसि । RV_9,085.05c मर्मृज्यमानो अत्यो न सानसिर् इन्द्रस्य सोम जठरे सम् अक्षरः ॥ RV_9,085.06a स्वादुः पवस्व दिव्याय जन्मने स्वादुर् इन्द्राय सुहवीतुनाम्ने । RV_9,085.06c स्वादुर् मित्राय वरुणाय वायवे बृहस्पतये मधुमां अदाभ्यः ॥ RV_9,085.07a अत्यम् मृजन्ति कलशे दश क्षिपः प्र विप्राणाम् मतयो वाच ईरते । RV_9,085.07c पवमाना अभ्य् अर्षन्ति सुष्टुतिम् एन्द्रं विशन्ति मदिरास इन्दवः ॥ RV_9,085.08a पवमानो अभ्य् अर्षा सुवीर्यम् उर्वीं गव्यूतिम् महि शर्म सप्रथः । RV_9,085.08c माकिर् नो अस्य परिषूतिर् ईशतेन्दो जयेम त्वया धनं-धनम् ॥ RV_9,085.09a अधि द्याम् अस्थाद् वृषभो विचक्षणो ऽरूरुचद् वि दिवो रोचना कविः । RV_9,085.09c राजा पवित्रम् अत्य् एति रोरुवद् दिवः पीयूषं दुहते नृचक्षसः ॥ RV_9,085.10a दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्य् उक्षणं गिरिष्ठाम् । RV_9,085.10c अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोर् ऊर्मा मधुमन्तम् पवित्र आ ॥ RV_9,085.11a नाके सुपर्णम् उपपप्तिवांसं गिरो वेनानाम् अकृपन्त पूर्वीः । RV_9,085.11c शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम् ॥ RV_9,085.12a ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद् विश्वा रूपा प्रतिचक्षाणो अस्य । RV_9,085.12c भानुः शुक्रेण शोचिषा व्य् अद्यौत् प्रारूरुचद् रोदसी मातरा शुचिः ॥ RV_9,086.01a प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना । RV_9,086.01c दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशम् आसते ॥ RV_9,086.02a प्र ते मदासो मदिरास आशवो ऽसृक्षत रथ्यासो यथा पृथक् । RV_9,086.02c धेनुर् न वत्सम् पयसाभि वज्रिणम् इन्द्रम् इन्दवो मधुमन्त ऊर्मयः ॥ RV_9,086.03a अत्यो न हियानो अभि वाजम् अर्ष स्वर्वित् कोशं दिवो अद्रिमातरम् । RV_9,086.03c वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥ RV_9,086.04a प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन् पयसा धरीमणि । RV_9,086.04c प्रान्तर् ऋषय स्थाविरीर् असृक्षत ये त्वा मृजन्त्य् ऋषिषाण वेधसः ॥ RV_9,086.05a विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस् ते सतः परि यन्ति केतवः । RV_9,086.05c व्यानशिः पवसे सोम धर्मभिः पतिर् विश्वस्य भुवनस्य राजसि ॥ RV_9,086.06a उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । RV_9,086.06c यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥ RV_9,086.07a यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानाम् उप याति निष्कृतम् । RV_9,086.07c सहस्रधारः परि कोशम् अर्षति वृषा पवित्रम् अत्य् एति रोरुवत् ॥ RV_9,086.08a राजा समुद्रं नद्यो वि गाहते ऽपाम् ऊर्मिं सचते सिन्धुषु श्रितः । RV_9,086.08c अध्य् अस्थात् सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥ RV_9,086.09a दिवो न सानु स्तनयन्न् अचिक्रदद् द्यौश् च यस्य पृथिवी च धर्मभिः । RV_9,086.09c इन्द्रस्य सख्यम् पवते विवेविदत् सोमः पुनानः कलशेषु सीदति ॥ RV_9,086.10a ज्योतिर् यज्ञस्य पवते मधु प्रियम् पिता देवानां जनिता विभूवसुः । RV_9,086.10c दधाति रत्नं स्वधयोर् अपीच्यम् मदिन्तमो मत्सर इन्द्रियो रसः ॥ RV_9,086.11a अभिक्रन्दन् कलशं वाज्य् अर्षति पतिर् दिवः शतधारो विचक्षणः । RV_9,086.11c हरिर् मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिः सिन्धुभिर् वृषा ॥ RV_9,086.12a अग्रे सिन्धूनाम् पवमानो अर्षत्य् अग्रे वाचो अग्रियो गोषु गच्छति । RV_9,086.12c अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥ RV_9,086.13a अयम् मतव्ठछकुनो यथा हितो ऽव्ये ससार पवमान ऊर्मिणा । RV_9,086.13c तव क्रत्वा रोदसी अन्तरा कवे शुचिर् धिया पवते सोम इन्द्र ते ॥ RV_9,086.14a द्रापिं वसानो यजतो दिविस्पृशम् अन्तरिक्षप्रा भुवनेष्व् अर्पितः । RV_9,086.14c स्वर् जज्ञानो नभसाभ्य् अक्रमीत् प्रत्नम् अस्य पितरम् आ विवासति ॥ RV_9,086.15a सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे । RV_9,086.15c पदं यद् अस्य परमे व्योमन्य् अतो विश्वा अभि सं याति संयतः ॥ RV_9,086.16a प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतं सखा सख्युर् न प्र मिनाति संगिरम् । RV_9,086.16c मर्य इव युवतिभिः सम् अर्षति सोमः कलशे शतयाम्ना पथा ॥ RV_9,086.17a प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्व् अक्रमुः । RV_9,086.17c सोमम् मनीषा अभ्य् अनूषत स्तुभो ऽभि धेनवः पयसेम् अशिश्रयुः ॥ RV_9,086.18a आ नः सोम संयतम् पिप्युषीम् इषम् इन्दो पवस्व पवमानो अस्रिधम् । RV_9,086.18c या नो दोहते त्रिर् अहन्न् असश्चुषी क्षुमद् वाजवन् मधुमत् सुवीर्यम् ॥ RV_9,086.19a वृषा मतीनाम् पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः । RV_9,086.19c क्राणा सिन्धूनां कलशां अवीवशद् इन्द्रस्य हार्द्य् आविशन् मनीषिभिः ॥ RV_9,086.20a मनीषिभिः पवते पूर्व्यः कविर् नृभिर् यतः परि कोशां अचिक्रदत् । RV_9,086.20c त्रितस्य नाम जनयन् मधु क्षरद् इन्द्रस्य वायोः सख्याय कर्तवे ॥ RV_9,086.21a अयम् पुनान उषसो वि रोचयद् अयं सिन्धुभ्यो अभवद् उ लोककृत् । RV_9,086.21c अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥ RV_9,086.22a पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ । RV_9,086.22c सीदन्न् इन्द्रस्य जठरे कनिक्रदन् नृभिर् यतः सूर्यम् आरोहयो दिवि ॥ RV_9,086.23a अद्रिभिः सुतः पवसे पवित्र आं इन्दव् इन्द्रस्य जठरेष्व् आविशन् । RV_9,086.23c त्वं नृचक्षा अभवो विचक्षण सोम गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अप ॥ RV_9,086.24a त्वां सोम पवमानं स्वाध्यो ऽनु विप्रासो अमदन्न् अवस्यवः । RV_9,086.24c त्वां सुपर्ण आभरद् दिवस् परीन्दो विश्वाभिर् मतिभिः परिष्कृतम् ॥ RV_9,086.25a अव्ये पुनानम् परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः । RV_9,086.25c अपाम् उपस्थे अध्य् आयवः कविम् ऋतस्य योना महिषा अहेषत ॥ RV_9,086.26a इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन् सुपथानि यज्यवे । RV_9,086.26c गाः कृण्वानो निर्णिजं हर्यतः कविर् अत्यो न क्रीळन् परि वारम् अर्षति ॥ RV_9,086.27a असश्चतः शतधारा अभिश्रियो हरिं नवन्ते ऽव ता उदन्युवः । RV_9,086.27c क्षिपो मृजन्ति परि गोभिर् आवृतं तृतीये पृष्ठे अधि रोचने दिवः ॥ RV_9,086.28a तवेमाः प्रजा दिव्यस्य रेतसस् त्वं विश्वस्य भुवनस्य राजसि । RV_9,086.28c अथेदं विश्वम् पवमान ते वशे त्वम् इन्दो प्रथमो धामधा असि ॥ RV_9,086.29a त्वं समुद्रो असि विश्ववित् कवे तवेमाः पञ्च प्रदिशो विधर्मणि । RV_9,086.29c त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥ RV_9,086.30a त्वम् पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे । RV_9,086.30c त्वाम् उशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥ RV_9,086.31a प्र रेभ एत्य् अति वारम् अव्ययं वृषा वनेष्व् अव चक्रदद् धरिः । RV_9,086.31c सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् ॥ RV_9,086.32a स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस् त्रिवृतं यथा विदे । RV_9,086.32c नयन्न् ऋतस्य प्रशिषो नवीयसीः पतिर् जनीनाम् उप याति निष्कृतम् ॥ RV_9,086.33a राजा सिन्धूनाम् पवते पतिर् दिव ऋतस्य याति पथिभिः कनिक्रदत् । RV_9,086.33c सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्न् उपावसुः ॥ RV_9,086.34a पवमान मह्य् अर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया । RV_9,086.34c गभस्तिपूतो नृभिर् अद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥ RV_9,086.35a इषम् ऊर्जम् पवमानाभ्य् अर्षसि श्येनो न वंसु कलशेषु सीदसि । RV_9,086.35c इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥ RV_9,086.36a सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् । RV_9,086.36c अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥ RV_9,086.37a ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः । RV_9,086.37c तास् ते क्षरन्तु मधुमद् घृतम् पयस् तव व्रते सोम तिष्ठन्तु कृष्टयः ॥ RV_9,086.38a त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । RV_9,086.38c स नः पवस्व वसुमद् धिरण्यवद् वयं स्याम भुवनेषु जीवसे ॥ RV_9,086.39a गोवित् पवस्व वसुविद् धिरण्यविद् रेतोधा इन्दो भुवनेष्व् अर्पितः । RV_9,086.39c त्वं सुवीरो असि सोम विश्ववित् तं त्वा विप्रा उप गिरेम आसते ॥ RV_9,086.40a उन् मध्व ऊर्मिर् वनना अतिष्ठिपद् अपो वसानो महिषो वि गाहते । RV_9,086.40c राजा पवित्ररथो वाजम् आरुहत् सहस्रभृष्टिर् जयति श्रवो बृहत् ॥ RV_9,086.41a स भन्दना उद् इयर्ति प्रजावतीर् विश्वायुर् विश्वाः सुभरा अहर्दिवि । RV_9,086.41c ब्रह्म प्रजावद् रयिम् अश्वपस्त्यम् पीत इन्दव् इन्द्रम् अस्मभ्यं याचतात् ॥ RV_9,086.42a सो अग्रे अह्नां हरिर् हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः । RV_9,086.42c द्वा जना यातयन्न् अन्तर् ईयते नरा च शंसं दैव्यं च धर्तरि ॥ RV_9,086.43a अञ्जते व्य् अञ्जते सम् अञ्जते क्रतुं रिहन्ति मधुनाभ्य् अञ्जते । RV_9,086.43c सिन्धोर् उच्छ्वासे पतयन्तम् उक्षणं हिरण्यपावाः पशुम् आसु गृभ्णते ॥ RV_9,086.44a विपश्चिते पवमानाय गायत मही न धारात्य् अन्धो अर्षति । RV_9,086.44c अहिर् न जूर्णाम् अति सर्पति त्वचम् अत्यो न क्रीळन्न् असरद् वृषा हरिः ॥ RV_9,086.45a अग्रेगो राजाप्यस् तविष्यते विमानो अह्नाम् भुवनेष्व् अर्पितः । RV_9,086.45c हरिर् घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥ RV_9,086.46a असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर् भुवनान्य् अर्षति । RV_9,086.46c अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजम् ऋग्मिणो ययुः ॥ RV_9,086.47a प्र ते धारा अत्य् अण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः । RV_9,086.47c यद् गोभिर् इन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥ RV_9,086.48a पवस्व सोम क्रतुविन् न उक्थ्यो ऽव्यो वारे परि धाव मधु प्रियम् । RV_9,086.48c जहि विश्वान् रक्षस इन्दो अत्रिणो बृहद् वदेम विदथे सुवीराः ॥ RV_9,087.01a प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजम् अर्ष । RV_9,087.01c अश्वं न त्वा वाजिनम् मर्जयन्तो ऽच्छा बर्ही रशनाभिर् नयन्ति ॥ RV_9,087.02a स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजनं रक्षमाणः । RV_9,087.02c पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥ RV_9,087.03a ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन । RV_9,087.03c स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम् ॥ RV_9,087.04a एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः । RV_9,087.04c सहस्रसाः शतसा भूरिदावा शश्वत्तमम् बर्हिर् आ वाज्य् अस्थात् ॥ RV_9,087.05a एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि । RV_9,087.05c पवित्रेभिः पवमाना असृग्रञ् छ्रवस्यवो न पृतनाजो अत्याः ॥ RV_9,087.06a परि हि ष्मा पुरुहूतो जनानां विश्वासरद् भोजना पूयमानः । RV_9,087.06c अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजम् अर्ष ॥ RV_9,087.07a एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावद् अर्वा । RV_9,087.07c तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्न् अभि शूरो न सत्वा ॥ RV_9,087.08a एषा ययौ परमाद् अन्तर् अद्रेः कूचित् सतीर् ऊर्वे गा विवेद । RV_9,087.08c दिवो न विद्युत् स्तनयन्त्य् अभ्रैः सोमस्य ते पवत इन्द्र धारा ॥ RV_9,087.09a उत स्म राशिम् परि यासि गोनाम् इन्द्रेण सोम सरथम् पुनानः । RV_9,087.09c पूर्वीर् इषो बृहतीर् जीरदानो शिक्षा शचीवस् तव ता उपष्टुत् ॥ RV_9,088.01a अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यम् पवते त्वम् अस्य पाहि । RV_9,088.01c त्वं ह यं चकृषे त्वं ववृष इन्दुम् मदाय युज्याय सोमम् ॥ RV_9,088.02a स ईं रथो न भुरिषाऌ अयोजि महः पुरूणि सातये वसूनि । RV_9,088.02c आद् ईं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥ RV_9,088.03a वायुर् न यो नियुत्वां इष्टयामा नासत्येव हव आ शम्भविष्ठः । RV_9,088.03c विश्ववारो द्रविणोदा इव त्मन् पूषेव धीजवनो ऽसि सोम ॥ RV_9,088.04a इन्द्रो न यो महा कर्माणि चक्रिर् हन्ता वृत्राणाम् असि सोम पूर्भित् । RV_9,088.04c पैद्वो न हि त्वम् अहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥ RV_9,088.05a अग्निर् न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु । RV_9,088.05c जनो न युध्वा महत उपब्दिर् इयर्ति सोमः पवमान ऊर्मिम् ॥ RV_9,088.06a एते सोमा अति वाराण्य् अव्या दिव्या न कोशासो अभ्रवर्षाः । RV_9,088.06c वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशां असृग्रन् ॥ RV_9,088.07a शुष्मी शर्धो न मारुतम् पवस्वानभिशस्ता दिव्या यथा विट् । RV_9,088.07c आपो न मक्षू सुमतिर् भवा नः सहस्राप्साः पृतनाषां न यज्ञः ॥ RV_9,088.08a राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम । RV_9,088.08c शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ RV_9,089.01a प्रो स्य वह्निः पथ्याभिर् अस्यान् दिवो न वृष्टिः पवमानो अक्षाः । RV_9,089.01c सहस्रधारो असदन् न्य् अस्मे मातुर् उपस्थे वन आ च सोमः ॥ RV_9,089.02a राजा सिन्धूनाम् अवसिष्ट वास ऋतस्य नावम् आरुहद् रजिष्ठाम् । RV_9,089.02c अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईम् पिता दुह ईम् पितुर् जाम् ॥ RV_9,089.03a सिंहं नसन्त मध्वो अयासं हरिम् अरुषं दिवो अस्य पतिम् । RV_9,089.03c शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्य् उक्षा ॥ RV_9,089.04a मधुपृष्ठं घोरम् अयासम् अश्वं रथे युञ्जन्त्य् उरुचक्र ऋष्वम् । RV_9,089.04c स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनम् ऊर्जयन्ति ॥ RV_9,089.05a चतस्र ईं घृतदुहः सचन्ते समाने अन्तर् धरुणे निषत्ताः । RV_9,089.05c ता ईम् अर्षन्ति नमसा पुनानास् ता ईं विश्वतः परि षन्ति पूर्वीः ॥ RV_9,089.06a विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । RV_9,089.06c असत् त उत्सो गृणते नियुत्वान् मध्वो अंशुः पवत इन्द्रियाय ॥ RV_9,089.07a वन्वन्न् अवातो अभि देववीतिम् इन्द्राय सोम वृत्रहा पवस्व । RV_9,089.07c शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ॥ RV_9,090.01a प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्न् अयासीत् । RV_9,090.01c इन्द्रं गच्छन्न् आयुधा संशिशानो विश्वा वसु हस्तयोर् आदधानः ॥ RV_9,090.02a अभि त्रिपृष्ठं वृषणं वयोधाम् आङ्गूषाणाम् अवावशन्त वाणीः । RV_9,090.02c वना वसानो वरुणो न सिन्धून् वि रत्नधा दयते वार्याणि ॥ RV_9,090.03a शूरग्रामः सर्ववीरः सहाव्ठजेता पवस्व सनिता धनानि । RV_9,090.03c तिग्मायुधः क्षिप्रधन्वा समत्स्व् अषाळ्हः साह्वान् पृतनासु शत्रून् ॥ RV_9,090.04a उरुगव्यूतिर् अभयानि कृण्वन् समीचीने आ पवस्वा पुरन्धी । RV_9,090.04c अपः सिषासन्न् उषसः स्वर् गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥ RV_9,090.05a मत्सि सोम वरुणम् मत्सि मित्रम् मत्सीन्द्रम् इन्दो पवमान विष्णुम् । RV_9,090.05c मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि महाम् इन्द्रम् इन्दो मदाय ॥ RV_9,090.06a एवा राजेव क्रतुमां अमेन विश्वा घनिघ्नद् दुरिता पवस्व । RV_9,090.06c इन्दो सूक्ताय वचसे वयो धा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,091.01a असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी । RV_9,091.01c दश स्वसारो अधि सानो अव्ये ऽजन्ति वह्निं सदनान्य् अच्छ ॥ RV_9,091.02a वीती जनस्य दिव्यस्य कव्यैर् अधि सुवानो नहुष्येभिर् इन्दुः । RV_9,091.02c प्र यो नृभिर् अमृतो मर्त्येभिर् मर्मृजानो ऽविभिर् गोभिर् अद्भिः ॥ RV_9,091.03a वृषा वृष्णे रोरुवद् अंशुर् अस्मै पवमानो रुशद् ईर्ते पयो गोः । RV_9,091.03c सहस्रम् ऋक्वा पथिभिर् वचोविद् अध्वस्मभिः सूरो अण्वं वि याति ॥ RV_9,091.04a रुजा दृळ्हा चिद् रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् । RV_9,091.04c वृश्चोपरिष्टात् तुजता वधेन ये अन्ति दूराद् उपनायम् एषाम् ॥ RV_9,091.05a स प्रत्नवन् नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः । RV_9,091.05c ये दुःषहासो वनुषा बृहन्तस् तांस् ते अश्याम पुरुकृत् पुरुक्षो ॥ RV_9,091.06a एवा पुनानो अपः स्वर् गा अस्मभ्यं तोका तनयानि भूरि । RV_9,091.06c शं नः क्षेत्रम् उरु ज्योतींषि सोम ज्योङ् नः सूर्यं दृशये रिरीहि ॥ RV_9,092.01a परि सुवानो हरिर् अंशुः पवित्रे रथो न सर्जि सनये हियानः । RV_9,092.01c आपच् छ्लोकम् इन्द्रियम् पूयमानः प्रति देवां अजुषत प्रयोभिः ॥ RV_9,092.02a अच्छा नृचक्षा असरत् पवित्रे नाम दधानः कविर् अस्य योनौ । RV_9,092.02c सीदन् होतेव सदने चमूषूपेम् अग्मन्न् ऋषयः सप्त विप्राः ॥ RV_9,092.03a प्र सुमेधा गातुविद् विश्वदेवः सोमः पुनानः सद एति नित्यम् । RV_9,092.03c भुवद् विश्वेषु काव्येषु रन्तानु जनान् यतते पञ्च धीरः ॥ RV_9,092.04a तव त्ये सोम पवमान निण्ये विश्वे देवास् त्रय एकादशासः । RV_9,092.04c दश स्वधाभिर् अधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥ RV_9,092.05a तन् नु सत्यम् पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त । RV_9,092.05c ज्योतिर् यद् अह्ने अकृणोद् उ लोकम् प्रावन् मनुं दस्यवे कर् अभीकम् ॥ RV_9,092.06a परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीर् इयानः । RV_9,092.06c सोमः पुनानः कलशां अयासीत् सीदन् मृगो न महिषो वनेषु ॥ RV_9,093.01a साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । RV_9,093.01c हरिः पर्य् अद्रवज् जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ RV_9,093.02a सम् मातृभिर् न शिशुर् वावशानो वृषा दधन्वे पुरुवारो अद्भिः । RV_9,093.02c मर्यो न योषाम् अभि निष्कृतं यन् सं गच्छते कलश उस्रियाभिः ॥ RV_9,093.03a उत प्र पिप्य ऊधर् अघ्न्याया इन्दुर् धाराभिः सचते सुमेधाः । RV_9,093.03c मूर्धानं गावः पयसा चमूष्व् अभि श्रीणन्ति वसुभिर् न निक्तैः ॥ RV_9,093.04a स नो देवेभिः पवमान रदेन्दो रयिम् अश्विनं वावशानः । RV_9,093.04c रथिरायताम् उशती पुरन्धिर् अस्मद्र्यग् आ दावने वसूनाम् ॥ RV_9,093.05a नू नो रयिम् उप मास्व नृवन्तम् पुनानो वाताप्यं विश्वश्चन्द्रम् । RV_9,093.05c प्र वन्दितुर् इन्दो तार्य् आयुः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_9,094.01a अधि यद् अस्मिन् वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः । RV_9,094.01c अपो वृणानः पवते कवीयन् व्रजं न पशुवर्धनाय मन्म ॥ RV_9,094.02a द्विता व्यूर्ण्वन्न् अमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त । RV_9,094.02c धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीर् अभि वावश्र इन्दुम् ॥ RV_9,094.03a परि यत् कविः काव्या भरते शूरो न रथो भुवनानि विश्वा । RV_9,094.03c देवेषु यशो मर्ताय भूषन् दक्षाय रायः पुरुभूषु नव्यः ॥ RV_9,094.04a श्रिये जातः श्रिय आ निर् इयाय श्रियं वयो जरितृभ्यो दधाति । RV_9,094.04c श्रियं वसाना अमृतत्वम् आयन् भवन्ति सत्या समिथा मितद्रौ ॥ RV_9,094.05a इषम् ऊर्जम् अभ्य् अर्षाश्वं गाम् उरु ज्योतिः कृणुहि मत्सि देवान् । RV_9,094.05c विश्वानि हि सुषहा तानि तुभ्यम् पवमान बाधसे सोम शत्रून् ॥ RV_9,095.01a कनिक्रन्ति हरिर् आ सृज्यमानः सीदन् वनस्य जठरे पुनानः । RV_9,095.01c नृभिर् यतः कृणुते निर्णिजं गा अतो मतीर् जनयत स्वधाभिः ॥ RV_9,095.02a हरिः सृजानः पथ्याम् ऋतस्येयर्ति वाचम् अरितेव नावम् । RV_9,095.02c देवो देवानां गुह्यानि नामाविष् कृणोति बर्हिषि प्रवाचे ॥ RV_9,095.03a अपाम् इवेद् ऊर्मयस् तर्तुराणाः प्र मनीषा ईरते सोमम् अच्छ । RV_9,095.03c नमस्यन्तीर् उप च यन्ति सं चा च विशन्त्य् उशतीर् उशन्तम् ॥ RV_9,095.04a तम् मर्मृजानम् महिषं न सानाव् अंशुं दुहन्त्य् उक्षणं गिरिष्ठाम् । RV_9,095.04c तं वावशानम् मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥ RV_9,095.05a इष्यन् वाचम् उपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् । RV_9,095.05c इन्द्रश् च यत् क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥ RV_9,096.01a प्र सेनानीः शूरो अग्रे रथानां गव्यन्न् एति हर्षते अस्य सेना । RV_9,096.01c भद्रान् कृण्वन्न् इन्द्रहवान् सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥ RV_9,096.02a सम् अस्य हरिं हरयो मृजन्त्य् अश्वहयैर् अनिशितं नमोभिः । RV_9,096.02c आ तिष्ठति रथम् इन्द्रस्य सखा विद्वां एना सुमतिं यात्य् अच्छ ॥ RV_9,096.03a स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः । RV_9,096.03c कृण्वन्न् अपो वर्षयन् द्याम् उतेमाम् उरोर् आ नो वरिवस्या पुनानः ॥ RV_9,096.04a अजीतये ऽहतये पवस्व स्वस्तये सर्वतातये बृहते । RV_9,096.04c तद् उशन्ति विश्व इमे सखायस् तद् अहं वश्मि पवमान सोम ॥ RV_9,096.05a सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । RV_9,096.05c जनिताग्नेर् जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥ RV_9,096.06a ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् । RV_9,096.06c श्येनो गृध्राणां स्वधितिर् वनानां सोमः पवित्रम् अत्य् एति रेभन् ॥ RV_9,096.07a प्रावीविपद् वाच ऊर्मिं न सिन्धुर् गिरः सोमः पवमानो मनीषाः । RV_9,096.07c अन्तः पश्यन् वृजनेमावराण्य् आ तिष्ठति वृषभो गोषु जानन् ॥ RV_9,096.08a स मत्सरः पृत्सु वन्वन्न् अवातः सहस्ररेता अभि वाजम् अर्ष । RV_9,096.08c इन्द्रायेन्दो पवमानो मनीष्य् अंशोर् ऊर्मिम् ईरय गा इषण्यन् ॥ RV_9,096.09a परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय । RV_9,096.09c सहस्रधारः शतवाज इन्दुर् वाजी न सप्तिः समना जिगाति ॥ RV_9,096.10a स पूर्व्यो वसुविज् जायमानो मृजानो अप्सु दुदुहानो अद्रौ । RV_9,096.10c अभिशस्तिपा भुवनस्य राजा विदद् गातुम् ब्रह्मणे पूयमानः ॥ RV_9,096.11a त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । RV_9,096.11c वन्वन्न् अवातः परिधींर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥ RV_9,096.12a यथापवथा मनवे वयोधा अमित्रहा वरिवोविद् धविष्मान् । RV_9,096.12c एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥ RV_9,096.13a पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये । RV_9,096.13c अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥ RV_9,096.14a वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर् देववीतौ । RV_9,096.14c सं सिन्धुभिः कलशे वावशानः सम् उस्रियाभिः प्रतिरन् न आयुः ॥ RV_9,096.15a एष स्य सोमो मतिभिः पुनानो ऽत्यो न वाजी तरतीद् अरातीः । RV_9,096.15c पयो न दुग्धम् अदितेर् इषिरम् उर्व् इव गातुः सुयमो न वोळ्हा ॥ RV_9,096.16a स्वायुधः सोतृभिः पूयमानो ऽभ्य् अर्ष गुह्यं चारु नाम । RV_9,096.16c अभि वाजं सप्तिर् इव श्रवस्याभि वायुम् अभि गा देव सोम ॥ RV_9,096.17a शिशुं जज्ञानं हर्यतम् मृजन्ति शुम्भन्ति वह्निम् मरुतो गणेन । RV_9,096.17c कविर् गीर्भिः काव्येना कविः सन् सोमः पवित्रम् अत्य् एति रेभन् ॥ RV_9,096.18a ऋषिमना य ऋषिकृत् स्वर्षाः सहस्रणीथः पदवीः कवीनाम् । RV_9,096.18c तृतीयं धाम महिषः सिषासन् सोमो विराजम् अनु राजति ष्टुप् ॥ RV_9,096.19a चमूषच् छ्येनः शकुनो विभृत्वा गोविन्दुर् द्रप्स आयुधानि बिभ्रत् । RV_9,096.19c अपाम् ऊर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥ RV_9,096.20a मर्यो न शुभ्रस् तन्वम् मृजानो ऽत्यो न सृत्वा सनये धनानाम् । RV_9,096.20c वृषेव यूथा परि कोशम् अर्षन् कनिक्रदच् चम्वोर् आ विवेश ॥ RV_9,096.21a पवस्वेन्दो पवमानो महोभिः कनिक्रदत् परि वाराण्य् अर्ष । RV_9,096.21c क्रीळञ् चम्वोर् आ विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ॥ RV_9,096.22a प्रास्य धारा बृहतीर् असृग्रन्न् अक्तो गोभिः कलशां आ विवेश । RV_9,096.22c साम कृण्वन् सामन्यो विपश्चित् क्रन्दन्न् एत्य् अभि सख्युर् न जामिम् ॥ RV_9,096.23a अपघ्नन्न् एषि पवमान शत्रून् प्रियां न जारो अभिगीत इन्दुः । RV_9,096.23c सीदन् वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥ RV_9,096.24a आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः । RV_9,096.24c हरिर् आनीतः पुरुवारो अप्स्व् अचिक्रदत् कलशे देवयूनाम् ॥ RV_9,097.01a अस्य प्रेषा हेमना पूयमानो देवो देवेभिः सम् अपृक्त रसम् । RV_9,097.01c सुतः पवित्रम् पर्य् एति रेभन् मितेव सद्म पशुमान्ति होता ॥ RV_9,097.02a भद्रा वस्त्रा समन्या वसानो महान् कविर् निवचनानि शंसन् । RV_9,097.02c आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर् देववीतौ ॥ RV_9,097.03a सम् उ प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे । RV_9,097.03c अभि स्वर धन्वा पूयमानो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,097.04a प्र गायताभ्य् अर्चाम देवान् सोमं हिनोत महते धनाय । RV_9,097.04c स्वादुः पवाते अति वारम् अव्यम् आ सीदाति कलशं देवयुर् नः ॥ RV_9,097.05a इन्दुर् देवानाम् उप सख्यम् आयन् सहस्रधारः पवते मदाय । RV_9,097.05c नृभि स्तवानो अनु धाम पूर्वम् अगन्न् इन्द्रम् महते सौभगाय ॥ RV_9,097.06a स्तोत्रे राये हरिर् अर्षा पुनान इन्द्रम् मदो गच्छतु ते भराय । RV_9,097.06c देवैर् याहि सरथं राधो अच्छा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,097.07a प्र काव्यम् उशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । RV_9,097.07c महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्य् एति रेभन् ॥ RV_9,097.08a प्र हंसासस् तृपलम् मन्युम् अच्छामाद् अस्तं वृषगणा अयासुः । RV_9,097.08c आङ्गूष्यम् पवमानं सखायो दुर्मर्षं साकम् प्र वदन्ति वाणम् ॥ RV_9,097.09a स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तम् मिमते न गावः । RV_9,097.09c परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर् ददृशे नक्तम् ऋज्रः ॥ RV_9,097.10a इन्दुर् वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन् मदाय । RV_9,097.10c हन्ति रक्षो बाधते पर्य् अरातीर् वरिवः कृण्वन् वृजनस्य राजा ॥ RV_9,097.11a अध धारया मध्वा पृचानस् तिरो रोम पवते अद्रिदुग्धः । RV_9,097.11c इन्दुर् इन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥ RV_9,097.12a अभि प्रियाणि पवते पुनानो देवो देवान् स्वेन रसेन पृञ्चन् । RV_9,097.12c इन्दुर् धर्माण्य् ऋतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥ RV_9,097.13a वृषा शोणो अभिकनिक्रदद् गा नदयन्न् एति पृथिवीम् उत द्याम् । RV_9,097.13c इन्द्रस्येव वग्नुर् आ शृण्व आजौ प्रचेतयन्न् अर्षति वाचम् एमाम् ॥ RV_9,097.14a रसाय्यः पयसा पिन्वमान ईरयन्न् एषि मधुमन्तम् अंशुम् । RV_9,097.14c पवमानः संतनिम् एषि कृण्वन्न् इन्द्राय सोम परिषिच्यमानः ॥ RV_9,097.15a एवा पवस्व मदिरो मदायोदग्राभस्य नमयन् वधस्नैः । RV_9,097.15c परि वर्णम् भरमाणो रुशन्तं गव्युर् नो अर्ष परि सोम सिक्तः ॥ RV_9,097.16a जुष्ट्वी न इन्दो सुपथा सुगान्य् उरौ पवस्व वरिवांसि कृण्वन् । RV_9,097.16c घनेव विष्वग् दुरितानि विघ्नन्न् अधि ष्णुना धन्व सानो अव्ये ॥ RV_9,097.17a वृष्टिं नो अर्ष दिव्यां जिगत्नुम् इळावतीं शङ्गयीं जीरदानुम् । RV_9,097.17c स्तुकेव वीता धन्वा विचिन्वन् बन्धूंर् इमां अवरां इन्दो वायून् ॥ RV_9,097.18a ग्रन्थिं न वि ष्य ग्रथितम् पुनान ऋजुं च गातुं वृजिनं च सोम । RV_9,097.18c अत्यो न क्रदो हरिर् आ सृजानो मर्यो देव धन्व पस्त्यावान् ॥ RV_9,097.19a जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये । RV_9,097.19c सहस्रधारः सुरभिर् अदब्धः परि स्रव वाजसातौ नृषह्ये ॥ RV_9,097.20a अरश्मानो ये ऽरथा अयुक्ता अत्यासो न ससृजानास आजौ । RV_9,097.20c एते शुक्रासो धन्वन्ति सोमा देवासस् तां उप याता पिबध्यै ॥ RV_9,097.21a एवा न इन्दो अभि देववीतिम् परि स्रव नभो अर्णश् चमूषु । RV_9,097.21c सोमो अस्मभ्यं काम्यम् बृहन्तं रयिं ददातु वीरवन्तम् उग्रम् ॥ RV_9,097.22a तक्षद् यदी मनसो वेनतो वाग् ज्येष्ठस्य वा धर्मणि क्षोर् अनीके । RV_9,097.22c आद् ईम् आयन् वरम् आ वावशाना जुष्टम् पतिं कलशे गाव इन्दुम् ॥ RV_9,097.23a प्र दानुदो दिव्यो दानुपिन्व ऋतम् ऋताय पवते सुमेधाः । RV_9,097.23c धर्मा भुवद् वृजन्यस्य राजा प्र रश्मिभिर् दशभिर् भारि भूम ॥ RV_9,097.24a पवित्रेभिः पवमानो नृचक्षा राजा देवानाम् उत मर्त्यानाम् । RV_9,097.24c द्विता भुवद् रयिपती रयीणाम् ऋतम् भरत् सुभृतं चार्व् इन्दुः ॥ RV_9,097.25a अर्वां इव श्रवसे सातिम् अच्छेन्द्रस्य वायोर् अभि वीतिम् अर्ष । RV_9,097.25c स नः सहस्रा बृहतीर् इषो दा भवा सोम द्रविणोवित् पुनानः ॥ RV_9,097.26a देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः । RV_9,097.26c आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥ RV_9,097.27a एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः । RV_9,097.27c महश् चिद् धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥ RV_9,097.28a अश्वो नो क्रदो वृषभिर् युजानः सिंहो न भीमो मनसो जवीयान् । RV_9,097.28c अर्वाचीनैः पथिभिर् ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥ RV_9,097.29a शतं धारा देवजाता असृग्रन् सहस्रम् एनाः कवयो मृजन्ति । RV_9,097.29c इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥ RV_9,097.30a दिवो न सर्गा अससृग्रम् अह्नां राजा न मित्रम् प्र मिनाति धीरः । RV_9,097.30c पितुर् न पुत्रः क्रतुभिर् यतान आ पवस्व विशे अस्या अजीतिम् ॥ RV_9,097.31a प्र ते धारा मधुमतीर् असृग्रन् वारान् यत् पूतो अत्येष्य् अव्यान् । RV_9,097.31c पवमान पवसे धाम गोनां जज्ञानः सूर्यम् अपिन्वो अर्कैः ॥ RV_9,097.32a कनिक्रदद् अनु पन्थाम् ऋतस्य शुक्रो वि भास्य् अमृतस्य धाम । RV_9,097.32c स इन्द्राय पवसे मत्सरवान् हिन्वानो वाचम् मतिभिः कवीनाम् ॥ RV_9,097.33a दिव्यः सुपर्णो ऽव चक्षि सोम पिन्वन् धाराः कर्मणा देववीतौ । RV_9,097.33c एन्दो विश कलशं सोमधानं क्रन्दन्न् इहि सूर्यस्योप रश्मिम् ॥ RV_9,097.34a तिस्रो वाच ईरयति प्र वह्निर् ऋतस्य धीतिम् ब्रह्मणो मनीषाम् । RV_9,097.34c गावो यन्ति गोपतिम् पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥ RV_9,097.35a सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । RV_9,097.35c सोमः सुतः पूयते अज्यमानः सोमे अर्कास् त्रिष्टुभः सं नवन्ते ॥ RV_9,097.36a एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति । RV_9,097.36c इन्द्रम् आ विश बृहता रवेण वर्धया वाचं जनया पुरन्धिम् ॥ RV_9,097.37a आ जागृविर् विप्र ऋता मतीनां सोमः पुनानो असदच् चमूषु । RV_9,097.37c सपन्ति यम् मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥ RV_9,097.38a स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः । RV_9,097.38c प्रिया चिद् यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥ RV_9,097.39a स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् । RV_9,097.39c येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिम् उष्णन् ॥ RV_9,097.40a अक्रान् समुद्रः प्रथमे विधर्मञ् जनयन् प्रजा भुवनस्य राजा । RV_9,097.40c वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुः ॥ RV_9,097.41a महत् तत् सोमो महिषश् चकारापां यद् गर्भो ऽवृणीत देवान् । RV_9,097.41c अदधाद् इन्द्रे पवमान ओजो ऽजनयत् सूर्ये ज्योतिर् इन्दुः ॥ RV_9,097.42a मत्सि वायुम् इष्टये राधसे च मत्सि मित्रावरुणा पूयमानः । RV_9,097.42c मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि द्यावापृथिवी देव सोम ॥ RV_9,097.43a ऋजुः पवस्व वृजिनस्य हन्तापामीवाम् बाधमानो मृधश् च । RV_9,097.43c अभिश्रीणन् पयः पयसाभि गोनाम् इन्द्रस्य त्वं तव वयं सखायः ॥ RV_9,097.44a मध्वः सूदम् पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च । RV_9,097.44c स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥ RV_9,097.45a सोमः सुतो धारयात्यो न हित्वा सिन्धुर् न निम्नम् अभि वाज्य् अक्षाः । RV_9,097.45c आ योनिं वन्यम् असदत् पुनानः सम् इन्दुर् गोभिर् असरत् सम् अद्भिः ॥ RV_9,097.46a एष स्य ते पवत इन्द्र सोमश् चमूषु धीर उशते तवस्वान् । RV_9,097.46c स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयताम् असर्जि ॥ RV_9,097.47a एष प्रत्नेन वयसा पुनानस् तिरो वर्पांसि दुहितुर् दधानः । RV_9,097.47c वसानः शर्म त्रिवरूथम् अप्सु होतेव याति समनेषु रेभन् ॥ RV_9,097.48a नू नस् त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः । RV_9,097.48c अप्सु स्वादिष्ठो मधुमां ऋतावा देवो न यः सविता सत्यमन्मा ॥ RV_9,097.49a अभि वायुं वीत्य् अर्षा गृणानो ऽभि मित्रावरुणा पूयमानः । RV_9,097.49c अभी नरं धीजवनं रथेष्ठाम् अभीन्द्रं वृषणं वज्रबाहुम् ॥ RV_9,097.50a अभि वस्त्रा सुवसनान्य् अर्षाभि धेनूः सुदुघाः पूयमानः । RV_9,097.50c अभि चन्द्रा भर्तवे नो हिरण्याभ्य् अश्वान् रथिनो देव सोम ॥ RV_9,097.51a अभी नो अर्ष दिव्या वसून्य् अभि विश्वा पार्थिवा पूयमानः । RV_9,097.51c अभि येन द्रविणम् अश्नवामाभ्य् आर्षेयं जमदग्निवन् नः ॥ RV_9,097.52a अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व । RV_9,097.52c ब्रध्नश् चिद् अत्र वातो न जूतः पुरुमेधश् चित् तकवे नरं दात् ॥ RV_9,097.53a उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । RV_9,097.53c षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद् रणाय ॥ RV_9,097.54a महीमे अस्य वृषनाम शूषे मांश्चत्वे वा पृशने वा वधत्रे । RV_9,097.54c अस्वापयन् निगुतः स्नेहयच् चापामित्रां अपाचितो अचेतः ॥ RV_9,097.55a सं त्री पवित्रा विततान्य् एष्य् अन्व् एकं धावसि पूयमानः । RV_9,097.55c असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥ RV_9,097.56a एष विश्ववित् पवते मनीषी सोमो विश्वस्य भुवनस्य राजा । RV_9,097.56c द्रप्सां ईरयन् विदथेष्व् इन्दुर् वि वारम् अव्यं समयाति याति ॥ RV_9,097.57a इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः । RV_9,097.57c हिन्वन्ति धीरा दशभिः क्षिपाभिः सम् अञ्जते रूपम् अपां रसेन ॥ RV_9,097.58a त्वया वयम् पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । RV_9,097.58c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_9,098.01a अभि नो वाजसातमं रयिम् अर्ष पुरुस्पृहम् । RV_9,098.01c इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥ RV_9,098.02a परि ष्य सुवानो अव्ययं रथे न वर्माव्यत । RV_9,098.02c इन्दुर् अभि द्रुणा हितो हियानो धाराभिर् अक्षाः ॥ RV_9,098.03a परि ष्य सुवानो अक्षा इन्दुर् अव्ये मदच्युतः । RV_9,098.03c धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥ RV_9,098.04a स हि त्वं देव शश्वते वसु मर्ताय दाशुषे । RV_9,098.04c इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥ RV_9,098.05a वयं ते अस्य वृत्रहन् वसो वस्वः पुरुस्पृहः । RV_9,098.05c नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥ RV_9,098.06a द्विर् यम् पञ्च स्वयशसं स्वसारो अद्रिसंहतम् । RV_9,098.06c प्रियम् इन्द्रस्य काम्यम् प्रस्नापयन्त्य् ऊर्मिणम् ॥ RV_9,098.07a परि त्यं हर्यतं हरिम् बभ्रुम् पुनन्ति वारेण । RV_9,098.07c यो देवान् विश्वां इत् परि मदेन सह गच्छति ॥ RV_9,098.08a अस्य वो ह्य् अवसा पान्तो दक्षसाधनम् । RV_9,098.08c यः सूरिषु श्रवो बृहद् दधे स्वर् ण हर्यतः ॥ RV_9,098.09a स वां यज्ञेषु मानवी इन्दुर् जनिष्ट रोदसी । RV_9,098.09c देवो देवी गिरिष्ठा अस्रेधन् तं तुविष्वणि ॥ RV_9,098.10a इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । RV_9,098.10c नरे च दक्षिणावते देवाय सदनासदे ॥ RV_9,098.11a ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् । RV_9,098.11c अपप्रोथन्तः सनुतर् हुरश्चितः प्रातस् तां अप्रचेतसः ॥ RV_9,098.12a तं सखायः पुरोरुचं यूयं वयं च सूरयः । RV_9,098.12c अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥ RV_9,099.01a आ हर्यताय धृष्णवे धनुस् तन्वन्ति पौंस्यम् । RV_9,099.01c शुक्रां वयन्त्य् असुराय निर्णिजं विपाम् अग्रे महीयुवः ॥ RV_9,099.02a अध क्षपा परिष्कृतो वाजां अभि प्र गाहते । RV_9,099.02c यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥ RV_9,099.03a तम् अस्य मर्जयामसि मदो य इन्द्रपातमः । RV_9,099.03c यं गाव आसभिर् दधुः पुरा नूनं च सूरयः ॥ RV_9,099.04a तं गाथया पुराण्या पुनानम् अभ्य् अनूषत । RV_9,099.04c उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥ RV_9,099.05a तम् उक्षमाणम् अव्यये वारे पुनन्ति धर्णसिम् । RV_9,099.05c दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥ RV_9,099.06a स पुनानो मदिन्तमः सोमश् चमूषु सीदति । RV_9,099.06c पशौ न रेत आदधत् पतिर् वचस्यते धियः ॥ RV_9,099.07a स मृज्यते सुकर्मभिर् देवो देवेभ्यः सुतः । RV_9,099.07c विदे यद् आसु संददिर् महीर् अपो वि गाहते ॥ RV_9,099.08a सुत इन्दो पवित्र आ नृभिर् यतो वि नीयसे । RV_9,099.08c इन्द्राय मत्सरिन्तमश् चमूष्व् आ नि षीदसि ॥ RV_9,100.01a अभी नवन्ते अद्रुहः प्रियम् इन्द्रस्य काम्यम् । RV_9,100.01c वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥ RV_9,100.02a पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् । RV_9,100.02c त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥ RV_9,100.03a त्वं धियम् मनोयुजं सृजा वृष्टिं न तन्यतुः । RV_9,100.03c त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥ RV_9,100.04a परि ते जिग्युषो यथा धारा सुतस्य धावति । RV_9,100.04c रंहमाणा व्य् अव्ययं वारं वाजीव सानसिः ॥ RV_9,100.05a क्रत्वे दक्षाय नः कवे पवस्व सोम धारया । RV_9,100.05c इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥ RV_9,100.06a पवस्व वाजसातमः पवित्रे धारया सुतः । RV_9,100.06c इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥ RV_9,100.07a त्वां रिहन्ति मातरो हरिम् पवित्रे अद्रुहः । RV_9,100.07c वत्सं जातं न धेनवः पवमान विधर्मणि ॥ RV_9,100.08a पवमान महि श्रवश् चित्रेभिर् यासि रश्मिभिः । RV_9,100.08c शर्धन् तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥ RV_9,100.09a त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । RV_9,100.09c प्रति द्रापिम् अमुञ्चथाः पवमान महित्वना ॥ RV_9,101.01a पुरोजिती वो अन्धसः सुताय मादयित्नवे । RV_9,101.01c अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥ RV_9,101.02a यो धारया पावकया परिप्रस्यन्दते सुतः । RV_9,101.02c इन्दुर् अश्वो न कृत्व्यः ॥ RV_9,101.03a तं दुरोषम् अभी नरः सोमं विश्वाच्या धिया । RV_9,101.03c यज्ञं हिन्वन्त्य् अद्रिभिः ॥ RV_9,101.04a सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । RV_9,101.04c पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदाः ॥ RV_9,101.05a इन्दुर् इन्द्राय पवत इति देवासो अब्रुवन् । RV_9,101.05c वाचस् पतिर् मखस्यते विश्वस्येशान ओजसा ॥ RV_9,101.06a सहस्रधारः पवते समुद्रो वाचमीङ्खयः । RV_9,101.06c सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे ॥ RV_9,101.07a अयम् पूषा रयिर् भगः सोमः पुनानो अर्षति । RV_9,101.07c पतिर् विश्वस्य भूमनो व्य् अख्यद् रोदसी उभे ॥ RV_9,101.08a सम् उ प्रिया अनूषत गावो मदाय घृष्वयः । RV_9,101.08c सोमासः कृण्वते पथः पवमानास इन्दवः ॥ RV_9,101.09a य ओजिष्ठस् तम् आ भर पवमान श्रवाय्यम् । RV_9,101.09c यः पञ्च चर्षणीर् अभि रयिं येन वनामहै ॥ RV_9,101.10a सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः । RV_9,101.10c मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥ RV_9,101.11a सुष्वाणासो व्य् अद्रिभिश् चिताना गोर् अधि त्वचि । RV_9,101.11c इषम् अस्मभ्यम् अभितः सम् अस्वरन् वसुविदः ॥ RV_9,101.12a एते पूता विपश्चितः सोमासो दध्याशिरः । RV_9,101.12c सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥ RV_9,101.13a प्र सुन्वानस्यान्धसो मर्तो न वृत तद् वचः । RV_9,101.13c अप श्वानम् अराधसं हता मखं न भृगवः ॥ RV_9,101.14a आ जामिर् अत्के अव्यत भुजे न पुत्र ओण्योः । RV_9,101.14c सरज् जारो न योषणां वरो न योनिम् आसदम् ॥ RV_9,101.15a स वीरो दक्षसाधनो वि यस् तस्तम्भ रोदसी । RV_9,101.15c हरिः पवित्रे अव्यत वेधा न योनिम् आसदम् ॥ RV_9,101.16a अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि । RV_9,101.16c कनिक्रदद् वृषा हरिर् इन्द्रस्याभ्य् एति निष्कृतम् ॥ RV_9,102.01a क्राणा शिशुर् महीनां हिन्वन्न् ऋतस्य दीधितिम् । RV_9,102.01c विश्वा परि प्रिया भुवद् अध द्विता ॥ RV_9,102.02a उप त्रितस्य पाष्योर् अभक्त यद् गुहा पदम् । RV_9,102.02c यज्ञस्य सप्त धामभिर् अध प्रियम् ॥ RV_9,102.03a त्रीणि त्रितस्य धारया पृष्ठेष्व् एरया रयिम् । RV_9,102.03c मिमीते अस्य योजना वि सुक्रतुः ॥ RV_9,102.04a जज्ञानं सप्त मातरो वेधाम् अशासत श्रिये । RV_9,102.04c अयं ध्रुवो रयीणां चिकेत यत् ॥ RV_9,102.05a अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः । RV_9,102.05c स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥ RV_9,102.06a यम् ई गर्भम् ऋतावृधो दृशे चारुम् अजीजनन् । RV_9,102.06c कविम् मंहिष्ठम् अध्वरे पुरुस्पृहम् ॥ RV_9,102.07a समीचीने अभि त्मना यह्वी ऋतस्य मातरा । RV_9,102.07c तन्वाना यज्ञम् आनुषग् यद् अञ्जते ॥ RV_9,102.08a क्रत्वा शुक्रेभिर् अक्षभिर् ऋणोर् अप व्रजं दिवः । RV_9,102.08c हिन्वन्न् ऋतस्य दीधितिम् प्राध्वरे ॥ RV_9,103.01a प्र पुनानाय वेधसे सोमाय वच उद्यतम् । RV_9,103.01c भृतिं न भरा मतिभिर् जुजोषते ॥ RV_9,103.02a परि वाराण्य् अव्यया गोभिर् अञ्जानो अर्षति । RV_9,103.02c त्री षधस्था पुनानः कृणुते हरिः ॥ RV_9,103.03a परि कोशम् मधुश्चुतम् अव्यये वारे अर्षति । RV_9,103.03c अभि वाणीर् ऋषीणां सप्त नूषत ॥ RV_9,103.04a परि णेता मतीनां विश्वदेवो अदाभ्यः । RV_9,103.04c सोमः पुनानश् चम्वोर् विशद् धरिः ॥ RV_9,103.05a परि दैवीर् अनु स्वधा इन्द्रेण याहि सरथम् । RV_9,103.05c पुनानो वाघद् वाघद्भिर् अमर्त्यः ॥ RV_9,103.06a परि सप्तिर् न वाजयुर् देवो देवेभ्यः सुतः । RV_9,103.06c व्यानशिः पवमानो वि धावति ॥ RV_9,104.01a सखाय आ नि षीदत पुनानाय प्र गायत । RV_9,104.01c शिशुं न यज्ञैः परि भूषत श्रिये ॥ RV_9,104.02a सम् ई वत्सं न मातृभिः सृजता गयसाधनम् । RV_9,104.02c देवाव्यम् मदम् अभि द्विशवसम् ॥ RV_9,104.03a पुनाता दक्षसाधनं यथा शर्धाय वीतये । RV_9,104.03c यथा मित्राय वरुणाय शन्तमः ॥ RV_9,104.04a अस्मभ्यं त्वा वसुविदम् अभि वाणीर् अनूषत । RV_9,104.04c गोभिष् टे वर्णम् अभि वासयामसि ॥ RV_9,104.05a स नो मदानाम् पत इन्दो देवप्सरा असि । RV_9,104.05c सखेव सख्ये गातुवित्तमो भव ॥ RV_9,104.06a सनेमि कृध्य् अस्मद् आ रक्षसं कं चिद् अत्रिणम् । RV_9,104.06c अपादेवं द्वयुम् अंहो युयोधि नः ॥ RV_9,105.01a तं वः सखायो मदाय पुनानम् अभि गायत । RV_9,105.01c शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥ RV_9,105.02a सं वत्स इव मातृभिर् इन्दुर् हिन्वानो अज्यते । RV_9,105.02c देवावीर् मदो मतिभिः परिष्कृतः ॥ RV_9,105.03a अयं दक्षाय साधनो ऽयं शर्धाय वीतये । RV_9,105.03c अयं देवेभ्यो मधुमत्तमः सुतः ॥ RV_9,105.04a गोमन् न इन्दो अश्ववत् सुतः सुदक्ष धन्व । RV_9,105.04c शुचिं ते वर्णम् अधि गोषु दीधरम् ॥ RV_9,105.05a स नो हरीणाम् पत इन्दो देवप्सरस्तमः । RV_9,105.05c सखेव सख्ये नर्यो रुचे भव ॥ RV_9,105.06a सनेमि त्वम् अस्मद् आं अदेवं कं चिद् अत्रिणम् । RV_9,105.06c साह्वां इन्दो परि बाधो अप द्वयुम् ॥ RV_9,106.01a इन्द्रम् अच्छ सुता इमे वृषणं यन्तु हरयः । RV_9,106.01c श्रुष्टी जातास इन्दवः स्वर्विदः ॥ RV_9,106.02a अयम् भराय सानसिर् इन्द्राय पवते सुतः । RV_9,106.02c सोमो जैत्रस्य चेतति यथा विदे ॥ RV_9,106.03a अस्येद् इन्द्रो मदेष्व् आ ग्राभं गृभ्णीत सानसिम् । RV_9,106.03c वज्रं च वृषणम् भरत् सम् अप्सुजित् ॥ RV_9,106.04a प्र धन्वा सोम जागृविर् इन्द्रायेन्दो परि स्रव । RV_9,106.04c द्युमन्तं शुष्मम् आ भरा स्वर्विदम् ॥ RV_9,106.05a इन्द्राय वृषणम् मदम् पवस्व विश्वदर्शतः । RV_9,106.05c सहस्रयामा पथिकृद् विचक्षणः ॥ RV_9,106.06a अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः । RV_9,106.06c सहस्रं याहि पथिभिः कनिक्रदत् ॥ RV_9,106.07a पवस्व देववीतय इन्दो धाराभिर् ओजसा । RV_9,106.07c आ कलशम् मधुमान् सोम नः सदः ॥ RV_9,106.08a तव द्रप्सा उदप्रुत इन्द्रम् मदाय वावृधुः । RV_9,106.08c त्वां देवासो अमृताय कम् पपुः ॥ RV_9,106.09a आ नः सुतास इन्दवः पुनाना धावता रयिम् । RV_9,106.09c वृष्टिद्यावो रीत्यापः स्वर्विदः ॥ RV_9,106.10a सोमः पुनान ऊर्मिणाव्यो वारं वि धावति । RV_9,106.10c अग्रे वाचः पवमानः कनिक्रदत् ॥ RV_9,106.11a धीभिर् हिन्वन्ति वाजिनं वने क्रीळन्तम् अत्यविम् । RV_9,106.11c अभि त्रिपृष्ठम् मतयः सम् अस्वरन् ॥ RV_9,106.12a असर्जि कलशां अभि मीळ्हे सप्तिर् न वाजयुः । RV_9,106.12c पुनानो वाचं जनयन्न् असिष्यदत् ॥ RV_9,106.13a पवते हर्यतो हरिर् अति ह्वरांसि रंह्या । RV_9,106.13c अभ्यर्षन् स्तोतृभ्यो वीरवद् यशः ॥ RV_9,106.14a अया पवस्व देवयुर् मधोर् धारा असृक्षत । RV_9,106.14c रेभन् पवित्रम् पर्य् एषि विश्वतः ॥ RV_9,107.01a परीतो षिञ्चता सुतं सोमो य उत्तमं हविः । RV_9,107.01c दधन्वां यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥ RV_9,107.02a नूनम् पुनानो ऽविभिः परि स्रवादब्धः सुरभिन्तरः । RV_9,107.02c सुते चित् त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिर् उत्तरम् ॥ RV_9,107.03a परि सुवानश् चक्षसे देवमादनः क्रतुर् इन्दुर् विचक्षणः ॥ RV_9,107.04a पुनानः सोम धारयापो वसानो अर्षसि । RV_9,107.04c आ रत्नधा योनिम् ऋतस्य सीदस्य् उत्सो देव हिरण्ययः ॥ RV_9,107.05a दुहान ऊधर् दिव्यम् मधु प्रियम् प्रत्नं सधस्थम् आसदत् । RV_9,107.05c आपृच्छ्यं धरुणं वाज्य् अर्षति नृभिर् धूतो विचक्षणः ॥ RV_9,107.06a पुनानः सोम जागृविर् अव्यो वारे परि प्रियः । RV_9,107.06c त्वं विप्रो अभवो ऽङ्गिरस्तमो मध्वा यज्ञम् मिमिक्ष नः ॥ RV_9,107.07a सोमो मीढ्वान् पवते गातुवित्तम ऋषिर् विप्रो विचक्षणः । RV_9,107.07c त्वं कविर् अभवो देववीतम आ सूर्यं रोहयो दिवि ॥ RV_9,107.08a सोम उ षुवाणः सोतृभिर् अधि ष्णुभिर् अवीनाम् । RV_9,107.08c अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥ RV_9,107.09a अनूपे गोमान् गोभिर् अक्षाः सोमो दुग्धाभिर् अक्षाः । RV_9,107.09c समुद्रं न संवरणान्य् अग्मन् मन्दी मदाय तोशते ॥ RV_9,107.10a आ सोम सुवानो अद्रिभिस् तिरो वाराण्य् अव्यया । RV_9,107.10c जनो न पुरि चम्वोर् विशद् धरिः सदो वनेषु दधिषे ॥ RV_9,107.11a स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर् न वाजयुः । RV_9,107.11c अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर् ऋक्वभिः ॥ RV_9,107.12a प्र सोम देववीतये सिन्धुर् न पिप्ये अर्णसा । RV_9,107.12c अंशोः पयसा मदिरो न जागृविर् अच्छा कोशम् मधुश्चुतम् ॥ RV_9,107.13a आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर् न मर्ज्यः । RV_9,107.13c तम् ईं हिन्वन्त्य् अपसो यथा रथं नदीष्व् आ गभस्त्योः ॥ RV_9,107.14a अभि सोमास आयवः पवन्ते मद्यम् मदम् । RV_9,107.14c समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥ RV_9,107.15a तरत् समुद्रम् पवमान ऊर्मिणा राजा देव ऋतम् बृहत् । RV_9,107.15c अर्षन् मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतम् बृहत् ॥ RV_9,107.16a नृभिर् येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥ RV_9,107.17a इन्द्राय पवते मदः सोमो मरुत्वते सुतः । RV_9,107.17c सहस्रधारो अत्य् अव्यम् अर्षति तम् ई मृजन्त्य् आयवः ॥ RV_9,107.18a पुनानश् चमू जनयन् मतिं कविः सोमो देवेषु रण्यति । RV_9,107.18c अपो वसानः परि गोभिर् उत्तरः सीदन् वनेष्व् अव्यत ॥ RV_9,107.19a तवाहं सोम रारण सख्य इन्दो दिवे-दिवे । RV_9,107.19c पुरूणि बभ्रो नि चरन्ति माम् अव परिधींर् अति तां इहि ॥ RV_9,107.20a उताहं नक्तम् उत सोम ते दिवा सख्याय बभ्र ऊधनि । RV_9,107.20c घृणा तपन्तम् अति सूर्यम् परः शकुना इव पप्तिम ॥ RV_9,107.21a मृज्यमानः सुहस्त्य समुद्रे वाचम् इन्वसि । RV_9,107.21c रयिम् पिशङ्गम् बहुलम् पुरुस्पृहम् पवमानाभ्य् अर्षसि ॥ RV_9,107.22a मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने । RV_9,107.22c देवानां सोम पवमान निष्कृतं गोभिर् अञ्जानो अर्षसि ॥ RV_9,107.23a पवस्व वाजसातये ऽभि विश्वानि काव्या । RV_9,107.23c त्वं समुद्रम् प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥ RV_9,107.24a स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः । RV_9,107.24c त्वां विप्रासो मतिभिर् विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥ RV_9,107.25a पवमाना असृक्षत पवित्रम् अति धारया । RV_9,107.25c मरुत्वन्तो मत्सरा इन्द्रिया हया मेधाम् अभि प्रयांसि च ॥ RV_9,107.26a अपो वसानः परि कोशम् अर्षतीन्दुर् हियानः सोतृभिः । RV_9,107.26c जनयञ् ज्योतिर् मन्दना अवीवशद् गाः कृण्वानो न निर्णिजम् ॥ RV_9,108.01a पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । RV_9,108.01c महि द्युक्षतमो मदः ॥ RV_9,108.02a यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीता स्वर्विदः । RV_9,108.02c स सुप्रकेतो अभ्य् अक्रमीद् इषो ऽच्छा वाजं नैतशः ॥ RV_9,108.03a त्वं ह्य् अङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । RV_9,108.03c अमृतत्वाय घोषयः ॥ RV_9,108.04a येना नवग्वो दध्यङ्ङ् अपोर्णुते येन विप्रास आपिरे । RV_9,108.04c देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्य् आनशुः ॥ RV_9,108.05a एष स्य धारया सुतो ऽव्यो वारेभिः पवते मदिन्तमः । RV_9,108.05c क्रीळन्न् ऊर्मिर् अपाम् इव ॥ RV_9,108.06a य उस्रिया अप्या अन्तर् अश्मनो निर् गा अकृन्तद् ओजसा । RV_9,108.06c अभि व्रजं तत्निषे गव्यम् अश्व्यं वर्मीव धृष्णव् आ रुज ॥ RV_9,108.07a आ सोता परि षिञ्चताश्वं न स्तोमम् अप्तुरं रजस्तुरम् । RV_9,108.07c वनक्रक्षम् उदप्रुतम् ॥ RV_9,108.08a सहस्रधारं वृषभम् पयोवृधम् प्रियं देवाय जन्मने । RV_9,108.08c ऋतेन य ऋतजातो विवावृधे राजा देव ऋतम् बृहत् ॥ RV_9,108.09a अभि द्युम्नम् बृहद् यश इषस् पते दिदीहि देव देवयुः । RV_9,108.09c वि कोशम् मध्यमं युव ॥ RV_9,108.10a आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर् न विश्पतिः । RV_9,108.10c वृष्टिं दिवः पवस्व रीतिम् अपां जिन्वा गविष्टये धियः ॥ RV_9,108.11a एतम् उ त्यम् मदच्युतं सहस्रधारं वृषभं दिवो दुहुः । RV_9,108.11c विश्वा वसूनि बिभ्रतम् ॥ RV_9,108.12a वृषा वि जज्ञे जनयन्न् अमर्त्यः प्रतपञ् ज्योतिषा तमः । RV_9,108.12c स सुष्टुतः कविभिर् निर्णिजं दधे त्रिधात्व् अस्य दंससा ॥ RV_9,108.13a स सुन्वे यो वसूनां यो रायाम् आनेता य इळानाम् । RV_9,108.13c सोमो यः सुक्षितीनाम् ॥ RV_9,108.14a यस्य न इन्द्रः पिबाद् यस्य मरुतो यस्य वार्यमणा भगः । RV_9,108.14c आ येन मित्रावरुणा करामह एन्द्रम् अवसे महे ॥ RV_9,108.15a इन्द्राय सोम पातवे नृभिर् यतः स्वायुधो मदिन्तमः । RV_9,108.15c पवस्व मधुमत्तमः ॥ RV_9,108.16a इन्द्रस्य हार्दि सोमधानम् आ विश समुद्रम् इव सिन्धवः । RV_9,108.16c जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥ RV_9,109.01a परि प्र धन्वेन्द्राय सोम स्वादुर् मित्राय पूष्णे भगाय ॥ RV_9,109.02a इन्द्रस् ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ॥ RV_9,109.03a एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥ RV_9,109.04a पवस्व सोम महान् समुद्रः पिता देवानां विश्वाभि धाम ॥ RV_9,109.05a शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ॥ RV_9,109.06a दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन् वाजी पवस्व ॥ RV_9,109.07a पवस्व सोम द्युम्नी सुधारो महाम् अवीनाम् अनु पूर्व्यः ॥ RV_9,109.08a नृभिर् येमानो जज्ञानः पूतः क्षरद् विश्वानि मन्द्रः स्वर्वित् ॥ RV_9,109.09a इन्दुः पुनानः प्रजाम् उराणः करद् विश्वानि द्रविणानि नः ॥ RV_9,109.10a पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥ RV_9,109.11a तं ते सोतारो रसम् मदाय पुनन्ति सोमम् महे द्युम्नाय ॥ RV_9,109.12a शिशुं जज्ञानं हरिम् मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥ RV_9,109.13a इन्दुः पविष्ट चारुर् मदायापाम् उपस्थे कविर् भगाय ॥ RV_9,109.14a बिभर्ति चार्व् इन्द्रस्य नाम येन विश्वानि वृत्रा जघान ॥ RV_9,109.15a पिबन्त्य् अस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ॥ RV_9,109.16a प्र सुवानो अक्षाः सहस्रधारस् तिरः पवित्रं वि वारम् अव्यम् ॥ RV_9,109.17a स वाज्य् अक्षाः सहस्ररेता अद्भिर् मृजानो गोभिः श्रीणानः ॥ RV_9,109.18a प्र सोम याहीन्द्रस्य कुक्षा नृभिर् येमानो अद्रिभिः सुतः ॥ RV_9,109.19a असर्जि वाजी तिरः पवित्रम् इन्द्राय सोमः सहस्रधारः ॥ RV_9,109.20a अञ्जन्त्य् एनम् मध्वो रसेनेन्द्राय वृष्ण इन्दुम् मदाय ॥ RV_9,109.21a देवेभ्यस् त्वा वृथा पाजसे ऽपो वसानं हरिम् मृजन्ति ॥ RV_9,109.22a इन्दुर् इन्द्राय तोशते नि तोशते श्रीणन्न् उग्रो रिणन्न् अपः ॥ RV_9,110.01a पर्य् ऊ षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । RV_9,110.01c द्विषस् तरध्या ऋणया न ईयसे ॥ RV_9,110.02a अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । RV_9,110.02c वाजां अभि पवमान प्र गाहसे ॥ RV_9,110.03a अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः । RV_9,110.03c गोजीरया रंहमाणः पुरन्ध्या ॥ RV_9,110.04a अजीजनो अमृत मर्त्येष्व् आं ऋतस्य धर्मन्न् अमृतस्य चारुणः । RV_9,110.04c सदासरो वाजम् अच्छा सनिष्यदत् ॥ RV_9,110.05a अभ्य्-अभि हि श्रवसा ततर्दिथोत्सं न कं चिज् जनपानम् अक्षितम् । RV_9,110.05c शर्याभिर् न भरमाणो गभस्त्योः ॥ RV_9,110.06a आद् ईं के चित् पश्यमानास आप्यं वसुरुचो दिव्या अभ्य् अनूषत । RV_9,110.06c वारं न देवः सविता व्य् ऊर्णुते ॥ RV_9,110.07a त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः । RV_9,110.07c स त्वं नो वीर वीर्याय चोदय ॥ RV_9,110.08a दिवः पीयूषम् पूर्व्यं यद् उक्थ्यम् महो गाहाद् दिव आ निर् अधुक्षत । RV_9,110.08c इन्द्रम् अभि जायमानं सम् अस्वरन् ॥ RV_9,110.09a अध यद् इमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । RV_9,110.09c यूथे न निष्ठा वृषभो वि तिष्ठसे ॥ RV_9,110.10a सोमः पुनानो अव्यये वारे शिशुर् न क्रीळन् पवमानो अक्षाः । RV_9,110.10c सहस्रधारः शतवाज इन्दुः ॥ RV_9,110.11a एष पुनानो मधुमां ऋतावेन्द्रायेन्दुः पवते स्वादुर् ऊर्मिः । RV_9,110.11c वाजसनिर् वरिवोविद् वयोधाः ॥ RV_9,110.12a स पवस्व सहमानः पृतन्यून् सेधन् रक्षांस्य् अप दुर्गहाणि । RV_9,110.12c स्वायुधः सासह्वान् सोम शत्रून् ॥ RV_9,111.01a अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः । RV_9,111.01d धारा सुतस्य रोचते पुनानो अरुषो हरिः । RV_9,111.01f विश्वा यद् रूपा परियात्य् ऋक्वभिः सप्तास्येभिर् ऋक्वभिः ॥ RV_9,111.02a त्वं त्यत् पणीनां विदो वसु सम् मातृभिर् मर्जयसि स्व आ दम ऋतस्य धीतिभिर् दमे । RV_9,111.02d परावतो न साम तद् यत्रा रणन्ति धीतयः । RV_9,111.02f त्रिधातुभिर् अरुषीभिर् वयो दधे रोचमानो वयो दधे ॥ RV_9,111.03a पूर्वाम् अनु प्रदिशं याति चेकितत् सं रश्मिभिर् यतते दर्शतो रथो दैव्यो दर्शतो रथः । RV_9,111.03d अग्मन्न् उक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् । RV_9,111.03f वज्रश् च यद् भवथो अनपच्युता समत्स्व् अनपच्युता ॥ RV_9,112.01a नानानं वा उ नो धियो वि व्रतानि जनानाम् । RV_9,112.01c तक्षा रिष्टं रुतम् भिषग् ब्रह्मा सुन्वन्तम् इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,112.02a जरतीभिर् ओषधीभिः पर्णेभिः शकुनानाम् । RV_9,112.02c कार्मारो अश्मभिर् द्युभिर् हिरण्यवन्तम् इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,112.03a कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना । RV_9,112.03c नानाधियो वसूयवो ऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ॥ RV_9,112.04a अश्वो वोळ्हा सुखं रथं हसनाम् उपमन्त्रिणः । RV_9,112.04c शेपो रोमण्वन्तौ भेदौ वार् इन् मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,113.01a शर्यणावति सोमम् इन्द्रः पिबतु वृत्रहा । RV_9,113.01c बलं दधान आत्मनि करिष्यन् वीर्यम् महद् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.02a आ पवस्व दिशाम् पत आर्जीकात् सोम मीढ्वः । RV_9,113.02c ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥ RV_9,113.03a पर्जन्यवृद्धम् महिषं तं सूर्यस्य दुहिताभरत् । RV_9,113.03c तं गन्धर्वाः प्रत्य् अगृभ्णन् तं सोमे रसम् आदधुर् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.04a ऋतं वदन्न् ऋतद्युम्न सत्यं वदन् सत्यकर्मन् । RV_9,113.04c श्रद्धां वदन् सोम राजन् धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥ RV_9,113.05a सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः । RV_9,113.05c सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव ॥ RV_9,113.06a यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् । RV_9,113.06c ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्न् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.07a यत्र ज्योतिर् अजस्रं यस्मिंल् लोके स्वर् हितम् । RV_9,113.07c तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥ RV_9,113.08a यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । RV_9,113.08c यत्रामूर् यह्वतीर् आपस् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.09a यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । RV_9,113.09c लोका यत्र ज्योतिष्मन्तस् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.10a यत्र कामा निकामाश् च यत्र ब्रध्नस्य विष्टपम् । RV_9,113.10c स्वधा च यत्र तृप्तिश् च तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.11a यत्रानन्दाश् च मोदाश् च मुदः प्रमुद आसते । RV_9,113.11c कामस्य यत्राप्ताः कामास् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,114.01a य इन्दोः पवमानस्यानु धामान्य् अक्रमीत् । RV_9,114.01c तम् आहुः सुप्रजा इति यस् ते सोमाविधन् मन इन्द्रायेन्दो परि स्रव ॥ RV_9,114.02a ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः । RV_9,114.02c सोमं नमस्य राजानं यो जज्ञे वीरुधाम् पतिर् इन्द्रायेन्दो परि स्रव ॥ RV_9,114.03a सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । RV_9,114.03c देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥ RV_9,114.04a यत् ते राजञ् छृतं हविस् तेन सोमाभि रक्ष नः । RV_9,114.04c अरातीवा मा नस् तारीन् मो च नः किं चनाममद् इन्द्रायेन्दो परि स्रव ॥ _____________________________________________________________ ऋग्वेद 10 RV_10,001.01a अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् । RV_10,001.01c अग्निर् भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्य् अप्राः ॥ RV_10,001.02a स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु । RV_10,001.02c चित्रः शिशुः परि तमांस्य् अक्तून् प्र मातृभ्यो अधि कनिक्रदद् गाः ॥ RV_10,001.03a विष्णुर् इत्था परमम् अस्य विद्व्ठजातो बृहन्न् अभि पाति तृतीयम् । RV_10,001.03c आसा यद् अस्य पयो अक्रत स्वं सचेतसो अभ्य् अर्चन्त्य् अत्र ॥ RV_10,001.04a अत उ त्वा पितुभृतो जनित्रीर् अन्नावृधम् प्रति चरन्त्य् अन्नैः । RV_10,001.04c ता ईम् प्रत्य् एषि पुनर् अन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥ RV_10,001.05a होतारं चित्ररथम् अध्वरस्य यज्ञस्य-यज्ञस्य केतुं रुशन्तम् । RV_10,001.05c प्रत्यर्धिं देवस्य-देवस्य मह्ना श्रिया त्व् अग्निम् अतिथिं जनानाम् ॥ RV_10,001.06a स तु वस्त्राण्य् अध पेशनानि वसानो अग्निर् नाभा पृथिव्याः । RV_10,001.06c अरुषो जातः पद इळायाः पुरोहितो राजन् यक्षीह देवान् ॥ RV_10,001.07a आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ । RV_10,001.07c प्र याह्य् अच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥ RV_10,002.01a पिप्रीहि देवां उशतो यविष्ठ विद्वां ऋतूंर् ऋतुपते यजेह । RV_10,002.01c ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वं होतॄणाम् अस्य् आयजिष्ठः ॥ RV_10,002.02a वेषि होत्रम् उत पोत्रं जनानाम् मन्धातासि द्रविणोदा ऋतावा । RV_10,002.02c स्वाहा वयं कृणवामा हवींषि देवो देवान् यजत्व् अग्निर् अर्हन् ॥ RV_10,002.03a आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोळ्हुम् । RV_10,002.03c अग्निर् विद्वान् स यजात् सेद् उ होता सो अध्वरान् स ऋतून् कल्पयाति ॥ RV_10,002.04a यद् वो वयम् प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । RV_10,002.04c अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् देवां ऋतुभिः कल्पयाति ॥ RV_10,002.05a यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । RV_10,002.05c अग्निष् टद् धोता क्रतुविद् विजानन् यजिष्ठो देवां ऋतुशो यजाति ॥ RV_10,002.06a विश्वेषां ह्य् अध्वराणाम् अनीकं चित्रं केतुं जनिता त्वा जजान । RV_10,002.06c स आ यजस्व नृवतीर् अनु क्षा स्पार्हा इषः क्षुमतीर् विश्वजन्याः ॥ RV_10,002.07a यं त्वा द्यावापृथिवी यं त्वापस् त्वष्टा यं त्वा सुजनिमा जजान । RV_10,002.07c पन्थाम् अनु प्रविद्वान् पितृयाणं द्युमद् अग्ने समिधानो वि भाहि ॥ RV_10,003.01a इनो राजन्न् अरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि । RV_10,003.01c चिकिद् वि भाति भासा बृहतासिक्नीम् एति रुशतीम् अपाजन् ॥ RV_10,003.02a कृष्णां यद् एनीम् अभि वर्पसा भूज् जनयन् योषाम् बृहतः पितुर् जाम् । RV_10,003.02c ऊर्ध्वम् भानुं सूर्यस्य स्तभायन् दिवो वसुभिर् अरतिर् वि भाति ॥ RV_10,003.03a भद्रो भद्रया सचमान आगात् स्वसारं जारो अभ्य् एति पश्चात् । RV_10,003.03c सुप्रकेतैर् द्युभिर् अग्निर् वितिष्ठन् रुशद्भिर् वर्णैर् अभि रामम् अस्थात् ॥ RV_10,003.04a अस्य यामासो बृहतो न वग्नून् इन्धाना अग्नेः सख्युः शिवस्य । RV_10,003.04c ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्न् अक्तवश् चिकित्रे ॥ RV_10,003.05a स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः । RV_10,003.05c ज्येष्ठेभिर् यस् तेजिष्ठैः क्रीळुमद्भिर् वर्षिष्ठेभिर् भानुभिर् नक्षति द्याम् ॥ RV_10,003.06a अस्य शुष्मासो ददृशानपवेर् जेहमानस्य स्वनयन् नियुद्भिः । RV_10,003.06c प्रत्नेभिर् यो रुशद्भिर् देवतमो वि रेभद्भिर् अरतिर् भाति विभ्वा ॥ RV_10,003.07a स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योर् अरतिर् युवत्योः । RV_10,003.07c अग्निः सुतुकः सुतुकेभिर् अश्वै रभस्वद्भी रभस्वां एह गम्याः ॥ RV_10,004.01a प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । RV_10,004.01c धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ॥ RV_10,004.02a यं त्वा जनासो अभि संचरन्ति गाव उष्णम् इव व्रजं यविष्ठ । RV_10,004.02c दूतो देवानाम् असि मर्त्यानाम् अन्तर् महांश् चरसि रोचनेन ॥ RV_10,004.03a शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना । RV_10,004.03c धनोर् अधि प्रवता यासि हर्यञ् जिगीषसे पशुर् इवावसृष्टः ॥ RV_10,004.04a मूरा अमूर न वयं चिकित्वो महित्वम् अग्ने त्वम् अङ्ग वित्से । RV_10,004.04c शये वव्रिश् चरति जिह्वयादन् रेरिह्यते युवतिं विश्पतिः सन् ॥ RV_10,004.05a कूचिज् जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः । RV_10,004.05c अस्नातापो वृषभो न प्र वेति सचेतसो यम् प्रणयन्त मर्ताः ॥ RV_10,004.06a तनूत्यजेव तस्करा वनर्गू रशनाभिर् दशभिर् अभ्य् अधीताम् । RV_10,004.06c इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिर् अङ्गैः ॥ RV_10,004.07a ब्रह्म च ते जातवेदो नमश् चेयं च गीः सदम् इद् वर्धनी भूत् । RV_10,004.07c रक्षा णो अग्ने तनयानि तोका रक्षोत नस् तन्वो अप्रयुच्छन् ॥ RV_10,005.01a एकः समुद्रो धरुणो रयीणाम् अस्मद् धृदो भूरिजन्मा वि चष्टे । RV_10,005.01c सिषक्त्य् ऊधर् निण्योर् उपस्थ उत्सस्य मध्ये निहितम् पदं वेः ॥ RV_10,005.02a समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः । RV_10,005.02c ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥ RV_10,005.03a ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर् वर्धयन्ती । RV_10,005.03c विश्वस्य नाभिं चरतो ध्रुवस्य कवेश् चित् तन्तुम् मनसा वियन्तः ॥ RV_10,005.04a ऋतस्य हि वर्तनयः सुजातम् इषो वाजाय प्रदिवः सचन्ते । RV_10,005.04c अधीवासं रोदसी वावसाने घृतैर् अन्नैर् वावृधाते मधूनाम् ॥ RV_10,005.05a सप्त स्वसॄर् अरुषीर् वावशानो विद्वान् मध्व उज् जभारा दृशे कम् । RV_10,005.05c अन्तर् येमे अन्तरिक्षे पुराजा इच्छन् वव्रिम् अविदत् पूषणस्य ॥ RV_10,005.06a सप्त मर्यादाः कवयस् ततक्षुस् तासाम् एकाम् इद् अभ्य् अंहुरो गात् । RV_10,005.06c आयोर् ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥ RV_10,005.07a असच् च सच् च परमे व्योमन् दक्षस्य जन्मन्न् अदितेर् उपस्थे । RV_10,005.07c अग्निर् ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश् च धेनुः ॥ RV_10,006.01a अयं स यस्य शर्मन्न् अवोभिर् अग्नेर् एधते जरिताभिष्टौ । RV_10,006.01c ज्येष्ठेभिर् यो भानुभिर् ऋषूणाम् पर्येति परिवीतो विभावा ॥ RV_10,006.02a यो भानुभिर् विभावा विभात्य् अग्निर् देवेभिर् ऋतावाजस्रः । RV_10,006.02c आ यो विवाय सख्या सखिभ्यो ऽपरिह्वृतो अत्यो न सप्तिः ॥ RV_10,006.03a ईशे यो विश्वस्या देववीतेर् ईशे विश्वायुर् उषसो व्युष्टौ । RV_10,006.03c आ यस्मिन् मना हवींष्य् अग्नाव् अरिष्टरथ स्कभ्नाति शूषैः ॥ RV_10,006.04a शूषेभिर् वृधो जुषाणो अर्कैर् देवां अच्छा रघुपत्वा जिगाति । RV_10,006.04c मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निर् आ जिघर्ति देवान् ॥ RV_10,006.05a तम् उस्राम् इन्द्रं न रेजमानम् अग्निं गीर्भिर् नमोभिर् आ कृणुध्वम् । RV_10,006.05c आ यं विप्रासो मतिभिर् गृणन्ति जातवेदसं जुह्वं सहानाम् ॥ RV_10,006.06a सं यस्मिन् विश्वा वसूनि जग्मुर् वाजे नाश्वाः सप्तीवन्त एवैः । RV_10,006.06c अस्मे ऊतीर् इन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥ RV_10,006.07a अधा ह्य् अग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ । RV_10,006.07c तं ते देवासो अनु केतम् आयन्न् अधावर्धन्त प्रथमास ऊमाः ॥ RV_10,007.01a स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय देव । RV_10,007.01c सचेमहि तव दस्म प्रकेतैर् उरुष्या ण उरुभिर् देव शंसैः ॥ RV_10,007.02a इमा अग्ने मतयस् तुभ्यं जाता गोभिर् अश्वैर् अभि गृणन्ति राधः । RV_10,007.02c यदा ते मर्तो अनु भोगम् आनड् वसो दधानो मतिभिः सुजात ॥ RV_10,007.03a अग्निम् मन्ये पितरम् अग्निम् आपिम् अग्निम् भ्रातरं सदम् इत् सखायम् । RV_10,007.03c अग्नेर् अनीकम् बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥ RV_10,007.04a सिध्रा अग्ने धियो अस्मे सनुत्रीर् यं त्रायसे दम आ नित्यहोता । RV_10,007.04c ऋतावा स रोहिदश्वः पुरुक्षुर् द्युभिर् अस्मा अहभिर् वामम् अस्तु ॥ RV_10,007.05a द्युभिर् हितम् मित्रम् इव प्रयोगम् प्रत्नम् ऋत्विजम् अध्वरस्य जारम् । RV_10,007.05c बाहुभ्याम् अग्निम् आयवो ऽजनन्त विक्षु होतारं न्य् असादयन्त ॥ RV_10,007.06a स्वयं यजस्व दिवि देव देवान् किं ते पाकः कृणवद् अप्रचेताः । RV_10,007.06c यथायज ऋतुभिर् देव देवान् एवा यजस्व तन्वं सुजात ॥ RV_10,007.07a भवा नो अग्ने ऽवितोत गोपा भवा वयस्कृद् उत नो वयोधाः । RV_10,007.07c रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस् तन्वो अप्रयुच्छन् ॥ RV_10,008.01a प्र केतुना बृहता यात्य् अग्निर् आ रोदसी वृषभो रोरवीति । RV_10,008.01c दिवश् चिद् अन्तां उपमां उद् आनऌ अपाम् उपस्थे महिषो ववर्ध ॥ RV_10,008.02a मुमोद गर्भो वृषभः ककुद्मान् अस्रेमा वत्सः शिमीवां अरावीत् । RV_10,008.02c स देवतात्य् उद्यतानि कृण्वन् स्वेषु क्षयेषु प्रथमो जिगाति ॥ RV_10,008.03a आ यो मूर्धानम् पित्रोर् अरब्ध न्य् अध्वरे दधिरे सूरो अर्णः । RV_10,008.03c अस्य पत्मन्न् अरुषीर् अश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥ RV_10,008.04a उष-उषो हि वसो अग्रम् एषि त्वं यमयोर् अभवो विभावा । RV_10,008.04c ऋताय सप्त दधिषे पदानि जनयन् मित्रं तन्वे स्वायै ॥ RV_10,008.05a भुवश् चक्षुर् मह ऋतस्य गोपा भुवो वरुणो यद् ऋताय वेषि । RV_10,008.05c भुवो अपां नपाज् जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥ RV_10,008.06a भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । RV_10,008.06c दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥ RV_10,008.07a अस्य त्रितः क्रतुना वव्रे अन्तर् इच्छन् धीतिम् पितुर् एवैः परस्य । RV_10,008.07c सचस्यमानः पित्रोर् उपस्थे जामि ब्रुवाण आयुधानि वेति ॥ RV_10,008.08a स पित्र्याण्य् आयुधानि विद्वान् इन्द्रेषित आप्त्यो अभ्य् अयुध्यत् । RV_10,008.08c त्रिशीर्षाणं सप्तरश्मिं जघन्वान् त्वाष्ट्रस्य चिन् निः ससृजे त्रितो गाः ॥ RV_10,008.09a भूरीद् इन्द्र उदिनक्षन्तम् ओजो ऽवाभिनत् सत्पतिर् मन्यमानम् । RV_10,008.09c त्वाष्ट्रस्य चिद् विश्वरूपस्य गोनाम् आचक्राणस् त्रीणि शीर्षा परा वर्क् ॥ RV_10,009.01a आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । RV_10,009.01c महे रणाय चक्षसे ॥ RV_10,009.02a यो वः शिवतमो रसस् तस्य भाजयतेह नः । RV_10,009.02c उशतीर् इव मातरः ॥ RV_10,009.03a तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । RV_10,009.03c आपो जनयथा च नः ॥ RV_10,009.04a शं नो देवीर् अभिष्टय आपो भवन्तु पीतये । RV_10,009.04c शं योर् अभि स्रवन्तु नः ॥ RV_10,009.05a ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् । RV_10,009.05c अपो याचामि भेषजम् ॥ RV_10,009.06a अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । RV_10,009.06c अग्निं च विश्वशम्भुवम् ॥ RV_10,009.07a आपः पृणीत भेषजं वरूथं तन्वे मम । RV_10,009.07c ज्योक् च सूर्यं दृशे ॥ RV_10,009.08a इदम् आपः प्र वहत यत् किं च दुरितम् मयि । RV_10,009.08c यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥ RV_10,009.09a आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि । RV_10,009.09c पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥ RV_10,010.01a ओ चित् सखायं सख्या ववृत्यां तिरः पुरू चिद् अर्णवं जगन्वान् । RV_10,010.01c पितुर् नपातम् आ दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥ RV_10,010.02a न ते सखा सख्यं वष्ट्य् एतत् सलक्ष्मा यद् विषुरूपा भवाति । RV_10,010.02c महस् पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥ RV_10,010.03a उशन्ति घा ते अमृतास एतद् एकस्य चित् त्यजसम् मर्त्यस्य । RV_10,010.03c नि ते मनो मनसि धाय्य् अस्मे जन्युः पतिस् तन्वम् आ विविश्याः ॥ RV_10,010.04a न यत् पुरा चकृमा कद् ध नूनम् ऋता वदन्तो अनृतं रपेम । RV_10,010.04c गन्धर्वो अप्स्व् अप्या च योषा सा नो नाभिः परमं जामि तन् नौ ॥ RV_10,010.05a गर्भे नु नौ जनिता दम्पती कर् देवस् त्वष्टा सविता विश्वरूपः । RV_10,010.05c नकिर् अस्य प्र मिनन्ति व्रतानि वेद नाव् अस्य पृथिवी उत द्यौः ॥ RV_10,010.06a को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् । RV_10,010.06c बृहन् मित्रस्य वरुणस्य धाम कद् उ ब्रव आहनो वीच्या नॄन् ॥ RV_10,010.07a यमस्य मा यम्यं काम आगन् समाने योनौ सहशेय्याय । RV_10,010.07c जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्येव चक्रा ॥ RV_10,010.08a न तिष्ठन्ति न नि मिषन्त्य् एते देवानां स्पश इह ये चरन्ति । RV_10,010.08c अन्येन मद् आहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥ RV_10,010.09a रात्रीभिर् अस्मा अहभिर् दशस्येत् सूर्यस्य चक्षुर् मुहुर् उन् मिमीयात् । RV_10,010.09c दिवा पृथिव्या मिथुना सबन्धू यमीर् यमस्य बिभृयाद् अजामि ॥ RV_10,010.10a आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि । RV_10,010.10c उप बर्बृहि वृषभाय बाहुम् अन्यम् इच्छस्व सुभगे पतिम् मत् ॥ RV_10,010.11a किम् भ्रातासद् यद् अनाथम् भवाति किम् उ स्वसा यन् निरृतिर् निगच्छात् । RV_10,010.11c काममूता बह्व् एतद् रपामि तन्वा मे तन्वं सम् पिपृग्धि ॥ RV_10,010.12a न वा उ ते तन्वा तन्वं सम् पपृच्याम् पापम् आहुर् यः स्वसारं निगच्छात् । RV_10,010.12c अन्येन मत् प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्य् एतत् ॥ RV_10,010.13a बतो बतासि यम नैव ते मनो हृदयं चाविदाम । RV_10,010.13c अन्या किल त्वां कक्ष्येव युक्तम् परि ष्वजाते लिबुजेव वृक्षम् ॥ RV_10,010.14a अन्यम् ऊ षु त्वं यम्य् अन्य उ त्वाम् परि ष्वजाते लिबुजेव वृक्षम् । RV_10,010.14c तस्य वा त्वम् मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥ RV_10,011.01a वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेर् अदाभ्यः । RV_10,011.01c विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियां ऋतून् ॥ RV_10,011.02a रपद् गन्धर्वीर् अप्या च योषणा नदस्य नादे परि पातु मे मनः । RV_10,011.02c इष्टस्य मध्ये अदितिर् नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥ RV_10,011.03a सो चिन् नु भद्रा क्षुमती यशस्वत्य् उषा उवास मनवे स्वर्वती । RV_10,011.03c यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निं होतारं विदथाय जीजनन् ॥ RV_10,011.04a अध त्यं द्रप्सं विभ्वं विचक्षणं विर् आभरद् इषितः श्येनो अध्वरे । RV_10,011.04c यदी विशो वृणते दस्मम् आर्या अग्निं होतारम् अध धीर् अजायत ॥ RV_10,011.05a सदासि रण्वो यवसेव पुष्यते होत्राभिर् अग्ने मनुषः स्वध्वरः । RV_10,011.05c विप्रस्य वा यच् छशमान उक्थ्यं वाजं ससवां उपयासि भूरिभिः ॥ RV_10,011.06a उद् ईरय पितरा जार आ भगम् इयक्षति हर्यतो हृत्त इष्यति । RV_10,011.06c विवक्ति वह्निः स्वपस्यते मखस् तविष्यते असुरो वेपते मती ॥ RV_10,011.07a यस् ते अग्ने सुमतिम् मर्तो अक्षत् सहसः सूनो अति स प्र शृण्वे । RV_10,011.07c इषं दधानो वहमानो अश्वैर् आ स द्युमां अमवान् भूषति द्यून् ॥ RV_10,011.08a यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र । RV_10,011.08c रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥ RV_10,011.09a श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् । RV_10,011.09c आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥ RV_10,012.01a द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । RV_10,012.01c देवो यन् मर्तान् यजथाय कृण्वन् सीदद् धोता प्रत्यङ् स्वम् असुं यन् ॥ RV_10,012.02a देवो देवान् परिभूर् ऋतेन वहा नो हव्यम् प्रथमश् चिकित्वान् । RV_10,012.02c धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥ RV_10,012.03a स्वावृग् देवस्यामृतं यदी गोर् अतो जातासो धारयन्त उर्वी । RV_10,012.03c विश्वे देवा अनु तत् ते यजुर् गुर् दुहे यद् एनी दिव्यं घृतं वाः ॥ RV_10,012.04a अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । RV_10,012.04c अहा यद् द्यावो ऽसुनीतिम् अयन् मध्वा नो अत्र पितरा शिशीताम् ॥ RV_10,012.05a किं स्विन् नो राजा जगृहे कद् अस्याति व्रतं चकृमा को वि वेद । RV_10,012.05c मित्रश् चिद् धि ष्मा जुहुराणो देव्ठछ्लोको न याताम् अपि वाजो अस्ति ॥ RV_10,012.06a दुर्मन्त्व् अत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति । RV_10,012.06c यमस्य यो मनवते सुमन्त्व् अग्ने तम् ऋष्व पाह्य् अप्रयुच्छन् ॥ RV_10,012.07a यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । RV_10,012.07c सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून् परि द्योतनिं चरतो अजस्रा ॥ RV_10,012.08a यस्मिन् देवा मन्मनि संचरन्त्य् अपीच्ये न वयम् अस्य विद्म । RV_10,012.08c मित्रो नो अत्रादितिर् अनागान् सविता देवो वरुणाय वोचत् ॥ RV_10,012.09a श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् । RV_10,012.09c आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥ RV_10,013.01a युजे वाम् ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एतु पथ्येव सूरेः । RV_10,013.01c शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ RV_10,013.02a यमे इव यतमाने यद् ऐतम् प्र वाम् भरन् मानुषा देवयन्तः । RV_10,013.02c आ सीदतं स्वम् उ लोकं विदाने स्वासस्थे भवतम् इन्दवे नः ॥ RV_10,013.03a पञ्च पदानि रुपो अन्व् अरोहं चतुष्पदीम् अन्व् एमि व्रतेन । RV_10,013.03c अक्षरेण प्रति मिम एताम् ऋतस्य नाभाव् अधि सम् पुनामि ॥ RV_10,013.04a देवेभ्यः कम् अवृणीत मृत्युम् प्रजायै कम् अमृतं नावृणीत । RV_10,013.04c बृहस्पतिं यज्ञम् अकृण्वत ऋषिम् प्रियां यमस् तन्वम् प्रारिरेचीत् ॥ RV_10,013.05a सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्य् अवीवतन्न् ऋतम् । RV_10,013.05c उभे इद् अस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥ RV_10,014.01a परेयिवांसम् प्रवतो महीर् अनु बहुभ्यः पन्थाम् अनुपस्पशानम् । RV_10,014.01c वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥ RV_10,014.02a यमो नो गातुम् प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ । RV_10,014.02c यत्रा नः पूर्वे पितरः परेयुर् एना जज्ञानाः पथ्या अनु स्वाः ॥ RV_10,014.03a मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः । RV_10,014.03c यांश् च देवा वावृधुर् ये च देवान् स्वाहान्ये स्वधयान्ये मदन्ति ॥ RV_10,014.04a इमं यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः संविदानः । RV_10,014.04c आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व ॥ RV_10,014.05a अङ्गिरोभिर् आ गहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व । RV_10,014.05c विवस्वन्तं हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥ RV_10,014.06a अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । RV_10,014.06c तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥ RV_10,014.07a प्रेहि प्रेहि पथिभिः पूर्व्येभिर् यत्रा नः पूर्वे पितरः परेयुः । RV_10,014.07c उभा राजाना स्वधया मदन्ता यमम् पश्यासि वरुणं च देवम् ॥ RV_10,014.08a सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् । RV_10,014.08c हित्वायावद्यम् पुनर् अस्तम् एहि सं गच्छस्व तन्वा सुवर्चाः ॥ RV_10,014.09a अपेत वीत वि च सर्पतातो ऽस्मा एतम् पितरो लोकम् अक्रन् । RV_10,014.09c अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं यमो ददात्य् अवसानम् अस्मै ॥ RV_10,014.10a अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । RV_10,014.10c अथा पितॄन् सुविदत्रां उपेहि यमेन ये सधमादम् मदन्ति ॥ RV_10,014.11a यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ । RV_10,014.11c ताभ्याम् एनम् परि देहि राजन् स्वस्ति चास्मा अनमीवं च धेहि ॥ RV_10,014.12a उरूणसाव् असुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनां अनु । RV_10,014.12c ताव् अस्मभ्यं दृशये सूर्याय पुनर् दाताम् असुम् अद्येह भद्रम् ॥ RV_10,014.13a यमाय सोमं सुनुत यमाय जुहुता हविः । RV_10,014.13c यमं ह यज्ञो गच्छत्य् अग्निदूतो अरङ्कृतः ॥ RV_10,014.14a यमाय घृतवद् धविर् जुहोत प्र च तिष्ठत । RV_10,014.14c स नो देवेष्व् आ यमद् दीर्घम् आयुः प्र जीवसे ॥ RV_10,014.15a यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन । RV_10,014.15c इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥ RV_10,014.16a त्रिकद्रुकेभिः पतति षऌ उर्वीर् एकम् इद् बृहत् । RV_10,014.16c त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आहिता ॥ RV_10,015.01a उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः । RV_10,015.01c असुं य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥ RV_10,015.02a इदम् पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास ईयुः । RV_10,015.02c ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥ RV_10,015.03a आहम् पितॄन् सुविदत्रां अवित्सि नपातं च विक्रमणं च विष्णोः । RV_10,015.03c बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥ RV_10,015.04a बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् । RV_10,015.04c त आ गतावसा शन्तमेनाथा नः शं योर् अरपो दधात ॥ RV_10,015.05a उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । RV_10,015.05c त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥ RV_10,015.06a आच्या जानु दक्षिणतो निषद्येमं यज्ञम् अभि गृणीत विश्वे । RV_10,015.06c मा हिंसिष्ट पितरः केन चिन् नो यद् व आगः पुरुषता कराम ॥ RV_10,015.07a आसीनासो अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय । RV_10,015.07c पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥ RV_10,015.08a ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः । RV_10,015.08c तेभिर् यमः संरराणो हवींष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥ RV_10,015.09a ये तातृषुर् देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः । RV_10,015.09c आग्ने याहि सुविदत्रेभिर् अर्वाङ् सत्यैः कव्यैः पितृभिर् घर्मसद्भिः ॥ RV_10,015.10a ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः । RV_10,015.10c आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर् घर्मसद्भिः ॥ RV_10,015.11a अग्निष्वात्ताः पितर एह गच्छत सदः-सदः सदत सुप्रणीतयः । RV_10,015.11c अत्ता हवींषि प्रयतानि बर्हिष्य् अथा रयिं सर्ववीरं दधातन ॥ RV_10,015.12a त्वम् अग्न ईळितो जातवेदो ऽवाड् ढव्यानि सुरभीणि कृत्वी । RV_10,015.12c प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥ RV_10,015.13a ये चेह पितरो ये च नेह यांश् च विद्म यां उ च न प्रविद्म । RV_10,015.13c त्वं वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञं सुकृतं जुषस्व ॥ RV_10,015.14a ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । RV_10,015.14c तेभिः स्वराऌ असुनीतिम् एतां यथावशं तन्वं कल्पयस्व ॥ RV_10,016.01a मैनम् अग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् । RV_10,016.01c यदा शृतं कृणवो जातवेदो ऽथेम् एनम् प्र हिणुतात् पितृभ्यः ॥ RV_10,016.02a शृतं यदा करसि जातवेदो ऽथेम् एनम् परि दत्तात् पितृभ्यः । RV_10,016.02c यदा गच्छात्य् असुनीतिम् एताम् अथा देवानां वशनीर् भवाति ॥ RV_10,016.03a सूर्यं चक्षुर् गच्छतु वातम् आत्मा द्यां च गच्छ पृथिवीं च धर्मणा । RV_10,016.03c अपो वा गच्छ यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठा शरीरैः ॥ RV_10,016.04a अजो भागस् तपसा तं तपस्व तं ते शोचिस् तपतु तं ते अर्चिः । RV_10,016.04c यास् ते शिवास् तन्वो जातवेदस् ताभिर् वहैनं सुकृताम् उ लोकम् ॥ RV_10,016.05a अव सृज पुनर् अग्ने पितृभ्यो यस् त आहुतश् चरति स्वधाभिः । RV_10,016.05c आयुर् वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥ RV_10,016.06a यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । RV_10,016.06c अग्निष् टद् विश्वाद् अगदं कृणोतु सोमश् च यो ब्राह्मणां आविवेश ॥ RV_10,016.07a अग्नेर् वर्म परि गोभिर् व्ययस्व सम् प्रोर्णुष्व पीवसा मेदसा च । RV_10,016.07c नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधृग् विधक्ष्यन् पर्यङ्खयाते ॥ RV_10,016.08a इमम् अग्ने चमसम् मा वि जिह्वरः प्रियो देवानाम् उत सोम्यानाम् । RV_10,016.08c एष यश् चमसो देवपानस् तस्मिन् देवा अमृता मादयन्ते ॥ RV_10,016.09a क्रव्यादम् अग्निम् प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः । RV_10,016.09c इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥ RV_10,016.10a यो अग्निः क्रव्यात् प्रविवेश वो गृहम् इमम् पश्यन्न् इतरं जातवेदसम् । RV_10,016.10c तं हरामि पितृयज्ञाय देवं स घर्मम् इन्वात् परमे सधस्थे ॥ RV_10,016.11a यो अग्निः क्रव्यवाहनः पितॄन् यक्षद् ऋतावृधः । RV_10,016.11c प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य आ ॥ RV_10,016.12a उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि । RV_10,016.12c उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥ RV_10,016.13a यं त्वम् अग्ने समदहस् तम् उ निर् वापया पुनः । RV_10,016.13c कियाम्ब्व् अत्र रोहतु पाकदूर्वा व्यल्कशा ॥ RV_10,016.14a शीतिके शीतिकावति ह्लादिके ह्लादिकावति । RV_10,016.14c मण्डूक्या सु सं गम इमं स्व् अग्निं हर्षय ॥ RV_10,017.01a त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वम् भुवनं सम् एति । RV_10,017.01c यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥ RV_10,017.02a अपागूहन्न् अमृताम् मर्त्येभ्यः कृत्वी सवर्णाम् अददुर् विवस्वते । RV_10,017.02c उताश्विनाव् अभरद् यत् तद् आसीद् अजहाद् उ द्वा मिथुना सरण्यूः ॥ RV_10,017.03a पूषा त्वेतश् च्यावयतु प्र विद्वान् अनष्टपशुर् भुवनस्य गोपाः । RV_10,017.03c स त्वैतेभ्यः परि ददत् पितृभ्यो ऽग्निर् देवेभ्यः सुविदत्रियेभ्यः ॥ RV_10,017.04a आयुर् विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । RV_10,017.04c यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु ॥ RV_10,017.05a पूषेमा आशा अनु वेद सर्वाः सो अस्मां अभयतमेन नेषत् । RV_10,017.05c स्वस्तिदा आघृणिः सर्ववीरो ऽप्रयुच्छन् पुर एतु प्रजानन् ॥ RV_10,017.06a प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । RV_10,017.06c उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥ RV_10,017.07a सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने । RV_10,017.07c सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥ RV_10,017.08a सरस्वति या सरथं ययाथ स्वधाभिर् देवि पितृभिर् मदन्ती । RV_10,017.08c आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आ धेह्य् अस्मे ॥ RV_10,017.09a सरस्वतीं याम् पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः । RV_10,017.09c सहस्रार्घम् इळो अत्र भागं रायस् पोषं यजमानेषु धेहि ॥ RV_10,017.10a आपो अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । RV_10,017.10c विश्वं हि रिप्रम् प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि ॥ RV_10,017.11a द्रप्सश् चस्कन्द प्रथमां अनु द्यून् इमं च योनिम् अनु यश् च पूर्वः । RV_10,017.11c समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥ RV_10,017.12a यस् ते द्रप्स स्कन्दति यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् । RV_10,017.12c अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् ॥ RV_10,017.13a यस् ते द्रप्स स्कन्नो यस् ते अंशुर् अवश् च यः परः स्रुचा । RV_10,017.13c अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥ RV_10,017.14a पयस्वतीर् ओषधयः पयस्वन् मामकं वचः । RV_10,017.14c अपाम् पयस्वद् इत् पयस् तेन मा सह शुन्धत ॥ RV_10,018.01a परम् मृत्यो अनु परेहि पन्थां यस् ते स्व इतरो देवयानात् । RV_10,018.01c चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥ RV_10,018.02a मृत्योः पदं योपयन्तो यद् ऐत द्राघीय आयुः प्रतरं दधानाः । RV_10,018.02c आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥ RV_10,018.03a इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहूतिर् नो अद्य । RV_10,018.03c प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥ RV_10,018.04a इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो अर्थम् एतम् । RV_10,018.04c शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधताम् पर्वतेन ॥ RV_10,018.05a यथाहान्य् अनुपूर्वम् भवन्ति यथ ऋतव ऋतुभिर् यन्ति साधु । RV_10,018.05c यथा न पूर्वम् अपरो जहात्य् एवा धातर् आयूंषि कल्पयैषाम् ॥ RV_10,018.06a आ रोहतायुर् जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ । RV_10,018.06c इह त्वष्टा सुजनिमा सजोषा दीर्घम् आयुः करति जीवसे वः ॥ RV_10,018.07a इमा नारीर् अविधवाः सुपत्नीर् आञ्जनेन सर्पिषा सं विशन्तु । RV_10,018.07c अनश्रवो ऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ॥ RV_10,018.08a उद् ईर्ष्व नार्य् अभि जीवलोकं गतासुम् एतम् उप शेष एहि । RV_10,018.08c हस्तग्राभस्य दिधिषोस् तवेदम् पत्युर् जनित्वम् अभि सम् बभूथ ॥ RV_10,018.09a धनुर् हस्ताद् आददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय । RV_10,018.09c अत्रैव त्वम् इह वयं सुवीरा विश्वा स्पृधो अभिमातीर् जयेम ॥ RV_10,018.10a उप सर्प मातरम् भूमिम् एताम् उरुव्यचसम् पृथिवीं सुशेवाम् । RV_10,018.10c ऊर्णम्रदा युवतिर् दक्षिणावत एषा त्वा पातु निरृतेर् उपस्थात् ॥ RV_10,018.11a उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना । RV_10,018.11c माता पुत्रं यथा सिचाभ्य् एनम् भूम ऊर्णुहि ॥ RV_10,018.12a उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रम् मित उप हि श्रयन्ताम् । RV_10,018.12c ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्व् अत्र ॥ RV_10,018.13a उत् ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन् मो अहं रिषम् । RV_10,018.13c एतां स्थूणाम् पितरो धारयन्तु ते ऽत्रा यमः सादना ते मिनोतु ॥ RV_10,018.14a प्रतीचीने माम् अहनीष्वाः पर्णम् इवा दधुः । RV_10,018.14c प्रतीचीं जग्रभा वाचम् अश्वं रशनया यथा ॥ RV_10,019.01a नि वर्तध्वम् मानु गातास्मान् सिषक्त रेवतीः । RV_10,019.01c अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥ RV_10,019.02a पुनर् एना नि वर्तय पुनर् एना न्य् आ कुरु । RV_10,019.02c इन्द्र एणा नि यच्छत्व् अग्निर् एना उपाजतु ॥ RV_10,019.03a पुनर् एता नि वर्तन्ताम् अस्मिन् पुष्यन्तु गोपतौ । RV_10,019.03c इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥ RV_10,019.04a यन् नियानं न्ययनं संज्ञानं यत् परायणम् । RV_10,019.04c आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥ RV_10,019.05a य उदानड् व्ययनं य उदानट् परायणम् । RV_10,019.05c आवर्तनं निवर्तनम् अपि गोपा नि वर्तताम् ॥ RV_10,019.06a आ निवर्त नि वर्तय पुनर् न इन्द्र गा देहि । RV_10,019.06c जीवाभिर् भुनजामहै ॥ RV_10,019.07a परि वो विश्वतो दध ऊर्जा घृतेन पयसा । RV_10,019.07c ये देवाः के च यज्ञियास् ते रय्या सं सृजन्तु नः ॥ RV_10,019.08a आ निवर्तन वर्तय नि निवर्तन वर्तय । RV_10,019.08c भूम्याश् चतस्रः प्रदिशस् ताभ्य एना नि वर्तय ॥ RV_10,020.01a भद्रं नो अपि वातय मनः ॥ RV_10,020.02a अग्निम् ईळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् । RV_10,020.02c यस्य धर्मन् स्वर् एनीः सपर्यन्ति मातुर् ऊधः ॥ RV_10,020.03a यम् आसा कृपनीळम् भासाकेतुं वर्धयन्ति । RV_10,020.03c भ्राजते श्रेणिदन् ॥ RV_10,020.04a अर्यो विशां गातुर् एति प्र यद् आनड् दिवो अन्तान् । RV_10,020.04c कविर् अभ्रं दीद्यानः ॥ RV_10,020.05a जुषद् धव्या मानुषस्योर्ध्वस् तस्थाव् ऋभ्वा यज्ञे । RV_10,020.05c मिन्वन् सद्म पुर एति ॥ RV_10,020.06a स हि क्षेमो हविर् यज्ञः श्रुष्टीद् अस्य गातुर् एति । RV_10,020.06c अग्निं देवा वाशीमन्तम् ॥ RV_10,020.07a यज्ञासाहं दुव इषे ऽग्निम् पूर्वस्य शेवस्य । RV_10,020.07c अद्रेः सूनुम् आयुम् आहुः ॥ RV_10,020.08a नरो ये के चास्मद् आ विश्वेत् ते वाम आ स्युः । RV_10,020.08c अग्निं हविषा वर्धन्तः ॥ RV_10,020.09a कृष्णः श्वेतो ऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् । RV_10,020.09c हिरण्यरूपं जनिता जजान ॥ RV_10,020.10a एवा ते अग्ने विमदो मनीषाम् ऊर्जो नपाद् अमृतेभिः सजोषाः । RV_10,020.10c गिर आ वक्षत् सुमतीर् इयान इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ॥ RV_10,021.01a आग्निं न स्ववृक्तिभिर् होतारं त्वा वृणीमहे । RV_10,021.01c यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरम् पावकशोचिषं विवक्षसे ॥ RV_10,021.02a त्वाम् उ ते स्वाभुवः शुम्भन्त्य् अश्वराधसः । RV_10,021.02c वेति त्वाम् उपसेचनी वि वो मद ऋजीतिर् अग्न आहुतिर् विवक्षसे ॥ RV_10,021.03a त्वे धर्माण आसते जुहूभिः सिञ्चतीर् इव । RV_10,021.03c कृष्णा रूपाण्य् अर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥ RV_10,021.04a यम् अग्ने मन्यसे रयिं सहसावन्न् अमर्त्य । RV_10,021.04c तम् आ नो वाजसातये वि वो मदे यज्ञेषु चित्रम् आ भरा विवक्षसे ॥ RV_10,021.05a अग्निर् जातो अथर्वणा विदद् विश्वानि काव्या । RV_10,021.05c भुवद् दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे ॥ RV_10,021.06a त्वां यज्ञेष्व् ईळते ऽग्ने प्रयत्य् अध्वरे । RV_10,021.06c त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ॥ RV_10,021.07a त्वां यज्ञेष्व् ऋत्विजं चारुम् अग्ने नि षेदिरे । RV_10,021.07c घृतप्रतीकम् मनुषो वि वो मदे शुक्रं चेतिष्ठम् अक्षभिर् विवक्षसे ॥ RV_10,021.08a अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् । RV_10,021.08c अभिक्रन्दन् वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥ RV_10,022.01a कुह श्रुत इन्द्रः कस्मिन्न् अद्य जने मित्रो न श्रूयते । RV_10,022.01c ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥ RV_10,022.02a इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्य् ऋचीषमः । RV_10,022.02c मित्रो न यो जनेष्व् आ यशश् चक्रे असाम्य् आ ॥ RV_10,022.03a महो यस् पतिः शवसो असाम्य् आ महो नृम्णस्य तूतुजिः । RV_10,022.03c भर्ता वज्रस्य धृष्णोः पिता पुत्रम् इव प्रियम् ॥ RV_10,022.04a युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः । RV_10,022.04c स्यन्ता पथा विरुक्मता सृजान स्तोष्य् अध्वनः ॥ RV_10,022.05a त्वं त्या चिद् वातस्याश्वागा ऋज्रा त्मना वहध्यै । RV_10,022.05c ययोर् देवो न मर्त्यो यन्ता नकिर् विदाय्यः ॥ RV_10,022.06a अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् । RV_10,022.06c आ जग्मथुः पराकाद् दिवश् च ग्मश् च मर्त्यम् ॥ RV_10,022.07a आ न इन्द्र पृक्षसे ऽस्माकम् ब्रह्मोद्यतम् । RV_10,022.07c तत् त्वा याचामहे ऽवः शुष्णं यद् धन्न् अमानुषम् ॥ RV_10,022.08a अकर्मा दस्युर् अभि नो अमन्तुर् अन्यव्रतो अमानुषः । RV_10,022.08c त्वं तस्यामित्रहन् वधर् दासस्य दम्भय ॥ RV_10,022.09a त्वं न इन्द्र शूर शूरैर् उत त्वोतासो बर्हणा । RV_10,022.09c पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ॥ RV_10,022.10a त्वं तान् वृत्रहत्ये चोदयो नॄन् कार्पाणे शूर वज्रिवः । RV_10,022.10c गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥ RV_10,022.11a मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः । RV_10,022.11c यद् ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥ RV_10,022.12a माकुध्र्यग् इन्द्र शूर वस्वीर् अस्मे भूवन्न् अभिष्टयः । RV_10,022.12c वयं-वयं त आसां सुम्ने स्याम वज्रिवः ॥ RV_10,022.13a अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीर् उपस्पृशः । RV_10,022.13c विद्याम यासाम् भुजो धेनूनां न वज्रिवः ॥ RV_10,022.14a अहस्ता यद् अपदी वर्धत क्षाः शचीभिर् वेद्यानाम् । RV_10,022.14c शुष्णम् परि प्रदक्षिणिद् विश्वायवे नि शिश्नथः ॥ RV_10,022.15a पिबा-पिबेद् इन्द्र शूर सोमम् मा रिषण्यो वसवान वसुः सन् । RV_10,022.15c उत त्रायस्व गृणतो मघोनो महश् च रायो रेवतस् कृधी नः ॥ RV_10,023.01a यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् । RV_10,023.01c प्र श्मश्रु दोधुवद् ऊर्ध्वथा भूद् वि सेनाभिर् दयमानो वि राधसा ॥ RV_10,023.02a हरी न्व् अस्य या वने विदे वस्व् इन्द्रो मघैर् मघवा वृत्रहा भुवत् । RV_10,023.02c ऋभुर् वाज ऋभुक्षाः पत्यते शवो ऽव क्ष्णौमि दासस्य नाम चित् ॥ RV_10,023.03a यदा वज्रं हिरण्यम् इद् अथा रथं हरी यम् अस्य वहतो वि सूरिभिः । RV_10,023.03c आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस् पतिः ॥ RV_10,023.04a सो चिन् नु वृष्टिर् यूथ्या स्वा सचां इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । RV_10,023.04c अव वेति सुक्षयं सुते मधूद् इद् धूनोति वातो यथा वनम् ॥ RV_10,023.05a यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । RV_10,023.05c तत्-तद् इद् अस्य पौंस्यं गृणीमसि पितेव यस् तविषीं वावृधे शवः ॥ RV_10,023.06a स्तोमं त इन्द्र विमदा अजीजनन्न् अपूर्व्यम् पुरुतमं सुदानवे । RV_10,023.06c विद्मा ह्य् अस्य भोजनम् इनस्य यद् आ पशुं न गोपाः करामहे ॥ RV_10,023.07a माकिर् न एना सख्या वि यौषुस् तव चेन्द्र विमदस्य च ऋषेः । RV_10,023.07c विद्मा हि ते प्रमतिं देव जामिवद् अस्मे ते सन्तु सख्या शिवानि ॥ RV_10,024.01a इन्द्र सोमम् इमम् पिब मधुमन्तं चमू सुतम् । RV_10,024.01c अस्मे रयिं नि धारय वि वो मदे सहस्रिणम् पुरूवसो विवक्षसे ॥ RV_10,024.02a त्वां यज्ञेभिर् उक्थैर् उप हव्येभिर् ईमहे । RV_10,024.02c शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥ RV_10,024.03a यस् पतिर् वार्याणाम् असि रध्रस्य चोदिता । RV_10,024.03c इन्द्र स्तोतॄणाम् अविता वि वो मदे द्विषो नः पाह्य् अंहसो विवक्षसे ॥ RV_10,024.04a युवं शक्रा मायाविना समीची निर् अमन्थतम् । RV_10,024.04c विमदेन यद् ईळिता नासत्या निरमन्थतम् ॥ RV_10,024.05a विश्वे देवा अकृपन्त समीच्योर् निष्पतन्त्योः । RV_10,024.05c नासत्याव् अब्रुवन् देवाः पुनर् आ वहताद् इति ॥ RV_10,024.06a मधुमन् मे परायणम् मधुमत् पुनर् आयनम् । RV_10,024.06c ता नो देवा देवतया युवम् मधुमतस् कृतम् ॥ RV_10,025.01a भद्रं नो अपि वातय मनो दक्षम् उत क्रतुम् । RV_10,025.01c अधा ते सख्ये अन्धसो वि वो मदे रणन् गावो न यवसे विवक्षसे ॥ RV_10,025.02a हृदिस्पृशस् त आसते विश्वेषु सोम धामसु । RV_10,025.02c अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥ RV_10,025.03a उत व्रतानि सोम ते प्राहम् मिनामि पाक्या । RV_10,025.03c अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद् वधाद् विवक्षसे ॥ RV_10,025.04a सम् उ प्र यन्ति धीतयः सर्गासो ऽवतां इव । RV_10,025.04c क्रतुं नः सोम जीवसे वि वो मदे धारया चमसां इव विवक्षसे ॥ RV_10,025.05a तव त्ये सोम शक्तिभिर् निकामासो व्य् ऋण्विरे । RV_10,025.05c गृत्सस्य धीरास् तवसो वि वो मदे व्रजं गोमन्तम् अश्विनं विवक्षसे ॥ RV_10,025.06a पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् । RV_10,025.06c समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन् भुवना विवक्षसे ॥ RV_10,025.07a त्वं नः सोम विश्वतो गोपा अदाभ्यो भव । RV_10,025.07c सेध राजन्न् अप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ॥ RV_10,025.08a त्वं नः सोम सुक्रतुर् वयोधेयाय जागृहि । RV_10,025.08c क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्य् अंहसो विवक्षसे ॥ RV_10,025.09a त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा । RV_10,025.09c यत् सीं हवन्ते समिथे वि वो मदे युध्यमानास् तोकसातौ विवक्षसे ॥ RV_10,025.10a अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः । RV_10,025.10c अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद् विवक्षसे ॥ RV_10,025.11a अयं विप्राय दाशुषे वाजां इयर्ति गोमतः । RV_10,025.11c अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद् विवक्षसे ॥ RV_10,026.01a प्र ह्य् अच्छा मनीषा स्पार्हा यन्ति नियुतः । RV_10,026.01c प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥ RV_10,026.02a यस्य त्यन् महित्वं वाताप्यम् अयं जनः । RV_10,026.02c विप्र आ वंसद् धीतिभिश् चिकेत सुष्टुतीनाम् ॥ RV_10,026.03a स वेद सुष्टुतीनाम् इन्दुर् न पूषा वृषा । RV_10,026.03c अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥ RV_10,026.04a मंसीमहि त्वा वयम् अस्माकं देव पूषन् । RV_10,026.04c मतीनां च साधनं विप्राणां चाधवम् ॥ RV_10,026.05a प्रत्यर्धिर् यज्ञानाम् अश्वहयो रथानाम् । RV_10,026.05c ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥ RV_10,026.06a आधीषमाणायाः पतिः शुचायाश् च शुचस्य च । RV_10,026.06c वासोवायो ऽवीनाम् आ वासांसि मर्मृजत् ॥ RV_10,026.07a इनो वाजानाम् पतिर् इनः पुष्टीनां सखा । RV_10,026.07c प्र श्मश्रु हर्यतो दूधोद् वि वृथा यो अदाभ्यः ॥ RV_10,026.08a आ ते रथस्य पूषन्न् अजा धुरं ववृत्युः । RV_10,026.08c विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥ RV_10,026.09a अस्माकम् ऊर्जा रथम् पूषा अविष्टु माहिनः । RV_10,026.09c भुवद् वाजानां वृध इमं नः शृणवद् धवम् ॥ RV_10,027.01a असत् सु मे जरितः साभिवेगो यत् सुन्वते यजमानाय शिक्षम् । RV_10,027.01c अनाशीर्दाम् अहम् अस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तम् आभुम् ॥ RV_10,027.02a यदीद् अहं युधये संनयान्य् अदेवयून् तन्वा शूशुजानान् । RV_10,027.02c अमा ते तुम्रं वृषभम् पचानि तीव्रं सुतम् पञ्चदशं नि षिञ्चम् ॥ RV_10,027.03a नाहं तं वेद य इति ब्रवीत्य् अदेवयून् समरणे जघन्वान् । RV_10,027.03c यदावाख्यत् समरणम् ऋघावद् आद् इद् ध मे वृषभा प्र ब्रुवन्ति ॥ RV_10,027.04a यद् अज्ञातेषु वृजनेष्व् आसं विश्वे सतो मघवानो म आसन् । RV_10,027.04c जिनामि वेत् क्षेम आ सन्तम् आभुम् प्र तं क्षिणाम् पर्वते पादगृह्य ॥ RV_10,027.05a न वा उ मां वृजने वारयन्ते न पर्वतासो यद् अहम् मनस्ये । RV_10,027.05c मम स्वनात् कृधुकर्णो भयात एवेद् अनु द्यून् किरणः सम् एजात् ॥ RV_10,027.06a दर्शन् न्व् अत्र शृतपां अनिन्द्रान् बाहुक्षदः शरवे पत्यमानान् । RV_10,027.06c घृषुं वा ये निनिदुः सखायम् अध्य् ऊ न्व् एषु पवयो ववृत्युः ॥ RV_10,027.07a अभूर् v औक्षीर् व्य् उ आयुर् आनड् दर्षन् नु पूर्वो अपरो नु दर्षत् । RV_10,027.07c द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥ RV_10,027.08a गावो यवम् प्रयुता अर्यो अक्षन् ता अपश्यं सहगोपाश् चरन्तीः । RV_10,027.08c हवा इद् अर्यो अभितः सम् आयन् कियद् आसु स्वपतिश् छन्दयाते ॥ RV_10,027.09a सं यद् वयं यवसादो जनानाम् अहं यवाद उर्वज्रे अन्तः । RV_10,027.09c अत्रा युक्तो ऽवसातारम् इच्छाद् अथो अयुक्तं युनजद् ववन्वान् ॥ RV_10,027.10a अत्रेद् उ मे मंससे सत्यम् उक्तं द्विपाच् च यच् चतुष्पात् संसृजानि । RV_10,027.10c स्त्रीभिर् यो अत्र वृषणम् पृतन्याद् अयुद्धो अस्य वि भजानि वेदः ॥ RV_10,027.11a यस्यानक्षा दुहिता जात्व् आस कस् तां विद्वां अभि मन्याते अन्धाम् । RV_10,027.11c कतरो मेनिम् प्रति तम् मुचाते य ईं वहाते य ईं वा वरेयात् ॥ RV_10,027.12a कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण । RV_10,027.12c भद्रा वधूर् भवति यत् सुपेशाः स्वयं सा मित्रं वनुते जने चित् ॥ RV_10,027.13a पत्तो जगार प्रत्यञ्चम् अत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् । RV_10,027.13c आसीन ऊर्ध्वाम् उपसि क्षिणाति न्यङ्ङ् उत्तानाम् अन्व् एति भूमिम् ॥ RV_10,027.14a बृहन्न् अच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः । RV_10,027.14c अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः ॥ RV_10,027.15a सप्त वीरासो अधराद् उद् आयन्न् अष्टोत्तरात्तात् सम् अजग्मिरन् ते । RV_10,027.15c नव पश्चातात् स्थिविमन्त आयन् दश प्राक् सानु वि तिरन्त्य् अश्नः ॥ RV_10,027.16a दशानाम् एकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय । RV_10,027.16c गर्भम् माता सुधितं वक्षणास्व् अवेनन्तं तुषयन्ती बिभर्ति ॥ RV_10,027.17a पीवानम् मेषम् अपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् । RV_10,027.17c द्वा धनुम् बृहतीम् अप्स्व् अन्तः पवित्रवन्ता चरतः पुनन्ता ॥ RV_10,027.18a वि क्रोशनासो विष्वञ्च आयन् पचाति नेमो नहि पक्षद् अर्धः । RV_10,027.18c अयम् मे देवः सविता तद् आह द्र्वन्न इद् वनवत् सर्पिरन्नः ॥ RV_10,027.19a अपश्यं ग्रामं वहमानम् आराद् अचक्रया स्वधया वर्तमानम् । RV_10,027.19c सिषक्त्य् अर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥ RV_10,027.20a एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर् मुहुर् इन् ममन्धि । RV_10,027.20c आपश् चिद् अस्य वि नशन्त्य् अर्थं सूरश् च मर्क उपरो बभूवान् ॥ RV_10,027.21a अयं यो वज्रः पुरुधा विवृत्तो ऽवः सूर्यस्य बृहतः पुरीषात् । RV_10,027.21c श्रव इद् एना परो अन्यद् अस्ति तद् अव्यथी जरिमाणस् तरन्ति ॥ RV_10,027.22a वृक्षे-वृक्षे नियता मीमयद् गौस् ततो वयः प्र पतान् पूरुषादः । RV_10,027.22c अथेदं विश्वम् भुवनम् भयात इन्द्राय सुन्वद् ऋषये च शिक्षत् ॥ RV_10,027.23a देवानाम् माने प्रथमा अतिष्ठन् कृन्तत्राद् एषाम् उपरा उद् आयन् । RV_10,027.23c त्रयस् तपन्ति पृथिवीम् अनूपा द्वा बृबूकं वहतः पुरीषम् ॥ RV_10,027.24a सा ते जीवातुर् उत तस्य विद्धि मा स्मैतादृग् अप गूहः समर्ये । RV_10,027.24c आविः स्वः कृणुते गूहते बुसं स पादुर् अस्य निर्णिजो न मुच्यते ॥ RV_10,028.01a विश्वो ह्य् अन्यो अरिर् आजगाम ममेद् अह श्वशुरो ना जगाम । RV_10,028.01c जक्षीयाद् धाना उत सोमम् पपीयात् स्वाशितः पुनर् अस्तं जगायात् ॥ RV_10,028.02a स रोरुवद् वृषभस् तिग्मशृङ्गो वर्ष्मन् तस्थौ वरिमन्न् आ पृथिव्याः । RV_10,028.02c विश्वेष्व् एनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥ RV_10,028.03a अद्रिणा ते मन्दिन इन्द्र तूयान् सुन्वन्ति सोमान् पिबसि त्वम् एषाम् । RV_10,028.03c पचन्ति ते वृषभां अत्सि तेषाम् पृक्षेण यन् मघवन् हूयमानः ॥ RV_10,028.04a इदं सु मे जरितर् आ चिकिद्धि प्रतीपं शापं नद्यो वहन्ति । RV_10,028.04c लोपाशः सिंहम् प्रत्यञ्चम् अत्साः क्रोष्टा वराहं निर् अतक्त कक्षात् ॥ RV_10,028.05a कथा त एतद् अहम् आ चिकेतं गृत्सस्य पाकस् तवसो मनीषाम् । RV_10,028.05c त्वं नो विद्वां ऋतुथा वि वोचो यम् अर्धं ते मघवन् क्षेम्या धूः ॥ RV_10,028.06a एवा हि मां तवसं वर्धयन्ति दिवश् चिन् मे बृहत उत्तरा धूः । RV_10,028.06c पुरू सहस्रा नि शिशामि साकम् अशत्रुं हि मा जनिता जजान ॥ RV_10,028.07a एवा हि मां तवसं जज्ञुर् उग्रं कर्मन्-कर्मन् वृषणम् इन्द्र देवाः । RV_10,028.07c वधीं वृत्रं वज्रेण मन्दसानो ऽप व्रजम् महिना दाशुषे वम् ॥ RV_10,028.08a देवास आयन् परशूंर् अबिभ्रन् वना वृश्चन्तो अभि विड्भिर् आयन् । RV_10,028.08c नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटम् अनु तद् दहन्ति ॥ RV_10,028.09a शशः क्षुरम् प्रत्यञ्चं जगाराद्रिं लोगेन व्य् अभेदम् आरात् । RV_10,028.09c बृहन्तं चिद् ऋहते रन्धयानि वयद् वत्सो वृषभं शूशुवानः ॥ RV_10,028.10a सुपर्ण इत्था नखम् आ सिषायावरुद्धः परिपदं न सिंहः । RV_10,028.10c निरुद्धश् चिन् महिषस् तर्ष्यावान् गोधा तस्मा अयथं कर्षद् एतत् ॥ RV_10,028.11a तेभ्यो गोधा अयथं कर्षद् एतद् ये ब्रह्मणः प्रतिपीयन्त्य् अन्नैः । RV_10,028.11c सिम उक्ष्णो ऽवसृष्टां अदन्ति स्वयम् बलानि तन्वः शृणानाः ॥ RV_10,028.12a एते शमीभिः सुशमी अभूवन् ये हिन्विरे तन्वः सोम उक्थैः । RV_10,028.12c नृवद् वदन्न् उप नो माहि वाजान् दिवि श्रवो दधिषे नाम वीरः ॥ RV_10,029.01a वने न वा यो न्य् अधायि चाकञ् छुचिर् वां स्तोमो भुरणाव् अजीगः । RV_10,029.01c यस्येद् इन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥ RV_10,029.02a प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । RV_10,029.02c अनु त्रिशोकः शतम् आवहन् नॄन् कुत्सेन रथो यो असत् ससवान् ॥ RV_10,029.03a कस् ते मद इन्द्र रन्त्यो भूद् दुरो गिरो अभ्य् उग्रो वि धाव । RV_10,029.03c कद् वाहो अर्वाग् उप मा मनीषा आ त्वा शक्याम् उपमं राधो अन्नैः ॥ RV_10,029.04a कद् उ द्युम्नम् इन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् । RV_10,029.04c मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यद् असन् मनीषाः ॥ RV_10,029.05a प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् । RV_10,029.05c गिरश् च ये ते तुविजात पूर्वीर् नर इन्द्र प्रतिशिक्षन्त्य् अन्नैः ॥ RV_10,029.06a मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर् मज्मना पृथिवी काव्येन । RV_10,029.06c वराय ते घृतवन्तः सुतासः स्वाद्मन् भवन्तु पीतये मधूनि ॥ RV_10,029.07a आ मध्वो अस्मा असिचन्न् अमत्रम् इन्द्राय पूर्णं स हि सत्यराधाः । RV_10,029.07c स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश् ca ॥ RV_10,029.08a vy ànaë इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । RV_10,029.08c आ स्मा रथं न पृतनासु तिष्ठ यम् भद्रया सुमत्या चोदयासे ॥ RV_10,030.01a प्र देवत्रा ब्रह्मणे गातुर् एत्व् अपो अच्छा मनसो न प्रयुक्ति । RV_10,030.01c महीम् मित्रस्य वरुणस्य धासिम् पृथुज्रयसे रीरधा सुवृक्तिम् ॥ RV_10,030.02a अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीर् उशन्तः । RV_10,030.02c अव याश् चष्टे अरुणः सुपर्णस् तम् आस्यध्वम् ऊर्मिम् अद्या सुहस्ताः ॥ RV_10,030.03a अध्वर्यवो ऽप इता समुद्रम् अपां नपातं हविषा यजध्वम् । RV_10,030.03c स वो ददद् ऊर्मिम् अद्या सुपूतं तस्मै सोमम् मधुमन्तं सुनोत ॥ RV_10,030.04a यो अनिध्मो दीदयद् अप्स्व् अन्तर् यं विप्रास ईळते अध्वरेषु । RV_10,030.04c अपां नपान् मधुमतीर् अपो दा याभिर् इन्द्रो वावृधे वीर्याय ॥ RV_10,030.05a याभिः सोमो मोदते हर्षते च कल्याणीभिर् युवतिभिर् न मर्यः । RV_10,030.05c ता अध्वर्यो अपो अच्छा परेहि यद् आसिञ्चा ओषधीभिः पुनीतात् ॥ RV_10,030.06a एवेद् यूने युवतयो नमन्त यद् ईम् उशन्न् उशतीर् एत्य् अच्छ । RV_10,030.06c सं जानते मनसा सं चिकित्रे ऽध्वर्यवो धिषणापश् च देवीः ॥ RV_10,030.07a यो वो वृताभ्यो अकृणोद् उ लोकं यो वो मह्या अभिशस्तेर् अमुञ्चत् । RV_10,030.07c तस्मा इन्द्राय मधुमन्तम् ऊर्मिं देवमादनम् प्र हिणोतनापः ॥ RV_10,030.08a प्रास्मै हिनोत मधुमन्तम् ऊर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः । RV_10,030.08c घृतपृष्ठम् ईड्यम् अध्वरेष्व् आपो रेवतीः शृणुता हवम् मे ॥ RV_10,030.09a तं सिन्धवो मत्सरम् इन्द्रपानम् ऊर्मिम् प्र हेत य उभे इयर्ति । RV_10,030.09c मदच्युतम् औशानं नभोजाम् परि त्रितन्तुं विचरन्तम् उत्सम् ॥ RV_10,030.10a आवर्वृततीर् अध नु द्विधारा गोषुयुधो न नियवं चरन्तीः । RV_10,030.10c ऋषे जनित्रीर् भुवनस्य पत्नीर् अपो वन्दस्व सवृधः सयोनीः ॥ RV_10,030.11a हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् । RV_10,030.11c ऋतस्य योगे वि ष्यध्वम् ऊधः श्रुष्टीवरीर् भूतनास्मभ्यम् आपः ॥ RV_10,030.12a आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रम् बिभृथामृतं च । RV_10,030.12c रायश् च स्थ स्वपत्यस्य पत्नीः सरस्वती तद् गृणते वयो धात् ॥ RV_10,030.13a प्रति यद् आपो अदृश्रम् आयतीर् घृतम् पयांसि बिभ्रतीर् मधूनि । RV_10,030.13c अध्वर्युभिर् मनसा संविदाना इन्द्राय सोमं सुषुतम् भरन्तीः ॥ RV_10,030.14a एमा अग्मन् रेवतीर् जीवधन्या अध्वर्यवः सादयता सखायः । RV_10,030.14c नि बर्हिषि धत्तन सोम्यासो ऽपां नप्त्रा संविदानास एनाः ॥ RV_10,030.15a आग्मन्न् आप उशतीर् बर्हिर् एदं न्य् अध्वरे असदन् देवयन्तीः । RV_10,030.15c अध्वर्यवः सुनुतेन्द्राय सोमम् अभूद् उ वः सुशका देवयज्या ॥ RV_10,031.01a आ नो देवानाम् उप वेतु शंसो विश्वेभिस् तुरैर् अवसे यजत्रः । RV_10,031.01c तेभिर् वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥ RV_10,031.02a परि चिन् मर्तो द्रविणम् ममन्याद् ऋतस्य पथा नमसा विवासेत् । RV_10,031.02c उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षम् मनसा जगृभ्यात् ॥ RV_10,031.03a अधायि धीतिर् अससृग्रम् अंशास् तीर्थे न दस्मम् उप यन्त्य् ऊमाः । RV_10,031.03c अभ्य् आनश्म सुवितस्य शूषं नवेदसो अमृतानाम् अभूम ॥ RV_10,031.04a नित्यश् चाकन्यात् स्वपतिर् दमूना यस्मा उ देवः सविता जजान । RV_10,031.04c भगो वा गोभिर् अर्यमेम् अनज्यात् सो अस्मै चारुश् छदयद् उत स्यात् ॥ RV_10,031.05a इयं सा भूया उषसाम् इव क्षा यद् ध क्षुमन्तः शवसा समायन् । RV_10,031.05c अस्य स्तुतिं जरितुर् भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ॥ RV_10,031.06a अस्येद् एषा सुमतिः पप्रथानाभवत् पूर्व्या भूमना गौः । RV_10,031.06c अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥ RV_10,031.07a किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । RV_10,031.07c संतस्थाने अजरे इतऊती अहानि पूर्वीर् उषसो जरन्त ॥ RV_10,031.08a नैतावद् एना परो अन्यद् अस्त्य् उक्षा स द्यावापृथिवी बिभर्ति । RV_10,031.08c त्वचम् पवित्रं कृणुत स्वधावान् यद् ईं सूर्यं न हरितो वहन्ति ॥ RV_10,031.09a स्तेगो न क्षाम् अत्य् एति पृथ्वीम् मिहं न वातो वि ह वाति भूम । RV_10,031.09c मित्रो यत्र वरुणो अज्यमानो ऽग्निर् वने न व्य् असृष्ट शोकम् ॥ RV_10,031.10a स्तरीर् यत् सूत सद्यो अज्यमाना व्यथिर् अव्यथीः कृणुत स्वगोपा । RV_10,031.10c पुत्रो यत् पूर्वः पित्रोर् जनिष्ट शम्यां गौर् जगार यद् ध पृच्छान् ॥ RV_10,031.11a उत कण्वं नृषदः पुत्रम् आहुर् उत श्यावो धनम् आदत्त वाजी । RV_10,031.11c प्र कृष्णाय रुशद् अपिन्वतोधर् ऋतम् अत्र नकिर् अस्मा अपीपेत् ॥ RV_10,032.01a प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर् वरां अभि षु प्रसीदतः । RV_10,032.01c अस्माकम् इन्द्र उभयं जुजोषति यत् सोम्यस्यान्धसो बुबोधति ॥ RV_10,032.02a वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत । RV_10,032.02c ये त्वा वहन्ति मुहुर् अध्वरां उप ते सु वन्वन्तु वग्वनां अराधसः ॥ RV_10,032.03a तद् इन् मे छन्त्सद् वपुषो वपुष्टरम् पुत्रो यज् जानम् पित्रोर् अधीयति । RV_10,032.03c जाया पतिं वहति वग्नुना सुमत् पुंस इद् भद्रो वहतुः परिष्कृतः ॥ RV_10,032.04a तद् इत् सधस्थम् अभि चारु दीधय गावो यच् छासन् वहतुं न धेनवः । RV_10,032.04c माता यन् मन्तुर् यूथस्य पूर्व्याभि वाणस्य सप्तधातुर् इज् जनः ॥ RV_10,032.05a प्र वो ऽच्छा रिरिचे देवयुष् पदम् एको रुद्रेभिर् याति तुर्वणिः । RV_10,032.05c जरा वा येष्व् अमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु ॥ RV_10,032.06a निधीयमानम् अपगूळ्हम् अप्सु प्र मे देवानां व्रतपा उवाच । RV_10,032.06c इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम् ॥ RV_10,032.07a अक्षेत्रवित् क्षेत्रविदं ह्य् अप्राट् स प्रइति क्षेत्रविदानुशिष्टः । RV_10,032.07c एतद् वै भद्रम् अनुशासनस्योत स्रुतिं विन्दत्य् अञ्जसीनाम् ॥ RV_10,032.08a अद्येद् उ प्राणीद् अममन्न् इमाहापीवृतो अधयन् मातुर् ऊधः । RV_10,032.08c एम् एनम् आप जरिमा युवानम् अहेळन् वसुः सुमना बभूव ॥ RV_10,032.09a एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि । RV_10,032.09c दान इद् वो मघवानः सो अस्त्व् अयं च सोमो हृदि यम् बिभर्मि ॥ RV_10,033.01a प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणम् अन्तरेण । RV_10,033.01c विश्वे देवासो अध माम् अरक्षन् दुःशासुर् आगाद् इति घोष आसीत् ॥ RV_10,033.02a सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः । RV_10,033.02c नि बाधते अमतिर् नग्नता jasur ver na वेवीयते मतिः ॥ RV_10,033.03a मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो । RV_10,033.03c सकृत् सु नो मघवन्न् इन्द्र मृळयाधा पितेव नो भव ॥ RV_10,033.04a कुरुश्रवणम् आवृणि राजानं त्रासदस्यवम् । RV_10,033.04c मंहिष्ठं वाघताम् ऋषिः ॥ RV_10,033.05a यस्य मा हरितो रथे तिस्रो वहन्ति साधुया । RV_10,033.05c स्तवै सहस्रदक्षिणे ॥ RV_10,033.06a यस्य प्रस्वादसो गिर उपमश्रवसः पितुः । RV_10,033.06c क्षेत्रं न रण्वम् ऊचुषे ॥ RV_10,033.07a अधि पुत्रोपमश्रवो नपान् मित्रातिथेर् इहि । RV_10,033.07c पितुष् टे अस्मि वन्दिता ॥ RV_10,033.08a यद् ईशीयामृतानाम् उत वा मर्त्यानाम् । RV_10,033.08c जीवेद् इन् मघवा मम ॥ RV_10,033.09a न देवानाम् अति व्रतं शतात्मा चन जीवति । RV_10,033.09c तथा युजा वि वावृते ॥ RV_10,034.01a प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । RV_10,034.01c सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर् मह्यम् अच्छान् ॥ RV_10,034.02a न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यम् आसीत् । RV_10,034.02c अक्षस्याहम् एकपरस्य हेतोर् अनुव्रताम् अप जायाम् अरोधम् ॥ RV_10,034.03a द्वेष्टि श्वश्रूर् अप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् । RV_10,034.03c अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ॥ RV_10,034.04a अन्ये जायाम् परि मृशन्त्य् अस्य यस्यागृधद् वेदने वाज्य् अक्षः । RV_10,034.04c पिता माता भ्रातर एनम् आहुर् न जानीमो नयता बद्धम् एतम् ॥ RV_10,034.05a यद् आदीध्ये न दविषाण्य् एभिः परायद्भ्यो ऽव हीये सखिभ्यः । RV_10,034.05c न्युप्ताश् च बभ्रवो वाचम् अक्रतं एमीद् एषां निष्कृतं जारिणीव ॥ RV_10,034.06a सभाम् एति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः । RV_10,034.06c अक्षासो अस्य वि तिरन्ति कामम् प्रतिदीव्ने दधत आ कृतानि ॥ RV_10,034.07a अक्षास इद् अङ्कुशिनो नितोदिनो निकृत्वानस् तपनास् तापयिष्णवः । RV_10,034.07c कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥ RV_10,034.08a त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा । RV_10,034.08c उग्रस्य चिन् मन्यवे ना नमन्ते राजा चिद् एभ्यो नम इत् कृणोति ॥ RV_10,034.09a नीचा वर्तन्त उपरि स्फुरन्त्य् अहस्तासो हस्तवन्तं सहन्ते । RV_10,034.09c दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर् दहन्ति ॥ RV_10,034.10a जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् । RV_10,034.10c ऋणावा बिभ्यद् धनम् इच्छमानो ऽन्येषाम् अस्तम् उप नक्तम् एति ॥ RV_10,034.11a स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् । RV_10,034.11c पूर्वाह्णे अश्वान् युयुजे हि बभ्रून् सो अग्नेर् अन्ते वृषलः पपाद ॥ RV_10,034.12a यो वः सेनानीर् महतो गणस्य राजा व्रातस्य प्रथमो बभूव । RV_10,034.12c तस्मै कृणोमि न धना रुणध्मि दशाहम् प्राचीस् तद् ऋतं वदामि ॥ RV_10,034.13a अक्षैर् मा दीव्यः कृषिम् इत् कृषस्व वित्ते रमस्व बहु मन्यमानः । RV_10,034.13c तत्र गावः कितव तत्र जाया तन् मे वि चष्टे सवितायम् अर्यः ॥ RV_10,034.14a मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु । RV_10,034.14c नि वो नु मन्युर् विशताम् अरातिर् अन्यो बभ्रूणाम् प्रसितौ न्व् अस्तु ॥ RV_10,035.01a अबुध्रम् उ त्य इन्द्रवन्तो अग्नयो ज्योतिर् भरन्त उषसो व्युष्टिषु । RV_10,035.01c मही द्यावापृथिवी चेतताम् अपो ऽद्या देवानाम् अव आ वृणीमहे ॥ RV_10,035.02a दिवस्पृथिव्योर् अव आ वृणीमहे मातॄन् सिन्धून् पर्वत्ठछर्यणावतः । RV_10,035.02c अनागास्त्वं सूर्यम् उषासम् ईमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥ RV_10,035.03a द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा । RV_10,035.03c उषा उच्छन्त्य् अप बाधताम् अघं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.04a इयं न उस्रा प्रथमा सुदेव्यं रेवत् सनिभ्यो रेवती व्य् उच्छतु । RV_10,035.04c आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.05a प्र याः सिस्रते सूर्यस्य रश्मिभिर् ज्योतिर् भरन्तीर् उषसो व्युष्टिषु । RV_10,035.05c भद्रा नो अद्य श्रवसे व्य् उच्छत स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.06a अनमीवा उषस आ चरन्तु न उद् अग्नयो जिहतां ज्योतिषा बृहत् । RV_10,035.06c आयुक्षाताम् अश्विना तूतुजिं रथं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.07a श्रेष्ठं नो अद्य सवितर् वरेण्यम् भागम् आ सुव स हि रत्नधा असि । RV_10,035.07c रायो जनित्रीं धिषणाम् उप ब्रुवे स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.08a पिपर्तु मा तद् ऋतस्य प्रवाचनं देवानां यन् मनुष्या अमन्महि । RV_10,035.08c विश्वा इद् उस्रा स्पऌ उद् एति सूर्यः स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.09a अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे । RV_10,035.09c आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.10a आ नो बर्हिः सधमादे बृहद् दिवि देवां ईळे सादया सप्त होतॄन् । RV_10,035.10c इन्द्रम् मित्रं वरुणं सातये भगं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.11a त आदित्या आ गता सर्वतातये वृधे नो यज्ञम् अवता सजोषसः । RV_10,035.11c बृहस्पतिम् पूषणम् अश्विना भगं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.12a तन् नो देवा यच्छत सुप्रवाचनं छर्दिर् आदित्याः सुभरं नृपाय्यम् । RV_10,035.12c पश्वे तोकाय तनयाय जीवसे स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.13a विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । RV_10,035.13c विश्वे नो देवा अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो अस्मे ॥ RV_10,035.14a यं देवासो ऽवथ वाजसातौ यं त्रायध्वे यम् पिपृथात्य् अंहः । RV_10,035.14c यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥ RV_10,036.01a उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा । RV_10,036.01c इन्द्रं हुवे मरुतः पर्वतां अप आदित्यान् द्यावापृथिवी अपः स्वः ॥ RV_10,036.02a द्यौश् च नः पृथिवी च प्रचेतस ऋतावरी रक्षताम् अंहसो रिषः । RV_10,036.02c मा दुर्विदत्रा निरृतिर् न ईशत तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.03a विश्वस्मान् नो अदितिः पात्व् अंहसो माता मित्रस्य वरुणस्य रेवतः । RV_10,036.03c स्वर्वज् ज्योतिर् अवृकं नशीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.04a ग्रावा वदन्न् अप रक्षांसि सेधतु दुष्ष्वप्न्यं निरृतिं विश्वम् अत्रिणम् । RV_10,036.04c आदित्यं शर्म मरुताम् अशीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.05a एन्द्रो बर्हिः सीदतु पिन्वताम् इळा बृहस्पतिः सामभिर् ऋक्वो अर्चतु । RV_10,036.05c सुप्रकेतं जीवसे मन्म धीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.06a दिविस्पृशं यज्ञम् अस्माकम् अश्विना जीराध्वरं कृणुतं सुम्नम् इष्टये । RV_10,036.06c प्राचीनरश्मिम् आहुतं घृतेन तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.07a उप ह्वये सुहवम् मारुतं गणम् पावकम् ऋष्वं सख्याय शम्भुवम् । RV_10,036.07c रायस् पोषं सौश्रवसाय धीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.08a अपाम् पेरुं जीवधन्यम् भरामहे देवाव्यं सुहवम् अध्वरश्रियम् । RV_10,036.08c सुरश्मिं सोमम् इन्द्रियं यमीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.09a सनेम तत् सुसनिता सनित्वभिर् वयं जीवा जीवपुत्रा अनागसः । RV_10,036.09c ब्रह्मद्विषो विष्वग् एनो भरेरत तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.10a ये स्था मनोर् यज्ञियास् ते शृणोतन यद् वो देवा ईमहे तद् ददातन । RV_10,036.10c जैत्रं क्रतुं रयिमद् वीरवद् यशस् तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.11a महद् अद्य महताम् आ वृणीमहे ऽवो देवानाम् बृहताम् अनर्वणाम् । RV_10,036.11c यथा वसु वीरजातं नशामहै तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.12a महो अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये । RV_10,036.12c श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.13a ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः । RV_10,036.13c ते सौभगं वीरवद् गोमद् अप्नो दधातन द्रविणं चित्रम् अस्मे ॥ RV_10,036.14a सविता पश्चातात् सविता पुरस्तात् सवितोत्तरात्तात् सविताधरात्तात् । RV_10,036.14c सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घम् आयुः ॥ RV_10,037.01a नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतं सपर्यत । RV_10,037.01c दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शंसत ॥ RV_10,037.02a सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्न् अहानि च । RV_10,037.02c विश्वम् अन्यन् नि विशते यद् एजति विश्वाहापो विश्वाहोद् एति सूर्यः ॥ RV_10,037.03a न ते अदेवः प्रदिवो नि वासते यद् एतशेभिः पतरै रथर्यसि । RV_10,037.03c प्राचीनम् अन्यद् अनु वर्तते रज उद् अन्येन ज्योतिषा यासि सूर्य ॥ RV_10,037.04a येन सूर्य ज्योतिषा बाधसे तमो जगच् च विश्वम् उदियर्षि भानुना । RV_10,037.04c तेनास्मद् विश्वाम् अनिराम् अनाहुतिम् अपामीवाम् अप दुष्ष्वप्न्यं सुव ॥ RV_10,037.05a विश्वस्य हि प्रेषितो रक्षसि व्रतम् अहेळयन्न् उच्चरसि स्वधा अनु । RV_10,037.05c यद् अद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ॥ RV_10,037.06a तं नो द्यावापृथिवी तन् न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः । RV_10,037.06c मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणाम् अशीमहि ॥ RV_10,037.07a विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः । RV_10,037.07c उद्यन्तं त्वा mitramaho dive-dive jyog जीवाः प्रति पश्येम सूर्य ॥ RV_10,037.08a महि ज्योतिर् बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषे-चक्षुषे मयः । RV_10,037.08c आरोहन्तम् बृहतः पाजसस् परि वयं जीवाः प्रति पश्येम सूर्य ॥ RV_10,037.09a यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः । RV_10,037.09c अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसा-वस्यसोद् इहि ॥ RV_10,037.10a शं नो भव चक्षसा शं नो अह्ना शम् भानुना शं हिमा शं घृणेन । RV_10,037.10c यथा शम् अध्वञ् छम् असद् दुरोणे तत् सूर्य द्रविणं धेहि चित्रम् ॥ RV_10,037.11a अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे । RV_10,037.11c अदत् पिबद् ऊर्जयमानम् आशितं तद् अस्मे शं योर् अरपो दधातन ॥ RV_10,037.12a यद् वो देवाश् चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् । RV_10,037.12c अरावा यो नो अभि दुच्छुनायते तस्मिन् तद् एनो वसवो नि धेतन ॥ RV_10,038.01a अस्मिन् न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये । RV_10,038.01c यत्र गोषाता धृषितेषु खादिषु विष्वक् पतन्ति दिद्यवो नृषाह्ये ॥ RV_10,038.02a स नः क्षुमन्तं सदने व्य् ऊर्णुहि गोअर्णसं रयिम् इन्द्र श्रवाय्यम् । RV_10,038.02c स्याम ते जयतः शक्र मेदिनो यथा वयम् उश्मसि तद् वसो कृधि ॥ RV_10,038.03a यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति । RV_10,038.03c अस्माभिष् टे सुषहाः सन्तु शत्रवस् त्वया वयं तान् वनुयाम संगमे ॥ RV_10,038.04a यो दभ्रेभिर् हव्यो यश् च भूरिभिर् यो अभीके वरिवोविन् नृषाह्ये । RV_10,038.04c तं विखादे सस्निम् अद्य श्रुतं नरम् अर्वाञ्चम् इन्द्रम् अवसे करामहे ॥ RV_10,038.05a स्ववृजं हि त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् । RV_10,038.05c प्र मुञ्चस्व परि कुत्साद् इहा गहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते ॥ RV_10,039.01a यो वाम् परिज्मा सुवृद् अश्विना रथो दोषाम् उषासो हव्यो हविष्मता । RV_10,039.01c शश्वत्तमासस् तम् उ वाम् इदं वयम् पितुर् न नाम सुहवं हवामहे ॥ RV_10,039.02a चोदयतं सूनृताः पिन्वतं धिय उत् पुरन्धीर् ईरयतं तद् उश्मसि । RV_10,039.02c यशसम् भागं कृणुतं नो अश्विना सोमं न चारुम् मघवत्सु नस् कृतम् ॥ RV_10,039.03a अमाजुरश् चिद् भवथो युवम् भगो ऽनाशोश् चिद् अवितारापमस्य चित् । RV_10,039.03c अन्धस्य चिन् नासत्या कृशस्य चिद् युवाम् इद् आहुर् भिषजा रुतस्य चित् ॥ RV_10,039.04a युवं च्यवानं सनयं यथा रथम् पुनर् युवानं चरथाय तक्षथुः । RV_10,039.04c निष् टौग्र्यम् ऊहथुर् अद्भ्यस् परि विश्वेत् ता वां सवनेषु प्रवाच्या ॥ RV_10,039.05a पुराणा वां वीर्या प्र ब्रवा जने ऽथो हासथुर् भिषजा मयोभुवा । RV_10,039.05c ता वां नु नव्याव् अवसे करामहे ऽयं नासत्या श्रद् अरिर् यथा दधत् ॥ RV_10,039.06a इयं वाम् अह्वे शृणुतम् मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् । RV_10,039.06c अनापिर् अज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेर् अव स्पृतम् ॥ RV_10,039.07a युवं रथेन विमदाय शुन्ध्युवं न्य् ऊहथुः पुरुमित्रस्य योषणाम् । RV_10,039.07c युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरन्धये ॥ RV_10,039.08a युवं विप्रस्य जरणाम् उपेयुषः पुनः कलेर् अकृणुतं युवद् वयः । RV_10,039.08c युवं वन्दनम् ऋश्यदाद् उद् ऊपथुर् युवं सद्यो विश्पलाम् एतवे कृथः ॥ RV_10,039.09a युवं ह रेभं वृषणा गुहा हितम् उद् ऐरयतम् ममृवांसम् अश्विना । RV_10,039.09c युवम् ऋबीसम् उत तप्तम् अत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥ RV_10,039.10a युवं श्वेतम् पेदवे ऽश्विनाश्वं नवभिर् वाजैर् नवती च वाजिनम् । RV_10,039.10c चर्कृत्यं ददथुर् द्रावयत्सखम् भगं न नृभ्यो हव्यम् मयोभुवम् ॥ RV_10,039.11a न तं राजानाव् अदिते कुतश् चन नांहो अश्नोति दुरितं नकिर् भयम् । RV_10,039.11c यम् अश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥ RV_10,039.12a आ तेन यातम् मनसो जवीयसा रथं यं वाम् ऋभवश् चक्रुर् अश्विना । RV_10,039.12c यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥ RV_10,039.13a ता वर्तिर् यातं जयुषा वि पर्वतम् अपिन्वतं शयवे धेनुम् अश्विना । RV_10,039.13c वृकस्य चिद् वर्तिकाम् अन्तर् आस्याद् युवं शचीभिर् ग्रसिताम् अमुञ्चतम् ॥ RV_10,039.14a एतं वां स्तोमम् अश्विनाव् अकर्मातक्षाम भृगवो न रथम् । RV_10,039.14c न्य् अमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥ RV_10,040.01a रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति । RV_10,040.01c प्रातर्यावाणं विभ्वं विशे-विशे vastor-vastor वहमानं धिया शमि ॥ RV_10,040.02a कुह स्विद् दोषा कुह वस्तोर् अश्विना कुहाभिपित्वं करतः कुहोषतुः । RV_10,040.02c को वां शयुत्रा विधवेव देवरम् मर्यं न योषा कृणुते सधस्थ आ ॥ RV_10,040.03a प्रातर् जरेथे जरणेव कापया vastor-vastor यजता गच्छथो गृहम् । RV_10,040.03c कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥ RV_10,040.04a युवाम् मृगेव वारणा मृगण्यवो दोषा वस्तोर् हविषा नि ह्वयामहे । RV_10,040.04c युवं होत्राम् ऋतुथा जुह्वते नरेषं जनाय वहथः शुभस् पती ॥ RV_10,040.05a युवां ह घोषा पर्य् अश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा । RV_10,040.05c भूतम् मे अह्न उत भूतम् अक्तवे ऽश्वावते रथिने शक्तम् अर्वते ॥ RV_10,040.06a युवं कवी ष्ठः पर्य् अश्विना रथं विशो न कुत्सो जरितुर् नशायथः । RV_10,040.06c युवोर् ह मक्षा पर्य् अश्विना मध्व् आसा भरत निष्कृतं न योषणा ॥ RV_10,040.07a युवं ह भुज्युं युवम् अश्विना वशं युवं शिञ्जारम् उशनाम् उपारथुः । RV_10,040.07c युवो ररावा परि सख्यम् आसते युवोर् अहम् अवसा सुम्नम् आ चके ॥ RV_10,040.08a युवं ह कृशं युवम् अश्विना शयुं युवं विधन्तं विधवाम् उरुष्यथः । RV_10,040.08c युवं सनिभ्य स्तनयन्तम् अश्विनाप व्रजम् ऊर्णुथः सप्तास्यम् ॥ RV_10,040.09a जनिष्ट योषा पतयत् कनीनको वि चारुहन् वीरुधो दंसना अनु । RV_10,040.09c आस्मै रीयन्ते निवनेव सिन्धवो ऽस्मा अह्ने भवति तत् पतित्वनम् ॥ RV_10,040.10a जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घाम् अनु प्रसितिं दीधियुर् नरः । RV_10,040.10c वामम् पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥ RV_10,040.11a न तस्य विद्म तद् उ षु प्र वोचत युवा ह यद् युवत्याः क्षेति योनिषु । RV_10,040.11c प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तद् उश्मसि ॥ RV_10,040.12a आ वाम् अगन् सुमतिर् वाजिनीवसू न्य् अश्विना हृत्सु कामा अयंसत । RV_10,040.12c अभूतं गोपा मिथुना शुभस् पती प्रिया अर्यम्णो दुर्यां अशीमहि ॥ RV_10,040.13a ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे । RV_10,040.13c कृतं तीर्थं सुप्रपाणं शुभस् पती स्थाणुम् पथेष्ठाम् अप दुर्मतिं हतम् ॥ RV_10,040.14a क्व स्विद् अद्य कतमास्व् अश्विना विक्षु दस्रा मादयेते शुभस् पती । RV_10,040.14c क ईं नि येमे कतमस्य जग्मतुर् विप्रस्य वा यजमानस्य वा गृहम् ॥ RV_10,041.01a समानम् उ त्यम् पुरुहूतम् उक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम् । RV_10,041.01c परिज्मानं विदथ्यं सुवृक्तिभिर् वयं व्युष्टा उषसो हवामहे ॥ RV_10,041.02a प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणम् मधुवाहनं रथम् । RV_10,041.02c विशो येन गच्छथो यज्वरीर् नरा कीरेश् चिद् यज्ञं होतृमन्तम् अश्विना ॥ RV_10,041.03a अध्वर्युं वा मधुपाणिं सुहस्त्यम् अग्निधं वा धृतदक्षं दमूनसम् । RV_10,041.03c विप्रस्य वा यत् सवनानि गच्छथो ऽत आ यातम् मधुपेयम् अश्विना ॥ RV_10,042.01a अस्तेव सु प्रतरं लायम् अस्यन् भूषन्न् इव प्र भरा स्तोमम् अस्मै । RV_10,042.01c वाचा विप्रास् तरत वाचम् अर्यो नि रामय जरितः सोम इन्द्रम् ॥ RV_10,042.02a दोहेन गाम् उप शिक्षा सखायम् प्र बोधय जरितर् जारम् इन्द्रम् । RV_10,042.02c कोशं न पूर्णं वसुना न्यृष्टम् आ च्यावय मघदेयाय शूरम् ॥ RV_10,042.03a किम् अङ्ग त्वा मघवन् भोजम् आहुः शिशीहि मा शिशयं त्वा शृणोमि । RV_10,042.03c अप्नस्वती मम धीर् अस्तु शक्र वसुविदम् भगम् इन्द्रा भरा नः ॥ RV_10,042.04a त्वां जना ममसत्येष्व् इन्द्र संतस्थाना वि ह्वयन्ते समीके । RV_10,042.04c अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥ RV_10,042.05a धनं न स्यन्द्रम् बहुलं यो अस्मै तीव्रान् सोमां आसुनोति प्रयस्वान् । RV_10,042.05c तस्मै शत्रून् सुतुकान् प्रातर् अह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥ RV_10,042.06a यस्मिन् वयं दधिमा शंसम् इन्द्रे यः शिश्राय मघवा कामम् अस्मे । RV_10,042.06c आराच् चित् सन् भयताम् अस्य शत्रुर् न्य् अस्मै द्युम्ना जन्या नमन्ताम् ॥ RV_10,042.07a आराच् छत्रुम् अप बाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन । RV_10,042.07c अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥ RV_10,042.08a प्र यम् अन्तर् वृषसवासो अग्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् । RV_10,042.08c नाह दामानम् मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥ RV_10,042.09a उत प्रहाम् अतिदीव्या जयाति कृतं यच् छ्वघ्नी विचिनोति काले । RV_10,042.09c यो देवकामो न धना रुणद्धि सम् इत् तं राया सृजति स्वधावान् ॥ RV_10,042.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,042.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,042.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,042.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,043.01a अच्छा म इन्द्रम् मतयः स्वर्विदः सध्रीचीर् विश्वा उशतीर् अनूषत । RV_10,043.01c परि ष्वजन्ते जनयो यथा पतिम् मर्यं न शुन्ध्युम् मघवानम् ऊतये ॥ RV_10,043.02a न घा त्वद्रिग् अप वेति मे मनस् त्वे इत् कामम् पुरुहूत शिश्रय । RV_10,043.02c राजेव दस्म नि षदो ऽधि बर्हिष्य् अस्मिन् सु सोमे ऽवपानम् अस्तु ते ॥ RV_10,043.03a विषूवृद् इन्द्रो अमतेर् उत क्षुधः स इद् रायो मघवा वस्व ईशते । RV_10,043.03c तस्येद् इमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥ RV_10,043.04a वयो न वृक्षं सुपलाशम् आसदन् सोमास इन्द्रम् मन्दिनश् चमूषदः । RV_10,043.04c प्रैषाम् अनीकं शवसा दविद्युतद् विदत् स्वर् मनवे ज्योतिर् आर्यम् ॥ RV_10,043.05a कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत् । RV_10,043.05c न तत् ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥ RV_10,043.06a विशं-विशम् मघवा पर्य् अशायत जनानां धेना अवचाकशद् वृषा । RV_10,043.06c यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥ RV_10,043.07a आपो न सिन्धुम् अभि यत् समक्षरन् सोमास इन्द्रं कुल्या इव ह्रदम् । RV_10,043.07c वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर् दिव्येन दानुना ॥ RV_10,043.08a वृषा न क्रुद्धः पतयद् रजस्स्व् आ यो अर्यपत्नीर् अकृणोद् इमा अपः । RV_10,043.08c स सुन्वते मघवा जीरदानवे ऽविन्दज् ज्योतिर् मनवे हविष्मते ॥ RV_10,043.09a उज् जायताम् परशुर् ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् । RV_10,043.09c वि रोचताम् अरुषो भानुना शुचिः स्वर् ण शुक्रं शुशुचीत सत्पतिः ॥ RV_10,043.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,043.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,043.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,043.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,044.01a आ यात्व् इन्द्रः स्वपतिर् मदाय यो धर्मणा तूतुजानस् तुविष्मान् । RV_10,044.01c प्रत्वक्षाणो अति विश्वा सहांस्य् अपारेण महता वृष्ण्येन ॥ RV_10,044.02a सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ । RV_10,044.02c शीभं राजन् सुपथा याह्य् अर्वाङ् वर्धाम ते पपुषो वृष्ण्यानि ॥ RV_10,044.03a एन्द्रवाहो नृपतिं वज्रबाहुम् उग्रम् उग्रासस् तविषास एनम् । RV_10,044.03c प्रत्वक्षसं वृषभं सत्यशुष्मम् एम् अस्मत्रा सधमादो वहन्तु ॥ RV_10,044.04a एवा पतिं द्रोणसाचं सचेतसम् ऊर्ज स्कम्भं धरुण आ वृषायसे । RV_10,044.04c ओजः कृष्व सं गृभाय त्वे अप्य् असो यथा केनिपानाम् इनो वृधे ॥ RV_10,044.05a गमन्न् अस्मे वसून्य् आ हि शंसिषं स्वाशिषम् भरम् आ याहि सोमिनः । RV_10,044.05c त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिष्य् अनाधृष्या तव पात्राणि धर्मणा ॥ RV_10,044.06a पृथक् प्रायन् प्रथमा देवहूतयो ऽकृण्वत श्रवस्यानि दुष्टरा । RV_10,044.06c न ये शेकुर् यज्ञियां नावम् आरुहम् ईर्मैव ते न्य् अविशन्त केपयः ॥ RV_10,044.07a एवैवापाग् अपरे सन्तु दूढ्यो ऽश्वा येषां दुर्युज आयुयुज्रे । RV_10,044.07c इत्था ये प्राग् उपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥ RV_10,044.08a गिरींर् अज्रान् रेजमानां अधारयद् द्यौः क्रन्दद् अन्तरिक्षाणि कोपयत् । RV_10,044.08c समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥ RV_10,044.09a इमम् बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ् छफारुजः । RV_10,044.09c अस्मिन् सु ते सवने अस्त्व् ओक्यं सुत इष्टौ मघवन् बोध्य् आभगः ॥ RV_10,044.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,044.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,044.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,044.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,045.01a दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । RV_10,045.01c तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥ RV_10,045.02a विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा । RV_10,045.02c विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आजगन्थ ॥ RV_10,045.03a समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्न ऊधन् । RV_10,045.03c तृतीये त्वा रजसि तस्थिवांसम् अपाम् उपस्थे महिषा अवर्धन् ॥ RV_10,045.04a अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । RV_10,045.04c सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥ RV_10,045.05a श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः । RV_10,045.05c वसुः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम् इधानः ॥ RV_10,045.06a विश्वस्य केतुर् भुवनस्य गर्भ आ रोदसी अपृणाज् जायमानः । RV_10,045.06c वीळुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥ RV_10,045.07a उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो नि धायि । RV_10,045.07c इयर्ति धूमम् अरुषम् भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन् ॥ RV_10,045.08a दृशानो रुक्म उर्विया व्य् अद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । RV_10,045.08c अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥ RV_10,045.09a यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने । RV_10,045.09c प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥ RV_10,045.10a आ तम् भज सौश्रवसेष्व् अग्न उक्थ-उक्थ आ भज शस्यमाने । RV_10,045.10c प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥ RV_10,045.11a त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसु दधिरे वार्याणि । RV_10,045.11c त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_10,045.12a अस्ताव्य् अग्निर् नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः । RV_10,045.12c अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥ RV_10,046.01a प्र होता जातो महान् नभोविन् नृषद्वा सीदद् अपाम् उपस्थे । RV_10,046.01c दधिर् यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥ RV_10,046.02a इमं विधन्तो अपां सधस्थे पशुं न नष्टम् पदैर् अनु ग्मन् । RV_10,046.02c गुहा चतन्तम् उशिजो नमोभिर् इच्छन्तो धीरा भृगवो ऽविन्दन् ॥ RV_10,046.03a इमं त्रितो भूर्य् अविन्दद् इच्छन् वैभूवसो मूर्धन्य् अघ्न्यायाः । RV_10,046.03c स शेवृधो जात आ हर्म्येषु नाभिर् युवा भवति रोचनस्य ॥ RV_10,046.04a मन्द्रं होतारम् उशिजो नमोभिः प्राञ्चं यज्ञं नेतारम् अध्वराणाम् । RV_10,046.04c विशाम् अकृण्वन्न् अरतिम् पावकं हव्यवाहं दधतो मानुषेषु ॥ RV_10,046.05a प्र भूर् जयन्तम् महां विपोधाम् मूरा अमूरम् पुरां दर्माणम् । RV_10,046.05c नयन्तो गर्भं वनां धियं धुर् हिरिश्मश्रुं नार्वाणं धनर्चम् ॥ RV_10,046.06a नि पस्त्यासु त्रित स्तभूयन् परिवीतो योनौ सीदद् अन्तः । RV_10,046.06c अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैर् ईयते नॄन् ॥ RV_10,046.07a अस्याजरासो दमाम् अरित्रा अर्चद्धूमासो अग्नयः पावकाः । RV_10,046.07c श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥ RV_10,046.08a प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः । RV_10,046.08c तम् आयवः शुचयन्तम् पावकम् मन्द्रं होतारं दधिरे यजिष्ठम् ॥ RV_10,046.09a द्यावा यम् अग्निम् पृथिवी जनिष्टाम् आपस् त्वष्टा भृगवो यं सहोभिः । RV_10,046.09c ईळेन्यम् प्रथमम् मातरिश्वा देवास् ततक्षुर् मनवे यजत्रम् ॥ RV_10,046.10a यं त्वा देवा दधिरे हव्यवाहम् पुरुस्पृहो मानुषासो यजत्रम् । RV_10,046.10c स यामन्न् अग्ने स्तुवते वयो धाः प्र देवयन् यशसः सं हि पूर्वीः ॥ RV_10,047.01a जगृभ्मा ते दक्षिणम् इन्द्र हस्तं वसूयवो वसुपते वसूनाम् । RV_10,047.01c विद्मा हि त्वा गोपतिं शूर गोनाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.02a स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् । RV_10,047.02c चर्कृत्यं शंस्यम् भूरिवारम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.03a सुब्रह्माणं देववन्तम् बृहन्तम् उरुं गभीरम् पृथुबुध्नम् इन्द्र । RV_10,047.03c श्रुतऋषिम् उग्रम् अभिमातिषाहम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.04a सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् । RV_10,047.04c दस्युहनम् पूर्भिदम् इन्द्र सत्यम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.05a अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजम् इन्द्र । RV_10,047.05c भद्रव्रातं विप्रवीरं स्वर्षाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.06a प्र सप्तगुम् ऋतधीतिं सुमेधाम् बृहस्पतिम् मतिर् अच्छा जिगाति । RV_10,047.06c य आङ्गिरसो नमसोपसद्यो ऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.07a वनीवानो मम दूतास इन्द्रं स्तोमाश् चरन्ति सुमतीर् इयानाः । RV_10,047.07c हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.08a यत् त्वा यामि दद्धि तन् न इन्द्र बृहन्तं क्षयम् असमं जनानाम् । RV_10,047.08c अभि तद् द्यावापृथिवी गृणीताम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,048.01a अहम् भुवं वसुनः पूर्व्यस् पतिर् अहं धनानि सं जयामि शश्वतः । RV_10,048.01c मां हवन्ते पितरं न जन्तवो ऽहं दाशुषे वि भजामि भोजनम् ॥ RV_10,048.02a अहम् इन्द्रो रोधो वक्षो अथर्वणस् त्रिताय गा अजनयम् अहेर् अधि । RV_10,048.02c अहं दस्युभ्यः परि नृम्णम् आ ददे गोत्रा शिक्षन् दधीचे मातरिश्वने ॥ RV_10,048.03a मह्यं त्वष्टा वज्रम् अतक्षद् आयसम् मयि देवासो ऽवृजन्न् अपि क्रतुम् । RV_10,048.03c ममानीकं सूर्यस्येव दुष्टरम् माम् आर्यन्ति कृतेन कर्त्वेन च ॥ RV_10,048.04a अहम् एतं गव्ययम् अश्व्यम् पशुम् पुरीषिणं सायकेना हिरण्ययम् । RV_10,048.04c पुरू सहस्रा नि शिशामि दाशुषे यन् मा सोमास उक्थिनो अमन्दिषुः ॥ RV_10,048.05a अहम् इन्द्रो न परा जिग्य इद् धनं न मृत्यवे ऽव तस्थे कदा चन । RV_10,048.05c सोमम् इन् मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ॥ RV_10,048.06a अहम् एत्ठछाश्वसतो द्वा-द्वेन्द्रं ये वज्रं युधये ऽकृण्वत । RV_10,048.06c आह्वयमानां अव हन्मनाहनं दृळ्हा वदन्न् अनमस्युर् नमस्विनः ॥ RV_10,048.07a अभीदम् ekam eko asmi niùùàë अभी द्वा किम् उ त्रयः करन्ति । RV_10,048.07c खले न पर्षान् प्रति हन्मि भूरि किम् मा निन्दन्ति शत्रवो ऽनिन्द्राः ॥ RV_10,048.08a अहं गुङ्गुभ्यो अतिथिग्वम् इष्करम् इषं न वृत्रतुरं विक्षु धारयम् । RV_10,048.08c यत् पर्णयघ्न उत वा करञ्जहे प्राहम् महे वृत्रहत्ये अशुश्रवि ॥ RV_10,048.09a प्र मे नमी साप्य इषे भुजे भूद् गवाम् एषे सख्या कृणुत द्विता । RV_10,048.09c दिद्युं यद् अस्य समिथेषु मंहयम् आद् इद् एनं शंस्यम् उक्थ्यं करम् ॥ RV_10,048.10a प्र नेमस्मिन् ददृशे सोमो अन्तर् गोपा नेमम् आविर् अस्था कृणोति । RV_10,048.10c स तिग्मशृङ्गं वृषभं युयुत्सन् द्रुहस् तस्थौ बहुले बद्धो अन्तः ॥ RV_10,048.11a आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम । RV_10,048.11c ते मा भद्राय शवसे ततक्षुर् अपराजितम् अस्तृतम् अषाळ्हम् ॥ RV_10,049.01a अहं दां गृणते पूर्व्यं वस्व् अहम् ब्रह्म कृणवम् मह्यं वर्धनम् । RV_10,049.01c अहम् भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन् भरे ॥ RV_10,049.02a मां धुर् इन्द्रं नाम देवता दिवश् च ग्मश् चापां च जन्तवः । RV_10,049.02c अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्व् आ ददे ॥ RV_10,049.03a अहम् अत्कं कवये शिश्नथं हथैर् अहं कुत्सम् आवम् आभिर् ऊतिभिः । RV_10,049.03c अहं शुष्णस्य श्नथिता वधर् यमं न यो रर आर्यं नाम दस्यवे ॥ RV_10,049.04a अहम् पितेव वेतसूंर् अभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् । RV_10,049.04c अहम् भुवं यजमानस्य राजनि प्र यद् भरे तुजये न प्रियाधृषे ॥ RV_10,049.05a अहं रन्धयम् मृगयं श्रुतर्वणे यन् माजिहीत वयुना चनानुषक् । RV_10,049.05c अहं वेशं नम्रम् आयवे ऽकरम् अहं सव्याय पड्गृभिम् अरन्धयम् ॥ RV_10,049.06a अहं स यो नववास्त्वम् बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् । RV_10,049.06c यद् वर्धयन्तम् प्रथयन्तम् आनुषग् दूरे पारे रजसो रोचनाकरम् ॥ RV_10,049.07a अहं सूर्यस्य परि याम्य् आशुभिः प्रैतशेभिर् वहमान ओजसा । RV_10,049.07c यन् मा सावो मनुष आह निर्णिज ऋधक् कृषे दासं कृत्व्यं हथैः ॥ RV_10,049.08a अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् । RV_10,049.08c अहं न्य् अन्यं सहसा सहस् करं नव व्राधतो नवतिं च वक्षयम् ॥ RV_10,049.09a अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि । RV_10,049.09c अहम् अर्णांसि वि तिरामि सुक्रतुर् युधा विदम् मनवे गातुम् इष्टये ॥ RV_10,049.10a अहं तद् आसु धारयं यद् आसु न देवश् चन त्वष्टाधारयद् रुशत् । RV_10,049.10c स्पार्हं गवाम् ऊधस्सु वक्षणास्व् आ मधोर् मधु श्वात्र्यं सोमम् आशिरम् ॥ RV_10,049.11a एवा देवां इन्द्रो विव्ये नॄन् प्र च्यौत्नेन मघवा सत्यराधाः । RV_10,049.11c विश्वेत् ता ते हरिवः शचीवो ऽभि तुरासः स्वयशो गृणन्ति ॥ RV_10,050.01a प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे । RV_10,050.01c इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥ RV_10,050.02a सो चिन् नु सख्या नर्य इन स्तुतश् चर्कृत्य इन्द्रो मावते नरे । RV_10,050.02c विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्व् अभि शूर मन्दसे ॥ RV_10,050.03a के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यम् इयक्षान् । RV_10,050.03c के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ॥ RV_10,050.04a भुवस् त्वम् इन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः । RV_10,050.04c भुवो नॄंश् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रो विश्वचर्षणे ॥ RV_10,050.05a अवा नु कं ज्यायान् यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः । RV_10,050.05c असो नु कम् अजरो वर्धाश् च विश्वेद् एता सवना तूतुमा कृषे ॥ RV_10,050.06a एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे । RV_10,050.06c वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः ॥ RV_10,050.07a ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश् च दावने । RV_10,050.07c प्र ते सुम्नस्य मनसा पथा भुवन् मदे सुतस्य सोम्यस्यान्धसः ॥ RV_10,051.01a महत् तद् उल्बं स्थविरं तद् आसीद् येनाविष्टितः प्रविवेशिथापः । RV_10,051.01c विश्वा अपश्यद् बहुधा ते अग्ने जातवेदस् तन्वो देव एकः ॥ RV_10,051.02a को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् । RV_10,051.02c क्वाह मित्रावरुणा क्षियन्त्य् अग्नेर् विश्वाः समिधो देवयानीः ॥ RV_10,051.03a ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टम् अग्ने अप्स्व् ओषधीषु । RV_10,051.03c तं त्वा यमो अचिकेच् चित्रभानो दशान्तरुष्याद् अतिरोचमानम् ॥ RV_10,051.04a होत्राद् अहं वरुण बिभ्यद् आयं नेद् एव मा युनजन्न् अत्र देवाः । RV_10,051.04c तस्य मे तन्वो बहुधा निविष्टा एतम् अर्थं न चिकेताहम् अग्निः ॥ RV_10,051.05a एहि मनुर् देवयुर् यज्ञकामो ऽरङ्कृत्या तमसि क्षेष्य् अग्ने । RV_10,051.05c सुगान् पथः कृणुहि देवयानान् वह हव्यानि सुमनस्यमानः ॥ RV_10,051.06a अग्नेः पूर्वे भ्रातरो अर्थम् एतं रथीवाध्वानम् अन्व् आवरीवुः । RV_10,051.06c तस्माद् भिया वरुण दूरम् आयं गौरो न क्षेप्नोर् अविजे ज्यायाः ॥ RV_10,051.07a कुर्मस् त आयुर् अजरं यद् अग्ने यथा युक्तो जातवेदो न रिष्याः । RV_10,051.07c अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥ RV_10,051.08a प्रयाजान् मे अनुयाजांश् च केवलान् ऊर्जस्वन्तं हविषो दत्त भागम् । RV_10,051.08c घृतं चापाम् पुरुषं चौषधीनाम् अग्नेश् च दीर्घम् आयुर् अस्तु देवाः ॥ RV_10,051.09a तव प्रयाजा अनुयाजाश् च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः । RV_10,051.09c तवाग्ने यज्ञो ऽयम् अस्तु सर्वस् तुभ्यं नमन्ताम् प्रदिशश् चतस्रः ॥ RV_10,052.01a विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन् निषद्य । RV_10,052.01c प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यम् आ वो वहानि ॥ RV_10,052.02a अहं होता न्य् असीदं यजीयान् विश्वे देवा मरुतो मा जुनन्ति । RV_10,052.02c अहर्-अहर् अश्विनाध्वर्यवं वाम् ब्रह्मा समिद् भवति साहुतिर् वाम् ॥ RV_10,052.03a अयं यो होता किर् उ स यमस्य कम् अप्य् ऊहे यत् समञ्जन्ति देवाः । RV_10,052.03c अहर्-अहर् जायते मासि-मास्य् अथा देवा दधिरे हव्यवाहम् ॥ RV_10,052.04a मां देवा दधिरे हव्यवाहम् अपम्लुक्तम् बहु कृच्छ्रा चरन्तम् । RV_10,052.04c अग्निर् विद्वान् यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥ RV_10,052.05a आ वो यक्ष्य् अमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि । RV_10,052.05c आ बाह्वोर् वज्रम् इन्द्रस्य धेयाम् अथेमा विश्वाः पृतना जयाति ॥ RV_10,052.06a त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् । RV_10,052.06c औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ॥ RV_10,053.01a यम् ऐच्छाम मनसा सो ऽयम् आगाद् यज्ञस्य विद्वान् परुषश् चिकित्वान् । RV_10,053.01c स नो यक्षद् देवताता यजीयान् नि हि षत्सद् अन्तरः पूर्वो अस्मत् ॥ RV_10,053.02a अराधि होता निषदा यजीयान् अभि प्रयांसि सुधितानि हि ख्यत् । RV_10,053.02c यजामहै यज्ञियान् हन्त देवां ईळामहा ईड्यां आज्येन ॥ RV_10,053.03a साध्वीम् अकर् देववीतिं नो अद्य यज्ञस्य जिह्वाम् अविदाम गुह्याम् । RV_10,053.03c स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ॥ RV_10,053.04a तद् अद्य वाचः प्रथमम् मसीय येनासुरां अभि देवा असाम । RV_10,053.04c ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥ RV_10,053.05a पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः । RV_10,053.05c पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥ RV_10,053.06a तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । RV_10,053.06c अनुल्बणं वयत जोगुवाम् अपो मनुर् भव जनया दैव्यं जनम् ॥ RV_10,053.07a अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत । RV_10,053.07c अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्न् अभि प्रियम् ॥ RV_10,053.08a अश्मन्वती रीयते सं रभध्वम् उत् तिष्ठत प्र तरता सखायः । RV_10,053.08c अत्रा जहाम ये असन्न् अशेवाः शिवान् वयम् उत् तरेमाभि वाजान् ॥ RV_10,053.09a त्वष्टा माया वेद् अपसाम् अपस्तमो बिभ्रत् पात्रा देवपानानि शन्तमा । RV_10,053.09c शिशीते नूनम् परशुं स्वायसं येन वृश्चाद् एतशो ब्रह्मणस् पतिः ॥ RV_10,053.10a सतो नूनं कवयः सं शिशीत वाशीभिर् याभिर् अमृताय तक्षथ । RV_10,053.10c विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वम् आनशुः ॥ RV_10,053.11a गर्भे योषाम् अदधुर् वत्सम् आसन्य् अपीच्येन मनसोत जिह्वया । RV_10,053.11c स विश्वाहा सुमना योग्या अभि सिषासनिर् वनते कार इज् जितिम् ॥ RV_10,054.01a तां सु ते कीर्तिम् मघवन् महित्वा यत् त्वा भीते रोदसी अह्वयेताम् । RV_10,054.01c प्रावो देवां आतिरो दासम् ओजः प्रजायै त्वस्यै यद् अशिक्ष इन्द्र ॥ RV_10,054.02a यद् अचरस् तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । RV_10,054.02c मायेत् सा ते यानि युद्धान्य् आहुर् नाद्य शत्रुं ननु पुरा विवित्से ॥ RV_10,054.03a क उ नु ते महिमनः समस्यास्मत् पूर्व ऋषयो ऽन्तम् आपुः । RV_10,054.03c यन् मातरं च पितरं च साकम् अजनयथास् तन्वः स्वायाः ॥ RV_10,054.04a चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति । RV_10,054.04c त्वम् अङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ् चकर्थ ॥ RV_10,054.05a त्वं विश्वा दधिषे केवलानि यान्य् आविर् या च गुहा वसूनि । RV_10,054.05c कामम् इन् मे मघवन् मा वि तारीस् त्वम् आज्ञाता त्वम् इन्द्रासि दाता ॥ RV_10,054.06a यो अदधाज् ज्योतिषि ज्योतिर् अन्तर् यो असृजन् मधुना सम् मधूनि । RV_10,054.06c अध प्रियं शूषम् इन्द्राय मन्म ब्रह्मकृतो बृहदुक्थाद् अवाचि ॥ RV_10,055.01a दूरे तन् नाम गुह्यम् पराचैर् यत् त्वा भीते अह्वयेतां वयोधै । RV_10,055.01c उद् अस्तभ्नाः पृथिवीं द्याम् अभीके भ्रातुः पुत्रान् मघवन् तित्विषाणः ॥ RV_10,055.02a महत् तन् नाम गुह्यम् पुरुस्पृग् येन भूतं जनयो येन भव्यम् । RV_10,055.02c प्रत्नं जातं ज्योतिर् यद् अस्य प्रियम् प्रियाः सम् अविशन्त पञ्च ॥ RV_10,055.03a आ रोदसी अपृणाद् ओत मध्यम् पञ्च देवां ऋतुशः सप्त-सप्त । RV_10,055.03c चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥ RV_10,055.04a यद् उष औच्छः प्रथमा विभानाम् अजनयो येन पुष्टस्य पुष्टम् । RV_10,055.04c यत् ते जामित्वम् अवरम् परस्या महन् महत्या असुरत्वम् एकम् ॥ RV_10,055.05a विधुं दद्राणं समने बहूनां युवानं सन्तम् पलितो जगार । RV_10,055.05c देवस्य पश्य काव्यम् महित्वाद्या ममार स ह्यः सम् आन ॥ RV_10,055.06a शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनाद् अनीळः । RV_10,055.06c यच् चिकेत सत्यम् इत् तन् न मोघं वसु स्पार्हम् उत जेतोत दाता ॥ RV_10,055.07a ऐभिर् ददे वृष्ण्या पौंस्यानि येभिर् औक्षद् वृत्रहत्याय वज्री । RV_10,055.07c ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्मम् उदजायन्त देवाः ॥ RV_10,055.08a युजा कर्माणि जनयन् विश्वौजा अशस्तिहा विश्वमनास् तुराषाट् । RV_10,055.08c पीत्वी सोमस्य दिव आ वृधानः शूरो निर् युधाधमद् दस्यून् ॥ RV_10,056.01a इदं त एकम् पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । RV_10,056.01c संवेशने तन्वश् चारुर् एधि प्रियो देवानाम् परमे जनित्रे ॥ RV_10,056.02a तनूष् टे वाजिन् तन्वं नयन्ती वामम् अस्मभ्यं धातु शर्म तुभ्यम् । RV_10,056.02c अह्रुतो महो धरुणाय देवान् दिवीव ज्योतिः स्वम् आ मिमीयाः ॥ RV_10,056.03a वाज्य् असि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः । RV_10,056.03c सुवितो धर्म प्रथमानु सत्या सुवितो देवान् सुवितो ऽनु पत्म ॥ RV_10,056.04a महिम्न एषाम् पितरश् चनेशिरे देवा देवेष्व् अदधुर् अपि क्रतुम् । RV_10,056.04c सम् अविव्यचुर् उत यान्य् अत्विषुर् ऐषां तनूषु नि विविशुः पुनः ॥ RV_10,056.05a सहोभिर् विश्वम् परि चक्रमू रजः पूर्वा धामान्य् अमिता मिमानाः । RV_10,056.05c तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु ॥ RV_10,056.06a द्विधा सूनवो ऽसुरं स्वर्विदम् आस्थापयन्त तृतीयेन कर्मणा । RV_10,056.06c स्वाम् प्रजाम् पितरः पित्र्यं सह आवरेष्व् अदधुस् तन्तुम् आततम् ॥ RV_10,056.07a नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिर् अति दुर्गाणि विश्वा । RV_10,056.07c स्वाम् प्रजाम् बृहदुक्थो महित्वावरेष्व् अदधाद् आ परेषु ॥ RV_10,057.01a मा प्र गाम पथो वयम् मा यज्ञाद् इन्द्र सोमिनः । RV_10,057.01c मान्त स्थुर् नो अरातयः ॥ RV_10,057.02a यो यज्ञस्य प्रसाधनस् तन्तुर् देवेष्व् आततः । RV_10,057.02c तम् आहुतं नशीमहि ॥ RV_10,057.03a मनो न्व् आ हुवामहे नाराशंसेन सोमेन । RV_10,057.03c पितॄणां च मन्मभिः ॥ RV_10,057.04a आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे । RV_10,057.04c ज्योक् च सूर्यं दृशे ॥ RV_10,057.05a पुनर् नः पितरो मनो ददातु दैव्यो जनः । RV_10,057.05c जीवं व्रातं सचेमहि ॥ RV_10,057.06a वयं सोम व्रते तव मनस् तनूषु बिभ्रतः । RV_10,057.06c प्रजावन्तः सचेमहि ॥ RV_10,058.01a यत् ते यमं वैवस्वतम् मनो जगाम दूरकम् । RV_10,058.01c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.02a यत् ते दिवं यत् पृथिवीम् मनो जगाम दूरकम् । RV_10,058.02c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.03a यत् ते भूमिं चतुर्भृष्टिम् मनो जगाम दूरकम् । RV_10,058.03c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.04a यत् ते चतस्रः प्रदिशो मनो जगाम दूरकम् । RV_10,058.04c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.05a यत् ते समुद्रम् अर्णवम् मनो जगाम दूरकम् । RV_10,058.05c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.06a यत् ते मरीचीः प्रवतो मनो जगाम दूरकम् । RV_10,058.06c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.07a यत् ते अपो यद् ओषधीर् मनो जगाम दूरकम् । RV_10,058.07c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.08a यत् ते सूर्यं यद् उषसम् मनो जगाम दूरकम् । RV_10,058.08c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.09a यत् ते पर्वतान् बृहतो मनो जगाम दूरकम् । RV_10,058.09c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.10a यत् ते विश्वम् इदं जगन् मनो जगाम दूरकम् । RV_10,058.10c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.11a यत् ते पराः परावतो मनो जगाम दूरकम् । RV_10,058.11c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.12a यत् ते भूतं च भव्यं च मनो जगाम दूरकम् । RV_10,058.12c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,059.01a प्र तार्य् आयुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य । RV_10,059.01c अध च्यवान उत् तवीत्य् अर्थम् परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.02a सामन् नु राये निधिमन् न्व् अन्नं करामहे सु पुरुध श्रवांसि । RV_10,059.02c ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.03a अभी ष्व् अर्यः पौंस्यैर् भवेम द्यौर् न भूमिं गिरयो नाज्रान् । RV_10,059.03c ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.04a मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यम् उच्चरन्तम् । RV_10,059.04c द्युभिर् हितो जरिमा सू नो अस्तु परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.05a असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः । RV_10,059.05c रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥ RV_10,059.06a असुनीते पुनर् अस्मासु चक्षुः पुनः प्राणम् इह नो धेहि भोगम् । RV_10,059.06c ज्योक् पश्येम सूर्यम् उच्चरन्तम् अनुमते मृळया नः स्वस्ति ॥ RV_10,059.07a पुनर् नो असुम् पृथिवी ददातु पुनर् द्यौर् देवी पुनर् अन्तरिक्षम् । RV_10,059.07c पुनर् नः सोमस् तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥ RV_10,059.08a शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा । RV_10,059.08c भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,059.09a अव द्वके अव त्रिका दिवश् चरन्ति भेषजा । RV_10,059.09c क्षमा चरिष्ण्व् एककम् भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,059.10a सम् इन्द्रेरय गाम् अनड्वाहं य आवहद् उशीनराण्या अनः । RV_10,059.10c भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,060.01a आ जनं त्वेषसंदृशम् माहीनानाम् उपस्तुतम् । RV_10,060.01c अगन्म बिभ्रतो नमः ॥ RV_10,060.02a असमातिं नितोशनं त्वेषं निययिनं रथम् । RV_10,060.02c भजेरथस्य सत्पतिम् ॥ RV_10,060.03a यो जनान् महिषां इवातितस्थौ पवीरवान् । RV_10,060.03c उतापवीरवान् युधा ॥ RV_10,060.04a यस्येक्ष्वाकुर् उप व्रते रेवान् मराय्य् एधते । RV_10,060.04c दिवीव पञ्च कृष्टयः ॥ RV_10,060.05a इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय । RV_10,060.05c दिवीव सूर्यं दृशे ॥ RV_10,060.06a अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता । RV_10,060.06c पणीन् न्य् अक्रमीर् अभि विश्वान् राजन्न् अराधसः ॥ RV_10,060.07a अयम् मातायम् पितायं जीवातुर् आगमत् । RV_10,060.07c इदं तव प्रसर्पणं सुबन्धव् एहि निर् इहि ॥ RV_10,060.08a यथा युगं वरत्रया नह्यन्ति धरुणाय कम् । RV_10,060.08c एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.09a यथेयम् पृथिवी मही दाधारेमान् वनस्पतीन् । RV_10,060.09c एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.10a यमाद् अहं वैवस्वतात् सुबन्धोर् मन आभरम् । RV_10,060.10c जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.11a न्यग् वातो ऽव वाति न्यक् तपति सूर्यः । RV_10,060.11c नीचीनम् अघ्न्या दुहे न्यग् भवतु ते रपः ॥ RV_10,060.12a अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः । RV_10,060.12c अयम् मे विश्वभेषजो ऽयं शिवाभिमर्शनः ॥ RV_10,061.01a इदम् इत्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्याम् अन्तर् आजौ । RV_10,061.01c क्राणा यद् अस्य पितरा मंहनेष्ठाः पर्षत् पक्थे अहन्न् आ सप्त होतॄन् ॥ RV_10,061.02a स इद् दानाय दभ्याय वन्वञ् च्यवानः सूदैर् अमिमीत वेदिम् । RV_10,061.02c तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत् ॥ RV_10,061.03a मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता । RV_10,061.03c आ यः शर्याभिस् तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥ RV_10,061.04a कृष्णा यद् गोष्व् अरुणीषु सीदद् दिवो नपाताश्विना हुवे वाम् । RV_10,061.04c वीतम् मे यज्ञम् आ गतम् मे अन्नं ववन्वांसा नेषम् अस्मृतध्रू ॥ RV_10,061.05a प्रथिष्ट यस्य वीरकर्मम् इष्णद् अनुष्ठितं नु नर्यो अपउहत् । RV_10,061.05c पुनस् तद् आ वृहति यत् कनाया दुहितुर् आ अनुभृतम् अनर्वा ॥ RV_10,061.06a मध्या यत् कर्त्वम् अभवद् अभीके कामं कृण्वाने पितरि युवत्याम् । RV_10,061.06c मनानग् रेतो जहतुर् वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ॥ RV_10,061.07a पिता यत् स्वां दुहितरम् अधिष्कन् क्ष्मया रेतः संजग्मानो नि षिञ्चत् । RV_10,061.07c स्वाध्यो ऽजनयन् ब्रह्म देवा वास्तोष् पतिं व्रतपां निर् अतक्षन् ॥ RV_10,061.08a स ईं वृषा न फेनम् अस्यद् आजौ smad à paraid apa दभ्रचेताः । RV_10,061.08c सरत् पदा न दक्षिणा परावृङ् न ता नु मे पृशन्यो जगृभ्रे ॥ RV_10,061.09a मक्षू न वह्निः प्रजाया उपब्दिर् अग्निं न नग्न उप सीदद् ऊधः । RV_10,061.09c सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥ RV_10,061.10a मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिम् अग्मन् । RV_10,061.10c द्विबर्हसो य उप गोपम् आगुर् अदक्षिणासो अच्युता दुदुक्षन् ॥ RV_10,061.11a मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतम् इत् तुरण्यन् । RV_10,061.11c शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥ RV_10,061.12a पश्वा यत् पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः । RV_10,061.12c वसोर् वसुत्वा कारवो ऽनेहा विश्वं विवेष्टि द्रविणम् उप क्षु ॥ RV_10,061.13a तद् इन् न्व् अस्य परिषद्वानो अग्मन् पुरू सदन्तो नार्षदम् बिभित्सन् । RV_10,061.13c वि शुष्णस्य संग्रथितम् अनर्वा विदत् पुरुप्रजातस्य गुहा यत् ॥ RV_10,061.14a भर्गो ह नामोत यस्य देवाः स्वर् ण ये त्रिषधस्थे निषेदुः । RV_10,061.14c अग्निर् ह नामोत जातवेदाः श्रुधी नो होतर् ऋतस्य होताध्रुक् ॥ RV_10,061.15a उत त्या मे रौद्राव् अर्चिमन्ता नासत्याव् इन्द्र गूर्तये यजध्यै । RV_10,061.15c मनुष्वद् वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ॥ RV_10,061.16a अयं स्तुतो राजा वन्दि वेधा अपश् च विप्रस् तरति स्वसेतुः । RV_10,061.16c स कक्षीवन्तं रेजयत् सो अग्निं नेमिं न चक्रम् अर्वतो रघुद्रु ॥ RV_10,061.17a स द्विबन्धुर् वैतरणो यष्टा सबर्धुं धेनुम् अस्वं दुहध्यै । RV_10,061.17c सं यन् मित्रावरुणा वृञ्ज उक्थैर् ज्येष्ठेभिर् अर्यमणं वरूथैः ॥ RV_10,061.18a तद्बन्धुः सूरिर् दिवि ते धियन्धा नाभानेदिष्ठो रपति प्र वेनन् । RV_10,061.18c सा नो नाभिः परमास्य वा घाहं तत् पश्चा कतिथश् चिद् आस ॥ RV_10,061.19a इयम् मे नाभिर् इह मे सधस्थम् इमे मे देवा अयम् अस्मि सर्वः । RV_10,061.19c द्विजा अह प्रथमजा ऋतस्येदं धेनुर् अदुहज् जायमाना ॥ RV_10,061.20a अधासु मन्द्रो अरतिर् विभावाव स्यति द्विवर्तनिर् वनेषाट् । RV_10,061.20c ऊर्ध्वा यच् छ्रेणिर् न शिशुर् दन् मक्षू स्थिरं शेवृधं सूत माता ॥ RV_10,061.21a अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित् परेयुः । RV_10,061.21c श्रुधि त्वं सुद्रविणो नस् त्वं याऌ आश्वघ्नस्य वावृधे सूनृताभिः ॥ RV_10,061.22a अध त्वम् इन्द्र विद्ध्य् अस्मान् महो राये नृपते वज्रबाहुः । RV_10,061.22c रक्षा च नो मघोनः पाहि सूरीन् अनेहसस् ते हरिवो अभिष्टौ ॥ RV_10,061.23a अध यद् राजाना गविष्टौ सरत् सरण्युः कारवे जरण्युः । RV_10,061.23c विप्रः प्रेष्ठः स ह्य् एषाम् बभूव परा च वक्षद् उत पर्षद् एनान् ॥ RV_10,061.24a अधा न्व् अस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तद् ऊ नु । RV_10,061.24c सरण्युर् अस्य सूनुर् अश्वो विप्रश् चासि श्रवसश् च सातौ ॥ RV_10,061.25a युवोर् यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् । RV_10,061.25c विश्वत्र यस्मिन्न् आ गिरः समीचीः पूर्वीव गातुर् दाशत् सूनृतायै ॥ RV_10,061.26a स गृणानो अद्भिर् देववान् इति सुबन्धुर् नमसा सूक्तैः । RV_10,061.26c वर्धद् उक्थैर् वचोभिर् आ हि नूनं व्य् अध्वैति पयस उस्रियायाः ॥ RV_10,061.27a त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः । RV_10,061.27c ये वाजां अनयता वियन्तो ये स्था निचेतारो अमूराः ॥ RV_10,062.01a ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यम् अमृतत्वम् आनश । RV_10,062.01c तेभ्यो भद्रम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.02a य उदाजन् पितरो गोमयं वस्व् ऋतेनाभिन्दन् परिवत्सरे वलम् । RV_10,062.02c दीर्घायुत्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.03a य ऋतेन सूर्यम् आरोहयन् दिव्य् अप्रथयन् पृथिवीम् मातरं वि । RV_10,062.03c सुप्रजास्त्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.04a अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस् तच् छृणोतन । RV_10,062.04c सुब्रह्मण्यम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.05a विरूपास इद् ऋषयस् त इद् गम्भीरवेपसः । RV_10,062.05c ते अङ्गिरसः सूनवस् ते अग्नेः परि जज्ञिरे ॥ RV_10,062.06a ये अग्नेः परि जज्ञिरे विरूपासो दिवस् परि । RV_10,062.06c नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते ॥ RV_10,062.07a इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तम् अश्विनम् । RV_10,062.07c सहस्रम् मे ददतो अष्टकर्ण्यः श्रवो देवेष्व् अक्रत ॥ RV_10,062.08a प्र नूनं जायताम् अयम् मनुस् तोक्मेव रोहतु । RV_10,062.08c यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥ RV_10,062.09a न तम् अश्नोति कश् चन दिव इव सान्व् आरभम् । RV_10,062.09c सावर्ण्यस्य दक्षिणा वि सिन्धुर् इव पप्रथे ॥ RV_10,062.10a उत दासा परिविषे स्मद्दिष्टी गोपरीणसा । RV_10,062.10c यदुस् तुर्वश् च मामहे ॥ RV_10,062.11a सहस्रदा ग्रामणीर् मा रिषन् मनुः सूर्येणास्य यतमानैतु दक्षिणा । RV_10,062.11c सावर्णेर् देवाः प्र तिरन्त्व् आयुर् यस्मिन्न् अश्रान्ता असनाम वाजम् ॥ RV_10,063.01a परावतो ये दिधिषन्त आप्यम् मनुप्रीतासो जनिमा विवस्वतः । RV_10,063.01c ययातेर् ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥ RV_10,063.02a विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः । RV_10,063.02c ये स्थ जाता अदितेर् अद्भ्यस् परि ये पृथिव्यास् ते म इह श्रुता हवम् ॥ RV_10,063.03a येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौर् अदितिर् अद्रिबर्हाः । RV_10,063.03c उक्थशुष्मान् वृषभरान् स्वप्नसस् तां आदित्यां अनु मदा स्वस्तये ॥ RV_10,063.04a नृचक्षसो अनिमिषन्तो अर्हणा बृहद् देवासो अमृतत्वम् आनशुः । RV_10,063.04c ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥ RV_10,063.05a सम्राजो ये सुवृधो यज्ञम् आययुर् अपरिह्वृता दधिरे दिवि क्षयम् । RV_10,063.05c तां आ विवास नमसा सुवृक्तिभिर् महो आदित्यां अदितिं स्वस्तये ॥ RV_10,063.06a को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन । RV_10,063.06c को वो ऽध्वरं तुविजाता अरं करद् यो नः पर्षद् अत्य् अंहः स्वस्तये ॥ RV_10,063.07a येभ्यो होत्राम् प्रथमाम् आयेजे मनुः समिद्धाग्निर् मनसा सप्त होतृभिः । RV_10,063.07c त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥ RV_10,063.08a य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर् जगतश् च मन्तवः । RV_10,063.08c ते नः कृताद् अकृताद् enasas pary अद्या देवासः पिपृता स्वस्तये ॥ RV_10,063.09a भरेष्व् इन्द्रं सुहवं हवामहे ऽंहोमुचं सुकृतं दैव्यं जनम् । RV_10,063.09c अग्निम् मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥ RV_10,063.10a सुत्रामाणम् पृथिवीं द्याम् अनेहसं सुशर्माणम् अदितिं सुप्रणीतिम् । RV_10,063.10c दैवीं नावं स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥ RV_10,063.11a विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः । RV_10,063.11c सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥ RV_10,063.12a अपामीवाम् अप विश्वाम् अनाहुतिम् अपारातिं दुर्विदत्राम् अघायतः । RV_10,063.12c आरे देवा द्वेषो अस्मद् युयोतनोरु णः शर्म यच्छता स्वस्तये ॥ RV_10,063.13a अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर् जायते धर्मणस् परि । RV_10,063.13c यम् आदित्यासो नयथा सुनीतिभिर् अति विश्वानि दुरिता स्वस्तये ॥ RV_10,063.14a यं देवासो ऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने । RV_10,063.14c प्रातर्यावाणं रथम् इन्द्र सानसिम् अरिष्यन्तम् आ रुहेमा स्वस्तये ॥ RV_10,063.15a स्वस्ति नः पथ्यासु धन्वसु स्वस्त्य् अप्सु वृजने स्वर्वति । RV_10,063.15c स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥ RV_10,063.16a स्वस्तिर् इद् धि प्रपथे श्रेष्ठा रेक्णस्वत्य् अभि या वामम् एति । RV_10,063.16c सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥ RV_10,063.17a एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी । RV_10,063.17c ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥ RV_10,064.01a कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वताम् मनामहे । RV_10,064.01c को मृळाति कतमो नो मयस् करत् कतम ऊती अभ्य् आ ववर्तति ॥ RV_10,064.02a क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्य् आ दिशः । RV_10,064.02c न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥ RV_10,064.03a नरा वा शंसम् पूषणम् अगोह्यम् अग्निं देवेद्धम् अभ्य् अर्चसे गिरा । RV_10,064.03c सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातम् उषसम् अक्तुम् अश्विना ॥ RV_10,064.04a कथा कविस् तुवीरवान् कया गिरा बृहस्पतिर् वावृधते सुवृक्तिभिः । RV_10,064.04c अज एकपात् सुहवेभिर् ऋक्वभिर् अहिः शृणोतु बुध्न्यो हवीमनि ॥ RV_10,064.05a दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि । RV_10,064.05c अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥ RV_10,064.06a ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः । RV_10,064.06c सहस्रसा मेधसाताव् इव त्मना महो ये धनं समिथेषु जभ्रिरे ॥ RV_10,064.07a प्र वो वायुं रथयुजम् पुरन्धिं स्तोमैः कृणुध्वं सख्याय पूषणम् । RV_10,064.07c ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः ॥ RV_10,064.08a त्रिः सप्त सस्रा नद्यो महीर् अपो वनस्पतीन् पर्वतां अग्निम् ऊतये । RV_10,064.08c कृशानुम् अस्तॄन् तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥ RV_10,064.09a सरस्वती सरयुः सिन्धुर् ऊर्मिभिर् महो महीर् अवसा यन्तु वक्षणीः । RV_10,064.09c देवीर् आपो मातरः सूदयित्न्वो घृतवत् पयो मधुमन् नो अर्चत ॥ RV_10,064.10a उत माता बृहद्दिवा शृणोतु नस् त्वष्टा देवेभिर् जनिभिः पिता वचः । RV_10,064.10c ऋभुक्षा वाजो रथस्पतिर् भगो रण्वः शंसः शशमानस्य पातु नः ॥ RV_10,064.11a रण्वः संदृष्टौ पितुमां इव क्षयो भद्रा रुद्राणाम् मरुताम् उपस्तुतिः । RV_10,064.11c गोभिः ष्याम यशसो जनेष्व् आ सदा देवास इळया सचेमहि ॥ RV_10,064.12a याम् मे धियम् मरुत इन्द्र देवा अददात वरुण मित्र यूयम् । RV_10,064.12c ताम् पीपयत पयसेव धेनुं कुविद् गिरो अधि रथे वहाथ ॥ RV_10,064.13a कुविद् अङ्ग प्रति यथा चिद् अस्य नः सजात्यस्य मरुतो बुबोधथ । RV_10,064.13c नाभा यत्र प्रथमं संनसामहे तत्र जामित्वम् अदितिर् दधातु नः ॥ RV_10,064.14a ते हि द्यावापृथिवी मातरा मही देवी देव्ठजन्मना यज्ञिये इतः । RV_10,064.14c उभे बिभृत उभयम् भरीमभिः पुरू रेतांसि पितृभिश् च सिञ्चतः ॥ RV_10,064.15a वि षा होत्रा विश्वम् अश्नोति वार्यम् बृहस्पतिर् अरमतिः पनीयसी । RV_10,064.15c ग्रावा यत्र मधुषुद् उच्यते बृहद् अवीवशन्त मतिभिर् मनीषिणः ॥ RV_10,064.16a एवा कविस् तुवीरवां ऋतज्ञा द्रविणस्युर् द्रविणसश् चकानः । RV_10,064.16c उक्थेभिर् अत्र मतिभिश् च विप्रो ऽपीपयद् गयो दिव्यानि जन्म ॥ RV_10,064.17a एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी । RV_10,064.17c ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥ RV_10,065.01a अग्निर् इन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः । RV_10,065.01c आदित्या विष्णुर् मरुतः स्वर् बृहत् सोमो रुद्रो अदितिर् ब्रह्मणस् पतिः ॥ RV_10,065.02a इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा । RV_10,065.02c अन्तरिक्षम् मह्य् आ पप्रुर् ओजसा सोमो घृतश्रीर् महिमानम् ईरयन् ॥ RV_10,065.03a तेषां हि मह्ना महताम् अनर्वणां स्तोमां इयर्म्य् ऋतज्ञा ऋतावृधाम् । RV_10,065.03c ये अप्सवम् अर्णवं चित्रराधसस् ते नो रासन्ताम् महये सुमित्र्याः ॥ RV_10,065.04a स्वर्णरम् अन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुर् ओजसा । RV_10,065.04c पृक्षा इव महयन्तः सुरातयो देवा स्तवन्ते मनुषाय सूरयः ॥ RV_10,065.05a मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः । RV_10,065.05c ययोर् धाम धर्मणा रोचते बृहद् ययोर् उभे रोदसी नाधसी वृतौ ॥ RV_10,065.06a या गौर् वर्तनिम् पर्येति निष्कृतम् पयो दुहाना व्रतनीर् अवारतः । RV_10,065.06c सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद् धविषा विवस्वते ॥ RV_10,065.07a दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते । RV_10,065.07c द्यां स्कभित्व्य् अप आ चक्रुर् ओजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥ RV_10,065.08a परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा । RV_10,065.08c द्यावापृथिवी वरुणाय सव्रते घृतवत् पयो महिषाय पिन्वतः ॥ RV_10,065.09a पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा । RV_10,065.09c देवां आदित्यां अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥ RV_10,065.10a त्वष्टारं वायुम् ऋभवो य ओहते दैव्या होतारा उषसं स्वस्तये । RV_10,065.10c बृहस्पतिं वृत्रखादं सुमेधसम् इन्द्रियं सोमं धनसा उ ईमहे ॥ RV_10,065.11a ब्रह्म गाम् अश्वं जनयन्त ओषधीर् वनस्पतीन् पृथिवीम् पर्वतां अपः । RV_10,065.11c सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥ RV_10,065.12a भुज्युम् अंहसः पिपृथो निर् अश्विना श्यावम् पुत्रं वध्रिमत्या अजिन्वतम् । RV_10,065.12c कमद्युवं विमदायोहथुर् युवं विष्णाप्वं विश्वकायाव सृजथः ॥ RV_10,065.13a पावीरवी तन्यतुर् एकपाद् अजो दिवो धर्ता सिन्धुर् आपः समुद्रियः । RV_10,065.13c विश्वे देवासः शृणवन् वचांसि मे सरस्वती सह धीभिः पुरन्ध्या ॥ RV_10,065.14a विश्वे देवाः सह धीभिः पुरन्ध्या मनोर् यजत्रा अमृता ऋतज्ञाः । RV_10,065.14c रातिषाचो अभिषाचः स्वर्विदः स्वर् गिरो ब्रह्म सूक्तं जुषेरत ॥ RV_10,065.15a देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । RV_10,065.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,066.01a देवान् हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः । RV_10,066.01c ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥ RV_10,066.02a इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागम् आनशुः । RV_10,066.02c मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः ॥ RV_10,066.03a इन्द्रो वसुभिः परि पातु नो गयम् आदित्यैर् नो अदितिः शर्म यच्छतु । RV_10,066.03c रुद्रो रुद्रेभिर् देवो मृळयाति नस् त्वष्टा नो ग्नाभिः सुविताय जिन्वतु ॥ RV_10,066.04a अदितिर् द्यावापृथिवी ऋतम् महद् इन्द्राविष्णू मरुतः स्वर् बृहत् । RV_10,066.04c देवां आदित्यां अवसे हवामहे वसून् रुद्रान् सवितारं सुदंससम् ॥ RV_10,066.05a सरस्वान् धीभिर् वरुणो धृतव्रतः पूषा विष्णुर् महिमा वायुर् अश्विना । RV_10,066.05c ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन् त्रिवरूथम् अंहसः ॥ RV_10,066.06a वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः । RV_10,066.06c वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥ RV_10,066.07a अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे । RV_10,066.07c याव् ईजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः ॥ RV_10,066.08a धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणाम् अभिश्रियः । RV_10,066.08c अग्निहोतार ऋतसापो अद्रुहो ऽपो असृजन्न् अनु वृत्रतूर्ये ॥ RV_10,066.09a द्यावापृथिवी जनयन्न् अभि व्रताप ओषधीर् वनिनानि यज्ञिया । RV_10,066.09c अन्तरिक्षं स्वर् आ पप्रुर् ऊतये वशं देवासस् तन्वी नि मामृजुः ॥ RV_10,066.10a धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः । RV_10,066.10c आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर् वाजिनो यन्तु मे हवम् ॥ RV_10,066.11a समुद्रः सिन्धू रजो अन्तरिक्षम् अज एकपात् तनयित्नुर् अर्णवः । RV_10,066.11c अहिर् बुध्न्यः शृणवद् वचांसि मे विश्वे देवास उत सूरयो मम ॥ RV_10,066.12a स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञम् प्र णयत साधुया । RV_10,066.12c आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥ RV_10,066.13a दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थाम् अन्व् एमि साधुया । RV_10,066.13c क्षेत्रस्य पतिम् प्रतिवेशम् ईमहे विश्वान् देवां अमृतां अप्रयुच्छतः ॥ RV_10,066.14a वसिष्ठासः पितृवद् वाचम् अक्रत देवां ईळाना ऋषिवत् स्वस्तये । RV_10,066.14c प्रीता इव ज्ञातयः कामम् एत्यास्मे देवासो ऽव धूनुता वसु ॥ RV_10,066.15a देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । RV_10,066.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,067.01a इमां धियं सप्तशीर्ष्णीम् पिता न ऋतप्रजाताम् बृहतीम् अविन्दत् । RV_10,067.01c तुरीयं स्विज् जनयद् विश्वजन्यो ऽयास्य उक्थम् इन्द्राय शंसन् ॥ RV_10,067.02a ऋतं शंसन्त ऋजु दीध्याना दिवस् पुत्रासो असुरस्य वीराः । RV_10,067.02c विप्रम् पदम् अङ्गिरसो दधाना यज्ञस्य धाम प्रथमम् मनन्त ॥ RV_10,067.03a हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् । RV_10,067.03c बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वां अगायत् ॥ RV_10,067.04a अवो द्वाभ्याम् पर एकया गा गुहा तिष्ठन्तीर् अनृतस्य सेतौ । RV_10,067.04c बृहस्पतिस् तमसि ज्योतिर् इच्छन्न् उद् उस्रा आकर् वि हि तिस्र आवः ॥ RV_10,067.05a विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर् अकृन्तत् । RV_10,067.05c बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव द्यौः ॥ RV_10,067.06a इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण । RV_10,067.06c स्वेदाञ्जिभिर् आशिरम् इच्छमानो ऽरोदयत् पणिम् आ गा अमुष्णात् ॥ RV_10,067.07a स ईं सत्येभिः सखिभिः शुचद्भिर् गोधायसं वि धनसैर् अदर्दः । RV_10,067.07c ब्रह्मणस् पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर् द्रविणं व्य् आनट् ॥ RV_10,067.08a ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः । RV_10,067.08c बृहस्पतिर् मिथोअवद्यपेभिर् उद् उस्रिया असृजत स्वयुग्भिः ॥ RV_10,067.09a तं वर्धयन्तो मतिभिः शिवाभिः सिंहम् इव नानदतं सधस्थे । RV_10,067.09c बृहस्पतिं वृषणं शूरसातौ भरे-भरे अनु मदेम जिष्णुम् ॥ RV_10,067.10a यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि सद्म । RV_10,067.10c बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिर् आसा ॥ RV_10,067.11a सत्याम् आशिषं कृणुता वयोधै कीरिं चिद् ध्य् अवथ स्वेभिर् एवैः । RV_10,067.11c पश्चा मृधो अप भवन्तु विश्वास् तद् रोदसी शृणुतं विश्वमिन्वे ॥ RV_10,067.12a इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानम् अभिनद् अर्बुदस्य । RV_10,067.12c अहन्न् अहिम् अरिणात् सप्त सिन्धून् देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_10,068.01a उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । RV_10,068.01c गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥ RV_10,068.02a सं गोभिर् आङ्गिरसो नक्षमाणो भग इवेद् अर्यमणं निनाय । RV_10,068.02c जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंर् इवाजौ ॥ RV_10,068.03a साध्वर्या अतिथिनीर् इषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः । RV_10,068.03c बृहस्पतिः पर्वतेभ्यो वितूर्या निर् गा ऊपे यवम् इव स्थिविभ्यः ॥ RV_10,068.04a आप्रुषायन् मधुन ऋतस्य योनिम् अवक्षिपन्न् अर्क उल्काम् इव द्योः । RV_10,068.04c बृहस्पतिर् उद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचम् बिभेद ॥ RV_10,068.05a अप ज्योतिषा तमो अन्तरिक्षाद् उद्नः शीपालम् इव वात आजत् । RV_10,068.05c बृहस्पतिर् अनुमृश्या वलस्याभ्रम् इव वात आ चक्र आ गाः ॥ RV_10,068.06a यदा वलस्य पीयतो जसुम् भेद् बृहस्पतिर् अग्नितपोभिर् अर्कैः । RV_10,068.06c दद्भिर् न जिह्वा परिविष्टम् आदद् आविर् निधींर् अकृणोद् उस्रियाणाम् ॥ RV_10,068.07a बृहस्पतिर् अमत हि त्यद् आसां नाम स्वरीणां सदने गुहा यत् । RV_10,068.07c आण्डेव भित्त्वा शकुनस्य गर्भम् उद् उस्रियाः पर्वतस्य त्मनाजत् ॥ RV_10,068.08a अश्नापिनद्धम् मधु पर्य् अपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् । RV_10,068.08c निष् टज् जभार चमसं न वृक्षाद् बृहस्पतिर् विरवेणा विकृत्य ॥ RV_10,068.09a सोषाम् अविन्दत् स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि । RV_10,068.09c बृहस्पतिर् गोवपुषो वलस्य निर् मज्जानं न पर्वणो जभार ॥ RV_10,068.10a हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद् वलो गाः । RV_10,068.10c अनानुकृत्यम् अपुनश् चकार यात् सूर्यामासा मिथ उच्चरातः ॥ RV_10,068.11a अभि श्यावं न कृशनेभिर् अश्वं नक्षत्रेभिः पितरो द्याम् अपिंशन् । RV_10,068.11c रात्र्यां तमो अदधुर् ज्योतिर् अहन् बृहस्पतिर् भिनद् अद्रिं विदद् गाः ॥ RV_10,068.12a इदम् अकर्म नमो अभ्रियाय यः पूर्वीर् अन्व् आनोनवीति । RV_10,068.12c बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर् नो वयो धात् ॥ RV_10,069.01a भद्रा अग्नेर् वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः । RV_10,069.01c यद् ईं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ॥ RV_10,069.02a घृतम् अग्नेर् वध्र्यश्वस्य वर्धनं घृतम् अन्नं घृतम् v अस्य मेदनम् । RV_10,069.02c घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ॥ RV_10,069.03a यत् ते मनुर् यद् अनीकं सुमित्रः समीधे अग्ने तद् इदं नवीयः । RV_10,069.03c स रेवच् छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥ RV_10,069.04a यं त्वा पूर्वम् ईळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व । RV_10,069.04c स न स्तिपा उत भवा तनूपा दात्रं रक्षस्व यद् इदं ते अस्मे ॥ RV_10,069.05a भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीद् अभिमातिर् जनानाम् । RV_10,069.05c शूर इव धृष्णुश् च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥ RV_10,069.06a सम् अज्र्या पर्वत्या वसूनि दासा वृत्राण्य् आर्या जिगेथ । RV_10,069.06c शूर इव धृष्णुश् च्यवनो जनानां त्वम् अग्ने पृतनायूंर् अभि ष्याः ॥ RV_10,069.07a दीर्घतन्तुर् बृहदुक्षायम् अग्निः सहस्रस्तरीः शतनीथ ऋभ्वा । RV_10,069.07c द्युमान् द्युमत्सु नृभिर् मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ॥ RV_10,069.08a त्वे धेनुः सुदुघा जातवेदो ऽसश्चतेव समना सबर्धुक् । RV_10,069.08c त्वं नृभिर् दक्षिणावद्भिर् अग्ने सुमित्रेभिर् इध्यसे देवयद्भिः ॥ RV_10,069.09a देवाश् चित् ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् । RV_10,069.09c यत् सम्पृच्छम् मानुषीर् विश आयन् त्वं नृभिर् अजयस् त्वावृधेभिः ॥ RV_10,069.10a पितेव पुत्रम् अबिभर् उपस्थे त्वाम् अग्ने वध्र्यश्वः सपर्यन् । RV_10,069.10c जुषाणो अस्य समिधं यविष्ठोत पूर्वां अवनोर् व्राधतश् चित् ॥ RV_10,069.11a शश्वद् अग्निर् वध्र्यश्वस्य शत्रून् नृभिर् जिगाय सुतसोमवद्भिः । RV_10,069.11c समनं चिद् अदहश् चित्रभानो ऽव व्राधन्तम् अभिनद् वृधश् चित् ॥ RV_10,069.12a अयम् अग्निर् वध्र्यश्वस्य वृत्रहा सनकात् प्रेद्धो नमसोपवाक्यः । RV_10,069.12c स नो अजामींर् उत वा विजामीन् अभि तिष्ठ शर्धतो वाध्र्यश्व ॥ RV_10,070.01a इमाम् मे अग्ने समिधं जुषस्वेळस् पदे प्रति हर्या घृताचीम् । RV_10,070.01c वर्ष्मन् पृथिव्याः सुदिनत्वे अह्नाम् ऊर्ध्वो भव सुक्रतो देवयज्या ॥ RV_10,070.02a आ देवानाम् अग्रयावेह यातु नराशंसो विश्वरूपेभिर् अश्वैः । RV_10,070.02c ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥ RV_10,070.03a शश्वत्तमम् ईळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् । RV_10,070.03c वहिष्ठैर् अश्वैः सुवृता रथेना देवान् वक्षि नि षदेह होता ॥ RV_10,070.04a वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्व् अस्मे । RV_10,070.04c अहेळता मनसा देव बर्हिर् इन्द्रज्येष्ठां उशतो यक्षि देवान् ॥ RV_10,070.05a दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् । RV_10,070.05c उशतीर् द्वारो महिना महद्भिर् देवं रथं रथयुर् धारयध्वम् ॥ RV_10,070.06a देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ । RV_10,070.06c आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥ RV_10,070.07a ऊर्ध्वो ग्रावा बृहद् अग्निः समिद्धः प्रिया धामान्य् अदितेर् उपस्थे । RV_10,070.07c पुरोहिताव् ऋत्विजा यज्ञे अस्मिन् विदुष्टरा द्रविणम् आ यजेथाम् ॥ RV_10,070.08a तिस्रो देवीर् बर्हिर् इदं वरीय आ सीदत चकृमा वः स्योनम् । RV_10,070.08c मनुष्वद् यज्ञं सुधिता havãüùãëà देवी घृतपदी जुषन्त ॥ RV_10,070.09a देव त्वष्टर् यद् ध चारुत्वम् आनड् यद् अङ्गिरसाम् अभवः सचाभूः । RV_10,070.09c स देवानाम् पाथ उप प्र विद्वां उशन् यक्षि द्रविणोदः सुरत्नः ॥ RV_10,070.10a वनस्पते रशनया नियूया देवानाम् पाथ उप वक्षि विद्वान् । RV_10,070.10c स्वदाति देवः कृणवद् धवींष्य् अवतां द्यावापृथिवी हवम् मे ॥ RV_10,070.11a आग्ने वह वरुणम् इष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् । RV_10,070.11c सीदन्तु बर्हिर् विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ॥ RV_10,071.01a बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं दधानाः । RV_10,071.01c यद् एषां श्रेष्ठं यद् अरिप्रम् आसीत् प्रेणा तद् एषां निहितं गुहाविः ॥ RV_10,071.02a सक्तुम् इव तितौना पुनन्तो यत्र धीरा मनसा वाचम् अक्रत । RV_10,071.02c अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर् निहिताधि वाचि ॥ RV_10,071.03a यज्ञेन वाचः पदवीयम् आयन् ताम् अन्व् अविन्दन्न् ऋषिषु प्रविष्टाम् । RV_10,071.03c ताम् आभृत्या व्य् अदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥ RV_10,071.04a उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन् न शृणोत्य् एनाम् । RV_10,071.04c उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥ RV_10,071.05a उत त्वं सख्ये स्थिरपीतम् आहुर् नैनं हिन्वन्त्य् अपि वाजिनेषु । RV_10,071.05c अधेन्वा चरति माययैष वाचं शुश्रुवां अफलाम् अपुष्पाम् ॥ RV_10,071.06a यस् तित्याज सचिविदं सखायं न तस्य वाच्य् अपि भागो अस्ति । RV_10,071.06c यद् ईं शृणोत्य् अलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥ RV_10,071.07a अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्व् असमा बभूवुः । RV_10,071.07c आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ RV_10,071.08a हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः संयजन्ते सखायः । RV_10,071.08c अत्राह त्वं वि जहुर् वेद्याभिर् ओहब्रह्माणो वि चरन्त्य् उ त्वे ॥ RV_10,071.09a इमे ये नार्वाङ् न परश् चरन्ति न ब्राह्मणासो न सुतेकरासः । RV_10,071.09c त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रं तन्वते अप्रजज्ञयः ॥ RV_10,071.10a सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । RV_10,071.10c किल्बिषस्पृत् पितुषणिर् ह्य् एषाम् अरं हितो भवति वाजिनाय ॥ RV_10,071.11a ऋचां त्वः पोषम् आस्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । RV_10,071.11c ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥ RV_10,072.01a देवानां नु वयं जाना प्र वोचाम विपन्यया । RV_10,072.01c उक्थेषु शस्यमानेषु यः पश्याद् उत्तरे युगे ॥ RV_10,072.02a ब्रह्मणस् पतिर् एता सं कर्मार इवाधमत् । RV_10,072.02c देवानाम् पूर्व्ये युगे ऽसतः सद् अजायत ॥ RV_10,072.03a देवानां युगे प्रथमे ऽसतः सद् अजायत । RV_10,072.03c तद् आशा अन्व् अजायन्त तद् उत्तानपदस् परि ॥ RV_10,072.04a भूर् जज्ञ उत्तानपदो भुव आशा अजायन्त । RV_10,072.04c अदितेर् दक्षो अजायत दक्षाद् v अदितिः परि ॥ RV_10,072.05a अदितिर् ह्य् अजनिष्ट दक्ष या दुहिता तव । RV_10,072.05c तां देवा अन्व् अजायन्त भद्रा अमृतबन्धवः ॥ RV_10,072.06a यद् देवा अदः सलिले सुसंरब्धा अतिष्ठत । RV_10,072.06c अत्रा वो नृत्यताम् इव तीव्रो रेणुर् अपायत ॥ RV_10,072.07a यद् देवा यतयो यथा भुवनान्य् अपिन्वत । RV_10,072.07c अत्रा समुद्र आ गूळ्हम् आ सूर्यम् अजभर्तन ॥ RV_10,072.08a अष्टौ पुत्रासो अदितेर् ये जातास् तन्वस् परि । RV_10,072.08c देवां उप प्रइत् सप्तभिः परा मार्ताण्डम् आस्यत् ॥ RV_10,072.09a सप्तभिः पुत्रैर् अदितिर् उप प्रइत् पूर्व्यं युगम् । RV_10,072.09c प्रजायै मृत्यवे त्वत् पुनर् मार्ताण्डम् आभरत् ॥ RV_10,073.01a जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । RV_10,073.01c अवर्धन्न् इन्द्रम् मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ॥ RV_10,073.02a द्रुहो निषत्ता पृशनी चिद् एवैः पुरू शंसेन वावृधुष् ट इन्द्रम् । RV_10,073.02c अभीवृतेव ता महापदेन ध्वान्तात् प्रपित्वाद् उद् अरन्त गर्भाः ॥ RV_10,073.03a ऋष्वा ते पादा प्र यज् जिगास्य् अवर्धन् वाजा उत ये चिद् अत्र । RV_10,073.03c त्वम् इन्द्र सालावृकान् सहस्रम् आसन् दधिषे अश्विना ववृत्याः ॥ RV_10,073.04a समना तूर्णिर् उप यासि यज्ञम् आ नासत्या सख्याय वक्षि । RV_10,073.04c वसाव्याम् इन्द्र धारयः सहस्राश्विना शूर ददतुर् मघानि ॥ RV_10,073.05a मन्दमान ऋताद् अधि प्रजायै सखिभिर् इन्द्र इषिरेभिर् अर्थम् । RV_10,073.05c आभिर् हि माया उप दस्युम् आगान् मिहः प्र तम्रा अवपत् तमांसि ॥ RV_10,073.06a सनामाना चिद् ध्वसयो न्य् अस्मा अवाहन्न् इन्द्र उषसो यथानः । RV_10,073.06c ऋष्वैर् अगच्छः सखिभिर् निकामैः साकम् प्रतिष्ठा हृद्या जघन्थ ॥ RV_10,073.07a त्वं जघन्थ नमुचिम् मखस्युं दासं कृण्वान ऋषये विमायम् । RV_10,073.07c त्वं चकर्थ मनवे स्योनान् पथो देवत्राञ्जसेव यानान् ॥ RV_10,073.08a त्वम् एतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ । RV_10,073.08c अनु त्वा देवाः शवसा मदन्त्य् उपरिबुध्नान् वनिनश् चकर्थ ॥ RV_10,073.09a चक्रं यद् अस्याप्स्व् आ निषत्तम् उतो तद् अस्मै मध्व् इच् चच्छद्यात् । RV_10,073.09c पृथिव्याम् अतिषितं यद् ऊधः पयो गोष्व् अदधा ओषधीषु ॥ RV_10,073.10a अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम् । RV_10,073.10c मन्योर् इयाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद ॥ RV_10,073.11a वयः सुपर्णा उप सेदुर् इन्द्रम् प्रियमेधा ऋषयो नाधमानाः । RV_10,073.11c अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् मुमुग्ध्य् अस्मान् निधयेव बद्धान् ॥ RV_10,074.01a वसूनां वा चर्कृष इयक्षन् धिया वा यज्ञैर् वा रोदस्योः । RV_10,074.01c अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ॥ RV_10,074.02a हव एषाम् असुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् । RV_10,074.02c चक्षाणा यत्र सुविताय देवा द्यौर् न वारेभिः कृणवन्त स्वैः ॥ RV_10,074.03a इयम् एषाम् अमृतानां गीः सर्वताता ये कृपणन्त रत्नम् । RV_10,074.03c धियं च यज्ञं च साधन्तस् ते नो धान्तु वसव्यम् असामि ॥ RV_10,074.04a आ तत् त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् । RV_10,074.04c सकृत्स्वं ये पुरुपुत्राम् महीं सहस्रधाराम् बृहतीं दुदुक्षन् ॥ RV_10,074.05a शचीव इन्द्रम् अवसे कृणुध्वम् अनानतं दमयन्तम् पृतन्यून् । RV_10,074.05c ऋभुक्षणम् मघवानं सुवृक्तिम् भर्ता यो वज्रं नर्यम् पुरुक्षुः ॥ RV_10,074.06a यद् वावान पुरुतमम् पुराषाऌ आ वृत्रहेन्द्रो नामान्य् अप्राः । RV_10,074.06c अचेति प्रासहस् पतिस् तुविष्मान् यद् ईम् उश्मसि कर्तवे करत् तत् ॥ RV_10,075.01a प्र सु व आपो महिमानम् उत्तमं कारुर् वोचाति सदने विवस्वतः । RV_10,075.01c प्र सप्त-सप्त त्रेधा हि चक्रमुः प्र सृत्वरीणाम् अति सिन्धुर् ओजसा ॥ RV_10,075.02a प्र ते ऽरदद् वरुणो यातवे पथः सिन्धो यद् वाजां अभ्य् अद्रवस् त्वम् । RV_10,075.02c भूम्या अधि प्रवता यासि सानुना यद् एषाम् अग्रं जगताम् इरज्यसि ॥ RV_10,075.03a दिवि स्वनो यतते भूम्योपर्य् अनन्तं शुष्मम् उद् इयर्ति भानुना । RV_10,075.03c अभ्राद् इव प्र स्तनयन्ति वृष्टयः सिन्धुर् यद् एति वृषभो न रोरुवत् ॥ RV_10,075.04a अभि त्वा सिन्धो शिशुम् इन् न मातरो वाश्रा अर्षन्ति पयसेव धेनवः । RV_10,075.04c राजेव युध्वा नयसि त्वम् इत् सिचौ यद् आसाम् अग्रम् प्रवताम् इनक्षसि ॥ RV_10,075.05a इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्य् आ । RV_10,075.05c असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्य् आ सुषोमया ॥ RV_10,075.06a तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या । RV_10,075.06c त्वं सिन्धो कुभया गोमतीं क्रुमुम् मेहत्न्वा सरथं याभिर् ईयसे ॥ RV_10,075.07a ऋजीत्य् एनी रुशती महित्वा परि ज्रयांसि भरते रजांसि । RV_10,075.07c अदब्धा सिन्धुर् अपसाम् अपस्तमाश्वा न चित्रा वपुषीव दर्शता ॥ RV_10,075.08a स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती । RV_10,075.08c ऊर्णावती युवतिः सीलमावत्य् उताधि वस्ते सुभगा मधुवृधम् ॥ RV_10,075.09a सुखं रथं युयुजे सिन्धुर् अश्विनं तेन वाजं सनिषद् अस्मिन्न् आजौ । RV_10,075.09c महान् ह्य् अस्य महिमा पनस्यते ऽदब्धस्य स्वयशसो विरप्शिनः ॥ RV_10,076.01a आ व ऋञ्जस ऊर्जां व्युष्टिष्व् इन्द्रम् मरुतो रोदसी अनक्तन । RV_10,076.01c उभे यथा नो अहनी सचाभुवा सदः-सदो वरिवस्यात उद्भिदा ॥ RV_10,076.02a तद् उ श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि । RV_10,076.02c विदद् ध्य् अर्यो अभिभूति पौंस्यम् महो राये चित् तरुते यद् अर्वतः ॥ RV_10,076.03a तद् इद् ध्य् अस्य सवनं विवेर् अपो यथा पुरा मनवे गातुम् अश्रेत् । RV_10,076.03c गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेम् अध्वरेष्व् अध्वरां अशिश्रयुः ॥ RV_10,076.04a अप हत रक्षसो भङ्गुरावत स्कभायत निरृतिं सेधतामतिम् । RV_10,076.04c आ नो रयिं सर्ववीरं सुनोतन देवाव्यम् भरत श्लोकम् अद्रयः ॥ RV_10,076.05a दिवश् चिद् आ वो ऽमवत्तरेभ्यो विभ्वना चिद् आश्वपस्तरेभ्यः । RV_10,076.05c वायोश् चिद् आ सोमरभस्तरेभ्यो ऽग्नेश् चिद् अर्च पितुकृत्तरेभ्यः ॥ RV_10,076.06a भुरन्तु नो यशसः सोत्व् अन्धसो ग्रावाणो वाचा दिविता दिवित्मता । RV_10,076.06c नरो यत्र दुहते काम्यम् मध्व् आघोषयन्तो अभितो मिथस्तुरः ॥ RV_10,076.07a सुन्वन्ति सोमं रथिरासो अद्रयो निर् अस्य रसं गविषो दुहन्ति ते । RV_10,076.07c दुहन्त्य् ऊधर् उपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः ॥ RV_10,076.08a एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोमम् अद्रयः । RV_10,076.08c वामं-वामं वो दिव्याय धाम्ने वसु-वसु वः पार्थिवाय सुन्वते ॥ RV_10,077.01a अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः । RV_10,077.01c सुमारुतं न ब्रह्माणम् अर्हसे गणम् अस्तोष्य् एषां न शोभसे ॥ RV_10,077.02a श्रिये मर्यासो अञ्जींर् अकृण्वत सुमारुतं न पूर्वीर् अति क्षपः । RV_10,077.02c दिवस् पुत्रास एता न येतिर आदित्यासस् ते अक्रा न वावृधुः ॥ RV_10,077.03a प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान् न सूर्यः । RV_10,077.03c पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥ RV_10,077.04a युष्माकम् बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति । RV_10,077.04c विश्वप्सुर् यज्ञो अर्वाग् अयं सु वः प्रयस्वन्तो न सत्राच आ गत ॥ RV_10,077.05a यूयं धूर्षु प्रयुजो न रश्मिभिर् ज्योतिष्मन्तो न भासा व्युष्टिषु । RV_10,077.05c श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥ RV_10,077.06a प्र यद् वहध्वे मरुतः पराकाद् यूयम् महः संवरणस्य वस्वः । RV_10,077.06c विदानासो वसवो राध्यस्याराच् चिद् द्वेषः सनुतर् युयोत ॥ RV_10,077.07a य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् । RV_10,077.07c रेवत् स वयो दधते सुवीरं स देवानाम् अपि गोपीथे अस्तु ॥ RV_10,077.08a ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः । RV_10,077.08c ते नो ऽवन्तु रथतूर् मनीषाम् महश् च यामन्न् अध्वरे चकानाः ॥ RV_10,078.01a विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न यज्ञैः स्वप्नसः । RV_10,078.01c राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः ॥ RV_10,078.02a अग्निर् न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यऊतयः । RV_10,078.02c प्रज्ञातारो न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा ऋतं यते ॥ RV_10,078.03a वातासो न ये धुनयो जिगत्नवो ऽग्नीनां न जिह्वा विरोकिणः । RV_10,078.03c वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसाः सुरातयः ॥ RV_10,078.04a रथानां न ये ऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः । RV_10,078.04c वरेयवो न मर्या घृतप्रुषो ऽभिस्वर्तारो अर्कं न सुष्टुभः ॥ RV_10,078.05a अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः । RV_10,078.05c आपो न निम्नैर् उदभिर् जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः ॥ RV_10,078.06a ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो न विश्वहा । RV_10,078.06c शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्न् उत त्विषा ॥ RV_10,078.07a उषसां न केतवो ऽध्वरश्रियः शुभंयवो नाञ्जिभिर् व्य् अश्वितन् । RV_10,078.07c सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे ॥ RV_10,078.08a सुभागान् नो देवाः कृणुता सुरत्नान् अस्मान् स्तोतॄन् मरुतो वावृधानाः । RV_10,078.08c अधि स्तोत्रस्य सख्यस्य गात सनाद् धि वो रत्नधेयानि सन्ति ॥ RV_10,079.01a अपश्यम् अस्य महतो महित्वम् अमर्त्यस्य मर्त्यासु विक्षु । RV_10,079.01c नाना हनू विभृते सम् भरेते असिन्वती बप्सती भूर्य् अत्तः ॥ RV_10,079.02a गुहा शिरो निहितम् ऋधग् अक्षी असिन्वन्न् अत्ति जिह्वया वनानि । RV_10,079.02c अत्राण्य् अस्मै पड्भिः सम् भरन्त्य् उत्तानहस्ता नमसाधि विक्षु ॥ RV_10,079.03a प्र मातुः प्रतरं गुह्यम् इच्छन् कुमारो न वीरुधः सर्पद् उर्वीः । RV_10,079.03c ससं न पक्वम् अविदच् छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥ RV_10,079.04a तद् वाम् ऋतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति । RV_10,079.04c नाहं देवस्य मर्त्यश् चिकेताग्निर् अङ्ग विचेताः स प्रचेताः ॥ RV_10,079.05a यो अस्मा अन्नं तृष्व् आदधात्य् आज्यैर् घृतैर् जुहोति पुष्यति । RV_10,079.05c तस्मै सहस्रम् अक्षभिर् वि चक्षे ऽग्ने विश्वतः प्रत्यङ्ङ् असि त्वम् ॥ RV_10,079.06a किं देवेषु त्यज एनश् चकर्थाग्ने पृच्छामि नु त्वाम् अविद्वान् । RV_10,079.06c अक्रीळन् क्रीळन् हरिर् अत्तवे ऽदन् वि पर्वशश् चकर्त गाम् इवासिः ॥ RV_10,079.07a विषूचो अश्वान् युयुजे वनेजा ऋजीतिभी रशनाभिर् गृभीतान् । RV_10,079.07c चक्षदे मित्रो वसुभिः सुजातः सम् आनृधे पर्वभिर् वावृधानः ॥ RV_10,080.01a अग्निः सप्तिं वाजम्भरं ददात्य् अग्निर् वीरं श्रुत्यं कर्मनिष्ठाम् । RV_10,080.01c अग्नी रोदसी वि चरत् समञ्जन्न् अग्निर् नारीं वीरकुक्षिम् पुरन्धिम् ॥ RV_10,080.02a अग्नेर् अप्नसः समिद् अस्तु भद्राग्निर् मही रोदसी आ विवेश । RV_10,080.02c अग्निर् एकं चोदयत् समत्स्व् अग्निर् वृत्राणि दयते पुरूणि ॥ RV_10,080.03a अग्निर् ह त्यं जरतः कर्णम् आवाग्निर् अद्भ्यो निर् अदहज् जरूथम् । RV_10,080.03c अग्निर् अत्रिं घर्म उरुष्यद् अन्तर् अग्निर् नृमेधम् प्रजयासृजत् सम् ॥ RV_10,080.04a अग्निर् दाद् द्रविणं वीरपेशा अग्निर् ऋषिं यः सहस्रा सनोति । RV_10,080.04c अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा ॥ RV_10,080.05a अग्निम् उक्थैर् ऋषयो वि ह्वयन्ते ऽग्निं नरो यामनि बाधितासः । RV_10,080.05c अग्निं वयो अन्तरिक्षे पतन्तो ऽग्निः सहस्रा परि याति गोनाम् ॥ RV_10,080.06a अग्निं विश ईळते मानुषीर् या अग्निम् मनुषो नहुषो वि जाताः । RV_10,080.06c अग्निर् गान्धर्वीम् पथ्याम् ऋतस्याग्नेर् गव्यूतिर् घृत आ निषत्ता ॥ RV_10,080.07a अग्नये ब्रह्म ऋभवस् ततक्षुर् अग्निम् महाम् अवोचामा सुवृक्तिम् । RV_10,080.07c अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणम् आ यजस्व ॥ RV_10,081.01a य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः । RV_10,081.01c स आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवरां आ विवेश ॥ RV_10,081.02a किं स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् । RV_10,081.02c यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥ RV_10,081.03a विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् । RV_10,081.03c सम् बाहुभ्यां धमति सम् पतत्रैर् द्यावाभूमी जनयन् देव एकः ॥ RV_10,081.04a किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । RV_10,081.04c मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥ RV_10,081.05a या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा । RV_10,081.05c शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥ RV_10,081.06a विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् । RV_10,081.06c मुह्यन्त्व् अन्ये अभितो जनास इहास्माकम् मघवा सूरिर् अस्तु ॥ RV_10,081.07a वाचस् पतिं विश्वकर्माणम् ऊतये मनोजुवं वाजे अद्या हुवेम । RV_10,081.07c स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ॥ RV_10,082.01a चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नन्नमाने । RV_10,082.01c यदेद् अन्ता अददृहन्त पूर्व आद् इद् द्यावापृथिवी अप्रथेताम् ॥ RV_10,082.02a विश्वकर्मा विमना आद् विहाया धाता विधाता परमोत संदृक् । RV_10,082.02c तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर एकम् आहुः ॥ RV_10,082.03a यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । RV_10,082.03c यो देवानां नामधा एक एव तं सम्प्रश्नम् भुवना यन्त्य् अन्या ॥ RV_10,082.04a त आयजन्त द्रविणं सम् अस्मा ऋषयः पूर्वे जरितारो न भूना । RV_10,082.04c असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि ॥ RV_10,082.05a परो दिवा पर एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति । RV_10,082.05c कं स्विद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥ RV_10,082.06a तम् इद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । RV_10,082.06c अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥ RV_10,082.07a न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरम् बभूव । RV_10,082.07c नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति ॥ RV_10,083.01a यस् ते मन्यो ऽविधद् वज्र सायक सह ओजः पुष्यति विश्वम् आनुषक् । RV_10,083.01c साह्याम दासम् आर्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥ RV_10,083.02a मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो जातवेदाः । RV_10,083.02c मन्युं विश ईळते मानुषीर् याः पाहि नो मन्यो तपसा सजोषाः ॥ RV_10,083.03a अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि शत्रून् । RV_10,083.03c अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वं नः ॥ RV_10,083.04a त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर् भामो अभिमातिषाहः । RV_10,083.04c विश्वचर्षणिः सहुरिः सहावान् अस्मास्व् ओजः पृतनासु धेहि ॥ RV_10,083.05a अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । RV_10,083.05c तं त्वा मन्यो अक्रतुर् जिहीळाहं स्वा तनूर् बलदेयाय मेहि ॥ RV_10,083.06a अयं ते अस्म्य् उप मेह्य् अर्वाङ् प्रतीचीनः सहुरे विश्वधायः । RV_10,083.06c मन्यो वज्रिन्न् अभि माम् आ ववृत्स्व हनाव दस्यूंर् उत बोध्य् आपेः ॥ RV_10,083.07a अभि प्रेहि दक्षिणतो भवा मे ऽधा वृत्राणि जङ्घनाव भूरि । RV_10,083.07c जुहोमि ते धरुणम् मध्वो अग्रम् उभा उपांशु प्रथमा पिबाव ॥ RV_10,084.01a त्वया मन्यो सरथम् आरुजन्तो हर्षमाणासो धृषिता मरुत्वः । RV_10,084.01c तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥ RV_10,084.02a अग्निर् इव मन्यो त्विषितः सहस्व सेनानीर् नः सहुरे हूत एधि । RV_10,084.02c हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥ RV_10,084.03a सहस्व मन्यो अभिमातिम् अस्मे रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् । RV_10,084.03c उग्रं ते पाजो नन्व् आ रुरुध्रे वशी वशं नयस एकज त्वम् ॥ RV_10,084.04a एको बहूनाम् असि मन्यव् ईळितो विशं-विशं युधये सं शिशाधि । RV_10,084.04c अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥ RV_10,084.05a विजेषकृद् इन्द्र इवानवब्रवो ऽस्माकम् मन्यो अधिपा भवेह । RV_10,084.05c प्रियं ते नाम सहुरे गृणीमसि विद्मा तम् उत्सं यत आबभूथ ॥ RV_10,084.06a आभूत्या सहजा वज्र सायक सहो बिभर्ष्य् अभिभूत उत्तरम् । RV_10,084.06c क्रत्वा नो मन्यो सह मेद्य् एधि महाधनस्य पुरुहूत संसृजि ॥ RV_10,084.07a संसृष्टं धनम् उभयं समाकृतम् अस्मभ्यं दत्तां वरुणश् च मन्युः । RV_10,084.07c भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥ RV_10,085.01a सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । RV_10,085.01c ऋतेनादित्यास् तिष्ठन्ति दिवि सोमो अधि श्रितः ॥ RV_10,085.02a सोमेनादित्या बलिनः सोमेन पृथिवी मही । RV_10,085.02c अथो नक्षत्राणाम् एषाम् उपस्थे सोम आहितः ॥ RV_10,085.03a सोमम् मन्यते पपिवान् यत् सम्पिंषन्त्य् ओषधिम् । RV_10,085.03c सोमं यम् ब्रह्माणो विदुर् न तस्याश्नाति कश् चन ॥ RV_10,085.04a आच्छद्विधानैर् गुपितो बार्हतैः सोम रक्षितः । RV_10,085.04c ग्राव्णाम् इच् छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥ RV_10,085.05a यत् त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः । RV_10,085.05c वायुः सोमस्य रक्षिता समानाम् मास आकृतिः ॥ RV_10,085.06a रैभ्य् आसीद् अनुदेयी नाराशंसी न्योचनी । RV_10,085.06c सूर्याया भद्रम् इद् वासो गाथयैति परिष्कृतम् ॥ RV_10,085.07a चित्तिर् आ उपबर्हणं चक्षुर् आ अभ्यञ्जनम् । RV_10,085.07c द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम् ॥ RV_10,085.08a स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः । RV_10,085.08c सूर्याया अश्विना वराग्निर् आसीत् पुरोगवः ॥ RV_10,085.09a सोमो वधूयुर् अभवद् अश्विनास्ताम् उभा वरा । RV_10,085.09c सूर्यां यत् पत्ये शंसन्तीम् मनसा सविताददात् ॥ RV_10,085.10a मनो अस्या अन आसीद् द्यौर् आसीद् उत च्छदिः । RV_10,085.10c शुक्राव् अनड्वाहाव् आस्तां यद् अयात् सूर्या गृहम् ॥ RV_10,085.11a ऋक्सामाभ्याम् अभिहितौ गावौ ते सामनाव् इतः । RV_10,085.11c श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश् चराचारः ॥ RV_10,085.12a शुची ते चक्रे यात्या व्यानो अक्ष आहतः । RV_10,085.12c अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ॥ RV_10,085.13a सूर्याया वहतुः प्रागात् सविता यम् अवासृजत् । RV_10,085.13c अघासु हन्यन्ते गावो ऽर्जुन्योः पर्य् उह्यते ॥ RV_10,085.14a यद् अश्विना पृच्छमानाव् अयातं त्रिचक्रेण वहतुं सूर्यायाः । RV_10,085.14c विश्वे देवा अनु तद् वाम् अजानन् पुत्रः पितराव् अवृणीत पूषा ॥ RV_10,085.15a यद् अयातं शुभस् पती वरेयं सूर्याम् उप । RV_10,085.15c क्वैकं चक्रं वाम् आसीत् क्व देष्ट्राय तस्थथुः ॥ RV_10,085.16a द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । RV_10,085.16c अथैकं चक्रं यद् गुहा तद् अद्धातय इद् विदुः ॥ RV_10,085.17a सूर्यायै देवेभ्यो मित्राय वरुणाय च । RV_10,085.17c ये भूतस्य प्रचेतस इदं तेभ्यो ऽकरं नमः ॥ RV_10,085.18a पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् । RV_10,085.18c विश्वान्य् अन्यो भुवनाभिचष्ट ऋतूंर् अन्यो विदधज् जायते पुनः ॥ RV_10,085.19a नवो-नवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रम् । RV_10,085.19c भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरते दीर्घम् आयुः ॥ RV_10,085.20a सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् । RV_10,085.20c आ रोह सूर्ये अमृतस्य लोकं स्योनम् पत्ये वहतुं कृणुष्व ॥ RV_10,085.21a उद् ईर्ष्वातः पतिवती ह्य् एषा विश्वावसुं नमसा गीर्भिर् ईळे । RV_10,085.21c अन्याम् इच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥ RV_10,085.22a उद् ईर्ष्वातो विश्वावसो नमसेळा महे त्वा । RV_10,085.22c अन्याम् इच्छ प्रफर्व्यं सं जायाम् पत्या सृज ॥ RV_10,085.23a अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् । RV_10,085.23c सम् अर्यमा सम् भगो नो निनीयात् सं जास्पत्यं सुयमम् अस्तु देवाः ॥ RV_10,085.24a प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवः । RV_10,085.24c ऋतस्य योनौ सुकृतस्य लोके ऽरिष्टां त्वा सह पत्या दधामि ॥ RV_10,085.25a प्रेतो मुञ्चामि नामुतः सुबद्धाम् अमुतस् करम् । RV_10,085.25c यथेयम् इन्द्र मीढ्वः सुपुत्रा सुभगासति ॥ RV_10,085.26a पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । RV_10,085.26c गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथम् आ वदासि ॥ RV_10,085.27a इह प्रियम् प्रजया ते सम् ऋध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि । RV_10,085.27c एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथम् आ वदाथः ॥ RV_10,085.28a नीललोहितम् भवति कृत्यासक्तिर् व्य् अज्यते । RV_10,085.28c एधन्ते अस्या ज्ञातयः पतिर् बन्धेषु बध्यते ॥ RV_10,085.29a परा देहि शामुल्यम् ब्रह्मभ्यो वि भजा वसु । RV_10,085.29c कृत्यैषा पद्वती भूत्व्य् आ जाया विशते पतिम् ॥ RV_10,085.30a अश्रीरा तनूर् भवति रुशती पापयामुया । RV_10,085.30c पतिर् यद् वध्वो वाससा स्वम् अङ्गम् अभिधित्सते ॥ RV_10,085.31a ये वध्वश् चन्द्रं वहतुं यक्ष्मा यन्ति जनाद् अनु । RV_10,085.31c पुनस् तान् यज्ञिया देवा नयन्तु यत आगताः ॥ RV_10,085.32a मा विदन् परिपन्थिनो य आसीदन्ति दम्पती । RV_10,085.32c सुगेभिर् दुर्गम् अतीताम् अप द्रान्त्व् अरातयः ॥ RV_10,085.33a सुमङ्गलीर् इयं वधूर् इमां समेत पश्यत । RV_10,085.33c सौभाग्यम् अस्यै दत्त्वायाथास्तं वि परेतन ॥ RV_10,085.34a तृष्टम् एतत् कटुकम् एतद् अपाष्ठवद् विषवन् नैतद् अत्तवे । RV_10,085.34c सूर्यां यो ब्रह्मा विद्यात् स इद् वाधूयम् अर्हति ॥ RV_10,085.35a आशसनं विशसनम् अथो अधिविकर्तनम् । RV_10,085.35c सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥ RV_10,085.36a गृभ्णामि ते सौभगत्वाय हस्तम् मया पत्या जरदष्टिर् यथासः । RV_10,085.36c भगो अर्यमा सविता पुरन्धिर् मह्यं त्वादुर् गार्हपत्याय देवाः ॥ RV_10,085.37a ताम् पूषञ् छिवतमाम् एरयस्व यस्याम् बीजम् मनुष्या वपन्ति । RV_10,085.37c या न ऊरू उशती विश्रयाते यस्याम् उशन्तः प्रहराम शेपम् ॥ RV_10,085.38a तुभ्यम् अग्रे पर्य् अवहन् सूर्यां वहतुना सह । RV_10,085.38c पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥ RV_10,085.39a पुनः पत्नीम् अग्निर् अदाद् आयुषा सह वर्चसा । RV_10,085.39c दीर्घायुर् अस्या यः पतिर् जीवाति शरदः शतम् ॥ RV_10,085.40a सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । RV_10,085.40c तृतीयो अग्निष् टे पतिस् तुरीयस् ते मनुष्यजाः ॥ RV_10,085.41a सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये । RV_10,085.41c रयिं च पुत्रांश् चादाद् अग्निर् मह्यम् अथो इमाम् ॥ RV_10,085.42a इहैव स्तम् मा वि यौष्टं विश्वम् आयुर् व्य् अश्नुतम् । RV_10,085.42c क्रीळन्तौ पुत्रैर् नप्तृभिर् मोदमानौ स्वे गृहे ॥ RV_10,085.43a आ नः प्रजां जनयतु प्रजापतिर् आजरसाय सम् अनक्त्व् अर्यमा । RV_10,085.43c अदुर्मङ्गलीः पतिलोकम् आ विश शं नो भव द्विपदे शं चतुष्पदे ॥ RV_10,085.44a अघोरचक्षुर् अपतिघ्न्य् एधि शिवा पशुभ्यः सुमनाः सुवर्चाः । RV_10,085.44c वीरसूर् देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥ RV_10,085.45a इमां त्वम् इन्द्र मीढ्वः सुपुत्रां सुभगां कृणु । RV_10,085.45c दशास्याम् पुत्रान् आ धेहि पतिम् एकादशं कृधि ॥ RV_10,085.46a सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वाम् भव । RV_10,085.46c ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥ RV_10,085.47a सम् अञ्जन्तु विश्वे देवाः सम् आपो हृदयानि नौ । RV_10,085.47c सम् मातरिश्वा सं धाता सम् उ देष्ट्री दधातु नौ ॥ RV_10,086.01a वि हि सोतोर् असृक्षत नेन्द्रं देवम् अमंसत । RV_10,086.01c यत्रामदद् वृषाकपिर् अर्यः पुष्टेषु मत्सखा विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.02a परा हीन्द्र धावसि वृषाकपेर् अति व्यथिः । RV_10,086.02c नो अह प्र विन्दस्य् अन्यत्र सोमपीतये विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.03a किम् अयं त्वां वृषाकपिश् चकार हरितो मृगः । RV_10,086.03c यस्मा इरस्यसीद् उ न्व् अर्यो वा पुष्टिमद् वसु विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.04a यम् इमं त्वं वृषाकपिम् प्रियम् इन्द्राभिरक्षसि । RV_10,086.04c श्वा न्व् अस्य जम्भिषद् अपि कर्णे वराहयुर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.05a प्रिया तष्टानि मे कपिर् व्यक्ता व्य् अदूदुषत् । RV_10,086.05c शिरो न्व् अस्य राविषं न सुगं दुष्कृते भुवं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.06a न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् । RV_10,086.06c न मत् प्रतिच्यवीयसी न सक्थ्य् उद्यमीयसी विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.07a उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति । RV_10,086.07c भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.08a किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने । RV_10,086.08c किं शूरपत्नि नस् त्वम् अभ्य् अमीषि वृषाकपिं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.09a अवीराम् इव माम् अयं शरारुर् अभि मन्यते । RV_10,086.09c उताहम् अस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.10a संहोत्रं स्म पुरा नारी समनं वाव गच्छति । RV_10,086.10c वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.11a इन्द्राणीम् आसु नारिषु सुभगाम् अहम् अश्रवम् । RV_10,086.11c नह्य् अस्या अपरं चन जरसा मरते पतिर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.12a नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते । RV_10,086.12c यस्येदम् अप्यं हविः प्रियं देवेषु गच्छति विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.13a वृषाकपायि रेवति सुपुत्र आद् उ सुस्नुषे । RV_10,086.13c घसत् त इन्द्र उक्षणः प्रियं काचित्करं हविर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.14a उक्ष्णो हि मे पञ्चदश साकम् पचन्ति विंशतिम् । RV_10,086.14c उताहम् अद्मि पीव इद् उभा कुक्षी पृणन्ति मे विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.15a वृषभो न तिग्मशृङ्गो ऽन्तर् यूथेषु रोरुवत् । RV_10,086.15c मन्थस् त इन्द्र शं हृदे यं ते सुनोति भावयुर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.16a न सेशे यस्य रम्बते ऽन्तरा सक्थ्या कपृत् । RV_10,086.16c सेद् ईशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.17a न सेशे यस्य रोमशं निषेदुषो विजृम्भते । RV_10,086.17c सेद् ईशे यस्य रम्बते ऽन्तरा सक्थ्या कपृद् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.18a अयम् इन्द्र वृषाकपिः परस्वन्तं हतं विदत् । RV_10,086.18c असिं सूनां नवं चरुम् आद् एधस्यान आचितं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.19a अयम् एमि विचाकशद् विचिन्वन् दासम् आर्यम् । RV_10,086.19c पिबामि पाकसुत्वनो ऽभि धीरम् अचाकशं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.20a धन्व च यत् कृन्तत्रं च कति स्वित् ता वि योजना । RV_10,086.20c नेदीयसो वृषाकपे ऽस्तम् एहि गृहां उप विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.21a पुनर् एहि वृषाकपे सुविता कल्पयावहै । RV_10,086.21c य एष स्वप्ननंशनो ऽस्तम् एषि पथा पुनर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.22a यद् उदञ्चो वृषाकपे गृहम् इन्द्राजगन्तन । RV_10,086.22c क्व स्य पुल्वघो मृगः कम् अगञ् जनयोपनो विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.23a पर्शुर् ह नाम मानवी साकं ससूव विंशतिम् । RV_10,086.23c भद्रम् भल त्यस्या अभूद् यस्या उदरम् आमयद् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,087.01a रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रथिष्ठम् उप यामि शर्म । RV_10,087.01c शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥ RV_10,087.02a अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः । RV_10,087.02c आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृक्त्व्य् अपि धत्स्वासन् ॥ RV_10,087.03a उभोभयाविन्न् उप धेहि दंष्ट्रा हिंस्रः शिशानो ऽवरम् परं च । RV_10,087.03c उतान्तरिक्षे परि याहि राजञ् जम्भैः सं धेह्य् अभि यातुधानान् ॥ RV_10,087.04a यज्ञैर् इषूः संनममानो अग्ने वाचा शल्यां अशनिभिर् दिहानः । RV_10,087.04c ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ध्य् एषाम् ॥ RV_10,087.05a अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर् हरसा हन्त्व् एनम् । RV_10,087.05c प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि चिनोतु वृक्णम् ॥ RV_10,087.06a यत्रेदानीम् पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् । RV_10,087.06c यद् वान्तरिक्षे पथिभिः पतन्तं तम् अस्ता विध्य शर्वा शिशानः ॥ RV_10,087.07a उतालब्धं स्पृणुहि जातवेद आलेभानाद् ऋष्टिभिर् यातुधानात् । RV_10,087.07c अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः ॥ RV_10,087.08a इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति । RV_10,087.08c तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे रन्धयैनम् ॥ RV_10,087.09a तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञम् प्राञ्चं वसुभ्यः प्र णय प्रचेतः । RV_10,087.09c हिंस्रं रक्षांस्य् अभि शोशुचानम् मा त्वा दभन् यातुधाना नृचक्षः ॥ RV_10,087.10a नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्य् अग्रा । RV_10,087.10c तस्याग्ने पृष्टीर् हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥ RV_10,087.11a त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति । RV_10,087.11c तम् अर्चिषा स्फूर्जयञ् जातवेदः समक्षम् एनं गृणते नि वृङ्धि ॥ RV_10,087.12a तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् । RV_10,087.12c अथर्ववज् ज्योतिषा दैव्येन सत्यं धूर्वन्तम् अचितं न्य् ओष ॥ RV_10,087.13a यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टं जनयन्त रेभाः । RV_10,087.13c मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥ RV_10,087.14a परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि । RV_10,087.14c परार्चिषा मूरदेव्ठछृणीहि परासुतृपो अभि शोशुचानः ॥ RV_10,087.15a पराद्य देवा वृजिनं शृणन्तु प्रत्यग् एनं शपथा यन्तु तृष्टाः । RV_10,087.15c वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥ RV_10,087.16a यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । RV_10,087.16c यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि हरसापि वृश्च ॥ RV_10,087.17a संवत्सरीणम् पय उस्रियायास् तस्य माशीद् यातुधानो नृचक्षः । RV_10,087.17c पीयूषम् अग्ने यतमस् तितृप्सात् तम् प्रत्यञ्चम् अर्चिषा विध्य मर्मन् ॥ RV_10,087.18a विषं गवां यातुधानाः पिबन्त्व् आ वृश्च्यन्ताम् अदितये दुरेवाः । RV_10,087.18c परैनान् देवः सविता ददातु परा भागम् ओषधीनां जयन्ताम् ॥ RV_10,087.19a सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । RV_10,087.19c अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥ RV_10,087.20a त्वं नो अग्ने अधराद् उदक्तात् त्वम् पश्चाद् उत रक्षा पुरस्तात् । RV_10,087.20c प्रति ते ते अजरासस् तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥ RV_10,087.21a पश्चात् पुरस्ताद् अधराद् उदक्तात् कविः काव्येन परि पाहि राजन् । RV_10,087.21c सखे सखायम् अजरो जरिम्णे ऽग्ने मर्तां अमर्त्यस् त्वं नः ॥ RV_10,087.22a परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । RV_10,087.22c धृषद्वर्णं दिवे-दिवे हन्तारम् भङ्गुरावताम् ॥ RV_10,087.23a विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह । RV_10,087.23c अग्ने तिग्मेन शोचिषा तपुरग्राभिर् ऋष्टिभिः ॥ RV_10,087.24a प्रत्य् अग्ने मिथुना दह यातुधाना किमीदिना । RV_10,087.24c सं त्वा शिशामि जागृह्य् अदब्धं विप्र मन्मभिः ॥ RV_10,087.25a प्रत्य् अग्ने हरसा हरः शृणीहि विश्वतः प्रति । RV_10,087.25c यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥ RV_10,088.01a हविष् पान्तम् अजरं स्वर्विदि दिविस्पृश्य् आहुतं जुष्टम् अग्नौ । RV_10,088.01c तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथन्त ॥ RV_10,088.02a गीर्णम् भुवनं तमसापगूळ्हम् आविः स्वर् अभवज् जाते अग्नौ । RV_10,088.02c तस्य देवाः पृथिवी द्यौर् उतापो ऽरणयन्न् ओषधीः सख्ये अस्य ॥ RV_10,088.03a देवेभिर् न्व् इषितो यज्ञियेभिर् अग्निं स्तोषाण्य् अजरम् बृहन्तम् । RV_10,088.03c यो भानुना पृथिवीं द्याम् उतेमाम् आततान रोदसी अन्तरिक्षम् ॥ RV_10,088.04a यो होतासीत् प्रथमो देवजुष्टो यं समाञ्जन्न् आज्येना वृणानाः । RV_10,088.04c स पतत्रीत्वरं स्था जगद् यच् छ्वात्रम् अग्निर् अकृणोज् जातवेदाः ॥ RV_10,088.05a यज् जातवेदो भुवनस्य मूर्धन्न् अतिष्ठो अग्ने सह रोचनेन । RV_10,088.05c तं त्वाहेम मतिभिर् गीर्भिर् उक्थैः स यज्ञियो अभवो रोदसिप्राः ॥ RV_10,088.06a मूर्धा भुवो भवति नक्तम् अग्निस् ततः सूर्यो जायते प्रातर् उद्यन् । RV_10,088.06c मायाम् ऊ तु यज्ञियानाम् एताम् अपो यत् तूर्णिश् चरति प्रजानन् ॥ RV_10,088.07a दृशेन्यो यो महिना समिद्धो ऽरोचत दिवियोनिर् विभावा । RV_10,088.07c तस्मिन्न् अग्नौ सूक्तवाकेन देवा हविर् विश्व आजुहवुस् तनूपाः ॥ RV_10,088.08a सूक्तवाकम् प्रथमम् आद् इद् अग्निम् आद् इद् धविर् अजनयन्त देवाः । RV_10,088.08c स एषां यज्ञो अभवत् तनूपास् तं द्यौर् वेद तम् पृथिवी तम् आपः ॥ RV_10,088.09a यं देवासो ऽजनयन्ताग्निं यस्मिन्न् आजुहवुर् भुवनानि विश्वा । RV_10,088.09c सो अर्चिषा पृथिवीं द्याम् उतेमाम् ऋजूयमानो अतपन् महित्वा ॥ RV_10,088.10a स्तोमेन हि दिवि देवासो अग्निम् अजीजनञ् छक्तिभी रोदसिप्राम् । RV_10,088.10c तम् ऊ अकृण्वन् त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥ RV_10,088.11a यदेद् एनम् अदधुर् यज्ञियासो दिवि देवाः सूर्यम् आदितेयम् । RV_10,088.11c यदा चरिष्णू मिथुनाव् अभूताम् आद् इत् प्रापश्यन् भुवनानि विश्वा ॥ RV_10,088.12a विश्वस्मा अग्निम् भुवनाय देवा वैश्वानरं केतुम् अह्नाम् अकृण्वन् । RV_10,088.12c आ यस् ततानोषसो विभातीर् अपो ऊर्णोति तमो अर्चिषा यन् ॥ RV_10,088.13a वैश्वानरं कवयो यज्ञियासो ऽग्निं देवा अजनयन्न् अजुर्यम् । RV_10,088.13c नक्षत्रम् प्रत्नम् अमिनच् चरिष्णु यक्षस्याध्यक्षं तविषम् बृहन्तम् ॥ RV_10,088.14a वैश्वानरं विश्वहा दीदिवांसम् मन्त्रैर् अग्निं कविम् अच्छा वदामः । RV_10,088.14c यो महिम्ना परिबभूवोर्वी उतावस्ताद् उत देवः परस्तात् ॥ RV_10,088.15a द्वे स्रुती अशृणवम् पितॄणाम् अहं देवानाम् उत मर्त्यानाम् । RV_10,088.15c ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरम् मातरं च ॥ RV_10,088.16a द्वे समीची बिभृतश् चरन्तं शीर्षतो जातम् मनसा विमृष्टम् । RV_10,088.16c स प्रत्यङ् विश्वा भुवनानि तस्थाव् अप्रयुच्छन् तरणिर् भ्राजमानः ॥ RV_10,088.17a यत्रा वदेते अवरः परश् च यज्ञन्योः कतरो नौ वि वेद । RV_10,088.17c आ शेकुर् इत् सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥ RV_10,088.18a कत्य् अग्नयः कति सूर्यासः कत्य् उषासः कत्य् उ स्विद् आपः । RV_10,088.18c नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम् ॥ RV_10,088.19a यावन्मात्रम् उषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः । RV_10,088.19c तावद् दधात्य् उप यज्ञम् आयन् ब्राह्मणो होतुर् अवरो निषीदन् ॥ RV_10,089.01a इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् । RV_10,089.01c आ यः पप्रौ चर्षणीधृद् वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥ RV_10,089.02a स सूर्यः पर्य् उरू वरांस्य् एन्द्रो ववृत्याद् रथ्येव चक्रा । RV_10,089.02c अतिष्ठन्तम् अपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥ RV_10,089.03a समानम् अस्मा अनपावृद् अर्च क्ष्मया दिवो असमम् ब्रह्म नव्यम् । RV_10,089.03c वि यः पृष्ठेव जनिमान्य् अर्य इन्द्रश् चिकाय न सखायम् ईषे ॥ RV_10,089.04a इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् । RV_10,089.04c यो अक्षेणेव चक्रिया शचीभिर् विष्वक् तस्तम्भ पृथिवीम् उत द्याम् ॥ RV_10,089.05a आपान्तमन्युस् तृपलप्रभर्मा धुनिः शिमीव्ठछरुमां ऋजीषी । RV_10,089.05c सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि देभुः ॥ RV_10,089.06a न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः । RV_10,089.06c यद् अस्य मन्युर् अधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥ RV_10,089.07a जघान वृत्रं स्वधितिर् वनेव रुरोज पुरो अरदन् न सिन्धून् । RV_10,089.07c बिभेद गिरिं नवम् इन् न कुम्भम् आ गा इन्द्रो अकृणुत स्वयुग्भिः ॥ RV_10,089.08a त्वं ह त्यद् ऋणया इन्द्र धीरो ऽसिर् न पर्व वृजिना शृणासि । RV_10,089.08c प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥ RV_10,089.09a प्र ये मित्रम् प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणम् मिनन्ति । RV_10,089.09c न्य् अमित्रेषु वधम् इन्द्र तुम्रं वृषन् वृषाणम् अरुषं शिशीहि ॥ RV_10,089.10a इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपाम् इन्द्र इत् पर्वतानाम् । RV_10,089.10c इन्द्रो वृधाम् इन्द्र इन् मेधिराणाम् इन्द्रः क्षेमे योगे हव्य इन्द्रः ॥ RV_10,089.11a प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात् प्र समुद्रस्य धासेः । RV_10,089.11c प्र वातस्य प्रथसः प्र ज्मो अन्तात् प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥ RV_10,089.12a प्र शोशुचत्या उषसो न केतुर् असिन्वा ते वर्तताम् इन्द्र हेतिः । RV_10,089.12c अश्मेव विध्य दिव आ सृजानस् तपिष्ठेन हेषसा द्रोघमित्रान् ॥ RV_10,089.13a अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः । RV_10,089.13c अन्व् इन्द्रं रोदसी वावशाने अन्व् आपो अजिहत जायमानम् ॥ RV_10,089.14a कर्हि स्वित् सा त इन्द्र चेत्यासद् अघस्य यद् भिनदो रक्ष एषत् । RV_10,089.14c मित्रक्रुवो यच् छसने न गावः पृथिव्या आपृग् अमुया शयन्ते ॥ RV_10,089.15a शत्रूयन्तो अभि ये नस् ततस्रे महि व्राधन्त ओगणास इन्द्र । RV_10,089.15c अन्धेनामित्रास् तमसा सचन्तां सुज्योतिषो अक्तवस् तां अभि ष्युः ॥ RV_10,089.16a पुरूणि हि त्वा सवना जनानाम् ब्रह्माणि मन्दन् गृणताम् ऋषीणाम् । RV_10,089.16c इमाम् आघोषन्न् अवसा सहूतिं तिरो विश्वां अर्चतो याह्य् अर्वाङ् ॥ RV_10,089.17a एवा ते वयम् इन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् । RV_10,089.17c विद्याम वस्तोर् अवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥ RV_10,089.18a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_10,089.18c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_10,090.01a सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । RV_10,090.01c स भूमिं विश्वतो वृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥ RV_10,090.02a पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् । RV_10,090.02c उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥ RV_10,090.03a एतावान् अस्य महिमातो ज्यायांश् च पूरुषः । RV_10,090.03c पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥ RV_10,090.04a त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः । RV_10,090.04c ततो विष्वङ् व्य् अक्रामत् साशनानशने अभि ॥ RV_10,090.05a तस्माद् विराऌ अजायत विराजो अधि पूरुषः । RV_10,090.05c स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥ RV_10,090.06a यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । RV_10,090.06c वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः ॥ RV_10,090.07a तं यज्ञम् बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः । RV_10,090.07c तेन देवा अयजन्त साध्या ऋषयश् च ये ॥ RV_10,090.08a तस्माद् यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् । RV_10,090.08c पशून् तांश् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये ॥ RV_10,090.09a तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । RV_10,090.09c छन्दांसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥ RV_10,090.10a तस्माद् अश्वा अजायन्त ये के चोभयादतः । RV_10,090.10c गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः ॥ RV_10,090.11a यत् पुरुषं व्य् अदधुः कतिधा व्य् अकल्पयन् । RV_10,090.11c मुखं किम् अस्य कौ बाहू का ऊरू पादा उच्येते ॥ RV_10,090.12a ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः । RV_10,090.12c ऊरू तद् अस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥ RV_10,090.13a चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत । RV_10,090.13c मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥ RV_10,090.14a नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः सम् अवर्तत । RV_10,090.14c पद्भ्याम् भूमिर् दिशः श्रोत्रात् तथा लोकां अकल्पयन् ॥ RV_10,090.15a सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः । RV_10,090.15c देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषम् पशुम् ॥ RV_10,090.16a यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । RV_10,090.16c ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ RV_10,091.01a सं जागृवद्भिर् जरमाण इध्यते दमे दमूना इषयन्न् इळस् पदे । RV_10,091.01c विश्वस्य होता हविषो वरेण्यो विभुर् विभावा सुषखा सखीयते ॥ RV_10,091.02a स दर्शतश्रीर् अतिथिर् गृहे-गृहे वने-वने शिश्रिये तक्ववीर् इव । RV_10,091.02c जनं-जनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशं-विशम् ॥ RV_10,091.03a सुदक्षो दक्षैः क्रतुनासि सुक्रतुर् अग्ने कविः काव्येनासि विश्ववित् । RV_10,091.03c वसुर् वसूनां क्षयसि त्वम् एक इद् द्यावा च यानि पृथिवी च पुष्यतः ॥ RV_10,091.04a प्रजानन्न् अग्ने तव योनिम् ऋत्वियम् इळायास् पदे घृतवन्तम् आसदः । RV_10,091.04c आ ते चिकित्र उषसाम् इवेतयो ऽरेपसः सूर्यस्येव रश्मयः ॥ RV_10,091.05a तव श्रियो वर्ष्यस्येव विद्युतश् चित्राश् चिकित्र उषसां न केतवः । RV_10,091.05c यद् ओषधीर् अभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नम् आस्ये ॥ RV_10,091.06a तम् ओषधीर् दधिरे गर्भम् ऋत्वियं तम् आपो अग्निं जनयन्त मातरः । RV_10,091.06c तम् इत् समानं वनिनश् च वीरुधो ऽन्तर्वतीश् च सुवते च विश्वहा ॥ RV_10,091.07a वातोपधूत इषितो वशां अनु तृषु यद् अन्ना वेविषद् वितिष्ठसे । RV_10,091.07c आ ते यतन्ते रथ्यो यथा पृथक् छर्धांस्य् अग्ने अजराणि धक्षतः ॥ RV_10,091.08a मेधाकारं विदथस्य प्रसाधनम् अग्निं होतारम् परिभूतमम् मतिम् । RV_10,091.08c तम् इद् अर्भे हविष्य् आ समानम् इत् तम् इन् महे वृणते नान्यं त्वत् ॥ RV_10,091.09a त्वाम् इद् अत्र वृणते त्वायवो होतारम् अग्ने विदथेषु वेधसः । RV_10,091.09c यद् देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥ RV_10,091.10a तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः । RV_10,091.10c तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ॥ RV_10,091.11a यस् तुभ्यम् अग्ने अमृताय मर्त्यः समिधा दाशद् उत वा हविष्कृति । RV_10,091.11c तस्य होता भवसि यासि दूत्यम् उप ब्रूषे यजस्य् अध्वरीयसि ॥ RV_10,091.12a इमा अस्मै मतयो वाचो अस्मद् आं ऋचो गिरः सुष्टुतयः सम् अग्मत । RV_10,091.12c वसूयवो वसवे जातवेदसे वृद्धासु चिद् वर्धनो यासु चाकनत् ॥ RV_10,091.13a इमाम् प्रत्नाय सुष्टुतिं नवीयसीं वोचेयम् अस्मा उशते शृणोतु नः । RV_10,091.13c भूया अन्तरा हृद्य् अस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥ RV_10,091.14a यस्मिन्न् अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः । RV_10,091.14c कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ॥ RV_10,091.15a अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः । RV_10,091.15c वाजसनिं रयिम् अस्मे सुवीरम् प्रशस्तं धेहि यशसम् बृहन्तम् ॥ RV_10,092.01a यज्ञस्य वो रथ्यं विश्पतिं विशां होतारम् अक्तोर् अतिथिं विभावसुम् । RV_10,092.01c शोचञ् छुष्कासु हरिणीषु जर्भुरद् वृषा केतुर् यजतो द्याम् अशायत ॥ RV_10,092.02a इमम् अञ्जस्पाम् उभये अकृण्वत धर्माणम् अग्निं विदथस्य साधनम् । RV_10,092.02c अक्तुं न यह्वम् उषसः पुरोहितं तनूनपातम् अरुषस्य निंसते ॥ RV_10,092.03a बऌ अस्य नीथा वि पणेश् च मन्महे वया अस्य प्रहुता आसुर् अत्तवे । RV_10,092.03c यदा घोरासो अमृतत्वम् आशताद् इज् जनस्य दैव्यस्य चर्किरन् ॥ RV_10,092.04a ऋतस्य हि प्रसितिर् द्यौर् उरु व्यचो नमो मह्य् अरमतिः पनीयसी । RV_10,092.04c इन्द्रो मित्रो वरुणः सं चिकित्रिरे ऽथो भगः सविता पूतदक्षसः ॥ RV_10,092.05a प्र रुद्रेण ययिना यन्ति सिन्धवस् तिरो महीम् अरमतिं दधन्विरे । RV_10,092.05c येभिः परिज्मा परियन्न् उरु ज्रयो वि रोरुवज् जठरे विश्वम् उक्षते ॥ RV_10,092.06a क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः । RV_10,092.06c तेभिश् चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिर् अर्वशेभिर् अर्वशः ॥ RV_10,092.07a इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश् च पौंस्ये । RV_10,092.07c प्र ये न्व् अस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥ RV_10,092.08a सूरश् चिद् आ हरितो अस्य रीरमद् इन्द्राद् आ कश् चिद् भयते तवीयसः । RV_10,092.08c भीमस्य वृष्णो जठराद् अभिश्वसो दिवे-दिवे सहुरि स्तन्न् अबाधितः ॥ RV_10,092.09a स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन । RV_10,092.09c येभिः शिवः स्ववां एवयावभिर् दिवः सिषक्ति स्वयशा निकामभिः ॥ RV_10,092.10a ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर् वृषभः सोमजामयः । RV_10,092.10c यज्ञैर् अथर्वा प्रथमो वि धारयद् देवा दक्षैर् भृगवः सं चिकित्रिरे ॥ RV_10,092.11a ते हि द्यावापृथिवी भूरिरेतसा नराशंसश् चतुरङ्गो यमो ऽदितिः । RV_10,092.11c देवस् त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुर् अर्हिरे ॥ RV_10,092.12a उत स्य न उशिजाम् उर्विया कविर् अहिः शृणोतु बुध्न्यो हवीमनि । RV_10,092.12c सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ॥ RV_10,092.13a प्र नः पूषा चरथं विश्वदेव्यो ऽपां नपाद् अवतु वायुर् इष्टये । RV_10,092.13c आत्मानं वस्यो अभि वातम् अर्चत तद् अश्विना सुहवा यामनि श्रुतम् ॥ RV_10,092.14a विशाम् आसाम् अभयानाम् अधिक्षितं गीर्भिर् उ स्वयशसं गृणीमसि । RV_10,092.14c ग्नाभिर् विश्वाभिर् अदितिम् अनर्वणम् अक्तोर् युवानं नृमणा अधा पतिम् ॥ RV_10,092.15a रेभद् अत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुर् अध्वरम् । RV_10,092.15c येभिर् विहाया अभवद् विचक्षणः पाथः सुमेकं स्वधितिर् वनन्वति ॥ RV_10,093.01a महि द्यावापृथिवी भूतम् उर्वी नारी यह्वी न रोदसी सदं नः । RV_10,093.01c तेभिर् नः पातं सह्यस एभिर् नः पातं शूषणि ॥ RV_10,093.02a यज्ञे-यज्ञे स मर्त्यो देवान् सपर्यति । RV_10,093.02c यः सुम्नैर् दीर्घश्रुत्तम आविवासत्य् एनान् ॥ RV_10,093.03a विश्वेषाम् इरज्यवो देवानां वार् महः । RV_10,093.03c विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥ RV_10,093.04a ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा । RV_10,093.04c कद् रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥ RV_10,093.05a उत नो नक्तम् अपां वृषण्वसू सूर्यामासा सदनाय सधन्या । RV_10,093.05c सचा यत् साद्य् एषाम् अहिर् बुध्नेषु बुध्न्यः ॥ RV_10,093.06a उत नो देवाव् अश्विना शुभस् पती धामभिर् मित्रावरुणा उरुष्यताम् । RV_10,093.06c महः स राय एषते ऽति धन्वेव दुरिता ॥ RV_10,093.07a उत नो रुद्रा चिन् मृळताम् अश्विना विश्वे देवासो रथस्पतिर् भगः । RV_10,093.07c ऋभुर् वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥ RV_10,093.08a ऋभुर् ऋभुक्षा ऋभुर् विधतो मद आ ते हरी जूजुवानस्य वाजिना । RV_10,093.08c दुष्टरं यस्य साम चिद् ऋधग् यज्ञो न मानुषः ॥ RV_10,093.09a कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् । RV_10,093.09c सहो न इन्द्रो वह्निभिर् न्य् एषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥ RV_10,093.10a ऐषु द्यावापृथिवी धातम् महद् अस्मे वीरेषु विश्वचर्षणि श्रवः । RV_10,093.10c पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥ RV_10,093.11a एतं शंसम् इन्द्रास्मयुष् ट्वं कूचित् सन्तं सहसावन्न् अभिष्टये । RV_10,093.11c सदा पाह्य् अभिष्टये मेदतां वेदता वसो ॥ RV_10,093.12a एतम् मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् । RV_10,093.12c संवननं नाश्व्यं तष्टेवानपच्युतम् ॥ RV_10,093.13a वावर्त येषां राया युक्तैषां हिरण्ययी । RV_10,093.13c नेमधिता न पौंस्या वृथेव विष्टान्ता ॥ RV_10,093.14a प्र तद् दुःशीमे पृथवाने वेने प्र रामे वोचम् असुरे मघवत्सु । RV_10,093.14c ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्य् एषाम् ॥ RV_10,093.15a अधीन् न्व् अत्र सप्ततिं च सप्त च । RV_10,093.15b सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥ RV_10,094.01a प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः । RV_10,094.01c यद् अद्रयः पर्वताः साकम् आशवः श्लोकं घोषम् भरथेन्द्राय सोमिनः ॥ RV_10,094.02a एते वदन्ति शतवत् सहस्रवद् अभि क्रन्दन्ति हरितेभिर् आसभिः । RV_10,094.02c विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश् चित् पूर्वे हविरद्यम् आशत ॥ RV_10,094.03a एते वदन्त्य् अविदन्न् अना मधु न्य् ऊङ्खयन्ते अधि पक्व आमिषि । RV_10,094.03c वृक्षस्य शाखाम् अरुणस्य बप्सतस् ते सूभर्वा वृषभाः प्रेम् अराविषुः ॥ RV_10,094.04a बृहद् वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तो ऽविदन्न् अना मधु । RV_10,094.04c संरभ्या धीराः स्वसृभिर् अनर्तिषुर् आघोषयन्तः पृथिवीम् उपब्दिभिः ॥ RV_10,094.05a सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा अनर्तिषुः । RV_10,094.05c न्यङ् नि यन्त्य् उपरस्य निष्कृतम् पुरू रेतो दधिरे सूर्यश्वितः ॥ RV_10,094.06a उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः । RV_10,094.06c यच् छ्वसन्तो जग्रसाना अराविषुः शृण्व एषाम् प्रोथथो अर्वताम् इव ॥ RV_10,094.07a दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः । RV_10,094.07c दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥ RV_10,094.08a ते अद्रयो दशयन्त्रास आशवस् तेषाम् आधानम् पर्य् एति हर्यतम् । RV_10,094.08c त ऊ सुतस्य सोम्यस्यान्धसो ऽंशोः पीयूषम् प्रथमस्य भेजिरे ॥ RV_10,094.09a ते सोमादो हरी इन्द्रस्य निंसते ऽंशुं दुहन्तो अध्य् आसते गवि । RV_10,094.09c तेभिर् दुग्धम् पपिवान् सोम्यम् मध्व् इन्द्रो वर्धते प्रथते वृषायते ॥ RV_10,094.10a वृषा वो अंशुर् न किला रिषाथनेळावन्तः सदम् इत् स्थनाशिताः । RV_10,094.10c रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वम् अध्वरम् ॥ RV_10,094.11a तृदिला अतृदिलासो अद्रयो ऽश्रमणा अशृथिता अमृत्यवः । RV_10,094.11c अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥ RV_10,094.12a ध्रुवा एव वः पितरो युगे-युगे क्षेमकामासः सदसो न युञ्जते । RV_10,094.12c अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीम् अशुश्रवुः ॥ RV_10,094.13a तद् इद् वदन्त्य् अद्रयो विमोचने यामन्न् अञ्जस्पा इव घेद् उपब्दिभिः । RV_10,094.13c वपन्तो बीजम् इव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥ RV_10,094.14a सुते अध्वरे अधि वाचम् अक्रता क्रीळयो न मातरं तुदन्तः । RV_10,094.14c वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्ताम् अद्रयश् चायमानाः ॥ RV_10,095.01a हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु । RV_10,095.01c न नौ मन्त्रा अनुदितास एते मयस् करन् परतरे चनाहन् ॥ RV_10,095.02a किम् एता वाचा कृणवा तवाहम् प्राक्रमिषम् उषसाम् अग्रियेव । RV_10,095.02c पुरूरवः पुनर् अस्तम् परेहि दुरापना वात इवाहम् अस्मि ॥ RV_10,095.03a इषुर् न श्रिय इषुधेर् असना गोषाः शतसा न रंहिः । RV_10,095.03c अवीरे क्रतौ वि दविद्युतन् नोरा न मायुं चितयन्त धुनयः ॥ RV_10,095.04a सा वसु दधती श्वशुराय वय उषो यदि वष्ट्य् अन्तिगृहात् । RV_10,095.04c अस्तं ननक्षे यस्मिञ् चाकन् दिवा नक्तं श्नथिता वैतसेन ॥ RV_10,095.05a त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मे ऽव्यत्यै पृणासि । RV_10,095.05c पुरूरवो ऽनु ते केतम् आयं राजा मे वीर तन्वस् तद् आसीः ॥ RV_10,095.06a या सुजूर्णिः श्रेणिः सुम्नआपिर् ह्रदेचक्षुर् न ग्रन्थिनी चरण्युः । RV_10,095.06c ता अञ्जयो ऽरुणयो न सस्रुः श्रिये गावो न धेनवो ऽनवन्त ॥ RV_10,095.07a सम् अस्मिञ् जायमान आसत ग्ना उतेम् अवर्धन् नद्यः स्वगूर्ताः । RV_10,095.07c महे यत् त्वा पुरूरवो रणायावर्धयन् दस्युहत्याय देवाः ॥ RV_10,095.08a सचा यद् आसु जहतीष्व् अत्कम् अमानुषीषु मानुषो निषेवे । RV_10,095.08c अप स्म मत् तरसन्ती न भुज्युस् ता अत्रसन् रथस्पृशो नाश्वाः ॥ RV_10,095.09a यद् आसु मर्तो अमृतासु निस्पृक् सं क्षोणीभिः क्रतुभिर् न पृङ्क्ते । RV_10,095.09c ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः ॥ RV_10,095.10a विद्युन् न या पतन्ती दविद्योद् भरन्ती मे अप्या काम्यानि । RV_10,095.10c जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घम् आयुः ॥ RV_10,095.11a जज्ञिष इत्था गोपीथ्याय हि दधाथ तत् पुरूरवो म ओजः । RV_10,095.11c अशासं त्वा विदुषी सस्मिन्न् अहन् न म आशृणोः किम् अभुग् वदासि ॥ RV_10,095.12a कदा सूनुः पितरं जात इच्छाच् चक्रन् नाश्रु वर्तयद् विजानन् । RV_10,095.12c को दम्पती समनसा वि यूयोद् अध यद् अग्निः श्वशुरेषु दीदयत् ॥ RV_10,095.13a प्रति ब्रवाणि वर्तयते अश्रु चक्रन् न क्रन्दद् आध्ये शिवायै । RV_10,095.13c प्र तत् ते हिनवा यत् ते अस्मे परेह्य् अस्तं नहि मूर मापः ॥ RV_10,095.14a सुदेवो अद्य प्रपतेद् अनावृत् परावतम् परमां गन्तवा उ । RV_10,095.14c अधा शयीत निरृतेर् उपस्थे ऽधैनं वृका रभसासो अद्युः ॥ RV_10,095.15a पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् । RV_10,095.15c न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्य् एता ॥ RV_10,095.16a यद् विरूपाचरम् मर्त्येष्व् अवसं रात्रीः शरदश् चतस्रः । RV_10,095.16c घृतस्य स्तोकं सकृद् अह्न आश्नां ताद् एवेदं तातृपाणा चरामि ॥ RV_10,095.17a अन्तरिक्षप्रां रजसो विमानीम् उप शिक्षाम्य् उर्वशीं वसिष्ठः । RV_10,095.17c उप त्वा रातिः सुकृतस्य तिष्ठान् नि वर्तस्व हृदयं तप्यते मे ॥ RV_10,095.18a इति त्वा देवा इम आहुर् ऐळ यथेम् एतद् भवसि मृत्युबन्धुः । RV_10,095.18c प्रजा ते देवान् हविषा यजाति स्वर्ग उ त्वम् अपि मादयासे ॥ RV_10,096.01a प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतम् मदम् । RV_10,096.01c घृतं न यो हरिभिश् चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥ RV_10,096.02a हरिं हि योनिम् अभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः । RV_10,096.02c आ यम् पृणन्ति हरिभिर् न धेनव इन्द्राय शूषं हरिवन्तम् अर्चत ॥ RV_10,096.03a सो अस्य वज्रो हरितो य आयसो हरिर् निकामो हरिर् आ गभस्त्योः । RV_10,096.03c द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥ RV_10,096.04a दिवि न केतुर् अधि धायि हर्यतो विव्यचद् वज्रो हरितो न रंह्या । RV_10,096.04c तुदद् अहिं हरिशिप्रो य आयसः सहस्रशोका अभवद् धरिम्भरः ॥ RV_10,096.05a त्वं-त्वम् अहर्यथा उपस्तुतः पूर्वेभिर् इन्द्र हरिकेश यज्वभिः । RV_10,096.05c त्वं हर्यसि तव विश्वम् उक्थ्यम् असामि राधो हरिजात हर्यतम् ॥ RV_10,096.06a ता वज्रिणम् मन्दिनं स्तोम्यम् मद इन्द्रं रथे वहतो हर्यता हरी । RV_10,096.06c पुरूण्य् अस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥ RV_10,096.07a अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा । RV_10,096.07c अर्वद्भिर् यो हरिभिर् जोषम् ईयते सो अस्य कामं हरिवन्तम् आनशे ॥ RV_10,096.08a हरिश्मशारुर् हरिकेश आयसस् तुरस्पेये यो हरिपा अवर्धत । RV_10,096.08c अर्वद्भिर् यो हरिभिर् वाजिनीवसुर् अति विश्वा दुरिता पारिषद् धरी ॥ RV_10,096.09a स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः । RV_10,096.09c प्र यत् कृते चमसे मर्मृजद् धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥ RV_10,096.10a उत स्म सद्म हर्यतस्य पस्त्योर् अत्यो न वाजं हरिवां अचिक्रदत् । RV_10,096.10c मही चिद् धि धिषणाहर्यद् ओजसा बृहद् वयो दधिषे हर्यतश् चिद् आ ॥ RV_10,096.11a आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्म नु प्रियम् । RV_10,096.11c प्र पस्त्यम् असुर हर्यतं गोर् आविष् कृधि हरये सूर्याय ॥ RV_10,096.12a आ त्वा हर्यन्तम् प्रयुजो जनानां रथे वहन्तु हरिशिप्रम् इन्द्र । RV_10,096.12c पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥ RV_10,096.13a अपाः पूर्वेषां हरिवः सुतानाम् अथो इदं सवनं केवलं ते । RV_10,096.13c ममद्धि सोमम् मधुमन्तम् इन्द्र सत्रा वृषञ् जठर आ वृषस्व ॥ RV_10,097.01a या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगम् पुरा । RV_10,097.01c मनै नु बभ्रूणाम् अहं शतं धामानि सप्त च ॥ RV_10,097.02a शतं वो अम्ब धामानि सहस्रम् उत वो रुहः । RV_10,097.02c अधा शतक्रत्वो यूयम् इमम् मे अगदं कृत ॥ RV_10,097.03a ओषधीः प्रति मोदध्वम् पुष्पवतीः प्रसूवरीः । RV_10,097.03c अश्वा इव सजित्वरीर् वीरुधः पारयिष्ण्वः ॥ RV_10,097.04a ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे । RV_10,097.04c सनेयम् अश्वं गां वास आत्मानं तव पूरुष ॥ RV_10,097.05a अश्वत्थे वो निषदनम् पर्णे वो वसतिष् कृता । RV_10,097.05c गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥ RV_10,097.06a यत्रौषधीः समग्मत राजानः समिताव् इव । RV_10,097.06c विप्रः स उच्यते भिषग् रक्षोहामीवचातनः ॥ RV_10,097.07a अश्वावतीं सोमावतीम् ऊर्जयन्तीम् उदोजसम् । RV_10,097.07c आवित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥ RV_10,097.08a उच् छुष्मा ओषधीनां गावो गोष्ठाद् इवेरते । RV_10,097.08c धनं सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥ RV_10,097.09a इष्कृतिर् नाम वो माताथो यूयं स्थ निष्कृतीः । RV_10,097.09c सीराः पतत्रिणी स्थन यद् आमयति निष् कृथ ॥ RV_10,097.10a अति विश्वाः परिष्ठा स्तेन इव व्रजम् अक्रमुः । RV_10,097.10c ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः ॥ RV_10,097.11a यद् इमा वाजयन्न् अहम् ओषधीर् हस्त आदधे । RV_10,097.11c आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ RV_10,097.12a यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गम् परुष्-परुः । RV_10,097.12c ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीर् इव ॥ RV_10,097.13a साकं यक्ष्म प्र पत चाषेण किकिदीविना । RV_10,097.13c साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥ RV_10,097.14a अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत । RV_10,097.14c ताः सर्वाः संविदाना इदम् मे प्रावता वचः ॥ RV_10,097.15a याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः । RV_10,097.15c बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः ॥ RV_10,097.16a मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत । RV_10,097.16c अथो यमस्य पड्बीशात् सर्वस्माद् देवकिल्बिषात् ॥ RV_10,097.17a अवपतन्तीर् अवदन् दिव ओषधयस् परि । RV_10,097.17c यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥ RV_10,097.18a या ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः । RV_10,097.18c तासां त्वम् अस्य् उत्तमारं कामाय शं हृदे ॥ RV_10,097.19a या ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु । RV_10,097.19c बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥ RV_10,097.20a मा वो रिषत् खनिता यस्मै चाहं खनामि वः । RV_10,097.20c द्विपच् चतुष्पद् अस्माकं सर्वम् अस्त्व् अनातुरम् ॥ RV_10,097.21a याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः । RV_10,097.21c सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ॥ RV_10,097.22a ओषधयः सं वदन्ते सोमेन सह राज्ञा । RV_10,097.22c यस्मै कृणोति ब्राह्मणस् तं राजन् पारयामसि ॥ RV_10,097.23a त्वम् उत्तमास्य् ओषधे तव वृक्षा उपस्तयः । RV_10,097.23c उपस्तिर् अस्तु सो ऽस्माकं यो अस्मां अभिदासति ॥ RV_10,098.01a बृहस्पते प्रति मे देवताम् इहि मित्रो वा यद् वरुणो वासि पूषा । RV_10,098.01c आदित्यैर् वा यद् वसुभिर् मरुत्वान् स पर्जन्यं शन्तनवे वृषाय ॥ RV_10,098.02a आ देवो दूतो अजिरश् चिकित्वान् त्वद् देवापे अभि माम् अगच्छत् । RV_10,098.02c प्रतीचीनः प्रति माम् आ ववृत्स्व दधामि ते द्युमतीं वाचम् आसन् ॥ RV_10,098.03a अस्मे धेहि द्युमतीं वाचम् आसन् बृहस्पते अनमीवाम् इषिराम् । RV_10,098.03c यया वृष्टिं शन्तनवे वनाव दिवो द्रप्सो मधुमां आ विवेश ॥ RV_10,098.04a आ नो द्रप्सा मधुमन्तो विशन्त्व् इन्द्र देह्य् अधिरथं सहस्रम् । RV_10,098.04c नि षीद होत्रम् ऋतुथा यजस्व देवान् देवापे हविषा सपर्य ॥ RV_10,098.05a आर्ष्टिषेणो होत्रम् ऋषिर् निषीदन् देवापिर् देवसुमतिं चिकित्वान् । RV_10,098.05c स उत्तरस्माद् अधरं समुद्रम् अपो दिव्या असृजद् वर्ष्या अभि ॥ RV_10,098.06a अस्मिन् समुद्रे अध्य् उत्तरस्मिन्न् आपो देवेभिर् निवृता अतिष्ठन् । RV_10,098.06c ता अद्रवन्न् आर्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥ RV_10,098.07a यद् देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्न् अदीधेत् । RV_10,098.07c देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर् वाचम् अस्मा अयच्छत् ॥ RV_10,098.08a यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे । RV_10,098.08c विश्वेभिर् देवैर् अनुमद्यमानः प्र पर्जन्यम् ईरया वृष्टिमन्तम् ॥ RV_10,098.09a त्वाम् पूर्व ऋषयो गीर्भिर् आयन् त्वाम् अध्वरेषु पुरुहूत विश्वे । RV_10,098.09c सहस्राण्य् अधिरथान्य् अस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥ RV_10,098.10a एतान्य् अग्ने नवतिर् नव त्वे आहुतान्य् अधिरथा सहस्रा । RV_10,098.10c तेभिर् वर्धस्व तन्वः शूर पूर्वीर् दिवो नो वृष्टिम् इषितो रिरीहि ॥ RV_10,098.11a एतान्य् अग्ने नवतिं सहस्रा सम् प्र यच्छ वृष्ण इन्द्राय भागम् । RV_10,098.11c विद्वान् पथ ऋतुशो देवयानान् अप्य् औलानं दिवि देवेषु धेहि ॥ RV_10,098.12a अग्ने बाधस्व वि मृधो वि दुर्गहापामीवाम् अप रक्षांसि सेध । RV_10,098.12c अस्मात् समुद्राद् बृहतो दिवो नो ऽपाम् भूमानम् उप नः सृजेह ॥ RV_10,099.01a कं नश् चित्रम् इषण्यसि चिकित्वान् पृथुग्मानं वाश्रं वावृधध्यै । RV_10,099.01c कत् तस्य दातु शवसो व्युष्टौ तक्षद् वज्रं वृत्रतुरम् अपिन्वत् ॥ RV_10,099.02a स हि द्युता विद्युता वेति साम पृथुं योनिम् असुरत्वा ससाद । RV_10,099.02c स सनीळेभिः प्रसहानो अस्य भ्रातुर् न ऋते सप्तथस्य मायाः ॥ RV_10,099.03a स वाजं यातापदुष्पदा यन् स्वर्षाता परि षदत् सनिष्यन् । RV_10,099.03c अनर्वा यच् छतदुरस्य वेदो घ्नञ् छिश्नदेवां अभि वर्पसा भूत् ॥ RV_10,099.04a स यह्व्यो ऽवनीर् गोष्व् अर्वा जुहोति प्रधन्यासु सस्रिः । RV_10,099.04c अपादो यत्र युज्यासो ऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥ RV_10,099.05a स रुद्रेभिर् अशस्तवार ऋभ्वा हित्वी गयम् आरेअवद्य आगात् । RV_10,099.05c वम्रस्य मन्ये मिथुना विवव्री अन्नम् अभीत्यारोदयन् मुषायन् ॥ RV_10,099.06a स इद् दासं तुवीरवम् पतिर् दन् षळक्षं त्रिशीर्षाणं दमन्यत् । RV_10,099.06c अस्य त्रितो न्व् ओजसा वृधानो विपा वराहम् अयोअग्रया हन् ॥ RV_10,099.07a स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषद् अर्शसानाय शरुम् । RV_10,099.07c स नृतमो नहुषो ऽस्मत् सुजातः पुरो ऽभिनद् अर्हन् दस्युहत्ये ॥ RV_10,099.08a सो अभ्रियो न यवस उदन्यन् क्षयाय गातुं विदन् नो अस्मे । RV_10,099.08c उप यत् सीदद् इन्दुं शरीरैः श्येनो ऽयोपाष्टिर् हन्ति दस्यून् ॥ RV_10,099.09a स व्राधतः शवसानेभिर् अस्य कुत्साय शुष्णं कृपणे परादात् । RV_10,099.09c अयं कविम् अनयच् छस्यमानम् अत्कं यो अस्य सनितोत नृणाम् ॥ RV_10,099.10a अयं दशस्यन् नर्येभिर् अस्य दस्मो देवेभिर् वरुणो न मायी । RV_10,099.10c अयं कनीन ऋतुपा अवेद्य् अमिमीताररुं यश् चतुष्पात् ॥ RV_10,099.11a अस्य स्तोमेभिर् औशिज ऋजिश्वा व्रजं दरयद् वृषभेण पिप्रोः । RV_10,099.11c सुत्वा यद् यजतो दीदयद् गीः पुर इयानो अभि वर्पसा भूत् ॥ RV_10,099.12a एवा महो असुर वक्षथाय वम्रकः पड्भिर् उप सर्पद् इन्द्रम् । RV_10,099.12c स इयानः करति स्वस्तिम् अस्मा इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ॥ RV_10,100.01a इन्द्र दृह्य मघवन् त्वावद् इद् भुज इह स्तुतः सुतपा बोधि नो वृधे । RV_10,100.01c देवेभिर् नः सविता प्रावतु श्रुतम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.02a भराय सु भरत भागम् ऋत्वियम् प्र वायवे शुचिपे क्रन्ददिष्टये । RV_10,100.02c गौरस्य यः पयसः पीतिम् आनश आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.03a आ नो देवः सविता साविषद् वय ऋजूयते यजमानाय सुन्वते । RV_10,100.03c यथा देवान् प्रतिभूषेम पाकवद् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.04a इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्य् एतु नः । RV_10,100.04c यथा-यथा मित्रधितानि संदधुर् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.05a इन्द्र उक्थेन शवसा परुर् दधे बृहस्पते प्रतरीतास्य् आयुषः । RV_10,100.05c यज्ञो मनुः प्रमतिर् नः पिता हि कम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.06a इन्द्रस्य नु सुकृतं दैव्यं सहो ऽग्निर् गृहे जरिता मेधिरः कविः । RV_10,100.06c यज्ञश् च भूद् विदथे चारुर् अन्तम आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.07a न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् । RV_10,100.07c माकिर् नो देवा अनृतस्य वर्पस आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.08a अपामीवां सविता साविषन् न्यग् वरीय इद् अप सेधन्त्व् अद्रयः । RV_10,100.08c ग्रावा यत्र मधुषुद् उच्यते बृहद् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.09a ऊर्ध्वो ग्रावा वसवो ऽस्तु सोतरि विश्वा द्वेषांसि सनुतर् युयोत । RV_10,100.09c स नो देवः सविता पायुर् ईड्य आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.10a ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे । RV_10,100.10c तनूर् एव तन्वो अस्तु भेषजम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.11a क्रतुप्रावा जरिता शश्वताम् अव इन्द्र इद् भद्रा प्रमतिः सुतावताम् । RV_10,100.11c पूर्णम् ऊधर् दिव्यं यस्य सिक्तय आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.12a चित्रस् ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः । RV_10,100.12c रजिष्ठया रज्या पश्व à gos tåtårùati pary अग्रं दुवस्युः ॥ RV_10,101.01a उद् बुध्यध्वं समनसः सखायः सम् अग्निम् इन्ध्वम् बहवः सनीळाः । RV_10,101.01c दधिक्राम् अग्निम् उषसं च देवीम् इन्द्रावतो ऽवसे नि ह्वये वः ॥ RV_10,101.02a मन्द्रा कृणुध्वं धिय आ तनुध्वं नावम् अरित्रपरणीं कृणुध्वम् । RV_10,101.02c इष्कृणुध्वम् आयुधारं कृणुध्वम् प्राञ्चं यज्ञम् प्र णयता सखायः ॥ RV_10,101.03a युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् । RV_10,101.03c गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्यः पक्वम् एयात् ॥ RV_10,101.04a सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । RV_10,101.04c धीरा देवेषु सुम्नया ॥ RV_10,101.05a निर् आहावान् कृणोतन सं वरत्रा दधातन । RV_10,101.05c सिञ्चामहा अवतम् उद्रिणं वयं सुषेकम् अनुपक्षितम् ॥ RV_10,101.06a इष्कृताहावम् अवतं सुवरत्रं सुषेचनम् । RV_10,101.06c उद्रिणं सिञ्चे अक्षितम् ॥ RV_10,101.07a प्रीणीताश्वान् हितं जयाथ स्वस्तिवाहं रथम् इत् कृणुध्वम् । RV_10,101.07c द्रोणाहावम् अवतम् अश्मचक्रम् अंसत्रकोशं सिञ्चता नृपाणम् ॥ RV_10,101.08a व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वम् बहुला पृथूनि । RV_10,101.08c पुरः कृणुध्वम् आयसीर् अधृष्टा मा वः सुस्रोच् चमसो दृंहता तम् ॥ RV_10,101.09a आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियाम् इह । RV_10,101.09c सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥ RV_10,101.10a आ तू षिञ्च harim ãü dror upasthe và÷ãbhis तक्षताश्मन्मयीभिः । RV_10,101.10c परि ष्वजध्वं दश कक्ष्याभिर् उभे धुरौ प्रति वह्निं युनक्त ॥ RV_10,101.11a उभे धुरौ वह्निर् आपिब्दमानो ऽन्तर् योनेव चरति द्विजानिः । RV_10,101.11c वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वम् अखनन्त उत्सम् ॥ RV_10,101.12a कपृन् नरः कपृथम् उद् दधातन चोदयत खुदत वाजसातये । RV_10,101.12c निष्टिग्र्यः पुत्रम् आ च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥ RV_10,102.01a प्र ते रथम् मिथूकृतम् इन्द्रो ऽवतु धृष्णुया । RV_10,102.01c अस्मिन्न् आजौ पुरुहूत श्रवाय्ये धनभक्षेषु नो ऽव ॥ RV_10,102.02a उत् स्म वातो वहति वासो ऽस्या अधिरथं यद् अजयत् सहस्रम् । RV_10,102.02c रथीर् अभून् मुद्गलानी गविष्टौ भरे कृतं vy aced इन्द्रसेना ॥ RV_10,102.03a अन्तर् यच्छ जिघांसतो वज्रम् इन्द्राभिदासतः । RV_10,102.03c दासस्य वा मघवन्न् आर्यस्य वा सनुतर् यवया वधम् ॥ RV_10,102.04a उद्नो ह्रदम् अपिबज् जर्हृषाणः कूटं स्म तृंहद् अभिमातिम् एति । RV_10,102.04c प्र मुष्कभारः श्रव इच्छमानो ऽजिरम् बाहू अभरत् सिषासन् ॥ RV_10,102.05a न्य् अक्रन्दयन्न् उपयन्त एनम् अमेहयन् वृषभम् मध्य आजेः । RV_10,102.05c तेन सूभर्वं शतवत् सहस्रं गवाम् मुद्गलः प्रधने जिगाय ॥ RV_10,102.06a ककर्दवे वृषभो युक्त आसीद् अवावचीत् सारथिर् अस्य केशी । RV_10,102.06c दुधेर् युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥ RV_10,102.07a उत प्रधिम् उद् अहन्न् अस्य विद्वान् उपायुनग् वंसगम् अत्र शिक्षन् । RV_10,102.07c इन्द्र उद् आवत् पतिम् अघ्न्यानाम् अरंहत पद्याभिः ककुद्मान् ॥ RV_10,102.08a शुनम् अष्ट्राव्य् अचरत् कपर्दी वरत्रायां दार्व् आनह्यमानः । RV_10,102.08c नृम्णानि कृण्वन् बहवे जनाय गाः पस्पशानस् तविषीर् अधत्त ॥ RV_10,102.09a इमं तम् पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् । RV_10,102.09c येन जिगाय शतवत् सहस्रं गवाम् मुद्गलः पृतनाज्येषु ॥ RV_10,102.10a आरे अघा को न्व् इत्था ददर्श यं युञ्जन्ति तम् v आ स्थापयन्ति । RV_10,102.10c नास्मै तृणं नोदकम् आ भरन्त्य् उत्तरो धुरो वहति प्रदेदिशत् ॥ RV_10,102.11a परिवृक्तेव पतिविद्यम् आनट् पीप्याना कूचक्रेणेव सिञ्चन् । RV_10,102.11c एषैष्या चिद् रथ्या जयेम सुमङ्गलं सिनवद् अस्तु सातम् ॥ RV_10,102.12a त्वं विश्वस्य जगतश् चक्षुर् इन्द्रासि चक्षुषः । RV_10,102.12c वृषा यद् आजिं वृषणा सिषाससि चोदयन् वध्रिणा युजा ॥ RV_10,103.01a आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् । RV_10,103.01c संक्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत् साकम् इन्द्रः ॥ RV_10,103.02a संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । RV_10,103.02c तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ RV_10,103.03a स इषुहस्तैः स निषङ्गिभिर् वशी संस्रष्टा स युध इन्द्रो गणेन । RV_10,103.03c संसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ॥ RV_10,103.04a बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः । RV_10,103.04c प्रभञ्जन् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥ RV_10,103.05a बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । RV_10,103.05c अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥ RV_10,103.06a गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा । RV_10,103.06c इमं सजाता अनु वीरयध्वम् इन्द्रं सखायो अनु सं रभध्वम् ॥ RV_10,103.07a अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः । RV_10,103.07c दुश्च्यवनः pçtanàùàë ayudhyo ऽस्माकं सेना अवतु प्र युत्सु ॥ RV_10,103.08a इन्द्र आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः । RV_10,103.08c देवसेनानाम् अभिभञ्जतीनां जयन्तीनाम् मरुतो यन्त्व् अग्रम् ॥ RV_10,103.09a इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुतां शर्ध उग्रम् । RV_10,103.09c महामनसाम् भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥ RV_10,103.10a उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम् मनांसि । RV_10,103.10c उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः ॥ RV_10,103.11a अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु । RV_10,103.11c अस्माकं वीरा उत्तरे भवन्त्व् अस्मां उ देवा अवता हवेषु ॥ RV_10,103.12a अमीषां चित्तम् प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि । RV_10,103.12c अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ॥ RV_10,103.13a प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । RV_10,103.13c उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ॥ RV_10,104.01a असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञम् उप याहि तूयम् । RV_10,104.01c तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ॥ RV_10,104.02a अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरम् पृणस्व । RV_10,104.02c मिमिक्षुर् यम् अद्रय इन्द्र तुभ्यं तेभिर् वर्धस्व मदम् उक्थवाहः ॥ RV_10,104.03a प्रोग्राम् पीतिं वृष्ण इयर्मि सत्याम् प्रयै सुतस्य हर्यश्व तुभ्यम् । RV_10,104.03c इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या गृणानः ॥ RV_10,104.04a ऊती शचीवस् तव वीर्येण वयो दधाना उशिज ऋतज्ञाः । RV_10,104.04c प्रजावद् इन्द्र मनुषो दुरोणे तस्थुर् गृणन्तः सधमाद्यासः ॥ RV_10,104.05a प्रणीतिभिष् टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः । RV_10,104.05c मंहिष्ठाम् ऊतिं वितिरे दधाना स्तोतार इन्द्र तव सूनृताभिः ॥ RV_10,104.06a उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य । RV_10,104.06c इन्द्र त्वा यज्ञः क्षममाणम् आनड् दाश्वां अस्य् अध्वरस्य प्रकेतः ॥ RV_10,104.07a सहस्रवाजम् अभिमातिषाहं सुतेरणम् मघवानं सुवृक्तिम् । RV_10,104.07c उप भूषन्ति गिरो अप्रतीतम् इन्द्रं नमस्या जरितुः पनन्त ॥ RV_10,104.08a सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुम् अतर इन्द्र पूर्भित् । RV_10,104.08c नवतिं स्रोत्या नव च स्रवन्तीर् देवेभ्यो गातुम् मनुषे च विन्दः ॥ RV_10,104.09a अपो महीर् अभिशस्तेर् अमुञ्चो ऽजागर् आस्व् अधि देव एकः । RV_10,104.09c इन्द्र यास् त्वं वृत्रतूर्ये चकर्थ ताभिर् विश्वायुस् तन्वम् पुपुष्याः ॥ RV_10,104.10a वीरेण्यः क्रतुर् इन्द्रः सुशस्तिर् उतापि धेना पुरुहूतम् ईट्टे । RV_10,104.10c आर्दयद् वृत्रम् अकृणोद् उ लोकं ससाहे शक्रः पृतना अभिष्टिः ॥ RV_10,104.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_10,104.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_10,105.01a कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद् वाः । RV_10,105.01c दीर्घं सुतं वाताप्याय ॥ RV_10,105.02a हरी यस्य सुयुजा विव्रता वेर् अर्वन्तानु शेपा । RV_10,105.02c उभा रजी न केशिना पतिर् दन् ॥ RV_10,105.03a अप योर् इन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् । RV_10,105.03c शुभे यद् युयुजे तविषीवान् ॥ RV_10,105.04a सचायोर् इन्द्रश् चर्कृष आं उपानसः सपर्यन् । RV_10,105.04c नदयोर् विव्रतयोः शूर इन्द्रः ॥ RV_10,105.05a अधि यस् तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै । RV_10,105.05c वनोति शिप्राभ्यां शिप्रिणीवान् ॥ RV_10,105.06a प्रास्तौद् ऋष्वौजा ऋष्वेभिस् ततक्ष शूरः शवसा । RV_10,105.06c ऋभुर् न क्रतुभिर् मातरिश्वा ॥ RV_10,105.07a वज्रं यश् चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् । RV_10,105.07c अरुतहनुर् अद्भुतं न रजः ॥ RV_10,105.08a अव नो वृजिना शिशीह्य् ऋचा वनेमानृचः । RV_10,105.08c नाब्रह्मा यज्ञ ऋधग् जोषति त्वे ॥ RV_10,105.09a ऊर्ध्वा यत् ते त्रेतिनी भूद् यज्ञस्य धूर्षु सद्मन् । RV_10,105.09c सजूर् नावं स्वयशसं सचायोः ॥ RV_10,105.10a श्रिये ते पृश्निर् उपसेचनी भूच् छ्रिये दर्विर् अरेपाः । RV_10,105.10c यया स्वे पात्रे सिञ्चस उत् ॥ RV_10,105.11a शतं वा यद् असुर्य प्रति त्वा सुमित्र इत्थास्तौद् दुर्मित्र इत्थास्तौत् । RV_10,105.11c आवो यद् दस्युहत्ये कुत्सपुत्रम् प्रावो यद् दस्युहत्ये कुत्सवत्सम् ॥ RV_10,106.01a उभा उ नूनं तद् इद् अर्थयेथे वि तन्वाथे धियो वस्त्रापसेव । RV_10,106.01c सध्रीचीना यातवे प्रेम् अजीगः सुदिनेव पृक्ष आ तंसयेथे ॥ RV_10,106.02a उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुर् एथः । RV_10,106.02c दूतेव हि ष्ठो यशसा जनेषु माप स्थातम् महिषेवावपानात् ॥ RV_10,106.03a साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुर् आ गमिष्टम् । RV_10,106.03c अग्निर् इव देवयोर् दीदिवांसा परिज्मानेव यजथः पुरुत्रा ॥ RV_10,106.04a आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै । RV_10,106.04c इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवम् आ गमिष्टम् ॥ RV_10,106.05a वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता । RV_10,106.05c वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा ॥ RV_10,106.06a सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका । RV_10,106.06c उदन्यजेव जेमना मदेरू ता मे जराय्व् अजरम् मरायु ॥ RV_10,106.07a पज्रेव चर्चरं जारम् मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा । RV_10,106.07c ऋभू नापत् खरमज्रा खरज्रुर् वायुर् न पर्फरत् क्षयद् रयीणाम् ॥ RV_10,106.08a घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् । RV_10,106.08c पतरेव चचरा चन्द्रनिर्णिङ् मनऋङ्गा मनन्या न जग्मी ॥ RV_10,106.09a बृहन्तेव गम्भरेषु प्रतिष्ठाम् पादेव गाधं तरते विदाथः । RV_10,106.09c कर्णेव शासुर् अनु हि स्मराथो ऽंशेव नो भजतं चित्रम् अप्नः ॥ RV_10,106.10a आरङ्गरेव मध्व् एरयेथे सारघेव गवि नीचीनबारे । RV_10,106.10c कीनारेव स्वेदम् आसिष्विदाना क्षामेवोर्जा सूयवसात् सचेथे ॥ RV_10,106.11a ऋध्याम स्तोमं सनुयाम वाजम् आ नो मन्त्रं सरथेहोप यातम् । RV_10,106.11c यशो न पक्वम् मधु गोष्व् अन्तर् आ भूतांशो अश्विनोः कामम् अप्राः ॥ RV_10,107.01a आविर् अभून् महि माघोनम् एषां विश्वं जीवं तमसो निर् अमोचि । RV_10,107.01c महि ज्योतिः पितृभिर् दत्तम् आगाद् उरुः पन्था दक्षिणाया अदर्शि ॥ RV_10,107.02a उच्चा दिवि दक्षिणावन्तो अस्थुर् ये अश्वदाः सह ते सूर्येण । RV_10,107.02c हिरण्यदा अमृतत्वम् भजन्ते वासोदाः सोम प्र तिरन्त आयुः ॥ RV_10,107.03a दैवी पूर्तिर् दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति । RV_10,107.03c अथा नरः प्रयतदक्षिणासो ऽवद्यभिया बहवः पृणन्ति ॥ RV_10,107.04a शतधारं वायुम् अर्कं स्वर्विदं नृचक्षसस् ते अभि चक्षते हविः । RV_10,107.04c ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ॥ RV_10,107.05a दक्षिणावान् प्रथमो हूत एति दक्षिणावान् ग्रामणीर् अग्रम् एति । RV_10,107.05c तम् एव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणाम् आविवाय ॥ RV_10,107.06a तम् एव ऋषिं तम् उ ब्रह्माणम् आहुर् यज्ञन्यं सामगाम् उक्थशासम् । RV_10,107.06c स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥ RV_10,107.07a दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रम् उत यद् धिरण्यम् । RV_10,107.07c दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ॥ RV_10,107.08a न भोजा मम्रुर् न न्यर्थम् ईयुर् न रिष्यन्ति न व्यथन्ते ह भोजाः । RV_10,107.08c इदं यद् विश्वम् भुवनं स्वश् चैतत् सर्वं दक्षिणइभ्यो ददाति ॥ RV_10,107.09a भोजा जिग्युः सुरभिं योनिम् अग्रे भोजा जिग्युर् वध्वं या सुवासाः । RV_10,107.09c भोजा जिग्युर् अन्तःपेयं सुराया भोजा जिग्युर् ये अहूताः प्रयन्ति ॥ RV_10,107.10a भोजायाश्वं सम् मृजन्त्य् आशुम् भोजायास्ते कन्या शुम्भमाना । RV_10,107.10c भोजस्येदम् पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् ॥ RV_10,107.11a भोजम् अश्वाः सुष्ठुवाहो वहन्ति सुवृद् रथो वर्तते दक्षिणायाः । RV_10,107.11c भोजं देवासो ऽवता भरेषु भोजः शत्रून् समनीकेषु जेता ॥ RV_10,108.01a किम् इच्छन्ती सरमा प्रेदम् आनड् दूरे ह्य् अध्वा जगुरिः पराचैः । RV_10,108.01c कास्मेहितिः का परितक्म्यासीत् कथं रसाया अतरः पयांसि ॥ RV_10,108.02a इन्द्रस्य दूतीर् इषिता चरामि मह इच्छन्ती पणयो निधीन् वः । RV_10,108.02c अतिष्कदो भियसा तन् न आवत् तथा रसाया अतरम् पयांसि ॥ RV_10,108.03a कीदृङ्ङ् इन्द्रः सरमे का दृशीका यस्येदं दूतीर् असरः पराकात् । RV_10,108.03c आ च गच्छान् मित्रम् एना दधामाथा गवां गोपतिर् नो भवाति ॥ RV_10,108.04a नाहं तं वेद दभ्यं दभत् स यस्येदं दूतीर् असरम् पराकात् । RV_10,108.04c न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ॥ RV_10,108.05a इमा गावः सरमे या ऐच्छः परि दिवो अन्तान् सुभगे पतन्ती । RV_10,108.05c कस् त एना अव सृजाद् अयुध्व्य् उतास्माकम् आयुधा सन्ति तिग्मा ॥ RV_10,108.06a असेन्या वः पणयो वचांस्य् अनिषव्यास् तन्वः सन्तु पापीः । RV_10,108.06c अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर् व उभया न मृळात् ॥ RV_10,108.07a अयं निधिः सरमे अद्रिबुध्नो गोभिर् अश्वेभिर् वसुभिर् न्यृष्टः । RV_10,108.07c रक्षन्ति तम् पणयो ये सुगोपा रेकु पदम् अलकम् आ जगन्थ ॥ RV_10,108.08a एह गमन्न् ऋषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः । RV_10,108.08c त एतम् ऊर्वं वि भजन्त गोनाम् अथैतद् वचः पणयो वमन्न् इत् ॥ RV_10,108.09a एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन । RV_10,108.09c स्वसारं त्वा कृणवै मा पुनर् गा अप ते गवां सुभगे भजाम ॥ RV_10,108.10a नाहं वेद भ्रातृत्वं नो स्वसृत्वम् इन्द्रो विदुर् अङ्गिरसश् च घोराः । RV_10,108.10c गोकामा मे अच्छदयन् यद् आयम् अपात इत पणयो वरीयः ॥ RV_10,108.11a दूरम् इत पणयो वरीय उद् गावो यन्तु मिनतीर् ऋतेन । RV_10,108.11c बृहस्पतिर् या अविन्दन् निगूळ्हाः सोमो ग्रावाण ऋषयश् च विप्राः ॥ RV_10,109.01a ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपारः सलिलो मातरिश्वा । RV_10,109.01c वीळुहरास् तप उग्रो मयोभूर् आपो देवीः प्रथमजा ऋतेन ॥ RV_10,109.02a सोमो राजा प्रथमो ब्रह्मजायाम् पुनः प्रायच्छद् अहृणीयमानः । RV_10,109.02c अन्वर्तिता वरुणो मित्र आसीद् अग्निर् होता हस्तगृह्या निनाय ॥ RV_10,109.03a हस्तेनैव ग्राह्य आधिर् अस्या ब्रह्मजायेयम् इति चेद् अवोचन् । RV_10,109.03c न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥ RV_10,109.04a देवा एतस्याम् अवदन्त पूर्वे सप्तऋषयस् तपसे ये निषेदुः । RV_10,109.04c भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥ RV_10,109.05a ब्रह्मचारी चरति वेविषद् विषः स देवानाम् भवत्य् एकम् अङ्गम् । RV_10,109.05c तेन जायाम् अन्व् अविन्दद् बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥ RV_10,109.06a पुनर् वै देवा अददुः पुनर् मनुष्या उत । RV_10,109.06c राजानः सत्यं कृण्वाना ब्रह्मजायाम् पुनर् ददुः ॥ RV_10,109.07a पुनर्दाय ब्रह्मजायां कृत्वी देवैर् निकिल्बिषम् । RV_10,109.07c ऊर्जम् पृथिव्या भक्त्वायोरुगायम् उपासते ॥ RV_10,110.01a समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । RV_10,110.01c आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥ RV_10,110.02a तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदया सुजिह्व । RV_10,110.02c मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥ RV_10,110.03a आजुह्वान ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः । RV_10,110.03c त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ॥ RV_10,110.04a प्राचीनम् बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् । RV_10,110.04c व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥ RV_10,110.05a व्यचस्वतीर् उर्विया वि श्रयन्ताम् पतिभ्यो न जनयः शुम्भमानाः । RV_10,110.05c देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥ RV_10,110.06a आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । RV_10,110.06c दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥ RV_10,110.07a दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञम् मनुषो यजध्यै । RV_10,110.07c प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥ RV_10,110.08a आ नो यज्ञम् भारती तूयम् एत्व् इळा मनुष्वद् इह चेतयन्ती । RV_10,110.08c तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वती स्वपसः सदन्तु ॥ RV_10,110.09a य इमे द्यावापृथिवी जनित्री रूपैर् अपिंशद् भुवनानि विश्वा । RV_10,110.09c तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥ RV_10,110.10a उपावसृज त्मन्या समञ्जन् देवानाम् पाथ ऋतुथा हवींषि । RV_10,110.10c वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यम् मधुना घृतेन ॥ RV_10,110.11a सद्यो जातो व्य् अमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः । RV_10,110.11c अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ॥ RV_10,111.01a मनीषिणः प्र भरध्वम् मनीषां यथा-यथा मतयः सन्ति नृणाम् । RV_10,111.01c इन्द्रं सत्यैर् एरयामा कृतेभिः स हि वीरो गिर्वणस्युर् विदानः ॥ RV_10,111.02a ऋतस्य हि सदसो धीतिर् अद्यौत् सं गार्ष्टेयो वृषभो गोभिर् आनट् । RV_10,111.02c उद् अतिष्ठत् तविषेणा रवेण महान्ति चित् सं विव्याचा रजांसि ॥ RV_10,111.03a इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत् सूर्याय । RV_10,111.03c आन् मेनां कृण्वन्न् अच्युतो भुवद् गोः पतिर् दिवः सनजा अप्रतीतः ॥ RV_10,111.04a इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनाद् अङ्गिरोभिर् गृणानः । RV_10,111.04c पुरूणि चिन् नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥ RV_10,111.05a इन्द्रो दिवः प्रतिमानम् पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् । RV_10,111.05c महीं चिद् द्याम् आतनोत् सूर्येण चास्कम्भ चित् कम्भनेन स्कभीयान् ॥ RV_10,111.06a वज्रेण हि वृत्रहा वृत्रम् अस्तर् अदेवस्य शूशुवानस्य मायाः । RV_10,111.06c वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन् बाह्वोजाः ॥ RV_10,111.07a सचन्त यद् उषसः सूर्येण चित्राम् अस्य केतवो राम् अविन्दन् । RV_10,111.07c आ यन् नक्षत्रं ददृशे दिवो न पुनर् यतो नकिर् अद्धा नु वेद ॥ RV_10,111.08a दूरं किल प्रथमा जग्मुर् आसाम् इन्द्रस्य याः प्रसवे सस्रुर् आपः । RV_10,111.08c क्व स्विद् अग्रं क्व बुध्न आसाम् आपो मध्यं क्व वो नूनम् अन्तः ॥ RV_10,111.09a सृजः सिन्धूंर् अहिना जग्रसानां आद् इद् एताः प्र विविज्रे जवेन । RV_10,111.09c मुमुक्षमाणा उत या मुमुच्रे ऽधेद् एता न रमन्ते नितिक्ताः ॥ RV_10,111.10a सध्रीचीः सिन्धुम् उशतीर् इवायन् सनाज् जार आरितः पूर्भिद् आसाम् । RV_10,111.10c अस्तम् आ ते पार्थिवा वसून्य् अस्मे जग्मुः सूनृता इन्द्र पूर्वीः ॥ RV_10,112.01a इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः । RV_10,112.01c हर्षस्व हन्तवे शूर शत्रून् उक्थेभिष् टे वीर्या प्र ब्रवाम ॥ RV_10,112.02a यस् ते रथो मनसो जवीयान् एन्द्र तेन सोमपेयाय याहि । RV_10,112.02c तूयम् आ ते हरयः प्र द्रवन्तु येभिर् यासि वृषभिर् मन्दमानः ॥ RV_10,112.03a हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस् तन्वं स्पर्शयस्व । RV_10,112.03c अस्माभिर् इन्द्र सखिभिर् हुवानः सध्रीचीनो मादयस्वा निषद्य ॥ RV_10,112.04a यस्य त्यत् ते महिमानम् मदेष्व् इमे मही रोदसी नाविविक्ताम् । RV_10,112.04c तद् ओक आ हरिभिर् इन्द्र युक्तैः प्रियेभिर् याहि प्रियम् अन्नम् अच्छ ॥ RV_10,112.05a यस्य शश्वत् पपिवां इन्द्र शत्रून् अनानुकृत्या रण्या चकर्थ । RV_10,112.05c स ते पुरन्धिं तविषीम् इयर्ति स ते मदाय सुत इन्द्र सोमः ॥ RV_10,112.06a इदं ते पात्रं सनवित्तम् इन्द्र पिबा सोमम् एना शतक्रतो । RV_10,112.06c पूर्ण आहावो मदिरस्य मध्वो यं विश्व इद् अभिहर्यन्ति देवाः ॥ RV_10,112.07a वि हि त्वाम् इन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते । RV_10,112.07c अस्माकं ते मधुमत्तमानीमा भुवन् सवना तेषु हर्य ॥ RV_10,112.08a प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचम् प्रथमा कृतानि । RV_10,112.08c सतीनमन्युर् अश्रथायो अद्रिं सुवेदनाम् अकृणोर् ब्रह्मणे गाम् ॥ RV_10,112.09a नि षु सीद गणपते गणेषु त्वाम् आहुर् विप्रतमं कवीनाम् । RV_10,112.09c न ऋते त्वत् क्रियते किं चनारे महाम् अर्कम् मघवञ् चित्रम् अर्च ॥ RV_10,112.10a अभिख्या नो मघवन् नाधमानान् सखे बोधि वसुपते सखीनाम् । RV_10,112.10c रणं कृधि रणकृत् सत्यशुष्माभक्ते चिद् आ भजा राये अस्मान् ॥ RV_10,113.01a तम् अस्य द्यावापृथिवी सचेतसा विश्वेभिर् देवैर् अनु शुष्मम् आवताम् । RV_10,113.01c यद् ऐत् कृण्वानो महिमानम् इन्द्रियम् पीत्वी सोमस्य क्रतुमां अवर्धत ॥ RV_10,113.02a तम् अस्य विष्णुर् महिमानम् ओजसांशुं दधन्वान् मधुनो वि रप्शते । RV_10,113.02c देवेभिर् इन्द्रो मघवा सयावभिर् वृत्रं जघन्वां अभवद् वरेण्यः ॥ RV_10,113.03a वृत्रेण यद् अहिना बिभ्रद् आयुधा समस्थिथा युधये शंसम् आविदे । RV_10,113.03c विश्वे ते अत्र मरुतः सह त्मनावर्धन्न् उग्र महिमानम् इन्द्रियम् ॥ RV_10,113.04a जज्ञान एव व्य् अबाधत स्पृधः प्रापश्यद् वीरो अभि पौंस्यं रणम् । RV_10,113.04c अवृश्चद् अद्रिम् अव सस्यदः सृजद् अस्तभ्नान् नाकं स्वपस्यया पृथुम् ॥ RV_10,113.05a आद् इन्द्रः सत्रा तविषीर् अपत्यत वरीयो द्यावापृथिवी अबाधत । RV_10,113.05c अवाभरद् धृषितो वज्रम् आयसं शेवम् मित्राय वरुणाय दाशुषे ॥ RV_10,113.06a इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे । RV_10,113.06c वृत्रं यद् उग्रो व्य् अवृश्चद् ओजसापो बिभ्रतं तमसा परीवृतम् ॥ RV_10,113.07a या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर् यतमानौ समीयतुः । RV_10,113.07c ध्वान्तं तमो ऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूताव् अपत्यत ॥ RV_10,113.08a विश्वे देवासो अध वृष्ण्यानि ते ऽवर्धयन् सोमवत्या वचस्यया । RV_10,113.08c रद्धं वृत्रम् अहिम् इन्द्रस्य हन्मनाग्निर् न जम्भैस् तृष्व् अन्नम् आवयत् ॥ RV_10,113.09a भूरि दक्षेभिर् वचनेभिर् ऋक्वभिः सख्येभिः सख्यानि प्र वोचत । RV_10,113.09c इन्द्रो धुनिं च चुमुरिं च दम्भयञ् छ्रद्धामनस्या शृणुते दभीतये ॥ RV_10,113.10a त्वम् पुरूण्य् आ भरा स्वश्व्या येभिर् मंसइ निवचनानि शंसन् । RV_10,113.10c सुगेभिर् विश्वा दुरिता तरेम विदो षु ण उर्विया गाधम् अद्य ॥ RV_10,114.01a घर्मा समन्ता त्रिवृतं व्य् आपतुस् तयोर् जुष्टिम् मातरिश्वा जगाम । RV_10,114.01c दिवस् पयो दिधिषाणा अवेषन् विदुर् देवाः सहसामानम् अर्कम् ॥ RV_10,114.02a तिस्रो देष्ट्राय निरृतीर् उपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः । RV_10,114.02c तासां नि चिक्युः कवयो निदानम् परेषु या गुह्येषु व्रतेषु ॥ RV_10,114.03a चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । RV_10,114.03c तस्यां सुपर्णा वृषणा नि षेदतुर् यत्र देवा दधिरे भागधेयम् ॥ RV_10,114.04a एकः सुपर्णः स समुद्रम् आ विवेश स इदं विश्वम् भुवनं वि चष्टे । RV_10,114.04c तम् पाकेन मनसापश्यम् अन्तितस् तम् माता रेळ्हि स उ रेळ्हि मातरम् ॥ RV_10,114.05a सुपर्णं विप्राः कवयो वचोभिर् एकं सन्तम् बहुधा कल्पयन्ति । RV_10,114.05c छन्दांसि च दधतो अध्वरेषु ग्रहान् सोमस्य मिमते द्वादश ॥ RV_10,114.06a षट्त्रिंशांश् च चतुरः कल्पयन्तश् छन्दांसि च दधत आद्वादशम् । RV_10,114.06c यज्ञं विमाय कवयो मनीष ऋक्सामाभ्याम् प्र रथं वर्तयन्ति ॥ RV_10,114.07a चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त । RV_10,114.07c आप्नानं तीर्थं क इह प्र वोचद् येन पथा प्रपिबन्ते सुतस्य ॥ RV_10,114.08a सहस्रधा पञ्चदशान्य् उक्था यावद् द्यावापृथिवी तावद् इत् तत् । RV_10,114.08c सहस्रधा महिमानः सहस्रं यावद् ब्रह्म विष्ठितं तावती वाक् ॥ RV_10,114.09a कश् छन्दसां योगम् आ वेद धीरः को धिष्ण्याम् प्रति वाचम् पपाद । RV_10,114.09c कम् ऋत्विजाम् अष्टमं शूरम् आहुर् हरी इन्द्रस्य नि चिकाय कः स्वित् ॥ RV_10,114.10a भूम्या अन्तम् पर्य् एके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः । RV_10,114.10c श्रमस्य दायं वि भजन्त्य् एभ्यो यदा यमो भवति हर्म्ये हितः ॥ RV_10,115.01a चित्र इच् छिशोस् तरुणस्य वक्षथो न यो मातराव् अप्येति धातवे । RV_10,115.01c अनूधा यदि जीजनद् अधा च नु ववक्ष सद्यो महि दूत्यं चरन् ॥ RV_10,115.02a अग्निर् ह नाम धायि दन्न् अपस्तमः सं यो वना युवते भस्मना दता । RV_10,115.02c अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥ RV_10,115.03a तं वो विं न द्रुषदं देवम् अन्धस इन्दुम् प्रोथन्तम् प्रवपन्तम् अर्णवम् । RV_10,115.03c आसा वह्निं न शोचिषा विरप्शिनम् महिव्रतं न सरजन्तम् अध्वनः ॥ RV_10,115.04a वि यस्य ते ज्रयसानस्याजर धक्षोर् न वाताः परि सन्त्य् अच्युताः । RV_10,115.04c आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये ॥ RV_10,115.05a स इद् अग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः । RV_10,115.05c अग्निः पातु गृणतो अग्निः सूरीन् अग्निर् ददातु तेषाम् अवो नः ॥ RV_10,115.06a वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे । RV_10,115.06c अनुद्रे चिद् यो धृषता वरं सते महिन्तमाय धन्वनेद् अविष्यते ॥ RV_10,115.07a एवाग्निर् मर्तैः सह सूरिभिर् वसु ष्टवे सहसः सूनरो नृभिः । RV_10,115.07c मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैर् अभि सन्ति मानुषान् ॥ RV_10,115.08a ऊर्जो नपात् सहसावन्न् इति त्वोपस्तुतस्य वन्दते वृषा वाक् । RV_10,115.08c त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ RV_10,115.09a इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयो ऽवोचन् । RV_10,115.09c तांश् च पाहि गृणतश् च सूरीन् vaùaó vaùaë ity ऊर्ध्वासो अनक्षन् नमो नम इत्य् ऊर्ध्वासो अनक्षन् ॥ RV_10,116.01a पिबा सोमम् महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ । RV_10,116.01c पिब राये शवसे हूयमानः पिब मध्वस् तृपद् इन्द्रा वृषस्व ॥ RV_10,116.02a अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरम् आ सुतस्य । RV_10,116.02c स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥ RV_10,116.03a ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु । RV_10,116.03c ममत्तु येन वरिवश् चकर्थ ममत्तु येन निरिणासि शत्रून् ॥ RV_10,116.04a आ द्विबर्हा अमिनो यात्व् इन्द्रो वृषा हरिभ्याम् परिषिक्तम् अन्धः । RV_10,116.04c गव्य् आ सुतस्य प्रभृतस्य मध्वः सत्रा खेदाम् अरुशहा वृषस्व ॥ RV_10,116.05a नि तिग्मानि भ्राशयन् भ्राश्यान्य् अव स्थिरा तनुहि यातुजूनाम् । RV_10,116.05c उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून् विगदेषु वृश्च ॥ RV_10,116.06a व्य् अर्य इन्द्र तनुहि श्रवांस्य् ओज स्थिरेव धन्वनो ऽभिमातीः । RV_10,116.06c अस्मद्र्यग् वावृधानः सहोभिर् अनिभृष्टस् तन्वं वावृधस्व ॥ RV_10,116.07a इदं हविर् मघवन् तुभ्यं रातम् प्रति सम्राऌ अहृणानो गृभाय । RV_10,116.07c तुभ्यं सुतो मघवन् तुभ्यम् पक्वो ऽद्धीन्द्र पिब च प्रस्थितस्य ॥ RV_10,116.08a अद्धीद् इन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् । RV_10,116.08c प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥ RV_10,116.09a प्रेन्द्राग्निभ्यां सुवचस्याम् इयर्मि सिन्धाव् इव प्रेरयं नावम् अर्कैः । RV_10,116.09c अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश् च ॥ RV_10,117.01a न वा उ देवाः क्षुधम् इद् वधं ददुर् उताशितम् उप गच्छन्ति मृत्यवः । RV_10,117.01c उतो रयिः पृणतो नोप दस्यत्य् उतापृणन् मर्डितारं न विन्दते ॥ RV_10,117.02a य आध्राय चकमानाय पित्वो ऽन्नवान् सन् रफितायोपजग्मुषे । RV_10,117.02c स्थिरम् मनः कृणुते सेवते पुरोतो चित् स मर्डितारं न विन्दते ॥ RV_10,117.03a स इद् भोजो यो गृहवे ददात्य् अन्नकामाय चरते कृशाय । RV_10,117.03c अरम् अस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥ RV_10,117.04a न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः । RV_10,117.04c अपास्मात् प्रेयान् न तद् ओको अस्ति पृणन्तम् अन्यम् अरणं चिद् इच्छेत् ॥ RV_10,117.05a पृणीयाद् इन् नाधमानाय तव्यान् द्राघीयांसम् अनु पश्येत पन्थाम् । RV_10,117.05c ओ हि वर्तन्ते रथ्येव चक्रान्यम्-अन्यम् उप तिष्ठन्त रायः ॥ RV_10,117.06a मोघम् अन्नं विन्दते अप्रचेताः सत्यम् ब्रवीमि वध इत् स तस्य । RV_10,117.06c नार्यमणम् पुष्यति नो सखायं केवलाघो भवति केवलादी ॥ RV_10,117.07a कृषन्न् इत् फाल आशितं कृणोति यन्न् अध्वानम् अप वृङ्क्ते चरित्रैः । RV_10,117.07c वदन् ब्रह्मावदतो वनीयान् पृणन्न् आपिर् अपृणन्तम् अभि ष्यात् ॥ RV_10,117.08a एकपाद् भूयो द्विपदो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् । RV_10,117.08c चतुष्पाद् एति द्विपदाम् अभिस्वरे सम्पश्यन् पङ्क्तीर् उपतिष्ठमानः ॥ RV_10,117.09a समौ चिद् धस्तौ न समं विविष्टः सम्मातरा चिन् न समं दुहाते । RV_10,117.09c यमयोश् चिन् न समा वीर्याणि ज्ञाती चित् सन्तौ न समम् पृणीतः ॥ RV_10,118.01a अग्ने हंसि न्य् अत्रिणं दीद्यन् मर्त्येष्व् आ । RV_10,118.01c स्वे क्षये शुचिव्रत ॥ RV_10,118.02a उत् तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे । RV_10,118.02c यत् त्वा स्रुचः समस्थिरन् ॥ RV_10,118.03a स आहुतो वि रोचते ऽग्निर् ईळेन्यो गिरा । RV_10,118.03c स्रुचा प्रतीकम् अज्यते ॥ RV_10,118.04a घृतेनाग्निः सम् अज्यते मधुप्रतीक आहुतः । RV_10,118.04c रोचमानो विभावसुः ॥ RV_10,118.05a जरमाणः सम् इध्यसे देवेभ्यो हव्यवाहन । RV_10,118.05c तं त्वा हवन्त मर्त्याः ॥ RV_10,118.06a तम् मर्ता अमर्त्यं घृतेनाग्निं सपर्यत । RV_10,118.06c अदाभ्यं गृहपतिम् ॥ RV_10,118.07a अदाभ्येन शोचिषाग्ने रक्षस् त्वं दह । RV_10,118.07c गोपा ऋतस्य दीदिहि ॥ RV_10,118.08a स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः । RV_10,118.08c उरुक्षयेषु दीद्यत् ॥ RV_10,118.09a तं त्वा गीर्भिर् उरुक्षया हव्यवाहं सम् ईधिरे । RV_10,118.09c यजिष्ठम् मानुषे जने ॥ RV_10,119.01a इति वा इति मे मनो गाम् अश्वं सनुयाम् इति । RV_10,119.01c कुवित् सोमस्यापाम् इति ॥ RV_10,119.02a प्र वाता इव दोधत उन् मा पीता अयंसत । RV_10,119.02c कुवित् सोमस्यापाम् इति ॥ RV_10,119.03a उन् मा पीता अयंसत रथम् अश्वा इवाशवः । RV_10,119.03c कुवित् सोमस्यापाम् इति ॥ RV_10,119.04a उप मा मतिर् अस्थित वाश्रा पुत्रम् इव प्रियम् । RV_10,119.04c कुवित् सोमस्यापाम् इति ॥ RV_10,119.05a अहं तष्टेव वन्धुरम् पर्य् अचामि हृदा मतिम् । RV_10,119.05c कुवित् सोमस्यापाम् इति ॥ RV_10,119.06a नहि मे अक्षिपच् चनाच्छान्त्सुः पञ्च कृष्टयः । RV_10,119.06c कुवित् सोमस्यापाम् इति ॥ RV_10,119.07a नहि मे रोदसी उभे अन्यम् पक्षं चन प्रति । RV_10,119.07c कुवित् सोमस्यापाम् इति ॥ RV_10,119.08a अभि द्याम् महिना भुवम् अभीमाम् पृथिवीम् महीम् । RV_10,119.08c कुवित् सोमस्यापाम् इति ॥ RV_10,119.09a हन्ताहम् पृथिवीम् इमां नि दधानीह वेह वा । RV_10,119.09c कुवित् सोमस्यापाम् इति ॥ RV_10,119.10a ओषम् इत् पृथिवीम् अहं जङ्घनानीह वेह वा । RV_10,119.10c कुवित् सोमस्यापाम् इति ॥ RV_10,119.11a दिवि मे अन्यः पक्षो ऽधो अन्यम् अचीकृषम् । RV_10,119.11c कुवित् सोमस्यापाम् इति ॥ RV_10,119.12a अहम् अस्मि महामहो ऽभिनभ्यम् उदीषितः । RV_10,119.12c कुवित् सोमस्यापाम् इति ॥ RV_10,119.13a गृहो याम्य् अरङ्कृतो देवेभ्यो हव्यवाहनः । RV_10,119.13c कुवित् सोमस्यापाम् इति ॥ RV_10,120.01a तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस् त्वेषनृम्णः । RV_10,120.01c सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ॥ RV_10,120.02a वावृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं दधाति । RV_10,120.02c अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ RV_10,120.03a त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । RV_10,120.03c स्वादोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः ॥ RV_10,120.04a इति चिद् धि त्वा धना जयन्तम् मदे-मदे अनुमदन्ति विप्राः । RV_10,120.04c ओजीयो धृष्णो स्थिरम् आ तनुष्व मा त्वा दभन् यातुधाना दुरेवाः ॥ RV_10,120.05a त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । RV_10,120.05c चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥ RV_10,120.06a स्तुषेय्यम् पुरुवर्पसम् ऋभ्वम् इनतमम् आप्त्यम् आप्त्यानाम् । RV_10,120.06c आ दर्षते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि भूरि ॥ RV_10,120.07a नि तद् दधिषे ऽवरम् परं च यस्मिन्न् आविथावसा दुरोणे । RV_10,120.07c आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥ RV_10,120.08a इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषम् अग्रियः स्वर्षाः । RV_10,120.08c महो गोत्रस्य क्षयति स्वराजो दुरश् च विश्वा अवृणोद् अप स्वाः ॥ RV_10,120.09a एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वम् इन्द्रम् एव । RV_10,120.09c स्वसारो मातरिभ्वरीर् अरिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥ RV_10,121.01a हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । RV_10,121.01c स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥ RV_10,121.02a य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । RV_10,121.02c यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ RV_10,121.03a यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । RV_10,121.03c य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ RV_10,121.04a यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । RV_10,121.04c यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ RV_10,121.05a येन द्यौर् उग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येन नाकः । RV_10,121.05c यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ RV_10,121.06a यं क्रन्दसी अवसा तस्तभाने अभ्य् ऐक्षेताम् मनसा रेजमाने । RV_10,121.06c यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥ RV_10,121.07a आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् । RV_10,121.07c ततो देवानां सम् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम ॥ RV_10,121.08a यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् । RV_10,121.08c यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम ॥ RV_10,121.09a मा नो हिंसीज् जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान । RV_10,121.09c यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम ॥ RV_10,121.10a प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । RV_10,121.10c यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥ RV_10,122.01a वसुं न चित्रमहसं गृणीषे वामं शेवम् अतिथिम् अद्विषेण्यम् । RV_10,122.01c स रासते शुरुधो विश्वधायसो ऽग्निर् होता गृहपतिः सुवीर्यम् ॥ RV_10,122.02a जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान् वयुनानि सुक्रतो । RV_10,122.02c घृतनिर्णिग् ब्रह्मणे गातुम् एरय तव देवा अजनयन्न् अनु व्रतम् ॥ RV_10,122.03a सप्त धामानि परियन्न् अमर्त्यो दाशद् दाशुषे सुकृते मामहस्व । RV_10,122.03c सुवीरेण रयिणाग्ने स्वाभुवा यस् त आनट् समिधा तं जुषस्व ॥ RV_10,122.04a यज्ञस्य केतुम् प्रथमम् पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् । RV_10,122.04c शृण्वन्तम् अग्निं घृतपृष्ठम् उक्षणम् पृणन्तं देवम् पृणते सुवीर्यम् ॥ RV_10,122.05a त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व । RV_10,122.05c त्वाम् मर्जयन् मरुतो दाशुषो गृहे त्वां स्तोमेभिर् भृगवो वि रुरुचुः ॥ RV_10,122.06a इषं दुहन् सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो । RV_10,122.06c अग्ने घृतस्नुस् त्रिर् ऋतानि दीद्यद् वर्तिर् यज्ञम् परियन् सुक्रतूयसे ॥ RV_10,122.07a त्वाम् इद् अस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः । RV_10,122.07c त्वां देवा महयाय्याय वावृधुर् आज्यम् अग्ने निमृजन्तो अध्वरे ॥ RV_10,122.08a नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः । RV_10,122.08c रायस् पोषं यजमानेषु धारय यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,123.01a अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । RV_10,123.01c इमम् अपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥ RV_10,123.02a समुद्राद् ऊर्मिम् उद् इयर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि । RV_10,123.02c ऋतस्य सानाव् अधि विष्टपि भ्राट् समानं योनिम् अभ्य् अनूषत व्राः ॥ RV_10,123.03a समानम् पूर्वीर् अभि वावशानास् तिष्ठन् वत्सस्य मातरः सनीळाः । RV_10,123.03c ऋतस्य सानाव् अधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥ RV_10,123.04a जानन्तो रूपम् अकृपन्त विप्रा मृगस्य घोषम् महिषस्य हि ग्मन् । RV_10,123.04c ऋतेन यन्तो अधि सिन्धुम् अस्थुर् विदद् गन्धर्वो अमृतानि नाम ॥ RV_10,123.05a अप्सरा जारम् उपसिष्मियाणा योषा बिभर्ति परमे व्योमन् । RV_10,123.05c चरत् प्रियस्य योनिषु प्रियः सन् सीदत् पक्षे हिरण्यये स वेनः ॥ RV_10,123.06a नाके सुपर्णम् उप यत् पतन्तं हृदा वेनन्तो अभ्य् अचक्षत त्वा । RV_10,123.06c हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनम् भुरण्युम् ॥ RV_10,123.07a ऊर्ध्वो गन्धर्वो अधि नाके अस्थात् प्रत्यङ् चित्रा बिभ्रद् अस्यायुधानि । RV_10,123.07c वसानो अत्कं सुरभिं दृशे कं स्वर् ण नाम जनत प्रियाणि ॥ RV_10,123.08a द्रप्सः समुद्रम् अभि यज् जिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन् । RV_10,123.08c भानुः शुक्रेण शोचिषा चकानस् तृतीये चक्रे रजसि प्रियाणि ॥ RV_10,124.01a इमं नो अग्न उप यज्ञम् एहि पञ्चयामं त्रिवृतं सप्ततन्तुम् । RV_10,124.01c असो हव्यवाऌ उत नः पुरोगा ज्योग् एव दीर्घं तम आशयिष्ठाः ॥ RV_10,124.02a अदेवाद् देवः प्रचता गुहा यन् प्रपश्यमानो अमृतत्वम् एमि । RV_10,124.02c शिवं यत् सन्तम् अशिवो जहामि स्वात् सख्याद् अरणीं नाभिम् एमि ॥ RV_10,124.03a पश्यन्न् अन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि । RV_10,124.03c शंसामि पित्रे असुराय शेवम् अयज्ञियाद् यज्ञियम् भागम् एमि ॥ RV_10,124.04a बह्वीः समा अकरम् अन्तर् अस्मिन्न् इन्द्रं वृणानः पितरं जहामि । RV_10,124.04c अग्निः सोमो वरुणस् ते च्यवन्ते पर्यावर्द् राष्ट्रं तद् अवाम्य् आयन् ॥ RV_10,124.05a निर्माया उ त्ये असुरा अभूवन् त्वं च मा वरुण कामयासे । RV_10,124.05c ऋतेन राजन्न् अनृतं विविञ्चन् मम राष्ट्रस्याधिपत्यम् एहि ॥ RV_10,124.06a इदं स्वर् इदम् इद् आस वामम् अयम् प्रकाश उर्व् अन्तरिक्षम् । RV_10,124.06c हनाव वृत्रं निरेहि सोम हविष् ट्वा सन्तं हविषा यजाम ॥ RV_10,124.07a कविः कवित्वा दिवि रूपम् आसजद् अप्रभूती वरुणो निर् अपः सृजत् । RV_10,124.07c क्षेमं कृण्वाना जनयो न सिन्धवस् ता अस्य वर्णं शुचयो भरिभ्रति ॥ RV_10,124.08a ता अस्य ज्येष्ठम् इन्द्रियं सचन्ते ता ईम् आ क्षेति स्वधया मदन्तीः । RV_10,124.08c ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्राद् अतिष्ठन् ॥ RV_10,124.09a बीभत्सूनां सयुजं हंसम् आहुर् अपां दिव्यानां सख्ये चरन्तम् । RV_10,124.09c अनुष्टुभम् अनु चर्चूर्यमाणम् इन्द्रं नि चिक्युः कवयो मनीषा ॥ RV_10,125.01a अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः । RV_10,125.01c अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ॥ RV_10,125.02a अहं सोमम् आहनसम् बिभर्म्य् अहं त्वष्टारम् उत पूषणम् भगम् । RV_10,125.02c अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ RV_10,125.03a अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । RV_10,125.03c ताम् मा देवा व्य् अदधुः पुरुत्रा भूरिस्थात्राम् भूर्य् आवेशयन्तीम् ॥ RV_10,125.04a मया सो अन्नम् अत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्य् उक्तम् । RV_10,125.04c अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ RV_10,125.05a अहम् एव स्वयम् इदं वदामि जुष्टं देवेभिर् उत मानुषेभिः । RV_10,125.05c यं कामये तं-तम् उग्रं कृणोमि तम् ब्रह्माणं तम् ऋषिं तं सुमेधाम् ॥ RV_10,125.06a अहं रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । RV_10,125.06c अहं जनाय समदं कृणोम्य् अहं द्यावापृथिवी आ विवेश ॥ RV_10,125.07a अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अन्तः समुद्रे । RV_10,125.07c ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ RV_10,125.08a अहम् एव वात इव प्र वाम्य् आरभमाणा भुवनानि विश्वा । RV_10,125.08c परो दिवा पर एना पृथिव्यैतावती महिना सम् बभूव ॥ RV_10,126.01a न तम् अंहो न दुरितं देवासो अष्ट मर्त्यम् । RV_10,126.01c सजोषसो यम् अर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥ RV_10,126.02a तद् धि वयं वृणीमहे वरुण मित्रार्यमन् । RV_10,126.02c येना निर् अंहसो यूयम् पाथ नेथा च मर्त्यम् अति द्विषः ॥ RV_10,126.03a ते नूनं नो ऽयम् ऊतये वरुणो मित्रो अर्यमा । RV_10,126.03c नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्य् अति द्विषः ॥ RV_10,126.04a यूयं विश्वम् परि पाथ वरुणो मित्रो अर्यमा । RV_10,126.04c युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयो ऽति द्विषः ॥ RV_10,126.05a आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा । RV_10,126.05c उग्रम् मरुद्भी रुद्रं हुवेमेन्द्रम् अग्निं स्वस्तये ऽति द्विषः ॥ RV_10,126.06a नेतार ऊ षु णस् तिरो वरुणो मित्रो अर्यमा । RV_10,126.06c अति विश्वानि दुरिता राजानश् चर्षणीनाम् अति द्विषः ॥ RV_10,126.07a शुनम् अस्मभ्यम् ऊतये वरुणो मित्रो अर्यमा । RV_10,126.07c शर्म यच्छन्तु सप्रथ आदित्यासो यद् ईमहे अति द्विषः ॥ RV_10,126.08a यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । RV_10,126.08c एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ॥ RV_10,127.01a रात्री व्य् अख्यद् आयती पुरुत्रा देव्य् अक्षभिः । RV_10,127.01c विश्वा अधि श्रियो ऽधित ॥ RV_10,127.02a ओर्व् अप्रा अमर्त्या निवतो देव्य् उद्वतः । RV_10,127.02c ज्योतिषा बाधते तमः ॥ RV_10,127.03a निर् उ स्वसारम् अस्कृतोषसं देव्य् आयती । RV_10,127.03c अपेद् उ हासते तमः ॥ RV_10,127.04a सा नो अद्य यस्या वयं नि ते यामन्न् अविक्ष्महि । RV_10,127.04c वृक्षे न वसतिं वयः ॥ RV_10,127.05a नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः । RV_10,127.05c नि श्येनासश् चिद् अर्थिनः ॥ RV_10,127.06a यावया वृक्यं वृकं यवय स्तेनम् ऊर्म्ये । RV_10,127.06c अथा नः सुतरा भव ॥ RV_10,127.07a उप मा पेपिशत् तमः कृष्णं व्यक्तम् अस्थित । RV_10,127.07c उष ऋणेव यातय ॥ RV_10,127.08a उप ते गा इवाकरं वृणीष्व दुहितर् दिवः । RV_10,127.08c रात्रि स्तोमं न जिग्युषे ॥ RV_10,128.01a ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तन्वम् पुषेम । RV_10,128.01c मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥ RV_10,128.02a मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर् अग्निः । RV_10,128.02c ममान्तरिक्षम् उरुलोकम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ RV_10,128.03a मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः । RV_10,128.03c दैव्या होतारो वनुषन्त पूर्वे ऽरिष्टाः स्याम तन्वा सुवीराः ॥ RV_10,128.04a मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु । RV_10,128.04c एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता नः ॥ RV_10,128.05a देवीः षऌ उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् । RV_10,128.05c मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥ RV_10,128.06a अग्ने मन्युम् प्रतिनुदन् परेषाम् अदब्धो गोपाः परि पाहि नस् त्वम् । RV_10,128.06c प्रत्यञ्चो यन्तु निगुतः पुनस् ते ऽमैषां चित्तम् प्रबुधां वि नेशत् ॥ RV_10,128.07a धाता धातॄणाम् भुवनस्य यस् पतिर् देवं त्रातारम् अभिमातिषाहम् । RV_10,128.07c इमं यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं न्यर्थात् ॥ RV_10,128.08a उरुव्यचा नो महिषः शर्म यंसद् अस्मिन् हवे पुरुहूतः पुरुक्षुः । RV_10,128.08c स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥ RV_10,128.09a ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । RV_10,128.09c वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥ RV_10,129.01a नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत् । RV_10,129.01c किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम् ॥ RV_10,129.02a न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः । RV_10,129.02c आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास ॥ RV_10,129.03a तम आसीत् तमसा गूळ्हम् अग्रे ऽप्रकेतं सलिलं सर्वम् आ इदम् । RV_10,129.03c तुच्छ्येनाभ्व् अपिहितं यद् आसीत् तपसस् तन् महिनाजायतैकम् ॥ RV_10,129.04a कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमं यद् आसीत् । RV_10,129.04c सतो बन्धुम् असति निर् अविन्दन् हृदि प्रतीष्या कवयो मनीषा ॥ RV_10,129.05a तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् àsã3d उपरि स्विद् àsã3t । RV_10,129.05c रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात् ॥ RV_10,129.06a को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः । RV_10,129.06c अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥ RV_10,129.07a इयं विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न । RV_10,129.07c यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद ॥ RV_10,130.01a यो यज्ञो विश्वतस् तन्तुभिस् तत एकशतं देवकर्मेभिर् आयतः । RV_10,130.01c इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्य् आसते तते ॥ RV_10,130.02a पुमां एनं तनुत उत् कृणत्ति पुमान् वि तत्ने अधि नाके अस्मिन् । RV_10,130.02c इमे मयूखा उप सेदुर् ऊ सदः सामानि चक्रुस् तसराण्य् ओतवे ॥ RV_10,130.03a कासीत् प्रमा प्रतिमा किं निदानम् आज्यं किम् आसीत् परिधिः क आसीत् । RV_10,130.03c छन्दः किम् आसीत् प्रौगं किम् उक्थं यद् देवा देवम् अयजन्त विश्वे ॥ RV_10,130.04a अग्नेर् गायत्र्य् अभवत् सयुग्वोष्णिहया सविता सम् बभूव । RV_10,130.04c अनुष्टुभा सोम उक्थैर् महस्वान् बृहस्पतेर् बृहती वाचम् आवत् ॥ RV_10,130.05a विरां मित्रावरुणयोर् अभिश्रीर् इन्द्रस्य त्रिष्टुब् इह भागो अह्नः । RV_10,130.05c विश्वान् देव्ठजगत्य् आ विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥ RV_10,130.06a चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे । RV_10,130.06c पश्यन् मन्ये मनसा चक्षसा तान् य इमं यज्ञम् अयजन्त पूर्वे ॥ RV_10,130.07a सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः । RV_10,130.07c पूर्वेषाम् पन्थाम् अनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥ RV_10,131.01a अप प्राच इन्द्र विश्वां अमित्रान् अपापाचो अभिभूते नुदस्व । RV_10,131.01c अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥ RV_10,131.02a कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । RV_10,131.02c इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ RV_10,131.03a नहि स्थूर्य् ऋतुथा यातम् अस्ति नोत श्रवो विविदे संगमेषु । RV_10,131.03c गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥ RV_10,131.04a युवं सुरामम् अश्विना नमुचाव् आसुरे सचा । RV_10,131.04c विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥ RV_10,131.05a पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः । RV_10,131.05c यत् सुरामं व्य् अपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥ RV_10,131.06a इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः । RV_10,131.06c बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ RV_10,131.07a तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । RV_10,131.07c स सुत्रामा स्ववां इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥ RV_10,132.01a ईजानम् इद् द्यौर् गूर्तावसुर् ईजानम् भूमिर् अभि प्रभूषणि । RV_10,132.01c ईजानं देवाव् अश्विनाव् अभि सुम्नैर् अवर्धताम् ॥ RV_10,132.02a ता वाम् मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि । RV_10,132.02c युवोः क्राणाय सख्यैर् अभि ष्याम रक्षसः ॥ RV_10,132.03a अधा चिन् नु यद् दिधिषामहे वाम् अभि प्रियं रेक्णः पत्यमानाः । RV_10,132.03c दद्वां वा यत् पुष्यति रेक्णः सम् v आरन् नकिर् अस्य मघानि ॥ RV_10,132.04a असाव् अन्यो असुर सूयत द्यौस् त्वं विश्वेषां वरुणासि राजा । RV_10,132.04c मूर्धा रथस्य चाकन् नैतावतैनसान्तकध्रुक् ॥ RV_10,132.05a अस्मिन् स्व् एतच् छकपूत एनो हिते मित्रे निगतान् हन्ति वीरान् । RV_10,132.05c अवोर् वा यद् धात् तनूष्व् अवः प्रियासु यज्ञियास्व् अर्वा ॥ RV_10,132.06a युवोर् हि मातादितिर् विचेतसा द्यौर् न भूमिः पयसा पुपूतनि । RV_10,132.06c अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ॥ RV_10,132.07a युवं ह्य् अप्नराजाव् असीदतं तिष्ठद् रथं न धूर्षदं वनर्षदम् । RV_10,132.07c ता नः कणूकयन्तीर् नृमेधस् तत्रे अंहसः सुमेधस् तत्रे अंहसः ॥ RV_10,133.01a प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत । RV_10,133.01c अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहास्माकम् बोधि चोदिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.02a त्वं सिन्धूंर् अवासृजो ऽधराचो अहन्न् अहिम् । RV_10,133.02c अशत्रुर् इन्द्र जज्ञिषे विश्वम् पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.03a वि षु विश्वा अरातयो ऽर्यो नशन्त नो धियः । RV_10,133.03c अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर् ददिर् वसु नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.04a यो न इन्द्राभितो जनो वृकायुर् आदिदेशति । RV_10,133.04c अधस्पदं तम् ईं कृधि विबाधो असि सासहिर् नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.05a यो न इन्द्राभिदासति सनाभिर् यश् च निष्ट्यः । RV_10,133.05c अव तस्य बलं तिर महीव द्यौर् अध त्मना नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.06a वयम् इन्द्र त्वायवः सखित्वम् आ रभामहे । RV_10,133.06c ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.07a अस्मभ्यं सु त्वम् इन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे । RV_10,133.07c अच्छिद्रोध्नी पीपयद् यथा नः सहस्रधारा पयसा मही गौः ॥ RV_10,134.01a उभे यद् इन्द्र रोदसी आपप्राथोषा इव । RV_10,134.01c महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.02a अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् । RV_10,134.02c अधस्पदं तम् ईं कृधि यो अस्मां आदिदेशति देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.03a अव त्या बृहतीर् इषो विश्वश्चन्द्रा अमित्रहन् । RV_10,134.03c शचीभिः शक्र धूनुहीन्द्र विश्वाभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.04a अव यत् त्वं शतक्रतव् इन्द्र विश्वानि धूनुषे । RV_10,134.04c रयिं न सुन्वते सचा सहस्रिणीभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.05a अव स्वेदा इवाभितो विष्वक् पतन्तु दिद्यवः । RV_10,134.05c दूर्वाया इव तन्तवो व्य् अस्मद् एतु दुर्मतिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.06a दीर्घं ह्य् अङ्कुशं यथा शक्तिम् बिभर्षि मन्तुमः । RV_10,134.06c पूर्वेण मघवन् पदाजो वयां यथा यमो देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.07a नकिर् देवा मिनीमसि नकिर् आ योपयामसि मन्त्रश्रुत्यं चरामसि । RV_10,134.07c पक्षेभिर् अपिकक्षेभिर् अत्राभि सं रभामहे ॥ RV_10,135.01a यस्मिन् वृक्षे सुपलाशे देवैः सम्पिबते यमः । RV_10,135.01c अत्रा नो विश्पतिः पिता पुराणां अनु वेनति ॥ RV_10,135.02a पुराणां अनुवेनन्तं चरन्तम् पापयामुया । RV_10,135.02c असूयन्न् अभ्य् अचाकशं तस्मा अस्पृहयम् पुनः ॥ RV_10,135.03a यं कुमार नवं रथम् अचक्रम् मनसाकृणोः । RV_10,135.03c एकेषं विश्वतः प्राञ्चम् अपश्यन्न् अधि तिष्ठसि ॥ RV_10,135.04a यं कुमार प्रावर्तयो रथं विप्रेभ्यस् परि । RV_10,135.04c तं सामानु प्रावर्तत सम् इतो नाव्य् आहितम् ॥ RV_10,135.05a कः कुमारम् अजनयद् रथं को निर् अवर्तयत् । RV_10,135.05c कः स्वित् तद् अद्य नो ब्रूयाद् अनुदेयी यथाभवत् ॥ RV_10,135.06a यथाभवद् अनुदेयी ततो अग्रम् अजायत । RV_10,135.06c पुरस्ताद् बुध्न आततः पश्चान् निरयणं कृतम् ॥ RV_10,135.07a इदं यमस्य सादनं देवमानं यद् उच्यते । RV_10,135.07c इयम् अस्य धम्यते नाळीर् अयं गीर्भिः परिष्कृतः ॥ RV_10,136.01a केश्य् अग्निं केशी विषं केशी बिभर्ति रोदसी । RV_10,136.01c केशी विश्वं स्वर् दृशे केशीदं ज्योतिर् उच्यते ॥ RV_10,136.02a मुनयो वातरशनाः पिशङ्गा वसते मला । RV_10,136.02c वातस्यानु ध्राजिं यन्ति यद् देवासो अविक्षत ॥ RV_10,136.03a उन्मदिता मौनेयेन वातां आ तस्थिमा वयम् । RV_10,136.03c शरीरेद् अस्माकं यूयम् मर्तासो अभि पश्यथ ॥ RV_10,136.04a अन्तरिक्षेण पतति विश्वा रूपावचाकशत् । RV_10,136.04c मुनिर् देवस्य-देवस्य सौकृत्याय सखा हितः ॥ RV_10,136.05a वातस्याश्वो वायोः सखाथो देवेषितो मुनिः । RV_10,136.05c उभौ समुद्राव् आ क्षेति यश् च पूर्व उतापरः ॥ RV_10,136.06a अप्सरसां गन्धर्वाणाम् मृगाणां चरणे चरन् । RV_10,136.06c केशी केतस्य विद्वान् सखा स्वादुर् मदिन्तमः ॥ RV_10,136.07a वायुर् अस्मा उपामन्थत् पिनष्टि स्मा कुनन्नमा । RV_10,136.07c केशी विषस्य पात्रेण यद् रुद्रेणापिबत् सह ॥ RV_10,137.01a उत देवा अवहितं देवा उन् नयथा पुनः । RV_10,137.01c उतागश् चक्रुषं देवा देवा जीवयथा पुनः ॥ RV_10,137.02a द्वाव् इमौ वातौ वात आ सिन्धोर् आ परावतः । RV_10,137.02c दक्षं ते अन्य आ वातु परान्यो वातु यद् रपः ॥ RV_10,137.03a आ वात वाहि भेषजं वि वात वाहि यद् रपः । RV_10,137.03c त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥ RV_10,137.04a आ त्वागमं शन्तातिभिर् अथो अरिष्टतातिभिः । RV_10,137.04c दक्षं ते भद्रम् आभार्षम् परा यक्ष्मं सुवामि ते ॥ RV_10,137.05a त्रायन्ताम् इह देवास् त्रायताम् मरुतां गणः । RV_10,137.05c त्रायन्तां विश्वा भूतानि यथायम् अरपा असत् ॥ RV_10,137.06a आप इद् वा उ भेषजीर् आपो अमीवचातनीः । RV_10,137.06c आपः सर्वस्य भेषजीस् तास् ते कृण्वन्तु भेषजम् ॥ RV_10,137.07a हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । RV_10,137.07c अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥ RV_10,138.01a तव त्य इन्द्र सख्येषु वह्नय ऋतम् मन्वाना व्य् अदर्दिरुर् वलम् । RV_10,138.01c यत्रा दशस्यन्न् उषसो रिणन्न् अपः कुत्साय मन्मन्न् अह्यश् च दंसयः ॥ RV_10,138.02a अवासृजः प्रस्वः श्वञ्चयो गिरीन् उद् आज उस्रा अपिबो मधु प्रियम् । RV_10,138.02c अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा ॥ RV_10,138.03a वि सूर्यो मध्ये अमुचद् रथं दिवो विदद् दासाय प्रतिमानम् आर्यः । RV_10,138.03c दृळ्हानि पिप्रोर् असुरस्य मायिन इन्द्रो व्य् आस्यच् चकृवां ऋजिश्वना ॥ RV_10,138.04a अनाधृष्टानि धृषितो व्य् आस्यन् निधींर् अदेवां अमृणद् अयास्यः । RV_10,138.04c मासेव सूर्यो वसु पुर्यम् आ ददे गृणानः शत्रूंर् अशृणाद् विरुक्मता ॥ RV_10,138.05a अयुद्धसेनो विभ्वा विभिन्दता दाशद् वृत्रहा तुज्यानि तेजते । RV_10,138.05c इन्द्रस्य वज्राद् अबिभेद् अभिश्नथः प्राक्रामच् छुन्ध्यूर् अजहाद् उषा अनः ॥ RV_10,138.06a एता त्या ते श्रुत्यानि केवला यद् एक एकम् अकृणोर् अयज्ञम् । RV_10,138.06c मासां विधानम् अदधा अधि द्यवि त्वया विभिन्नम् भरति प्रधिम् पिता ॥ RV_10,139.01a सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयां अजस्रम् । RV_10,139.01c तस्य पूषा प्रसवे याति विद्वान् सम्पश्यन् विश्वा भुवनानि गोपाः ॥ RV_10,139.02a नृचक्षा एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् । RV_10,139.02c स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥ RV_10,139.03a रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः । RV_10,139.03c देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥ RV_10,139.04a विश्वावसुं सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेना व्य् आयन् । RV_10,139.04c तद् अन्ववैद् इन्द्रो रारहाण आसाम् परि सूर्यस्य परिधींर् अपश्यत् ॥ RV_10,139.05a विश्वावसुर् अभि तन् नो गृणातु दिव्यो गन्धर्वो रजसो विमानः । RV_10,139.05c यद् वा घा सत्यम् उत यन् न विद्म धियो हिन्वानो धिय इन् नो अव्याः ॥ RV_10,139.06a सस्निम् अविन्दच् चरणे नदीनाम् अपावृणोद् दुरो अश्मव्रजानाम् । RV_10,139.06c प्रासां गन्धर्वो अमृतानि वोचद् इन्द्रो दक्षम् परि जानाद् अहीनाम् ॥ RV_10,140.01a अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । RV_10,140.01c बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥ RV_10,140.02a पावकवर्चाः शुक्रवर्चा अनूनवर्चा उद् इयर्षि भानुना । RV_10,140.02c पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी उभे ॥ RV_10,140.03a ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः । RV_10,140.03c त्वे इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥ RV_10,140.04a इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य । RV_10,140.04c स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥ RV_10,140.05a इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तं राधसो महः । RV_10,140.05c रातिं वामस्य सुभगाम् महीम् इषं दधासि सानसिं रयिम् ॥ RV_10,140.06a ऋतावानम् महिषं विश्वदर्शतम् अग्निं सुम्नाय दधिरे पुरो जनाः । RV_10,140.06c श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यम् मानुषा युगा ॥ RV_10,141.01a अग्ने अच्छा वदेह नः प्रत्यङ् नः सुमना भव । RV_10,141.01c प्र नो यच्छ विशस् पते धनदा असि नस् त्वम् ॥ RV_10,141.02a प्र नो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः । RV_10,141.02c प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥ RV_10,141.03a सोमं राजानम् अवसे ऽग्निं गीर्भिर् हवामहे । RV_10,141.03c आदित्यान् विष्णुं सूर्यम् ब्रह्माणं च बृहस्पतिम् ॥ RV_10,141.04a इन्द्रवायू बृहस्पतिं सुहवेह हवामहे । RV_10,141.04c यथा नः सर्व इज् जनः संगत्यां सुमना असत् ॥ RV_10,141.05a अर्यमणम् बृहस्पतिम् इन्द्रं दानाय चोदय । RV_10,141.05c वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥ RV_10,141.06a त्वं नो अग्ने अग्निभिर् ब्रह्म यज्ञं च वर्धय । RV_10,141.06c त्वं नो देवतातये रायो दानाय चोदय ॥ RV_10,142.01a अयम् अग्ने जरिता त्वे अभूद् अपि सहसः सूनो नह्य् अन्यद् अस्त्य् आप्यम् । RV_10,142.01c भद्रं हि शर्म त्रिवरूथम् अस्ति त आरे हिंसानाम् अप दिद्युम् आ कृधि ॥ RV_10,142.02a प्रवत् ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्य् ऋञ्जसे । RV_10,142.02c प्र सप्तयः प्र सनिषन्त नो धियः पुरश् चरन्ति पशुपा इव त्मना ॥ RV_10,142.03a उत वा उ परि वृणक्षि बप्सद् बहोर् अग्न उलपस्य स्वधावः । RV_10,142.03c उत खिल्या उर्वराणाम् भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥ RV_10,142.04a यद् उद्वतो निवतो यासि बप्सत् पृथग् एषि प्रगर्धिनीव सेना । RV_10,142.04c यदा ते वातो अनुवाति शोचिर् वप्तेव श्मश्रु वपसि प्र भूम ॥ RV_10,142.05a प्रत्य् अस्य श्रेणयो ददृश्र एकं नियानम् बहवो रथासः । RV_10,142.05c बाहू यद् अग्ने अनुमर्मृजानो न्यङ्ङ् उत्तानाम् अन्वेषि भूमिम् ॥ RV_10,142.06a उत् ते शुष्मा जिहताम् उत् ते अर्चिर् उत् ते अग्ने शशमानस्य वाजाः । RV_10,142.06c उच् छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥ RV_10,142.07a अपाम् इदं न्ययनं समुद्रस्य निवेशनम् । RV_10,142.07c अन्यं कृणुष्वेतः पन्थां तेन याहि वशां अनु ॥ RV_10,142.08a आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः । RV_10,142.08c ह्रदाश् च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥ RV_10,143.01a त्यं चिद् अत्रिम् ऋतजुरम् अर्थम् अश्वं न यातवे । RV_10,143.01c कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥ RV_10,143.02a त्यं चिद् अश्वं न वाजिनम् अरेणवो यम् अत्नत । RV_10,143.02c दृळ्हं ग्रन्थिं न वि ष्यतम् अत्रिं यविष्ठम् आ रजः ॥ RV_10,143.03a नरा दंसिष्ठाव् अत्रये शुभ्रा सिषासतं धियः । RV_10,143.03c अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥ RV_10,143.04a चिते तद् वां सुराधसा रातिः सुमतिर् अश्विना । RV_10,143.04c आ यन् नः सदने पृथौ समने पर्षथो नरा ॥ RV_10,143.05a युवम् भुज्युं समुद्र आ रजसः पार ईङ्खितम् । RV_10,143.05c यातम् अच्छा पतत्रिभिर् नासत्या सातये कृतम् ॥ RV_10,143.06a आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा । RV_10,143.06c सम् अस्मे भूषतं नरोत्सं न पिप्युषीर् इषः ॥ RV_10,144.01a अयं हि ते अमर्त्य इन्दुर् अत्यो न पत्यते । RV_10,144.01c दक्षो विश्वायुर् वेधसे ॥ RV_10,144.02a अयम् अस्मासु काव्य ऋभुर् वज्रो दास्वते । RV_10,144.02c अयम् बिभर्त्य् ऊर्ध्वकृशनम् मदम् ऋभुर् न कृत्व्यम् मदम् ॥ RV_10,144.03a घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः । RV_10,144.03c अव दीधेद् अहीशुवः ॥ RV_10,144.04a यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् । RV_10,144.04c शतचक्रं यो ऽह्यो वर्तनिः ॥ RV_10,144.05a यं ते श्येनश् चारुम् अवृकम् पदाभरद् अरुणम् मानम् अन्धसः । RV_10,144.05c एना वयो वि तार्य् आयुर् जीवस एना जागार बन्धुता ॥ RV_10,144.06a एवा तद् इन्द्र इन्दुना देवेषु चिद् धारयाते महि त्यजः । RV_10,144.06c क्रत्वा वयो वि तार्य् आयुः सुक्रतो क्रत्वायम् अस्मद् आ सुतः ॥ RV_10,145.01a इमां खनाम्य् ओषधिं वीरुधम् बलवत्तमाम् । RV_10,145.01c यया सपत्नीम् बाधते यया संविन्दते पतिम् ॥ RV_10,145.02a उत्तानपर्णे सुभगे देवजूते सहस्वति । RV_10,145.02c सपत्नीम् मे परा धम पतिम् मे केवलं कुरु ॥ RV_10,145.03a उत्तराहम् उत्तर उत्तरेद् उत्तराभ्यः । RV_10,145.03c अथा सपत्नी या ममाधरा साधराभ्यः ॥ RV_10,145.04a नह्य् अस्या नाम गृभ्णामि नो अस्मिन् रमते जने । RV_10,145.04c पराम् एव परावतं सपत्नीं गमयामसि ॥ RV_10,145.05a अहम् अस्मि सहमानाथ त्वम् असि सासहिः । RV_10,145.05c उभे सहस्वती भूत्वी सपत्नीम् मे सहावहै ॥ RV_10,145.06a उप ते ऽधां सहमानाम् अभि त्वाधां सहीयसा । RV_10,145.06c माम् अनु प्र ते मनो वत्सं गौर् इव धावतु पथा वार् इव धावतु ॥ RV_10,146.01a अरण्यान्य् अरण्यान्य् असौ या प्रेव नश्यसि । RV_10,146.01c कथा ग्रामं न पृच्छसि न त्वा भीर् इव विन्दती3ü ॥ RV_10,146.02a वृषारवाय वदते यद् उपावति चिच्चिकः । RV_10,146.02c आघाटिभिर् इव धावयन्न् अरण्यानिर् महीयते ॥ RV_10,146.03a उत गाव इवादन्त्य् उत वेश्मेव दृश्यते । RV_10,146.03c उतो अरण्यानिः सायं शकटीर् इव सर्जति ॥ RV_10,146.04a गाम् अङ्गैष आ ह्वयति दार्व् अङ्गैषो अपावधीत् । RV_10,146.04c वसन्न् अरण्यान्यां सायम् अक्रुक्षद् इति मन्यते ॥ RV_10,146.05a न वा अरण्यानिर् हन्त्य् अन्यश् चेन् नाभिगच्छति । RV_10,146.05c स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥ RV_10,146.06a आञ्जनगन्धिं सुरभिम् बह्वन्नाम् अकृषीवलाम् । RV_10,146.06c प्राहम् मृगाणाम् मातरम् अरण्यानिम् अशंसिषम् ॥ RV_10,147.01a श्रत् ते दधामि प्रथमाय मन्यवे ऽहन् यद् वृत्रं नर्यं विवेर् अपः । RV_10,147.01c उभे यत् त्वा भवतो रोदसी अनु रेजते शुष्मात् पृथिवी चिद् अद्रिवः ॥ RV_10,147.02a त्वम् मायाभिर् अनवद्य मायिनं श्रवस्यता मनसा वृत्रम् अर्दयः । RV_10,147.02c त्वाम् इन् नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्व् इष्टिषु ॥ RV_10,147.03a ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्न् आनशुर् मघम् । RV_10,147.03c अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनम् अह्रये धने ॥ RV_10,147.04a स इन् नु रायः सुभृतस्य चाकनन् मदं यो अस्य रंह्यं चिकेतति । RV_10,147.04c त्वावृधो मघवन् दाश्वध्वरो मक्षू स वाजम् भरते धना नृभिः ॥ RV_10,147.05a त्वं शर्धाय महिना गृणान उरु कृधि मघवञ् छग्धि रायः । RV_10,147.05c त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥ RV_10,148.01a सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश् च तुविनृम्ण वाजम् । RV_10,148.01c आ नो भर सुवितं यस्य चाकन् त्मना तना सनुयाम त्वोताः ॥ RV_10,148.02a ऋष्वस् त्वम् इन्द्र शूर जातो दासीर् विशः सूर्येण सह्याः । RV_10,148.02c गुहा हितं गुह्यं गूळ्हम् अप्सु बिभृमसि प्रस्रवणे न सोमम् ॥ RV_10,148.03a अर्यो वा गिरो अभ्य् अर्च विद्वान् ऋषीणां विप्रः सुमतिं चकानः । RV_10,148.03c ते स्याम ये रणयन्त सोमैर् एनोत तुभ्यं रथोळ्ह भक्षैः ॥ RV_10,148.04a इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः । RV_10,148.04c तेभिर् भव सक्रतुर् येषु चाकन्न् उत त्रायस्व गृणत उत स्तीन् ॥ RV_10,148.05a श्रुधी हवम् इन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः । RV_10,148.05c आ यस् ते योनिं घृतवन्तम् अस्वार् ऊर्मिर् न निम्नैर् द्रवयन्त वक्वाः ॥ RV_10,149.01a सविता यन्त्रैः पृथिवीम् अरम्णाद् अस्कम्भने सविता द्याम् अदृंहत् । RV_10,149.01c अश्वम् इवाधुक्षद् धुनिम् अन्तरिक्षम् अतूर्ते बद्धं सविता समुद्रम् ॥ RV_10,149.02a यत्रा समुद्र स्कभितो व्य् औनद् अपां नपात् सविता तस्य वेद । RV_10,149.02c अतो भूर् अत आ उत्थितं रजो ऽतो द्यावापृथिवी अप्रथेताम् ॥ RV_10,149.03a पश्चेदम् अन्यद् अभवद् यजत्रम् अमर्त्यस्य भुवनस्य भूना । RV_10,149.03c सुपर्णो अङ्ग सवितुर् गरुत्मान् पूर्वो जातः स उ अस्यानु धर्म ॥ RV_10,149.04a गाव इव ग्रामं यूयुधिर् इवाश्वान् वाश्रेव वत्सं सुमना दुहाना । RV_10,149.04c पतिर् इव जायाम् अभि नो न्य् एतु धर्ता दिवः सविता विश्ववारः ॥ RV_10,149.05a हिरण्यस्तूपः सवितर् यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् । RV_10,149.05c एवा त्वार्चन्न् अवसे वन्दमानः सोमस्येवांशुम् प्रति जागराहम् ॥ RV_10,150.01a समिद्धश् चित् सम् इध्यसे देवेभ्यो हव्यवाहन । RV_10,150.01c आदित्यै रुद्रैर् वसुभिर् न आ गहि मृळीकाय न आ गहि ॥ RV_10,150.02a इमं यज्ञम् इदं वचो जुजुषाण उपागहि । RV_10,150.02c मर्तासस् त्वा समिधान हवामहे मृळीकाय हवामहे ॥ RV_10,150.03a त्वाम् उ जातवेदसं विश्ववारं गृणे धिया । RV_10,150.03c अग्ने देवां आ वह नः प्रियव्रतान् मृळीकाय प्रियव्रतान् ॥ RV_10,150.04a अग्निर् देवो देवानाम् अभवत् पुरोहितो ऽग्निम् मनुष्या ऋषयः सम् ईधिरे । RV_10,150.04c अग्निम् महो धनसाताव् अहं हुवे मृळीकं धनसातये ॥ RV_10,150.05a अग्निर् अत्रिम् भरद्वाजं गविष्ठिरम् प्रावन् नः कण्वं त्रसदस्युम् आहवे । RV_10,150.05c अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥ RV_10,151.01a श्रद्धयाग्निः सम् इध्यते श्रद्धया हूयते हविः । RV_10,151.01c श्रद्धाम् भगस्य मूर्धनि वचसा वेदयामसि ॥ RV_10,151.02a प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः । RV_10,151.02c प्रियम् भोजेषु यज्वस्व् इदम् म उदितं कृधि ॥ RV_10,151.03a यथा देवा असुरेषु श्रद्धाम् उग्रेषु चक्रिरे । RV_10,151.03c एवम् भोजेषु यज्वस्व् अस्माकम् उदितं कृधि ॥ RV_10,151.04a श्रद्धां देवा यजमाना वायुगोपा उपासते । RV_10,151.04c श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥ RV_10,151.05a श्रद्धाम् प्रातर् हवामहे श्रद्धाम् मध्यन्दिनम् परि । RV_10,151.05c श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद् धापयेह नः ॥ RV_10,152.01a शास इत्था महां अस्य् अमित्रखादो अद्भुतः । RV_10,152.01c न यस्य हन्यते सखा न जीयते कदा चन ॥ RV_10,152.02a स्वस्तिदा विशस् पतिर् वृत्रहा विमृधो वशी । RV_10,152.02c वृषेन्द्रः पुर एतु नः सोमपा अभयङ्करः ॥ RV_10,152.03a वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । RV_10,152.03c वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥ RV_10,152.04a वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । RV_10,152.04c यो अस्मां अभिदासत्य् अधरं गमया तमः ॥ RV_10,152.05a अपेन्द्र द्विषतो मनो ऽप जिज्यासतो वधम् । RV_10,152.05c वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥ RV_10,153.01a ईङ्खयन्तीर् अपस्युव इन्द्रं जातम् उपासते । RV_10,153.01c भेजानासः सुवीर्यम् ॥ RV_10,153.02a त्वम् इन्द्र बलाद् अधि सहसो जात ओजसः । RV_10,153.02c त्वं वृषन् वृषेद् असि ॥ RV_10,153.03a त्वम् इन्द्रासि वृत्रहा व्य् अन्तरिक्षम् अतिरः । RV_10,153.03c उद् द्याम् अस्तभ्ना ओजसा ॥ RV_10,153.04a त्वम् इन्द्र सजोषसम् अर्कम् बिभर्षि बाह्वोः । RV_10,153.04c वज्रं शिशान ओजसा ॥ RV_10,153.05a त्वम् इन्द्राभिभूर् असि विश्वा जातान्य् ओजसा । RV_10,153.05c स विश्वा भुव आभवः ॥ RV_10,154.01a सोम एकेभ्यः पवते घृतम् एक उपासते । RV_10,154.01c येभ्यो मधु प्रधावति तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.02a तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः । RV_10,154.02c तपो ये चक्रिरे महस् तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.03a ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः । RV_10,154.03c ये वा सहस्रदक्षिणास् तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.04a ये चित् पूर्व ऋतसाप ऋतावान ऋतावृधः । RV_10,154.04c पितॄन् तपस्वतो यम तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.05a सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् । RV_10,154.05c ऋषीन् तपस्वतो यम तपोजां अपि गच्छतात् ॥ RV_10,155.01a अरायि काणे विकटे गिरिं गच्छ सदान्वे । RV_10,155.01c शिरिम्बिठस्य सत्वभिस् तेभिष् ट्वा चातयामसि ॥ RV_10,155.02a चत्तो इतश् चत्तामुतः सर्वा भ्रूणान्य् आरुषी । RV_10,155.02c अराय्यम् ब्रह्मणस् पते तीक्ष्णशृण्गोदृषन्न् इहि ॥ RV_10,155.03a अदो यद् दारु प्लवते सिन्धोः पारे अपूरुषम् । RV_10,155.03c तद् आ रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥ RV_10,155.04a यद् ध प्राचीर् अजगन्तोरो मण्डूरधाणिकीः । RV_10,155.04c हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥ RV_10,155.05a परीमे गाम् अनेषत पर्य् अग्निम् अहृषत । RV_10,155.05c देवेष्व् अक्रत श्रवः क इमां आ दधर्षति ॥ RV_10,156.01a अग्निं हिन्वन्तु नो धियः सप्तिम् आशुम् इवाजिषु । RV_10,156.01c तेन जेष्म धनं-धनम् ॥ RV_10,156.02a यया गा आकरामहे सेनयाग्ने तवोत्या । RV_10,156.02c तां नो हिन्व मघत्तये ॥ RV_10,156.03a आग्ने स्थूरं रयिम् भर पृथुं गोमन्तम् अश्विनम् । RV_10,156.03c अङ्धि खं वर्तया पणिम् ॥ RV_10,156.04a अग्ने नक्षत्रम् अजरम् आ सूर्यं रोहयो दिवि । RV_10,156.04c दधज् ज्योतिर् जनेभ्यः ॥ RV_10,156.05a अग्ने केतुर् विशाम् असि प्रेष्ठः श्रेष्ठ उपस्थसत् । RV_10,156.05c बोधा स्तोत्रे वयो दधत् ॥ RV_10,157.01a इमा नु कम् भुवना सीषधामेन्द्रश् च विश्वे च देवाः ॥ RV_10,157.02a यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह चीकॢपाति ॥ RV_10,157.03a आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्माकम् भूत्व् अविता तनूनाम् ॥ RV_10,157.04a हत्वाय देवा असुरान् यद् आयन् देवा देवत्वम् अभिरक्षमाणाः ॥ RV_10,157.05a प्रत्यञ्चम् अर्कम् अनयञ् छचीभिर् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ॥ RV_10,158.01a सूर्यो नो दिवस् पातु वातो अन्तरिक्षात् । RV_10,158.01c अग्निर् नः पार्थिवेभ्यः ॥ RV_10,158.02a जोषा सवितर् यस्य ते हरः शतं सवां अर्हति । RV_10,158.02c पाहि नो दिद्युतः पतन्त्याः ॥ RV_10,158.03a चक्षुर् नो देवः सविता चक्षुर् न उत पर्वतः । RV_10,158.03c चक्षुर् धाता दधातु नः ॥ RV_10,158.04a चक्षुर् नो धेहि चक्षुषे चक्षुर् विख्यै तनूभ्यः । RV_10,158.04c सं चेदं वि च पश्येम ॥ RV_10,158.05a सुसंदृशं त्वा वयम् प्रति पश्येम सूर्य । RV_10,158.05c वि पश्येम नृचक्षसः ॥ RV_10,159.01a उद् असौ सूर्यो अगाद् उद् अयम् मामको भगः । RV_10,159.01c अहं तद् विद्वला पतिम् अभ्य् असाक्षि विषासहिः ॥ RV_10,159.02a अहं केतुर् अहम् मूर्धाहम् उग्रा विवाचनी । RV_10,159.02c ममेद् अनु क्रतुम् पतिः सेहानाया उपाचरेत् ॥ RV_10,159.03a मम पुत्राः शत्रुहणो ऽथो मे दुहिता विराट् । RV_10,159.03c उताहम् अस्मि संजया पत्यौ मे श्लोक उत्तमः ॥ RV_10,159.04a येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः । RV_10,159.04c इदं तद् अक्रि देवा असपत्ना किलाभुवम् ॥ RV_10,159.05a असपत्ना सपत्नघ्नी जयन्त्य् अभिभूवरी । RV_10,159.05c आवृक्षम् अन्यासां वर्चो राधो अस्थेयसाम् इव ॥ RV_10,159.06a सम् अजैषम् इमा अहं सपत्नीर् अभिभूवरी । RV_10,159.06c यथाहम् अस्य वीरस्य विराजानि जनस्य च ॥ RV_10,160.01a तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । RV_10,160.01c इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यम् इमे सुतासः ॥ RV_10,160.02a तुभ्यं सुतास् तुभ्यम् उ सोत्वासस् त्वां गिरः श्वात्र्या आ ह्वयन्ति । RV_10,160.02c इन्द्रेदम् अद्य सवनं जुषाणो विश्वस्य विद्वां इह पाहि सोमम् ॥ RV_10,160.03a य उशता मनसा सोमम् अस्मै सर्वहृदा देवकामः सुनोति । RV_10,160.03c न गा इन्द्रस् तस्य परा ददाति प्रशस्तम् इच् चारुम् अस्मै कृणोति ॥ RV_10,160.04a अनुस्पष्टो भवत्य् एषो अस्य यो अस्मै रेवान् न सुनोति सोमम् । RV_10,160.04c निर् अरत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्य् अनानुदिष्टः ॥ RV_10,160.05a अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ । RV_10,160.05c आभूषन्तस् ते सुमतौ नवायां वयम् इन्द्र त्वा शुनं हुवेम ॥ RV_10,161.01a मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजयक्ष्मात् । RV_10,161.01c ग्राहिर् जग्राह यदि वैतद् एनं तस्या इन्द्राग्नी प्र मुमुक्तम् एनम् ॥ RV_10,161.02a यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं नीत एव । RV_10,161.02c तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्षम् एनं शतशारदाय ॥ RV_10,161.03a सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षम् एनम् । RV_10,161.03c शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ॥ RV_10,161.04a शतं जीव शरदो वर्धमानः शतं हेमन्त्ठछतम् उ वसन्तान् । RV_10,161.04c शतम् इन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमम् पुनर् दुः ॥ RV_10,161.05a आहार्षं त्वाविदं त्वा पुनर् आगाः पुनर्नव । RV_10,161.05c सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते ऽविदम् ॥ RV_10,162.01a ब्रह्मणाग्निः संविदानो रक्षोहा बाधताम् इतः । RV_10,162.01c अमीवा यस् ते गर्भं दुर्णामा योनिम् आशये ॥ RV_10,162.02a यस् ते गर्भम् अमीवा दुर्णामा योनिम् आशये । RV_10,162.02c अग्निष् टम् ब्रह्मणा सह निष् क्रव्यादम् अनीनशत् ॥ RV_10,162.03a यस् ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् । RV_10,162.03c जातं यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,162.04a यस् त ऊरू विहरत्य् अन्तरा दम्पती शये । RV_10,162.04c योनिं यो अन्तर् आरेळ्हि तम् इतो नाशयामसि ॥ RV_10,162.05a यस् त्वा भ्राता पतिर् भूत्वा जारो भूत्वा निपद्यते । RV_10,162.05c प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,162.06a यस् त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते । RV_10,162.06c प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,163.01a अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकाद् अधि । RV_10,163.01c यक्ष्मं शीर्षण्यम् मस्तिष्काज् जिह्वाया वि वृहामि ते ॥ RV_10,163.02a ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । RV_10,163.02c यक्ष्मं दोषण्यम् अंसाभ्याम् बाहुभ्यां वि वृहामि ते ॥ RV_10,163.03a आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् हृदयाद् अधि । RV_10,163.03c यक्ष्मम् मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥ RV_10,163.04a ऊरुभ्यां ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् । RV_10,163.04c यक्ष्मं श्रोणिभ्याम् भासदाद् भंससो वि वृहामि ते ॥ RV_10,163.05a मेहनाद् वनङ्करणाल् लोमभ्यस् ते नखेभ्यः । RV_10,163.05c यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥ RV_10,163.06a अङ्गाद्-अङ्गाल् लोम्नो-लोम्नो जातम् पर्वणि-पर्वणि । RV_10,163.06c यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥ RV_10,164.01a अपेहि मनसस् पते ऽप क्राम परश् चर । RV_10,164.01c परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥ RV_10,164.02a भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । RV_10,164.02c भद्रं वैवस्वते चक्षुर् बहुत्रा जीवतो मनः ॥ RV_10,164.03a यद् आशसा निःशसाभिशसोपारिम जाग्रतो यत् स्वपन्तः । RV_10,164.03c अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु ॥ RV_10,164.04a यद् इन्द्र ब्रह्मणस् पते ऽभिद्रोहं चरामसि । RV_10,164.04c प्रचेता न आङ्गिरसो द्विषताम् पात्व् अंहसः ॥ RV_10,164.05a अजैष्माद्यासनाम चाभूमानागसो वयम् । RV_10,164.05c जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस् तं स ऋच्छतु यो नो द्वेष्टि तम् ऋच्छतु ॥ RV_10,165.01a देवाः कपोत इषितो यद् इच्छन् दूतो निरृत्या इदम् आजगाम । RV_10,165.01c तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥ RV_10,165.02a शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहेषु । RV_10,165.02c अग्निर् हि विप्रो जुषतां हविर् नः परि हेतिः पक्षिणी नो वृणक्तु ॥ RV_10,165.03a हेतिः पक्षिणी न दभात्य् अस्मान् आष्ट्र्याम् पदं कृणुते अग्निधाने । RV_10,165.03c शं नो गोभ्यश् च पुरुषेभ्यश् चास्तु मा नो हिंसीद् इह देवाः कपोतः ॥ RV_10,165.04a यद् उलूको वदति मोघम् एतद् यत् कपोतः पदम् अग्नौ कृणोति । RV_10,165.04c यस्य दूतः प्रहित एष एतत् तस्मै यमाय नमो अस्तु मृत्यवे ॥ RV_10,165.05a ऋचा कपोतं नुदत प्रणोदम् इषम् मदन्तः परि गां नयध्वम् । RV_10,165.05c संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जम् प्र पतात् पतिष्ठः ॥ RV_10,166.01a ऋषभम् मा समानानां सपत्नानां विषासहिम् । RV_10,166.01c हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥ RV_10,166.02a अहम् अस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः । RV_10,166.02c अधः सपत्ना मे पदोर् इमे सर्वे अभिष्ठिताः ॥ RV_10,166.03a अत्रैव वो ऽपि नह्याम्य् उभे आर्त्नी इव ज्यया । RV_10,166.03c वाचस् पते नि षेधेमान् यथा मद् अधरं वदान् ॥ RV_10,166.04a अभिभूर् अहम् आगमं विश्वकर्मेण धाम्ना । RV_10,166.04c आ वश् चित्तम् आ वो व्रतम् आ वो ऽहं समितिं ददे ॥ RV_10,166.05a योगक्षेमं व आदायाहम् भूयासम् उत्तम आ वो मूर्धानम् अक्रमीम् । RV_10,166.05d अधस्पदान् म उद् वदत मण्डूका इवोदकान् मण्डूका उदकाद् इव ॥ RV_10,167.01a तुभ्येदम् इन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि । RV_10,167.01c त्वं रयिम् पुरुवीराम् उ नस् कृधि त्वं तपः परितप्याजयः स्वः ॥ RV_10,167.02a स्वर्जितम् महि मन्दानम् अन्धसो हवामहे परि शक्रं सुतां उप । RV_10,167.02c इमं नो यज्ञम् इह बोध्य् आ गहि स्पृधो जयन्तम् मघवानम् ईमहे ॥ RV_10,167.03a सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेर् अनुमत्या उ शर्मणि । RV_10,167.03c तवाहम् अद्य मघवन्न् उपस्तुतौ धातर् विधातः कलशां अभक्षयम् ॥ RV_10,167.04a प्रसूतो भक्षम् अकरं चराव् अपि स्तोमं चेमम् प्रथमः सूरिर् उन् मृजे । RV_10,167.04c सुते सातेन यद्य् आगमं वाम् प्रति विश्वामित्रजमदग्नी दमे ॥ RV_10,168.01a वातस्य नु महिमानं रथस्य रुजन्न् एति स्तनयन्न् अस्य घोषः । RV_10,168.01c दिविस्पृग् यात्य् अरुणानि कृण्वन्न् उतो एति पृथिव्या रेणुम् अस्यन् ॥ RV_10,168.02a सम् प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः । RV_10,168.02c ताभिः सयुक् सरथं देव ईयते ऽस्य विश्वस्य भुवनस्य राजा ॥ RV_10,168.03a अन्तरिक्षे पथिभिर् ईयमानो न नि विशते कतमच् चनाहः । RV_10,168.03c अपां सखा प्रथमजा ऋतावा क्व स्विज् जातः कुत आ बभूव ॥ RV_10,168.04a आत्मा देवानाम् भुवनस्य गर्भो यथावशं चरति देव एषः । RV_10,168.04c घोषा इद् अस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥ RV_10,169.01a मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् । RV_10,169.01c पीवस्वतीर् जीवधन्याः पिबन्त्व् अवसाय पद्वते रुद्र मृळ ॥ RV_10,169.02a याः सरूपा विरूपा एकरूपा यासाम् अग्निर् इष्ट्या नामानि वेद । RV_10,169.02c या अङ्गिरसस् तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म यच्छ ॥ RV_10,169.03a या देवेषु तन्वम् ऐरयन्त यासां सोमो विश्वा रूपाणि वेद । RV_10,169.03c ता अस्मभ्यम् पयसा पिन्वमानाः प्रजावतीर् इन्द्र गोष्ठे रिरीहि ॥ RV_10,169.04a प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः संविदानः । RV_10,169.04c शिवाः सतीर् उप नो गोष्ठम् आकस् तासां वयम् प्रजया सं सदेम ॥ RV_10,170.01a विभ्राड् बृहत् पिबतु सोम्यम् मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् । RV_10,170.01c वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥ RV_10,170.02a विभ्राड् बृहत् सुभृतं वाजसातमं धर्मन् दिवो धरुणे सत्यम् अर्पितम् । RV_10,170.02c अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर् जज्ञे असुरहा सपत्नहा ॥ RV_10,170.03a इदं श्रेष्ठं ज्योतिषां ज्योतिर् उत्तमं विश्वजिद् धनजिद् उच्यते बृहत् । RV_10,170.03c विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ RV_10,170.04a विभ्राजञ् ज्योतिषा स्वर् अगच्छो रोचनं दिवः । RV_10,170.04c येनेमा विश्वा भुवनान्य् आभृता विश्वकर्मणा विश्वदेव्यावता ॥ RV_10,171.01a त्वं त्यम् इटतो रथम् इन्द्र प्रावः सुतावतः । RV_10,171.01c अशृणोः सोमिनो हवम् ॥ RV_10,171.02a त्वम् मखस्य दोधतः शिरो ऽव त्वचो भरः । RV_10,171.02c अगच्छः सोमिनो गृहम् ॥ RV_10,171.03a त्वं त्यम् इन्द्र मर्त्यम् आस्त्रबुध्नाय वेन्यम् । RV_10,171.03c मुहुः श्रथ्ना मनस्यवे ॥ RV_10,171.04a त्वं त्यम् इन्द्र सूर्यम् पश्चा सन्तम् पुरस् कृधि । RV_10,171.04c देवानां चित् तिरो वशम् ॥ RV_10,172.01a आ याहि वनसा सह गावः सचन्त वर्तनिं यद् ऊधभिः ॥ RV_10,172.02a आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः ॥ RV_10,172.03a पितुभृतो न तन्तुम् इत् सुदानवः प्रति दध्मो यजामसि ॥ RV_10,172.04a उषा अप स्वसुस् तमः सं वर्तयति वर्तनिं सुजातता ॥ RV_10,173.01a आ त्वाहार्षम् अन्तर् एधि ध्रुवस् तिष्ठाविचाचलिः । RV_10,173.01c विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत् ॥ RV_10,173.02a इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः । RV_10,173.02c इन्द्र इवेह ध्रुवस् तिष्ठेह राष्ट्रम् उ धारय ॥ RV_10,173.03a इमम् इन्द्रो अदीधरद् ध्रुवं ध्रुवेण हविषा । RV_10,173.03c तस्मै सोमो अधि ब्रवत् तस्मा उ ब्रह्मणस् पतिः ॥ RV_10,173.04a ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । RV_10,173.04c ध्रुवं विश्वम् इदं जगद् ध्रुवो राजा विशाम् अयम् ॥ RV_10,173.05a ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । RV_10,173.05c ध्रुवं त इन्द्रश् चाग्निश् च राष्ट्रं धारयतां ध्रुवम् ॥ RV_10,173.06a ध्रुवं ध्रुवेण हविषाभि सोमम् मृशामसि । RV_10,173.06c अथो त इन्द्रः केवलीर् विशो बलिहृतस् करत् ॥ RV_10,174.01a अभीवर्तेन हविषा येनेन्द्रो अभिवावृते । RV_10,174.01c तेनास्मान् ब्रह्मणस् पते ऽभि राष्ट्राय वर्तय ॥ RV_10,174.02a अभिवृत्य सपत्नान् अभि या नो अरातयः । RV_10,174.02c अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥ RV_10,174.03a अभि त्वा देवः सविताभि सोमो अवीवृतत् । RV_10,174.03c अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि ॥ RV_10,174.04a येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः । RV_10,174.04c इदं तद् अक्रि देवा असपत्नः किलाभुवम् ॥ RV_10,174.05a असपत्नः सपत्नहाभिराष्ट्रो विषासहिः । RV_10,174.05c यथाहम् एषाम् भूतानां विराजानि जनस्य च ॥ RV_10,175.01a प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । RV_10,175.01c धूर्षु युज्यध्वं सुनुत ॥ RV_10,175.02a ग्रावाणो अप दुच्छुनाम् अप सेधत दुर्मतिम् । RV_10,175.02c उस्राः कर्तन भेषजम् ॥ RV_10,175.03a ग्रावाण उपरेष्व् आ महीयन्ते सजोषसः । RV_10,175.03c वृष्णे दधतो वृष्ण्यम् ॥ RV_10,175.04a ग्रावाणः सविता नु वो देवः सुवतु धर्मणा । RV_10,175.04c यजमानाय सुन्वते ॥ RV_10,176.01a प्र सूनव ऋभूणाम् बृहन् नवन्त वृजना । RV_10,176.01c क्षामा ये विश्वधायसो ऽश्नन् धेनुं न मातरम् ॥ RV_10,176.02a प्र देवं देव्या धिया भरता जातवेदसम् । RV_10,176.02c हव्या नो वक्षद् आनुषक् ॥ RV_10,176.03a अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते । RV_10,176.03c रथो न योर् अभीवृतो घृणीव्ठचेतति त्मना ॥ RV_10,176.04a अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः । RV_10,176.04c सहसश् चित् सहीयान् देवो जीवातवे कृतः ॥ RV_10,177.01a पतङ्गम् अक्तम् असुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । RV_10,177.01c समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम् पदम् इच्छन्ति वेधसः ॥ RV_10,177.02a पतङ्गो वाचम् मनसा बिभर्ति तां गन्धर्वो ऽवदद् गर्भे अन्तः । RV_10,177.02c तां द्योतमानां स्वर्यम् मनीषाम् ऋतस्य पदे कवयो नि पान्ति ॥ RV_10,177.03a अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । RV_10,177.03c स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥ RV_10,178.01a त्यम् ऊ षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । RV_10,178.01c अरिष्टनेमिम् पृतनाजम् आशुं स्वस्तये तार्क्ष्यम् इहा हुवेम ॥ RV_10,178.02a इन्द्रस्येव रातिम् आजोहुवानाः स्वस्तये नावम् इवा रुहेम । RV_10,178.02c उर्वी न पृथ्वी बहुले गभीरे मा वाम् एतौ मा परेतौ रिषाम ॥ RV_10,178.03a सद्यश् चिद् यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । RV_10,178.03c सहस्रसाः शतसा अस्य रंहिर् न स्मा वरन्ते युवतिं न शर्याम् ॥ RV_10,179.01a उत् तिष्ठताव पश्यतेन्द्रस्य भागम् ऋत्वियम् । RV_10,179.01c यदि श्रातो जुहोतन यद्य् अश्रातो ममत्तन ॥ RV_10,179.02a श्रातं हविर् ओ ष्व् इन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् । RV_10,179.02c परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥ RV_10,179.03a श्रातम् मन्य ऊधनि श्रातम् अग्नौ सुश्रातम् मन्ये तद् ऋतं नवीयः । RV_10,179.03c माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज् जुषाणः ॥ RV_10,180.01a प्र ससाहिषे पुरुहूत शत्रूञ् ज्येष्ठस् ते शुष्म इह रातिर् अस्तु । RV_10,180.01c इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम् ॥ RV_10,180.02a मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । RV_10,180.02c सृकं संशाय पविम् इन्द्र तिग्मं वि शत्रून् ताळ्हि वि मृधो नुदस्व ॥ RV_10,180.03a इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् । RV_10,180.03c अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उ लोकम् ॥ RV_10,181.01a प्रथश् च यस्य सप्रथश् च नामानुष्टुभस्य हविषो हविर् यत् । RV_10,181.01c धातुर् द्युतानात् सवितुश् च विष्णो रथन्तरम् आ जभारा वसिष्ठः ॥ RV_10,181.02a अविन्दन् ते अतिहितं यद् आसीद् यज्ञस्य धाम परमं गुहा यत् । RV_10,181.02c धातुर् द्युतानात् सवितुश् च विष्णोर् भरद्वाजो बृहद् आ चक्रे अग्नेः ॥ RV_10,181.03a ते ऽविन्दन् मनसा दीध्याना यजु ष्कन्नम् प्रथमं देवयानम् । RV_10,181.03c धातुर् द्युतानात् सवितुश् च विष्णोर् आ सूर्याद् अभरन् घर्मम् एते ॥ RV_10,182.01a बृहस्पतिर् नयतु दुर्गहा तिरः पुनर् नेषद् अघशंसाय मन्म । RV_10,182.01c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,182.02a नराशंसो नो ऽवतु प्रयाजे शं नो अस्त्व् अनुयाजो हवेषु । RV_10,182.02c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,182.03a तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ । RV_10,182.03c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,183.01a अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । RV_10,183.01c इह प्रजाम् इह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥ RV_10,183.02a अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् । RV_10,183.02c उप माम् उच्चा युवतिर् बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥ RV_10,183.03a अहं गर्भम् अदधाम् ओषधीष्व् अहं विश्वेषु भुवनेष्व् अन्तः । RV_10,183.03c अहम् प्रजा अजनयम् पृथिव्याम् अहं जनिभ्यो अपरीषु पुत्रान् ॥ RV_10,184.01a विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । RV_10,184.01c आ सिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते ॥ RV_10,184.02a गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । RV_10,184.02c गर्भं ते अश्विनौ देवाव् आ धत्ताम् पुष्करस्रजा ॥ RV_10,184.03a हिरण्ययी अरणी यं निर्मन्थतो अश्विना । RV_10,184.03c तं ते गर्भं हवामहे दशमे मासि सूतवे ॥ RV_10,185.01a महि त्रीणाम् अवो ऽस्तु द्युक्षम् मित्रस्यार्यम्णः । RV_10,185.01c दुराधर्षं वरुणस्य ॥ RV_10,185.02a नहि तेषाम् अमा चन नाध्वसु वारणेषु । RV_10,185.02c ईशे रिपुर् अघशंसः ॥ RV_10,185.03a यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय । RV_10,185.03c ज्योतिर् यच्छन्त्य् अजस्रम् ॥ RV_10,186.01a वात आ वातु भेषजं शम्भु मयोभु नो हृदे । RV_10,186.01c प्र ण आयूंषि तारिषत् ॥ RV_10,186.02a उत वात पितासि न उत भ्रातोत नः सखा । RV_10,186.02c स नो जीवातवे कृधि ॥ RV_10,186.03a यद् अदो वात ते गृहे ऽमृतस्य निधिर् हितः । RV_10,186.03c ततो नो देहि जीवसे ॥ RV_10,187.01a प्राग्नये वाचम् ईरय वृषभाय क्षितीनाम् । RV_10,187.01c स नः पर्षद् अति द्विषः ॥ RV_10,187.02a यः परस्याः परावतस् तिरो धन्वातिरोचते । RV_10,187.02c स नः पर्षद् अति द्विषः ॥ RV_10,187.03a यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा । RV_10,187.03c स नः पर्षद् अति द्विषः ॥ RV_10,187.04a यो विश्वाभि विपश्यति भुवना सं च पश्यति । RV_10,187.04c स नः पर्षद् अति द्विषः ॥ RV_10,187.05a यो अस्य पारे रजसः शुक्रो अग्निर् अजायत । RV_10,187.05c स नः पर्षद् अति द्विषः ॥ RV_10,188.01a प्र नूनं जातवेदसम् अश्वं हिनोत वाजिनम् । RV_10,188.01c इदं नो बर्हिर् आसदे ॥ RV_10,188.02a अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः । RV_10,188.02c महीम् इयर्मि सुष्टुतिम् ॥ RV_10,188.03a या रुचो जातवेदसो देवत्रा हव्यवाहनीः । RV_10,188.03c ताभिर् नो यज्ञम् इन्वतु ॥ RV_10,189.01a आयं गौः पृश्निर् अक्रमीद् असदन् मातरम् पुरः । RV_10,189.01c पितरं च प्रयन् स्वः ॥ RV_10,189.02a अन्तश् चरति रोचनास्य प्राणाद् अपानती । RV_10,189.02c व्य् अख्यन् महिषो दिवम् ॥ RV_10,189.03a त्रिंशद् धाम वि राजति वाक् पतङ्गाय धीयते । RV_10,189.03c प्रति वस्तोर् अह द्युभिः ॥ RV_10,190.01a ऋतं च सत्यं चाभीद्धात् तपसो ऽध्य् अजायत । RV_10,190.01c ततो रात्र्य् अजायत ततः समुद्रो अर्णवः ॥ RV_10,190.02a समुद्राद् अर्णवाद् अधि संवत्सरो अजायत । RV_10,190.02c अहोरात्राणि विदधद् विश्वस्य मिषतो वशी ॥ RV_10,190.03a सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत् । RV_10,190.03c दिवं च पृथिवीं चान्तरिक्षम् अथो स्वः ॥ RV_10,191.01a सं-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । RV_10,191.01c इळस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥ RV_10,191.02a सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । RV_10,191.02c देवा भागं यथा पूर्वे संजानाना उपासते ॥ RV_10,191.03a समानो मन्त्रः समितिः समानी समानम् मनः सह चित्तम् एषाम् । RV_10,191.03c समानम् मन्त्रम् अभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥ RV_10,191.04a समानी व आकूतिः समाना हृदयानि वः । RV_10,191.04c समानम् अस्तु वो मनो यथा वः सुसहासति ॥