Rgveda, Mandala 10
Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877,
digitized by Barend A. Van Nooten and Gary B. Holland.


Revised and converted by Detlef Eichler.
(http://www.detlef108.de/Rigveda.htm)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Ṛgveda 10





RV_10,001.01a agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt |
RV_10,001.01c agnir bhānunā ruśatā svaṅga ā jāto viśvā sadmāny aprāḥ ||
RV_10,001.02a sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu |
RV_10,001.02c citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ ||
RV_10,001.03a viṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam |
RV_10,001.03c āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra ||
RV_10,001.04a ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ |
RV_10,001.04c tā īm praty eṣi punar anyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā ||
RV_10,001.05a hotāraṃ citraratham adhvarasya yajñasya-yajñasya ketuṃ ruśantam |
RV_10,001.05c pratyardhiṃ devasya-devasya mahnā śriyā tv agnim atithiṃ janānām ||
RV_10,001.06a sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ |
RV_10,001.06c aruṣo jātaḥ pada iḷāyāḥ purohito rājan yakṣīha devān ||
RV_10,001.07a ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha |
RV_10,001.07c pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān ||

RV_10,002.01a piprīhi devāṃ uśato yaviṣṭha vidvāṃ ṛtūṃr ṛtupate yajeha |
RV_10,002.01c ye daivyā ṛtvijas tebhir agne tvaṃ hotṝṇām asy āyajiṣṭhaḥ ||
RV_10,002.02a veṣi hotram uta potraṃ janānām mandhātāsi draviṇodā ṛtāvā |
RV_10,002.02c svāhā vayaṃ kṛṇavāmā havīṃṣi devo devān yajatv agnir arhan ||
RV_10,002.03a ā devānām api panthām aganma yac chaknavāma tad anu pravoḷhum |
RV_10,002.03c agnir vidvān sa yajāt sed u hotā so adhvarān sa ṛtūn kalpayāti ||
RV_10,002.04a yad vo vayam pramināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ |
RV_10,002.04c agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devāṃ ṛtubhiḥ kalpayāti ||
RV_10,002.05a yat pākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ |
RV_10,002.05c agniṣ ṭad dhotā kratuvid vijānan yajiṣṭho devāṃ ṛtuśo yajāti ||
RV_10,002.06a viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna |
RV_10,002.06c sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ ||
RV_10,002.07a yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna |
RV_10,002.07c panthām anu pravidvān pitṛyāṇaṃ dyumad agne samidhāno vi bhāhi ||

RV_10,003.01a ino rājann aratiḥ samiddho raudro dakṣāya suṣumāṃ adarśi |
RV_10,003.01c cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan ||
RV_10,003.02a kṛṣṇāṃ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām |
RV_10,003.02c ūrdhvam bhānuṃ sūryasya stabhāyan divo vasubhir aratir vi bhāti ||
RV_10,003.03a bhadro bhadrayā sacamāna āgāt svasāraṃ jāro abhy eti paścāt |
RV_10,003.03c supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt ||
RV_10,003.04a asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya |
RV_10,003.04c īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmann aktavaś cikitre ||
RV_10,003.05a svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ |
RV_10,003.05c jyeṣṭhebhir yas tejiṣṭhaiḥ krīḷumadbhir varṣiṣṭhebhir bhānubhir nakṣati dyām ||
RV_10,003.06a asya śuṣmāso dadṛśānapaver jehamānasya svanayan niyudbhiḥ |
RV_10,003.06c pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā ||
RV_10,003.07a sa ā vakṣi mahi na ā ca satsi divaspṛthivyor aratir yuvatyoḥ |
RV_10,003.07c agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvāṃ eha gamyāḥ ||

RV_10,004.01a pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu |
RV_10,004.01c dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan ||
RV_10,004.02a yaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha |
RV_10,004.02c dūto devānām asi martyānām antar mahāṃś carasi rocanena ||
RV_10,004.03a śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā |
RV_10,004.03c dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ ||
RV_10,004.04a mūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse |
RV_10,004.04c śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san ||
RV_10,004.05a kūcij jāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ |
RV_10,004.05c asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ ||
RV_10,004.06a tanūtyajeva taskarā vanargū raśanābhir daśabhir abhy adhītām |
RV_10,004.06c iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ ||
RV_10,004.07a brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt |
RV_10,004.07c rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan ||

RV_10,005.01a ekaḥ samudro dharuṇo rayīṇām asmad dhṛdo bhūrijanmā vi caṣṭe |
RV_10,005.01c siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṃ veḥ ||
RV_10,005.02a samānaṃ nīḷaṃ vṛṣaṇo vasānāḥ saṃ jagmire mahiṣā arvatībhiḥ |
RV_10,005.02c ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi ||
RV_10,005.03a ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñatur vardhayantī |
RV_10,005.03c viśvasya nābhiṃ carato dhruvasya kaveś cit tantum manasā viyantaḥ ||
RV_10,005.04a ṛtasya hi vartanayaḥ sujātam iṣo vājāya pradivaḥ sacante |
RV_10,005.04c adhīvāsaṃ rodasī vāvasāne ghṛtair annair vāvṛdhāte madhūnām ||
RV_10,005.05a sapta svasṝr aruṣīr vāvaśāno vidvān madhva uj jabhārā dṛśe kam |
RV_10,005.05c antar yeme antarikṣe purājā icchan vavrim avidat pūṣaṇasya ||
RV_10,005.06a sapta maryādāḥ kavayas tatakṣus tāsām ekām id abhy aṃhuro gāt |
RV_10,005.06c āyor ha skambha upamasya nīḷe pathāṃ visarge dharuṇeṣu tasthau ||
RV_10,005.07a asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe |
RV_10,005.07c agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ ||

RV_10,006.01a ayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau |
RV_10,006.01c jyeṣṭhebhir yo bhānubhir ṛṣūṇām paryeti parivīto vibhāvā ||
RV_10,006.02a yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ |
RV_10,006.02c ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ ||
RV_10,006.03a īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau |
RV_10,006.03c ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ ||
RV_10,006.04a śūṣebhir vṛdho juṣāṇo arkair devāṃ acchā raghupatvā jigāti |
RV_10,006.04c mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnir ā jigharti devān ||
RV_10,006.05a tam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam |
RV_10,006.05c ā yaṃ viprāso matibhir gṛṇanti jātavedasaṃ juhvaṃ sahānām ||
RV_10,006.06a saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ |
RV_10,006.06c asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva ||
RV_10,006.07a adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha |
RV_10,006.07c taṃ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ ||

RV_10,007.01a svasti no divo agne pṛthivyā viśvāyur dhehi yajathāya deva |
RV_10,007.01c sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṃsaiḥ ||
RV_10,007.02a imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ |
RV_10,007.02c yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta ||
RV_10,007.03a agnim manye pitaram agnim āpim agnim bhrātaraṃ sadam it sakhāyam |
RV_10,007.03c agner anīkam bṛhataḥ saparyaṃ divi śukraṃ yajataṃ sūryasya ||
RV_10,007.04a sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā |
RV_10,007.04c ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu ||
RV_10,007.05a dyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram |
RV_10,007.05c bāhubhyām agnim āyavo 'jananta vikṣu hotāraṃ ny asādayanta ||
RV_10,007.06a svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ |
RV_10,007.06c yathāyaja ṛtubhir deva devān evā yajasva tanvaṃ sujāta ||
RV_10,007.07a bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ |
RV_10,007.07c rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan ||

RV_10,008.01a pra ketunā bṛhatā yāty agnir ā rodasī vṛṣabho roravīti |
RV_10,008.01c divaś cid antāṃ upamāṃ ud ānaḷ apām upasthe mahiṣo vavardha ||
RV_10,008.02a mumoda garbho vṛṣabhaḥ kakudmān asremā vatsaḥ śimīvāṃ arāvīt |
RV_10,008.02c sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti ||
RV_10,008.03a ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ |
RV_10,008.03c asya patmann aruṣīr aśvabudhnā ṛtasya yonau tanvo juṣanta ||
RV_10,008.04a uṣa-uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā |
RV_10,008.04c ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai ||
RV_10,008.05a bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi |
RV_10,008.05c bhuvo apāṃ napāj jātavedo bhuvo dūto yasya havyaṃ jujoṣaḥ ||
RV_10,008.06a bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ |
RV_10,008.06c divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham ||
RV_10,008.07a asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya |
RV_10,008.07c sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti ||
RV_10,008.08a sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat |
RV_10,008.08c triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ ||
RV_10,008.09a bhūrīd indra udinakṣantam ojo 'vābhinat satpatir manyamānam |
RV_10,008.09c tvāṣṭrasya cid viśvarūpasya gonām ācakrāṇas trīṇi śīrṣā parā vark ||

RV_10,009.01a āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana |
RV_10,009.01c mahe raṇāya cakṣase ||
RV_10,009.02a yo vaḥ śivatamo rasas tasya bhājayateha naḥ |
RV_10,009.02c uśatīr iva mātaraḥ ||
RV_10,009.03a tasmā araṃ gamāma vo yasya kṣayāya jinvatha |
RV_10,009.03c āpo janayathā ca naḥ ||
RV_10,009.04a śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye |
RV_10,009.04c śaṃ yor abhi sravantu naḥ ||
RV_10,009.05a īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām |
RV_10,009.05c apo yācāmi bheṣajam ||
RV_10,009.06a apsu me somo abravīd antar viśvāni bheṣajā |
RV_10,009.06c agniṃ ca viśvaśambhuvam ||
RV_10,009.07a āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama |
RV_10,009.07c jyok ca sūryaṃ dṛśe ||
RV_10,009.08a idam āpaḥ pra vahata yat kiṃ ca duritam mayi |
RV_10,009.08c yad vāham abhidudroha yad vā śepa utānṛtam ||
RV_10,009.09a āpo adyānv acāriṣaṃ rasena sam agasmahi |
RV_10,009.09c payasvān agna ā gahi tam mā saṃ sṛja varcasā ||

RV_10,010.01a o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cid arṇavaṃ jaganvān |
RV_10,010.01c pitur napātam ā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ ||
RV_10,010.02a na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti |
RV_10,010.02c mahas putrāso asurasya vīrā divo dhartāra urviyā pari khyan ||
RV_10,010.03a uśanti ghā te amṛtāsa etad ekasya cit tyajasam martyasya |
RV_10,010.03c ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ ||
RV_10,010.04a na yat purā cakṛmā kad dha nūnam ṛtā vadanto anṛtaṃ rapema |
RV_10,010.04c gandharvo apsv apyā ca yoṣā sā no nābhiḥ paramaṃ jāmi tan nau ||
RV_10,010.05a garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ |
RV_10,010.05c nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ ||
RV_10,010.06a ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat |
RV_10,010.06c bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn ||
RV_10,010.07a yamasya mā yamyaṃ kāma āgan samāne yonau sahaśeyyāya |
RV_10,010.07c jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā ||
RV_10,010.08a na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti |
RV_10,010.08c anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā ||
RV_10,010.09a rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt |
RV_10,010.09c divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi ||
RV_10,010.10a ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi |
RV_10,010.10c upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat ||
RV_10,010.11a kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt |
RV_10,010.11c kāmamūtā bahv etad rapāmi tanvā me tanvaṃ sam pipṛgdhi ||
RV_10,010.12a na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt |
RV_10,010.12c anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat ||
RV_10,010.13a bato batāsi yama naiva te mano hṛdayaṃ cāvidāma |
RV_10,010.13c anyā kila tvāṃ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam ||
RV_10,010.14a anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam |
RV_10,010.14c tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām ||

RV_10,011.01a vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditer adābhyaḥ |
RV_10,011.01c viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyāṃ ṛtūn ||
RV_10,011.02a rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ |
RV_10,011.02c iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati ||
RV_10,011.03a so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī |
RV_10,011.03c yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan ||
RV_10,011.04a adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣitaḥ śyeno adhvare |
RV_10,011.04c yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata ||
RV_10,011.05a sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ |
RV_10,011.05c viprasya vā yac chaśamāna ukthyaṃ vājaṃ sasavāṃ upayāsi bhūribhiḥ ||
RV_10,011.06a ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati |
RV_10,011.06c vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī ||
RV_10,011.07a yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve |
RV_10,011.07c iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṃ amavān bhūṣati dyūn ||
RV_10,011.08a yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra |
RV_10,011.08c ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt ||
RV_10,011.09a śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum |
RV_10,011.09c ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ ||

RV_10,012.01a dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā |
RV_10,012.01c devo yan martān yajathāya kṛṇvan sīdad dhotā pratyaṅ svam asuṃ yan ||
RV_10,012.02a devo devān paribhūr ṛtena vahā no havyam prathamaś cikitvān |
RV_10,012.02c dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān ||
RV_10,012.03a svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī |
RV_10,012.03c viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ ||
RV_10,012.04a arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me |
RV_10,012.04c ahā yad dyāvo 'sunītim ayan madhvā no atra pitarā śiśītām ||
RV_10,012.05a kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda |
RV_10,012.05c mitraś cid dhi ṣmā juhurāṇo devāñ chloko na yātām api vājo asti ||
RV_10,012.06a durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti |
RV_10,012.06c yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan ||
RV_10,012.07a yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante |
RV_10,012.07c sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā ||
RV_10,012.08a yasmin devā manmani saṃcaranty apīcye na vayam asya vidma |
RV_10,012.08c mitro no atrāditir anāgān savitā devo varuṇāya vocat ||
RV_10,012.09a śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum |
RV_10,012.09c ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ ||

RV_10,013.01a yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ |
RV_10,013.01c śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ ||
RV_10,013.02a yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ |
RV_10,013.02c ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave naḥ ||
RV_10,013.03a pañca padāni rupo anv arohaṃ catuṣpadīm anv emi vratena |
RV_10,013.03c akṣareṇa prati mima etām ṛtasya nābhāv adhi sam punāmi ||
RV_10,013.04a devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtaṃ nāvṛṇīta |
RV_10,013.04c bṛhaspatiṃ yajñam akṛṇvata ṛṣim priyāṃ yamas tanvam prārirecīt ||
RV_10,013.05a sapta kṣaranti śiśave marutvate pitre putrāso apy avīvatann ṛtam |
RV_10,013.05c ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ ||

RV_10,014.01a pareyivāṃsam pravato mahīr anu bahubhyaḥ panthām anupaspaśānam |
RV_10,014.01c vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya ||
RV_10,014.02a yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u |
RV_10,014.02c yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ ||
RV_10,014.03a mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ |
RV_10,014.03c yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti ||
RV_10,014.04a imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ |
RV_10,014.04c ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva ||
RV_10,014.05a aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva |
RV_10,014.05c vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya ||
RV_10,014.06a aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ |
RV_10,014.06c teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma ||
RV_10,014.07a prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ |
RV_10,014.07c ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam ||
RV_10,014.08a saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman |
RV_10,014.08c hitvāyāvadyam punar astam ehi saṃ gacchasva tanvā suvarcāḥ ||
RV_10,014.09a apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran |
RV_10,014.09c ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai ||
RV_10,014.10a ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā |
RV_10,014.10c athā pitṝn suvidatrāṃ upehi yamena ye sadhamādam madanti ||
RV_10,014.11a yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau |
RV_10,014.11c tābhyām enam pari dehi rājan svasti cāsmā anamīvaṃ ca dhehi ||
RV_10,014.12a urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṃ anu |
RV_10,014.12c tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram ||
RV_10,014.13a yamāya somaṃ sunuta yamāya juhutā haviḥ |
RV_10,014.13c yamaṃ ha yajño gacchaty agnidūto araṅkṛtaḥ ||
RV_10,014.14a yamāya ghṛtavad dhavir juhota pra ca tiṣṭhata |
RV_10,014.14c sa no deveṣv ā yamad dīrgham āyuḥ pra jīvase ||
RV_10,014.15a yamāya madhumattamaṃ rājñe havyaṃ juhotana |
RV_10,014.15c idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ ||
RV_10,014.16a trikadrukebhiḥ patati ṣaḷ urvīr ekam id bṛhat |
RV_10,014.16c triṣṭub gāyatrī chandāṃsi sarvā tā yama āhitā ||

RV_10,015.01a ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ |
RV_10,015.01c asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu ||
RV_10,015.02a idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ |
RV_10,015.02c ye pārthive rajasy ā niṣattā ye vā nūnaṃ suvṛjanāsu vikṣu ||
RV_10,015.03a āham pitṝn suvidatrāṃ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ |
RV_10,015.03c barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ ||
RV_10,015.04a barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam |
RV_10,015.04c ta ā gatāvasā śantamenāthā naḥ śaṃ yor arapo dadhāta ||
RV_10,015.05a upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu |
RV_10,015.05c ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān ||
RV_10,015.06a ācyā jānu dakṣiṇato niṣadyemaṃ yajñam abhi gṛṇīta viśve |
RV_10,015.06c mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma ||
RV_10,015.07a āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya |
RV_10,015.07c putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta ||
RV_10,015.08a ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ |
RV_10,015.08c tebhir yamaḥ saṃrarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu ||
RV_10,015.09a ye tātṛṣur devatrā jehamānā hotrāvida stomataṣṭāso arkaiḥ |
RV_10,015.09c āgne yāhi suvidatrebhir arvāṅ satyaiḥ kavyaiḥ pitṛbhir gharmasadbhiḥ ||
RV_10,015.10a ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ |
RV_10,015.10c āgne yāhi sahasraṃ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ ||
RV_10,015.11a agniṣvāttāḥ pitara eha gacchata sadaḥ-sadaḥ sadata supraṇītayaḥ |
RV_10,015.11c attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana ||
RV_10,015.12a tvam agna īḷito jātavedo 'vāḍ ḍhavyāni surabhīṇi kṛtvī |
RV_10,015.12c prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi ||
RV_10,015.13a ye ceha pitaro ye ca neha yāṃś ca vidma yāṃ u ca na pravidma |
RV_10,015.13c tvaṃ vettha yati te jātavedaḥ svadhābhir yajñaṃ sukṛtaṃ juṣasva ||
RV_10,015.14a ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante |
RV_10,015.14c tebhiḥ svarāḷ asunītim etāṃ yathāvaśaṃ tanvaṃ kalpayasva ||

RV_10,016.01a mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram |
RV_10,016.01c yadā śṛtaṃ kṛṇavo jātavedo 'them enam pra hiṇutāt pitṛbhyaḥ ||
RV_10,016.02a śṛtaṃ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ |
RV_10,016.02c yadā gacchāty asunītim etām athā devānāṃ vaśanīr bhavāti ||
RV_10,016.03a sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā |
RV_10,016.03c apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ ||
RV_10,016.04a ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ |
RV_10,016.04c yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam ||
RV_10,016.05a ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ |
RV_10,016.05c āyur vasāna upa vetu śeṣaḥ saṃ gacchatāṃ tanvā jātavedaḥ ||
RV_10,016.06a yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ |
RV_10,016.06c agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṃ āviveśa ||
RV_10,016.07a agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca |
RV_10,016.07c net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte ||
RV_10,016.08a imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām |
RV_10,016.08c eṣa yaś camaso devapānas tasmin devā amṛtā mādayante ||
RV_10,016.09a kravyādam agnim pra hiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ |
RV_10,016.09c ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānan ||
RV_10,016.10a yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam |
RV_10,016.10c taṃ harāmi pitṛyajñāya devaṃ sa gharmam invāt parame sadhasthe ||
RV_10,016.11a yo agniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ |
RV_10,016.11c pred u havyāni vocati devebhyaś ca pitṛbhya ā ||
RV_10,016.12a uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi |
RV_10,016.12c uśann uśata ā vaha pitṝn haviṣe attave ||
RV_10,016.13a yaṃ tvam agne samadahas tam u nir vāpayā punaḥ |
RV_10,016.13c kiyāmbv atra rohatu pākadūrvā vyalkaśā ||
RV_10,016.14a śītike śītikāvati hlādike hlādikāvati |
RV_10,016.14c maṇḍūkyā su saṃ gama imaṃ sv agniṃ harṣaya ||

RV_10,017.01a tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvam bhuvanaṃ sam eti |
RV_10,017.01c yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa ||
RV_10,017.02a apāgūhann amṛtām martyebhyaḥ kṛtvī savarṇām adadur vivasvate |
RV_10,017.02c utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ ||
RV_10,017.03a pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ |
RV_10,017.03c sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ ||
RV_10,017.04a āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt |
RV_10,017.04c yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu ||
RV_10,017.05a pūṣemā āśā anu veda sarvāḥ so asmāṃ abhayatamena neṣat |
RV_10,017.05c svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan ||
RV_10,017.06a prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ |
RV_10,017.06c ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan ||
RV_10,017.07a sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne |
RV_10,017.07c sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt ||
RV_10,017.08a sarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī |
RV_10,017.08c āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme ||
RV_10,017.09a sarasvatīṃ yām pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ |
RV_10,017.09c sahasrārgham iḷo atra bhāgaṃ rāyas poṣaṃ yajamāneṣu dhehi ||
RV_10,017.10a āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu |
RV_10,017.10c viśvaṃ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi ||
RV_10,017.11a drapsaś caskanda prathamāṃ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ |
RV_10,017.11c samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ ||
RV_10,017.12a yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt |
RV_10,017.12c adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam ||
RV_10,017.13a yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā |
RV_10,017.13c ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase ||
RV_10,017.14a payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ |
RV_10,017.14c apām payasvad it payas tena mā saha śundhata ||

RV_10,018.01a param mṛtyo anu parehi panthāṃ yas te sva itaro devayānāt |
RV_10,018.01c cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān ||
RV_10,018.02a mṛtyoḥ padaṃ yopayanto yad aita drāghīya āyuḥ prataraṃ dadhānāḥ |
RV_10,018.02c āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ ||
RV_10,018.03a ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya |
RV_10,018.03c prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṃ dadhānāḥ ||
RV_10,018.04a imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam |
RV_10,018.04c śataṃ jīvantu śaradaḥ purūcīr antar mṛtyuṃ dadhatām parvatena ||
RV_10,018.05a yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu |
RV_10,018.05c yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām ||
RV_10,018.06a ā rohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati ṣṭha |
RV_10,018.06c iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ ||
RV_10,018.07a imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ viśantu |
RV_10,018.07c anaśravo 'namīvāḥ suratnā ā rohantu janayo yonim agre ||
RV_10,018.08a ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi |
RV_10,018.08c hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha ||
RV_10,018.09a dhanur hastād ādadāno mṛtasyāsme kṣatrāya varcase balāya |
RV_10,018.09c atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema ||
RV_10,018.10a upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām |
RV_10,018.10c ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt ||
RV_10,018.11a uc chvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā |
RV_10,018.11c mātā putraṃ yathā sicābhy enam bhūma ūrṇuhi ||
RV_10,018.12a ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām |
RV_10,018.12c te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra ||
RV_10,018.13a ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam |
RV_10,018.13c etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu ||
RV_10,018.14a pratīcīne mām ahanīṣvāḥ parṇam ivā dadhuḥ |
RV_10,018.14c pratīcīṃ jagrabhā vācam aśvaṃ raśanayā yathā ||

RV_10,019.01a ni vartadhvam mānu gātāsmān siṣakta revatīḥ |
RV_10,019.01c agnīṣomā punarvasū asme dhārayataṃ rayim ||
RV_10,019.02a punar enā ni vartaya punar enā ny ā kuru |
RV_10,019.02c indra eṇā ni yacchatv agnir enā upājatu ||
RV_10,019.03a punar etā ni vartantām asmin puṣyantu gopatau |
RV_10,019.03c ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ ||
RV_10,019.04a yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam |
RV_10,019.04c āvartanaṃ nivartanaṃ yo gopā api taṃ huve ||
RV_10,019.05a ya udānaḍ vyayanaṃ ya udānaṭ parāyaṇam |
RV_10,019.05c āvartanaṃ nivartanam api gopā ni vartatām ||
RV_10,019.06a ā nivarta ni vartaya punar na indra gā dehi |
RV_10,019.06c jīvābhir bhunajāmahai ||
RV_10,019.07a pari vo viśvato dadha ūrjā ghṛtena payasā |
RV_10,019.07c ye devāḥ ke ca yajñiyās te rayyā saṃ sṛjantu naḥ ||
RV_10,019.08a ā nivartana vartaya ni nivartana vartaya |
RV_10,019.08c bhūmyāś catasraḥ pradiśas tābhya enā ni vartaya ||

RV_10,020.01a bhadraṃ no api vātaya manaḥ ||
RV_10,020.02a agnim īḷe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum |
RV_10,020.02c yasya dharman svar enīḥ saparyanti mātur ūdhaḥ ||
RV_10,020.03a yam āsā kṛpanīḷam bhāsāketuṃ vardhayanti |
RV_10,020.03c bhrājate śreṇidan ||
RV_10,020.04a aryo viśāṃ gātur eti pra yad ānaḍ divo antān |
RV_10,020.04c kavir abhraṃ dīdyānaḥ ||
RV_10,020.05a juṣad dhavyā mānuṣasyordhvas tasthāv ṛbhvā yajñe |
RV_10,020.05c minvan sadma pura eti ||
RV_10,020.06a sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti |
RV_10,020.06c agniṃ devā vāśīmantam ||
RV_10,020.07a yajñāsāhaṃ duva iṣe 'gnim pūrvasya śevasya |
RV_10,020.07c adreḥ sūnum āyum āhuḥ ||
RV_10,020.08a naro ye ke cāsmad ā viśvet te vāma ā syuḥ |
RV_10,020.08c agniṃ haviṣā vardhantaḥ ||
RV_10,020.09a kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān |
RV_10,020.09c hiraṇyarūpaṃ janitā jajāna ||
RV_10,020.10a evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ |
RV_10,020.10c gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ ||

RV_10,021.01a āgniṃ na svavṛktibhir hotāraṃ tvā vṛṇīmahe |
RV_10,021.01c yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣaṃ vivakṣase ||
RV_10,021.02a tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ |
RV_10,021.02c veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase ||
RV_10,021.03a tve dharmāṇa āsate juhūbhiḥ siñcatīr iva |
RV_10,021.03c kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase ||
RV_10,021.04a yam agne manyase rayiṃ sahasāvann amartya |
RV_10,021.04c tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase ||
RV_10,021.05a agnir jāto atharvaṇā vidad viśvāni kāvyā |
RV_10,021.05c bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase ||
RV_10,021.06a tvāṃ yajñeṣv īḷate 'gne prayaty adhvare |
RV_10,021.06c tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase ||
RV_10,021.07a tvāṃ yajñeṣv ṛtvijaṃ cārum agne ni ṣedire |
RV_10,021.07c ghṛtapratīkam manuṣo vi vo made śukraṃ cetiṣṭham akṣabhir vivakṣase ||
RV_10,021.08a agne śukreṇa śociṣoru prathayase bṛhat |
RV_10,021.08c abhikrandan vṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase ||

RV_10,022.01a kuha śruta indraḥ kasminn adya jane mitro na śrūyate |
RV_10,022.01c ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā ||
RV_10,022.02a iha śruta indro asme adya stave vajry ṛcīṣamaḥ |
RV_10,022.02c mitro na yo janeṣv ā yaśaś cakre asāmy ā ||
RV_10,022.03a maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ |
RV_10,022.03c bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam ||
RV_10,022.04a yujāno aśvā vātasya dhunī devo devasya vajrivaḥ |
RV_10,022.04c syantā pathā virukmatā sṛjāna stoṣy adhvanaḥ ||
RV_10,022.05a tvaṃ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai |
RV_10,022.05c yayor devo na martyo yantā nakir vidāyyaḥ ||
RV_10,022.06a adha gmantośanā pṛcchate vāṃ kadarthā na ā gṛham |
RV_10,022.06c ā jagmathuḥ parākād divaś ca gmaś ca martyam ||
RV_10,022.07a ā na indra pṛkṣase 'smākam brahmodyatam |
RV_10,022.07c tat tvā yācāmahe 'vaḥ śuṣṇaṃ yad dhann amānuṣam ||
RV_10,022.08a akarmā dasyur abhi no amantur anyavrato amānuṣaḥ |
RV_10,022.08c tvaṃ tasyāmitrahan vadhar dāsasya dambhaya ||
RV_10,022.09a tvaṃ na indra śūra śūrair uta tvotāso barhaṇā |
RV_10,022.09c purutrā te vi pūrtayo navanta kṣoṇayo yathā ||
RV_10,022.10a tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ |
RV_10,022.10c guhā yadī kavīnāṃ viśāṃ nakṣatraśavasām ||
RV_10,022.11a makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ |
RV_10,022.11c yad dha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ ||
RV_10,022.12a mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ |
RV_10,022.12c vayaṃ-vayaṃ ta āsāṃ sumne syāma vajrivaḥ ||
RV_10,022.13a asme tā ta indra santu satyāhiṃsantīr upaspṛśaḥ |
RV_10,022.13c vidyāma yāsām bhujo dhenūnāṃ na vajrivaḥ ||
RV_10,022.14a ahastā yad apadī vardhata kṣāḥ śacībhir vedyānām |
RV_10,022.14c śuṣṇam pari pradakṣiṇid viśvāyave ni śiśnathaḥ ||
RV_10,022.15a pibā-pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san |
RV_10,022.15c uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ ||

RV_10,023.01a yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃ vivratānām |
RV_10,023.01c pra śmaśru dodhuvad ūrdhvathā bhūd vi senābhir dayamāno vi rādhasā ||
RV_10,023.02a harī nv asya yā vane vide vasv indro maghair maghavā vṛtrahā bhuvat |
RV_10,023.02c ṛbhur vāja ṛbhukṣāḥ patyate śavo 'va kṣṇaumi dāsasya nāma cit ||
RV_10,023.03a yadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ |
RV_10,023.03c ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ ||
RV_10,023.04a so cin nu vṛṣṭir yūthyā svā sacāṃ indraḥ śmaśrūṇi haritābhi pruṣṇute |
RV_10,023.04c ava veti sukṣayaṃ sute madhūd id dhūnoti vāto yathā vanam ||
RV_10,023.05a yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna |
RV_10,023.05c tat-tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ ||
RV_10,023.06a stomaṃ ta indra vimadā ajījanann apūrvyam purutamaṃ sudānave |
RV_10,023.06c vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe ||
RV_10,023.07a mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ |
RV_10,023.07c vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni ||

RV_10,024.01a indra somam imam piba madhumantaṃ camū sutam |
RV_10,024.01c asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase ||
RV_10,024.02a tvāṃ yajñebhir ukthair upa havyebhir īmahe |
RV_10,024.02c śacīpate śacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase ||
RV_10,024.03a yas patir vāryāṇām asi radhrasya coditā |
RV_10,024.03c indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṃhaso vivakṣase ||
RV_10,024.04a yuvaṃ śakrā māyāvinā samīcī nir amanthatam |
RV_10,024.04c vimadena yad īḷitā nāsatyā niramanthatam ||
RV_10,024.05a viśve devā akṛpanta samīcyor niṣpatantyoḥ |
RV_10,024.05c nāsatyāv abruvan devāḥ punar ā vahatād iti ||
RV_10,024.06a madhuman me parāyaṇam madhumat punar āyanam |
RV_10,024.06c tā no devā devatayā yuvam madhumatas kṛtam ||

RV_10,025.01a bhadraṃ no api vātaya mano dakṣam uta kratum |
RV_10,025.01c adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase ||
RV_10,025.02a hṛdispṛśas ta āsate viśveṣu soma dhāmasu |
RV_10,025.02c adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase ||
RV_10,025.03a uta vratāni soma te prāham mināmi pākyā |
RV_10,025.03c adhā piteva sūnave vi vo made mṛḷā no abhi cid vadhād vivakṣase ||
RV_10,025.04a sam u pra yanti dhītayaḥ sargāso 'vatāṃ iva |
RV_10,025.04c kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṃ iva vivakṣase ||
RV_10,025.05a tava tye soma śaktibhir nikāmāso vy ṛṇvire |
RV_10,025.05c gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase ||
RV_10,025.06a paśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat |
RV_10,025.06c samākṛṇoṣi jīvase vi vo made viśvā sampaśyan bhuvanā vivakṣase ||
RV_10,025.07a tvaṃ naḥ soma viśvato gopā adābhyo bhava |
RV_10,025.07c sedha rājann apa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase ||
RV_10,025.08a tvaṃ naḥ soma sukratur vayodheyāya jāgṛhi |
RV_10,025.08c kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṃhaso vivakṣase ||
RV_10,025.09a tvaṃ no vṛtrahantamendrasyendo śivaḥ sakhā |
RV_10,025.09c yat sīṃ havante samithe vi vo made yudhyamānās tokasātau vivakṣase ||
RV_10,025.10a ayaṃ gha sa turo mada indrasya vardhata priyaḥ |
RV_10,025.10c ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayad vivakṣase ||
RV_10,025.11a ayaṃ viprāya dāśuṣe vājāṃ iyarti gomataḥ |
RV_10,025.11c ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase ||

RV_10,026.01a pra hy acchā manīṣā spārhā yanti niyutaḥ |
RV_10,026.01c pra dasrā niyudrathaḥ pūṣā aviṣṭu māhinaḥ ||
RV_10,026.02a yasya tyan mahitvaṃ vātāpyam ayaṃ janaḥ |
RV_10,026.02c vipra ā vaṃsad dhītibhiś ciketa suṣṭutīnām ||
RV_10,026.03a sa veda suṣṭutīnām indur na pūṣā vṛṣā |
RV_10,026.03c abhi psuraḥ pruṣāyati vrajaṃ na ā pruṣāyati ||
RV_10,026.04a maṃsīmahi tvā vayam asmākaṃ deva pūṣan |
RV_10,026.04c matīnāṃ ca sādhanaṃ viprāṇāṃ cādhavam ||
RV_10,026.05a pratyardhir yajñānām aśvahayo rathānām |
RV_10,026.05c ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ ||
RV_10,026.06a ādhīṣamāṇāyāḥ patiḥ śucāyāś ca śucasya ca |
RV_10,026.06c vāsovāyo 'vīnām ā vāsāṃsi marmṛjat ||
RV_10,026.07a ino vājānām patir inaḥ puṣṭīnāṃ sakhā |
RV_10,026.07c pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ ||
RV_10,026.08a ā te rathasya pūṣann ajā dhuraṃ vavṛtyuḥ |
RV_10,026.08c viśvasyārthinaḥ sakhā sanojā anapacyutaḥ ||
RV_10,026.09a asmākam ūrjā ratham pūṣā aviṣṭu māhinaḥ |
RV_10,026.09c bhuvad vājānāṃ vṛdha imaṃ naḥ śṛṇavad dhavam ||

RV_10,027.01a asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam |
RV_10,027.01c anāśīrdām aham asmi prahantā satyadhvṛtaṃ vṛjināyantam ābhum ||
RV_10,027.02a yadīd ahaṃ yudhaye saṃnayāny adevayūn tanvā śūśujānān |
RV_10,027.02c amā te tumraṃ vṛṣabham pacāni tīvraṃ sutam pañcadaśaṃ ni ṣiñcam ||
RV_10,027.03a nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān |
RV_10,027.03c yadāvākhyat samaraṇam ṛghāvad ād id dha me vṛṣabhā pra bruvanti ||
RV_10,027.04a yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan |
RV_10,027.04c jināmi vet kṣema ā santam ābhum pra taṃ kṣiṇām parvate pādagṛhya ||
RV_10,027.05a na vā u māṃ vṛjane vārayante na parvatāso yad aham manasye |
RV_10,027.05c mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt ||
RV_10,027.06a darśan nv atra śṛtapāṃ anindrān bāhukṣadaḥ śarave patyamānān |
RV_10,027.06c ghṛṣuṃ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ ||
RV_10,027.07a abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat |
RV_10,027.07c dve pavaste pari taṃ na bhūto yo asya pāre rajaso viveṣa ||
RV_10,027.08a gāvo yavam prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ |
RV_10,027.08c havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte ||
RV_10,027.09a saṃ yad vayaṃ yavasādo janānām ahaṃ yavāda urvajre antaḥ |
RV_10,027.09c atrā yukto 'vasātāram icchād atho ayuktaṃ yunajad vavanvān ||
RV_10,027.10a atred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni |
RV_10,027.10c strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ ||
RV_10,027.11a yasyānakṣā duhitā jātv āsa kas tāṃ vidvāṃ abhi manyāte andhām |
RV_10,027.11c kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt ||
RV_10,027.12a kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa |
RV_10,027.12c bhadrā vadhūr bhavati yat supeśāḥ svayaṃ sā mitraṃ vanute jane cit ||
RV_10,027.13a patto jagāra pratyañcam atti śīrṣṇā śiraḥ prati dadhau varūtham |
RV_10,027.13c āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim ||
RV_10,027.14a bṛhann acchāyo apalāśo arvā tasthau mātā viṣito atti garbhaḥ |
RV_10,027.14c anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ ||
RV_10,027.15a sapta vīrāso adharād ud āyann aṣṭottarāttāt sam ajagmiran te |
RV_10,027.15c nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ ||
RV_10,027.16a daśānām ekaṃ kapilaṃ samānaṃ taṃ hinvanti kratave pāryāya |
RV_10,027.16c garbham mātā sudhitaṃ vakṣaṇāsv avenantaṃ tuṣayantī bibharti ||
RV_10,027.17a pīvānam meṣam apacanta vīrā nyuptā akṣā anu dīva āsan |
RV_10,027.17c dvā dhanum bṛhatīm apsv antaḥ pavitravantā carataḥ punantā ||
RV_10,027.18a vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ |
RV_10,027.18c ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ ||
RV_10,027.19a apaśyaṃ grāmaṃ vahamānam ārād acakrayā svadhayā vartamānam |
RV_10,027.19c siṣakty aryaḥ pra yugā janānāṃ sadyaḥ śiśnā pramināno navīyān ||
RV_10,027.20a etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi |
RV_10,027.20c āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān ||
RV_10,027.21a ayaṃ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥ purīṣāt |
RV_10,027.21c śrava id enā paro anyad asti tad avyathī jarimāṇas taranti ||
RV_10,027.22a vṛkṣe-vṛkṣe niyatā mīmayad gaus tato vayaḥ pra patān pūruṣādaḥ |
RV_10,027.22c athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat ||
RV_10,027.23a devānām māne prathamā atiṣṭhan kṛntatrād eṣām uparā ud āyan |
RV_10,027.23c trayas tapanti pṛthivīm anūpā dvā bṛbūkaṃ vahataḥ purīṣam ||
RV_10,027.24a sā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye |
RV_10,027.24c āviḥ svaḥ kṛṇute gūhate busaṃ sa pādur asya nirṇijo na mucyate ||

RV_10,028.01a viśvo hy anyo arir ājagāma mamed aha śvaśuro nā jagāma |
RV_10,028.01c jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt ||
RV_10,028.02a sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ |
RV_10,028.02c viśveṣv enaṃ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti ||
RV_10,028.03a adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām |
RV_10,028.03c pacanti te vṛṣabhāṃ atsi teṣām pṛkṣeṇa yan maghavan hūyamānaḥ ||
RV_10,028.04a idaṃ su me jaritar ā cikiddhi pratīpaṃ śāpaṃ nadyo vahanti |
RV_10,028.04c lopāśaḥ siṃham pratyañcam atsāḥ kroṣṭā varāhaṃ nir atakta kakṣāt ||
RV_10,028.05a kathā ta etad aham ā ciketaṃ gṛtsasya pākas tavaso manīṣām |
RV_10,028.05c tvaṃ no vidvāṃ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ ||
RV_10,028.06a evā hi māṃ tavasaṃ vardhayanti divaś cin me bṛhata uttarā dhūḥ |
RV_10,028.06c purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna ||
RV_10,028.07a evā hi māṃ tavasaṃ jajñur ugraṃ karman-karman vṛṣaṇam indra devāḥ |
RV_10,028.07c vadhīṃ vṛtraṃ vajreṇa mandasāno 'pa vrajam mahinā dāśuṣe vam ||
RV_10,028.08a devāsa āyan paraśūṃr abibhran vanā vṛścanto abhi viḍbhir āyan |
RV_10,028.08c ni sudrvaṃ dadhato vakṣaṇāsu yatrā kṛpīṭam anu tad dahanti ||
RV_10,028.09a śaśaḥ kṣuram pratyañcaṃ jagārādriṃ logena vy abhedam ārāt |
RV_10,028.09c bṛhantaṃ cid ṛhate randhayāni vayad vatso vṛṣabhaṃ śūśuvānaḥ ||
RV_10,028.10a suparṇa itthā nakham ā siṣāyāvaruddhaḥ paripadaṃ na siṃhaḥ |
RV_10,028.10c niruddhaś cin mahiṣas tarṣyāvān godhā tasmā ayathaṃ karṣad etat ||
RV_10,028.11a tebhyo godhā ayathaṃ karṣad etad ye brahmaṇaḥ pratipīyanty annaiḥ |
RV_10,028.11c sima ukṣṇo 'vasṛṣṭāṃ adanti svayam balāni tanvaḥ śṛṇānāḥ ||
RV_10,028.12a ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ soma ukthaiḥ |
RV_10,028.12c nṛvad vadann upa no māhi vājān divi śravo dadhiṣe nāma vīraḥ ||

RV_10,029.01a vane na vā yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ |
RV_10,029.01c yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān ||
RV_10,029.02a pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām |
RV_10,029.02c anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān ||
RV_10,029.03a kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva |
RV_10,029.03c kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ ||
RV_10,029.04a kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan |
RV_10,029.04c mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ ||
RV_10,029.05a preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman |
RV_10,029.05c giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ ||
RV_10,029.06a mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena |
RV_10,029.06c varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni ||
RV_10,029.07a ā madhvo asmā asicann amatram indrāya pūrṇaṃ sa hi satyarādhāḥ |
RV_10,029.07c sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca ||
RV_10,029.08a vy ānaḷ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ |
RV_10,029.08c ā smā rathaṃ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse ||

RV_10,030.01a pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti |
RV_10,030.01c mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim ||
RV_10,030.02a adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ |
RV_10,030.02c ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ ||
RV_10,030.03a adhvaryavo 'pa itā samudram apāṃ napātaṃ haviṣā yajadhvam |
RV_10,030.03c sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota ||
RV_10,030.04a yo anidhmo dīdayad apsv antar yaṃ viprāsa īḷate adhvareṣu |
RV_10,030.04c apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāya ||
RV_10,030.05a yābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ |
RV_10,030.05c tā adhvaryo apo acchā parehi yad āsiñcā oṣadhībhiḥ punītāt ||
RV_10,030.06a eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha |
RV_10,030.06c saṃ jānate manasā saṃ cikitre 'dhvaryavo dhiṣaṇāpaś ca devīḥ ||
RV_10,030.07a yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat |
RV_10,030.07c tasmā indrāya madhumantam ūrmiṃ devamādanam pra hiṇotanāpaḥ ||
RV_10,030.08a prāsmai hinota madhumantam ūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ |
RV_10,030.08c ghṛtapṛṣṭham īḍyam adhvareṣv āpo revatīḥ śṛṇutā havam me ||
RV_10,030.09a taṃ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti |
RV_10,030.09c madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam ||
RV_10,030.10a āvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṃ carantīḥ |
RV_10,030.10c ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ ||
RV_10,030.11a hinotā no adhvaraṃ devayajyā hinota brahma sanaye dhanānām |
RV_10,030.11c ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ ||
RV_10,030.12a āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca |
RV_10,030.12c rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt ||
RV_10,030.13a prati yad āpo adṛśram āyatīr ghṛtam payāṃsi bibhratīr madhūni |
RV_10,030.13c adhvaryubhir manasā saṃvidānā indrāya somaṃ suṣutam bharantīḥ ||
RV_10,030.14a emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ |
RV_10,030.14c ni barhiṣi dhattana somyāso 'pāṃ naptrā saṃvidānāsa enāḥ ||
RV_10,030.15a āgmann āpa uśatīr barhir edaṃ ny adhvare asadan devayantīḥ |
RV_10,030.15c adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā ||

RV_10,031.01a ā no devānām upa vetu śaṃso viśvebhis turair avase yajatraḥ |
RV_10,031.01c tebhir vayaṃ suṣakhāyo bhavema taranto viśvā duritā syāma ||
RV_10,031.02a pari cin marto draviṇam mamanyād ṛtasya pathā namasā vivāset |
RV_10,031.02c uta svena kratunā saṃ vadeta śreyāṃsaṃ dakṣam manasā jagṛbhyāt ||
RV_10,031.03a adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ |
RV_10,031.03c abhy ānaśma suvitasya śūṣaṃ navedaso amṛtānām abhūma ||
RV_10,031.04a nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna |
RV_10,031.04c bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt ||
RV_10,031.05a iyaṃ sā bhūyā uṣasām iva kṣā yad dha kṣumantaḥ śavasā samāyan |
RV_10,031.05c asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ ||
RV_10,031.06a asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ |
RV_10,031.06c asya sanīḷā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ ||
RV_10,031.07a kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ |
RV_10,031.07c saṃtasthāne ajare itaūtī ahāni pūrvīr uṣaso jaranta ||
RV_10,031.08a naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti |
RV_10,031.08c tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti ||
RV_10,031.09a stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma |
RV_10,031.09c mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam ||
RV_10,031.10a starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā |
RV_10,031.10c putro yat pūrvaḥ pitror janiṣṭa śamyāṃ gaur jagāra yad dha pṛcchān ||
RV_10,031.11a uta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī |
RV_10,031.11c pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet ||

RV_10,032.01a pra su gmantā dhiyasānasya sakṣaṇi varebhir varāṃ abhi ṣu prasīdataḥ |
RV_10,032.01c asmākam indra ubhayaṃ jujoṣati yat somyasyāndhaso bubodhati ||
RV_10,032.02a vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta |
RV_10,032.02c ye tvā vahanti muhur adhvarāṃ upa te su vanvantu vagvanāṃ arādhasaḥ ||
RV_10,032.03a tad in me chantsad vapuṣo vapuṣṭaram putro yaj jānam pitror adhīyati |
RV_10,032.03c jāyā patiṃ vahati vagnunā sumat puṃsa id bhadro vahatuḥ pariṣkṛtaḥ ||
RV_10,032.04a tad it sadhastham abhi cāru dīdhaya gāvo yac chāsan vahatuṃ na dhenavaḥ |
RV_10,032.04c mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ ||
RV_10,032.05a pra vo 'cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ |
RV_10,032.05c jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu ||
RV_10,032.06a nidhīyamānam apagūḷham apsu pra me devānāṃ vratapā uvāca |
RV_10,032.06c indro vidvāṃ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām ||
RV_10,032.07a akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ |
RV_10,032.07c etad vai bhadram anuśāsanasyota srutiṃ vindaty añjasīnām ||
RV_10,032.08a adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ |
RV_10,032.08c em enam āpa jarimā yuvānam aheḷan vasuḥ sumanā babhūva ||
RV_10,032.09a etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni |
RV_10,032.09c dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi ||

RV_10,033.01a pra mā yuyujre prayujo janānāṃ vahāmi sma pūṣaṇam antareṇa |
RV_10,033.01c viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt ||
RV_10,033.02a sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ |
RV_10,033.02c ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ ||
RV_10,033.03a mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato |
RV_10,033.03c sakṛt su no maghavann indra mṛḷayādhā piteva no bhava ||
RV_10,033.04a kuruśravaṇam āvṛṇi rājānaṃ trāsadasyavam |
RV_10,033.04c maṃhiṣṭhaṃ vāghatām ṛṣiḥ ||
RV_10,033.05a yasya mā harito rathe tisro vahanti sādhuyā |
RV_10,033.05c stavai sahasradakṣiṇe ||
RV_10,033.06a yasya prasvādaso gira upamaśravasaḥ pituḥ |
RV_10,033.06c kṣetraṃ na raṇvam ūcuṣe ||
RV_10,033.07a adhi putropamaśravo napān mitrātither ihi |
RV_10,033.07c pituṣ ṭe asmi vanditā ||
RV_10,033.08a yad īśīyāmṛtānām uta vā martyānām |
RV_10,033.08c jīved in maghavā mama ||
RV_10,033.09a na devānām ati vrataṃ śatātmā cana jīvati |
RV_10,033.09c tathā yujā vi vāvṛte ||

RV_10,034.01a prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ |
RV_10,034.01c somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān ||
RV_10,034.02a na mā mimetha na jihīḷa eṣā śivā sakhibhya uta mahyam āsīt |
RV_10,034.02c akṣasyāham ekaparasya hetor anuvratām apa jāyām arodham ||
RV_10,034.03a dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram |
RV_10,034.03c aśvasyeva jarato vasnyasya nāhaṃ vindāmi kitavasya bhogam ||
RV_10,034.04a anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy akṣaḥ |
RV_10,034.04c pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam ||
RV_10,034.05a yad ādīdhye na daviṣāṇy ebhiḥ parāyadbhyo 'va hīye sakhibhyaḥ |
RV_10,034.05c nyuptāś ca babhravo vācam akrataṃ emīd eṣāṃ niṣkṛtaṃ jāriṇīva ||
RV_10,034.06a sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ |
RV_10,034.06c akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni ||
RV_10,034.07a akṣāsa id aṅkuśino nitodino nikṛtvānas tapanās tāpayiṣṇavaḥ |
RV_10,034.07c kumāradeṣṇā jayataḥ punarhaṇo madhvā sampṛktāḥ kitavasya barhaṇā ||
RV_10,034.08a tripañcāśaḥ krīḷati vrāta eṣāṃ deva iva savitā satyadharmā |
RV_10,034.08c ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti ||
RV_10,034.09a nīcā vartanta upari sphuranty ahastāso hastavantaṃ sahante |
RV_10,034.09c divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti ||
RV_10,034.10a jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit |
RV_10,034.10c ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti ||
RV_10,034.11a striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim |
RV_10,034.11c pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda ||
RV_10,034.12a yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva |
RV_10,034.12c tasmai kṛṇomi na dhanā ruṇadhmi daśāham prācīs tad ṛtaṃ vadāmi ||
RV_10,034.13a akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ |
RV_10,034.13c tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ ||
RV_10,034.14a mitraṃ kṛṇudhvaṃ khalu mṛḷatā no mā no ghoreṇa caratābhi dhṛṣṇu |
RV_10,034.14c ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu ||

RV_10,035.01a abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu |
RV_10,035.01c mahī dyāvāpṛthivī cetatām apo 'dyā devānām ava ā vṛṇīmahe ||
RV_10,035.02a divaspṛthivyor ava ā vṛṇīmahe mātṝn sindhūn parvatāñ charyaṇāvataḥ |
RV_10,035.02c anāgāstvaṃ sūryam uṣāsam īmahe bhadraṃ somaḥ suvāno adyā kṛṇotu naḥ ||
RV_10,035.03a dyāvā no adya pṛthivī anāgaso mahī trāyetāṃ suvitāya mātarā |
RV_10,035.03c uṣā ucchanty apa bādhatām aghaṃ svasty agniṃ samidhānam īmahe ||
RV_10,035.04a iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vy ucchatu |
RV_10,035.04c āre manyuṃ durvidatrasya dhīmahi svasty agniṃ samidhānam īmahe ||
RV_10,035.05a pra yāḥ sisrate sūryasya raśmibhir jyotir bharantīr uṣaso vyuṣṭiṣu |
RV_10,035.05c bhadrā no adya śravase vy ucchata svasty agniṃ samidhānam īmahe ||
RV_10,035.06a anamīvā uṣasa ā carantu na ud agnayo jihatāṃ jyotiṣā bṛhat |
RV_10,035.06c āyukṣātām aśvinā tūtujiṃ rathaṃ svasty agniṃ samidhānam īmahe ||
RV_10,035.07a śreṣṭhaṃ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi |
RV_10,035.07c rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ samidhānam īmahe ||
RV_10,035.08a pipartu mā tad ṛtasya pravācanaṃ devānāṃ yan manuṣyā amanmahi |
RV_10,035.08c viśvā id usrā spaḷ ud eti sūryaḥ svasty agniṃ samidhānam īmahe ||
RV_10,035.09a adveṣo adya barhiṣa starīmaṇi grāvṇāṃ yoge manmanaḥ sādha īmahe |
RV_10,035.09c ādityānāṃ śarmaṇi sthā bhuraṇyasi svasty agniṃ samidhānam īmahe ||
RV_10,035.10a ā no barhiḥ sadhamāde bṛhad divi devāṃ īḷe sādayā sapta hotṝn |
RV_10,035.10c indram mitraṃ varuṇaṃ sātaye bhagaṃ svasty agniṃ samidhānam īmahe ||
RV_10,035.11a ta ādityā ā gatā sarvatātaye vṛdhe no yajñam avatā sajoṣasaḥ |
RV_10,035.11c bṛhaspatim pūṣaṇam aśvinā bhagaṃ svasty agniṃ samidhānam īmahe ||
RV_10,035.12a tan no devā yacchata supravācanaṃ chardir ādityāḥ subharaṃ nṛpāyyam |
RV_10,035.12c paśve tokāya tanayāya jīvase svasty agniṃ samidhānam īmahe ||
RV_10,035.13a viśve adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ |
RV_10,035.13c viśve no devā avasā gamantu viśvam astu draviṇaṃ vājo asme ||
RV_10,035.14a yaṃ devāso 'vatha vājasātau yaṃ trāyadhve yam pipṛthāty aṃhaḥ |
RV_10,035.14c yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ ||

RV_10,036.01a uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā |
RV_10,036.01c indraṃ huve marutaḥ parvatāṃ apa ādityān dyāvāpṛthivī apaḥ svaḥ ||
RV_10,036.02a dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ |
RV_10,036.02c mā durvidatrā nirṛtir na īśata tad devānām avo adyā vṛṇīmahe ||
RV_10,036.03a viśvasmān no aditiḥ pātv aṃhaso mātā mitrasya varuṇasya revataḥ |
RV_10,036.03c svarvaj jyotir avṛkaṃ naśīmahi tad devānām avo adyā vṛṇīmahe ||
RV_10,036.04a grāvā vadann apa rakṣāṃsi sedhatu duṣṣvapnyaṃ nirṛtiṃ viśvam atriṇam |
RV_10,036.04c ādityaṃ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe ||
RV_10,036.05a endro barhiḥ sīdatu pinvatām iḷā bṛhaspatiḥ sāmabhir ṛkvo arcatu |
RV_10,036.05c supraketaṃ jīvase manma dhīmahi tad devānām avo adyā vṛṇīmahe ||
RV_10,036.06a divispṛśaṃ yajñam asmākam aśvinā jīrādhvaraṃ kṛṇutaṃ sumnam iṣṭaye |
RV_10,036.06c prācīnaraśmim āhutaṃ ghṛtena tad devānām avo adyā vṛṇīmahe ||
RV_10,036.07a upa hvaye suhavam mārutaṃ gaṇam pāvakam ṛṣvaṃ sakhyāya śambhuvam |
RV_10,036.07c rāyas poṣaṃ sauśravasāya dhīmahi tad devānām avo adyā vṛṇīmahe ||
RV_10,036.08a apām peruṃ jīvadhanyam bharāmahe devāvyaṃ suhavam adhvaraśriyam |
RV_10,036.08c suraśmiṃ somam indriyaṃ yamīmahi tad devānām avo adyā vṛṇīmahe ||
RV_10,036.09a sanema tat susanitā sanitvabhir vayaṃ jīvā jīvaputrā anāgasaḥ |
RV_10,036.09c brahmadviṣo viṣvag eno bharerata tad devānām avo adyā vṛṇīmahe ||
RV_10,036.10a ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana |
RV_10,036.10c jaitraṃ kratuṃ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe ||
RV_10,036.11a mahad adya mahatām ā vṛṇīmahe 'vo devānām bṛhatām anarvaṇām |
RV_10,036.11c yathā vasu vīrajātaṃ naśāmahai tad devānām avo adyā vṛṇīmahe ||
RV_10,036.12a maho agneḥ samidhānasya śarmaṇy anāgā mitre varuṇe svastaye |
RV_10,036.12c śreṣṭhe syāma savituḥ savīmani tad devānām avo adyā vṛṇīmahe ||
RV_10,036.13a ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ |
RV_10,036.13c te saubhagaṃ vīravad gomad apno dadhātana draviṇaṃ citram asme ||
RV_10,036.14a savitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt |
RV_10,036.14c savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrgham āyuḥ ||

RV_10,037.01a namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata |
RV_10,037.01c dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata ||
RV_10,037.02a sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca |
RV_10,037.02c viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ ||
RV_10,037.03a na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi |
RV_10,037.03c prācīnam anyad anu vartate raja ud anyena jyotiṣā yāsi sūrya ||
RV_10,037.04a yena sūrya jyotiṣā bādhase tamo jagac ca viśvam udiyarṣi bhānunā |
RV_10,037.04c tenāsmad viśvām anirām anāhutim apāmīvām apa duṣṣvapnyaṃ suva ||
RV_10,037.05a viśvasya hi preṣito rakṣasi vratam aheḷayann uccarasi svadhā anu |
RV_10,037.05c yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum ||
RV_10,037.06a taṃ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu maruto havaṃ vacaḥ |
RV_10,037.06c mā śūne bhūma sūryasya saṃdṛśi bhadraṃ jīvanto jaraṇām aśīmahi ||
RV_10,037.07a viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ |
RV_10,037.07c udyantaṃ tvā mitramaho dive-dive jyog jīvāḥ prati paśyema sūrya ||
RV_10,037.08a mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe-cakṣuṣe mayaḥ |
RV_10,037.08c ārohantam bṛhataḥ pājasas pari vayaṃ jīvāḥ prati paśyema sūrya ||
RV_10,037.09a yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ |
RV_10,037.09c anāgāstvena harikeśa sūryāhnāhnā no vasyasā-vasyasod ihi ||
RV_10,037.10a śaṃ no bhava cakṣasā śaṃ no ahnā śam bhānunā śaṃ himā śaṃ ghṛṇena |
RV_10,037.10c yathā śam adhvañ cham asad duroṇe tat sūrya draviṇaṃ dhehi citram ||
RV_10,037.11a asmākaṃ devā ubhayāya janmane śarma yacchata dvipade catuṣpade |
RV_10,037.11c adat pibad ūrjayamānam āśitaṃ tad asme śaṃ yor arapo dadhātana ||
RV_10,037.12a yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḷanam |
RV_10,037.12c arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana ||

RV_10,038.01a asmin na indra pṛtsutau yaśasvati śimīvati krandasi prāva sātaye |
RV_10,038.01c yatra goṣātā dhṛṣiteṣu khādiṣu viṣvak patanti didyavo nṛṣāhye ||
RV_10,038.02a sa naḥ kṣumantaṃ sadane vy ūrṇuhi goarṇasaṃ rayim indra śravāyyam |
RV_10,038.02c syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi ||
RV_10,038.03a yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati |
RV_10,038.03c asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṃ tān vanuyāma saṃgame ||
RV_10,038.04a yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye |
RV_10,038.04c taṃ vikhāde sasnim adya śrutaṃ naram arvāñcam indram avase karāmahe ||
RV_10,038.05a svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanam |
RV_10,038.05c pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate ||

RV_10,039.01a yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā |
RV_10,039.01c śaśvattamāsas tam u vām idaṃ vayam pitur na nāma suhavaṃ havāmahe ||
RV_10,039.02a codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīr īrayataṃ tad uśmasi |
RV_10,039.02c yaśasam bhāgaṃ kṛṇutaṃ no aśvinā somaṃ na cārum maghavatsu nas kṛtam ||
RV_10,039.03a amājuraś cid bhavatho yuvam bhago 'nāśoś cid avitārāpamasya cit |
RV_10,039.03c andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit ||
RV_10,039.04a yuvaṃ cyavānaṃ sanayaṃ yathā ratham punar yuvānaṃ carathāya takṣathuḥ |
RV_10,039.04c niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṃ savaneṣu pravācyā ||
RV_10,039.05a purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā |
RV_10,039.05c tā vāṃ nu navyāv avase karāmahe 'yaṃ nāsatyā śrad arir yathā dadhat ||
RV_10,039.06a iyaṃ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṃ śikṣatam |
RV_10,039.06c anāpir ajñā asajātyāmatiḥ purā tasyā abhiśaster ava spṛtam ||
RV_10,039.07a yuvaṃ rathena vimadāya śundhyuvaṃ ny ūhathuḥ purumitrasya yoṣaṇām |
RV_10,039.07c yuvaṃ havaṃ vadhrimatyā agacchataṃ yuvaṃ suṣutiṃ cakrathuḥ purandhaye ||
RV_10,039.08a yuvaṃ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṃ yuvad vayaḥ |
RV_10,039.08c yuvaṃ vandanam ṛśyadād ud ūpathur yuvaṃ sadyo viśpalām etave kṛthaḥ ||
RV_10,039.09a yuvaṃ ha rebhaṃ vṛṣaṇā guhā hitam ud airayatam mamṛvāṃsam aśvinā |
RV_10,039.09c yuvam ṛbīsam uta taptam atraya omanvantaṃ cakrathuḥ saptavadhraye ||
RV_10,039.10a yuvaṃ śvetam pedave 'śvināśvaṃ navabhir vājair navatī ca vājinam |
RV_10,039.10c carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam ||
RV_10,039.11a na taṃ rājānāv adite kutaś cana nāṃho aśnoti duritaṃ nakir bhayam |
RV_10,039.11c yam aśvinā suhavā rudravartanī purorathaṃ kṛṇuthaḥ patnyā saha ||
RV_10,039.12a ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā |
RV_10,039.12c yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ ||
RV_10,039.13a tā vartir yātaṃ jayuṣā vi parvatam apinvataṃ śayave dhenum aśvinā |
RV_10,039.13c vṛkasya cid vartikām antar āsyād yuvaṃ śacībhir grasitām amuñcatam ||
RV_10,039.14a etaṃ vāṃ stomam aśvināv akarmātakṣāma bhṛgavo na ratham |
RV_10,039.14c ny amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ ||

RV_10,040.01a rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati |
RV_10,040.01c prātaryāvāṇaṃ vibhvaṃ viśe-viśe vastor-vastor vahamānaṃ dhiyā śami ||
RV_10,040.02a kuha svid doṣā kuha vastor aśvinā kuhābhipitvaṃ karataḥ kuhoṣatuḥ |
RV_10,040.02c ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā ||
RV_10,040.03a prātar jarethe jaraṇeva kāpayā vastor-vastor yajatā gacchatho gṛham |
RV_10,040.03c kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ ||
RV_10,040.04a yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe |
RV_10,040.04c yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhas patī ||
RV_10,040.05a yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā |
RV_10,040.05c bhūtam me ahna uta bhūtam aktave 'śvāvate rathine śaktam arvate ||
RV_10,040.06a yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ |
RV_10,040.06c yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṃ na yoṣaṇā ||
RV_10,040.07a yuvaṃ ha bhujyuṃ yuvam aśvinā vaśaṃ yuvaṃ śiñjāram uśanām upārathuḥ |
RV_10,040.07c yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake ||
RV_10,040.08a yuvaṃ ha kṛśaṃ yuvam aśvinā śayuṃ yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ |
RV_10,040.08c yuvaṃ sanibhya stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam ||
RV_10,040.09a janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṃsanā anu |
RV_10,040.09c āsmai rīyante nivaneva sindhavo 'smā ahne bhavati tat patitvanam ||
RV_10,040.10a jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ |
RV_10,040.10c vāmam pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje ||
RV_10,040.11a na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu |
RV_10,040.11c priyosriyasya vṛṣabhasya retino gṛhaṃ gamemāśvinā tad uśmasi ||
RV_10,040.12a ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṃsata |
RV_10,040.12c abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi ||
RV_10,040.13a tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave |
RV_10,040.13c kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇum patheṣṭhām apa durmatiṃ hatam ||
RV_10,040.14a kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī |
RV_10,040.14c ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham ||

RV_10,041.01a samānam u tyam puruhūtam ukthyaṃ rathaṃ tricakraṃ savanā ganigmatam |
RV_10,041.01c parijmānaṃ vidathyaṃ suvṛktibhir vayaṃ vyuṣṭā uṣaso havāmahe ||
RV_10,041.02a prātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanaṃ ratham |
RV_10,041.02c viśo yena gacchatho yajvarīr narā kīreś cid yajñaṃ hotṛmantam aśvinā ||
RV_10,041.03a adhvaryuṃ vā madhupāṇiṃ suhastyam agnidhaṃ vā dhṛtadakṣaṃ damūnasam |
RV_10,041.03c viprasya vā yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā ||

RV_10,042.01a asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai |
RV_10,042.01c vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram ||
RV_10,042.02a dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram |
RV_10,042.02c kośaṃ na pūrṇaṃ vasunā nyṛṣṭam ā cyāvaya maghadeyāya śūram ||
RV_10,042.03a kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi |
RV_10,042.03c apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ ||
RV_10,042.04a tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke |
RV_10,042.04c atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ ||
RV_10,042.05a dhanaṃ na syandram bahulaṃ yo asmai tīvrān somāṃ āsunoti prayasvān |
RV_10,042.05c tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram ||
RV_10,042.06a yasmin vayaṃ dadhimā śaṃsam indre yaḥ śiśrāya maghavā kāmam asme |
RV_10,042.06c ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām ||
RV_10,042.07a ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena |
RV_10,042.07c asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām ||
RV_10,042.08a pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram |
RV_10,042.08c nāha dāmānam maghavā ni yaṃsan ni sunvate vahati bhūri vāmam ||
RV_10,042.09a uta prahām atidīvyā jayāti kṛtaṃ yac chvaghnī vicinoti kāle |
RV_10,042.09c yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān ||
RV_10,042.10a gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām |
RV_10,042.10c vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema ||
RV_10,042.11a bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ |
RV_10,042.11c indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||

RV_10,043.01a acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata |
RV_10,043.01c pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye ||
RV_10,043.02a na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya |
RV_10,043.02c rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te ||
RV_10,043.03a viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate |
RV_10,043.03c tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ ||
RV_10,043.04a vayo na vṛkṣaṃ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ |
RV_10,043.04c praiṣām anīkaṃ śavasā davidyutad vidat svar manave jyotir āryam ||
RV_10,043.05a kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat |
RV_10,043.05c na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ ||
RV_10,043.06a viśaṃ-viśam maghavā pary aśāyata janānāṃ dhenā avacākaśad vṛṣā |
RV_10,043.06c yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ ||
RV_10,043.07a āpo na sindhum abhi yat samakṣaran somāsa indraṃ kulyā iva hradam |
RV_10,043.07c vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā ||
RV_10,043.08a vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ |
RV_10,043.08c sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate ||
RV_10,043.09a uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat |
RV_10,043.09c vi rocatām aruṣo bhānunā śuciḥ svar ṇa śukraṃ śuśucīta satpatiḥ ||
RV_10,043.10a gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām |
RV_10,043.10c vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema ||
RV_10,043.11a bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ |
RV_10,043.11c indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||

RV_10,044.01a ā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān |
RV_10,044.01c pratvakṣāṇo ati viśvā sahāṃsy apāreṇa mahatā vṛṣṇyena ||
RV_10,044.02a suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau |
RV_10,044.02c śībhaṃ rājan supathā yāhy arvāṅ vardhāma te papuṣo vṛṣṇyāni ||
RV_10,044.03a endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam |
RV_10,044.03c pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmam em asmatrā sadhamādo vahantu ||
RV_10,044.04a evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase |
RV_10,044.04c ojaḥ kṛṣva saṃ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe ||
RV_10,044.05a gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ |
RV_10,044.05c tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā ||
RV_10,044.06a pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā |
RV_10,044.06c na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ ||
RV_10,044.07a evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja āyuyujre |
RV_10,044.07c itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā ||
RV_10,044.08a girīṃr ajrān rejamānāṃ adhārayad dyauḥ krandad antarikṣāṇi kopayat |
RV_10,044.08c samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati ||
RV_10,044.09a imam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañ chaphārujaḥ |
RV_10,044.09c asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ ||
RV_10,044.10a gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām |
RV_10,044.10c vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema ||
RV_10,044.11a bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ |
RV_10,044.11c indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||

RV_10,045.01a divas pari prathamaṃ jajñe agnir asmad dvitīyam pari jātavedāḥ |
RV_10,045.01c tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ ||
RV_10,045.02a vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā |
RV_10,045.02c vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha ||
RV_10,045.03a samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan |
RV_10,045.03c tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan ||
RV_10,045.04a akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan |
RV_10,045.04c sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ ||
RV_10,045.05a śrīṇām udāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ |
RV_10,045.05c vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ ||
RV_10,045.06a viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ |
RV_10,045.06c vīḷuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca ||
RV_10,045.07a uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi |
RV_10,045.07c iyarti dhūmam aruṣam bharibhrad uc chukreṇa śociṣā dyām inakṣan ||
RV_10,045.08a dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ |
RV_10,045.08c agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ ||
RV_10,045.09a yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne |
RV_10,045.09c pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha ||
RV_10,045.10a ā tam bhaja sauśravaseṣv agna uktha-uktha ā bhaja śasyamāne |
RV_10,045.10c priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ ||
RV_10,045.11a tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi |
RV_10,045.11c tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ ||
RV_10,045.12a astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ |
RV_10,045.12c adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram ||

RV_10,046.01a pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe |
RV_10,046.01c dadhir yo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ ||
RV_10,046.02a imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman |
RV_10,046.02c guhā catantam uśijo namobhir icchanto dhīrā bhṛgavo 'vindan ||
RV_10,046.03a imaṃ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ |
RV_10,046.03c sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya ||
RV_10,046.04a mandraṃ hotāram uśijo namobhiḥ prāñcaṃ yajñaṃ netāram adhvarāṇām |
RV_10,046.04c viśām akṛṇvann aratim pāvakaṃ havyavāhaṃ dadhato mānuṣeṣu ||
RV_10,046.05a pra bhūr jayantam mahāṃ vipodhām mūrā amūram purāṃ darmāṇam |
RV_10,046.05c nayanto garbhaṃ vanāṃ dhiyaṃ dhur hiriśmaśruṃ nārvāṇaṃ dhanarcam ||
RV_10,046.06a ni pastyāsu trita stabhūyan parivīto yonau sīdad antaḥ |
RV_10,046.06c ataḥ saṃgṛbhyā viśāṃ damūnā vidharmaṇāyantrair īyate nṝn ||
RV_10,046.07a asyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ |
RV_10,046.07c śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ ||
RV_10,046.08a pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ |
RV_10,046.08c tam āyavaḥ śucayantam pāvakam mandraṃ hotāraṃ dadhire yajiṣṭham ||
RV_10,046.09a dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ |
RV_10,046.09c īḷenyam prathamam mātariśvā devās tatakṣur manave yajatram ||
RV_10,046.10a yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram |
RV_10,046.10c sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ ||

RV_10,047.01a jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām |
RV_10,047.01c vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.02a svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām |
RV_10,047.02c carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.03a subrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra |
RV_10,047.03c śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.04a sanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam |
RV_10,047.04c dasyuhanam pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.05a aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājam indra |
RV_10,047.05c bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.06a pra saptagum ṛtadhītiṃ sumedhām bṛhaspatim matir acchā jigāti |
RV_10,047.06c ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.07a vanīvāno mama dūtāsa indraṃ stomāś caranti sumatīr iyānāḥ |
RV_10,047.07c hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
RV_10,047.08a yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām |
RV_10,047.08c abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||

RV_10,048.01a aham bhuvaṃ vasunaḥ pūrvyas patir ahaṃ dhanāni saṃ jayāmi śaśvataḥ |
RV_10,048.01c māṃ havante pitaraṃ na jantavo 'haṃ dāśuṣe vi bhajāmi bhojanam ||
RV_10,048.02a aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi |
RV_10,048.02c ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane ||
RV_10,048.03a mahyaṃ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum |
RV_10,048.03c mamānīkaṃ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca ||
RV_10,048.04a aham etaṃ gavyayam aśvyam paśum purīṣiṇaṃ sāyakenā hiraṇyayam |
RV_10,048.04c purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ ||
RV_10,048.05a aham indro na parā jigya id dhanaṃ na mṛtyave 'va tasthe kadā cana |
RV_10,048.05c somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana ||
RV_10,048.06a aham etāñ chāśvasato dvā-dvendraṃ ye vajraṃ yudhaye 'kṛṇvata |
RV_10,048.06c āhvayamānāṃ ava hanmanāhanaṃ dṛḷhā vadann anamasyur namasvinaḥ ||
RV_10,048.07a abhīdam ekam eko asmi niṣṣāḷ abhī dvā kim u trayaḥ karanti |
RV_10,048.07c khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ ||
RV_10,048.08a ahaṃ guṅgubhyo atithigvam iṣkaram iṣaṃ na vṛtraturaṃ vikṣu dhārayam |
RV_10,048.08c yat parṇayaghna uta vā karañjahe prāham mahe vṛtrahatye aśuśravi ||
RV_10,048.09a pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā |
RV_10,048.09c didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam ||
RV_10,048.10a pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti |
RV_10,048.10c sa tigmaśṛṅgaṃ vṛṣabhaṃ yuyutsan druhas tasthau bahule baddho antaḥ ||
RV_10,048.11a ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ na mināmi dhāma |
RV_10,048.11c te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḷham ||

RV_10,049.01a ahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam |
RV_10,049.01c aham bhuvaṃ yajamānasya coditāyajvanaḥ sākṣi viśvasmin bhare ||
RV_10,049.02a māṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ |
RV_10,049.02c ahaṃ harī vṛṣaṇā vivratā raghū ahaṃ vajraṃ śavase dhṛṣṇv ā dade ||
RV_10,049.03a aham atkaṃ kavaye śiśnathaṃ hathair ahaṃ kutsam āvam ābhir ūtibhiḥ |
RV_10,049.03c ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave ||
RV_10,049.04a aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam |
RV_10,049.04c aham bhuvaṃ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe ||
RV_10,049.05a ahaṃ randhayam mṛgayaṃ śrutarvaṇe yan mājihīta vayunā canānuṣak |
RV_10,049.05c ahaṃ veśaṃ namram āyave 'karam ahaṃ savyāya paḍgṛbhim arandhayam ||
RV_10,049.06a ahaṃ sa yo navavāstvam bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam |
RV_10,049.06c yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram ||
RV_10,049.07a ahaṃ sūryasya pari yāmy āśubhiḥ praitaśebhir vahamāna ojasā |
RV_10,049.07c yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ ||
RV_10,049.08a ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṃ śavasā turvaśaṃ yadum |
RV_10,049.08c ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam ||
RV_10,049.09a ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi |
RV_10,049.09c aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye ||
RV_10,049.10a ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat |
RV_10,049.10c spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram ||
RV_10,049.11a evā devāṃ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ |
RV_10,049.11c viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti ||

RV_10,050.01a pra vo mahe mandamānāyāndhaso 'rcā viśvānarāya viśvābhuve |
RV_10,050.01c indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ ||
RV_10,050.02a so cin nu sakhyā narya ina stutaś carkṛtya indro māvate nare |
RV_10,050.02c viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsv abhi śūra mandase ||
RV_10,050.03a ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān |
RV_10,050.03c ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṃsye ||
RV_10,050.04a bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ |
RV_10,050.04c bhuvo nṝṃś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe ||
RV_10,050.05a avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃ kṛṣṭayo viduḥ |
RV_10,050.05c aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe ||
RV_10,050.06a etā viśvā savanā tūtumā kṛṣe svayaṃ sūno sahaso yāni dadhiṣe |
RV_10,050.06c varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ ||
RV_10,050.07a ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane |
RV_10,050.07c pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ ||

RV_10,051.01a mahat tad ulbaṃ sthaviraṃ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ |
RV_10,051.01c viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ ||
RV_10,051.02a ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat |
RV_10,051.02c kvāha mitrāvaruṇā kṣiyanty agner viśvāḥ samidho devayānīḥ ||
RV_10,051.03a aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu |
RV_10,051.03c taṃ tvā yamo acikec citrabhāno daśāntaruṣyād atirocamānam ||
RV_10,051.04a hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ |
RV_10,051.04c tasya me tanvo bahudhā niviṣṭā etam arthaṃ na ciketāham agniḥ ||
RV_10,051.05a ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne |
RV_10,051.05c sugān pathaḥ kṛṇuhi devayānān vaha havyāni sumanasyamānaḥ ||
RV_10,051.06a agneḥ pūrve bhrātaro artham etaṃ rathīvādhvānam anv āvarīvuḥ |
RV_10,051.06c tasmād bhiyā varuṇa dūram āyaṃ gauro na kṣepnor avije jyāyāḥ ||
RV_10,051.07a kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ |
RV_10,051.07c athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta ||
RV_10,051.08a prayājān me anuyājāṃś ca kevalān ūrjasvantaṃ haviṣo datta bhāgam |
RV_10,051.08c ghṛtaṃ cāpām puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ ||
RV_10,051.09a tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ |
RV_10,051.09c tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ ||

RV_10,052.01a viśve devāḥ śāstana mā yatheha hotā vṛto manavai yan niṣadya |
RV_10,052.01c pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni ||
RV_10,052.02a ahaṃ hotā ny asīdaṃ yajīyān viśve devā maruto mā junanti |
RV_10,052.02c ahar-ahar aśvinādhvaryavaṃ vām brahmā samid bhavati sāhutir vām ||
RV_10,052.03a ayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ |
RV_10,052.03c ahar-ahar jāyate māsi-māsy athā devā dadhire havyavāham ||
RV_10,052.04a māṃ devā dadhire havyavāham apamluktam bahu kṛcchrā carantam |
RV_10,052.04c agnir vidvān yajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum ||
RV_10,052.05a ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi |
RV_10,052.05c ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti ||
RV_10,052.06a trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan |
RV_10,052.06c aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta ||

RV_10,053.01a yam aicchāma manasā so 'yam āgād yajñasya vidvān paruṣaś cikitvān |
RV_10,053.01c sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat ||
RV_10,053.02a arādhi hotā niṣadā yajīyān abhi prayāṃsi sudhitāni hi khyat |
RV_10,053.02c yajāmahai yajñiyān hanta devāṃ īḷāmahā īḍyāṃ ājyena ||
RV_10,053.03a sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām |
RV_10,053.03c sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya ||
RV_10,053.04a tad adya vācaḥ prathamam masīya yenāsurāṃ abhi devā asāma |
RV_10,053.04c ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṃ juṣadhvam ||
RV_10,053.05a pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ |
RV_10,053.05c pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān ||
RV_10,053.06a tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān |
RV_10,053.06c anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ||
RV_10,053.07a akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā ota piṃśata |
RV_10,053.07c aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāso anayann abhi priyam ||
RV_10,053.08a aśmanvatī rīyate saṃ rabhadhvam ut tiṣṭhata pra taratā sakhāyaḥ |
RV_10,053.08c atrā jahāma ye asann aśevāḥ śivān vayam ut taremābhi vājān ||
RV_10,053.09a tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śantamā |
RV_10,053.09c śiśīte nūnam paraśuṃ svāyasaṃ yena vṛścād etaśo brahmaṇas patiḥ ||
RV_10,053.10a sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhir yābhir amṛtāya takṣatha |
RV_10,053.10c vidvāṃsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ ||
RV_10,053.11a garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā |
RV_10,053.11c sa viśvāhā sumanā yogyā abhi siṣāsanir vanate kāra ij jitim ||

RV_10,054.01a tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām |
RV_10,054.01c prāvo devāṃ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra ||
RV_10,054.02a yad acaras tanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu |
RV_10,054.02c māyet sā te yāni yuddhāny āhur nādya śatruṃ nanu purā vivitse ||
RV_10,054.03a ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ |
RV_10,054.03c yan mātaraṃ ca pitaraṃ ca sākam ajanayathās tanvaḥ svāyāḥ ||
RV_10,054.04a catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi |
RV_10,054.04c tvam aṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañ cakartha ||
RV_10,054.05a tvaṃ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni |
RV_10,054.05c kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā ||
RV_10,054.06a yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni |
RV_10,054.06c adha priyaṃ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci ||

RV_10,055.01a dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṃ vayodhai |
RV_10,055.01c ud astabhnāḥ pṛthivīṃ dyām abhīke bhrātuḥ putrān maghavan titviṣāṇaḥ ||
RV_10,055.02a mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam |
RV_10,055.02c pratnaṃ jātaṃ jyotir yad asya priyam priyāḥ sam aviśanta pañca ||
RV_10,055.03a ā rodasī apṛṇād ota madhyam pañca devāṃ ṛtuśaḥ sapta-sapta |
RV_10,055.03c catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena ||
RV_10,055.04a yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam |
RV_10,055.04c yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam ||
RV_10,055.05a vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santam palito jagāra |
RV_10,055.05c devasya paśya kāvyam mahitvādyā mamāra sa hyaḥ sam āna ||
RV_10,055.06a śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḷaḥ |
RV_10,055.06c yac ciketa satyam it tan na moghaṃ vasu spārham uta jetota dātā ||
RV_10,055.07a aibhir dade vṛṣṇyā pauṃsyāni yebhir aukṣad vṛtrahatyāya vajrī |
RV_10,055.07c ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmam udajāyanta devāḥ ||
RV_10,055.08a yujā karmāṇi janayan viśvaujā aśastihā viśvamanās turāṣāṭ |
RV_10,055.08c pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn ||

RV_10,056.01a idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva |
RV_10,056.01c saṃveśane tanvaś cārur edhi priyo devānām parame janitre ||
RV_10,056.02a tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam |
RV_10,056.02c ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ ||
RV_10,056.03a vājy asi vājinenā suvenīḥ suvita stomaṃ suvito divaṃ gāḥ |
RV_10,056.03c suvito dharma prathamānu satyā suvito devān suvito 'nu patma ||
RV_10,056.04a mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum |
RV_10,056.04c sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ ||
RV_10,056.05a sahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ |
RV_10,056.05c tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu ||
RV_10,056.06a dvidhā sūnavo 'suraṃ svarvidam āsthāpayanta tṛtīyena karmaṇā |
RV_10,056.06c svām prajām pitaraḥ pitryaṃ saha āvareṣv adadhus tantum ātatam ||
RV_10,056.07a nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā |
RV_10,056.07c svām prajām bṛhaduktho mahitvāvareṣv adadhād ā pareṣu ||

RV_10,057.01a mā pra gāma patho vayam mā yajñād indra sominaḥ |
RV_10,057.01c mānta sthur no arātayaḥ ||
RV_10,057.02a yo yajñasya prasādhanas tantur deveṣv ātataḥ |
RV_10,057.02c tam āhutaṃ naśīmahi ||
RV_10,057.03a mano nv ā huvāmahe nārāśaṃsena somena |
RV_10,057.03c pitṝṇāṃ ca manmabhiḥ ||
RV_10,057.04a ā ta etu manaḥ punaḥ kratve dakṣāya jīvase |
RV_10,057.04c jyok ca sūryaṃ dṛśe ||
RV_10,057.05a punar naḥ pitaro mano dadātu daivyo janaḥ |
RV_10,057.05c jīvaṃ vrātaṃ sacemahi ||
RV_10,057.06a vayaṃ soma vrate tava manas tanūṣu bibhrataḥ |
RV_10,057.06c prajāvantaḥ sacemahi ||

RV_10,058.01a yat te yamaṃ vaivasvatam mano jagāma dūrakam |
RV_10,058.01c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.02a yat te divaṃ yat pṛthivīm mano jagāma dūrakam |
RV_10,058.02c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.03a yat te bhūmiṃ caturbhṛṣṭim mano jagāma dūrakam |
RV_10,058.03c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.04a yat te catasraḥ pradiśo mano jagāma dūrakam |
RV_10,058.04c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.05a yat te samudram arṇavam mano jagāma dūrakam |
RV_10,058.05c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.06a yat te marīcīḥ pravato mano jagāma dūrakam |
RV_10,058.06c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.07a yat te apo yad oṣadhīr mano jagāma dūrakam |
RV_10,058.07c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.08a yat te sūryaṃ yad uṣasam mano jagāma dūrakam |
RV_10,058.08c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.09a yat te parvatān bṛhato mano jagāma dūrakam |
RV_10,058.09c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.10a yat te viśvam idaṃ jagan mano jagāma dūrakam |
RV_10,058.10c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.11a yat te parāḥ parāvato mano jagāma dūrakam |
RV_10,058.11c tat ta ā vartayāmasīha kṣayāya jīvase ||
RV_10,058.12a yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam |
RV_10,058.12c tat ta ā vartayāmasīha kṣayāya jīvase ||

RV_10,059.01a pra tāry āyuḥ prataraṃ navīya sthātāreva kratumatā rathasya |
RV_10,059.01c adha cyavāna ut tavīty artham parātaraṃ su nirṛtir jihītām ||
RV_10,059.02a sāman nu rāye nidhiman nv annaṃ karāmahe su purudha śravāṃsi |
RV_10,059.02c tā no viśvāni jaritā mamattu parātaraṃ su nirṛtir jihītām ||
RV_10,059.03a abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān |
RV_10,059.03c tā no viśvāni jaritā ciketa parātaraṃ su nirṛtir jihītām ||
RV_10,059.04a mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam |
RV_10,059.04c dyubhir hito jarimā sū no astu parātaraṃ su nirṛtir jihītām ||
RV_10,059.05a asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ |
RV_10,059.05c rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva ||
RV_10,059.06a asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam |
RV_10,059.06c jyok paśyema sūryam uccarantam anumate mṛḷayā naḥ svasti ||
RV_10,059.07a punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam |
RV_10,059.07c punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ ||
RV_10,059.08a śaṃ rodasī subandhave yahvī ṛtasya mātarā |
RV_10,059.08c bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat ||
RV_10,059.09a ava dvake ava trikā divaś caranti bheṣajā |
RV_10,059.09c kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat ||
RV_10,059.10a sam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ |
RV_10,059.10c bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat ||

RV_10,060.01a ā janaṃ tveṣasaṃdṛśam māhīnānām upastutam |
RV_10,060.01c aganma bibhrato namaḥ ||
RV_10,060.02a asamātiṃ nitośanaṃ tveṣaṃ niyayinaṃ ratham |
RV_10,060.02c bhajerathasya satpatim ||
RV_10,060.03a yo janān mahiṣāṃ ivātitasthau pavīravān |
RV_10,060.03c utāpavīravān yudhā ||
RV_10,060.04a yasyekṣvākur upa vrate revān marāyy edhate |
RV_10,060.04c divīva pañca kṛṣṭayaḥ ||
RV_10,060.05a indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya |
RV_10,060.05c divīva sūryaṃ dṛśe ||
RV_10,060.06a agastyasya nadbhyaḥ saptī yunakṣi rohitā |
RV_10,060.06c paṇīn ny akramīr abhi viśvān rājann arādhasaḥ ||
RV_10,060.07a ayam mātāyam pitāyaṃ jīvātur āgamat |
RV_10,060.07c idaṃ tava prasarpaṇaṃ subandhav ehi nir ihi ||
RV_10,060.08a yathā yugaṃ varatrayā nahyanti dharuṇāya kam |
RV_10,060.08c evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye ||
RV_10,060.09a yatheyam pṛthivī mahī dādhāremān vanaspatīn |
RV_10,060.09c evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye ||
RV_10,060.10a yamād ahaṃ vaivasvatāt subandhor mana ābharam |
RV_10,060.10c jīvātave na mṛtyave 'tho ariṣṭatātaye ||
RV_10,060.11a nyag vāto 'va vāti nyak tapati sūryaḥ |
RV_10,060.11c nīcīnam aghnyā duhe nyag bhavatu te rapaḥ ||
RV_10,060.12a ayam me hasto bhagavān ayam me bhagavattaraḥ |
RV_10,060.12c ayam me viśvabheṣajo 'yaṃ śivābhimarśanaḥ ||

RV_10,061.01a idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau |
RV_10,061.01c krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn ||
RV_10,061.02a sa id dānāya dabhyāya vanvañ cyavānaḥ sūdair amimīta vedim |
RV_10,061.02c tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat ||
RV_10,061.03a mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā |
RV_10,061.03c ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau ||
RV_10,061.04a kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām |
RV_10,061.04c vītam me yajñam ā gatam me annaṃ vavanvāṃsā neṣam asmṛtadhrū ||
RV_10,061.05a prathiṣṭa yasya vīrakarmam iṣṇad anuṣṭhitaṃ nu naryo apauhat |
RV_10,061.05c punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā ||
RV_10,061.06a madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām |
RV_10,061.06c manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau ||
RV_10,061.07a pitā yat svāṃ duhitaram adhiṣkan kṣmayā retaḥ saṃjagmāno ni ṣiñcat |
RV_10,061.07c svādhyo 'janayan brahma devā vāstoṣ patiṃ vratapāṃ nir atakṣan ||
RV_10,061.08a sa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ |
RV_10,061.08c sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre ||
RV_10,061.09a makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ |
RV_10,061.09c sanitedhmaṃ sanitota vājaṃ sa dhartā jajñe sahasā yavīyut ||
RV_10,061.10a makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktim agman |
RV_10,061.10c dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan ||
RV_10,061.11a makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtam it turaṇyan |
RV_10,061.11c śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ||
RV_10,061.12a paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ |
RV_10,061.12c vasor vasutvā kāravo 'nehā viśvaṃ viveṣṭi draviṇam upa kṣu ||
RV_10,061.13a tad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan |
RV_10,061.13c vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat ||
RV_10,061.14a bhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ |
RV_10,061.14c agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk ||
RV_10,061.15a uta tyā me raudrāv arcimantā nāsatyāv indra gūrtaye yajadhyai |
RV_10,061.15c manuṣvad vṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū ||
RV_10,061.16a ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ |
RV_10,061.16c sa kakṣīvantaṃ rejayat so agniṃ nemiṃ na cakram arvato raghudru ||
RV_10,061.17a sa dvibandhur vaitaraṇo yaṣṭā sabardhuṃ dhenum asvaṃ duhadhyai |
RV_10,061.17c saṃ yan mitrāvaruṇā vṛñja ukthair jyeṣṭhebhir aryamaṇaṃ varūthaiḥ ||
RV_10,061.18a tadbandhuḥ sūrir divi te dhiyandhā nābhānediṣṭho rapati pra venan |
RV_10,061.18c sā no nābhiḥ paramāsya vā ghāhaṃ tat paścā katithaś cid āsa ||
RV_10,061.19a iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ |
RV_10,061.19c dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā ||
RV_10,061.20a adhāsu mandro aratir vibhāvāva syati dvivartanir vaneṣāṭ |
RV_10,061.20c ūrdhvā yac chreṇir na śiśur dan makṣū sthiraṃ śevṛdhaṃ sūta mātā ||
RV_10,061.21a adhā gāva upamātiṃ kanāyā anu śvāntasya kasya cit pareyuḥ |
RV_10,061.21c śrudhi tvaṃ sudraviṇo nas tvaṃ yāḷ āśvaghnasya vāvṛdhe sūnṛtābhiḥ ||
RV_10,061.22a adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ |
RV_10,061.22c rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau ||
RV_10,061.23a adha yad rājānā gaviṣṭau sarat saraṇyuḥ kārave jaraṇyuḥ |
RV_10,061.23c vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān ||
RV_10,061.24a adhā nv asya jenyasya puṣṭau vṛthā rebhanta īmahe tad ū nu |
RV_10,061.24c saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau ||
RV_10,061.25a yuvor yadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvān |
RV_10,061.25c viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai ||
RV_10,061.26a sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ |
RV_10,061.26c vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ ||
RV_10,061.27a ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ |
RV_10,061.27c ye vājāṃ anayatā viyanto ye sthā nicetāro amūrāḥ ||

RV_10,062.01a ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa |
RV_10,062.01c tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ ||
RV_10,062.02a ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsare valam |
RV_10,062.02c dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ ||
RV_10,062.03a ya ṛtena sūryam ārohayan divy aprathayan pṛthivīm mātaraṃ vi |
RV_10,062.03c suprajāstvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ ||
RV_10,062.04a ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tac chṛṇotana |
RV_10,062.04c subrahmaṇyam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ ||
RV_10,062.05a virūpāsa id ṛṣayas ta id gambhīravepasaḥ |
RV_10,062.05c te aṅgirasaḥ sūnavas te agneḥ pari jajñire ||
RV_10,062.06a ye agneḥ pari jajñire virūpāso divas pari |
RV_10,062.06c navagvo nu daśagvo aṅgirastamo sacā deveṣu maṃhate ||
RV_10,062.07a indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantam aśvinam |
RV_10,062.07c sahasram me dadato aṣṭakarṇyaḥ śravo deveṣv akrata ||
RV_10,062.08a pra nūnaṃ jāyatām ayam manus tokmeva rohatu |
RV_10,062.08c yaḥ sahasraṃ śatāśvaṃ sadyo dānāya maṃhate ||
RV_10,062.09a na tam aśnoti kaś cana diva iva sānv ārabham |
RV_10,062.09c sāvarṇyasya dakṣiṇā vi sindhur iva paprathe ||
RV_10,062.10a uta dāsā pariviṣe smaddiṣṭī goparīṇasā |
RV_10,062.10c yadus turvaś ca māmahe ||
RV_10,062.11a sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā |
RV_10,062.11c sāvarṇer devāḥ pra tirantv āyur yasminn aśrāntā asanāma vājam ||

RV_10,063.01a parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ |
RV_10,063.01c yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ ||
RV_10,063.02a viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ |
RV_10,063.02c ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam ||
RV_10,063.03a yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ |
RV_10,063.03c ukthaśuṣmān vṛṣabharān svapnasas tāṃ ādityāṃ anu madā svastaye ||
RV_10,063.04a nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ |
RV_10,063.04c jyotīrathā ahimāyā anāgaso divo varṣmāṇaṃ vasate svastaye ||
RV_10,063.05a samrājo ye suvṛdho yajñam āyayur aparihvṛtā dadhire divi kṣayam |
RV_10,063.05c tāṃ ā vivāsa namasā suvṛktibhir maho ādityāṃ aditiṃ svastaye ||
RV_10,063.06a ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana |
RV_10,063.06c ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye ||
RV_10,063.07a yebhyo hotrām prathamām āyeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ |
RV_10,063.07c ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye ||
RV_10,063.08a ya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ |
RV_10,063.08c te naḥ kṛtād akṛtād enasas pary adyā devāsaḥ pipṛtā svastaye ||
RV_10,063.09a bhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam |
RV_10,063.09c agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye ||
RV_10,063.10a sutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim |
RV_10,063.10c daivīṃ nāvaṃ svaritrām anāgasam asravantīm ā ruhemā svastaye ||
RV_10,063.11a viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyā abhihrutaḥ |
RV_10,063.11c satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye ||
RV_10,063.12a apāmīvām apa viśvām anāhutim apārātiṃ durvidatrām aghāyataḥ |
RV_10,063.12c āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye ||
RV_10,063.13a ariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari |
RV_10,063.13c yam ādityāso nayathā sunītibhir ati viśvāni duritā svastaye ||
RV_10,063.14a yaṃ devāso 'vatha vājasātau yaṃ śūrasātā maruto hite dhane |
RV_10,063.14c prātaryāvāṇaṃ ratham indra sānasim ariṣyantam ā ruhemā svastaye ||
RV_10,063.15a svasti naḥ pathyāsu dhanvasu svasty apsu vṛjane svarvati |
RV_10,063.15c svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana ||
RV_10,063.16a svastir id dhi prapathe śreṣṭhā rekṇasvaty abhi yā vāmam eti |
RV_10,063.16c sā no amā so araṇe ni pātu svāveśā bhavatu devagopā ||
RV_10,063.17a evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī |
RV_10,063.17c īśānāso naro amartyenāstāvi jano divyo gayena ||

RV_10,064.01a kathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatām manāmahe |
RV_10,064.01c ko mṛḷāti katamo no mayas karat katama ūtī abhy ā vavartati ||
RV_10,064.02a kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayanty ā diśaḥ |
RV_10,064.02c na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata ||
RV_10,064.03a narā vā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā |
RV_10,064.03c sūryāmāsā candramasā yamaṃ divi tritaṃ vātam uṣasam aktum aśvinā ||
RV_10,064.04a kathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ |
RV_10,064.04c aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani ||
RV_10,064.05a dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi |
RV_10,064.05c atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu ||
RV_10,064.06a te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ |
RV_10,064.06c sahasrasā medhasātāv iva tmanā maho ye dhanaṃ samitheṣu jabhrire ||
RV_10,064.07a pra vo vāyuṃ rathayujam purandhiṃ stomaiḥ kṛṇudhvaṃ sakhyāya pūṣaṇam |
RV_10,064.07c te hi devasya savituḥ savīmani kratuṃ sacante sacitaḥ sacetasaḥ ||
RV_10,064.08a triḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatāṃ agnim ūtaye |
RV_10,064.08c kṛśānum astṝn tiṣyaṃ sadhastha ā rudraṃ rudreṣu rudriyaṃ havāmahe ||
RV_10,064.09a sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ |
RV_10,064.09c devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata ||
RV_10,064.10a uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ |
RV_10,064.10c ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ ||
RV_10,064.11a raṇvaḥ saṃdṛṣṭau pitumāṃ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ |
RV_10,064.11c gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḷayā sacemahi ||
RV_10,064.12a yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam |
RV_10,064.12c tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha ||
RV_10,064.13a kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha |
RV_10,064.13c nābhā yatra prathamaṃ saṃnasāmahe tatra jāmitvam aditir dadhātu naḥ ||
RV_10,064.14a te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ |
RV_10,064.14c ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiś ca siñcataḥ ||
RV_10,064.15a vi ṣā hotrā viśvam aśnoti vāryam bṛhaspatir aramatiḥ panīyasī |
RV_10,064.15c grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ ||
RV_10,064.16a evā kavis tuvīravāṃ ṛtajñā draviṇasyur draviṇasaś cakānaḥ |
RV_10,064.16c ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma ||
RV_10,064.17a evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī |
RV_10,064.17c īśānāso naro amartyenāstāvi jano divyo gayena ||

RV_10,065.01a agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ |
RV_10,065.01c ādityā viṣṇur marutaḥ svar bṛhat somo rudro aditir brahmaṇas patiḥ ||
RV_10,065.02a indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā |
RV_10,065.02c antarikṣam mahy ā paprur ojasā somo ghṛtaśrīr mahimānam īrayan ||
RV_10,065.03a teṣāṃ hi mahnā mahatām anarvaṇāṃ stomāṃ iyarmy ṛtajñā ṛtāvṛdhām |
RV_10,065.03c ye apsavam arṇavaṃ citrarādhasas te no rāsantām mahaye sumitryāḥ ||
RV_10,065.04a svarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṃ skambhur ojasā |
RV_10,065.04c pṛkṣā iva mahayantaḥ surātayo devā stavante manuṣāya sūrayaḥ ||
RV_10,065.05a mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na prayucchataḥ |
RV_10,065.05c yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau ||
RV_10,065.06a yā gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ |
RV_10,065.06c sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśad dhaviṣā vivasvate ||
RV_10,065.07a divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate |
RV_10,065.07c dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ ||
RV_10,065.08a parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā |
RV_10,065.08c dyāvāpṛthivī varuṇāya savrate ghṛtavat payo mahiṣāya pinvataḥ ||
RV_10,065.09a parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā |
RV_10,065.09c devāṃ ādityāṃ aditiṃ havāmahe ye pārthivāso divyāso apsu ye ||
RV_10,065.10a tvaṣṭāraṃ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṃ svastaye |
RV_10,065.10c bṛhaspatiṃ vṛtrakhādaṃ sumedhasam indriyaṃ somaṃ dhanasā u īmahe ||
RV_10,065.11a brahma gām aśvaṃ janayanta oṣadhīr vanaspatīn pṛthivīm parvatāṃ apaḥ |
RV_10,065.11c sūryaṃ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami ||
RV_10,065.12a bhujyum aṃhasaḥ pipṛtho nir aśvinā śyāvam putraṃ vadhrimatyā ajinvatam |
RV_10,065.12c kamadyuvaṃ vimadāyohathur yuvaṃ viṣṇāpvaṃ viśvakāyāva sṛjathaḥ ||
RV_10,065.13a pāvīravī tanyatur ekapād ajo divo dhartā sindhur āpaḥ samudriyaḥ |
RV_10,065.13c viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatī saha dhībhiḥ purandhyā ||
RV_10,065.14a viśve devāḥ saha dhībhiḥ purandhyā manor yajatrā amṛtā ṛtajñāḥ |
RV_10,065.14c rātiṣāco abhiṣācaḥ svarvidaḥ svar giro brahma sūktaṃ juṣerata ||
RV_10,065.15a devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ |
RV_10,065.15c te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ ||

RV_10,066.01a devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasya pracetasaḥ |
RV_10,066.01c ye vāvṛdhuḥ prataraṃ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ ||
RV_10,066.02a indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgam ānaśuḥ |
RV_10,066.02c marudgaṇe vṛjane manma dhīmahi māghone yajñaṃ janayanta sūrayaḥ ||
RV_10,066.03a indro vasubhiḥ pari pātu no gayam ādityair no aditiḥ śarma yacchatu |
RV_10,066.03c rudro rudrebhir devo mṛḷayāti nas tvaṣṭā no gnābhiḥ suvitāya jinvatu ||
RV_10,066.04a aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat |
RV_10,066.04c devāṃ ādityāṃ avase havāmahe vasūn rudrān savitāraṃ sudaṃsasam ||
RV_10,066.05a sarasvān dhībhir varuṇo dhṛtavrataḥ pūṣā viṣṇur mahimā vāyur aśvinā |
RV_10,066.05c brahmakṛto amṛtā viśvavedasaḥ śarma no yaṃsan trivarūtham aṃhasaḥ ||
RV_10,066.06a vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ |
RV_10,066.06c vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ ||
RV_10,066.07a agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve |
RV_10,066.07c yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṃ vi yaṃsataḥ ||
RV_10,066.08a dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ |
RV_10,066.08c agnihotāra ṛtasāpo adruho 'po asṛjann anu vṛtratūrye ||
RV_10,066.09a dyāvāpṛthivī janayann abhi vratāpa oṣadhīr vanināni yajñiyā |
RV_10,066.09c antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni māmṛjuḥ ||
RV_10,066.10a dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ |
RV_10,066.10c āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam ||
RV_10,066.11a samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ |
RV_10,066.11c ahir budhnyaḥ śṛṇavad vacāṃsi me viśve devāsa uta sūrayo mama ||
RV_10,066.12a syāma vo manavo devavītaye prāñcaṃ no yajñam pra ṇayata sādhuyā |
RV_10,066.12c ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata ||
RV_10,066.13a daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā |
RV_10,066.13c kṣetrasya patim prativeśam īmahe viśvān devāṃ amṛtāṃ aprayucchataḥ ||
RV_10,066.14a vasiṣṭhāsaḥ pitṛvad vācam akrata devāṃ īḷānā ṛṣivat svastaye |
RV_10,066.14c prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu ||
RV_10,066.15a devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ |
RV_10,066.15c te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ ||

RV_10,067.01a imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat |
RV_10,067.01c turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan ||
RV_10,067.02a ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ |
RV_10,067.02c vipram padam aṅgiraso dadhānā yajñasya dhāma prathamam mananta ||
RV_10,067.03a haṃsair iva sakhibhir vāvadadbhir aśmanmayāni nahanā vyasyan |
RV_10,067.03c bṛhaspatir abhikanikradad gā uta prāstaud uc ca vidvāṃ agāyat ||
RV_10,067.04a avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau |
RV_10,067.04c bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ ||
RV_10,067.05a vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat |
RV_10,067.05c bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ ||
RV_10,067.06a indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa |
RV_10,067.06c svedāñjibhir āśiram icchamāno 'rodayat paṇim ā gā amuṣṇāt ||
RV_10,067.07a sa īṃ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṃ vi dhanasair adardaḥ |
RV_10,067.07c brahmaṇas patir vṛṣabhir varāhair gharmasvedebhir draviṇaṃ vy ānaṭ ||
RV_10,067.08a te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ |
RV_10,067.08c bṛhaspatir mithoavadyapebhir ud usriyā asṛjata svayugbhiḥ ||
RV_10,067.09a taṃ vardhayanto matibhiḥ śivābhiḥ siṃham iva nānadataṃ sadhasthe |
RV_10,067.09c bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare-bhare anu madema jiṣṇum ||
RV_10,067.10a yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma |
RV_10,067.10c bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā ||
RV_10,067.11a satyām āśiṣaṃ kṛṇutā vayodhai kīriṃ cid dhy avatha svebhir evaiḥ |
RV_10,067.11c paścā mṛdho apa bhavantu viśvās tad rodasī śṛṇutaṃ viśvaminve ||
RV_10,067.12a indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya |
RV_10,067.12c ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ ||

RV_10,068.01a udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ |
RV_10,068.01c giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan ||
RV_10,068.02a saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya |
RV_10,068.02c jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau ||
RV_10,068.03a sādhvaryā atithinīr iṣirā spārhāḥ suvarṇā anavadyarūpāḥ |
RV_10,068.03c bṛhaspatiḥ parvatebhyo vitūryā nir gā ūpe yavam iva sthivibhyaḥ ||
RV_10,068.04a āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ |
RV_10,068.04c bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda ||
RV_10,068.05a apa jyotiṣā tamo antarikṣād udnaḥ śīpālam iva vāta ājat |
RV_10,068.05c bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ ||
RV_10,068.06a yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ |
RV_10,068.06c dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām ||
RV_10,068.07a bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat |
RV_10,068.07c āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat ||
RV_10,068.08a aśnāpinaddham madhu pary apaśyan matsyaṃ na dīna udani kṣiyantam |
RV_10,068.08c niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya ||
RV_10,068.09a soṣām avindat sa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi |
RV_10,068.09c bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra ||
RV_10,068.10a himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ |
RV_10,068.10c anānukṛtyam apunaś cakāra yāt sūryāmāsā mitha uccarātaḥ ||
RV_10,068.11a abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan |
RV_10,068.11c rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ ||
RV_10,068.12a idam akarma namo abhriyāya yaḥ pūrvīr anv ānonavīti |
RV_10,068.12c bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt ||

RV_10,069.01a bhadrā agner vadhryaśvasya saṃdṛśo vāmī praṇītiḥ suraṇā upetayaḥ |
RV_10,069.01c yad īṃ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat ||
RV_10,069.02a ghṛtam agner vadhryaśvasya vardhanaṃ ghṛtam annaṃ ghṛtam v asya medanam |
RV_10,069.02c ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ ||
RV_10,069.03a yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ |
RV_10,069.03c sa revac choca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ ||
RV_10,069.04a yaṃ tvā pūrvam īḷito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva |
RV_10,069.04c sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme ||
RV_10,069.05a bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām |
RV_10,069.05c śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma ||
RV_10,069.06a sam ajryā parvatyā vasūni dāsā vṛtrāṇy āryā jigetha |
RV_10,069.06c śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ ||
RV_10,069.07a dīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā |
RV_10,069.07c dyumān dyumatsu nṛbhir mṛjyamānaḥ sumitreṣu dīdayo devayatsu ||
RV_10,069.08a tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk |
RV_10,069.08c tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ ||
RV_10,069.09a devāś cit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan |
RV_10,069.09c yat sampṛccham mānuṣīr viśa āyan tvaṃ nṛbhir ajayas tvāvṛdhebhiḥ ||
RV_10,069.10a piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan |
RV_10,069.10c juṣāṇo asya samidhaṃ yaviṣṭhota pūrvāṃ avanor vrādhataś cit ||
RV_10,069.11a śaśvad agnir vadhryaśvasya śatrūn nṛbhir jigāya sutasomavadbhiḥ |
RV_10,069.11c samanaṃ cid adahaś citrabhāno 'va vrādhantam abhinad vṛdhaś cit ||
RV_10,069.12a ayam agnir vadhryaśvasya vṛtrahā sanakāt preddho namasopavākyaḥ |
RV_10,069.12c sa no ajāmīṃr uta vā vijāmīn abhi tiṣṭha śardhato vādhryaśva ||

RV_10,070.01a imām me agne samidhaṃ juṣasveḷas pade prati haryā ghṛtācīm |
RV_10,070.01c varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā ||
RV_10,070.02a ā devānām agrayāveha yātu narāśaṃso viśvarūpebhir aśvaiḥ |
RV_10,070.02c ṛtasya pathā namasā miyedho devebhyo devatamaḥ suṣūdat ||
RV_10,070.03a śaśvattamam īḷate dūtyāya haviṣmanto manuṣyāso agnim |
RV_10,070.03c vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā ||
RV_10,070.04a vi prathatāṃ devajuṣṭaṃ tiraścā dīrghaṃ drāghmā surabhi bhūtv asme |
RV_10,070.04c aheḷatā manasā deva barhir indrajyeṣṭhāṃ uśato yakṣi devān ||
RV_10,070.05a divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam |
RV_10,070.05c uśatīr dvāro mahinā mahadbhir devaṃ rathaṃ rathayur dhārayadhvam ||
RV_10,070.06a devī divo duhitarā suśilpe uṣāsānaktā sadatāṃ ni yonau |
RV_10,070.06c ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe ||
RV_10,070.07a ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe |
RV_10,070.07c purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām ||
RV_10,070.08a tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam |
RV_10,070.08c manuṣvad yajñaṃ sudhitā havīṃṣīḷā devī ghṛtapadī juṣanta ||
RV_10,070.09a deva tvaṣṭar yad dha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ |
RV_10,070.09c sa devānām pātha upa pra vidvāṃ uśan yakṣi draviṇodaḥ suratnaḥ ||
RV_10,070.10a vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān |
RV_10,070.10c svadāti devaḥ kṛṇavad dhavīṃṣy avatāṃ dyāvāpṛthivī havam me ||
RV_10,070.11a āgne vaha varuṇam iṣṭaye na indraṃ divo maruto antarikṣāt |
RV_10,070.11c sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām ||

RV_10,071.01a bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ |
RV_10,071.01c yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ ||
RV_10,071.02a saktum iva titaunā punanto yatra dhīrā manasā vācam akrata |
RV_10,071.02c atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃ lakṣmīr nihitādhi vāci ||
RV_10,071.03a yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām |
RV_10,071.03c tām ābhṛtyā vy adadhuḥ purutrā tāṃ sapta rebhā abhi saṃ navante ||
RV_10,071.04a uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām |
RV_10,071.04c uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ ||
RV_10,071.05a uta tvaṃ sakhye sthirapītam āhur nainaṃ hinvanty api vājineṣu |
RV_10,071.05c adhenvā carati māyayaiṣa vācaṃ śuśruvāṃ aphalām apuṣpām ||
RV_10,071.06a yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti |
RV_10,071.06c yad īṃ śṛṇoty alakaṃ śṛṇoti nahi praveda sukṛtasya panthām ||
RV_10,071.07a akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣv asamā babhūvuḥ |
RV_10,071.07c ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre ||
RV_10,071.08a hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ |
RV_10,071.08c atrāha tvaṃ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve ||
RV_10,071.09a ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ |
RV_10,071.09c ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñayaḥ ||
RV_10,071.10a sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ |
RV_10,071.10c kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya ||
RV_10,071.11a ṛcāṃ tvaḥ poṣam āste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu |
RV_10,071.11c brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vi mimīta u tvaḥ ||

RV_10,072.01a devānāṃ nu vayaṃ jānā pra vocāma vipanyayā |
RV_10,072.01c uktheṣu śasyamāneṣu yaḥ paśyād uttare yuge ||
RV_10,072.02a brahmaṇas patir etā saṃ karmāra ivādhamat |
RV_10,072.02c devānām pūrvye yuge 'sataḥ sad ajāyata ||
RV_10,072.03a devānāṃ yuge prathame 'sataḥ sad ajāyata |
RV_10,072.03c tad āśā anv ajāyanta tad uttānapadas pari ||
RV_10,072.04a bhūr jajña uttānapado bhuva āśā ajāyanta |
RV_10,072.04c aditer dakṣo ajāyata dakṣād v aditiḥ pari ||
RV_10,072.05a aditir hy ajaniṣṭa dakṣa yā duhitā tava |
RV_10,072.05c tāṃ devā anv ajāyanta bhadrā amṛtabandhavaḥ ||
RV_10,072.06a yad devā adaḥ salile susaṃrabdhā atiṣṭhata |
RV_10,072.06c atrā vo nṛtyatām iva tīvro reṇur apāyata ||
RV_10,072.07a yad devā yatayo yathā bhuvanāny apinvata |
RV_10,072.07c atrā samudra ā gūḷham ā sūryam ajabhartana ||
RV_10,072.08a aṣṭau putrāso aditer ye jātās tanvas pari |
RV_10,072.08c devāṃ upa prait saptabhiḥ parā mārtāṇḍam āsyat ||
RV_10,072.09a saptabhiḥ putrair aditir upa prait pūrvyaṃ yugam |
RV_10,072.09c prajāyai mṛtyave tvat punar mārtāṇḍam ābharat ||

RV_10,073.01a janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ |
RV_10,073.01c avardhann indram marutaś cid atra mātā yad vīraṃ dadhanad dhaniṣṭhā ||
RV_10,073.02a druho niṣattā pṛśanī cid evaiḥ purū śaṃsena vāvṛdhuṣ ṭa indram |
RV_10,073.02c abhīvṛteva tā mahāpadena dhvāntāt prapitvād ud aranta garbhāḥ ||
RV_10,073.03a ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra |
RV_10,073.03c tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ ||
RV_10,073.04a samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi |
RV_10,073.04c vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni ||
RV_10,073.05a mandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham |
RV_10,073.05c ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṃsi ||
RV_10,073.06a sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ |
RV_10,073.06c ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha ||
RV_10,073.07a tvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam |
RV_10,073.07c tvaṃ cakartha manave syonān patho devatrāñjaseva yānān ||
RV_10,073.08a tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau |
RV_10,073.08c anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha ||
RV_10,073.09a cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cacchadyāt |
RV_10,073.09c pṛthivyām atiṣitaṃ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu ||
RV_10,073.10a aśvād iyāyeti yad vadanty ojaso jātam uta manya enam |
RV_10,073.10c manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda ||
RV_10,073.11a vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ |
RV_10,073.11c apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān ||

RV_10,074.01a vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ |
RV_10,074.01c arvanto vā ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ ||
RV_10,074.02a hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām |
RV_10,074.02c cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ ||
RV_10,074.03a iyam eṣām amṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam |
RV_10,074.03c dhiyaṃ ca yajñaṃ ca sādhantas te no dhāntu vasavyam asāmi ||
RV_10,074.04a ā tat ta indrāyavaḥ panantābhi ya ūrvaṃ gomantaṃ titṛtsān |
RV_10,074.04c sakṛtsvaṃ ye puruputrām mahīṃ sahasradhārām bṛhatīṃ dudukṣan ||
RV_10,074.05a śacīva indram avase kṛṇudhvam anānataṃ damayantam pṛtanyūn |
RV_10,074.05c ṛbhukṣaṇam maghavānaṃ suvṛktim bhartā yo vajraṃ naryam purukṣuḥ ||
RV_10,074.06a yad vāvāna purutamam purāṣāḷ ā vṛtrahendro nāmāny aprāḥ |
RV_10,074.06c aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat ||

RV_10,075.01a pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ |
RV_10,075.01c pra sapta-sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā ||
RV_10,075.02a pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṃ abhy adravas tvam |
RV_10,075.02c bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi ||
RV_10,075.03a divi svano yatate bhūmyopary anantaṃ śuṣmam ud iyarti bhānunā |
RV_10,075.03c abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat ||
RV_10,075.04a abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ |
RV_10,075.04c rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi ||
RV_10,075.05a imam me gaṅge yamune sarasvati śutudri stomaṃ sacatā paruṣṇy ā |
RV_10,075.05c asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhy ā suṣomayā ||
RV_10,075.06a tṛṣṭāmayā prathamaṃ yātave sajūḥ susartvā rasayā śvetyā tyā |
RV_10,075.06c tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase ||
RV_10,075.07a ṛjīty enī ruśatī mahitvā pari jrayāṃsi bharate rajāṃsi |
RV_10,075.07c adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā ||
RV_10,075.08a svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī |
RV_10,075.08c ūrṇāvatī yuvatiḥ sīlamāvaty utādhi vaste subhagā madhuvṛdham ||
RV_10,075.09a sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau |
RV_10,075.09c mahān hy asya mahimā panasyate 'dabdhasya svayaśaso virapśinaḥ ||

RV_10,076.01a ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana |
RV_10,076.01c ubhe yathā no ahanī sacābhuvā sadaḥ-sado varivasyāta udbhidā ||
RV_10,076.02a tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari |
RV_10,076.02c vidad dhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ ||
RV_10,076.03a tad id dhy asya savanaṃ viver apo yathā purā manave gātum aśret |
RV_10,076.03c goarṇasi tvāṣṭre aśvanirṇiji prem adhvareṣv adhvarāṃ aśiśrayuḥ ||
RV_10,076.04a apa hata rakṣaso bhaṅgurāvata skabhāyata nirṛtiṃ sedhatāmatim |
RV_10,076.04c ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ ||
RV_10,076.05a divaś cid ā vo 'mavattarebhyo vibhvanā cid āśvapastarebhyaḥ |
RV_10,076.05c vāyoś cid ā somarabhastarebhyo 'gneś cid arca pitukṛttarebhyaḥ ||
RV_10,076.06a bhurantu no yaśasaḥ sotv andhaso grāvāṇo vācā divitā divitmatā |
RV_10,076.06c naro yatra duhate kāmyam madhv āghoṣayanto abhito mithasturaḥ ||
RV_10,076.07a sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te |
RV_10,076.07c duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ ||
RV_10,076.08a ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ |
RV_10,076.08c vāmaṃ-vāmaṃ vo divyāya dhāmne vasu-vasu vaḥ pārthivāya sunvate ||

RV_10,077.01a abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vijānuṣaḥ |
RV_10,077.01c sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase ||
RV_10,077.02a śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ |
RV_10,077.02c divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ ||
RV_10,077.03a pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ |
RV_10,077.03c pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ ||
RV_10,077.04a yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati |
RV_10,077.04c viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata ||
RV_10,077.05a yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu |
RV_10,077.05c śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ ||
RV_10,077.06a pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṃvaraṇasya vasvaḥ |
RV_10,077.06c vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota ||
RV_10,077.07a ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat |
RV_10,077.07c revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu ||
RV_10,077.08a te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ |
RV_10,077.08c te no 'vantu rathatūr manīṣām mahaś ca yāmann adhvare cakānāḥ ||

RV_10,078.01a viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥ svapnasaḥ |
RV_10,078.01c rājāno na citrāḥ susaṃdṛśaḥ kṣitīnāṃ na maryā arepasaḥ ||
RV_10,078.02a agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ |
RV_10,078.02c prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate ||
RV_10,078.03a vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvā virokiṇaḥ |
RV_10,078.03c varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṃ na śaṃsāḥ surātayaḥ ||
RV_10,078.04a rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ |
RV_10,078.04c vareyavo na maryā ghṛtapruṣo 'bhisvartāro arkaṃ na suṣṭubhaḥ ||
RV_10,078.05a aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ |
RV_10,078.05c āpo na nimnair udabhir jigatnavo viśvarūpā aṅgiraso na sāmabhiḥ ||
RV_10,078.06a grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā |
RV_10,078.06c śiśūlā na krīḷayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā ||
RV_10,078.07a uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhir vy aśvitan |
RV_10,078.07c sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire ||
RV_10,078.08a subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ |
RV_10,078.08c adhi stotrasya sakhyasya gāta sanād dhi vo ratnadheyāni santi ||

RV_10,079.01a apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu |
RV_10,079.01c nānā hanū vibhṛte sam bharete asinvatī bapsatī bhūry attaḥ ||
RV_10,079.02a guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni |
RV_10,079.02c atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu ||
RV_10,079.03a pra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ |
RV_10,079.03c sasaṃ na pakvam avidac chucantaṃ ririhvāṃsaṃ ripa upasthe antaḥ ||
RV_10,079.04a tad vām ṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbho atti |
RV_10,079.04c nāhaṃ devasya martyaś ciketāgnir aṅga vicetāḥ sa pracetāḥ ||
RV_10,079.05a yo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati |
RV_10,079.05c tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam ||
RV_10,079.06a kiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān |
RV_10,079.06c akrīḷan krīḷan harir attave 'dan vi parvaśaś cakarta gām ivāsiḥ ||
RV_10,079.07a viṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhir gṛbhītān |
RV_10,079.07c cakṣade mitro vasubhiḥ sujātaḥ sam ānṛdhe parvabhir vāvṛdhānaḥ ||

RV_10,080.01a agniḥ saptiṃ vājambharaṃ dadāty agnir vīraṃ śrutyaṃ karmaniṣṭhām |
RV_10,080.01c agnī rodasī vi carat samañjann agnir nārīṃ vīrakukṣim purandhim ||
RV_10,080.02a agner apnasaḥ samid astu bhadrāgnir mahī rodasī ā viveśa |
RV_10,080.02c agnir ekaṃ codayat samatsv agnir vṛtrāṇi dayate purūṇi ||
RV_10,080.03a agnir ha tyaṃ jarataḥ karṇam āvāgnir adbhyo nir adahaj jarūtham |
RV_10,080.03c agnir atriṃ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam ||
RV_10,080.04a agnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti |
RV_10,080.04c agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā ||
RV_10,080.05a agnim ukthair ṛṣayo vi hvayante 'gniṃ naro yāmani bādhitāsaḥ |
RV_10,080.05c agniṃ vayo antarikṣe patanto 'gniḥ sahasrā pari yāti gonām ||
RV_10,080.06a agniṃ viśa īḷate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ |
RV_10,080.06c agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā ||
RV_10,080.07a agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim |
RV_10,080.07c agne prāva jaritāraṃ yaviṣṭhāgne mahi draviṇam ā yajasva ||

RV_10,081.01a ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ |
RV_10,081.01c sa āśiṣā draviṇam icchamānaḥ prathamacchad avarāṃ ā viveśa ||
RV_10,081.02a kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt |
RV_10,081.02c yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ ||
RV_10,081.03a viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt |
RV_10,081.03c sam bāhubhyāṃ dhamati sam patatrair dyāvābhūmī janayan deva ekaḥ ||
RV_10,081.04a kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ |
RV_10,081.04c manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan ||
RV_10,081.05a yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā |
RV_10,081.05c śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṃ yajasva tanvaṃ vṛdhānaḥ ||
RV_10,081.06a viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām |
RV_10,081.06c muhyantv anye abhito janāsa ihāsmākam maghavā sūrir astu ||
RV_10,081.07a vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema |
RV_10,081.07c sa no viśvāni havanāni joṣad viśvaśambhūr avase sādhukarmā ||

RV_10,082.01a cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne |
RV_10,082.01c yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām ||
RV_10,082.02a viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṃdṛk |
RV_10,082.02c teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ ||
RV_10,082.03a yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā |
RV_10,082.03c yo devānāṃ nāmadhā eka eva taṃ sampraśnam bhuvanā yanty anyā ||
RV_10,082.04a ta āyajanta draviṇaṃ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā |
RV_10,082.04c asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvann imāni ||
RV_10,082.05a paro divā para enā pṛthivyā paro devebhir asurair yad asti |
RV_10,082.05c kaṃ svid garbham prathamaṃ dadhra āpo yatra devāḥ samapaśyanta viśve ||
RV_10,082.06a tam id garbham prathamaṃ dadhra āpo yatra devāḥ samagacchanta viśve |
RV_10,082.06c ajasya nābhāv adhy ekam arpitaṃ yasmin viśvāni bhuvanāni tasthuḥ ||
RV_10,082.07a na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva |
RV_10,082.07c nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti ||

RV_10,083.01a yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak |
RV_10,083.01c sāhyāma dāsam āryaṃ tvayā yujā sahaskṛtena sahasā sahasvatā ||
RV_10,083.02a manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ |
RV_10,083.02c manyuṃ viśa īḷate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ ||
RV_10,083.03a abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn |
RV_10,083.03c amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ ||
RV_10,083.04a tvaṃ hi manyo abhibhūtyojāḥ svayambhūr bhāmo abhimātiṣāhaḥ |
RV_10,083.04c viśvacarṣaṇiḥ sahuriḥ sahāvān asmāsv ojaḥ pṛtanāsu dhehi ||
RV_10,083.05a abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ |
RV_10,083.05c taṃ tvā manyo akratur jihīḷāhaṃ svā tanūr baladeyāya mehi ||
RV_10,083.06a ayaṃ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ |
RV_10,083.06c manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ ||
RV_10,083.07a abhi prehi dakṣiṇato bhavā me 'dhā vṛtrāṇi jaṅghanāva bhūri |
RV_10,083.07c juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva ||

RV_10,084.01a tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ |
RV_10,084.01c tigmeṣava āyudhā saṃśiśānā abhi pra yantu naro agnirūpāḥ ||
RV_10,084.02a agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi |
RV_10,084.02c hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva ||
RV_10,084.03a sahasva manyo abhimātim asme rujan mṛṇan pramṛṇan prehi śatrūn |
RV_10,084.03c ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam ||
RV_10,084.04a eko bahūnām asi manyav īḷito viśaṃ-viśaṃ yudhaye saṃ śiśādhi |
RV_10,084.04c akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe ||
RV_10,084.05a vijeṣakṛd indra ivānavabravo 'smākam manyo adhipā bhaveha |
RV_10,084.05c priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha ||
RV_10,084.06a ābhūtyā sahajā vajra sāyaka saho bibharṣy abhibhūta uttaram |
RV_10,084.06c kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji ||
RV_10,084.07a saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattāṃ varuṇaś ca manyuḥ |
RV_10,084.07c bhiyaṃ dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām ||

RV_10,085.01a satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ |
RV_10,085.01c ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ ||
RV_10,085.02a somenādityā balinaḥ somena pṛthivī mahī |
RV_10,085.02c atho nakṣatrāṇām eṣām upasthe soma āhitaḥ ||
RV_10,085.03a somam manyate papivān yat sampiṃṣanty oṣadhim |
RV_10,085.03c somaṃ yam brahmāṇo vidur na tasyāśnāti kaś cana ||
RV_10,085.04a ācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ |
RV_10,085.04c grāvṇām ic chṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ ||
RV_10,085.05a yat tvā deva prapibanti tata ā pyāyase punaḥ |
RV_10,085.05c vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ ||
RV_10,085.06a raibhy āsīd anudeyī nārāśaṃsī nyocanī |
RV_10,085.06c sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam ||
RV_10,085.07a cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam |
RV_10,085.07c dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim ||
RV_10,085.08a stomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ |
RV_10,085.08c sūryāyā aśvinā varāgnir āsīt purogavaḥ ||
RV_10,085.09a somo vadhūyur abhavad aśvināstām ubhā varā |
RV_10,085.09c sūryāṃ yat patye śaṃsantīm manasā savitādadāt ||
RV_10,085.10a mano asyā ana āsīd dyaur āsīd uta cchadiḥ |
RV_10,085.10c śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā gṛham ||
RV_10,085.11a ṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ |
RV_10,085.11c śrotraṃ te cakre āstāṃ divi panthāś carācāraḥ ||
RV_10,085.12a śucī te cakre yātyā vyāno akṣa āhataḥ |
RV_10,085.12c ano manasmayaṃ sūryārohat prayatī patim ||
RV_10,085.13a sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat |
RV_10,085.13c aghāsu hanyante gāvo 'rjunyoḥ pary uhyate ||
RV_10,085.14a yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ |
RV_10,085.14c viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā ||
RV_10,085.15a yad ayātaṃ śubhas patī vareyaṃ sūryām upa |
RV_10,085.15c kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ ||
RV_10,085.16a dve te cakre sūrye brahmāṇa ṛtuthā viduḥ |
RV_10,085.16c athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ ||
RV_10,085.17a sūryāyai devebhyo mitrāya varuṇāya ca |
RV_10,085.17c ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ ||
RV_10,085.18a pūrvāparaṃ carato māyayaitau śiśū krīḷantau pari yāto adhvaram |
RV_10,085.18c viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ ||
RV_10,085.19a navo-navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram |
RV_10,085.19c bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ ||
RV_10,085.20a sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram |
RV_10,085.20c ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva ||
RV_10,085.21a ud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḷe |
RV_10,085.21c anyām iccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi ||
RV_10,085.22a ud īrṣvāto viśvāvaso namaseḷā mahe tvā |
RV_10,085.22c anyām iccha prapharvyaṃ saṃ jāyām patyā sṛja ||
RV_10,085.23a anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam |
RV_10,085.23c sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ ||
RV_10,085.24a pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ |
RV_10,085.24c ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi ||
RV_10,085.25a preto muñcāmi nāmutaḥ subaddhām amutas karam |
RV_10,085.25c yatheyam indra mīḍhvaḥ suputrā subhagāsati ||
RV_10,085.26a pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena |
RV_10,085.26c gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi ||
RV_10,085.27a iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi |
RV_10,085.27c enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidatham ā vadāthaḥ ||
RV_10,085.28a nīlalohitam bhavati kṛtyāsaktir vy ajyate |
RV_10,085.28c edhante asyā jñātayaḥ patir bandheṣu badhyate ||
RV_10,085.29a parā dehi śāmulyam brahmabhyo vi bhajā vasu |
RV_10,085.29c kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim ||
RV_10,085.30a aśrīrā tanūr bhavati ruśatī pāpayāmuyā |
RV_10,085.30c patir yad vadhvo vāsasā svam aṅgam abhidhitsate ||
RV_10,085.31a ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janād anu |
RV_10,085.31c punas tān yajñiyā devā nayantu yata āgatāḥ ||
RV_10,085.32a mā vidan paripanthino ya āsīdanti dampatī |
RV_10,085.32c sugebhir durgam atītām apa drāntv arātayaḥ ||
RV_10,085.33a sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata |
RV_10,085.33c saubhāgyam asyai dattvāyāthāstaṃ vi paretana ||
RV_10,085.34a tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave |
RV_10,085.34c sūryāṃ yo brahmā vidyāt sa id vādhūyam arhati ||
RV_10,085.35a āśasanaṃ viśasanam atho adhivikartanam |
RV_10,085.35c sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati ||
RV_10,085.36a gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ |
RV_10,085.36c bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ ||
RV_10,085.37a tām pūṣañ chivatamām erayasva yasyām bījam manuṣyā vapanti |
RV_10,085.37c yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam ||
RV_10,085.38a tubhyam agre pary avahan sūryāṃ vahatunā saha |
RV_10,085.38c punaḥ patibhyo jāyāṃ dā agne prajayā saha ||
RV_10,085.39a punaḥ patnīm agnir adād āyuṣā saha varcasā |
RV_10,085.39c dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam ||
RV_10,085.40a somaḥ prathamo vivide gandharvo vivida uttaraḥ |
RV_10,085.40c tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ ||
RV_10,085.41a somo dadad gandharvāya gandharvo dadad agnaye |
RV_10,085.41c rayiṃ ca putrāṃś cādād agnir mahyam atho imām ||
RV_10,085.42a ihaiva stam mā vi yauṣṭaṃ viśvam āyur vy aśnutam |
RV_10,085.42c krīḷantau putrair naptṛbhir modamānau sve gṛhe ||
RV_10,085.43a ā naḥ prajāṃ janayatu prajāpatir ājarasāya sam anaktv aryamā |
RV_10,085.43c adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade ||
RV_10,085.44a aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ |
RV_10,085.44c vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade ||
RV_10,085.45a imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu |
RV_10,085.45c daśāsyām putrān ā dhehi patim ekādaśaṃ kṛdhi ||
RV_10,085.46a samrājñī śvaśure bhava samrājñī śvaśrvām bhava |
RV_10,085.46c nanāndari samrājñī bhava samrājñī adhi devṛṣu ||
RV_10,085.47a sam añjantu viśve devāḥ sam āpo hṛdayāni nau |
RV_10,085.47c sam mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nau ||

RV_10,086.01a vi hi sotor asṛkṣata nendraṃ devam amaṃsata |
RV_10,086.01c yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ ||
RV_10,086.02a parā hīndra dhāvasi vṛṣākaper ati vyathiḥ |
RV_10,086.02c no aha pra vindasy anyatra somapītaye viśvasmād indra uttaraḥ ||
RV_10,086.03a kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ |
RV_10,086.03c yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ ||
RV_10,086.04a yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi |
RV_10,086.04c śvā nv asya jambhiṣad api karṇe varāhayur viśvasmād indra uttaraḥ ||
RV_10,086.05a priyā taṣṭāni me kapir vyaktā vy adūduṣat |
RV_10,086.05c śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ ||
RV_10,086.06a na mat strī subhasattarā na suyāśutarā bhuvat |
RV_10,086.06c na mat praticyavīyasī na sakthy udyamīyasī viśvasmād indra uttaraḥ ||
RV_10,086.07a uve amba sulābhike yathevāṅga bhaviṣyati |
RV_10,086.07c bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ ||
RV_10,086.08a kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane |
RV_10,086.08c kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ ||
RV_10,086.09a avīrām iva mām ayaṃ śarārur abhi manyate |
RV_10,086.09c utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ ||
RV_10,086.10a saṃhotraṃ sma purā nārī samanaṃ vāva gacchati |
RV_10,086.10c vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ ||
RV_10,086.11a indrāṇīm āsu nāriṣu subhagām aham aśravam |
RV_10,086.11c nahy asyā aparaṃ cana jarasā marate patir viśvasmād indra uttaraḥ ||
RV_10,086.12a nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte |
RV_10,086.12c yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ ||
RV_10,086.13a vṛṣākapāyi revati suputra ād u susnuṣe |
RV_10,086.13c ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ ||
RV_10,086.14a ukṣṇo hi me pañcadaśa sākam pacanti viṃśatim |
RV_10,086.14c utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ ||
RV_10,086.15a vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat |
RV_10,086.15c manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ ||
RV_10,086.16a na seśe yasya rambate 'ntarā sakthyā kapṛt |
RV_10,086.16c sed īśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ ||
RV_10,086.17a na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate |
RV_10,086.17c sed īśe yasya rambate 'ntarā sakthyā kapṛd viśvasmād indra uttaraḥ ||
RV_10,086.18a ayam indra vṛṣākapiḥ parasvantaṃ hataṃ vidat |
RV_10,086.18c asiṃ sūnāṃ navaṃ carum ād edhasyāna ācitaṃ viśvasmād indra uttaraḥ ||
RV_10,086.19a ayam emi vicākaśad vicinvan dāsam āryam |
RV_10,086.19c pibāmi pākasutvano 'bhi dhīram acākaśaṃ viśvasmād indra uttaraḥ ||
RV_10,086.20a dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā |
RV_10,086.20c nedīyaso vṛṣākape 'stam ehi gṛhāṃ upa viśvasmād indra uttaraḥ ||
RV_10,086.21a punar ehi vṛṣākape suvitā kalpayāvahai |
RV_10,086.21c ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ ||
RV_10,086.22a yad udañco vṛṣākape gṛham indrājagantana |
RV_10,086.22c kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ ||
RV_10,086.23a parśur ha nāma mānavī sākaṃ sasūva viṃśatim |
RV_10,086.23c bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ ||

RV_10,087.01a rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma |
RV_10,087.01c śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam ||
RV_10,087.02a ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ |
RV_10,087.02c ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan ||
RV_10,087.03a ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca |
RV_10,087.03c utāntarikṣe pari yāhi rājañ jambhaiḥ saṃ dhehy abhi yātudhānān ||
RV_10,087.04a yajñair iṣūḥ saṃnamamāno agne vācā śalyāṃ aśanibhir dihānaḥ |
RV_10,087.04c tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām ||
RV_10,087.05a agne tvacaṃ yātudhānasya bhindhi hiṃsrāśanir harasā hantv enam |
RV_10,087.05c pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam ||
RV_10,087.06a yatredānīm paśyasi jātavedas tiṣṭhantam agna uta vā carantam |
RV_10,087.06c yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ ||
RV_10,087.07a utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhir yātudhānāt |
RV_10,087.07c agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ ||
RV_10,087.08a iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti |
RV_10,087.08c tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam ||
RV_10,087.09a tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ |
RV_10,087.09c hiṃsraṃ rakṣāṃsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ ||
RV_10,087.10a nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā |
RV_10,087.10c tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca ||
RV_10,087.11a trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti |
RV_10,087.11c tam arciṣā sphūrjayañ jātavedaḥ samakṣam enaṃ gṛṇate ni vṛṅdhi ||
RV_10,087.12a tad agne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam |
RV_10,087.12c atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ ny oṣa ||
RV_10,087.13a yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ |
RV_10,087.13c manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ||
RV_10,087.14a parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi |
RV_10,087.14c parārciṣā mūradevāñ chṛṇīhi parāsutṛpo abhi śośucānaḥ ||
RV_10,087.15a parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu tṛṣṭāḥ |
RV_10,087.15c vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ ||
RV_10,087.16a yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ |
RV_10,087.16c yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca ||
RV_10,087.17a saṃvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ |
RV_10,087.17c pīyūṣam agne yatamas titṛpsāt tam pratyañcam arciṣā vidhya marman ||
RV_10,087.18a viṣaṃ gavāṃ yātudhānāḥ pibantv ā vṛścyantām aditaye durevāḥ |
RV_10,087.18c parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām ||
RV_10,087.19a sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ |
RV_10,087.19c anu daha sahamūrān kravyādo mā te hetyā mukṣata daivyāyāḥ ||
RV_10,087.20a tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt |
RV_10,087.20c prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu ||
RV_10,087.21a paścāt purastād adharād udaktāt kaviḥ kāvyena pari pāhi rājan |
RV_10,087.21c sakhe sakhāyam ajaro jarimṇe 'gne martāṃ amartyas tvaṃ naḥ ||
RV_10,087.22a pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi |
RV_10,087.22c dhṛṣadvarṇaṃ dive-dive hantāram bhaṅgurāvatām ||
RV_10,087.23a viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha |
RV_10,087.23c agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ ||
RV_10,087.24a praty agne mithunā daha yātudhānā kimīdinā |
RV_10,087.24c saṃ tvā śiśāmi jāgṛhy adabdhaṃ vipra manmabhiḥ ||
RV_10,087.25a praty agne harasā haraḥ śṛṇīhi viśvataḥ prati |
RV_10,087.25c yātudhānasya rakṣaso balaṃ vi ruja vīryam ||

RV_10,088.01a haviṣ pāntam ajaraṃ svarvidi divispṛśy āhutaṃ juṣṭam agnau |
RV_10,088.01c tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃ svadhayā paprathanta ||
RV_10,088.02a gīrṇam bhuvanaṃ tamasāpagūḷham āviḥ svar abhavaj jāte agnau |
RV_10,088.02c tasya devāḥ pṛthivī dyaur utāpo 'raṇayann oṣadhīḥ sakhye asya ||
RV_10,088.03a devebhir nv iṣito yajñiyebhir agniṃ stoṣāṇy ajaram bṛhantam |
RV_10,088.03c yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam ||
RV_10,088.04a yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ |
RV_10,088.04c sa patatrītvaraṃ sthā jagad yac chvātram agnir akṛṇoj jātavedāḥ ||
RV_10,088.05a yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena |
RV_10,088.05c taṃ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ ||
RV_10,088.06a mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan |
RV_10,088.06c māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan ||
RV_10,088.07a dṛśenyo yo mahinā samiddho 'rocata diviyonir vibhāvā |
RV_10,088.07c tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ ||
RV_10,088.08a sūktavākam prathamam ād id agnim ād id dhavir ajanayanta devāḥ |
RV_10,088.08c sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ ||
RV_10,088.09a yaṃ devāso 'janayantāgniṃ yasminn ājuhavur bhuvanāni viśvā |
RV_10,088.09c so arciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā ||
RV_10,088.10a stomena hi divi devāso agnim ajījanañ chaktibhī rodasiprām |
RV_10,088.10c tam ū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥ pacati viśvarūpāḥ ||
RV_10,088.11a yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam |
RV_10,088.11c yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā ||
RV_10,088.12a viśvasmā agnim bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan |
RV_10,088.12c ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan ||
RV_10,088.13a vaiśvānaraṃ kavayo yajñiyāso 'gniṃ devā ajanayann ajuryam |
RV_10,088.13c nakṣatram pratnam aminac cariṣṇu yakṣasyādhyakṣaṃ taviṣam bṛhantam ||
RV_10,088.14a vaiśvānaraṃ viśvahā dīdivāṃsam mantrair agniṃ kavim acchā vadāmaḥ |
RV_10,088.14c yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt ||
RV_10,088.15a dve srutī aśṛṇavam pitṝṇām ahaṃ devānām uta martyānām |
RV_10,088.15c tābhyām idaṃ viśvam ejat sam eti yad antarā pitaram mātaraṃ ca ||
RV_10,088.16a dve samīcī bibhṛtaś carantaṃ śīrṣato jātam manasā vimṛṣṭam |
RV_10,088.16c sa pratyaṅ viśvā bhuvanāni tasthāv aprayucchan taraṇir bhrājamānaḥ ||
RV_10,088.17a yatrā vadete avaraḥ paraś ca yajñanyoḥ kataro nau vi veda |
RV_10,088.17c ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat ||
RV_10,088.18a katy agnayaḥ kati sūryāsaḥ katy uṣāsaḥ katy u svid āpaḥ |
RV_10,088.18c nopaspijaṃ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam ||
RV_10,088.19a yāvanmātram uṣaso na pratīkaṃ suparṇyo vasate mātariśvaḥ |
RV_10,088.19c tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan ||

RV_10,089.01a indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān |
RV_10,089.01c ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā ||
RV_10,089.02a sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā |
RV_10,089.02c atiṣṭhantam apasyaṃ na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna ||
RV_10,089.03a samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam |
RV_10,089.03c vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe ||
RV_10,089.04a indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt |
RV_10,089.04c yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām ||
RV_10,089.05a āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñ charumāṃ ṛjīṣī |
RV_10,089.05c somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ ||
RV_10,089.06a na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ |
RV_10,089.06c yad asya manyur adhinīyamānaḥ śṛṇāti vīḷu rujati sthirāṇi ||
RV_10,089.07a jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn |
RV_10,089.07c bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ ||
RV_10,089.08a tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi |
RV_10,089.08c pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram ||
RV_10,089.09a pra ye mitram prāryamaṇaṃ durevāḥ pra saṃgiraḥ pra varuṇam minanti |
RV_10,089.09c ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi ||
RV_10,089.10a indro diva indra īśe pṛthivyā indro apām indra it parvatānām |
RV_10,089.10c indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ ||
RV_10,089.11a prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt pra samudrasya dhāseḥ |
RV_10,089.11c pra vātasya prathasaḥ pra jmo antāt pra sindhubhyo ririce pra kṣitibhyaḥ ||
RV_10,089.12a pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ |
RV_10,089.12c aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān ||
RV_10,089.13a anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ |
RV_10,089.13c anv indraṃ rodasī vāvaśāne anv āpo ajihata jāyamānam ||
RV_10,089.14a karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat |
RV_10,089.14c mitrakruvo yac chasane na gāvaḥ pṛthivyā āpṛg amuyā śayante ||
RV_10,089.15a śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra |
RV_10,089.15c andhenāmitrās tamasā sacantāṃ sujyotiṣo aktavas tāṃ abhi ṣyuḥ ||
RV_10,089.16a purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām |
RV_10,089.16c imām āghoṣann avasā sahūtiṃ tiro viśvāṃ arcato yāhy arvāṅ ||
RV_10,089.17a evā te vayam indra bhuñjatīnāṃ vidyāma sumatīnāṃ navānām |
RV_10,089.17c vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam ||
RV_10,089.18a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_10,089.18c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_10,090.01a sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
RV_10,090.01c sa bhūmiṃ viśvato vṛtvāty atiṣṭhad daśāṅgulam ||
RV_10,090.02a puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam |
RV_10,090.02c utāmṛtatvasyeśāno yad annenātirohati ||
RV_10,090.03a etāvān asya mahimāto jyāyāṃś ca pūruṣaḥ |
RV_10,090.03c pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi ||
RV_10,090.04a tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ |
RV_10,090.04c tato viṣvaṅ vy akrāmat sāśanānaśane abhi ||
RV_10,090.05a tasmād virāḷ ajāyata virājo adhi pūruṣaḥ |
RV_10,090.05c sa jāto aty aricyata paścād bhūmim atho puraḥ ||
RV_10,090.06a yat puruṣeṇa haviṣā devā yajñam atanvata |
RV_10,090.06c vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śarad dhaviḥ ||
RV_10,090.07a taṃ yajñam barhiṣi praukṣan puruṣaṃ jātam agrataḥ |
RV_10,090.07c tena devā ayajanta sādhyā ṛṣayaś ca ye ||
RV_10,090.08a tasmād yajñāt sarvahutaḥ sambhṛtam pṛṣadājyam |
RV_10,090.08c paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye ||
RV_10,090.09a tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire |
RV_10,090.09c chandāṃsi jajñire tasmād yajus tasmād ajāyata ||
RV_10,090.10a tasmād aśvā ajāyanta ye ke cobhayādataḥ |
RV_10,090.10c gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ ||
RV_10,090.11a yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan |
RV_10,090.11c mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete ||
RV_10,090.12a brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ |
RV_10,090.12c ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata ||
RV_10,090.13a candramā manaso jātaś cakṣoḥ sūryo ajāyata |
RV_10,090.13c mukhād indraś cāgniś ca prāṇād vāyur ajāyata ||
RV_10,090.14a nābhyā āsīd antarikṣaṃ śīrṣṇo dyauḥ sam avartata |
RV_10,090.14c padbhyām bhūmir diśaḥ śrotrāt tathā lokāṃ akalpayan ||
RV_10,090.15a saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ |
RV_10,090.15c devā yad yajñaṃ tanvānā abadhnan puruṣam paśum ||
RV_10,090.16a yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan |
RV_10,090.16c te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||

RV_10,091.01a saṃ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḷas pade |
RV_10,091.01c viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate ||
RV_10,091.02a sa darśataśrīr atithir gṛhe-gṛhe vane-vane śiśriye takvavīr iva |
RV_10,091.02c janaṃ-janaṃ janyo nāti manyate viśa ā kṣeti viśyo viśaṃ-viśam ||
RV_10,091.03a sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit |
RV_10,091.03c vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ ||
RV_10,091.04a prajānann agne tava yonim ṛtviyam iḷāyās pade ghṛtavantam āsadaḥ |
RV_10,091.04c ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ ||
RV_10,091.05a tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ |
RV_10,091.05c yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annam āsye ||
RV_10,091.06a tam oṣadhīr dadhire garbham ṛtviyaṃ tam āpo agniṃ janayanta mātaraḥ |
RV_10,091.06c tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā ||
RV_10,091.07a vātopadhūta iṣito vaśāṃ anu tṛṣu yad annā veviṣad vitiṣṭhase |
RV_10,091.07c ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ ||
RV_10,091.08a medhākāraṃ vidathasya prasādhanam agniṃ hotāram paribhūtamam matim |
RV_10,091.08c tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat ||
RV_10,091.09a tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ |
RV_10,091.09c yad devayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ ||
RV_10,091.10a tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ |
RV_10,091.10c tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame ||
RV_10,091.11a yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti |
RV_10,091.11c tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi ||
RV_10,091.12a imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata |
RV_10,091.12c vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat ||
RV_10,091.13a imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ |
RV_10,091.13c bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ ||
RV_10,091.14a yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ |
RV_10,091.14c kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye ||
RV_10,091.15a ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ |
RV_10,091.15c vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam ||

RV_10,092.01a yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum |
RV_10,092.01c śocañ chuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata ||
RV_10,092.02a imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam |
RV_10,092.02c aktuṃ na yahvam uṣasaḥ purohitaṃ tanūnapātam aruṣasya niṃsate ||
RV_10,092.03a baḷ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave |
RV_10,092.03c yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran ||
RV_10,092.04a ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī |
RV_10,092.04c indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ ||
RV_10,092.05a pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire |
RV_10,092.05c yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate ||
RV_10,092.06a krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḷayaḥ |
RV_10,092.06c tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ ||
RV_10,092.07a indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṃsye |
RV_10,092.07c pra ye nv asyārhaṇā tatakṣire yujaṃ vajraṃ nṛṣadaneṣu kāravaḥ ||
RV_10,092.08a sūraś cid ā harito asya rīramad indrād ā kaś cid bhayate tavīyasaḥ |
RV_10,092.08c bhīmasya vṛṣṇo jaṭharād abhiśvaso dive-dive sahuri stann abādhitaḥ ||
RV_10,092.09a stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana |
RV_10,092.09c yebhiḥ śivaḥ svavāṃ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ ||
RV_10,092.10a te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ |
RV_10,092.10c yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire ||
RV_10,092.11a te hi dyāvāpṛthivī bhūriretasā narāśaṃsaś caturaṅgo yamo 'ditiḥ |
RV_10,092.11c devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire ||
RV_10,092.12a uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani |
RV_10,092.12c sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam ||
RV_10,092.13a pra naḥ pūṣā carathaṃ viśvadevyo 'pāṃ napād avatu vāyur iṣṭaye |
RV_10,092.13c ātmānaṃ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam ||
RV_10,092.14a viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi |
RV_10,092.14c gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṃ nṛmaṇā adhā patim ||
RV_10,092.15a rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram |
RV_10,092.15c yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati ||

RV_10,093.01a mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṃ naḥ |
RV_10,093.01c tebhir naḥ pātaṃ sahyasa ebhir naḥ pātaṃ śūṣaṇi ||
RV_10,093.02a yajñe-yajñe sa martyo devān saparyati |
RV_10,093.02c yaḥ sumnair dīrghaśruttama āvivāsaty enān ||
RV_10,093.03a viśveṣām irajyavo devānāṃ vār mahaḥ |
RV_10,093.03c viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ ||
RV_10,093.04a te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā |
RV_10,093.04c kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagaḥ ||
RV_10,093.05a uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā |
RV_10,093.05c sacā yat sādy eṣām ahir budhneṣu budhnyaḥ ||
RV_10,093.06a uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām |
RV_10,093.06c mahaḥ sa rāya eṣate 'ti dhanveva duritā ||
RV_10,093.07a uta no rudrā cin mṛḷatām aśvinā viśve devāso rathaspatir bhagaḥ |
RV_10,093.07c ṛbhur vāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ ||
RV_10,093.08a ṛbhur ṛbhukṣā ṛbhur vidhato mada ā te harī jūjuvānasya vājinā |
RV_10,093.08c duṣṭaraṃ yasya sāma cid ṛdhag yajño na mānuṣaḥ ||
RV_10,093.09a kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām |
RV_10,093.09c saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve ||
RV_10,093.10a aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ |
RV_10,093.10c pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe ||
RV_10,093.11a etaṃ śaṃsam indrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvann abhiṣṭaye |
RV_10,093.11c sadā pāhy abhiṣṭaye medatāṃ vedatā vaso ||
RV_10,093.12a etam me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhanta nṛṇām |
RV_10,093.12c saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam ||
RV_10,093.13a vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī |
RV_10,093.13c nemadhitā na pauṃsyā vṛtheva viṣṭāntā ||
RV_10,093.14a pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu |
RV_10,093.14c ye yuktvāya pañca śatāsmayu pathā viśrāvy eṣām ||
RV_10,093.15a adhīn nv atra saptatiṃ ca sapta ca |
RV_10,093.15b sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ ||

RV_10,094.01a praite vadantu pra vayaṃ vadāma grāvabhyo vācaṃ vadatā vadadbhyaḥ |
RV_10,094.01c yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṃ ghoṣam bharathendrāya sominaḥ ||
RV_10,094.02a ete vadanti śatavat sahasravad abhi krandanti haritebhir āsabhiḥ |
RV_10,094.02c viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata ||
RV_10,094.03a ete vadanty avidann anā madhu ny ūṅkhayante adhi pakva āmiṣi |
RV_10,094.03c vṛkṣasya śākhām aruṇasya bapsatas te sūbharvā vṛṣabhāḥ prem arāviṣuḥ ||
RV_10,094.04a bṛhad vadanti madireṇa mandinendraṃ krośanto 'vidann anā madhu |
RV_10,094.04c saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ ||
RV_10,094.05a suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ |
RV_10,094.05c nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ ||
RV_10,094.06a ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ |
RV_10,094.06c yac chvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva ||
RV_10,094.07a daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ |
RV_10,094.07c daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ ||
RV_10,094.08a te adrayo daśayantrāsa āśavas teṣām ādhānam pary eti haryatam |
RV_10,094.08c ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣam prathamasya bhejire ||
RV_10,094.09a te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi |
RV_10,094.09c tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate ||
RV_10,094.10a vṛṣā vo aṃśur na kilā riṣāthaneḷāvantaḥ sadam it sthanāśitāḥ |
RV_10,094.10c raivatyeva mahasā cārava sthana yasya grāvāṇo ajuṣadhvam adhvaram ||
RV_10,094.11a tṛdilā atṛdilāso adrayo 'śramaṇā aśṛthitā amṛtyavaḥ |
RV_10,094.11c anāturā ajarā sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ ||
RV_10,094.12a dhruvā eva vaḥ pitaro yuge-yuge kṣemakāmāsaḥ sadaso na yuñjate |
RV_10,094.12c ajuryāso hariṣāco haridrava ā dyāṃ raveṇa pṛthivīm aśuśravuḥ ||
RV_10,094.13a tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ |
RV_10,094.13c vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ ||
RV_10,094.14a sute adhvare adhi vācam akratā krīḷayo na mātaraṃ tudantaḥ |
RV_10,094.14c vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantām adrayaś cāyamānāḥ ||

RV_10,095.01a haye jāye manasā tiṣṭha ghore vacāṃsi miśrā kṛṇavāvahai nu |
RV_10,095.01c na nau mantrā anuditāsa ete mayas karan paratare canāhan ||
RV_10,095.02a kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva |
RV_10,095.02c purūravaḥ punar astam parehi durāpanā vāta ivāham asmi ||
RV_10,095.03a iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṃhiḥ |
RV_10,095.03c avīre kratau vi davidyutan norā na māyuṃ citayanta dhunayaḥ ||
RV_10,095.04a sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt |
RV_10,095.04c astaṃ nanakṣe yasmiñ cākan divā naktaṃ śnathitā vaitasena ||
RV_10,095.05a triḥ sma māhnaḥ śnathayo vaitasenota sma me 'vyatyai pṛṇāsi |
RV_10,095.05c purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ ||
RV_10,095.06a yā sujūrṇiḥ śreṇiḥ sumnaāpir hradecakṣur na granthinī caraṇyuḥ |
RV_10,095.06c tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta ||
RV_10,095.07a sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ |
RV_10,095.07c mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ ||
RV_10,095.08a sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve |
RV_10,095.08c apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ ||
RV_10,095.09a yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte |
RV_10,095.09c tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḷayo dandaśānāḥ ||
RV_10,095.10a vidyun na yā patantī davidyod bharantī me apyā kāmyāni |
RV_10,095.10c janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ ||
RV_10,095.11a jajñiṣa itthā gopīthyāya hi dadhātha tat purūravo ma ojaḥ |
RV_10,095.11c aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi ||
RV_10,095.12a kadā sūnuḥ pitaraṃ jāta icchāc cakran nāśru vartayad vijānan |
RV_10,095.12c ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat ||
RV_10,095.13a prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai |
RV_10,095.13c pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ ||
RV_10,095.14a sudevo adya prapated anāvṛt parāvatam paramāṃ gantavā u |
RV_10,095.14c adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ ||
RV_10,095.15a purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan |
RV_10,095.15c na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā ||
RV_10,095.16a yad virūpācaram martyeṣv avasaṃ rātrīḥ śaradaś catasraḥ |
RV_10,095.16c ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi ||
RV_10,095.17a antarikṣaprāṃ rajaso vimānīm upa śikṣāmy urvaśīṃ vasiṣṭhaḥ |
RV_10,095.17c upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me ||
RV_10,095.18a iti tvā devā ima āhur aiḷa yathem etad bhavasi mṛtyubandhuḥ |
RV_10,095.18c prajā te devān haviṣā yajāti svarga u tvam api mādayāse ||

RV_10,096.01a pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam |
RV_10,096.01c ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ ||
RV_10,096.02a hariṃ hi yonim abhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ |
RV_10,096.02c ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata ||
RV_10,096.03a so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ |
RV_10,096.03c dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire ||
RV_10,096.04a divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā |
RV_10,096.04c tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavad dharimbharaḥ ||
RV_10,096.05a tvaṃ-tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ |
RV_10,096.05c tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam ||
RV_10,096.06a tā vajriṇam mandinaṃ stomyam mada indraṃ rathe vahato haryatā harī |
RV_10,096.06c purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire ||
RV_10,096.07a araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harī turā |
RV_10,096.07c arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe ||
RV_10,096.08a hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata |
RV_10,096.08c arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣad dharī ||
RV_10,096.09a sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ |
RV_10,096.09c pra yat kṛte camase marmṛjad dharī pītvā madasya haryatasyāndhasaḥ ||
RV_10,096.10a uta sma sadma haryatasya pastyor atyo na vājaṃ harivāṃ acikradat |
RV_10,096.10c mahī cid dhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā ||
RV_10,096.11a ā rodasī haryamāṇo mahitvā navyaṃ-navyaṃ haryasi manma nu priyam |
RV_10,096.11c pra pastyam asura haryataṃ gor āviṣ kṛdhi haraye sūryāya ||
RV_10,096.12a ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra |
RV_10,096.12c pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim ||
RV_10,096.13a apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te |
RV_10,096.13c mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva ||

RV_10,097.01a yā oṣadhīḥ pūrvā jātā devebhyas triyugam purā |
RV_10,097.01c manai nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca ||
RV_10,097.02a śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ |
RV_10,097.02c adhā śatakratvo yūyam imam me agadaṃ kṛta ||
RV_10,097.03a oṣadhīḥ prati modadhvam puṣpavatīḥ prasūvarīḥ |
RV_10,097.03c aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ ||
RV_10,097.04a oṣadhīr iti mātaras tad vo devīr upa bruve |
RV_10,097.04c saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa ||
RV_10,097.05a aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā |
RV_10,097.05c gobhāja it kilāsatha yat sanavatha pūruṣam ||
RV_10,097.06a yatrauṣadhīḥ samagmata rājānaḥ samitāv iva |
RV_10,097.06c vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ ||
RV_10,097.07a aśvāvatīṃ somāvatīm ūrjayantīm udojasam |
RV_10,097.07c āvitsi sarvā oṣadhīr asmā ariṣṭatātaye ||
RV_10,097.08a uc chuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate |
RV_10,097.08c dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa ||
RV_10,097.09a iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ |
RV_10,097.09c sīrāḥ patatriṇī sthana yad āmayati niṣ kṛtha ||
RV_10,097.10a ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ |
RV_10,097.10c oṣadhīḥ prācucyavur yat kiṃ ca tanvo rapaḥ ||
RV_10,097.11a yad imā vājayann aham oṣadhīr hasta ādadhe |
RV_10,097.11c ātmā yakṣmasya naśyati purā jīvagṛbho yathā ||
RV_10,097.12a yasyauṣadhīḥ prasarpathāṅgam-aṅgam paruṣ-paruḥ |
RV_10,097.12c tato yakṣmaṃ vi bādhadhva ugro madhyamaśīr iva ||
RV_10,097.13a sākaṃ yakṣma pra pata cāṣeṇa kikidīvinā |
RV_10,097.13c sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā ||
RV_10,097.14a anyā vo anyām avatv anyānyasyā upāvata |
RV_10,097.14c tāḥ sarvāḥ saṃvidānā idam me prāvatā vacaḥ ||
RV_10,097.15a yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ |
RV_10,097.15c bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ ||
RV_10,097.16a muñcantu mā śapathyād atho varuṇyād uta |
RV_10,097.16c atho yamasya paḍbīśāt sarvasmād devakilbiṣāt ||
RV_10,097.17a avapatantīr avadan diva oṣadhayas pari |
RV_10,097.17c yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ ||
RV_10,097.18a yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ |
RV_10,097.18c tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde ||
RV_10,097.19a yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu |
RV_10,097.19c bṛhaspatiprasūtā asyai saṃ datta vīryam ||
RV_10,097.20a mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ |
RV_10,097.20c dvipac catuṣpad asmākaṃ sarvam astv anāturam ||
RV_10,097.21a yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ |
RV_10,097.21c sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam ||
RV_10,097.22a oṣadhayaḥ saṃ vadante somena saha rājñā |
RV_10,097.22c yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi ||
RV_10,097.23a tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ |
RV_10,097.23c upastir astu so 'smākaṃ yo asmāṃ abhidāsati ||

RV_10,098.01a bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā |
RV_10,098.01c ādityair vā yad vasubhir marutvān sa parjanyaṃ śantanave vṛṣāya ||
RV_10,098.02a ā devo dūto ajiraś cikitvān tvad devāpe abhi mām agacchat |
RV_10,098.02c pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṃ vācam āsan ||
RV_10,098.03a asme dhehi dyumatīṃ vācam āsan bṛhaspate anamīvām iṣirām |
RV_10,098.03c yayā vṛṣṭiṃ śantanave vanāva divo drapso madhumāṃ ā viveśa ||
RV_10,098.04a ā no drapsā madhumanto viśantv indra dehy adhirathaṃ sahasram |
RV_10,098.04c ni ṣīda hotram ṛtuthā yajasva devān devāpe haviṣā saparya ||
RV_10,098.05a ārṣṭiṣeṇo hotram ṛṣir niṣīdan devāpir devasumatiṃ cikitvān |
RV_10,098.05c sa uttarasmād adharaṃ samudram apo divyā asṛjad varṣyā abhi ||
RV_10,098.06a asmin samudre adhy uttarasminn āpo devebhir nivṛtā atiṣṭhan |
RV_10,098.06c tā adravann ārṣṭiṣeṇena sṛṣṭā devāpinā preṣitā mṛkṣiṇīṣu ||
RV_10,098.07a yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayann adīdhet |
RV_10,098.07c devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatir vācam asmā ayacchat ||
RV_10,098.08a yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe |
RV_10,098.08c viśvebhir devair anumadyamānaḥ pra parjanyam īrayā vṛṣṭimantam ||
RV_10,098.09a tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve |
RV_10,098.09c sahasrāṇy adhirathāny asme ā no yajñaṃ rohidaśvopa yāhi ||
RV_10,098.10a etāny agne navatir nava tve āhutāny adhirathā sahasrā |
RV_10,098.10c tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi ||
RV_10,098.11a etāny agne navatiṃ sahasrā sam pra yaccha vṛṣṇa indrāya bhāgam |
RV_10,098.11c vidvān patha ṛtuśo devayānān apy aulānaṃ divi deveṣu dhehi ||
RV_10,098.12a agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṃsi sedha |
RV_10,098.12c asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha ||

RV_10,099.01a kaṃ naś citram iṣaṇyasi cikitvān pṛthugmānaṃ vāśraṃ vāvṛdhadhyai |
RV_10,099.01c kat tasya dātu śavaso vyuṣṭau takṣad vajraṃ vṛtraturam apinvat ||
RV_10,099.02a sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda |
RV_10,099.02c sa sanīḷebhiḥ prasahāno asya bhrātur na ṛte saptathasya māyāḥ ||
RV_10,099.03a sa vājaṃ yātāpaduṣpadā yan svarṣātā pari ṣadat saniṣyan |
RV_10,099.03c anarvā yac chatadurasya vedo ghnañ chiśnadevāṃ abhi varpasā bhūt ||
RV_10,099.04a sa yahvyo 'vanīr goṣv arvā juhoti pradhanyāsu sasriḥ |
RV_10,099.04c apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ ||
RV_10,099.05a sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt |
RV_10,099.05c vamrasya manye mithunā vivavrī annam abhītyārodayan muṣāyan ||
RV_10,099.06a sa id dāsaṃ tuvīravam patir dan ṣaḷakṣaṃ triśīrṣāṇaṃ damanyat |
RV_10,099.06c asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han ||
RV_10,099.07a sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣad arśasānāya śarum |
RV_10,099.07c sa nṛtamo nahuṣo 'smat sujātaḥ puro 'bhinad arhan dasyuhatye ||
RV_10,099.08a so abhriyo na yavasa udanyan kṣayāya gātuṃ vidan no asme |
RV_10,099.08c upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn ||
RV_10,099.09a sa vrādhataḥ śavasānebhir asya kutsāya śuṣṇaṃ kṛpaṇe parādāt |
RV_10,099.09c ayaṃ kavim anayac chasyamānam atkaṃ yo asya sanitota nṛṇām ||
RV_10,099.10a ayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī |
RV_10,099.10c ayaṃ kanīna ṛtupā avedy amimītāraruṃ yaś catuṣpāt ||
RV_10,099.11a asya stomebhir auśija ṛjiśvā vrajaṃ darayad vṛṣabheṇa piproḥ |
RV_10,099.11c sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt ||
RV_10,099.12a evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram |
RV_10,099.12c sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ ||

RV_10,100.01a indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe |
RV_10,100.01c devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.02a bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye |
RV_10,100.02c gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.03a ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate |
RV_10,100.03c yathā devān pratibhūṣema pākavad ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.04a indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ |
RV_10,100.04c yathā-yathā mitradhitāni saṃdadhur ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.05a indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ |
RV_10,100.05c yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.06a indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ |
RV_10,100.06c yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.07a na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḷanam |
RV_10,100.07c mākir no devā anṛtasya varpasa ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.08a apāmīvāṃ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ |
RV_10,100.08c grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.09a ūrdhvo grāvā vasavo 'stu sotari viśvā dveṣāṃsi sanutar yuyota |
RV_10,100.09c sa no devaḥ savitā pāyur īḍya ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.10a ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve |
RV_10,100.10c tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.11a kratuprāvā jaritā śaśvatām ava indra id bhadrā pramatiḥ sutāvatām |
RV_10,100.11c pūrṇam ūdhar divyaṃ yasya siktaya ā sarvatātim aditiṃ vṛṇīmahe ||
RV_10,100.12a citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ |
RV_10,100.12c rajiṣṭhayā rajyā paśva ā gos tūtūrṣati pary agraṃ duvasyuḥ ||

RV_10,101.01a ud budhyadhvaṃ samanasaḥ sakhāyaḥ sam agnim indhvam bahavaḥ sanīḷāḥ |
RV_10,101.01c dadhikrām agnim uṣasaṃ ca devīm indrāvato 'vase ni hvaye vaḥ ||
RV_10,101.02a mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvam aritraparaṇīṃ kṛṇudhvam |
RV_10,101.02c iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ ||
RV_10,101.03a yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam |
RV_10,101.03c girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt ||
RV_10,101.04a sīrā yuñjanti kavayo yugā vi tanvate pṛthak |
RV_10,101.04c dhīrā deveṣu sumnayā ||
RV_10,101.05a nir āhāvān kṛṇotana saṃ varatrā dadhātana |
RV_10,101.05c siñcāmahā avatam udriṇaṃ vayaṃ suṣekam anupakṣitam ||
RV_10,101.06a iṣkṛtāhāvam avataṃ suvaratraṃ suṣecanam |
RV_10,101.06c udriṇaṃ siñce akṣitam ||
RV_10,101.07a prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam |
RV_10,101.07c droṇāhāvam avatam aśmacakram aṃsatrakośaṃ siñcatā nṛpāṇam ||
RV_10,101.08a vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni |
RV_10,101.08c puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam ||
RV_10,101.09a ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha |
RV_10,101.09c sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ ||
RV_10,101.10a ā tū ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ |
RV_10,101.10c pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta ||
RV_10,101.11a ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ |
RV_10,101.11c vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam ||
RV_10,101.12a kapṛn naraḥ kapṛtham ud dadhātana codayata khudata vājasātaye |
RV_10,101.12c niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye ||

RV_10,102.01a pra te ratham mithūkṛtam indro 'vatu dhṛṣṇuyā |
RV_10,102.01c asminn ājau puruhūta śravāyye dhanabhakṣeṣu no 'va ||
RV_10,102.02a ut sma vāto vahati vāso 'syā adhirathaṃ yad ajayat sahasram |
RV_10,102.02c rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṃ vy aced indrasenā ||
RV_10,102.03a antar yaccha jighāṃsato vajram indrābhidāsataḥ |
RV_10,102.03c dāsasya vā maghavann āryasya vā sanutar yavayā vadham ||
RV_10,102.04a udno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti |
RV_10,102.04c pra muṣkabhāraḥ śrava icchamāno 'jiram bāhū abharat siṣāsan ||
RV_10,102.05a ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ |
RV_10,102.05c tena sūbharvaṃ śatavat sahasraṃ gavām mudgalaḥ pradhane jigāya ||
RV_10,102.06a kakardave vṛṣabho yukta āsīd avāvacīt sārathir asya keśī |
RV_10,102.06c dudher yuktasya dravataḥ sahānasa ṛcchanti ṣmā niṣpado mudgalānīm ||
RV_10,102.07a uta pradhim ud ahann asya vidvān upāyunag vaṃsagam atra śikṣan |
RV_10,102.07c indra ud āvat patim aghnyānām araṃhata padyābhiḥ kakudmān ||
RV_10,102.08a śunam aṣṭrāvy acarat kapardī varatrāyāṃ dārv ānahyamānaḥ |
RV_10,102.08c nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta ||
RV_10,102.09a imaṃ tam paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhye drughaṇaṃ śayānam |
RV_10,102.09c yena jigāya śatavat sahasraṃ gavām mudgalaḥ pṛtanājyeṣu ||
RV_10,102.10a āre aghā ko nv itthā dadarśa yaṃ yuñjanti tam v ā sthāpayanti |
RV_10,102.10c nāsmai tṛṇaṃ nodakam ā bharanty uttaro dhuro vahati pradediśat ||
RV_10,102.11a parivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan |
RV_10,102.11c eṣaiṣyā cid rathyā jayema sumaṅgalaṃ sinavad astu sātam ||
RV_10,102.12a tvaṃ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ |
RV_10,102.12c vṛṣā yad ājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā ||

RV_10,103.01a āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaś carṣaṇīnām |
RV_10,103.01c saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ ||
RV_10,103.02a saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā |
RV_10,103.02c tad indreṇa jayata tat sahadhvaṃ yudho nara iṣuhastena vṛṣṇā ||
RV_10,103.03a sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena |
RV_10,103.03c saṃsṛṣṭajit somapā bāhuśardhy ugradhanvā pratihitābhir astā ||
RV_10,103.04a bṛhaspate pari dīyā rathena rakṣohāmitrāṃ apabādhamānaḥ |
RV_10,103.04c prabhañjan senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām ||
RV_10,103.05a balavijñāya sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ |
RV_10,103.05c abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit ||
RV_10,103.06a gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā |
RV_10,103.06c imaṃ sajātā anu vīrayadhvam indraṃ sakhāyo anu saṃ rabhadhvam ||
RV_10,103.07a abhi gotrāṇi sahasā gāhamāno 'dayo vīraḥ śatamanyur indraḥ |
RV_10,103.07c duścyavanaḥ pṛtanāṣāḷ ayudhyo 'smākaṃ senā avatu pra yutsu ||
RV_10,103.08a indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ |
RV_10,103.08c devasenānām abhibhañjatīnāṃ jayantīnām maruto yantv agram ||
RV_10,103.09a indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṃ śardha ugram |
RV_10,103.09c mahāmanasām bhuvanacyavānāṃ ghoṣo devānāṃ jayatām ud asthāt ||
RV_10,103.10a ud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṃsi |
RV_10,103.10c ud vṛtrahan vājināṃ vājināny ud rathānāṃ jayatāṃ yantu ghoṣāḥ ||
RV_10,103.11a asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu |
RV_10,103.11c asmākaṃ vīrā uttare bhavantv asmāṃ u devā avatā haveṣu ||
RV_10,103.12a amīṣāṃ cittam pratilobhayantī gṛhāṇāṅgāny apve parehi |
RV_10,103.12c abhi prehi nir daha hṛtsu śokair andhenāmitrās tamasā sacantām ||
RV_10,103.13a pretā jayatā nara indro vaḥ śarma yacchatu |
RV_10,103.13c ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha ||

RV_10,104.01a asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam |
RV_10,104.01c tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya ||
RV_10,104.02a apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva |
RV_10,104.02c mimikṣur yam adraya indra tubhyaṃ tebhir vardhasva madam ukthavāhaḥ ||
RV_10,104.03a progrām pītiṃ vṛṣṇa iyarmi satyām prayai sutasya haryaśva tubhyam |
RV_10,104.03c indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ ||
RV_10,104.04a ūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ |
RV_10,104.04c prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ ||
RV_10,104.05a praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ |
RV_10,104.05c maṃhiṣṭhām ūtiṃ vitire dadhānā stotāra indra tava sūnṛtābhiḥ ||
RV_10,104.06a upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya |
RV_10,104.06c indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṃ asy adhvarasya praketaḥ ||
RV_10,104.07a sahasravājam abhimātiṣāhaṃ suteraṇam maghavānaṃ suvṛktim |
RV_10,104.07c upa bhūṣanti giro apratītam indraṃ namasyā jarituḥ pananta ||
RV_10,104.08a saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit |
RV_10,104.08c navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ ||
RV_10,104.09a apo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ |
RV_10,104.09c indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ ||
RV_10,104.10a vīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe |
RV_10,104.10c ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ ||
RV_10,104.11a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_10,104.11c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_10,105.01a kadā vaso stotraṃ haryata āva śmaśā rudhad vāḥ |
RV_10,105.01c dīrghaṃ sutaṃ vātāpyāya ||
RV_10,105.02a harī yasya suyujā vivratā ver arvantānu śepā |
RV_10,105.02c ubhā rajī na keśinā patir dan ||
RV_10,105.03a apa yor indraḥ pāpaja ā marto na śaśramāṇo bibhīvān |
RV_10,105.03c śubhe yad yuyuje taviṣīvān ||
RV_10,105.04a sacāyor indraś carkṛṣa āṃ upānasaḥ saparyan |
RV_10,105.04c nadayor vivratayoḥ śūra indraḥ ||
RV_10,105.05a adhi yas tasthau keśavantā vyacasvantā na puṣṭyai |
RV_10,105.05c vanoti śiprābhyāṃ śipriṇīvān ||
RV_10,105.06a prāstaud ṛṣvaujā ṛṣvebhis tatakṣa śūraḥ śavasā |
RV_10,105.06c ṛbhur na kratubhir mātariśvā ||
RV_10,105.07a vajraṃ yaś cakre suhanāya dasyave hirīmaśo hirīmān |
RV_10,105.07c arutahanur adbhutaṃ na rajaḥ ||
RV_10,105.08a ava no vṛjinā śiśīhy ṛcā vanemānṛcaḥ |
RV_10,105.08c nābrahmā yajña ṛdhag joṣati tve ||
RV_10,105.09a ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman |
RV_10,105.09c sajūr nāvaṃ svayaśasaṃ sacāyoḥ ||
RV_10,105.10a śriye te pṛśnir upasecanī bhūc chriye darvir arepāḥ |
RV_10,105.10c yayā sve pātre siñcasa ut ||
RV_10,105.11a śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut |
RV_10,105.11c āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam ||

RV_10,106.01a ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva |
RV_10,106.01c sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe ||
RV_10,106.02a uṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsur ethaḥ |
RV_10,106.02c dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt ||
RV_10,106.03a sākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam |
RV_10,106.03c agnir iva devayor dīdivāṃsā parijmāneva yajathaḥ purutrā ||
RV_10,106.04a āpī vo asme pitareva putrogreva rucā nṛpatīva turyai |
RV_10,106.04c iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havam ā gamiṣṭam ||
RV_10,106.05a vaṃsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā |
RV_10,106.05c vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā ||
RV_10,106.06a sṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā |
RV_10,106.06c udanyajeva jemanā maderū tā me jarāyv ajaram marāyu ||
RV_10,106.07a pajreva carcaraṃ jāram marāyu kṣadmevārtheṣu tartarītha ugrā |
RV_10,106.07c ṛbhū nāpat kharamajrā kharajrur vāyur na parpharat kṣayad rayīṇām ||
RV_10,106.08a gharmeva madhu jaṭhare sanerū bhagevitā turpharī phārivāram |
RV_10,106.08c patareva cacarā candranirṇiṅ manaṛṅgā mananyā na jagmī ||
RV_10,106.09a bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṃ tarate vidāthaḥ |
RV_10,106.09c karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ ||
RV_10,106.10a āraṅgareva madhv erayethe sāragheva gavi nīcīnabāre |
RV_10,106.10c kīnāreva svedam āsiṣvidānā kṣāmevorjā sūyavasāt sacethe ||
RV_10,106.11a ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam |
RV_10,106.11c yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ ||

RV_10,107.01a āvir abhūn mahi māghonam eṣāṃ viśvaṃ jīvaṃ tamaso nir amoci |
RV_10,107.01c mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi ||
RV_10,107.02a uccā divi dakṣiṇāvanto asthur ye aśvadāḥ saha te sūryeṇa |
RV_10,107.02c hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ ||
RV_10,107.03a daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti |
RV_10,107.03c athā naraḥ prayatadakṣiṇāso 'vadyabhiyā bahavaḥ pṛṇanti ||
RV_10,107.04a śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate haviḥ |
RV_10,107.04c ye pṛṇanti pra ca yacchanti saṃgame te dakṣiṇāṃ duhate saptamātaram ||
RV_10,107.05a dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti |
RV_10,107.05c tam eva manye nṛpatiṃ janānāṃ yaḥ prathamo dakṣiṇām āvivāya ||
RV_10,107.06a tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam |
RV_10,107.06c sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha ||
RV_10,107.07a dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yad dhiraṇyam |
RV_10,107.07c dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan ||
RV_10,107.08a na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ |
RV_10,107.08c idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti ||
RV_10,107.09a bhojā jigyuḥ surabhiṃ yonim agre bhojā jigyur vadhvaṃ yā suvāsāḥ |
RV_10,107.09c bhojā jigyur antaḥpeyaṃ surāyā bhojā jigyur ye ahūtāḥ prayanti ||
RV_10,107.10a bhojāyāśvaṃ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā |
RV_10,107.10c bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram ||
RV_10,107.11a bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ |
RV_10,107.11c bhojaṃ devāso 'vatā bhareṣu bhojaḥ śatrūn samanīkeṣu jetā ||

RV_10,108.01a kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ |
RV_10,108.01c kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi ||
RV_10,108.02a indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ |
RV_10,108.02c atiṣkado bhiyasā tan na āvat tathā rasāyā ataram payāṃsi ||
RV_10,108.03a kīdṛṅṅ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīr asaraḥ parākāt |
RV_10,108.03c ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti ||
RV_10,108.04a nāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīr asaram parākāt |
RV_10,108.04c na taṃ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve ||
RV_10,108.05a imā gāvaḥ sarame yā aicchaḥ pari divo antān subhage patantī |
RV_10,108.05c kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā ||
RV_10,108.06a asenyā vaḥ paṇayo vacāṃsy aniṣavyās tanvaḥ santu pāpīḥ |
RV_10,108.06c adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḷāt ||
RV_10,108.07a ayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ |
RV_10,108.07c rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha ||
RV_10,108.08a eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ |
RV_10,108.08c ta etam ūrvaṃ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it ||
RV_10,108.09a evā ca tvaṃ sarama ājagantha prabādhitā sahasā daivyena |
RV_10,108.09c svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma ||
RV_10,108.10a nāhaṃ veda bhrātṛtvaṃ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ |
RV_10,108.10c gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ ||
RV_10,108.11a dūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena |
RV_10,108.11c bṛhaspatir yā avindan nigūḷhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ ||

RV_10,109.01a te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā |
RV_10,109.01c vīḷuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena ||
RV_10,109.02a somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ |
RV_10,109.02c anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya ||
RV_10,109.03a hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan |
RV_10,109.03c na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya ||
RV_10,109.04a devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ |
RV_10,109.04c bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman ||
RV_10,109.05a brahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam |
RV_10,109.05c tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ ||
RV_10,109.06a punar vai devā adaduḥ punar manuṣyā uta |
RV_10,109.06c rājānaḥ satyaṃ kṛṇvānā brahmajāyām punar daduḥ ||
RV_10,109.07a punardāya brahmajāyāṃ kṛtvī devair nikilbiṣam |
RV_10,109.07c ūrjam pṛthivyā bhaktvāyorugāyam upāsate ||

RV_10,110.01a samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ |
RV_10,110.01c ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ ||
RV_10,110.02a tanūnapāt patha ṛtasya yānān madhvā samañjan svadayā sujihva |
RV_10,110.02c manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṃ naḥ ||
RV_10,110.03a ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ |
RV_10,110.03c tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān ||
RV_10,110.04a prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām |
RV_10,110.04c vy u prathate vitaraṃ varīyo devebhyo aditaye syonam ||
RV_10,110.05a vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ |
RV_10,110.05c devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ ||
RV_10,110.06a ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau |
RV_10,110.06c divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne ||
RV_10,110.07a daivyā hotārā prathamā suvācā mimānā yajñam manuṣo yajadhyai |
RV_10,110.07c pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā ||
RV_10,110.08a ā no yajñam bhāratī tūyam etv iḷā manuṣvad iha cetayantī |
RV_10,110.08c tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu ||
RV_10,110.09a ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā |
RV_10,110.09c tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān ||
RV_10,110.10a upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṃṣi |
RV_10,110.10c vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena ||
RV_10,110.11a sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ |
RV_10,110.11c asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ ||

RV_10,111.01a manīṣiṇaḥ pra bharadhvam manīṣāṃ yathā-yathā matayaḥ santi nṛṇām |
RV_10,111.01c indraṃ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ ||
RV_10,111.02a ṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ |
RV_10,111.02c ud atiṣṭhat taviṣeṇā raveṇa mahānti cit saṃ vivyācā rajāṃsi ||
RV_10,111.03a indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya |
RV_10,111.03c ān menāṃ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ ||
RV_10,111.04a indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ |
RV_10,111.04c purūṇi cin ni tatānā rajāṃsi dādhāra yo dharuṇaṃ satyatātā ||
RV_10,111.05a indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam |
RV_10,111.05c mahīṃ cid dyām ātanot sūryeṇa cāskambha cit kambhanena skabhīyān ||
RV_10,111.06a vajreṇa hi vṛtrahā vṛtram astar adevasya śūśuvānasya māyāḥ |
RV_10,111.06c vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ ||
RV_10,111.07a sacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan |
RV_10,111.07c ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda ||
RV_10,111.08a dūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ |
RV_10,111.08c kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ ||
RV_10,111.09a sṛjaḥ sindhūṃr ahinā jagrasānāṃ ād id etāḥ pra vivijre javena |
RV_10,111.09c mumukṣamāṇā uta yā mumucre 'dhed etā na ramante nitiktāḥ ||
RV_10,111.10a sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām |
RV_10,111.10c astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ ||

RV_10,112.01a indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ |
RV_10,112.01c harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā pra bravāma ||
RV_10,112.02a yas te ratho manaso javīyān endra tena somapeyāya yāhi |
RV_10,112.02c tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ ||
RV_10,112.03a haritvatā varcasā sūryasya śreṣṭhai rūpais tanvaṃ sparśayasva |
RV_10,112.03c asmābhir indra sakhibhir huvānaḥ sadhrīcīno mādayasvā niṣadya ||
RV_10,112.04a yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām |
RV_10,112.04c tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha ||
RV_10,112.05a yasya śaśvat papivāṃ indra śatrūn anānukṛtyā raṇyā cakartha |
RV_10,112.05c sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ ||
RV_10,112.06a idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato |
RV_10,112.06c pūrṇa āhāvo madirasya madhvo yaṃ viśva id abhiharyanti devāḥ ||
RV_10,112.07a vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante |
RV_10,112.07c asmākaṃ te madhumattamānīmā bhuvan savanā teṣu harya ||
RV_10,112.08a pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni |
RV_10,112.08c satīnamanyur aśrathāyo adriṃ suvedanām akṛṇor brahmaṇe gām ||
RV_10,112.09a ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām |
RV_10,112.09c na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca ||
RV_10,112.10a abhikhyā no maghavan nādhamānān sakhe bodhi vasupate sakhīnām |
RV_10,112.10c raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān ||

RV_10,113.01a tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām |
RV_10,113.01c yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumāṃ avardhata ||
RV_10,113.02a tam asya viṣṇur mahimānam ojasāṃśuṃ dadhanvān madhuno vi rapśate |
RV_10,113.02c devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṃ abhavad vareṇyaḥ ||
RV_10,113.03a vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṃsam āvide |
RV_10,113.03c viśve te atra marutaḥ saha tmanāvardhann ugra mahimānam indriyam ||
RV_10,113.04a jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṃsyaṃ raṇam |
RV_10,113.04c avṛścad adrim ava sasyadaḥ sṛjad astabhnān nākaṃ svapasyayā pṛthum ||
RV_10,113.05a ād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata |
RV_10,113.05c avābharad dhṛṣito vajram āyasaṃ śevam mitrāya varuṇāya dāśuṣe ||
RV_10,113.06a indrasyātra taviṣībhyo virapśina ṛghāyato araṃhayanta manyave |
RV_10,113.06c vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam ||
RV_10,113.07a yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ |
RV_10,113.07c dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata ||
RV_10,113.08a viśve devāso adha vṛṣṇyāni te 'vardhayan somavatyā vacasyayā |
RV_10,113.08c raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat ||
RV_10,113.09a bhūri dakṣebhir vacanebhir ṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata |
RV_10,113.09c indro dhuniṃ ca cumuriṃ ca dambhayañ chraddhāmanasyā śṛṇute dabhītaye ||
RV_10,113.10a tvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan |
RV_10,113.10c sugebhir viśvā duritā tarema vido ṣu ṇa urviyā gādham adya ||

RV_10,114.01a gharmā samantā trivṛtaṃ vy āpatus tayor juṣṭim mātariśvā jagāma |
RV_10,114.01c divas payo didhiṣāṇā aveṣan vidur devāḥ sahasāmānam arkam ||
RV_10,114.02a tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ |
RV_10,114.02c tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu ||
RV_10,114.03a catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste |
RV_10,114.03c tasyāṃ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam ||
RV_10,114.04a ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṃ viśvam bhuvanaṃ vi caṣṭe |
RV_10,114.04c tam pākena manasāpaśyam antitas tam mātā reḷhi sa u reḷhi mātaram ||
RV_10,114.05a suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti |
RV_10,114.05c chandāṃsi ca dadhato adhvareṣu grahān somasya mimate dvādaśa ||
RV_10,114.06a ṣaṭtriṃśāṃś ca caturaḥ kalpayantaś chandāṃsi ca dadhata ādvādaśam |
RV_10,114.06c yajñaṃ vimāya kavayo manīṣa ṛksāmābhyām pra rathaṃ vartayanti ||
RV_10,114.07a caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayanti sapta |
RV_10,114.07c āpnānaṃ tīrthaṃ ka iha pra vocad yena pathā prapibante sutasya ||
RV_10,114.08a sahasradhā pañcadaśāny ukthā yāvad dyāvāpṛthivī tāvad it tat |
RV_10,114.08c sahasradhā mahimānaḥ sahasraṃ yāvad brahma viṣṭhitaṃ tāvatī vāk ||
RV_10,114.09a kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda |
RV_10,114.09c kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit ||
RV_10,114.10a bhūmyā antam pary eke caranti rathasya dhūrṣu yuktāso asthuḥ |
RV_10,114.10c śramasya dāyaṃ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ ||

RV_10,115.01a citra ic chiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave |
RV_10,115.01c anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtyaṃ caran ||
RV_10,115.02a agnir ha nāma dhāyi dann apastamaḥ saṃ yo vanā yuvate bhasmanā datā |
RV_10,115.02c abhipramurā juhvā svadhvara ino na prothamāno yavase vṛṣā ||
RV_10,115.03a taṃ vo viṃ na druṣadaṃ devam andhasa indum prothantam pravapantam arṇavam |
RV_10,115.03c āsā vahniṃ na śociṣā virapśinam mahivrataṃ na sarajantam adhvanaḥ ||
RV_10,115.04a vi yasya te jrayasānasyājara dhakṣor na vātāḥ pari santy acyutāḥ |
RV_10,115.04c ā raṇvāso yuyudhayo na satvanaṃ tritaṃ naśanta pra śiṣanta iṣṭaye ||
RV_10,115.05a sa id agniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ |
RV_10,115.05c agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ ||
RV_10,115.06a vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase |
RV_10,115.06c anudre cid yo dhṛṣatā varaṃ sate mahintamāya dhanvaned aviṣyate ||
RV_10,115.07a evāgnir martaiḥ saha sūribhir vasu ṣṭave sahasaḥ sūnaro nṛbhiḥ |
RV_10,115.07c mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān ||
RV_10,115.08a ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk |
RV_10,115.08c tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ ||
RV_10,115.09a iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan |
RV_10,115.09c tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḷ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan ||

RV_10,116.01a pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha |
RV_10,116.01c piba rāye śavase hūyamānaḥ piba madhvas tṛpad indrā vṛṣasva ||
RV_10,116.02a asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya |
RV_10,116.02c svastidā manasā mādayasvārvācīno revate saubhagāya ||
RV_10,116.03a mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu |
RV_10,116.03c mamattu yena varivaś cakartha mamattu yena niriṇāsi śatrūn ||
RV_10,116.04a ā dvibarhā amino yātv indro vṛṣā haribhyām pariṣiktam andhaḥ |
RV_10,116.04c gavy ā sutasya prabhṛtasya madhvaḥ satrā khedām aruśahā vṛṣasva ||
RV_10,116.05a ni tigmāni bhrāśayan bhrāśyāny ava sthirā tanuhi yātujūnām |
RV_10,116.05c ugrāya te saho balaṃ dadāmi pratītyā śatrūn vigadeṣu vṛśca ||
RV_10,116.06a vy arya indra tanuhi śravāṃsy oja sthireva dhanvano 'bhimātīḥ |
RV_10,116.06c asmadryag vāvṛdhānaḥ sahobhir anibhṛṣṭas tanvaṃ vāvṛdhasva ||
RV_10,116.07a idaṃ havir maghavan tubhyaṃ rātam prati samrāḷ ahṛṇāno gṛbhāya |
RV_10,116.07c tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya ||
RV_10,116.08a addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam |
RV_10,116.08c prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ ||
RV_10,116.09a prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ |
RV_10,116.09c ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca ||

RV_10,117.01a na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ |
RV_10,117.01c uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate ||
RV_10,117.02a ya ādhrāya cakamānāya pitvo 'nnavān san raphitāyopajagmuṣe |
RV_10,117.02c sthiram manaḥ kṛṇute sevate puroto cit sa marḍitāraṃ na vindate ||
RV_10,117.03a sa id bhojo yo gṛhave dadāty annakāmāya carate kṛśāya |
RV_10,117.03c aram asmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam ||
RV_10,117.04a na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ |
RV_10,117.04c apāsmāt preyān na tad oko asti pṛṇantam anyam araṇaṃ cid icchet ||
RV_10,117.05a pṛṇīyād in nādhamānāya tavyān drāghīyāṃsam anu paśyeta panthām |
RV_10,117.05c o hi vartante rathyeva cakrānyam-anyam upa tiṣṭhanta rāyaḥ ||
RV_10,117.06a mogham annaṃ vindate apracetāḥ satyam bravīmi vadha it sa tasya |
RV_10,117.06c nāryamaṇam puṣyati no sakhāyaṃ kevalāgho bhavati kevalādī ||
RV_10,117.07a kṛṣann it phāla āśitaṃ kṛṇoti yann adhvānam apa vṛṅkte caritraiḥ |
RV_10,117.07c vadan brahmāvadato vanīyān pṛṇann āpir apṛṇantam abhi ṣyāt ||
RV_10,117.08a ekapād bhūyo dvipado vi cakrame dvipāt tripādam abhy eti paścāt |
RV_10,117.08c catuṣpād eti dvipadām abhisvare sampaśyan paṅktīr upatiṣṭhamānaḥ ||
RV_10,117.09a samau cid dhastau na samaṃ viviṣṭaḥ sammātarā cin na samaṃ duhāte |
RV_10,117.09c yamayoś cin na samā vīryāṇi jñātī cit santau na samam pṛṇītaḥ ||

RV_10,118.01a agne haṃsi ny atriṇaṃ dīdyan martyeṣv ā |
RV_10,118.01c sve kṣaye śucivrata ||
RV_10,118.02a ut tiṣṭhasi svāhuto ghṛtāni prati modase |
RV_10,118.02c yat tvā srucaḥ samasthiran ||
RV_10,118.03a sa āhuto vi rocate 'gnir īḷenyo girā |
RV_10,118.03c srucā pratīkam ajyate ||
RV_10,118.04a ghṛtenāgniḥ sam ajyate madhupratīka āhutaḥ |
RV_10,118.04c rocamāno vibhāvasuḥ ||
RV_10,118.05a jaramāṇaḥ sam idhyase devebhyo havyavāhana |
RV_10,118.05c taṃ tvā havanta martyāḥ ||
RV_10,118.06a tam martā amartyaṃ ghṛtenāgniṃ saparyata |
RV_10,118.06c adābhyaṃ gṛhapatim ||
RV_10,118.07a adābhyena śociṣāgne rakṣas tvaṃ daha |
RV_10,118.07c gopā ṛtasya dīdihi ||
RV_10,118.08a sa tvam agne pratīkena praty oṣa yātudhānyaḥ |
RV_10,118.08c urukṣayeṣu dīdyat ||
RV_10,118.09a taṃ tvā gīrbhir urukṣayā havyavāhaṃ sam īdhire |
RV_10,118.09c yajiṣṭham mānuṣe jane ||

RV_10,119.01a iti vā iti me mano gām aśvaṃ sanuyām iti |
RV_10,119.01c kuvit somasyāpām iti ||
RV_10,119.02a pra vātā iva dodhata un mā pītā ayaṃsata |
RV_10,119.02c kuvit somasyāpām iti ||
RV_10,119.03a un mā pītā ayaṃsata ratham aśvā ivāśavaḥ |
RV_10,119.03c kuvit somasyāpām iti ||
RV_10,119.04a upa mā matir asthita vāśrā putram iva priyam |
RV_10,119.04c kuvit somasyāpām iti ||
RV_10,119.05a ahaṃ taṣṭeva vandhuram pary acāmi hṛdā matim |
RV_10,119.05c kuvit somasyāpām iti ||
RV_10,119.06a nahi me akṣipac canācchāntsuḥ pañca kṛṣṭayaḥ |
RV_10,119.06c kuvit somasyāpām iti ||
RV_10,119.07a nahi me rodasī ubhe anyam pakṣaṃ cana prati |
RV_10,119.07c kuvit somasyāpām iti ||
RV_10,119.08a abhi dyām mahinā bhuvam abhīmām pṛthivīm mahīm |
RV_10,119.08c kuvit somasyāpām iti ||
RV_10,119.09a hantāham pṛthivīm imāṃ ni dadhānīha veha vā |
RV_10,119.09c kuvit somasyāpām iti ||
RV_10,119.10a oṣam it pṛthivīm ahaṃ jaṅghanānīha veha vā |
RV_10,119.10c kuvit somasyāpām iti ||
RV_10,119.11a divi me anyaḥ pakṣo 'dho anyam acīkṛṣam |
RV_10,119.11c kuvit somasyāpām iti ||
RV_10,119.12a aham asmi mahāmaho 'bhinabhyam udīṣitaḥ |
RV_10,119.12c kuvit somasyāpām iti ||
RV_10,119.13a gṛho yāmy araṅkṛto devebhyo havyavāhanaḥ |
RV_10,119.13c kuvit somasyāpām iti ||

RV_10,120.01a tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ |
RV_10,120.01c sadyo jajñāno ni riṇāti śatrūn anu yaṃ viśve madanty ūmāḥ ||
RV_10,120.02a vāvṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti |
RV_10,120.02c avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu ||
RV_10,120.03a tve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ |
RV_10,120.03c svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ ||
RV_10,120.04a iti cid dhi tvā dhanā jayantam made-made anumadanti viprāḥ |
RV_10,120.04c ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ ||
RV_10,120.05a tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri |
RV_10,120.05c codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi ||
RV_10,120.06a stuṣeyyam puruvarpasam ṛbhvam inatamam āptyam āptyānām |
RV_10,120.06c ā darṣate śavasā sapta dānūn pra sākṣate pratimānāni bhūri ||
RV_10,120.07a ni tad dadhiṣe 'varam paraṃ ca yasminn āvithāvasā duroṇe |
RV_10,120.07c ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi ||
RV_10,120.08a imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ |
RV_10,120.08c maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ ||
RV_10,120.09a evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva |
RV_10,120.09c svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca ||

RV_10,121.01a hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt |
RV_10,121.01c sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema ||
RV_10,121.02a ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ |
RV_10,121.02c yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema ||
RV_10,121.03a yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva |
RV_10,121.03c ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema ||
RV_10,121.04a yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ |
RV_10,121.04c yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema ||
RV_10,121.05a yena dyaur ugrā pṛthivī ca dṛḷhā yena sva stabhitaṃ yena nākaḥ |
RV_10,121.05c yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema ||
RV_10,121.06a yaṃ krandasī avasā tastabhāne abhy aikṣetām manasā rejamāne |
RV_10,121.06c yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema ||
RV_10,121.07a āpo ha yad bṛhatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim |
RV_10,121.07c tato devānāṃ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema ||
RV_10,121.08a yaś cid āpo mahinā paryapaśyad dakṣaṃ dadhānā janayantīr yajñam |
RV_10,121.08c yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema ||
RV_10,121.09a mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna |
RV_10,121.09c yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema ||
RV_10,121.10a prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva |
RV_10,121.10c yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām ||

RV_10,122.01a vasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevam atithim adviṣeṇyam |
RV_10,122.01c sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam ||
RV_10,122.02a juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato |
RV_10,122.02c ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam ||
RV_10,122.03a sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva |
RV_10,122.03c suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva ||
RV_10,122.04a yajñasya ketum prathamam purohitaṃ haviṣmanta īḷate sapta vājinam |
RV_10,122.04c śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam ||
RV_10,122.05a tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva |
RV_10,122.05c tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ ||
RV_10,122.06a iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato |
RV_10,122.06c agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase ||
RV_10,122.07a tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ |
RV_10,122.07c tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare ||
RV_10,122.08a ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ |
RV_10,122.08c rāyas poṣaṃ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ ||

RV_10,123.01a ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne |
RV_10,123.01c imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti ||
RV_10,123.02a samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi |
RV_10,123.02c ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṃ yonim abhy anūṣata vrāḥ ||
RV_10,123.03a samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḷāḥ |
RV_10,123.03c ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ ||
RV_10,123.04a jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman |
RV_10,123.04c ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma ||
RV_10,123.05a apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman |
RV_10,123.05c carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ ||
RV_10,123.06a nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā |
RV_10,123.06c hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunam bhuraṇyum ||
RV_10,123.07a ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni |
RV_10,123.07c vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nāma janata priyāṇi ||
RV_10,123.08a drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman |
RV_10,123.08c bhānuḥ śukreṇa śociṣā cakānas tṛtīye cakre rajasi priyāṇi ||

RV_10,124.01a imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum |
RV_10,124.01c aso havyavāḷ uta naḥ purogā jyog eva dīrghaṃ tama āśayiṣṭhāḥ ||
RV_10,124.02a adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi |
RV_10,124.02c śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi ||
RV_10,124.03a paśyann anyasyā atithiṃ vayāyā ṛtasya dhāma vi mime purūṇi |
RV_10,124.03c śaṃsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi ||
RV_10,124.04a bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi |
RV_10,124.04c agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṃ tad avāmy āyan ||
RV_10,124.05a nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse |
RV_10,124.05c ṛtena rājann anṛtaṃ viviñcan mama rāṣṭrasyādhipatyam ehi ||
RV_10,124.06a idaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam |
RV_10,124.06c hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma ||
RV_10,124.07a kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat |
RV_10,124.07c kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati ||
RV_10,124.08a tā asya jyeṣṭham indriyaṃ sacante tā īm ā kṣeti svadhayā madantīḥ |
RV_10,124.08c tā īṃ viśo na rājānaṃ vṛṇānā bībhatsuvo apa vṛtrād atiṣṭhan ||
RV_10,124.09a bībhatsūnāṃ sayujaṃ haṃsam āhur apāṃ divyānāṃ sakhye carantam |
RV_10,124.09c anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā ||

RV_10,125.01a ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ |
RV_10,125.01c aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā ||
RV_10,125.02a ahaṃ somam āhanasam bibharmy ahaṃ tvaṣṭāram uta pūṣaṇam bhagam |
RV_10,125.02c ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate ||
RV_10,125.03a ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām |
RV_10,125.03c tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm ||
RV_10,125.04a mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam |
RV_10,125.04c amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddhivaṃ te vadāmi ||
RV_10,125.05a aham eva svayam idaṃ vadāmi juṣṭaṃ devebhir uta mānuṣebhiḥ |
RV_10,125.05c yaṃ kāmaye taṃ-tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām ||
RV_10,125.06a ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u |
RV_10,125.06c ahaṃ janāya samadaṃ kṛṇomy ahaṃ dyāvāpṛthivī ā viveśa ||
RV_10,125.07a ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre |
RV_10,125.07c tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi ||
RV_10,125.08a aham eva vāta iva pra vāmy ārabhamāṇā bhuvanāni viśvā |
RV_10,125.08c paro divā para enā pṛthivyaitāvatī mahinā sam babhūva ||

RV_10,126.01a na tam aṃho na duritaṃ devāso aṣṭa martyam |
RV_10,126.01c sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ ||
RV_10,126.02a tad dhi vayaṃ vṛṇīmahe varuṇa mitrāryaman |
RV_10,126.02c yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ ||
RV_10,126.03a te nūnaṃ no 'yam ūtaye varuṇo mitro aryamā |
RV_10,126.03c nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ ||
RV_10,126.04a yūyaṃ viśvam pari pātha varuṇo mitro aryamā |
RV_10,126.04c yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ ||
RV_10,126.05a ādityāso ati sridho varuṇo mitro aryamā |
RV_10,126.05c ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ ||
RV_10,126.06a netāra ū ṣu ṇas tiro varuṇo mitro aryamā |
RV_10,126.06c ati viśvāni duritā rājānaś carṣaṇīnām ati dviṣaḥ ||
RV_10,126.07a śunam asmabhyam ūtaye varuṇo mitro aryamā |
RV_10,126.07c śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ ||
RV_10,126.08a yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ |
RV_10,126.08c evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ ||

RV_10,127.01a rātrī vy akhyad āyatī purutrā devy akṣabhiḥ |
RV_10,127.01c viśvā adhi śriyo 'dhita ||
RV_10,127.02a orv aprā amartyā nivato devy udvataḥ |
RV_10,127.02c jyotiṣā bādhate tamaḥ ||
RV_10,127.03a nir u svasāram askṛtoṣasaṃ devy āyatī |
RV_10,127.03c aped u hāsate tamaḥ ||
RV_10,127.04a sā no adya yasyā vayaṃ ni te yāmann avikṣmahi |
RV_10,127.04c vṛkṣe na vasatiṃ vayaḥ ||
RV_10,127.05a ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ |
RV_10,127.05c ni śyenāsaś cid arthinaḥ ||
RV_10,127.06a yāvayā vṛkyaṃ vṛkaṃ yavaya stenam ūrmye |
RV_10,127.06c athā naḥ sutarā bhava ||
RV_10,127.07a upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktam asthita |
RV_10,127.07c uṣa ṛṇeva yātaya ||
RV_10,127.08a upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ |
RV_10,127.08c rātri stomaṃ na jigyuṣe ||

RV_10,128.01a mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema |
RV_10,128.01c mahyaṃ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema ||
RV_10,128.02a mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ |
RV_10,128.02c mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin ||
RV_10,128.03a mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ |
RV_10,128.03c daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ ||
RV_10,128.04a mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu |
RV_10,128.04c eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ ||
RV_10,128.05a devīḥ ṣaḷ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam |
RV_10,128.05c mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan ||
RV_10,128.06a agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam |
RV_10,128.06c pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhāṃ vi neśat ||
RV_10,128.07a dhātā dhātṝṇām bhuvanasya yas patir devaṃ trātāram abhimātiṣāham |
RV_10,128.07c imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt ||
RV_10,128.08a uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ |
RV_10,128.08c sa naḥ prajāyai haryaśva mṛḷayendra mā no rīriṣo mā parā dāḥ ||
RV_10,128.09a ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān |
RV_10,128.09c vasavo rudrā ādityā uparispṛśam mograṃ cettāram adhirājam akran ||

RV_10,129.01a nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat |
RV_10,129.01c kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram ||
RV_10,129.02a na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ |
RV_10,129.02c ānīd avātaṃ svadhayā tad ekaṃ tasmād dhānyan na paraḥ kiṃ canāsa ||
RV_10,129.03a tama āsīt tamasā gūḷham agre 'praketaṃ salilaṃ sarvam ā idam |
RV_10,129.03c tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam ||
RV_10,129.04a kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt |
RV_10,129.04c sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā ||
RV_10,129.05a tiraścīno vitato raśmir eṣām adhaḥ svid āsī3d upari svid āsī3t |
RV_10,129.05c retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt ||
RV_10,129.06a ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ |
RV_10,129.06c arvāg devā asya visarjanenāthā ko veda yata ābabhūva ||
RV_10,129.07a iyaṃ visṛṣṭir yata ābabhūva yadi vā dadhe yadi vā na |
RV_10,129.07c yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda ||

RV_10,130.01a yo yajño viśvatas tantubhis tata ekaśataṃ devakarmebhir āyataḥ |
RV_10,130.01c ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate ||
RV_10,130.02a pumāṃ enaṃ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin |
RV_10,130.02c ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave ||
RV_10,130.03a kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt |
RV_10,130.03c chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve ||
RV_10,130.04a agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva |
RV_10,130.04c anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat ||
RV_10,130.05a virāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ |
RV_10,130.05c viśvān devāñ jagaty ā viveśa tena cākḷpra ṛṣayo manuṣyāḥ ||
RV_10,130.06a cākḷpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe |
RV_10,130.06c paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve ||
RV_10,130.07a sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ |
RV_10,130.07c pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo na raśmīn ||

RV_10,131.01a apa prāca indra viśvāṃ amitrān apāpāco abhibhūte nudasva |
RV_10,131.01c apodīco apa śūrādharāca urau yathā tava śarman madema ||
RV_10,131.02a kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya |
RV_10,131.02c ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ ||
RV_10,131.03a nahi sthūry ṛtuthā yātam asti nota śravo vivide saṃgameṣu |
RV_10,131.03c gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ ||
RV_10,131.04a yuvaṃ surāmam aśvinā namucāv āsure sacā |
RV_10,131.04c vipipānā śubhas patī indraṃ karmasv āvatam ||
RV_10,131.05a putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ |
RV_10,131.05c yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak ||
RV_10,131.06a indraḥ sutrāmā svavāṃ avobhiḥ sumṛḷīko bhavatu viśvavedāḥ |
RV_10,131.06c bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma ||
RV_10,131.07a tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma |
RV_10,131.07c sa sutrāmā svavāṃ indro asme ārāc cid dveṣaḥ sanutar yuyotu ||

RV_10,132.01a ījānam id dyaur gūrtāvasur ījānam bhūmir abhi prabhūṣaṇi |
RV_10,132.01c ījānaṃ devāv aśvināv abhi sumnair avardhatām ||
RV_10,132.02a tā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi |
RV_10,132.02c yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ ||
RV_10,132.03a adhā cin nu yad didhiṣāmahe vām abhi priyaṃ rekṇaḥ patyamānāḥ |
RV_10,132.03c dadvāṃ vā yat puṣyati rekṇaḥ sam v āran nakir asya maghāni ||
RV_10,132.04a asāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā |
RV_10,132.04c mūrdhā rathasya cākan naitāvatainasāntakadhruk ||
RV_10,132.05a asmin sv etac chakapūta eno hite mitre nigatān hanti vīrān |
RV_10,132.05c avor vā yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā ||
RV_10,132.06a yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani |
RV_10,132.06c ava priyā didiṣṭana sūro ninikta raśmibhiḥ ||
RV_10,132.07a yuvaṃ hy apnarājāv asīdataṃ tiṣṭhad rathaṃ na dhūrṣadaṃ vanarṣadam |
RV_10,132.07c tā naḥ kaṇūkayantīr nṛmedhas tatre aṃhasaḥ sumedhas tatre aṃhasaḥ ||

RV_10,133.01a pro ṣv asmai puroratham indrāya śūṣam arcata |
RV_10,133.01c abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.02a tvaṃ sindhūṃr avāsṛjo 'dharāco ahann ahim |
RV_10,133.02c aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.03a vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ |
RV_10,133.03c astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.04a yo na indrābhito jano vṛkāyur ādideśati |
RV_10,133.04c adhaspadaṃ tam īṃ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.05a yo na indrābhidāsati sanābhir yaś ca niṣṭyaḥ |
RV_10,133.05c ava tasya balaṃ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.06a vayam indra tvāyavaḥ sakhitvam ā rabhāmahe |
RV_10,133.06c ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
RV_10,133.07a asmabhyaṃ su tvam indra tāṃ śikṣa yā dohate prati varaṃ jaritre |
RV_10,133.07c acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ ||

RV_10,134.01a ubhe yad indra rodasī āpaprāthoṣā iva |
RV_10,134.01c mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.02a ava sma durhaṇāyato martasya tanuhi sthiram |
RV_10,134.02c adhaspadaṃ tam īṃ kṛdhi yo asmāṃ ādideśati devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.03a ava tyā bṛhatīr iṣo viśvaścandrā amitrahan |
RV_10,134.03c śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.04a ava yat tvaṃ śatakratav indra viśvāni dhūnuṣe |
RV_10,134.04c rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.05a ava svedā ivābhito viṣvak patantu didyavaḥ |
RV_10,134.05c dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.06a dīrghaṃ hy aṅkuśaṃ yathā śaktim bibharṣi mantumaḥ |
RV_10,134.06c pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat ||
RV_10,134.07a nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṃ carāmasi |
RV_10,134.07c pakṣebhir apikakṣebhir atrābhi saṃ rabhāmahe ||

RV_10,135.01a yasmin vṛkṣe supalāśe devaiḥ sampibate yamaḥ |
RV_10,135.01c atrā no viśpatiḥ pitā purāṇāṃ anu venati ||
RV_10,135.02a purāṇāṃ anuvenantaṃ carantam pāpayāmuyā |
RV_10,135.02c asūyann abhy acākaśaṃ tasmā aspṛhayam punaḥ ||
RV_10,135.03a yaṃ kumāra navaṃ ratham acakram manasākṛṇoḥ |
RV_10,135.03c ekeṣaṃ viśvataḥ prāñcam apaśyann adhi tiṣṭhasi ||
RV_10,135.04a yaṃ kumāra prāvartayo rathaṃ viprebhyas pari |
RV_10,135.04c taṃ sāmānu prāvartata sam ito nāvy āhitam ||
RV_10,135.05a kaḥ kumāram ajanayad rathaṃ ko nir avartayat |
RV_10,135.05c kaḥ svit tad adya no brūyād anudeyī yathābhavat ||
RV_10,135.06a yathābhavad anudeyī tato agram ajāyata |
RV_10,135.06c purastād budhna ātataḥ paścān nirayaṇaṃ kṛtam ||
RV_10,135.07a idaṃ yamasya sādanaṃ devamānaṃ yad ucyate |
RV_10,135.07c iyam asya dhamyate nāḷīr ayaṃ gīrbhiḥ pariṣkṛtaḥ ||

RV_10,136.01a keśy agniṃ keśī viṣaṃ keśī bibharti rodasī |
RV_10,136.01c keśī viśvaṃ svar dṛśe keśīdaṃ jyotir ucyate ||
RV_10,136.02a munayo vātaraśanāḥ piśaṅgā vasate malā |
RV_10,136.02c vātasyānu dhrājiṃ yanti yad devāso avikṣata ||
RV_10,136.03a unmaditā mauneyena vātāṃ ā tasthimā vayam |
RV_10,136.03c śarīred asmākaṃ yūyam martāso abhi paśyatha ||
RV_10,136.04a antarikṣeṇa patati viśvā rūpāvacākaśat |
RV_10,136.04c munir devasya-devasya saukṛtyāya sakhā hitaḥ ||
RV_10,136.05a vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ |
RV_10,136.05c ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ ||
RV_10,136.06a apsarasāṃ gandharvāṇām mṛgāṇāṃ caraṇe caran |
RV_10,136.06c keśī ketasya vidvān sakhā svādur madintamaḥ ||
RV_10,136.07a vāyur asmā upāmanthat pinaṣṭi smā kunannamā |
RV_10,136.07c keśī viṣasya pātreṇa yad rudreṇāpibat saha ||

RV_10,137.01a uta devā avahitaṃ devā un nayathā punaḥ |
RV_10,137.01c utāgaś cakruṣaṃ devā devā jīvayathā punaḥ ||
RV_10,137.02a dvāv imau vātau vāta ā sindhor ā parāvataḥ |
RV_10,137.02c dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ ||
RV_10,137.03a ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ |
RV_10,137.03c tvaṃ hi viśvabheṣajo devānāṃ dūta īyase ||
RV_10,137.04a ā tvāgamaṃ śantātibhir atho ariṣṭatātibhiḥ |
RV_10,137.04c dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te ||
RV_10,137.05a trāyantām iha devās trāyatām marutāṃ gaṇaḥ |
RV_10,137.05c trāyantāṃ viśvā bhūtāni yathāyam arapā asat ||
RV_10,137.06a āpa id vā u bheṣajīr āpo amīvacātanīḥ |
RV_10,137.06c āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam ||
RV_10,137.07a hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī |
RV_10,137.07c anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi ||

RV_10,138.01a tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam |
RV_10,138.01c yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ ||
RV_10,138.02a avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam |
RV_10,138.02c avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā ||
RV_10,138.03a vi sūryo madhye amucad rathaṃ divo vidad dāsāya pratimānam āryaḥ |
RV_10,138.03c dṛḷhāni pipror asurasya māyina indro vy āsyac cakṛvāṃ ṛjiśvanā ||
RV_10,138.04a anādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṃ amṛṇad ayāsyaḥ |
RV_10,138.04c māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūṃr aśṛṇād virukmatā ||
RV_10,138.05a ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate |
RV_10,138.05c indrasya vajrād abibhed abhiśnathaḥ prākrāmac chundhyūr ajahād uṣā anaḥ ||
RV_10,138.06a etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam |
RV_10,138.06c māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā ||

RV_10,139.01a sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayāṃ ajasram |
RV_10,139.01c tasya pūṣā prasave yāti vidvān sampaśyan viśvā bhuvanāni gopāḥ ||
RV_10,139.02a nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam |
RV_10,139.02c sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum ||
RV_10,139.03a rāyo budhnaḥ saṃgamano vasūnāṃ viśvā rūpābhi caṣṭe śacībhiḥ |
RV_10,139.03c deva iva savitā satyadharmendro na tasthau samare dhanānām ||
RV_10,139.04a viśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan |
RV_10,139.04c tad anvavaid indro rārahāṇa āsām pari sūryasya paridhīṃr apaśyat ||
RV_10,139.05a viśvāvasur abhi tan no gṛṇātu divyo gandharvo rajaso vimānaḥ |
RV_10,139.05c yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ ||
RV_10,139.06a sasnim avindac caraṇe nadīnām apāvṛṇod duro aśmavrajānām |
RV_10,139.06c prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām ||

RV_10,140.01a agne tava śravo vayo mahi bhrājante arcayo vibhāvaso |
RV_10,140.01c bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave ||
RV_10,140.02a pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bhānunā |
RV_10,140.02c putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe ||
RV_10,140.03a ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ |
RV_10,140.03c tve iṣaḥ saṃ dadhur bhūrivarpasaś citrotayo vāmajātāḥ ||
RV_10,140.04a irajyann agne prathayasva jantubhir asme rāyo amartya |
RV_10,140.04c sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṃ kratum ||
RV_10,140.05a iṣkartāram adhvarasya pracetasaṃ kṣayantaṃ rādhaso mahaḥ |
RV_10,140.05c rātiṃ vāmasya subhagām mahīm iṣaṃ dadhāsi sānasiṃ rayim ||
RV_10,140.06a ṛtāvānam mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ |
RV_10,140.06c śrutkarṇaṃ saprathastamaṃ tvā girā daivyam mānuṣā yugā ||

RV_10,141.01a agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava |
RV_10,141.01c pra no yaccha viśas pate dhanadā asi nas tvam ||
RV_10,141.02a pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ |
RV_10,141.02c pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ ||
RV_10,141.03a somaṃ rājānam avase 'gniṃ gīrbhir havāmahe |
RV_10,141.03c ādityān viṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatim ||
RV_10,141.04a indravāyū bṛhaspatiṃ suhaveha havāmahe |
RV_10,141.04c yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asat ||
RV_10,141.05a aryamaṇam bṛhaspatim indraṃ dānāya codaya |
RV_10,141.05c vātaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam ||
RV_10,141.06a tvaṃ no agne agnibhir brahma yajñaṃ ca vardhaya |
RV_10,141.06c tvaṃ no devatātaye rāyo dānāya codaya ||

RV_10,142.01a ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam |
RV_10,142.01c bhadraṃ hi śarma trivarūtham asti ta āre hiṃsānām apa didyum ā kṛdhi ||
RV_10,142.02a pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase |
RV_10,142.02c pra saptayaḥ pra saniṣanta no dhiyaḥ puraś caranti paśupā iva tmanā ||
RV_10,142.03a uta vā u pari vṛṇakṣi bapsad bahor agna ulapasya svadhāvaḥ |
RV_10,142.03c uta khilyā urvarāṇām bhavanti mā te hetiṃ taviṣīṃ cukrudhāma ||
RV_10,142.04a yad udvato nivato yāsi bapsat pṛthag eṣi pragardhinīva senā |
RV_10,142.04c yadā te vāto anuvāti śocir vapteva śmaśru vapasi pra bhūma ||
RV_10,142.05a praty asya śreṇayo dadṛśra ekaṃ niyānam bahavo rathāsaḥ |
RV_10,142.05c bāhū yad agne anumarmṛjāno nyaṅṅ uttānām anveṣi bhūmim ||
RV_10,142.06a ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ |
RV_10,142.06c uc chvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu ||
RV_10,142.07a apām idaṃ nyayanaṃ samudrasya niveśanam |
RV_10,142.07c anyaṃ kṛṇuṣvetaḥ panthāṃ tena yāhi vaśāṃ anu ||
RV_10,142.08a āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ |
RV_10,142.08c hradāś ca puṇḍarīkāṇi samudrasya gṛhā ime ||

RV_10,143.01a tyaṃ cid atrim ṛtajuram artham aśvaṃ na yātave |
RV_10,143.01c kakṣīvantaṃ yadī punā rathaṃ na kṛṇutho navam ||
RV_10,143.02a tyaṃ cid aśvaṃ na vājinam areṇavo yam atnata |
RV_10,143.02c dṛḷhaṃ granthiṃ na vi ṣyatam atriṃ yaviṣṭham ā rajaḥ ||
RV_10,143.03a narā daṃsiṣṭhāv atraye śubhrā siṣāsataṃ dhiyaḥ |
RV_10,143.03c athā hi vāṃ divo narā puna stomo na viśase ||
RV_10,143.04a cite tad vāṃ surādhasā rātiḥ sumatir aśvinā |
RV_10,143.04c ā yan naḥ sadane pṛthau samane parṣatho narā ||
RV_10,143.05a yuvam bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam |
RV_10,143.05c yātam acchā patatribhir nāsatyā sātaye kṛtam ||
RV_10,143.06a ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā |
RV_10,143.06c sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ ||

RV_10,144.01a ayaṃ hi te amartya indur atyo na patyate |
RV_10,144.01c dakṣo viśvāyur vedhase ||
RV_10,144.02a ayam asmāsu kāvya ṛbhur vajro dāsvate |
RV_10,144.02c ayam bibharty ūrdhvakṛśanam madam ṛbhur na kṛtvyam madam ||
RV_10,144.03a ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṃsagaḥ |
RV_10,144.03c ava dīdhed ahīśuvaḥ ||
RV_10,144.04a yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat |
RV_10,144.04c śatacakraṃ yo 'hyo vartaniḥ ||
RV_10,144.05a yaṃ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ |
RV_10,144.05c enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā ||
RV_10,144.06a evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ |
RV_10,144.06c kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ ||

RV_10,145.01a imāṃ khanāmy oṣadhiṃ vīrudham balavattamām |
RV_10,145.01c yayā sapatnīm bādhate yayā saṃvindate patim ||
RV_10,145.02a uttānaparṇe subhage devajūte sahasvati |
RV_10,145.02c sapatnīm me parā dhama patim me kevalaṃ kuru ||
RV_10,145.03a uttarāham uttara uttared uttarābhyaḥ |
RV_10,145.03c athā sapatnī yā mamādharā sādharābhyaḥ ||
RV_10,145.04a nahy asyā nāma gṛbhṇāmi no asmin ramate jane |
RV_10,145.04c parām eva parāvataṃ sapatnīṃ gamayāmasi ||
RV_10,145.05a aham asmi sahamānātha tvam asi sāsahiḥ |
RV_10,145.05c ubhe sahasvatī bhūtvī sapatnīm me sahāvahai ||
RV_10,145.06a upa te 'dhāṃ sahamānām abhi tvādhāṃ sahīyasā |
RV_10,145.06c mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu ||

RV_10,146.01a araṇyāny araṇyāny asau yā preva naśyasi |
RV_10,146.01c kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatī3ṃ ||
RV_10,146.02a vṛṣāravāya vadate yad upāvati ciccikaḥ |
RV_10,146.02c āghāṭibhir iva dhāvayann araṇyānir mahīyate ||
RV_10,146.03a uta gāva ivādanty uta veśmeva dṛśyate |
RV_10,146.03c uto araṇyāniḥ sāyaṃ śakaṭīr iva sarjati ||
RV_10,146.04a gām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt |
RV_10,146.04c vasann araṇyānyāṃ sāyam akrukṣad iti manyate ||
RV_10,146.05a na vā araṇyānir hanty anyaś cen nābhigacchati |
RV_10,146.05c svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate ||
RV_10,146.06a āñjanagandhiṃ surabhim bahvannām akṛṣīvalām |
RV_10,146.06c prāham mṛgāṇām mātaram araṇyānim aśaṃsiṣam ||

RV_10,147.01a śrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃ viver apaḥ |
RV_10,147.01c ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ ||
RV_10,147.02a tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ |
RV_10,147.02c tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu ||
RV_10,147.03a aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavann ānaśur magham |
RV_10,147.03c arcanti toke tanaye pariṣṭiṣu medhasātā vājinam ahraye dhane ||
RV_10,147.04a sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃ ciketati |
RV_10,147.04c tvāvṛdho maghavan dāśvadhvaro makṣū sa vājam bharate dhanā nṛbhiḥ ||
RV_10,147.05a tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañ chagdhi rāyaḥ |
RV_10,147.05c tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā ||

RV_10,148.01a suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam |
RV_10,148.01c ā no bhara suvitaṃ yasya cākan tmanā tanā sanuyāma tvotāḥ ||
RV_10,148.02a ṛṣvas tvam indra śūra jāto dāsīr viśaḥ sūryeṇa sahyāḥ |
RV_10,148.02c guhā hitaṃ guhyaṃ gūḷham apsu bibhṛmasi prasravaṇe na somam ||
RV_10,148.03a aryo vā giro abhy arca vidvān ṛṣīṇāṃ vipraḥ sumatiṃ cakānaḥ |
RV_10,148.03c te syāma ye raṇayanta somair enota tubhyaṃ rathoḷha bhakṣaiḥ ||
RV_10,148.04a imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūra śavaḥ |
RV_10,148.04c tebhir bhava sakratur yeṣu cākann uta trāyasva gṛṇata uta stīn ||
RV_10,148.05a śrudhī havam indra śūra pṛthyā uta stavase venyasyārkaiḥ |
RV_10,148.05c ā yas te yoniṃ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ ||

RV_10,149.01a savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṃhat |
RV_10,149.01c aśvam ivādhukṣad dhunim antarikṣam atūrte baddhaṃ savitā samudram ||
RV_10,149.02a yatrā samudra skabhito vy aunad apāṃ napāt savitā tasya veda |
RV_10,149.02c ato bhūr ata ā utthitaṃ rajo 'to dyāvāpṛthivī aprathetām ||
RV_10,149.03a paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā |
RV_10,149.03c suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma ||
RV_10,149.04a gāva iva grāmaṃ yūyudhir ivāśvān vāśreva vatsaṃ sumanā duhānā |
RV_10,149.04c patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ ||
RV_10,149.05a hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin |
RV_10,149.05c evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham ||

RV_10,150.01a samiddhaś cit sam idhyase devebhyo havyavāhana |
RV_10,150.01c ādityai rudrair vasubhir na ā gahi mṛḷīkāya na ā gahi ||
RV_10,150.02a imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi |
RV_10,150.02c martāsas tvā samidhāna havāmahe mṛḷīkāya havāmahe ||
RV_10,150.03a tvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā |
RV_10,150.03c agne devāṃ ā vaha naḥ priyavratān mṛḷīkāya priyavratān ||
RV_10,150.04a agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire |
RV_10,150.04c agnim maho dhanasātāv ahaṃ huve mṛḷīkaṃ dhanasātaye ||
RV_10,150.05a agnir atrim bharadvājaṃ gaviṣṭhiram prāvan naḥ kaṇvaṃ trasadasyum āhave |
RV_10,150.05c agniṃ vasiṣṭho havate purohito mṛḷīkāya purohitaḥ ||

RV_10,151.01a śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ |
RV_10,151.01c śraddhām bhagasya mūrdhani vacasā vedayāmasi ||
RV_10,151.02a priyaṃ śraddhe dadataḥ priyaṃ śraddhe didāsataḥ |
RV_10,151.02c priyam bhojeṣu yajvasv idam ma uditaṃ kṛdhi ||
RV_10,151.03a yathā devā asureṣu śraddhām ugreṣu cakrire |
RV_10,151.03c evam bhojeṣu yajvasv asmākam uditaṃ kṛdhi ||
RV_10,151.04a śraddhāṃ devā yajamānā vāyugopā upāsate |
RV_10,151.04c śraddhāṃ hṛdayyayākūtyā śraddhayā vindate vasu ||
RV_10,151.05a śraddhām prātar havāmahe śraddhām madhyandinam pari |
RV_10,151.05c śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ ||

RV_10,152.01a śāsa itthā mahāṃ asy amitrakhādo adbhutaḥ |
RV_10,152.01c na yasya hanyate sakhā na jīyate kadā cana ||
RV_10,152.02a svastidā viśas patir vṛtrahā vimṛdho vaśī |
RV_10,152.02c vṛṣendraḥ pura etu naḥ somapā abhayaṅkaraḥ ||
RV_10,152.03a vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja |
RV_10,152.03c vi manyum indra vṛtrahann amitrasyābhidāsataḥ ||
RV_10,152.04a vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ |
RV_10,152.04c yo asmāṃ abhidāsaty adharaṃ gamayā tamaḥ ||
RV_10,152.05a apendra dviṣato mano 'pa jijyāsato vadham |
RV_10,152.05c vi manyoḥ śarma yaccha varīyo yavayā vadham ||

RV_10,153.01a īṅkhayantīr apasyuva indraṃ jātam upāsate |
RV_10,153.01c bhejānāsaḥ suvīryam ||
RV_10,153.02a tvam indra balād adhi sahaso jāta ojasaḥ |
RV_10,153.02c tvaṃ vṛṣan vṛṣed asi ||
RV_10,153.03a tvam indrāsi vṛtrahā vy antarikṣam atiraḥ |
RV_10,153.03c ud dyām astabhnā ojasā ||
RV_10,153.04a tvam indra sajoṣasam arkam bibharṣi bāhvoḥ |
RV_10,153.04c vajraṃ śiśāna ojasā ||
RV_10,153.05a tvam indrābhibhūr asi viśvā jātāny ojasā |
RV_10,153.05c sa viśvā bhuva ābhavaḥ ||

RV_10,154.01a soma ekebhyaḥ pavate ghṛtam eka upāsate |
RV_10,154.01c yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt ||
RV_10,154.02a tapasā ye anādhṛṣyās tapasā ye svar yayuḥ |
RV_10,154.02c tapo ye cakrire mahas tāṃś cid evāpi gacchatāt ||
RV_10,154.03a ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ |
RV_10,154.03c ye vā sahasradakṣiṇās tāṃś cid evāpi gacchatāt ||
RV_10,154.04a ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ |
RV_10,154.04c pitṝn tapasvato yama tāṃś cid evāpi gacchatāt ||
RV_10,154.05a sahasraṇīthāḥ kavayo ye gopāyanti sūryam |
RV_10,154.05c ṛṣīn tapasvato yama tapojāṃ api gacchatāt ||

RV_10,155.01a arāyi kāṇe vikaṭe giriṃ gaccha sadānve |
RV_10,155.01c śirimbiṭhasya satvabhis tebhiṣ ṭvā cātayāmasi ||
RV_10,155.02a catto itaś cattāmutaḥ sarvā bhrūṇāny āruṣī |
RV_10,155.02c arāyyam brahmaṇas pate tīkṣṇaśṛṇgodṛṣann ihi ||
RV_10,155.03a ado yad dāru plavate sindhoḥ pāre apūruṣam |
RV_10,155.03c tad ā rabhasva durhaṇo tena gaccha parastaram ||
RV_10,155.04a yad dha prācīr ajagantoro maṇḍūradhāṇikīḥ |
RV_10,155.04c hatā indrasya śatravaḥ sarve budbudayāśavaḥ ||
RV_10,155.05a parīme gām aneṣata pary agnim ahṛṣata |
RV_10,155.05c deveṣv akrata śravaḥ ka imāṃ ā dadharṣati ||

RV_10,156.01a agniṃ hinvantu no dhiyaḥ saptim āśum ivājiṣu |
RV_10,156.01c tena jeṣma dhanaṃ-dhanam ||
RV_10,156.02a yayā gā ākarāmahe senayāgne tavotyā |
RV_10,156.02c tāṃ no hinva maghattaye ||
RV_10,156.03a āgne sthūraṃ rayim bhara pṛthuṃ gomantam aśvinam |
RV_10,156.03c aṅdhi khaṃ vartayā paṇim ||
RV_10,156.04a agne nakṣatram ajaram ā sūryaṃ rohayo divi |
RV_10,156.04c dadhaj jyotir janebhyaḥ ||
RV_10,156.05a agne ketur viśām asi preṣṭhaḥ śreṣṭha upasthasat |
RV_10,156.05c bodhā stotre vayo dadhat ||

RV_10,157.01a imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ ||
RV_10,157.02a yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkḷpāti ||
RV_10,157.03a ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām ||
RV_10,157.04a hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ ||
RV_10,157.05a pratyañcam arkam anayañ chacībhir ād it svadhām iṣirām pary apaśyan ||

RV_10,158.01a sūryo no divas pātu vāto antarikṣāt |
RV_10,158.01c agnir naḥ pārthivebhyaḥ ||
RV_10,158.02a joṣā savitar yasya te haraḥ śataṃ savāṃ arhati |
RV_10,158.02c pāhi no didyutaḥ patantyāḥ ||
RV_10,158.03a cakṣur no devaḥ savitā cakṣur na uta parvataḥ |
RV_10,158.03c cakṣur dhātā dadhātu naḥ ||
RV_10,158.04a cakṣur no dhehi cakṣuṣe cakṣur vikhyai tanūbhyaḥ |
RV_10,158.04c saṃ cedaṃ vi ca paśyema ||
RV_10,158.05a susaṃdṛśaṃ tvā vayam prati paśyema sūrya |
RV_10,158.05c vi paśyema nṛcakṣasaḥ ||

RV_10,159.01a ud asau sūryo agād ud ayam māmako bhagaḥ |
RV_10,159.01c ahaṃ tad vidvalā patim abhy asākṣi viṣāsahiḥ ||
RV_10,159.02a ahaṃ ketur aham mūrdhāham ugrā vivācanī |
RV_10,159.02c mamed anu kratum patiḥ sehānāyā upācaret ||
RV_10,159.03a mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ |
RV_10,159.03c utāham asmi saṃjayā patyau me śloka uttamaḥ ||
RV_10,159.04a yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ |
RV_10,159.04c idaṃ tad akri devā asapatnā kilābhuvam ||
RV_10,159.05a asapatnā sapatnaghnī jayanty abhibhūvarī |
RV_10,159.05c āvṛkṣam anyāsāṃ varco rādho astheyasām iva ||
RV_10,159.06a sam ajaiṣam imā ahaṃ sapatnīr abhibhūvarī |
RV_10,159.06c yathāham asya vīrasya virājāni janasya ca ||

RV_10,160.01a tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca |
RV_10,160.01c indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ ||
RV_10,160.02a tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti |
RV_10,160.02c indredam adya savanaṃ juṣāṇo viśvasya vidvāṃ iha pāhi somam ||
RV_10,160.03a ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti |
RV_10,160.03c na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti ||
RV_10,160.04a anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam |
RV_10,160.04c nir aratnau maghavā taṃ dadhāti brahmadviṣo hanty anānudiṣṭaḥ ||
RV_10,160.05a aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u |
RV_10,160.05c ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema ||

RV_10,161.01a muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt |
RV_10,161.01c grāhir jagrāha yadi vaitad enaṃ tasyā indrāgnī pra mumuktam enam ||
RV_10,161.02a yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva |
RV_10,161.02c tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya ||
RV_10,161.03a sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam |
RV_10,161.03c śataṃ yathemaṃ śarado nayātīndro viśvasya duritasya pāram ||
RV_10,161.04a śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñ chatam u vasantān |
RV_10,161.04c śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ ||
RV_10,161.05a āhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava |
RV_10,161.05c sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam ||

RV_10,162.01a brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ |
RV_10,162.01c amīvā yas te garbhaṃ durṇāmā yonim āśaye ||
RV_10,162.02a yas te garbham amīvā durṇāmā yonim āśaye |
RV_10,162.02c agniṣ ṭam brahmaṇā saha niṣ kravyādam anīnaśat ||
RV_10,162.03a yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam |
RV_10,162.03c jātaṃ yas te jighāṃsati tam ito nāśayāmasi ||
RV_10,162.04a yas ta ūrū viharaty antarā dampatī śaye |
RV_10,162.04c yoniṃ yo antar āreḷhi tam ito nāśayāmasi ||
RV_10,162.05a yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate |
RV_10,162.05c prajāṃ yas te jighāṃsati tam ito nāśayāmasi ||
RV_10,162.06a yas tvā svapnena tamasā mohayitvā nipadyate |
RV_10,162.06c prajāṃ yas te jighāṃsati tam ito nāśayāmasi ||

RV_10,163.01a akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi |
RV_10,163.01c yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te ||
RV_10,163.02a grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt |
RV_10,163.02c yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te ||
RV_10,163.03a āntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi |
RV_10,163.03c yakṣmam matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te ||
RV_10,163.04a ūrubhyāṃ te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām |
RV_10,163.04c yakṣmaṃ śroṇibhyām bhāsadād bhaṃsaso vi vṛhāmi te ||
RV_10,163.05a mehanād vanaṅkaraṇāl lomabhyas te nakhebhyaḥ |
RV_10,163.05c yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te ||
RV_10,163.06a aṅgād-aṅgāl lomno-lomno jātam parvaṇi-parvaṇi |
RV_10,163.06c yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te ||

RV_10,164.01a apehi manasas pate 'pa krāma paraś cara |
RV_10,164.01c paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ ||
RV_10,164.02a bhadraṃ vai varaṃ vṛṇate bhadraṃ yuñjanti dakṣiṇam |
RV_10,164.02c bhadraṃ vaivasvate cakṣur bahutrā jīvato manaḥ ||
RV_10,164.03a yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ |
RV_10,164.03c agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu ||
RV_10,164.04a yad indra brahmaṇas pate 'bhidrohaṃ carāmasi |
RV_10,164.04c pracetā na āṅgiraso dviṣatām pātv aṃhasaḥ ||
RV_10,164.05a ajaiṣmādyāsanāma cābhūmānāgaso vayam |
RV_10,164.05c jāgratsvapnaḥ saṃkalpaḥ pāpo yaṃ dviṣmas taṃ sa ṛcchatu yo no dveṣṭi tam ṛcchatu ||

RV_10,165.01a devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma |
RV_10,165.01c tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade ||
RV_10,165.02a śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu |
RV_10,165.02c agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu ||
RV_10,165.03a hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṃ kṛṇute agnidhāne |
RV_10,165.03c śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ ||
RV_10,165.04a yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti |
RV_10,165.04c yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave ||
RV_10,165.05a ṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam |
RV_10,165.05c saṃyopayanto duritāni viśvā hitvā na ūrjam pra patāt patiṣṭhaḥ ||

RV_10,166.01a ṛṣabham mā samānānāṃ sapatnānāṃ viṣāsahim |
RV_10,166.01c hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām ||
RV_10,166.02a aham asmi sapatnahendra ivāriṣṭo akṣataḥ |
RV_10,166.02c adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ ||
RV_10,166.03a atraiva vo 'pi nahyāmy ubhe ārtnī iva jyayā |
RV_10,166.03c vācas pate ni ṣedhemān yathā mad adharaṃ vadān ||
RV_10,166.04a abhibhūr aham āgamaṃ viśvakarmeṇa dhāmnā |
RV_10,166.04c ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade ||
RV_10,166.05a yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm |
RV_10,166.05d adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva ||

RV_10,167.01a tubhyedam indra pari ṣicyate madhu tvaṃ sutasya kalaśasya rājasi |
RV_10,167.01c tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ ||
RV_10,167.02a svarjitam mahi mandānam andhaso havāmahe pari śakraṃ sutāṃ upa |
RV_10,167.02c imaṃ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe ||
RV_10,167.03a somasya rājño varuṇasya dharmaṇi bṛhaspater anumatyā u śarmaṇi |
RV_10,167.03c tavāham adya maghavann upastutau dhātar vidhātaḥ kalaśāṃ abhakṣayam ||
RV_10,167.04a prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje |
RV_10,167.04c sute sātena yady āgamaṃ vām prati viśvāmitrajamadagnī dame ||

RV_10,168.01a vātasya nu mahimānaṃ rathasya rujann eti stanayann asya ghoṣaḥ |
RV_10,168.01c divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan ||
RV_10,168.02a sam prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ |
RV_10,168.02c tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā ||
RV_10,168.03a antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ |
RV_10,168.03c apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva ||
RV_10,168.04a ātmā devānām bhuvanasya garbho yathāvaśaṃ carati deva eṣaḥ |
RV_10,168.04c ghoṣā id asya śṛṇvire na rūpaṃ tasmai vātāya haviṣā vidhema ||

RV_10,169.01a mayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām |
RV_10,169.01c pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḷa ||
RV_10,169.02a yāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda |
RV_10,169.02c yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha ||
RV_10,169.03a yā deveṣu tanvam airayanta yāsāṃ somo viśvā rūpāṇi veda |
RV_10,169.03c tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi ||
RV_10,169.04a prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ |
RV_10,169.04c śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema ||

RV_10,170.01a vibhrāḍ bṛhat pibatu somyam madhv āyur dadhad yajñapatāv avihrutam |
RV_10,170.01c vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati ||
RV_10,170.02a vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇe satyam arpitam |
RV_10,170.02c amitrahā vṛtrahā dasyuhantamaṃ jyotir jajñe asurahā sapatnahā ||
RV_10,170.03a idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir uttamaṃ viśvajid dhanajid ucyate bṛhat |
RV_10,170.03c viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam ||
RV_10,170.04a vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ |
RV_10,170.04c yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā ||

RV_10,171.01a tvaṃ tyam iṭato ratham indra prāvaḥ sutāvataḥ |
RV_10,171.01c aśṛṇoḥ somino havam ||
RV_10,171.02a tvam makhasya dodhataḥ śiro 'va tvaco bharaḥ |
RV_10,171.02c agacchaḥ somino gṛham ||
RV_10,171.03a tvaṃ tyam indra martyam āstrabudhnāya venyam |
RV_10,171.03c muhuḥ śrathnā manasyave ||
RV_10,171.04a tvaṃ tyam indra sūryam paścā santam puras kṛdhi |
RV_10,171.04c devānāṃ cit tiro vaśam ||

RV_10,172.01a ā yāhi vanasā saha gāvaḥ sacanta vartaniṃ yad ūdhabhiḥ ||
RV_10,172.02a ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥ sudānubhiḥ ||
RV_10,172.03a pitubhṛto na tantum it sudānavaḥ prati dadhmo yajāmasi ||
RV_10,172.04a uṣā apa svasus tamaḥ saṃ vartayati vartaniṃ sujātatā ||

RV_10,173.01a ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ |
RV_10,173.01c viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat ||
RV_10,173.02a ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ |
RV_10,173.02c indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya ||
RV_10,173.03a imam indro adīdharad dhruvaṃ dhruveṇa haviṣā |
RV_10,173.03c tasmai somo adhi bravat tasmā u brahmaṇas patiḥ ||
RV_10,173.04a dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime |
RV_10,173.04c dhruvaṃ viśvam idaṃ jagad dhruvo rājā viśām ayam ||
RV_10,173.05a dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ |
RV_10,173.05c dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam ||
RV_10,173.06a dhruvaṃ dhruveṇa haviṣābhi somam mṛśāmasi |
RV_10,173.06c atho ta indraḥ kevalīr viśo balihṛtas karat ||

RV_10,174.01a abhīvartena haviṣā yenendro abhivāvṛte |
RV_10,174.01c tenāsmān brahmaṇas pate 'bhi rāṣṭrāya vartaya ||
RV_10,174.02a abhivṛtya sapatnān abhi yā no arātayaḥ |
RV_10,174.02c abhi pṛtanyantaṃ tiṣṭhābhi yo na irasyati ||
RV_10,174.03a abhi tvā devaḥ savitābhi somo avīvṛtat |
RV_10,174.03c abhi tvā viśvā bhūtāny abhīvarto yathāsasi ||
RV_10,174.04a yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ |
RV_10,174.04c idaṃ tad akri devā asapatnaḥ kilābhuvam ||
RV_10,174.05a asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ |
RV_10,174.05c yathāham eṣām bhūtānāṃ virājāni janasya ca ||

RV_10,175.01a pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā |
RV_10,175.01c dhūrṣu yujyadhvaṃ sunuta ||
RV_10,175.02a grāvāṇo apa ducchunām apa sedhata durmatim |
RV_10,175.02c usrāḥ kartana bheṣajam ||
RV_10,175.03a grāvāṇa upareṣv ā mahīyante sajoṣasaḥ |
RV_10,175.03c vṛṣṇe dadhato vṛṣṇyam ||
RV_10,175.04a grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā |
RV_10,175.04c yajamānāya sunvate ||

RV_10,176.01a pra sūnava ṛbhūṇām bṛhan navanta vṛjanā |
RV_10,176.01c kṣāmā ye viśvadhāyaso 'śnan dhenuṃ na mātaram ||
RV_10,176.02a pra devaṃ devyā dhiyā bharatā jātavedasam |
RV_10,176.02c havyā no vakṣad ānuṣak ||
RV_10,176.03a ayam u ṣya pra devayur hotā yajñāya nīyate |
RV_10,176.03c ratho na yor abhīvṛto ghṛṇīvāñ cetati tmanā ||
RV_10,176.04a ayam agnir uruṣyaty amṛtād iva janmanaḥ |
RV_10,176.04c sahasaś cit sahīyān devo jīvātave kṛtaḥ ||

RV_10,177.01a pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ |
RV_10,177.01c samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ ||
RV_10,177.02a pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ |
RV_10,177.02c tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo ni pānti ||
RV_10,177.03a apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam |
RV_10,177.03c sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ ||

RV_10,178.01a tyam ū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃ rathānām |
RV_10,178.01c ariṣṭanemim pṛtanājam āśuṃ svastaye tārkṣyam ihā huvema ||
RV_10,178.02a indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema |
RV_10,178.02c urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāma ||
RV_10,178.03a sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna |
RV_10,178.03c sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ||

RV_10,179.01a ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam |
RV_10,179.01c yadi śrāto juhotana yady aśrāto mamattana ||
RV_10,179.02a śrātaṃ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam |
RV_10,179.02c pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam ||
RV_10,179.03a śrātam manya ūdhani śrātam agnau suśrātam manye tad ṛtaṃ navīyaḥ |
RV_10,179.03c mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ ||

RV_10,180.01a pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu |
RV_10,180.01c indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām ||
RV_10,180.02a mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ |
RV_10,180.02c sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḷhi vi mṛdho nudasva ||
RV_10,180.03a indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām |
RV_10,180.03c apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam ||

RV_10,181.01a prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat |
RV_10,181.01c dhātur dyutānāt savituś ca viṣṇo rathantaram ā jabhārā vasiṣṭhaḥ ||
RV_10,181.02a avindan te atihitaṃ yad āsīd yajñasya dhāma paramaṃ guhā yat |
RV_10,181.02c dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ ||
RV_10,181.03a te 'vindan manasā dīdhyānā yaju ṣkannam prathamaṃ devayānam |
RV_10,181.03c dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete ||

RV_10,182.01a bṛhaspatir nayatu durgahā tiraḥ punar neṣad aghaśaṃsāya manma |
RV_10,182.01c kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ ||
RV_10,182.02a narāśaṃso no 'vatu prayāje śaṃ no astv anuyājo haveṣu |
RV_10,182.02c kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ ||
RV_10,182.03a tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u |
RV_10,182.03c kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ ||

RV_10,183.01a apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam |
RV_10,183.01c iha prajām iha rayiṃ rarāṇaḥ pra jāyasva prajayā putrakāma ||
RV_10,183.02a apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvye nādhamānām |
RV_10,183.02c upa mām uccā yuvatir babhūyāḥ pra jāyasva prajayā putrakāme ||
RV_10,183.03a ahaṃ garbham adadhām oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ |
RV_10,183.03c aham prajā ajanayam pṛthivyām ahaṃ janibhyo aparīṣu putrān ||

RV_10,184.01a viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |
RV_10,184.01c ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te ||
RV_10,184.02a garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati |
RV_10,184.02c garbhaṃ te aśvinau devāv ā dhattām puṣkarasrajā ||
RV_10,184.03a hiraṇyayī araṇī yaṃ nirmanthato aśvinā |
RV_10,184.03c taṃ te garbhaṃ havāmahe daśame māsi sūtave ||

RV_10,185.01a mahi trīṇām avo 'stu dyukṣam mitrasyāryamṇaḥ |
RV_10,185.01c durādharṣaṃ varuṇasya ||
RV_10,185.02a nahi teṣām amā cana nādhvasu vāraṇeṣu |
RV_10,185.02c īśe ripur aghaśaṃsaḥ ||
RV_10,185.03a yasmai putrāso aditeḥ pra jīvase martyāya |
RV_10,185.03c jyotir yacchanty ajasram ||

RV_10,186.01a vāta ā vātu bheṣajaṃ śambhu mayobhu no hṛde |
RV_10,186.01c pra ṇa āyūṃṣi tāriṣat ||
RV_10,186.02a uta vāta pitāsi na uta bhrātota naḥ sakhā |
RV_10,186.02c sa no jīvātave kṛdhi ||
RV_10,186.03a yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ |
RV_10,186.03c tato no dehi jīvase ||

RV_10,187.01a prāgnaye vācam īraya vṛṣabhāya kṣitīnām |
RV_10,187.01c sa naḥ parṣad ati dviṣaḥ ||
RV_10,187.02a yaḥ parasyāḥ parāvatas tiro dhanvātirocate |
RV_10,187.02c sa naḥ parṣad ati dviṣaḥ ||
RV_10,187.03a yo rakṣāṃsi nijūrvati vṛṣā śukreṇa śociṣā |
RV_10,187.03c sa naḥ parṣad ati dviṣaḥ ||
RV_10,187.04a yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati |
RV_10,187.04c sa naḥ parṣad ati dviṣaḥ ||
RV_10,187.05a yo asya pāre rajasaḥ śukro agnir ajāyata |
RV_10,187.05c sa naḥ parṣad ati dviṣaḥ ||

RV_10,188.01a pra nūnaṃ jātavedasam aśvaṃ hinota vājinam |
RV_10,188.01c idaṃ no barhir āsade ||
RV_10,188.02a asya pra jātavedaso vipravīrasya mīḷhuṣaḥ |
RV_10,188.02c mahīm iyarmi suṣṭutim ||
RV_10,188.03a yā ruco jātavedaso devatrā havyavāhanīḥ |
RV_10,188.03c tābhir no yajñam invatu ||

RV_10,189.01a āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ |
RV_10,189.01c pitaraṃ ca prayan svaḥ ||
RV_10,189.02a antaś carati rocanāsya prāṇād apānatī |
RV_10,189.02c vy akhyan mahiṣo divam ||
RV_10,189.03a triṃśad dhāma vi rājati vāk pataṅgāya dhīyate |
RV_10,189.03c prati vastor aha dyubhiḥ ||

RV_10,190.01a ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhy ajāyata |
RV_10,190.01c tato rātry ajāyata tataḥ samudro arṇavaḥ ||
RV_10,190.02a samudrād arṇavād adhi saṃvatsaro ajāyata |
RV_10,190.02c ahorātrāṇi vidadhad viśvasya miṣato vaśī ||
RV_10,190.03a sūryācandramasau dhātā yathāpūrvam akalpayat |
RV_10,190.03c divaṃ ca pṛthivīṃ cāntarikṣam atho svaḥ ||

RV_10,191.01a saṃ-sam id yuvase vṛṣann agne viśvāny arya ā |
RV_10,191.01c iḷas pade sam idhyase sa no vasūny ā bhara ||
RV_10,191.02a saṃ gacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām |
RV_10,191.02c devā bhāgaṃ yathā pūrve saṃjānānā upāsate ||
RV_10,191.03a samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām |
RV_10,191.03c samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi ||
RV_10,191.04a samānī va ākūtiḥ samānā hṛdayāni vaḥ |
RV_10,191.04c samānam astu vo mano yathā vaḥ susahāsati ||