Rgveda, Mandala 10 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 10 RV_10,001.01a अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् । RV_10,001.01c अग्निर् भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्य् अप्राः ॥ RV_10,001.02a स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु । RV_10,001.02c चित्रः शिशुः परि तमांस्य् अक्तून् प्र मातृभ्यो अधि कनिक्रदद् गाः ॥ RV_10,001.03a विष्णुर् इत्था परमम् अस्य vidvä जातो बृहन्न् अभि पाति तृतीयम् । RV_10,001.03c आसा यद् अस्य पयो अक्रत स्वं सचेतसो अभ्य् अर्चन्त्य् अत्र ॥ RV_10,001.04a अत उ त्वा पितुभृतो जनित्रीर् अन्नावृधम् प्रति चरन्त्य् अन्नैः । RV_10,001.04c ता ईम् प्रत्य् एषि पुनर् अन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥ RV_10,001.05a होतारं चित्ररथम् अध्वरस्य यज्ञस्य-यज्ञस्य केतुं रुशन्तम् । RV_10,001.05c प्रत्यर्धिं देवस्य-देवस्य मह्ना श्रिया त्व् अग्निम् अतिथिं जनानाम् ॥ RV_10,001.06a स तु वस्त्राण्य् अध पेशनानि वसानो अग्निर् नाभा पृथिव्याः । RV_10,001.06c अरुषो जातः पद इळायाः पुरोहितो राजन् यक्षीह देवान् ॥ RV_10,001.07a आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ । RV_10,001.07c प्र याह्य् अच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥ RV_10,002.01a पिप्रीहि देवां उशतो यविष्ठ विद्वां ऋतूंर् ऋतुपते यजेह । RV_10,002.01c ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वं होतॄणाम् अस्य् आयजिष्ठः ॥ RV_10,002.02a वेषि होत्रम् उत पोत्रं जनानाम् मन्धातासि द्रविणोदा ऋतावा । RV_10,002.02c स्वाहा वयं कृणवामा हवींषि देवो देवान् यजत्व् अग्निर् अर्हन् ॥ RV_10,002.03a आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोळ्हुम् । RV_10,002.03c अग्निर् विद्वान् स यजात् सेद् उ होता सो अध्वरान् स ऋतून् कल्पयाति ॥ RV_10,002.04a यद् वो वयम् प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । RV_10,002.04c अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् देवां ऋतुभिः कल्पयाति ॥ RV_10,002.05a यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । RV_10,002.05c अग्निष् टद् धोता क्रतुविद् विजानन् यजिष्ठो देवां ऋतुशो यजाति ॥ RV_10,002.06a विश्वेषां ह्य् अध्वराणाम् अनीकं चित्रं केतुं जनिता त्वा जजान । RV_10,002.06c स आ यजस्व नृवतीर् अनु क्षा स्पार्हा इषः क्षुमतीर् विश्वजन्याः ॥ RV_10,002.07a यं त्वा द्यावापृथिवी यं त्वापस् त्वष्टा यं त्वा सुजनिमा जजान । RV_10,002.07c पन्थाम् अनु प्रविद्वान् पितृयाणं द्युमद् अग्ने समिधानो वि भाहि ॥ RV_10,003.01a इनो राजन्न् अरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि । RV_10,003.01c चिकिद् वि भाति भासा बृहतासिक्नीम् एति रुशतीम् अपाजन् ॥ RV_10,003.02a कृष्णां यद् एनीम् अभि वर्पसा भूज् जनयन् योषाम् बृहतः पितुर् जाम् । RV_10,003.02c ऊर्ध्वम् भानुं सूर्यस्य स्तभायन् दिवो वसुभिर् अरतिर् वि भाति ॥ RV_10,003.03a भद्रो भद्रया सचमान आगात् स्वसारं जारो अभ्य् एति पश्चात् । RV_10,003.03c सुप्रकेतैर् द्युभिर् अग्निर् वितिष्ठन् रुशद्भिर् वर्णैर् अभि रामम् अस्थात् ॥ RV_10,003.04a अस्य यामासो बृहतो न वग्नून् इन्धाना अग्नेः सख्युः शिवस्य । RV_10,003.04c Ŭyasya वृष्णो बृहतः स्वासो भामासो यामन्न् अक्तवश् चिकित्रे ॥ RV_10,003.05a स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः । RV_10,003.05c ज्येष्ठेभिर् यस् तेजिष्ठैः क्रीळुमद्भिर् वर्षिष्ठेभिर् भानुभिर् नक्षति द्याम् ॥ RV_10,003.06a अस्य शुष्मासो ददृशानपवेर् जेहमानस्य स्वनयन् नियुद्भिः । RV_10,003.06c प्रत्नेभिर् यो रुशद्भिर् देवतमो वि रेभद्भिर् अरतिर् भाति विभ्वा ॥ RV_10,003.07a स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योर् अरतिर् युवत्योः । RV_10,003.07c अग्निः सुतुकः सुतुकेभिर् अश्वै रभस्वद्भी रभस्वां एह गम्याः ॥ RV_10,004.01a प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । RV_10,004.01c धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ॥ RV_10,004.02a यं त्वा जनासो अभि संचरन्ति गाव उष्णम् इव व्रजं यविष्ठ । RV_10,004.02c दूतो देवानाम् असि मर्त्यानाम् अन्तर् महांश् चरसि रोचनेन ॥ RV_10,004.03a शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना । RV_10,004.03c धनोर् अधि प्रवता यासि हर्यञ् जिगीषसे पशुर् इवावसृष्टः ॥ RV_10,004.04a मूरा अमूर न वयं चिकित्वो महित्वम् अग्ने त्वम् अङ्ग वित्से । RV_10,004.04c शये वव्रिश् चरति जिह्वयादन् रेरिह्यते युवतिं विश्पतिः सन् ॥ RV_10,004.05a कूचिज् जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः । RV_10,004.05c अस्नातापो वृषभो न प्र वेति सचेतसो यम् प्रणयन्त मर्ताः ॥ RV_10,004.06a तनूत्यजेव तस्करा वनर्गू रशनाभिर् दशभिर् अभ्य् अधीताम् । RV_10,004.06c इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिर् अङ्गैः ॥ RV_10,004.07a ब्रह्म च ते जातवेदो नमश् चेयं च गीः सदम् इद् वर्धनी भूत् । RV_10,004.07c रक्षा णो अग्ने तनयानि तोका रक्षोत नस् तन्वो अप्रयुच्छन् ॥ RV_10,005.01a एकः समुद्रो धरुणो रयीणाम् अस्मद् धृदो भूरिजन्मा वि चष्टे । RV_10,005.01c सिषक्त्य् ऊधर् निण्योर् उपस्थ उत्सस्य मध्ये निहितम् पदं वेः ॥ RV_10,005.02a समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः । RV_10,005.02c ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥ RV_10,005.03a ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर् वर्धयन्ती । RV_10,005.03c विश्वस्य नाभिं चरतो ध्रुवस्य कवेश् चित् तन्तुम् मनसा वियन्तः ॥ RV_10,005.04a ऋतस्य हि वर्तनयः सुजातम् इषो वाजाय प्रदिवः सचन्ते । RV_10,005.04c अधीवासं रोदसी वावसाने घृतैर् अन्नैर् वावृधाते मधूनाम् ॥ RV_10,005.05a सप्त स्वसॄर् अरुषीर् वावशानो विद्वान् मध्व उज् जभारा दृशे कम् । RV_10,005.05c अन्तर् येमे अन्तरिक्षे पुराजा इच्छन् वव्रिम् अविदत् पूषणस्य ॥ RV_10,005.06a सप्त मर्यादाः कवयस् ततक्षुस् तासाम् एकाम् इद् अभ्य् अंहुरो गात् । RV_10,005.06c आयोर् ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥ RV_10,005.07a असच् च सच् च परमे व्योमन् दक्षस्य जन्मन्न् अदितेर् उपस्थे । RV_10,005.07c अग्निर् ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश् च धेनुः ॥ RV_10,006.01a अयं स यस्य शर्मन्न् अवोभिर् अग्नेर् एधते जरिताभिष्टौ । RV_10,006.01c ज्येष्ठेभिर् यो भानुभिर् ऋषूणाम् पर्येति परिवीतो विभावा ॥ RV_10,006.02a यो भानुभिर् विभावा विभात्य् अग्निर् देवेभिर् ऋतावाजस्रः । RV_10,006.02c आ यो विवाय सख्या सखिभ्यो ऽपरिह्वृतो अत्यो न सप्तिः ॥ RV_10,006.03a ईशे यो विश्वस्या देववीतेर् ईशे विश्वायुर् उषसो व्युष्टौ । RV_10,006.03c आ यस्मिन् मना हवींष्य् अग्नाव् अरिष्टरथ स्कभ्नाति शूषैः ॥ RV_10,006.04a शूषेभिर् वृधो जुषाणो अर्कैर् देवां अच्छा रघुपत्वा जिगाति । RV_10,006.04c मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निर् आ जिघर्ति देवान् ॥ RV_10,006.05a तम् उस्राम् इन्द्रं न रेजमानम् अग्निं गीर्भिर् नमोभिर् आ कृणुध्वम् । RV_10,006.05c आ यं विप्रासो मतिभिर् गृणन्ति जातवेदसं जुह्वं सहानाम् ॥ RV_10,006.06a सं यस्मिन् विश्वा वसूनि जग्मुर् वाजे नाश्वाः सप्तीवन्त एवैः । RV_10,006.06c अस्मे ऊतीर् इन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥ RV_10,006.07a अधा ह्य् अग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ । RV_10,006.07c तं ते देवासो अनु केतम् आयन्न् अधावर्धन्त प्रथमास ऊमाः ॥ RV_10,007.01a स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय देव । RV_10,007.01c सचेमहि तव दस्म प्रकेतैर् उरुष्या ण उरुभिर् देव शंसैः ॥ RV_10,007.02a इमा अग्ने मतयस् तुभ्यं जाता गोभिर् अश्वैर् अभि गृणन्ति राधः । RV_10,007.02c यदा ते मर्तो अनु भोगम् आनड् वसो दधानो मतिभिः सुजात ॥ RV_10,007.03a अग्निम् मन्ये पितरम् अग्निम् आपिम् अग्निम् भ्रातरं सदम् इत् सखायम् । RV_10,007.03c अग्नेर् अनीकम् बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥ RV_10,007.04a सिध्रा अग्ने धियो अस्मे सनुत्रीर् यं त्रायसे दम आ नित्यहोता । RV_10,007.04c ऋतावा स रोहिदश्वः पुरुक्षुर् द्युभिर् अस्मा अहभिर् वामम् अस्तु ॥ RV_10,007.05a द्युभिर् हितम् मित्रम् इव प्रयोगम् प्रत्नम् ऋत्विजम् अध्वरस्य जारम् । RV_10,007.05c बाहुभ्याम् अग्निम् आयवो ऽजनन्त विक्षु होतारं न्य् असादयन्त ॥ RV_10,007.06a स्वयं यजस्व दिवि देव देवान् किं ते पाकः कृणवद् अप्रचेताः । RV_10,007.06c यथायज ऋतुभिर् देव देवान् एवा यजस्व तन्वं सुजात ॥ RV_10,007.07a भवा नो अग्ने ऽवितोत गोपा भवा वयस्कृद् उत नो वयोधाः । RV_10,007.07c रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस् तन्वो अप्रयुच्छन् ॥ RV_10,008.01a प्र केतुना बृहता यात्य् अग्निर् आ रोदसी वृषभो रोरवीति । RV_10,008.01c दिवश् चिद् अन्तां उपमां उद् आनऌ अपाम् उपस्थे महिषो ववर्ध ॥ RV_10,008.02a मुमोद गर्भो वृषभः ककुद्मान् अस्रेमा वत्सः शिमीवां अरावीत् । RV_10,008.02c स देवतात्य् उद्यतानि कृण्वन् स्वेषु क्षयेषु प्रथमो जिगाति ॥ RV_10,008.03a आ यो मूर्धानम् पित्रोर् अरब्ध न्य् अध्वरे दधिरे सूरो अर्णः । RV_10,008.03c अस्य पत्मन्न् अरुषीर् अश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥ RV_10,008.04a उष-उषो हि वसो अग्रम् एषि त्वं यमयोर् अभवो विभावा । RV_10,008.04c ऋताय सप्त दधिषे पदानि जनयन् मित्रं तन्वे स्वायै ॥ RV_10,008.05a भुवश् चक्षुर् मह ऋतस्य गोपा भुवो वरुणो यद् ऋताय वेषि । RV_10,008.05c भुवो अपां नपाज् जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥ RV_10,008.06a भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । RV_10,008.06c दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥ RV_10,008.07a अस्य त्रितः क्रतुना वव्रे अन्तर् इच्छन् धीतिम् पितुर् एवैः परस्य । RV_10,008.07c सचस्यमानः पित्रोर् उपस्थे जामि ब्रुवाण आयुधानि वेति ॥ RV_10,008.08a स पित्र्याण्य् आयुधानि विद्वान् इन्द्रेषित आप्त्यो अभ्य् अयुध्यत् । RV_10,008.08c त्रिशीर्षाणं सप्तरश्मिं जघन्वान् tvëÂrasya चिन् निः ससृजे त्रितो गाः ॥ RV_10,008.09a भूरीद् इन्द्र उदिनक्षन्तम् ओजो ऽवाभिनत् सत्पतिर् मन्यमानम् । RV_10,008.09c tvëÂrasya चिद् विश्वरूपस्य गोनाम् आचक्राणस् त्रीणि शीर्षा परा वर्क् ॥ RV_10,009.01a आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । RV_10,009.01c महे रणाय चक्षसे ॥ RV_10,009.02a यो वः शिवतमो रसस् तस्य भाजयतेह नः । RV_10,009.02c उशतीर् इव मातरः ॥ RV_10,009.03a तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । RV_10,009.03c आपो जनयथा च नः ॥ RV_10,009.04a शं नो देवीर् अभिष्टय आपो भवन्तु पीतये । RV_10,009.04c शं योर् अभि स्रवन्तु नः ॥ RV_10,009.05a ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् । RV_10,009.05c अपो याचामि भेषजम् ॥ RV_10,009.06a अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । RV_10,009.06c अग्निं च विश्वशम्भुवम् ॥ RV_10,009.07a आपः पृणीत भेषजं वरूथं तन्वे मम । RV_10,009.07c ज्योक् च सूर्यं दृशे ॥ RV_10,009.08a इदम् आपः प्र वहत यत् किं च दुरितम् मयि । RV_10,009.08c यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥ RV_10,009.09a आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि । RV_10,009.09c पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥ RV_10,010.01a ओ चित् सखायं सख्या ववृत्यां तिरः पुरू चिद् अर्णवं जगन्वान् । RV_10,010.01c पितुर् नपातम् आ दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥ RV_10,010.02a न ते सखा सख्यं वष्ट्य् एतत् सलक्ष्मा यद् विषुरूपा भवाति । RV_10,010.02c महस् पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥ RV_10,010.03a उशन्ति घा ते अमृतास एतद् एकस्य चित् त्यजसम् मर्त्यस्य । RV_10,010.03c नि ते मनो मनसि धाय्य् अस्मे जन्युः पतिस् तन्वम् आ विविश्याः ॥ RV_10,010.04a न यत् पुरा चकृमा कद् ध नूनम् ऋता वदन्तो अनृतं रपेम । RV_10,010.04c गन्धर्वो अप्स्व् अप्या च योषा सा नो नाभिः परमं जामि तन् नौ ॥ RV_10,010.05a गर्भे नु नौ जनिता दम्पती कर् देवस् त्वष्टा सविता विश्वरूपः । RV_10,010.05c नकिर् अस्य प्र मिनन्ति व्रतानि वेद नाव् अस्य पृथिवी उत द्यौः ॥ RV_10,010.06a को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् । RV_10,010.06c बृहन् मित्रस्य वरुणस्य धाम कद् उ ब्रव आहनो वीच्या नॄन् ॥ RV_10,010.07a यमस्य मा यम्यं काम आगन् समाने योनौ सहशेय्याय । RV_10,010.07c जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्येव चक्रा ॥ RV_10,010.08a न तिष्ठन्ति न नि मिषन्त्य् एते देवानां स्पश इह ये चरन्ति । RV_10,010.08c अन्येन मद् आहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥ RV_10,010.09a रात्रीभिर् अस्मा अहभिर् दशस्येत् सूर्यस्य चक्षुर् मुहुर् उन् मिमीयात् । RV_10,010.09c दिवा पृथिव्या मिथुना सबन्धू यमीर् यमस्य बिभृयाद् अजामि ॥ RV_10,010.10a आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि । RV_10,010.10c उप बर्बृहि वृषभाय बाहुम् अन्यम् इच्छस्व सुभगे पतिम् मत् ॥ RV_10,010.11a किम् भ्रातासद् यद् अनाथम् भवाति किम् उ स्वसा यन् निरृतिर् निगच्छात् । RV_10,010.11c काममूता बह्व् एतद् रपामि तन्वा मे तन्वं सम् पिपृग्धि ॥ RV_10,010.12a न वा उ ते तन्वा तन्वं सम् पपृच्याम् पापम् आहुर् यः स्वसारं निगच्छात् । RV_10,010.12c अन्येन मत् प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्य् एतत् ॥ RV_10,010.13a बतो बतासि यम नैव ते मनो हृदयं चाविदाम । RV_10,010.13c अन्या किल त्वां कक्ष्येव युक्तम् परि ष्वजाते लिबुजेव वृक्षम् ॥ RV_10,010.14a अन्यम् ऊ षु त्वं यम्य् अन्य उ त्वाम् परि ष्वजाते लिबुजेव वृक्षम् । RV_10,010.14c तस्य वा त्वम् मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥ RV_10,011.01a वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेर् अदाभ्यः । RV_10,011.01c विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियां ऋतून् ॥ RV_10,011.02a रपद् गन्धर्वीर् अप्या च योषणा नदस्य नादे परि पातु मे मनः । RV_10,011.02c इष्टस्य मध्ये अदितिर् नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥ RV_10,011.03a सो चिन् नु भद्रा क्षुमती यशस्वत्य् उषा उवास मनवे स्वर्वती । RV_10,011.03c यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निं होतारं विदथाय जीजनन् ॥ RV_10,011.04a अध त्यं द्रप्सं विभ्वं विचक्षणं विर् आभरद् इषितः श्येनो अध्वरे । RV_10,011.04c यदी विशो वृणते दस्मम् आर्या अग्निं होतारम् अध धीर् अजायत ॥ RV_10,011.05a सदासि रण्वो यवसेव पुष्यते होत्राभिर् अग्ने मनुषः स्वध्वरः । RV_10,011.05c विप्रस्य वा यच् छशमान उक्थ्यं वाजं ससवां उपयासि भूरिभिः ॥ RV_10,011.06a उद् ईरय पितरा जार आ भगम् इयक्षति हर्यतो हृत्त इष्यति । RV_10,011.06c विवक्ति वह्निः स्वपस्यते मखस् तविष्यते असुरो वेपते मती ॥ RV_10,011.07a यस् ते अग्ने सुमतिम् मर्तो अक्षत् सहसः सूनो अति स प्र शृण्वे । RV_10,011.07c इषं दधानो वहमानो अश्वैर् आ स द्युमां अमवान् भूषति द्यून् ॥ RV_10,011.08a यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र । RV_10,011.08c रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥ RV_10,011.09a श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् । RV_10,011.09c आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥ RV_10,012.01a द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । RV_10,012.01c देवो यन् मर्तान् यजथाय कृण्वन् सीदद् धोता प्रत्यङ् स्वम् असुं यन् ॥ RV_10,012.02a देवो देवान् परिभूर् ऋतेन वहा नो हव्यम् प्रथमश् चिकित्वान् । RV_10,012.02c धूमकेतुः समिधा bhíjÅko मन्द्रो होता नित्यो वाचा यजीयान् ॥ RV_10,012.03a स्वावृग् देवस्यामृतं यदी गोर् अतो जातासो धारयन्त उर्वी । RV_10,012.03c विश्वे देवा अनु तत् ते यजुर् गुर् दुहे यद् एनी दिव्यं घृतं वाः ॥ RV_10,012.04a अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । RV_10,012.04c अहा यद् द्यावो ऽसुनीतिम् अयन् मध्वा नो अत्र पितरा शिशीताम् ॥ RV_10,012.05a किं स्विन् नो राजा जगृहे कद् अस्याति व्रतं चकृमा को वि वेद । RV_10,012.05c मित्रश् चिद् धि ष्मा जुहुराणो devä छ्लोको न याताम् अपि वाजो अस्ति ॥ RV_10,012.06a दुर्मन्त्व् अत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति । RV_10,012.06c यमस्य यो मनवते सुमन्त्व् अग्ने तम् ऋष्व पाह्य् अप्रयुच्छन् ॥ RV_10,012.07a यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । RV_10,012.07c सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून् परि द्योतनिं चरतो अजस्रा ॥ RV_10,012.08a यस्मिन् देवा मन्मनि संचरन्त्य् अपीच्ये न वयम् अस्य विद्म । RV_10,012.08c मित्रो नो अत्रादितिर् अनागान् सविता देवो वरुणाय वोचत् ॥ RV_10,012.09a श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् । RV_10,012.09c आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥ RV_10,013.01a युजे वाम् ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एतु पथ्येव सूरेः । RV_10,013.01c शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ RV_10,013.02a यमे इव यतमाने यद् ऐतम् प्र वाम् भरन् मानुषा देवयन्तः । RV_10,013.02c आ सीदतं स्वम् उ लोकं विदाने स्वासस्थे भवतम् इन्दवे नः ॥ RV_10,013.03a पञ्च पदानि रुपो अन्व् अरोहं चतुष्पदीम् अन्व् एमि व्रतेन । RV_10,013.03c अक्षरेण प्रति मिम एताम् ऋतस्य नाभाव् अधि सम् पुनामि ॥ RV_10,013.04a देवेभ्यः कम् अवृणीत मृत्युम् प्रजायै कम् अमृतं नावृणीत । RV_10,013.04c बृहस्पतिं यज्ञम् अकृण्वत ऋषिम् प्रियां यमस् तन्वम् प्रारिरेचीत् ॥ RV_10,013.05a सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्य् अवीवतन्न् ऋतम् । RV_10,013.05c उभे इद् अस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥ RV_10,014.01a परेयिवांसम् प्रवतो महीर् अनु बहुभ्यः पन्थाम् अनुपस्पशानम् । RV_10,014.01c वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥ RV_10,014.02a यमो नो गातुम् प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ । RV_10,014.02c यत्रा नः पूर्वे पितरः परेयुर् एना जज्ञानाः पथ्या अनु स्वाः ॥ RV_10,014.03a मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः । RV_10,014.03c यांश् च देवा वावृधुर् ये च देवान् स्वाहान्ये स्वधयान्ये मदन्ति ॥ RV_10,014.04a इमं यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः संविदानः । RV_10,014.04c आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व ॥ RV_10,014.05a अङ्गिरोभिर् आ गहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व । RV_10,014.05c विवस्वन्तं हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥ RV_10,014.06a अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । RV_10,014.06c तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥ RV_10,014.07a प्रेहि प्रेहि पथिभिः पूर्व्येभिर् यत्रा नः पूर्वे पितरः परेयुः । RV_10,014.07c उभा राजाना स्वधया मदन्ता यमम् पश्यासि वरुणं च देवम् ॥ RV_10,014.08a सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् । RV_10,014.08c हित्वायावद्यम् पुनर् अस्तम् एहि सं गच्छस्व तन्वा सुवर्चाः ॥ RV_10,014.09a अपेत वीत वि च सर्पतातो ऽस्मा एतम् पितरो लोकम् अक्रन् । RV_10,014.09c अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं यमो ददात्य् अवसानम् अस्मै ॥ RV_10,014.10a अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । RV_10,014.10c अथा पितॄन् सुविदत्रां उपेहि यमेन ये सधमादम् मदन्ति ॥ RV_10,014.11a यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ । RV_10,014.11c ताभ्याम् एनम् परि देहि राजन् स्वस्ति चास्मा अनमीवं च धेहि ॥ RV_10,014.12a उरूणसाव् असुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनां अनु । RV_10,014.12c ताव् अस्मभ्यं दृशये सूर्याय पुनर् दाताम् असुम् अद्येह भद्रम् ॥ RV_10,014.13a यमाय सोमं सुनुत यमाय जुहुता हविः । RV_10,014.13c यमं ह यज्ञो गच्छत्य् अग्निदूतो अरङ्कृतः ॥ RV_10,014.14a यमाय घृतवद् धविर् जुहोत प्र च तिष्ठत । RV_10,014.14c स नो देवेष्व् आ यमद् दीर्घम् आयुः प्र जीवसे ॥ RV_10,014.15a यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन । RV_10,014.15c इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥ RV_10,014.16a त्रिकद्रुकेभिः पतति षऌ उर्वीर् एकम् इद् बृहत् । RV_10,014.16c त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आहिता ॥ RV_10,015.01a उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः । RV_10,015.01c असुं य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥ RV_10,015.02a इदम् पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास ईयुः । RV_10,015.02c ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥ RV_10,015.03a आहम् पितॄन् सुविदत्रां अवित्सि नपातं च विक्रमणं च विष्णोः । RV_10,015.03c बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥ RV_10,015.04a बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् । RV_10,015.04c त आ गतावसा शन्तमेनाथा नः शं योर् अरपो दधात ॥ RV_10,015.05a उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । RV_10,015.05c त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥ RV_10,015.06a आच्या जानु दक्षिणतो निषद्येमं यज्ञम् अभि गृणीत विश्वे । RV_10,015.06c मा हिंसिष्ट पितरः केन चिन् नो यद् व आगः पुरुषता कराम ॥ RV_10,015.07a आसीनासो अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय । RV_10,015.07c पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥ RV_10,015.08a ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः । RV_10,015.08c तेभिर् यमः संरराणो हवींष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥ RV_10,015.09a ये तातृषुर् देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः । RV_10,015.09c आग्ने याहि सुविदत्रेभिर् अर्वाङ् सत्यैः कव्यैः पितृभिर् घर्मसद्भिः ॥ RV_10,015.10a ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः । RV_10,015.10c आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर् घर्मसद्भिः ॥ RV_10,015.11a अग्निष्वात्ताः पितर एह गच्छत सदः-सदः सदत सुप्रणीतयः । RV_10,015.11c अत्ता हवींषि प्रयतानि बर्हिष्य् अथा रयिं सर्ववीरं दधातन ॥ RV_10,015.12a त्वम् अग्न ईळितो जातवेदो 'vì ढव्यानि सुरभीणि कृत्वी । RV_10,015.12c प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥ RV_10,015.13a ये चेह पितरो ये च नेह यांश् च विद्म यां उ च न प्रविद्म । RV_10,015.13c त्वं वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञं सुकृतं जुषस्व ॥ RV_10,015.14a ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । RV_10,015.14c तेभिः स्वराऌ असुनीतिम् एतां यथावशं तन्वं कल्पयस्व ॥ RV_10,016.01a मैनम् अग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् । RV_10,016.01c यदा ӭतं कृणवो जातवेदो ऽथेम् एनम् प्र हिणुतात् पितृभ्यः ॥ RV_10,016.02a शृतं यदा करसि जातवेदो ऽथेम् एनम् परि दत्तात् पितृभ्यः । RV_10,016.02c यदा गच्छात्य् असुनीतिम् एताम् अथा देवानां वशनीर् भवाति ॥ RV_10,016.03a सूर्यं चक्षुर् गच्छतु वातम् आत्मा द्यां च गच्छ पृथिवीं च धर्मणा । RV_10,016.03c अपो वा गच्छ यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठा शरीरैः ॥ RV_10,016.04a अजो भागस् तपसा तं तपस्व तं ते शोचिस् तपतु तं ते अर्चिः । RV_10,016.04c यास् ते शिवास् तन्वो जातवेदस् ताभिर् वहैनं सुकृताम् उ लोकम् ॥ RV_10,016.05a अव सृज पुनर् अग्ने पितृभ्यो यस् त आहुतश् चरति स्वधाभिः । RV_10,016.05c आयुर् वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥ RV_10,016.06a यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । RV_10,016.06c अग्निष् टद् विश्वाद् अगदं कृणोतु सोमश् च यो ब्राह्मणां आविवेश ॥ RV_10,016.07a अग्नेर् वर्म परि गोभिर् व्ययस्व सम् प्रोर्णुष्व पीवसा मेदसा च । RV_10,016.07c नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधृग् विधक्ष्यन् पर्यङ्खयाते ॥ RV_10,016.08a इमम् अग्ने चमसम् मा वि जिह्वरः प्रियो देवानाम् उत सोम्यानाम् । RV_10,016.08c एष यश् चमसो देवपानस् तस्मिन् देवा अमृता मादयन्ते ॥ RV_10,016.09a क्रव्यादम् अग्निम् प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः । RV_10,016.09c इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥ RV_10,016.10a यो अग्निः क्रव्यात् प्रविवेश वो गृहम् इमम् पश्यन्न् इतरं जातवेदसम् । RV_10,016.10c तं हरामि पितृयज्ञाय देवं स घर्मम् इन्वात् परमे सधस्थे ॥ RV_10,016.11a यो अग्निः क्रव्यवाहनः पितॄन् यक्षद् ऋतावृधः । RV_10,016.11c प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य आ ॥ RV_10,016.12a उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि । RV_10,016.12c उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥ RV_10,016.13a यं त्वम् अग्ने समदहस् तम् उ निर् वापया पुनः । RV_10,016.13c कियाम्ब्व् अत्र रोहतु पाकदूर्वा व्यल्कशा ॥ RV_10,016.14a शीतिके शीतिकावति ह्लादिके ह्लादिकावति । RV_10,016.14c मण्डूक्या सु सं गम इमं स्व् अग्निं हर्षय ॥ RV_10,017.01a त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वम् भुवनं सम् एति । RV_10,017.01c यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥ RV_10,017.02a अपागूहन्न् अमृताम् मर्त्येभ्यः कृत्वी सवर्णाम् अददुर् विवस्वते । RV_10,017.02c उताश्विनाव् अभरद् यत् तद् आसीद् अजहाद् उ द्वा मिथुना सरण्यूः ॥ RV_10,017.03a पूषा त्वेतश् च्यावयतु प्र विद्वान् अनष्टपशुर् भुवनस्य गोपाः । RV_10,017.03c स त्वैतेभ्यः परि ददत् पितृभ्यो ऽग्निर् देवेभ्यः सुविदत्रियेभ्यः ॥ RV_10,017.04a आयुर् विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । RV_10,017.04c यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु ॥ RV_10,017.05a पूषेमा आशा अनु वेद सर्वाः सो अस्मां अभयतमेन नेषत् । RV_10,017.05c स्वस्तिदा आघृणिः सर्ववीरो ऽप्रयुच्छन् पुर एतु प्रजानन् ॥ RV_10,017.06a प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । RV_10,017.06c उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥ RV_10,017.07a सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने । RV_10,017.07c सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥ RV_10,017.08a सरस्वति या सरथं ययाथ स्वधाभिर् देवि पितृभिर् मदन्ती । RV_10,017.08c आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आ धेह्य् अस्मे ॥ RV_10,017.09a सरस्वतीं याम् पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः । RV_10,017.09c सहस्रार्घम् इळो अत्र भागं रायस् पोषं यजमानेषु धेहि ॥ RV_10,017.10a आपो अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । RV_10,017.10c विश्वं हि रिप्रम् प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि ॥ RV_10,017.11a द्रप्सश् चस्कन्द प्रथमां अनु द्यून् इमं च योनिम् अनु यश् च पूर्वः । RV_10,017.11c समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥ RV_10,017.12a यस् ते द्रप्स स्कन्दति यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् । RV_10,017.12c अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् ॥ RV_10,017.13a यस् ते द्रप्स स्कन्नो यस् ते अंशुर् अवश् च यः परः स्रुचा । RV_10,017.13c अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥ RV_10,017.14a पयस्वतीर् ओषधयः पयस्वन् मामकं वचः । RV_10,017.14c अपाम् पयस्वद् इत् पयस् तेन मा सह शुन्धत ॥ RV_10,018.01a परम् मृत्यो अनु परेहि पन्थां यस् ते स्व इतरो देवयानात् । RV_10,018.01c चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥ RV_10,018.02a मृत्योः पदं योपयन्तो यद् ऐत द्राघीय आयुः प्रतरं दधानाः । RV_10,018.02c आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥ RV_10,018.03a इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहूतिर् नो अद्य । RV_10,018.03c präco अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥ RV_10,018.04a इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो अर्थम् एतम् । RV_10,018.04c शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधताम् पर्वतेन ॥ RV_10,018.05a यथाहान्य् अनुपूर्वम् भवन्ति यथ ऋतव ऋतुभिर् यन्ति साधु । RV_10,018.05c यथा न पूर्वम् अपरो जहात्य् एवा धातर् आयूंषि कल्पयैषाम् ॥ RV_10,018.06a आ रोहतायुर् जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ । RV_10,018.06c इह त्वष्टा सुजनिमा सजोषा दीर्घम् आयुः करति जीवसे वः ॥ RV_10,018.07a इमा नारीर् अविधवाः सुपत्नीर् äjanena सर्पिषा सं विशन्तु । RV_10,018.07c अनश्रवो ऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ॥ RV_10,018.08a उद् ईर्ष्व नार्य् अभि जीवलोकं गतासुम् एतम् उप शेष एहि । RV_10,018.08c हस्तग्राभस्य दिधिषोस् तवेदम् पत्युर् जनित्वम् अभि सम् बभूथ ॥ RV_10,018.09a धनुर् हस्ताद् आददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय । RV_10,018.09c अत्रैव त्वम् इह वयं सुवीरा विश्वा स्पृधो अभिमातीर् जयेम ॥ RV_10,018.10a उप सर्प मातरम् भूमिम् एताम् उरुव्यचसम् पृथिवीं सुशेवाम् । RV_10,018.10c ऊर्णम्रदा युवतिर् दक्षिणावत एषा त्वा पातु निरृतेर् उपस्थात् ॥ RV_10,018.11a उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना । RV_10,018.11c माता पुत्रं यथा सिचाभ्य् एनम् भूम ऊर्णुहि ॥ RV_10,018.12a उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रम् मित उप हि श्रयन्ताम् । RV_10,018.12c ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्व् अत्र ॥ RV_10,018.13a उत् ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन् मो अहं रिषम् । RV_10,018.13c एतां स्थूणाम् पितरो धारयन्तु ते ऽत्रा यमः सादना ते मिनोतु ॥ RV_10,018.14a प्रतीचीने माम् अहनीष्वाः पर्णम् इवा दधुः । RV_10,018.14c प्रतीचीं जग्रभा वाचम् अश्वं रशनया यथा ॥ RV_10,019.01a नि वर्तध्वम् मानु गातास्मान् सिषक्त रेवतीः । RV_10,019.01c अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥ RV_10,019.02a पुनर् एना नि वर्तय पुनर् एना न्य् आ कुरु । RV_10,019.02c इन्द्र एणा नि यच्छत्व् अग्निर् एना उपाजतु ॥ RV_10,019.03a पुनर् एता नि वर्तन्ताम् अस्मिन् पुष्यन्तु गोपतौ । RV_10,019.03c इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥ RV_10,019.04a यन् नियानं न्ययनं संज्ञानं यत् परायणम् । RV_10,019.04c आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥ RV_10,019.05a य उदानड् व्ययनं य उदान परायणम् । RV_10,019.05c आवर्तनं निवर्तनम् अपि गोपा नि वर्तताम् ॥ RV_10,019.06a आ निवर्त नि वर्तय पुनर् न इन्द्र गा देहि । RV_10,019.06c जीवाभिर् भुनजामहै ॥ RV_10,019.07a परि वो विश्वतो दध ऊर्जा घृतेन पयसा । RV_10,019.07c ये देवाः के च यज्ञियास् ते रय्या सं सृजन्तु नः ॥ RV_10,019.08a आ निवर्तन वर्तय नि निवर्तन वर्तय । RV_10,019.08c भूम्याश् चतस्रः प्रदिशस् ताभ्य एना नि वर्तय ॥ RV_10,020.01a भद्रं नो अपि वातय मनः ॥ RV_10,020.02a अग्निम् ईळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् । RV_10,020.02c यस्य धर्मन् स्वर् एनीः सपर्यन्ति मातुर् ऊधः ॥ RV_10,020.03a यम् आसा कृपनीळम् भासाकेतुं वर्धयन्ति । RV_10,020.03c भ्राजते श्रेणिदन् ॥ RV_10,020.04a अर्यो विशां गातुर् एति प्र यद् आनड् दिवो अन्तान् । RV_10,020.04c कविर् अभ्रं दीद्यानः ॥ RV_10,020.05a जुषद् धव्या मानुषस्योर्ध्वस् तस्थाव् ऋभ्वा यज्ञे । RV_10,020.05c मिन्वन् सद्म पुर एति ॥ RV_10,020.06a स हि क्षेमो हविर् यज्ञः श्रुष्टीद् अस्य गातुर् एति । RV_10,020.06c अग्निं देवा वाशीमन्तम् ॥ RV_10,020.07a यज्ञासाहं दुव इषे ऽग्निम् पूर्वस्य शेवस्य । RV_10,020.07c अद्रेः सूनुम् आयुम् आहुः ॥ RV_10,020.08a नरो ये के चास्मद् आ विश्वेत् ते वाम आ स्युः । RV_10,020.08c अग्निं हविषा वर्धन्तः ॥ RV_10,020.09a कृष्णः श्वेतो ऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् । RV_10,020.09c हिरण्यरूपं जनिता जजान ॥ RV_10,020.10a एवा ते अग्ने विमदो मनीषाम् ऊर्जो नपाद् अमृतेभिः सजोषाः । RV_10,020.10c गिर आ वक्षत् सुमतीर् इयान इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ॥ RV_10,021.01a आग्निं न स्ववृक्तिभिर् होतारं त्वा वृणीमहे । RV_10,021.01c यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरम् पावकशोचिषं विवक्षसे ॥ RV_10,021.02a त्वाम् उ ते स्वाभुवः शुम्भन्त्य् अश्वराधसः । RV_10,021.02c वेति त्वाम् उपसेचनी वि वो मद ऋजीतिर् अग्न आहुतिर् विवक्षसे ॥ RV_10,021.03a त्वे धर्माण आसते जुहूभिः सिञ्चतीर् इव । RV_10,021.03c कृष्णा रूपाण्य् अर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥ RV_10,021.04a यम् अग्ने मन्यसे रयिं सहसावन्न् अमर्त्य । RV_10,021.04c तम् आ नो वाजसातये वि वो मदे यज्ञेषु चित्रम् आ भरा विवक्षसे ॥ RV_10,021.05a अग्निर् जातो अथर्वणा विदद् विश्वानि काव्या । RV_10,021.05c भुवद् दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे ॥ RV_10,021.06a त्वां यज्ञेष्व् ईळते ऽग्ने प्रयत्य् अध्वरे । RV_10,021.06c त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ॥ RV_10,021.07a त्वां यज्ञेष्व् ऋत्विजं चारुम् अग्ने नि षेदिरे । RV_10,021.07c घृतप्रतीकम् मनुषो वि वो मदे शुक्रं चेतिष्ठम् अक्षभिर् विवक्षसे ॥ RV_10,021.08a अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् । RV_10,021.08c अभिक्रन्दन् वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥ RV_10,022.01a कुह श्रुत इन्द्रः कस्मिन्न् अद्य जने मित्रो न श्रूयते । RV_10,022.01c ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥ RV_10,022.02a इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्य् ऋचीषमः । RV_10,022.02c मित्रो न यो जनेष्व् आ यशश् चक्रे असाम्य् आ ॥ RV_10,022.03a महो यस् पतिः शवसो असाम्य् आ महो नृम्णस्य तूतुजिः । RV_10,022.03c भर्ता वज्रस्य धृष्णोः पिता पुत्रम् इव प्रियम् ॥ RV_10,022.04a युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः । RV_10,022.04c स्यन्ता पथा विरुक्मता सृजान स्तोष्य् अध्वनः ॥ RV_10,022.05a त्वं त्या चिद् वातस्याश्वागा ऋज्रा त्मना वहध्यै । RV_10,022.05c ययोर् देवो न मर्त्यो यन्ता नकिर् विदाय्यः ॥ RV_10,022.06a अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् । RV_10,022.06c आ जग्मथुः पराकाद् दिवश् च ग्मश् च मर्त्यम् ॥ RV_10,022.07a आ न इन्द्र पृक्षसे ऽस्माकम् ब्रह्मोद्यतम् । RV_10,022.07c तत् त्वा याचामहे ऽवः शुष्णं यद् धन्न् अमानुषम् ॥ RV_10,022.08a अकर्मा दस्युर् अभि नो अमन्तुर् अन्यव्रतो अमानुषः । RV_10,022.08c त्वं तस्यामित्रहन् वधर् दासस्य दम्भय ॥ RV_10,022.09a त्वं न इन्द्र शूर शूरैर् उत त्वोतासो बर्हणा । RV_10,022.09c पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ॥ RV_10,022.10a त्वं तान् वृत्रहत्ये चोदयो नॄन् कार्पाणे शूर वज्रिवः । RV_10,022.10c गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥ RV_10,022.11a मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः । RV_10,022.11c यद् ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥ RV_10,022.12a माकुध्र्यग् इन्द्र शूर वस्वीर् अस्मे भूवन्न् अभिष्टयः । RV_10,022.12c वयं-वयं त आसां सुम्ने स्याम वज्रिवः ॥ RV_10,022.13a अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीर् उपस्पृशः । RV_10,022.13c विद्याम यासाम् भुजो धेनूनां न वज्रिवः ॥ RV_10,022.14a अहस्ता यद् अपदी वर्धत क्षाः शचीभिर् वेद्यानाम् । RV_10,022.14c शुष्णम् परि प्रदक्षिणिद् विश्वायवे नि शिश्नथः ॥ RV_10,022.15a पिबा-पिबेद् इन्द्र शूर सोमम् मा रिषण्यो वसवान वसुः सन् । RV_10,022.15c उत त्रायस्व गृणतो मघोनो महश् च रायो रेवतस् कृधी नः ॥ RV_10,023.01a यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् । RV_10,023.01c प्र श्मश्रु दोधुवद् ऊर्ध्वथा भूद् वि सेनाभिर् दयमानो वि राधसा ॥ RV_10,023.02a हरी न्व् अस्य या वने विदे वस्व् इन्द्रो मघैर् मघवा वृत्रहा भुवत् । RV_10,023.02c ऋभुर् वाज ऋभुक्षाः पत्यते शवो ऽव क्ष्णौमि दासस्य नाम चित् ॥ RV_10,023.03a यदा वज्रं हिरण्यम् इद् अथा रथं हरी यम् अस्य वहतो वि सूरिभिः । RV_10,023.03c आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस् पतिः ॥ RV_10,023.04a सो चिन् नु वृष्टिर् यूथ्या स्वा सचां इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । RV_10,023.04c अव वेति सुक्षयं सुते मधूद् इद् धूनोति वातो यथा वनम् ॥ RV_10,023.05a यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । RV_10,023.05c तत्-तद् इद् अस्य पौंस्यं गृणीमसि पितेव यस् तविषीं वावृधे शवः ॥ RV_10,023.06a स्तोमं त इन्द्र विमदा अजीजनन्न् अपूर्व्यम् पुरुतमं सुदानवे । RV_10,023.06c विद्मा ह्य् अस्य भोजनम् इनस्य यद् आ पशुं न गोपाः करामहे ॥ RV_10,023.07a माकिर् न एना सख्या वि यौषुस् तव चेन्द्र विमदस्य च ऋषेः । RV_10,023.07c विद्मा हि ते प्रमतिं देव जामिवद् अस्मे ते सन्तु सख्या शिवानि ॥ RV_10,024.01a इन्द्र सोमम् इमम् पिब मधुमन्तं चमू सुतम् । RV_10,024.01c अस्मे रयिं नि धारय वि वो मदे सहस्रिणम् पुरूवसो विवक्षसे ॥ RV_10,024.02a त्वां यज्ञेभिर् उक्थैर् उप हव्येभिर् ईमहे । RV_10,024.02c शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥ RV_10,024.03a यस् पतिर् वार्याणाम् असि रध्रस्य चोदिता । RV_10,024.03c इन्द्र स्तोतॄणाम् अविता वि वो मदे द्विषो नः पाह्य् अंहसो विवक्षसे ॥ RV_10,024.04a युवं शक्रा मायाविना समीची निर् अमन्थतम् । RV_10,024.04c विमदेन यद् ईळिता नासत्या निरमन्थतम् ॥ RV_10,024.05a विश्वे देवा अकृपन्त समीच्योर् निष्पतन्त्योः । RV_10,024.05c नासत्याव् अब्रुवन् देवाः पुनर् आ वहताद् इति ॥ RV_10,024.06a मधुमन् मे परायणम् मधुमत् पुनर् आयनम् । RV_10,024.06c ता नो देवा देवतया युवम् मधुमतस् कृतम् ॥ RV_10,025.01a भद्रं नो अपि वातय मनो दक्षम् उत क्रतुम् । RV_10,025.01c अधा ते सख्ये अन्धसो वि वो मदे रणन् गावो न यवसे विवक्षसे ॥ RV_10,025.02a हृदिस्पृशस् त आसते विश्वेषु सोम धामसु । RV_10,025.02c अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥ RV_10,025.03a उत व्रतानि सोम ते प्राहम् मिनामि पाक्या । RV_10,025.03c अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद् वधाद् विवक्षसे ॥ RV_10,025.04a सम् उ प्र यन्ति धीतयः सर्गासो ऽवतां इव । RV_10,025.04c क्रतुं नः सोम जीवसे वि वो मदे धारया चमसां इव विवक्षसे ॥ RV_10,025.05a तव त्ये सोम शक्तिभिर् निकामासो व्य् ऋण्विरे । RV_10,025.05c गृत्सस्य धीरास् तवसो वि वो मदे व्रजं गोमन्तम् अश्विनं विवक्षसे ॥ RV_10,025.06a पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् । RV_10,025.06c समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन् भुवना विवक्षसे ॥ RV_10,025.07a त्वं नः सोम विश्वतो गोपा अदाभ्यो भव । RV_10,025.07c सेध राजन्न् अप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ॥ RV_10,025.08a त्वं नः सोम सुक्रतुर् वयोधेयाय जागृहि । RV_10,025.08c क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्य् अंहसो विवक्षसे ॥ RV_10,025.09a त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा । RV_10,025.09c यत् सीं हवन्ते समिथे वि वो मदे युध्यमानास् तोकसातौ विवक्षसे ॥ RV_10,025.10a अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः । RV_10,025.10c अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद् विवक्षसे ॥ RV_10,025.11a अयं विप्राय दाशुषे वाजां इयर्ति गोमतः । RV_10,025.11c अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद् विवक्षसे ॥ RV_10,026.01a प्र ह्य् अच्छा मनीषा स्पार्हा यन्ति नियुतः । RV_10,026.01c प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥ RV_10,026.02a यस्य त्यन् महित्वं वाताप्यम् अयं जनः । RV_10,026.02c विप्र आ वंसद् धीतिभिश् चिकेत सुष्टुतीनाम् ॥ RV_10,026.03a स वेद सुष्टुतीनाम् इन्दुर् न पूषा वृषा । RV_10,026.03c अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥ RV_10,026.04a मंसीमहि त्वा वयम् अस्माकं देव पूषन् । RV_10,026.04c मतीनां च साधनं विप्राणां चाधवम् ॥ RV_10,026.05a प्रत्यर्धिर् यज्ञानाम् अश्वहयो रथानाम् । RV_10,026.05c ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥ RV_10,026.06a आधीषमाणायाः पतिः शुचायाश् च शुचस्य च । RV_10,026.06c वासोवायो ऽवीनाम् आ वासांसि मर्मृजत् ॥ RV_10,026.07a इनो वाजानाम् पतिर् इनः पुष्टीनां सखा । RV_10,026.07c प्र श्मश्रु हर्यतो दूधोद् वि वृथा यो अदाभ्यः ॥ RV_10,026.08a आ ते रथस्य पूषन्न् अजा धुरं ववृत्युः । RV_10,026.08c विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥ RV_10,026.09a अस्माकम् ऊर्जा रथम् पूषा अविष्टु माहिनः । RV_10,026.09c भुवद् वाजानां वृध इमं नः शृणवद् धवम् ॥ RV_10,027.01a असत् सु मे जरितः साभिवेगो यत् सुन्वते यजमानाय शिक्षम् । RV_10,027.01c अनाशीर्दाम् अहम् अस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तम् आभुम् ॥ RV_10,027.02a यदीद् अहं युधये संनयान्य् अदेवयून् तन्वा शूशुजानान् । RV_10,027.02c अमा ते तुम्रं वृषभम् पचानि तीव्रं सुतम् पञ्चदशं नि षिञ्चम् ॥ RV_10,027.03a नाहं तं वेद य इति ब्रवीत्य् अदेवयून् समरणे जघन्वान् । RV_10,027.03c यदावाख्यत् समरणम् ऋघावद् आद् इद् ध मे वृषभा प्र ब्रुवन्ति ॥ RV_10,027.04a यद् अज्ञातेषु वृजनेष्व् आसं विश्वे सतो मघवानो म आसन् । RV_10,027.04c जिनामि वेत् क्षेम आ सन्तम् आभुम् प्र तं क्षिणाम् पर्वते पादगृह्य ॥ RV_10,027.05a न वा उ मां वृजने वारयन्ते न पर्वतासो यद् अहम् मनस्ये । RV_10,027.05c मम स्वनात् कृधुकर्णो भयात एवेद् अनु द्यून् किरणः सम् एजात् ॥ RV_10,027.06a दर्शन् न्व् अत्र शृतपां अनिन्द्रान् बाहुक्षदः शरवे पत्यमानान् । RV_10,027.06c घृषुं वा ये निनिदुः सखायम् अध्य् ऊ न्व् एषु पवयो ववृत्युः ॥ RV_10,027.07a अभूर् v औक्षीर् व्य् उ आयुर् आनड् दर्षन् नु पूर्वो अपरो नु दर्षत् । RV_10,027.07c द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥ RV_10,027.08a गावो यवम् प्रयुता अर्यो अक्षन् ता अपश्यं सहगोपाश् चरन्तीः । RV_10,027.08c हवा इद् अर्यो अभितः सम् आयन् कियद् आसु स्वपतिश् छन्दयाते ॥ RV_10,027.09a सं यद् वयं यवसादो जनानाम् अहं यवाद उर्वज्रे अन्तः । RV_10,027.09c अत्रा युक्तो ऽवसातारम् इच्छाद् अथो अयुक्तं युनजद् ववन्वान् ॥ RV_10,027.10a अत्रेद् उ मे मंससे सत्यम् उक्तं द्विपाच् च यच् चतुष्पात् संसृजानि । RV_10,027.10c स्त्रीभिर् यो अत्र वृषणम् पृतन्याद् अयुद्धो अस्य वि भजानि वेदः ॥ RV_10,027.11a यस्यानक्षा दुहिता जात्व् आस कस् तां विद्वां अभि मन्याते अन्धाम् । RV_10,027.11c कतरो मेनिम् प्रति तम् मुचाते य ईं वहाते य ईं वा वरेयात् ॥ RV_10,027.12a कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण । RV_10,027.12c भद्रा वधूर् भवति यत् सुपेशाः स्वयं सा मित्रं वनुते जने चित् ॥ RV_10,027.13a पत्तो जगार प्रत्यञ्चम् अत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् । RV_10,027.13c आसीन ऊर्ध्वाम् उपसि क्षिणाति न्यङ्ङ् उत्तानाम् अन्व् एति भूमिम् ॥ RV_10,027.14a बृहन्न् अच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः । RV_10,027.14c अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः ॥ RV_10,027.15a सप्त वीरासो अधराद् उद् आयन्न् अष्टोत्तरात्तात् सम् अजग्मिरन् ते । RV_10,027.15c नव पश्चातात् स्थिविमन्त आयन् दश प्राक् सानु वि तिरन्त्य् अश्नः ॥ RV_10,027.16a दशानाम् एकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय । RV_10,027.16c गर्भम् माता सुधितं वक्षणास्व् अवेनन्तं तुषयन्ती बिभर्ति ॥ RV_10,027.17a पीवानम् मेषम् अपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् । RV_10,027.17c द्वा धनुम् बृहतीम् अप्स्व् अन्तः पवित्रवन्ता चरतः पुनन्ता ॥ RV_10,027.18a वि क्रोशनासो विष्वञ्च आयन् पचाति नेमो नहि पक्षद् अर्धः । RV_10,027.18c अयम् मे देवः सविता तद् आह द्र्वन्न इद् वनवत् सर्पिरन्नः ॥ RV_10,027.19a अपश्यं ग्रामं वहमानम् आराद् अचक्रया स्वधया वर्तमानम् । RV_10,027.19c सिषक्त्य् अर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥ RV_10,027.20a एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर् मुहुर् इन् ममन्धि । RV_10,027.20c आपश् चिद् अस्य वि नशन्त्य् अर्थं सूरश् च मर्क उपरो बभूवान् ॥ RV_10,027.21a अयं यो वज्रः पुरुधा विवृत्तो ऽवः सूर्यस्य बृहतः पुरीषात् । RV_10,027.21c श्रव इद् एना परो अन्यद् अस्ति तद् अव्यथी जरिमाणस् तरन्ति ॥ RV_10,027.22a वृक्षे-वृक्षे नियता मीमयद् गौस् ततो वयः प्र पतान् पूरुषादः । RV_10,027.22c अथेदं विश्वम् भुवनम् भयात इन्द्राय सुन्वद् ऋषये च शिक्षत् ॥ RV_10,027.23a देवानाम् माने प्रथमा अतिष्ठन् कृन्तत्राद् एषाम् उपरा उद् आयन् । RV_10,027.23c त्रयस् तपन्ति पृथिवीम् अनूपा द्वा बृबूकं वहतः पुरीषम् ॥ RV_10,027.24a सा ते जीवातुर् उत तस्य विद्धि मा स्मैतादृग् अप गूहः समर्ये । RV_10,027.24c आविः स्वः कृणुते गूहते बुसं स पादुर् अस्य निर्णिजो न मुच्यते ॥ RV_10,028.01a विश्वो ह्य् अन्यो अरिर् आजगाम ममेद् अह श्वशुरो ना जगाम । RV_10,028.01c जक्षीयाद् धाना उत सोमम् पपीयात् स्वाशितः पुनर् अस्तं जगायात् ॥ RV_10,028.02a स रोरुवद् वृषभस् तिग्मशृङ्गो वर्ष्मन् तस्थौ वरिमन्न् आ पृथिव्याः । RV_10,028.02c विश्वेष्व् एनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥ RV_10,028.03a अद्रिणा ते मन्दिन इन्द्र तूयान् सुन्वन्ति सोमान् पिबसि त्वम् एषाम् । RV_10,028.03c पचन्ति ते वृषभां अत्सि तेषाम् पृक्षेण यन् मघवन् हूयमानः ॥ RV_10,028.04a इदं सु मे जरितर् आ चिकिद्धि प्रतीपं शापं नद्यो वहन्ति । RV_10,028.04c लोपाशः सिंहम् प्रत्यञ्चम् अत्साः क्रोष्टा वराहं निर् अतक्त कक्षात् ॥ RV_10,028.05a कथा त एतद् अहम् आ चिकेतं गृत्सस्य पाकस् तवसो मनीषाम् । RV_10,028.05c त्वं नो विद्वां ऋतुथा वि वोचो यम् अर्धं ते मघवन् क्षेम्या धूः ॥ RV_10,028.06a एवा हि मां तवसं वर्धयन्ति दिवश् चिन् मे बृहत उत्तरा धूः । RV_10,028.06c पुरू सहस्रा नि शिशामि साकम् अशत्रुं हि मा जनिता जजान ॥ RV_10,028.07a एवा हि मां तवसं जज्ञुर् उग्रं कर्मन्-कर्मन् वृषणम् इन्द्र देवाः । RV_10,028.07c वधीं वृत्रं वज्रेण मन्दसानो ऽप व्रजम् महिना दाशुषे वम् ॥ RV_10,028.08a देवास आयन् परशूंर् अबिभ्रन् वना वृश्चन्तो अभि विड्भिर् आयन् । RV_10,028.08c नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटम् अनु तद् दहन्ति ॥ RV_10,028.09a शशः क्षुरम् प्रत्यञ्चं जगाराद्रिं लोगेन व्य् अभेदम् आरात् । RV_10,028.09c बृहन्तं चिद् ऋहते रन्धयानि वयद् वत्सो वृषभं शूशुवानः ॥ RV_10,028.10a सुपर्ण इत्था नखम् आ सिषायावरुद्धः परिपदं न सिंहः । RV_10,028.10c निरुद्धश् चिन् महिषस् तर्ष्यावान् गोधा तस्मा अयथं कर्षद् एतत् ॥ RV_10,028.11a तेभ्यो गोधा अयथं कर्षद् एतद् ये ब्रह्मणः प्रतिपीयन्त्य् अन्नैः । RV_10,028.11c सिम उक्ष्णो ऽवसृष्टां अदन्ति स्वयम् बलानि तन्वः शृणानाः ॥ RV_10,028.12a एते शमीभिः सुशमी अभूवन् ये हिन्विरे तन्वः सोम उक्थैः । RV_10,028.12c नृवद् वदन्न् उप नो माहि वाजान् दिवि श्रवो दधिषे नाम वीरः ॥ RV_10,029.01a वने न वा यो न्य् अधायि चाकञ् छुचिर् वां स्तोमो भुरणाव् अजीगः । RV_10,029.01c यस्येद् इन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥ RV_10,029.02a प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । RV_10,029.02c अनु त्रिशोकः शतम् आवहन् नॄन् कुत्सेन रथो यो असत् ससवान् ॥ RV_10,029.03a कस् ते मद इन्द्र रन्त्यो भूद् दुरो गिरो अभ्य् उग्रो वि धाव । RV_10,029.03c कद् वाहो अर्वाग् उप मा मनीषा आ त्वा शक्याम् उपमं राधो अन्नैः ॥ RV_10,029.04a कद् उ द्युम्नम् इन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् । RV_10,029.04c मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यद् असन् मनीषाः ॥ RV_10,029.05a प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् । RV_10,029.05c गिरश् च ये ते तुविजात पूर्वीर् नर इन्द्र प्रतिशिक्षन्त्य् अन्नैः ॥ RV_10,029.06a मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर् मज्मना पृथिवी काव्येन । RV_10,029.06c वराय ते घृतवन्तः सुतासः स्वाद्मन् भवन्तु पीतये मधूनि ॥ RV_10,029.07a आ मध्वो अस्मा असिचन्न् अमत्रम् इन्द्राय पूर्णं स हि सत्यराधाः । RV_10,029.07c स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश् ca ॥ RV_10,029.08a vy ÃnaÊ इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । RV_10,029.08c आ स्मा रथं न पृतनासु तिष्ठ यम् भद्रया सुमत्या चोदयासे ॥ RV_10,030.01a प्र देवत्रा ब्रह्मणे गातुर् एत्व् अपो अच्छा मनसो न प्रयुक्ति । RV_10,030.01c महीम् मित्रस्य वरुणस्य धासिम् पृथुज्रयसे रीरधा सुवृक्तिम् ॥ RV_10,030.02a अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीर् उशन्तः । RV_10,030.02c अव याश् चष्टे अरुणः सुपर्णस् तम् आस्यध्वम् ऊर्मिम् अद्या सुहस्ताः ॥ RV_10,030.03a अध्वर्यवो ऽप इता समुद्रम् अपां नपातं हविषा यजध्वम् । RV_10,030.03c स वो ददद् ऊर्मिम् अद्या सुपूतं तस्मै सोमम् मधुमन्तं सुनोत ॥ RV_10,030.04a यो अनिध्मो दीदयद् अप्स्व् अन्तर् यं विप्रास ईळते अध्वरेषु । RV_10,030.04c अपां नपान् मधुमतीर् अपो दा याभिर् इन्द्रो वावृधे वीर्याय ॥ RV_10,030.05a याभिः सोमो मोदते हर्षते च कल्याणीभिर् युवतिभिर् न मर्यः । RV_10,030.05c ता अध्वर्यो अपो अच्छा परेहि यद् आसिञ्चा ओषधीभिः पुनीतात् ॥ RV_10,030.06a एवेद् यूने युवतयो नमन्त यद् ईम् उशन्न् उशतीर् एत्य् अच्छ । RV_10,030.06c सं जानते मनसा सं चिकित्रे ऽध्वर्यवो धिषणापश् च देवीः ॥ RV_10,030.07a यो वो वृताभ्यो अकृणोद् उ लोकं यो वो मह्या अभिशस्तेर् अमुञ्चत् । RV_10,030.07c तस्मा इन्द्राय मधुमन्तम् ऊर्मिं देवमादनम् प्र हिणोतनापः ॥ RV_10,030.08a प्रास्मै हिनोत मधुमन्तम् ऊर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः । RV_10,030.08c घृतपृष्ठम् Ŭyam अध्वरेष्व् आपो रेवतीः शृणुता हवम् मे ॥ RV_10,030.09a तं सिन्धवो मत्सरम् इन्द्रपानम् ऊर्मिम् प्र हेत य उभे इयर्ति । RV_10,030.09c मदच्युतम् औशानं नभोजाम् परि त्रितन्तुं विचरन्तम् उत्सम् ॥ RV_10,030.10a आवर्वृततीर् अध नु द्विधारा गोषुयुधो न नियवं चरन्तीः । RV_10,030.10c ऋषे जनित्रीर् भुवनस्य पत्नीर् अपो वन्दस्व सवृधः सयोनीः ॥ RV_10,030.11a हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् । RV_10,030.11c ऋतस्य योगे वि ष्यध्वम् ऊधः श्रुष्टीवरीर् भूतनास्मभ्यम् आपः ॥ RV_10,030.12a आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रम् बिभृथामृतं च । RV_10,030.12c रायश् च स्थ स्वपत्यस्य पत्नीः सरस्वती तद् गृणते वयो धात् ॥ RV_10,030.13a प्रति यद् आपो अदृश्रम् आयतीर् घृतम् पयांसि बिभ्रतीर् मधूनि । RV_10,030.13c अध्वर्युभिर् मनसा संविदाना इन्द्राय सोमं सुषुतम् भरन्तीः ॥ RV_10,030.14a एमा अग्मन् रेवतीर् जीवधन्या अध्वर्यवः सादयता सखायः । RV_10,030.14c नि बर्हिषि धत्तन सोम्यासो ऽपां नप्त्रा संविदानास एनाः ॥ RV_10,030.15a आग्मन्न् आप उशतीर् बर्हिर् एदं न्य् अध्वरे असदन् देवयन्तीः । RV_10,030.15c अध्वर्यवः सुनुतेन्द्राय सोमम् अभूद् उ वः सुशका देवयज्या ॥ RV_10,031.01a आ नो देवानाम् उप वेतु शंसो विश्वेभिस् तुरैर् अवसे यजत्रः । RV_10,031.01c तेभिर् वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥ RV_10,031.02a परि चिन् मर्तो द्रविणम् ममन्याद् ऋतस्य पथा नमसा विवासेत् । RV_10,031.02c उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षम् मनसा जगृभ्यात् ॥ RV_10,031.03a अधायि धीतिर् अससृग्रम् अंशास् तीर्थे न दस्मम् उप यन्त्य् ऊमाः । RV_10,031.03c अभ्य् आनश्म सुवितस्य शूषं नवेदसो अमृतानाम् अभूम ॥ RV_10,031.04a नित्यश् चाकन्यात् स्वपतिर् दमूना यस्मा उ देवः सविता जजान । RV_10,031.04c भगो वा गोभिर् अर्यमेम् अनज्यात् सो अस्मै चारुश् छदयद् उत स्यात् ॥ RV_10,031.05a इयं सा भूया उषसाम् इव क्षा यद् ध क्षुमन्तः शवसा समायन् । RV_10,031.05c अस्य स्तुतिं जरितुर् भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ॥ RV_10,031.06a अस्येद् एषा सुमतिः पप्रथानाभवत् पूर्व्या भूमना गौः । RV_10,031.06c अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥ RV_10,031.07a किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । RV_10,031.07c संतस्थाने अजरे इतऊती अहानि पूर्वीर् उषसो जरन्त ॥ RV_10,031.08a नैतावद् एना परो अन्यद् अस्त्य् उक्षा स द्यावापृथिवी बिभर्ति । RV_10,031.08c त्वचम् पवित्रं कृणुत स्वधावान् यद् ईं सूर्यं न हरितो वहन्ति ॥ RV_10,031.09a स्तेगो न क्षाम् अत्य् एति पृथ्वीम् मिहं न वातो वि ह वाति भूम । RV_10,031.09c मित्रो यत्र वरुणो अज्यमानो ऽग्निर् वने न व्य् असृष्ट शोकम् ॥ RV_10,031.10a स्तरीर् यत् सूत सद्यो अज्यमाना व्यथिर् अव्यथीः कृणुत स्वगोपा । RV_10,031.10c पुत्रो यत् पूर्वः पित्रोर् जनिष्ट शम्यां गौर् जगार यद् ध पृच्छान् ॥ RV_10,031.11a उत कण्वं नृषदः पुत्रम् आहुर् उत श्यावो धनम् आदत्त वाजी । RV_10,031.11c प्र कृष्णाय रुशद् अपिन्वतोधर् ऋतम् अत्र नकिर् अस्मा अपीपेत् ॥ RV_10,032.01a प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर् वरां अभि षु प्रसीदतः । RV_10,032.01c अस्माकम् इन्द्र उभयं जुजोषति यत् सोम्यस्यान्धसो बुबोधति ॥ RV_10,032.02a वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत । RV_10,032.02c ये त्वा वहन्ति मुहुर् अध्वरां उप ते सु वन्वन्तु वग्वनां अराधसः ॥ RV_10,032.03a तद् इन् मे छन्त्सद् वपुषो वपुष्टरम् पुत्रो यज् जानम् पित्रोर् अधीयति । RV_10,032.03c जाया पतिं वहति वग्नुना सुमत् पुंस इद् भद्रो वहतुः परिष्कृतः ॥ RV_10,032.04a तद् इत् सधस्थम् अभि चारु दीधय गावो यच् छासन् वहतुं न धेनवः । RV_10,032.04c माता यन् मन्तुर् यूथस्य पूर्व्याभि वाणस्य सप्तधातुर् इज् जनः ॥ RV_10,032.05a प्र वो ऽच्छा रिरिचे देवयुष् पदम् एको रुद्रेभिर् याति तुर्वणिः । RV_10,032.05c जरा वा येष्व् अमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु ॥ RV_10,032.06a निधीयमानम् अपगूळ्हम् अप्सु प्र मे देवानां व्रतपा उवाच । RV_10,032.06c इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम् ॥ RV_10,032.07a अक्षेत्रवित् क्षेत्रविदं ह्य् अप्रास प्रइति क्षेत्रविदानुशिष्टः । RV_10,032.07c एतद् वै भद्रम् अनुशासनस्योत स्रुतिं विन्दत्य् अञ्जसीनाम् ॥ RV_10,032.08a अद्येद् उ प्राणीद् अममन्न् इमाहापीवृतो अधयन् मातुर् ऊधः । RV_10,032.08c एम् एनम् आप जरिमा युवानम् अहेळन् वसुः सुमना बभूव ॥ RV_10,032.09a एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि । RV_10,032.09c दान इद् वो मघवानः सो अस्त्व् अयं च सोमो हृदि यम् बिभर्मि ॥ RV_10,033.01a प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणम् अन्तरेण । RV_10,033.01c विश्वे देवासो अध माम् अरक्षन् दुःशासुर् आगाद् इति घोष आसीत् ॥ RV_10,033.02a सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः । RV_10,033.02c नि बाधते अमतिर् नग्नता jasur ver na वेवीयते मतिः ॥ RV_10,033.03a मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो । RV_10,033.03c सकृत् सु नो मघवन्न् इन्द्र मृळयाधा पितेव नो भव ॥ RV_10,033.04a कुरुश्रवणम् आवृणि राजानं त्रासदस्यवम् । RV_10,033.04c मंहिष्ठं वाघताम् ऋषिः ॥ RV_10,033.05a यस्य मा हरितो रथे तिस्रो वहन्ति साधुया । RV_10,033.05c स्तवै सहस्रदक्षिणे ॥ RV_10,033.06a यस्य प्रस्वादसो गिर उपमश्रवसः पितुः । RV_10,033.06c क्षेत्रं न रण्वम् ऊचुषे ॥ RV_10,033.07a अधि पुत्रोपमश्रवो नपान् मित्रातिथेर् इहि । RV_10,033.07c पितुष् टे अस्मि वन्दिता ॥ RV_10,033.08a यद् ईशीयामृतानाम् उत वा मर्त्यानाम् । RV_10,033.08c जीवेद् इन् मघवा मम ॥ RV_10,033.09a न देवानाम् अति व्रतं शतात्मा चन जीवति । RV_10,033.09c तथा युजा वि वावृते ॥ RV_10,034.01a प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । RV_10,034.01c सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर् मह्यम् अच्छान् ॥ RV_10,034.02a न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यम् आसीत् । RV_10,034.02c अक्षस्याहम् एकपरस्य हेतोर् अनुव्रताम् अप जायाम् अरोधम् ॥ RV_10,034.03a द्वेष्टि श्वश्रूर् अप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् । RV_10,034.03c अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ॥ RV_10,034.04a अन्ये जायाम् परि मृशन्त्य् अस्य यस्यागृधद् वेदने वाज्य् अक्षः । RV_10,034.04c पिता माता भ्रातर एनम् आहुर् न जानीमो नयता बद्धम् एतम् ॥ RV_10,034.05a यद् आदीध्ये न दविषाण्य् एभिः परायद्भ्यो ऽव हीये सखिभ्यः । RV_10,034.05c न्युप्ताश् च बभ्रवो वाचम् अक्रतं एमीद् एषां निष्कृतं जारिणीव ॥ RV_10,034.06a सभाम् एति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः । RV_10,034.06c अक्षासो अस्य वि तिरन्ति कामम् प्रतिदीव्ने दधत आ कृतानि ॥ RV_10,034.07a अक्षास इद् अङ्कुशिनो नितोदिनो निकृत्वानस् तपनास् तापयिष्णवः । RV_10,034.07c कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥ RV_10,034.08a त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा । RV_10,034.08c उग्रस्य चिन् मन्यवे ना नमन्ते राजा चिद् एभ्यो नम इत् कृणोति ॥ RV_10,034.09a नीचा वर्तन्त उपरि स्फुरन्त्य् अहस्तासो हस्तवन्तं सहन्ते । RV_10,034.09c दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर् दहन्ति ॥ RV_10,034.10a जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् । RV_10,034.10c ऋणावा बिभ्यद् धनम् इच्छमानो ऽन्येषाम् अस्तम् उप नक्तम् एति ॥ RV_10,034.11a स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् । RV_10,034.11c पूर्वाह्णे अश्वान् युयुजे हि बभ्रून् सो अग्नेर् अन्ते वृषलः पपाद ॥ RV_10,034.12a यो वः सेनानीर् महतो गणस्य राजा व्रातस्य प्रथमो बभूव । RV_10,034.12c तस्मै कृणोमि न धना रुणध्मि दशाहम् प्राचीस् तद् ऋतं वदामि ॥ RV_10,034.13a अक्षैर् मा दीव्यः कृषिम् इत् कृषस्व वित्ते रमस्व बहु मन्यमानः । RV_10,034.13c तत्र गावः कितव तत्र जाया तन् मे वि चष्टे सवितायम् अर्यः ॥ RV_10,034.14a मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु । RV_10,034.14c नि वो नु मन्युर् विशताम् अरातिर् अन्यो बभ्रूणाम् प्रसितौ न्व् अस्तु ॥ RV_10,035.01a अबुध्रम् उ त्य इन्द्रवन्तो अग्नयो ज्योतिर् भरन्त उषसो व्युष्टिषु । RV_10,035.01c मही द्यावापृथिवी चेतताम् अपो ऽद्या देवानाम् अव आ वृणीमहे ॥ RV_10,035.02a दिवस्पृथिव्योर् अव आ वृणीमहे मातॄन् सिन्धून् parvatä छर्यणावतः । RV_10,035.02c अनागास्त्वं सूर्यम् उषासम् ईमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥ RV_10,035.03a द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा । RV_10,035.03c उषा उच्छन्त्य् अप बाधताम् अघं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.04a इयं न उस्रा प्रथमा सुदेव्यं रेवत् सनिभ्यो रेवती व्य् उच्छतु । RV_10,035.04c आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.05a प्र याः सिस्रते सूर्यस्य रश्मिभिर् ज्योतिर् भरन्तीर् उषसो व्युष्टिषु । RV_10,035.05c भद्रा नो अद्य श्रवसे व्य् उच्छत स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.06a अनमीवा उषस आ चरन्तु न उद् अग्नयो जिहतां ज्योतिषा बृहत् । RV_10,035.06c आयुक्षाताम् अश्विना तूतुजिं रथं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.07a श्रेष्ठं नो अद्य सवितर् वरेण्यम् भागम् आ सुव स हि रत्नधा असि । RV_10,035.07c रायो जनित्रीं धिषणाम् उप ब्रुवे स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.08a पिपर्तु मा तद् ऋतस्य प्रवाचनं देवानां यन् मनुष्या अमन्महि । RV_10,035.08c विश्वा इद् उस्रा स्पऌ उद् एति सूर्यः स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.09a अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे । RV_10,035.09c आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.10a आ नो बर्हिः सधमादे बृहद् दिवि देवां ईळे सादया सप्त होतॄन् । RV_10,035.10c इन्द्रम् मित्रं वरुणं सातये भगं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.11a त आदित्या आ गता सर्वतातये वृधे नो यज्ञम् अवता सजोषसः । RV_10,035.11c बृहस्पतिम् पूषणम् अश्विना भगं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.12a तन् नो देवा यच्छत सुप्रवाचनं छर्दिर् आदित्याः सुभरं नृपाय्यम् । RV_10,035.12c पश्वे तोकाय तनयाय जीवसे स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.13a विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । RV_10,035.13c विश्वे नो देवा अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो अस्मे ॥ RV_10,035.14a यं देवासो ऽवथ वाजसातौ यं त्रायध्वे यम् पिपृथात्य् अंहः । RV_10,035.14c यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥ RV_10,036.01a उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा । RV_10,036.01c इन्द्रं हुवे मरुतः पर्वतां अप आदित्यान् द्यावापृथिवी अपः स्वः ॥ RV_10,036.02a द्यौश् च नः पृथिवी च प्रचेतस ऋतावरी रक्षताम् अंहसो रिषः । RV_10,036.02c मा दुर्विदत्रा निरृतिर् न ईशत तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.03a विश्वस्मान् नो अदितिः पात्व् अंहसो माता मित्रस्य वरुणस्य रेवतः । RV_10,036.03c स्वर्वज् ज्योतिर् अवृकं नशीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.04a ग्रावा वदन्न् अप रक्षांसि सेधतु दुष्ष्वप्न्यं निरृतिं विश्वम् अत्रिणम् । RV_10,036.04c आदित्यं शर्म मरुताम् अशीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.05a एन्द्रो बर्हिः सीदतु पिन्वताम् इळा बृहस्पतिः सामभिर् ऋक्वो अर्चतु । RV_10,036.05c सुप्रकेतं जीवसे मन्म धीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.06a दिविस्पृशं यज्ञम् अस्माकम् अश्विना जीराध्वरं कृणुतं सुम्नम् इष्टये । RV_10,036.06c प्राचीनरश्मिम् आहुतं घृतेन तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.07a उप ह्वये सुहवम् मारुतं गणम् पावकम् ऋष्वं सख्याय शम्भुवम् । RV_10,036.07c रायस् पोषं सौश्रवसाय धीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.08a अपाम् पेरुं जीवधन्यम् भरामहे देवाव्यं सुहवम् अध्वरश्रियम् । RV_10,036.08c सुरश्मिं सोमम् इन्द्रियं यमीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.09a सनेम तत् सुसनिता सनित्वभिर् वयं जीवा जीवपुत्रा अनागसः । RV_10,036.09c ब्रह्मद्विषो विष्वग् एनो भरेरत तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.10a ये स्था मनोर् यज्ञियास् ते शृणोतन यद् वो देवा ईमहे तद् ददातन । RV_10,036.10c जैत्रं क्रतुं रयिमद् वीरवद् यशस् तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.11a महद् अद्य महताम् आ वृणीमहे ऽवो देवानाम् बृहताम् अनर्वणाम् । RV_10,036.11c यथा वसु वीरजातं नशामहै तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.12a महो अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये । RV_10,036.12c श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.13a ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः । RV_10,036.13c ते सौभगं वीरवद् गोमद् अप्नो दधातन द्रविणं चित्रम् अस्मे ॥ RV_10,036.14a सविता पश्चातात् सविता पुरस्तात् सवितोत्तरात्तात् सविताधरात्तात् । RV_10,036.14c सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घम् आयुः ॥ RV_10,037.01a नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतं सपर्यत । RV_10,037.01c दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शंसत ॥ RV_10,037.02a सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्न् अहानि च । RV_10,037.02c विश्वम् अन्यन् नि विशते यद् एजति विश्वाहापो विश्वाहोद् एति सूर्यः ॥ RV_10,037.03a न ते अदेवः प्रदिवो नि वासते यद् एतशेभिः पतरै रथर्यसि । RV_10,037.03c प्राचीनम् अन्यद् अनु वर्तते रज उद् अन्येन ज्योतिषा यासि सूर्य ॥ RV_10,037.04a येन सूर्य ज्योतिषा बाधसे तमो जगच् च विश्वम् उदियर्षि भानुना । RV_10,037.04c तेनास्मद् विश्वाम् अनिराम् अनाहुतिम् अपामीवाम् अप दुष्ष्वप्न्यं सुव ॥ RV_10,037.05a विश्वस्य हि प्रेषितो रक्षसि व्रतम् अहेळयन्न् उच्चरसि स्वधा अनु । RV_10,037.05c यद् अद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ॥ RV_10,037.06a तं नो द्यावापृथिवी तन् न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः । RV_10,037.06c मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणाम् अशीमहि ॥ RV_10,037.07a विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः । RV_10,037.07c उद्यन्तं त्वा mitramaho dive-dive jyog जीवाः प्रति पश्येम सूर्य ॥ RV_10,037.08a महि ज्योतिर् बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषे-चक्षुषे मयः । RV_10,037.08c आरोहन्तम् बृहतः पाजसस् परि वयं जीवाः प्रति पश्येम सूर्य ॥ RV_10,037.09a यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः । RV_10,037.09c अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसा-वस्यसोद् इहि ॥ RV_10,037.10a शं नो भव चक्षसा शं नो अह्ना शम् भानुना शं हिमा शं घृणेन । RV_10,037.10c यथा शम् अध्वञ् छम् असद् दुरोणे तत् सूर्य द्रविणं धेहि चित्रम् ॥ RV_10,037.11a अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे । RV_10,037.11c अदत् पिबद् ऊर्जयमानम् आशितं तद् अस्मे शं योर् अरपो दधातन ॥ RV_10,037.12a यद् वो देवाश् चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् । RV_10,037.12c अरावा यो नो अभि दुच्छुनायते तस्मिन् तद् एनो वसवो नि धेतन ॥ RV_10,038.01a अस्मिन् न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये । RV_10,038.01c यत्र गोषाता धृषितेषु खादिषु विष्वक् पतन्ति दिद्यवो नृषाह्ये ॥ RV_10,038.02a स नः क्षुमन्तं सदने व्य् ऊर्णुहि गोअर्णसं रयिम् इन्द्र श्रवाय्यम् । RV_10,038.02c स्याम ते जयतः शक्र मेदिनो यथा वयम् उश्मसि तद् वसो कृधि ॥ RV_10,038.03a यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति । RV_10,038.03c अस्माभिष् टे सुषहाः सन्तु शत्रवस् त्वया वयं तान् वनुयाम संगमे ॥ RV_10,038.04a यो दभ्रेभिर् हव्यो यश् च भूरिभिर् यो अभीके वरिवोविन् नृषाह्ये । RV_10,038.04c तं विखादे सस्निम् अद्य श्रुतं नरम् arväcam इन्द्रम् अवसे करामहे ॥ RV_10,038.05a स्ववृजं हि त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् । RV_10,038.05c प्र मुञ्चस्व परि कुत्साद् इहा गहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते ॥ RV_10,039.01a यो वाम् परिज्मा सुवृद् अश्विना रथो दोषाम् उषासो हव्यो हविष्मता । RV_10,039.01c शश्वत्तमासस् तम् उ वाम् इदं वयम् पितुर् न नाम सुहवं हवामहे ॥ RV_10,039.02a चोदयतं सूनृताः पिन्वतं धिय उत् पुरन्धीर् ईरयतं तद् उश्मसि । RV_10,039.02c यशसम् भागं कृणुतं नो अश्विना सोमं न चारुम् मघवत्सु नस् कृतम् ॥ RV_10,039.03a अमाजुरश् चिद् भवथो युवम् भगो ऽनाशोश् चिद् अवितारापमस्य चित् । RV_10,039.03c अन्धस्य चिन् नासत्या कृशस्य चिद् युवाम् इद् आहुर् भिषजा रुतस्य चित् ॥ RV_10,039.04a युवं च्यवानं सनयं यथा रथम् पुनर् युवानं चरथाय तक्षथुः । RV_10,039.04c निष् टौग्र्यम् ऊहथुर् अद्भ्यस् परि विश्वेत् ता वां सवनेषु प्रवाच्या ॥ RV_10,039.05a पुराणा वां वीर्या प्र ब्रवा जने ऽथो हासथुर् भिषजा मयोभुवा । RV_10,039.05c ता वां नु नव्याव् अवसे करामहे ऽयं नासत्या श्रद् अरिर् यथा दधत् ॥ RV_10,039.06a इयं वाम् अह्वे शृणुतम् मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् । RV_10,039.06c अनापिर् अज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेर् अव स्पृतम् ॥ RV_10,039.07a युवं रथेन विमदाय शुन्ध्युवं न्य् ऊहथुः पुरुमित्रस्य योषणाम् । RV_10,039.07c युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरन्धये ॥ RV_10,039.08a युवं विप्रस्य जरणाम् उपेयुषः पुनः कलेर् अकृणुतं युवद् वयः । RV_10,039.08c युवं वन्दनम् ऋश्यदाद् उद् ऊपथुर् युवं सद्यो विश्पलाम् एतवे कृथः ॥ RV_10,039.09a युवं ह रेभं वृषणा गुहा हितम् उद् ऐरयतम् ममृवांसम् अश्विना । RV_10,039.09c युवम् ऋबीसम् उत तप्तम् अत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥ RV_10,039.10a युवं श्वेतम् पेदवे ऽश्विनाश्वं नवभिर् वाजैर् नवती च वाजिनम् । RV_10,039.10c चर्कृत्यं ददथुर् द्रावयत्सखम् भगं न नृभ्यो हव्यम् मयोभुवम् ॥ RV_10,039.11a न तं राजानाव् अदिते कुतश् चन नांहो अश्नोति दुरितं नकिर् भयम् । RV_10,039.11c यम् अश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥ RV_10,039.12a आ तेन यातम् मनसो जवीयसा रथं यं वाम् ऋभवश् चक्रुर् अश्विना । RV_10,039.12c यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥ RV_10,039.13a ता वर्तिर् यातं जयुषा वि पर्वतम् अपिन्वतं शयवे धेनुम् अश्विना । RV_10,039.13c वृकस्य चिद् वर्तिकाम् अन्तर् आस्याद् युवं शचीभिर् ग्रसिताम् अमुञ्चतम् ॥ RV_10,039.14a एतं वां स्तोमम् अश्विनाव् अकर्मातक्षाम भृगवो न रथम् । RV_10,039.14c न्य् अमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥ RV_10,040.01a रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति । RV_10,040.01c प्रातर्यावाणं विभ्वं विशे-विशे vastor-vastor वहमानं धिया शमि ॥ RV_10,040.02a कुह स्विद् दोषा कुह वस्तोर् अश्विना कुहाभिपित्वं करतः कुहोषतुः । RV_10,040.02c को वां शयुत्रा विधवेव देवरम् मर्यं न योषा कृणुते सधस्थ आ ॥ RV_10,040.03a प्रातर् जरेथे जरणेव कापया vastor-vastor यजता गच्छथो गृहम् । RV_10,040.03c कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥ RV_10,040.04a युवाम् मृगेव वारणा मृगण्यवो दोषा वस्तोर् हविषा नि ह्वयामहे । RV_10,040.04c युवं होत्राम् ऋतुथा जुह्वते नरेषं जनाय वहथः शुभस् पती ॥ RV_10,040.05a युवां ह घोषा पर्य् अश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा । RV_10,040.05c भूतम् मे अह्न उत भूतम् अक्तवे ऽश्वावते रथिने शक्तम् अर्वते ॥ RV_10,040.06a युवं कवी ष्ठः पर्य् अश्विना रथं विशो न कुत्सो जरितुर् नशायथः । RV_10,040.06c युवोर् ह मक्षा पर्य् अश्विना मध्व् आसा भरत निष्कृतं न योषणा ॥ RV_10,040.07a युवं ह भुज्युं युवम् अश्विना वशं युवं शिञ्जारम् उशनाम् उपारथुः । RV_10,040.07c युवो ररावा परि सख्यम् आसते युवोर् अहम् अवसा सुम्नम् आ चके ॥ RV_10,040.08a युवं ह कृशं युवम् अश्विना शयुं युवं विधन्तं विधवाम् उरुष्यथः । RV_10,040.08c युवं सनिभ्य स्तनयन्तम् अश्विनाप व्रजम् ऊर्णुथः सप्तास्यम् ॥ RV_10,040.09a जनिष्ट योषा पतयत् कनीनको वि चारुहन् वीरुधो दंसना अनु । RV_10,040.09c आस्मै रीयन्ते निवनेव सिन्धवो ऽस्मा अह्ने भवति तत् पतित्वनम् ॥ RV_10,040.10a जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घाम् अनु प्रसितिं दीधियुर् नरः । RV_10,040.10c वामम् पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥ RV_10,040.11a न तस्य विद्म तद् उ षु प्र वोचत युवा ह यद् युवत्याः क्षेति योनिषु । RV_10,040.11c प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तद् उश्मसि ॥ RV_10,040.12a आ वाम् अगन् सुमतिर् वाजिनीवसू न्य् अश्विना हृत्सु कामा अयंसत । RV_10,040.12c अभूतं गोपा मिथुना शुभस् पती प्रिया अर्यम्णो दुर्यां अशीमहि ॥ RV_10,040.13a ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे । RV_10,040.13c कृतं तीर्थं सुप्रपाणं शुभस् पती स्थाणुम् पथेष्ठाम् अप दुर्मतिं हतम् ॥ RV_10,040.14a क्व स्विद् अद्य कतमास्व् अश्विना विक्षु दस्रा मादयेते शुभस् पती । RV_10,040.14c क ईं नि येमे कतमस्य जग्मतुर् विप्रस्य वा यजमानस्य वा गृहम् ॥ RV_10,041.01a समानम् उ त्यम् पुरुहूतम् उक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम् । RV_10,041.01c परिज्मानं विदथ्यं सुवृक्तिभिर् वयं व्युष्टा उषसो हवामहे ॥ RV_10,041.02a प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणम् मधुवाहनं रथम् । RV_10,041.02c विशो येन गच्छथो यज्वरीर् नरा कीरेश् चिद् यज्ञं होतृमन्तम् अश्विना ॥ RV_10,041.03a अध्वर्युं वा मधुपाणिं सुहस्त्यम् अग्निधं वा धृतदक्षं दमूनसम् । RV_10,041.03c विप्रस्य वा यत् सवनानि गच्छथो ऽत आ यातम् मधुपेयम् अश्विना ॥ RV_10,042.01a अस्तेव सु प्रतरं लायम् अस्यन् भूषन्न् इव प्र भरा स्तोमम् अस्मै । RV_10,042.01c वाचा विप्रास् तरत वाचम् अर्यो नि रामय जरितः सोम इन्द्रम् ॥ RV_10,042.02a दोहेन गाम् उप शिक्षा सखायम् प्र बोधय जरितर् जारम् इन्द्रम् । RV_10,042.02c कोशं न पूर्णं वसुना न्यृष्टम् आ च्यावय मघदेयाय शूरम् ॥ RV_10,042.03a किम् अङ्ग त्वा मघवन् भोजम् आहुः शिशीहि मा शिशयं त्वा ӭणोमि । RV_10,042.03c अप्नस्वती मम धीर् अस्तु शक्र वसुविदम् भगम् इन्द्रा भरा नः ॥ RV_10,042.04a त्वां जना ममसत्येष्व् इन्द्र संतस्थाना वि ह्वयन्ते समीके । RV_10,042.04c अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥ RV_10,042.05a धनं न स्यन्द्रम् बहुलं यो अस्मै तीव्रान् सोमां आसुनोति प्रयस्वान् । RV_10,042.05c तस्मै शत्रून् सुतुकान् प्रातर् अह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥ RV_10,042.06a यस्मिन् वयं दधिमा शंसम् इन्द्रे यः शिश्राय मघवा कामम् अस्मे । RV_10,042.06c आराच् चित् सन् भयताम् अस्य शत्रुर् न्य् अस्मै द्युम्ना जन्या नमन्ताम् ॥ RV_10,042.07a आराच् छत्रुम् अप बाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन । RV_10,042.07c अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥ RV_10,042.08a प्र यम् अन्तर् वृषसवासो अग्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् । RV_10,042.08c नाह दामानम् मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥ RV_10,042.09a उत प्रहाम् अतिदीव्या जयाति कृतं यच् छ्वघ्नी विचिनोति काले । RV_10,042.09c यो देवकामो न धना रुणद्धि सम् इत् तं राया सृजति स्वधावान् ॥ RV_10,042.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,042.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,042.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,042.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,043.01a अच्छा म इन्द्रम् मतयः स्वर्विदः सध्रीचीर् विश्वा उशतीर् अनूषत । RV_10,043.01c परि ष्वजन्ते जनयो यथा पतिम् मर्यं न शुन्ध्युम् मघवानम् ऊतये ॥ RV_10,043.02a न घा त्वद्रिग् अप वेति मे मनस् त्वे इत् कामम् पुरुहूत शिश्रय । RV_10,043.02c राजेव दस्म नि षदो ऽधि बर्हिष्य् अस्मिन् सु सोमे ऽवपानम् अस्तु ते ॥ RV_10,043.03a विषूवृद् इन्द्रो अमतेर् उत क्षुधः स इद् रायो मघवा वस्व ईशते । RV_10,043.03c तस्येद् इमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥ RV_10,043.04a वयो न वृक्षं सुपलाशम् आसदन् सोमास इन्द्रम् मन्दिनश् चमूषदः । RV_10,043.04c प्रैषाम् अनीकं शवसा दविद्युतद् विदत् स्वर् मनवे ज्योतिर् आर्यम् ॥ RV_10,043.05a कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत् । RV_10,043.05c न तत् ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥ RV_10,043.06a विशं-विशम् मघवा पर्य् अशायत जनानां धेना अवचाकशद् वृषा । RV_10,043.06c यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥ RV_10,043.07a आपो न सिन्धुम् अभि यत् समक्षरन् सोमास इन्द्रं कुल्या इव ह्रदम् । RV_10,043.07c वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर् दिव्येन दानुना ॥ RV_10,043.08a वृषा न क्रुद्धः पतयद् रजस्स्व् आ यो अर्यपत्नीर् अकृणोद् इमा अपः । RV_10,043.08c स सुन्वते मघवा जीरदानवे ऽविन्दज् ज्योतिर् मनवे हविष्मते ॥ RV_10,043.09a उज् जायताम् परशुर् ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् । RV_10,043.09c वि रोचताम् अरुषो भानुना शुचिः स्वर् ण शुक्रं शुशुचीत सत्पतिः ॥ RV_10,043.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,043.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,043.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,043.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,044.01a आ यात्व् इन्द्रः स्वपतिर् मदाय यो धर्मणा तूतुजानस् तुविष्मान् । RV_10,044.01c प्रत्वक्षाणो अति विश्वा सहांस्य् अपारेण महता वृष्ण्येन ॥ RV_10,044.02a सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ । RV_10,044.02c शीभं राजन् सुपथा याह्य् अर्वाङ् वर्धाम ते पपुषो वृष्ण्यानि ॥ RV_10,044.03a एन्द्रवाहो नृपतिं वज्रबाहुम् उग्रम् उग्रासस् तविषास एनम् । RV_10,044.03c प्रत्वक्षसं वृषभं सत्यशुष्मम् एम् अस्मत्रा सधमादो वहन्तु ॥ RV_10,044.04a एवा पतिं द्रोणसाचं सचेतसम् ऊर्ज स्कम्भं धरुण आ वृषायसे । RV_10,044.04c ओजः कृष्व सं गृभाय त्वे अप्य् असो यथा केनिपानाम् इनो वृधे ॥ RV_10,044.05a गमन्न् अस्मे वसून्य् आ हि शंसिषं स्वाशिषम् भरम् आ याहि सोमिनः । RV_10,044.05c त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिष्य् अनाधृष्या तव पात्राणि धर्मणा ॥ RV_10,044.06a पृथक् प्रायन् प्रथमा देवहूतयो ऽकृण्वत श्रवस्यानि दुष्टरा । RV_10,044.06c न ये शेकुर् यज्ञियां नावम् आरुहम् ईर्मैव ते न्य् अविशन्त केपयः ॥ RV_10,044.07a एवैवापाग् अपरे सन्तु dƬhyo ऽश्वा येषां दुर्युज आयुयुज्रे । RV_10,044.07c इत्था ये प्राग् उपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥ RV_10,044.08a गिरींर् अज्रान् रेजमानां अधारयद् द्यौः क्रन्दद् अन्तरिक्षाणि कोपयत् । RV_10,044.08c समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥ RV_10,044.09a इमम् बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ् छफारुजः । RV_10,044.09c अस्मिन् सु ते सवने अस्त्व् ओक्यं सुत इष्टौ मघवन् बोध्य् आभगः ॥ RV_10,044.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,044.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,044.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,044.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,045.01a दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । RV_10,045.01c तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥ RV_10,045.02a विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा । RV_10,045.02c विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आजगन्थ ॥ RV_10,045.03a समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्न ऊधन् । RV_10,045.03c तृतीये त्वा रजसि तस्थिवांसम् अपाम् उपस्थे महिषा अवर्धन् ॥ RV_10,045.04a अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । RV_10,045.04c सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥ RV_10,045.05a श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः । RV_10,045.05c वसुः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम् इधानः ॥ RV_10,045.06a विश्वस्य केतुर् भुवनस्य गर्भ आ रोदसी अपृणाज् जायमानः । RV_10,045.06c वीळुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥ RV_10,045.07a उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो नि धायि । RV_10,045.07c इयर्ति धूमम् अरुषम् भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन् ॥ RV_10,045.08a दृशानो रुक्म उर्विया व्य् अद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । RV_10,045.08c अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥ RV_10,045.09a यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने । RV_10,045.09c प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥ RV_10,045.10a आ तम् भज सौश्रवसेष्व् अग्न उक्थ-उक्थ आ भज शस्यमाने । RV_10,045.10c प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥ RV_10,045.11a त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसु दधिरे वार्याणि । RV_10,045.11c त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_10,045.12a अस्ताव्य् अग्निर् नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः । RV_10,045.12c अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥ RV_10,046.01a प्र होता जातो महान् नभोविन् नृषद्वा सीदद् अपाम् उपस्थे । RV_10,046.01c दधिर् यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥ RV_10,046.02a इमं विधन्तो अपां सधस्थे पशुं न नष्टम् पदैर् अनु ग्मन् । RV_10,046.02c गुहा चतन्तम् उशिजो नमोभिर् इच्छन्तो धीरा भृगवो ऽविन्दन् ॥ RV_10,046.03a इमं त्रितो भूर्य् अविन्दद् इच्छन् वैभूवसो मूर्धन्य् अघ्न्यायाः । RV_10,046.03c स शेवृधो जात आ हर्म्येषु नाभिर् युवा भवति रोचनस्य ॥ RV_10,046.04a मन्द्रं होतारम् उशिजो नमोभिः präcaæ यज्ञं नेतारम् अध्वराणाम् । RV_10,046.04c विशाम् अकृण्वन्न् अरतिम् पावकं हव्यवाहं दधतो मानुषेषु ॥ RV_10,046.05a प्र भूर् जयन्तम् महां विपोधाम् मूरा अमूरम् पुरां दर्माणम् । RV_10,046.05c नयन्तो गर्भं वनां धियं धुर् हिरिश्मश्रुं नार्वाणं धनर्चम् ॥ RV_10,046.06a नि पस्त्यासु त्रित स्तभूयन् परिवीतो योनौ सीदद् अन्तः । RV_10,046.06c अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैर् ईयते नॄन् ॥ RV_10,046.07a अस्याजरासो दमाम् अरित्रा अर्चद्धूमासो अग्नयः पावकाः । RV_10,046.07c श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥ RV_10,046.08a प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः । RV_10,046.08c तम् आयवः शुचयन्तम् पावकम् मन्द्रं होतारं दधिरे यजिष्ठम् ॥ RV_10,046.09a द्यावा यम् अग्निम् पृथिवी जनिष्टाम् आपस् त्वष्टा भृगवो यं सहोभिः । RV_10,046.09c ईळेन्यम् प्रथमम् मातरिश्वा देवास् ततक्षुर् मनवे यजत्रम् ॥ RV_10,046.10a यं त्वा देवा दधिरे हव्यवाहम् पुरुस्पृहो मानुषासो यजत्रम् । RV_10,046.10c स यामन्न् अग्ने स्तुवते वयो धाः प्र देवयन् यशसः सं हि पूर्वीः ॥ RV_10,047.01a जगृभ्मा ते दक्षिणम् इन्द्र हस्तं वसूयवो वसुपते वसूनाम् । RV_10,047.01c विद्मा हि त्वा गोपतिं शूर गोनाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.02a स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् । RV_10,047.02c चर्कृत्यं शंस्यम् भूरिवारम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.03a सुब्रह्माणं देववन्तम् बृहन्तम् उरुं गभीरम् पृथुबुध्नम् इन्द्र । RV_10,047.03c श्रुतऋषिम् उग्रम् अभिमातिषाहम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.04a सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् । RV_10,047.04c दस्युहनम् पूर्भिदम् इन्द्र सत्यम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.05a अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजम् इन्द्र । RV_10,047.05c भद्रव्रातं विप्रवीरं स्वर्षाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.06a प्र सप्तगुम् ऋतधीतिं सुमेधाम् बृहस्पतिम् मतिर् अच्छा जिगाति । RV_10,047.06c य आङ्गिरसो नमसोपसद्यो ऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.07a वनीवानो मम दूतास इन्द्रं स्तोमाश् चरन्ति सुमतीर् इयानाः । RV_10,047.07c हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.08a यत् त्वा यामि दद्धि तन् न इन्द्र बृहन्तं क्षयम् असमं जनानाम् । RV_10,047.08c अभि तद् द्यावापृथिवी गृणीताम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,048.01a अहम् भुवं वसुनः पूर्व्यस् पतिर् अहं धनानि सं जयामि शश्वतः । RV_10,048.01c मां हवन्ते पितरं न जन्तवो ऽहं दाशुषे वि भजामि भोजनम् ॥ RV_10,048.02a अहम् इन्द्रो रोधो वक्षो अथर्वणस् त्रिताय गा अजनयम् अहेर् अधि । RV_10,048.02c अहं दस्युभ्यः परि नृम्णम् आ ददे गोत्रा शिक्षन् दधीचे मातरिश्वने ॥ RV_10,048.03a मह्यं त्वष्टा वज्रम् अतक्षद् आयसम् मयि देवासो ऽवृजन्न् अपि क्रतुम् । RV_10,048.03c ममानीकं सूर्यस्येव दुष्टरम् माम् आर्यन्ति कृतेन कर्त्वेन च ॥ RV_10,048.04a अहम् एतं गव्ययम् अश्व्यम् पशुम् पुरीषिणं सायकेना हिरण्ययम् । RV_10,048.04c पुरू सहस्रा नि शिशामि दाशुषे यन् मा सोमास उक्थिनो अमन्दिषुः ॥ RV_10,048.05a अहम् इन्द्रो न परा जिग्य इद् धनं न मृत्यवे ऽव तस्थे कदा चन । RV_10,048.05c सोमम् इन् मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ॥ RV_10,048.06a अहम् etä छाश्वसतो द्वा-द्वेन्द्रं ये वज्रं युधये ऽकृण्वत । RV_10,048.06c आह्वयमानां अव हन्मनाहनं दृळ्हा वदन्न् अनमस्युर् नमस्विनः ॥ RV_10,048.07a अभीदम् ekam eko asmi ni««ÃÊ अभी द्वा किम् उ त्रयः करन्ति । RV_10,048.07c खले न पर्षान् प्रति हन्मि भूरि किम् मा निन्दन्ति शत्रवो ऽनिन्द्राः ॥ RV_10,048.08a अहं गुङ्गुभ्यो अतिथिग्वम् इष्करम् इषं न वृत्रतुरं विक्षु धारयम् । RV_10,048.08c यत् पर्णयघ्न उत वा करञ्जहे प्राहम् महे वृत्रहत्ये अशुश्रवि ॥ RV_10,048.09a प्र मे नमी साप्य इषे भुजे भूद् गवाम् एषे सख्या कृणुत द्विता । RV_10,048.09c दिद्युं यद् अस्य समिथेषु मंहयम् आद् इद् एनं शंस्यम् उक्थ्यं करम् ॥ RV_10,048.10a प्र नेमस्मिन् ददृशे सोमो अन्तर् गोपा नेमम् आविर् अस्था कृणोति । RV_10,048.10c स तिग्मशृङ्गं वृषभं युयुत्सन् द्रुहस् तस्थौ बहुले बद्धो अन्तः ॥ RV_10,048.11a आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम । RV_10,048.11c ते मा भद्राय शवसे ततक्षुर् अपराजितम् अस्तृतम् अषाळ्हम् ॥ RV_10,049.01a अहं दां गृणते पूर्व्यं वस्व् अहम् ब्रह्म कृणवम् मह्यं वर्धनम् । RV_10,049.01c अहम् भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन् भरे ॥ RV_10,049.02a मां धुर् इन्द्रं नाम देवता दिवश् च ग्मश् चापां च जन्तवः । RV_10,049.02c अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्व् आ ददे ॥ RV_10,049.03a अहम् अत्कं कवये शिश्नथं हथैर् अहं कुत्सम् आवम् आभिर् ऊतिभिः । RV_10,049.03c अहं शुष्णस्य श्नथिता वधर् यमं न यो रर आर्यं नाम दस्यवे ॥ RV_10,049.04a अहम् पितेव वेतसूंर् अभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् । RV_10,049.04c अहम् भुवं यजमानस्य राजनि प्र यद् भरे तुजये न प्रियाधृषे ॥ RV_10,049.05a अहं रन्धयम् मृगयं श्रुतर्वणे यन् माजिहीत वयुना चनानुषक् । RV_10,049.05c अहं वेशं नम्रम् आयवे ऽकरम् अहं सव्याय पड्गृभिम् अरन्धयम् ॥ RV_10,049.06a अहं स यो नववास्त्वम् बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् । RV_10,049.06c यद् वर्धयन्तम् प्रथयन्तम् आनुषग् दूरे पारे रजसो रोचनाकरम् ॥ RV_10,049.07a अहं सूर्यस्य परि याम्य् आशुभिः प्रैतशेभिर् वहमान ओजसा । RV_10,049.07c यन् मा सावो मनुष आह निर्णिज ऋधक् कृषे दासं कृत्व्यं हथैः ॥ RV_10,049.08a अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् । RV_10,049.08c अहं न्य् अन्यं सहसा सहस् करं नव व्राधतो नवतिं च वक्षयम् ॥ RV_10,049.09a अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि । RV_10,049.09c अहम् अर्णांसि वि तिरामि सुक्रतुर् युधा विदम् मनवे गातुम् इष्टये ॥ RV_10,049.10a अहं तद् आसु धारयं यद् आसु न देवश् चन त्वष्टाधारयद् रुशत् । RV_10,049.10c स्पार्हं गवाम् ऊधस्सु वक्षणास्व् आ मधोर् मधु श्वात्र्यं सोमम् आशिरम् ॥ RV_10,049.11a एवा देवां इन्द्रो विव्ये नॄन् प्र च्यौत्नेन मघवा सत्यराधाः । RV_10,049.11c विश्वेत् ता ते हरिवः शचीवो ऽभि तुरासः स्वयशो गृणन्ति ॥ RV_10,050.01a प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे । RV_10,050.01c इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥ RV_10,050.02a सो चिन् नु सख्या नर्य इन स्तुतश् चर्कृत्य इन्द्रो मावते नरे । RV_10,050.02c विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्व् अभि शूर मन्दसे ॥ RV_10,050.03a के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यम् इयक्षान् । RV_10,050.03c के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ॥ RV_10,050.04a भुवस् त्वम् इन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः । RV_10,050.04c भुवो नॄंश् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रो विश्वचर्षणे ॥ RV_10,050.05a अवा नु कं ज्यायान् यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः । RV_10,050.05c असो नु कम् अजरो वर्धाश् च विश्वेद् एता सवना तूतुमा कृषे ॥ RV_10,050.06a एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे । RV_10,050.06c वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः ॥ RV_10,050.07a ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश् च दावने । RV_10,050.07c प्र ते सुम्नस्य मनसा पथा भुवन् मदे सुतस्य सोम्यस्यान्धसः ॥ RV_10,051.01a महत् तद् उल्बं स्थविरं तद् आसीद् येनाविष्टितः प्रविवेशिथापः । RV_10,051.01c विश्वा अपश्यद् बहुधा ते अग्ने जातवेदस् तन्वो देव एकः ॥ RV_10,051.02a को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् । RV_10,051.02c क्वाह मित्रावरुणा क्षियन्त्य् अग्नेर् विश्वाः समिधो देवयानीः ॥ RV_10,051.03a ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टम् अग्ने अप्स्व् ओषधीषु । RV_10,051.03c तं त्वा यमो अचिकेच् चित्रभानो दशान्तरुष्याद् अतिरोचमानम् ॥ RV_10,051.04a होत्राद् अहं वरुण बिभ्यद् आयं नेद् एव मा युनजन्न् अत्र देवाः । RV_10,051.04c तस्य मे तन्वो बहुधा निविष्टा एतम् अर्थं न चिकेताहम् अग्निः ॥ RV_10,051.05a एहि मनुर् देवयुर् यज्ञकामो ऽरङ्कृत्या तमसि क्षेष्य् अग्ने । RV_10,051.05c सुगान् पथः कृणुहि देवयानान् वह हव्यानि सुमनस्यमानः ॥ RV_10,051.06a अग्नेः पूर्वे भ्रातरो अर्थम् एतं रथीवाध्वानम् अन्व् आवरीवुः । RV_10,051.06c तस्माद् भिया वरुण दूरम् आयं गौरो न क्षेप्नोर् अविजे ज्यायाः ॥ RV_10,051.07a कुर्मस् त आयुर् अजरं यद् अग्ने यथा युक्तो जातवेदो न रिष्याः । RV_10,051.07c अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥ RV_10,051.08a प्रयाजान् मे अनुयाजांश् च केवलान् ऊर्जस्वन्तं हविषो दत्त भागम् । RV_10,051.08c घृतं चापाम् पुरुषं चौषधीनाम् अग्नेश् च दीर्घम् आयुर् अस्तु देवाः ॥ RV_10,051.09a तव प्रयाजा अनुयाजाश् च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः । RV_10,051.09c तवाग्ने यज्ञो ऽयम् अस्तु सर्वस् तुभ्यं नमन्ताम् प्रदिशश् चतस्रः ॥ RV_10,052.01a विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन् निषद्य । RV_10,052.01c प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यम् आ वो वहानि ॥ RV_10,052.02a अहं होता न्य् असीदं यजीयान् विश्वे देवा मरुतो मा जुनन्ति । RV_10,052.02c अहर्-अहर् अश्विनाध्वर्यवं वाम् ब्रह्मा समिद् भवति साहुतिर् वाम् ॥ RV_10,052.03a अयं यो होता किर् उ स यमस्य कम् अप्य् ऊहे यत् समञ्जन्ति देवाः । RV_10,052.03c अहर्-अहर् जायते मासि-मास्य् अथा देवा दधिरे हव्यवाहम् ॥ RV_10,052.04a मां देवा दधिरे हव्यवाहम् अपम्लुक्तम् बहु कृच्छ्रा चरन्तम् । RV_10,052.04c अग्निर् विद्वान् यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥ RV_10,052.05a आ वो यक्ष्य् अमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि । RV_10,052.05c आ बाह्वोर् वज्रम् इन्द्रस्य धेयाम् अथेमा विश्वाः पृतना जयाति ॥ RV_10,052.06a त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् । RV_10,052.06c औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ॥ RV_10,053.01a यम् ऐच्छाम मनसा सो ऽयम् आगाद् यज्ञस्य विद्वान् परुषश् चिकित्वान् । RV_10,053.01c स नो यक्षद् देवताता यजीयान् नि हि षत्सद् अन्तरः पूर्वो अस्मत् ॥ RV_10,053.02a अराधि होता निषदा यजीयान् अभि प्रयांसि सुधितानि हि ख्यत् । RV_10,053.02c यजामहै यज्ञियान् हन्त देवां ईळामहा ŬyÃæ आज्येन ॥ RV_10,053.03a साध्वीम् अकर् देववीतिं नो अद्य यज्ञस्य जिह्वाम् अविदाम गुह्याम् । RV_10,053.03c स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ॥ RV_10,053.04a तद् अद्य वाचः प्रथमम् मसीय येनासुरां अभि देवा असाम । RV_10,053.04c ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥ RV_10,053.05a पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः । RV_10,053.05c पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥ RV_10,053.06a तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । RV_10,053.06c अनुल्बणं वयत जोगुवाम् अपो मनुर् भव जनया दैव्यं जनम् ॥ RV_10,053.07a अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत । RV_10,053.07c अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्न् अभि प्रियम् ॥ RV_10,053.08a अश्मन्वती रीयते सं रभध्वम् उत् तिष्ठत प्र तरता सखायः । RV_10,053.08c अत्रा जहाम ये असन्न् अशेवाः शिवान् वयम् उत् तरेमाभि वाजान् ॥ RV_10,053.09a त्वष्टा माया वेद् अपसाम् अपस्तमो बिभ्रत् पात्रा देवपानानि शन्तमा । RV_10,053.09c शिशीते नूनम् परशुं स्वायसं येन वृश्चाद् एतशो ब्रह्मणस् पतिः ॥ RV_10,053.10a सतो नूनं कवयः सं शिशीत वाशीभिर् याभिर् अमृताय तक्षथ । RV_10,053.10c विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वम् आनशुः ॥ RV_10,053.11a गर्भे योषाम् अदधुर् वत्सम् आसन्य् अपीच्येन मनसोत जिह्वया । RV_10,053.11c स विश्वाहा सुमना योग्या अभि सिषासनिर् वनते कार इज् जितिम् ॥ RV_10,054.01a तां सु ते कीर्तिम् मघवन् महित्वा यत् त्वा भीते रोदसी अह्वयेताम् । RV_10,054.01c प्रावो देवां आतिरो दासम् ओजः प्रजायै त्वस्यै यद् अशिक्ष इन्द्र ॥ RV_10,054.02a यद् अचरस् तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । RV_10,054.02c मायेत् सा ते यानि युद्धान्य् आहुर् नाद्य शत्रुं ननु पुरा विवित्से ॥ RV_10,054.03a क उ नु ते महिमनः समस्यास्मत् पूर्व ऋषयो ऽन्तम् आपुः । RV_10,054.03c यन् मातरं च पितरं च साकम् अजनयथास् तन्वः स्वायाः ॥ RV_10,054.04a चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति । RV_10,054.04c त्वम् अङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ् चकर्थ ॥ RV_10,054.05a त्वं विश्वा दधिषे केवलानि यान्य् आविर् या च गुहा वसूनि । RV_10,054.05c कामम् इन् मे मघवन् मा वि तारीस् त्वम् आज्ञाता त्वम् इन्द्रासि दाता ॥ RV_10,054.06a यो अदधाज् ज्योतिषि ज्योतिर् अन्तर् यो असृजन् मधुना सम् मधूनि । RV_10,054.06c अध प्रियं शूषम् इन्द्राय मन्म ब्रह्मकृतो बृहदुक्थाद् अवाचि ॥ RV_10,055.01a दूरे तन् नाम गुह्यम् पराचैर् यत् त्वा भीते अह्वयेतां वयोधै । RV_10,055.01c उद् अस्तभ्नाः पृथिवीं द्याम् अभीके भ्रातुः पुत्रान् मघवन् तित्विषाणः ॥ RV_10,055.02a महत् तन् नाम गुह्यम् पुरुस्पृग् येन भूतं जनयो येन भव्यम् । RV_10,055.02c प्रत्नं जातं ज्योतिर् यद् अस्य प्रियम् प्रियाः सम् अविशन्त पञ्च ॥ RV_10,055.03a आ रोदसी अपृणाद् ओत मध्यम् पञ्च देवां ऋतुशः सप्त-सप्त । RV_10,055.03c चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥ RV_10,055.04a यद् उष औच्छः प्रथमा विभानाम् अजनयो येन पुष्टस्य पुष्टम् । RV_10,055.04c यत् ते जामित्वम् अवरम् परस्या महन् महत्या असुरत्वम् एकम् ॥ RV_10,055.05a विधुं दद्राणं समने बहूनां युवानं सन्तम् पलितो जगार । RV_10,055.05c देवस्य पश्य काव्यम् महित्वाद्या ममार स ह्यः सम् आन ॥ RV_10,055.06a शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनाद् अनीळः । RV_10,055.06c यच् चिकेत सत्यम् इत् तन् न मोघं वसु स्पार्हम् उत जेतोत दाता ॥ RV_10,055.07a ऐभिर् ददे वृष्ण्या पौंस्यानि येभिर् औक्षद् वृत्रहत्याय वज्री । RV_10,055.07c ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्मम् उदजायन्त देवाः ॥ RV_10,055.08a युजा कर्माणि जनयन् विश्वौजा अशस्तिहा विश्वमनास् turëà। RV_10,055.08c पीत्वी सोमस्य दिव आ वृधानः शूरो निर् युधाधमद् दस्यून् ॥ RV_10,056.01a इदं त एकम् पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । RV_10,056.01c संवेशने तन्वश् चारुर् एधि प्रियो देवानाम् परमे जनित्रे ॥ RV_10,056.02a तनूष् टे वाजिन् तन्वं नयन्ती वामम् अस्मभ्यं धातु शर्म तुभ्यम् । RV_10,056.02c अह्रुतो महो धरुणाय देवान् दिवीव ज्योतिः स्वम् आ मिमीयाः ॥ RV_10,056.03a वाज्य् असि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः । RV_10,056.03c सुवितो धर्म प्रथमानु सत्या सुवितो देवान् सुवितो ऽनु पत्म ॥ RV_10,056.04a महिम्न एषाम् पितरश् चनेशिरे देवा देवेष्व् अदधुर् अपि क्रतुम् । RV_10,056.04c सम् अविव्यचुर् उत यान्य् अत्विषुर् ऐषां तनूषु नि विविशुः पुनः ॥ RV_10,056.05a सहोभिर् विश्वम् परि चक्रमू रजः पूर्वा धामान्य् अमिता मिमानाः । RV_10,056.05c तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु ॥ RV_10,056.06a द्विधा सूनवो ऽसुरं स्वर्विदम् आस्थापयन्त तृतीयेन कर्मणा । RV_10,056.06c स्वाम् प्रजाम् पितरः पित्र्यं सह आवरेष्व् अदधुस् तन्तुम् आततम् ॥ RV_10,056.07a नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिर् अति दुर्गाणि विश्वा । RV_10,056.07c स्वाम् प्रजाम् बृहदुक्थो महित्वावरेष्व् अदधाद् आ परेषु ॥ RV_10,057.01a मा प्र गाम पथो वयम् मा यज्ञाद् इन्द्र सोमिनः । RV_10,057.01c मान्त स्थुर् नो अरातयः ॥ RV_10,057.02a यो यज्ञस्य प्रसाधनस् तन्तुर् देवेष्व् आततः । RV_10,057.02c तम् आहुतं नशीमहि ॥ RV_10,057.03a मनो न्व् आ हुवामहे नाराशंसेन सोमेन । RV_10,057.03c पितॄणां च मन्मभिः ॥ RV_10,057.04a आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे । RV_10,057.04c ज्योक् च सूर्यं दृशे ॥ RV_10,057.05a पुनर् नः पितरो मनो ददातु दैव्यो जनः । RV_10,057.05c जीवं व्रातं सचेमहि ॥ RV_10,057.06a वयं सोम व्रते तव मनस् तनूषु बिभ्रतः । RV_10,057.06c प्रजावन्तः सचेमहि ॥ RV_10,058.01a यत् ते यमं वैवस्वतम् मनो जगाम दूरकम् । RV_10,058.01c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.02a यत् ते दिवं यत् पृथिवीम् मनो जगाम दूरकम् । RV_10,058.02c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.03a यत् ते भूमिं चतुर्भृष्टिम् मनो जगाम दूरकम् । RV_10,058.03c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.04a यत् ते चतस्रः प्रदिशो मनो जगाम दूरकम् । RV_10,058.04c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.05a यत् ते समुद्रम् अर्णवम् मनो जगाम दूरकम् । RV_10,058.05c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.06a यत् ते मरीचीः प्रवतो मनो जगाम दूरकम् । RV_10,058.06c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.07a यत् ते अपो यद् ओषधीर् मनो जगाम दूरकम् । RV_10,058.07c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.08a यत् ते सूर्यं यद् उषसम् मनो जगाम दूरकम् । RV_10,058.08c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.09a यत् ते पर्वतान् बृहतो मनो जगाम दूरकम् । RV_10,058.09c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.10a यत् ते विश्वम् इदं जगन् मनो जगाम दूरकम् । RV_10,058.10c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.11a यत् ते पराः परावतो मनो जगाम दूरकम् । RV_10,058.11c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.12a यत् ते भूतं च भव्यं च मनो जगाम दूरकम् । RV_10,058.12c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,059.01a प्र तार्य् आयुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य । RV_10,059.01c अध च्यवान उत् तवीत्य् अर्थम् परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.02a सामन् नु राये निधिमन् न्व् अन्नं करामहे सु पुरुध श्रवांसि । RV_10,059.02c ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.03a अभी ष्व् अर्यः पौंस्यैर् भवेम द्यौर् न भूमिं गिरयो नाज्रान् । RV_10,059.03c ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.04a मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यम् उच्चरन्तम् । RV_10,059.04c द्युभिर् हितो जरिमा सू नो अस्तु परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.05a असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः । RV_10,059.05c रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥ RV_10,059.06a असुनीते पुनर् अस्मासु चक्षुः पुनः प्राणम् इह नो धेहि भोगम् । RV_10,059.06c ज्योक् पश्येम सूर्यम् उच्चरन्तम् अनुमते मृळया नः स्वस्ति ॥ RV_10,059.07a पुनर् नो असुम् पृथिवी ददातु पुनर् द्यौर् देवी पुनर् अन्तरिक्षम् । RV_10,059.07c पुनर् नः सोमस् तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥ RV_10,059.08a शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा । RV_10,059.08c भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,059.09a अव द्वके अव त्रिका दिवश् चरन्ति भेषजा । RV_10,059.09c क्षमा चरिष्ण्व् एककम् भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,059.10a सम् इन्द्रेरय गाम् अनड्वाहं य आवहद् उशीनराण्या अनः । RV_10,059.10c भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,060.01a आ जनं त्वेषसंदृशम् माहीनानाम् उपस्तुतम् । RV_10,060.01c अगन्म बिभ्रतो नमः ॥ RV_10,060.02a असमातिं नितोशनं त्वेषं निययिनं रथम् । RV_10,060.02c भजेरथस्य सत्पतिम् ॥ RV_10,060.03a यो जनान् महिषां इवातितस्थौ पवीरवान् । RV_10,060.03c उतापवीरवान् युधा ॥ RV_10,060.04a यस्येक्ष्वाकुर् उप व्रते रेवान् मराय्य् एधते । RV_10,060.04c दिवीव पञ्च कृष्टयः ॥ RV_10,060.05a इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय । RV_10,060.05c दिवीव सूर्यं दृशे ॥ RV_10,060.06a अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता । RV_10,060.06c पणीन् न्य् अक्रमीर् अभि विश्वान् राजन्न् अराधसः ॥ RV_10,060.07a अयम् मातायम् पितायं जीवातुर् आगमत् । RV_10,060.07c इदं तव प्रसर्पणं सुबन्धव् एहि निर् इहि ॥ RV_10,060.08a यथा युगं वरत्रया नह्यन्ति धरुणाय कम् । RV_10,060.08c एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.09a यथेयम् पृथिवी मही दाधारेमान् वनस्पतीन् । RV_10,060.09c एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.10a यमाद् अहं वैवस्वतात् सुबन्धोर् मन आभरम् । RV_10,060.10c जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.11a न्यग् वातो ऽव वाति न्यक् तपति सूर्यः । RV_10,060.11c नीचीनम् अघ्न्या दुहे न्यग् भवतु ते रपः ॥ RV_10,060.12a अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः । RV_10,060.12c अयम् मे विश्वभेषजो ऽयं शिवाभिमर्शनः ॥ RV_10,061.01a इदम् इत्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्याम् अन्तर् आजौ । RV_10,061.01c क्राणा यद् अस्य पितरा मंहनेष्ठाः पर्षत् पक्थे अहन्न् आ सप्त होतॄन् ॥ RV_10,061.02a स इद् दानाय दभ्याय वन्वञ् च्यवानः सूदैर् अमिमीत वेदिम् । RV_10,061.02c तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत् ॥ RV_10,061.03a मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता । RV_10,061.03c आ यः शर्याभिस् तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥ RV_10,061.04a कृष्णा यद् गोष्व् अरुणीषु सीदद् दिवो नपाताश्विना हुवे वाम् । RV_10,061.04c वीतम् मे यज्ञम् आ गतम् मे अन्नं ववन्वांसा नेषम् अस्मृतध्रू ॥ RV_10,061.05a प्रथिष्ट यस्य वीरकर्मम् इष्णद् अनुष्ठितं नु नर्यो अपउहत् । RV_10,061.05c पुनस् तद् आ वृहति यत् कनाया दुहितुर् आ अनुभृतम् अनर्वा ॥ RV_10,061.06a मध्या यत् कर्त्वम् अभवद् अभीके कामं कृण्वाने पितरि युवत्याम् । RV_10,061.06c मनानग् रेतो जहतुर् वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ॥ RV_10,061.07a पिता यत् स्वां दुहितरम् अधिष्कन् क्ष्मया रेतः संजग्मानो नि षिञ्चत् । RV_10,061.07c स्वाध्यो ऽजनयन् ब्रह्म देवा वास्तोष् पतिं व्रतपां निर् अतक्षन् ॥ RV_10,061.08a स ईं वृषा न फेनम् अस्यद् आजौ smad à paraid apa दभ्रचेताः । RV_10,061.08c सरत् पदा न दक्षिणा परावृङ् न ता नु मे पृशन्यो जगृभ्रे ॥ RV_10,061.09a मक्षू न वह्निः प्रजाया उपब्दिर् अग्निं न नग्न उप सीदद् ऊधः । RV_10,061.09c सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥ RV_10,061.10a मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिम् अग्मन् । RV_10,061.10c द्विबर्हसो य उप गोपम् आगुर् अदक्षिणासो अच्युता दुदुक्षन् ॥ RV_10,061.11a मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतम् इत् तुरण्यन् । RV_10,061.11c शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥ RV_10,061.12a पश्वा यत् पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः । RV_10,061.12c वसोर् वसुत्वा कारवो ऽनेहा विश्वं विवेष्टि द्रविणम् उप क्षु ॥ RV_10,061.13a तद् इन् न्व् अस्य परिषद्वानो अग्मन् पुरू सदन्तो नार्षदम् बिभित्सन् । RV_10,061.13c वि शुष्णस्य संग्रथितम् अनर्वा विदत् पुरुप्रजातस्य गुहा यत् ॥ RV_10,061.14a भर्गो ह नामोत यस्य देवाः स्वर् ण ये त्रिषधस्थे निषेदुः । RV_10,061.14c अग्निर् ह नामोत जातवेदाः श्रुधी नो होतर् ऋतस्य होताध्रुक् ॥ RV_10,061.15a उत त्या मे रौद्राव् अर्चिमन्ता नासत्याव् इन्द्र गूर्तये यजध्यै । RV_10,061.15c मनुष्वद् वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ॥ RV_10,061.16a अयं स्तुतो राजा वन्दि वेधा अपश् च विप्रस् तरति स्वसेतुः । RV_10,061.16c स कक्षीवन्तं रेजयत् सो अग्निं नेमिं न चक्रम् अर्वतो रघुद्रु ॥ RV_10,061.17a स द्विबन्धुर् वैतरणो यष्टा सबर्धुं धेनुम् अस्वं दुहध्यै । RV_10,061.17c सं यन् मित्रावरुणा वृञ्ज उक्थैर् ज्येष्ठेभिर् अर्यमणं वरूथैः ॥ RV_10,061.18a तद्बन्धुः सूरिर् दिवि ते धियन्धा नाभानेदिष्ठो रपति प्र वेनन् । RV_10,061.18c सा नो नाभिः परमास्य वा घाहं तत् पश्चा कतिथश् चिद् आस ॥ RV_10,061.19a इयम् मे नाभिर् इह मे सधस्थम् इमे मे देवा अयम् अस्मि सर्वः । RV_10,061.19c द्विजा अह प्रथमजा ऋतस्येदं धेनुर् अदुहज् जायमाना ॥ RV_10,061.20a अधासु मन्द्रो अरतिर् विभावाव स्यति द्विवर्तनिर् वनेषा | RV_10,061.20c ऊर्ध्वा यच् छ्रेणिर् न शिशुर् दन् मक्षू स्थिरं शेवृधं सूत माता ॥ RV_10,061.21a अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित् परेयुः । RV_10,061.21c श्रुधि त्वं सुद्रविणो नस् त्वं याऌ आश्वघ्नस्य वावृधे सूनृताभिः ॥ RV_10,061.22a अध त्वम् इन्द्र विद्ध्य् अस्मान् महो राये नृपते वज्रबाहुः । RV_10,061.22c रक्षा च नो मघोनः पाहि सूरीन् अनेहसस् ते हरिवो अभिष्टौ ॥ RV_10,061.23a अध यद् राजाना गविष्टौ सरत् सरण्युः कारवे जरण्युः । RV_10,061.23c विप्रः प्रेष्ठः स ह्य् एषाम् बभूव परा च वक्षद् उत पर्षद् एनान् ॥ RV_10,061.24a अधा न्व् अस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तद् ऊ नु । RV_10,061.24c सरण्युर् अस्य सूनुर् अश्वो विप्रश् चासि श्रवसश् च सातौ ॥ RV_10,061.25a युवोर् यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् । RV_10,061.25c विश्वत्र यस्मिन्न् आ गिरः समीचीः पूर्वीव गातुर् दाशत् सूनृतायै ॥ RV_10,061.26a स गृणानो अद्भिर् देववान् इति सुबन्धुर् नमसा सूक्तैः । RV_10,061.26c वर्धद् उक्थैर् वचोभिर् आ हि नूनं व्य् अध्वैति पयस उस्रियायाः ॥ RV_10,061.27a त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः । RV_10,061.27c ये वाजां अनयता वियन्तो ये स्था निचेतारो अमूराः ॥ RV_10,062.01a ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यम् अमृतत्वम् आनश । RV_10,062.01c तेभ्यो भद्रम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.02a य उदाजन् पितरो गोमयं वस्व् ऋतेनाभिन्दन् परिवत्सरे वलम् । RV_10,062.02c दीर्घायुत्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.03a य ऋतेन सूर्यम् आरोहयन् दिव्य् अप्रथयन् पृथिवीम् मातरं वि । RV_10,062.03c सुप्रजास्त्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.04a अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस् तच् छृणोतन । RV_10,062.04c सुब्रह्मण्यम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.05a विरूपास इद् ऋषयस् त इद् गम्भीरवेपसः । RV_10,062.05c ते अङ्गिरसः सूनवस् ते अग्नेः परि जज्ञिरे ॥ RV_10,062.06a ये अग्नेः परि जज्ञिरे विरूपासो दिवस् परि । RV_10,062.06c नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते ॥ RV_10,062.07a इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तम् अश्विनम् । RV_10,062.07c सहस्रम् मे ददतो अष्टकर्ण्यः श्रवो देवेष्व् अक्रत ॥ RV_10,062.08a प्र नूनं जायताम् अयम् मनुस् तोक्मेव रोहतु । RV_10,062.08c यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥ RV_10,062.09a न तम् अश्नोति कश् चन दिव इव सान्व् आरभम् । RV_10,062.09c सावर्ण्यस्य दक्षिणा वि सिन्धुर् इव पप्रथे ॥ RV_10,062.10a उत दासा परिविषे स्मद्दिष्टी गोपरीणसा । RV_10,062.10c यदुस् तुर्वश् च मामहे ॥ RV_10,062.11a सहस्रदा ग्रामणीर् मा रिषन् मनुः सूर्येणास्य यतमानैतु दक्षिणा । RV_10,062.11c सावर्णेर् देवाः प्र तिरन्त्व् आयुर् यस्मिन्न् अश्रान्ता असनाम वाजम् ॥ RV_10,063.01a परावतो ये दिधिषन्त आप्यम् मनुप्रीतासो जनिमा विवस्वतः । RV_10,063.01c ययातेर् ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥ RV_10,063.02a विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः । RV_10,063.02c ये स्थ जाता अदितेर् अद्भ्यस् परि ये पृथिव्यास् ते म इह श्रुता हवम् ॥ RV_10,063.03a येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौर् अदितिर् अद्रिबर्हाः । RV_10,063.03c उक्थशुष्मान् वृषभरान् स्वप्नसस् तां आदित्यां अनु मदा स्वस्तये ॥ RV_10,063.04a नृचक्षसो अनिमिषन्तो अर्हणा बृहद् देवासो अमृतत्वम् आनशुः । RV_10,063.04c ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥ RV_10,063.05a सम्राजो ये सुवृधो यज्ञम् आययुर् अपरिह्वृता दधिरे दिवि क्षयम् । RV_10,063.05c तां आ विवास नमसा सुवृक्तिभिर् महो आदित्यां अदितिं स्वस्तये ॥ RV_10,063.06a को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन । RV_10,063.06c को वो ऽध्वरं तुविजाता अरं करद् यो नः पर्षद् अत्य् अंहः स्वस्तये ॥ RV_10,063.07a येभ्यो होत्राम् प्रथमाम् आयेजे मनुः समिद्धाग्निर् मनसा सप्त होतृभिः । RV_10,063.07c त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥ RV_10,063.08a य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर् जगतश् च मन्तवः । RV_10,063.08c ते नः कृताद् अकृताद् enasas pary अद्या देवासः पिपृता स्वस्तये ॥ RV_10,063.09a भरेष्व् इन्द्रं सुहवं हवामहे ऽंहोमुचं सुकृतं दैव्यं जनम् । RV_10,063.09c अग्निम् मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥ RV_10,063.10a सुत्रामाणम् पृथिवीं द्याम् अनेहसं सुशर्माणम् अदितिं सुप्रणीतिम् । RV_10,063.10c दैवीं नावं स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥ RV_10,063.11a विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः । RV_10,063.11c सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥ RV_10,063.12a अपामीवाम् अप विश्वाम् अनाहुतिम् अपारातिं दुर्विदत्राम् अघायतः । RV_10,063.12c आरे देवा द्वेषो अस्मद् युयोतनोरु णः शर्म यच्छता स्वस्तये ॥ RV_10,063.13a अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर् जायते धर्मणस् परि । RV_10,063.13c यम् आदित्यासो नयथा सुनीतिभिर् अति विश्वानि दुरिता स्वस्तये ॥ RV_10,063.14a यं देवासो ऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने । RV_10,063.14c प्रातर्यावाणं रथम् इन्द्र सानसिम् अरिष्यन्तम् आ रुहेमा स्वस्तये ॥ RV_10,063.15a स्वस्ति नः पथ्यासु धन्वसु स्वस्त्य् अप्सु वृजने स्वर्वति । RV_10,063.15c स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥ RV_10,063.16a स्वस्तिर् इद् धि प्रपथे श्रेष्ठा रेक्णस्वत्य् अभि या वामम् एति । RV_10,063.16c सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥ RV_10,063.17a एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी । RV_10,063.17c ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥ RV_10,064.01a कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वताम् मनामहे । RV_10,064.01c को मृळाति कतमो नो मयस् करत् कतम ऊती अभ्य् आ ववर्तति ॥ RV_10,064.02a क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्य् आ दिशः । RV_10,064.02c न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥ RV_10,064.03a नरा वा शंसम् पूषणम् अगोह्यम् अग्निं देवेद्धम् अभ्य् अर्चसे गिरा । RV_10,064.03c सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातम् उषसम् अक्तुम् अश्विना ॥ RV_10,064.04a कथा कविस् तुवीरवान् कया गिरा बृहस्पतिर् वावृधते सुवृक्तिभिः । RV_10,064.04c अज एकपात् सुहवेभिर् ऋक्वभिर् अहिः शृणोतु बुध्न्यो हवीमनि ॥ RV_10,064.05a दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि । RV_10,064.05c अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥ RV_10,064.06a ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः । RV_10,064.06c सहस्रसा मेधसाताव् इव त्मना महो ये धनं समिथेषु जभ्रिरे ॥ RV_10,064.07a प्र वो वायुं रथयुजम् पुरन्धिं स्तोमैः कृणुध्वं सख्याय पूषणम् । RV_10,064.07c ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः ॥ RV_10,064.08a त्रिः सप्त सस्रा नद्यो महीर् अपो वनस्पतीन् पर्वतां अग्निम् ऊतये । RV_10,064.08c कृशानुम् अस्तॄन् तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥ RV_10,064.09a सरस्वती सरयुः सिन्धुर् ऊर्मिभिर् महो महीर् अवसा यन्तु वक्षणीः । RV_10,064.09c देवीर् आपो मातरः सूदयित्न्वो घृतवत् पयो मधुमन् नो अर्चत ॥ RV_10,064.10a उत माता बृहद्दिवा ӭणोतु नस् त्वष्टा देवेभिर् जनिभिः पिता वचः । RV_10,064.10c ऋभुक्षा वाजो रथस्पतिर् भगो रण्वः शंसः शशमानस्य पातु नः ॥ RV_10,064.11a रण्वः संदृष्टौ पितुमां इव क्षयो भद्रा रुद्राणाम् मरुताम् उपस्तुतिः । RV_10,064.11c गोभिः ष्याम यशसो जनेष्व् आ सदा देवास इळया सचेमहि ॥ RV_10,064.12a याम् मे धियम् मरुत इन्द्र देवा अददात वरुण मित्र यूयम् । RV_10,064.12c ताम् पीपयत पयसेव धेनुं कुविद् गिरो अधि रथे वहाथ ॥ RV_10,064.13a कुविद् अङ्ग प्रति यथा चिद् अस्य नः सजात्यस्य मरुतो बुबोधथ । RV_10,064.13c नाभा यत्र प्रथमं संनसामहे तत्र जामित्वम् अदितिर् दधातु नः ॥ RV_10,064.14a ते हि द्यावापृथिवी मातरा मही देवी devä जन्मना यज्ञिये इतः । RV_10,064.14c उभे बिभृत उभयम् भरीमभिः पुरू रेतांसि पितृभिश् च सिञ्चतः ॥ RV_10,064.15a वि षा होत्रा विश्वम् अश्नोति वार्यम् बृहस्पतिर् अरमतिः पनीयसी । RV_10,064.15c ग्रावा यत्र मधुषुद् उच्यते बृहद् अवीवशन्त मतिभिर् मनीषिणः ॥ RV_10,064.16a एवा कविस् तुवीरवां ऋतज्ञा द्रविणस्युर् द्रविणसश् चकानः । RV_10,064.16c उक्थेभिर् अत्र मतिभिश् च विप्रो ऽपीपयद् गयो दिव्यानि जन्म ॥ RV_10,064.17a एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी । RV_10,064.17c ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥ RV_10,065.01a अग्निर् इन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः । RV_10,065.01c आदित्या विष्णुर् मरुतः स्वर् बृहत् सोमो रुद्रो अदितिर् ब्रह्मणस् पतिः ॥ RV_10,065.02a इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा । RV_10,065.02c अन्तरिक्षम् मह्य् आ पप्रुर् ओजसा सोमो घृतश्रीर् महिमानम् ईरयन् ॥ RV_10,065.03a तेषां हि मह्ना महताम् अनर्वणां स्तोमां इयर्म्य् ऋतज्ञा ऋतावृधाम् । RV_10,065.03c ये अप्सवम् अर्णवं चित्रराधसस् ते नो रासन्ताम् महये सुमित्र्याः ॥ RV_10,065.04a स्वर्णरम् अन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुर् ओजसा । RV_10,065.04c पृक्षा इव महयन्तः सुरातयो देवा स्तवन्ते मनुषाय सूरयः ॥ RV_10,065.05a मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः । RV_10,065.05c ययोर् धाम धर्मणा रोचते बृहद् ययोर् उभे रोदसी नाधसी वृतौ ॥ RV_10,065.06a या गौर् वर्तनिम् पर्येति निष्कृतम् पयो दुहाना व्रतनीर् अवारतः । RV_10,065.06c सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद् धविषा विवस्वते ॥ RV_10,065.07a दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते । RV_10,065.07c द्यां स्कभित्व्य् अप आ चक्रुर् ओजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥ RV_10,065.08a परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा । RV_10,065.08c द्यावापृथिवी वरुणाय सव्रते घृतवत् पयो महिषाय पिन्वतः ॥ RV_10,065.09a पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा । RV_10,065.09c देवां आदित्यां अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥ RV_10,065.10a त्वष्टारं वायुम् ऋभवो य ओहते दैव्या होतारा उषसं स्वस्तये । RV_10,065.10c बृहस्पतिं वृत्रखादं सुमेधसम् इन्द्रियं सोमं धनसा उ ईमहे ॥ RV_10,065.11a ब्रह्म गाम् अश्वं जनयन्त ओषधीर् वनस्पतीन् पृथिवीम् पर्वतां अपः । RV_10,065.11c सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥ RV_10,065.12a भुज्युम् अंहसः पिपृथो निर् अश्विना श्यावम् पुत्रं वध्रिमत्या अजिन्वतम् । RV_10,065.12c कमद्युवं विमदायोहथुर् युवं विष्णाप्वं विश्वकायाव सृजथः ॥ RV_10,065.13a पावीरवी तन्यतुर् एकपाद् अजो दिवो धर्ता सिन्धुर् आपः समुद्रियः । RV_10,065.13c विश्वे देवासः शृणवन् वचांसि मे सरस्वती सह धीभिः पुरन्ध्या ॥ RV_10,065.14a विश्वे देवाः सह धीभिः पुरन्ध्या मनोर् यजत्रा अमृता ऋतज्ञाः । RV_10,065.14c रातिषाचो अभिषाचः स्वर्विदः स्वर् गिरो ब्रह्म सूक्तं जुषेरत ॥ RV_10,065.15a देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । RV_10,065.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,066.01a देवान् हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः । RV_10,066.01c ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥ RV_10,066.02a इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागम् आनशुः । RV_10,066.02c मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः ॥ RV_10,066.03a इन्द्रो वसुभिः परि पातु नो गयम् आदित्यैर् नो अदितिः शर्म यच्छतु । RV_10,066.03c रुद्रो रुद्रेभिर् देवो मृळयाति नस् त्वष्टा नो ग्नाभिः सुविताय जिन्वतु ॥ RV_10,066.04a अदितिर् द्यावापृथिवी ऋतम् महद् इन्द्राविष्णू मरुतः स्वर् बृहत् । RV_10,066.04c देवां आदित्यां अवसे हवामहे वसून् रुद्रान् सवितारं सुदंससम् ॥ RV_10,066.05a सरस्वान् धीभिर् वरुणो धृतव्रतः पूषा विष्णुर् महिमा वायुर् अश्विना । RV_10,066.05c ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन् त्रिवरूथम् अंहसः ॥ RV_10,066.06a वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः । RV_10,066.06c वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥ RV_10,066.07a अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे । RV_10,066.07c याव् ईजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः ॥ RV_10,066.08a धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणाम् अभिश्रियः । RV_10,066.08c अग्निहोतार ऋतसापो अद्रुहो ऽपो असृजन्न् अनु वृत्रतूर्ये ॥ RV_10,066.09a द्यावापृथिवी जनयन्न् अभि व्रताप ओषधीर् वनिनानि यज्ञिया । RV_10,066.09c अन्तरिक्षं स्वर् आ पप्रुर् ऊतये वशं देवासस् तन्वी नि मामृजुः ॥ RV_10,066.10a धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः । RV_10,066.10c आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर् वाजिनो यन्तु मे हवम् ॥ RV_10,066.11a समुद्रः सिन्धू रजो अन्तरिक्षम् अज एकपात् तनयित्नुर् अर्णवः । RV_10,066.11c अहिर् बुध्न्यः शृणवद् वचांसि मे विश्वे देवास उत सूरयो मम ॥ RV_10,066.12a स्याम वो मनवो देववीतये präcaæ नो यज्ञम् प्र णयत साधुया । RV_10,066.12c आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥ RV_10,066.13a दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थाम् अन्व् एमि साधुया । RV_10,066.13c क्षेत्रस्य पतिम् प्रतिवेशम् ईमहे विश्वान् देवां अमृतां अप्रयुच्छतः ॥ RV_10,066.14a वसिष्ठासः पितृवद् वाचम् अक्रत देवां ईळाना ऋषिवत् स्वस्तये । RV_10,066.14c प्रीता इव ज्ञातयः कामम् एत्यास्मे देवासो ऽव धूनुता वसु ॥ RV_10,066.15a देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । RV_10,066.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,067.01a इमां धियं सप्तशीर्ष्णीम् पिता न ऋतप्रजाताम् बृहतीम् अविन्दत् । RV_10,067.01c तुरीयं स्विज् जनयद् विश्वजन्यो ऽयास्य उक्थम् इन्द्राय शंसन् ॥ RV_10,067.02a ऋतं शंसन्त ऋजु दीध्याना दिवस् पुत्रासो असुरस्य वीराः । RV_10,067.02c विप्रम् पदम् अङ्गिरसो दधाना यज्ञस्य धाम प्रथमम् मनन्त ॥ RV_10,067.03a हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् । RV_10,067.03c बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वां अगायत् ॥ RV_10,067.04a अवो द्वाभ्याम् पर एकया गा गुहा तिष्ठन्तीर् अनृतस्य सेतौ । RV_10,067.04c बृहस्पतिस् तमसि ज्योतिर् इच्छन्न् उद् उस्रा आकर् वि हि तिस्र आवः ॥ RV_10,067.05a विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर् अकृन्तत् । RV_10,067.05c बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव द्यौः ॥ RV_10,067.06a इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण । RV_10,067.06c svedäjibhir आशिरम् इच्छमानो ऽरोदयत् पणिम् आ गा अमुष्णात् ॥ RV_10,067.07a स ईं सत्येभिः सखिभिः शुचद्भिर् गोधायसं वि धनसैर् अदर्दः । RV_10,067.07c ब्रह्मणस् पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर् द्रविणं व्य् आन ॥ RV_10,067.08a ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः । RV_10,067.08c बृहस्पतिर् मिथोअवद्यपेभिर् उद् उस्रिया असृजत स्वयुग्भिः ॥ RV_10,067.09a तं वर्धयन्तो मतिभिः शिवाभिः सिंहम् इव नानदतं सधस्थे । RV_10,067.09c बृहस्पतिं वृषणं शूरसातौ भरे-भरे अनु मदेम जिष्णुम् ॥ RV_10,067.10a यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि सद्म । RV_10,067.10c बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिर् आसा ॥ RV_10,067.11a सत्याम् आशिषं कृणुता वयोधै कीरिं चिद् ध्य् अवथ स्वेभिर् एवैः । RV_10,067.11c पश्चा मृधो अप भवन्तु विश्वास् तद् रोदसी शृणुतं विश्वमिन्वे ॥ RV_10,067.12a इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानम् अभिनद् अर्बुदस्य । RV_10,067.12c अहन्न् अहिम् अरिणात् सप्त सिन्धून् देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_10,068.01a उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । RV_10,068.01c गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥ RV_10,068.02a सं गोभिर् आङ्गिरसो नक्षमाणो भग इवेद् अर्यमणं निनाय । RV_10,068.02c जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंर् इवाजौ ॥ RV_10,068.03a साध्वर्या अतिथिनीर् इषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः । RV_10,068.03c बृहस्पतिः पर्वतेभ्यो वितूर्या निर् गा ऊपे यवम् इव स्थिविभ्यः ॥ RV_10,068.04a आप्रुषायन् मधुन ऋतस्य योनिम् अवक्षिपन्न् अर्क उल्काम् इव द्योः । RV_10,068.04c बृहस्पतिर् उद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचम् बिभेद ॥ RV_10,068.05a अप ज्योतिषा तमो अन्तरिक्षाद् उद्नः शीपालम् इव वात आजत् । RV_10,068.05c बृहस्पतिर् अनुमृश्या वलस्याभ्रम् इव वात आ चक्र आ गाः ॥ RV_10,068.06a यदा वलस्य पीयतो जसुम् भेद् बृहस्पतिर् अग्नितपोभिर् अर्कैः । RV_10,068.06c दद्भिर् न जिह्वा परिविष्टम् आदद् आविर् निधींर् अकृणोद् उस्रियाणाम् ॥ RV_10,068.07a बृहस्पतिर् अमत हि त्यद् आसां नाम स्वरीणां सदने गुहा यत् । RV_10,068.07c आण्डेव भित्त्वा शकुनस्य गर्भम् उद् उस्रियाः पर्वतस्य त्मनाजत् ॥ RV_10,068.08a अश्नापिनद्धम् मधु पर्य् अपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् । RV_10,068.08c निष् टज् जभार चमसं न वृक्षाद् बृहस्पतिर् विरवेणा विकृत्य ॥ RV_10,068.09a सोषाम् अविन्दत् स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि । RV_10,068.09c बृहस्पतिर् गोवपुषो वलस्य निर् मज्जानं न पर्वणो जभार ॥ RV_10,068.10a हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद् वलो गाः । RV_10,068.10c अनानुकृत्यम् अपुनश् चकार यात् सूर्यामासा मिथ उच्चरातः ॥ RV_10,068.11a अभि श्यावं न कृशनेभिर् अश्वं नक्षत्रेभिः पितरो द्याम् अपिंशन् । RV_10,068.11c रात्र्यां तमो अदधुर् ज्योतिर् अहन् बृहस्पतिर् भिनद् अद्रिं विदद् गाः ॥ RV_10,068.12a इदम् अकर्म नमो अभ्रियाय यः पूर्वीर् अन्व् आनोनवीति । RV_10,068.12c बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर् नो वयो धात् ॥ RV_10,069.01a भद्रा अग्नेर् वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः । RV_10,069.01c यद् ईं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ॥ RV_10,069.02a घृतम् अग्नेर् वध्र्यश्वस्य वर्धनं घृतम् अन्नं घृतम् v अस्य मेदनम् । RV_10,069.02c घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ॥ RV_10,069.03a यत् ते मनुर् यद् अनीकं सुमित्रः समीधे अग्ने तद् इदं नवीयः । RV_10,069.03c स रेवच् छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥ RV_10,069.04a यं त्वा पूर्वम् ईळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व । RV_10,069.04c स न स्तिपा उत भवा तनूपा दात्रं रक्षस्व यद् इदं ते अस्मे ॥ RV_10,069.05a भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीद् अभिमातिर् जनानाम् । RV_10,069.05c शूर इव धृष्णुश् च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥ RV_10,069.06a सम् अज्र्या पर्वत्या वसूनि दासा वृत्राण्य् आर्या जिगेथ । RV_10,069.06c शूर इव धृष्णुश् च्यवनो जनानां त्वम् अग्ने पृतनायूंर् अभि ष्याः ॥ RV_10,069.07a दीर्घतन्तुर् बृहदुक्षायम् अग्निः सहस्रस्तरीः शतनीथ ऋभ्वा । RV_10,069.07c द्युमान् द्युमत्सु नृभिर् मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ॥ RV_10,069.08a त्वे धेनुः सुदुघा जातवेदो ऽसश्चतेव समना सबर्धुक् । RV_10,069.08c त्वं नृभिर् दक्षिणावद्भिर् अग्ने सुमित्रेभिर् इध्यसे देवयद्भिः ॥ RV_10,069.09a देवाश् चित् ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् । RV_10,069.09c यत् सम्पृच्छम् मानुषीर् विश आयन् त्वं नृभिर् अजयस् त्वावृधेभिः ॥ RV_10,069.10a पितेव पुत्रम् अबिभर् उपस्थे त्वाम् अग्ने वध्र्यश्वः सपर्यन् । RV_10,069.10c जुषाणो अस्य समिधं यविष्ठोत पूर्वां अवनोर् व्राधतश् चित् ॥ RV_10,069.11a शश्वद् अग्निर् वध्र्यश्वस्य शत्रून् नृभिर् जिगाय सुतसोमवद्भिः । RV_10,069.11c समनं चिद् अदहश् चित्रभानो ऽव व्राधन्तम् अभिनद् वृधश् चित् ॥ RV_10,069.12a अयम् अग्निर् वध्र्यश्वस्य वृत्रहा सनकात् प्रेद्धो नमसोपवाक्यः । RV_10,069.12c स नो अजामींर् उत वा विजामीन् अभि तिष्ठ शर्धतो वाध्र्यश्व ॥ RV_10,070.01a इमाम् मे अग्ने समिधं जुषस्वेळस् पदे प्रति हर्या घृताचीम् । RV_10,070.01c वर्ष्मन् पृथिव्याः सुदिनत्वे अह्नाम् ऊर्ध्वो भव सुक्रतो देवयज्या ॥ RV_10,070.02a आ देवानाम् अग्रयावेह यातु नराशंसो विश्वरूपेभिर् अश्वैः । RV_10,070.02c ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥ RV_10,070.03a शश्वत्तमम् ईळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् । RV_10,070.03c वहिष्ठैर् अश्वैः सुवृता रथेना देवान् वक्षि नि षदेह होता ॥ RV_10,070.04a वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्व् अस्मे । RV_10,070.04c अहेळता मनसा देव बर्हिर् इन्द्रज्येष्ठां उशतो यक्षि देवान् ॥ RV_10,070.05a दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् । RV_10,070.05c उशतीर् द्वारो महिना महद्भिर् देवं रथं रथयुर् धारयध्वम् ॥ RV_10,070.06a देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ । RV_10,070.06c आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥ RV_10,070.07a ऊर्ध्वो ग्रावा बृहद् अग्निः समिद्धः प्रिया धामान्य् अदितेर् उपस्थे । RV_10,070.07c पुरोहिताव् ऋत्विजा यज्ञे अस्मिन् विदुष्टरा द्रविणम् आ यजेथाम् ॥ RV_10,070.08a तिस्रो देवीर् बर्हिर् इदं वरीय आ सीदत चकृमा वः स्योनम् । RV_10,070.08c मनुष्वद् यज्ञं सुधिता havÅæ«ÅÊà देवी घृतपदी जुषन्त ॥ RV_10,070.09a देव त्वष्टर् यद् ध चारुत्वम् आनड् यद् अङ्गिरसाम् अभवः सचाभूः । RV_10,070.09c स देवानाम् पाथ उप प्र विद्वां उशन् यक्षि द्रविणोदः सुरत्नः ॥ RV_10,070.10a वनस्पते रशनया नियूया देवानाम् पाथ उप वक्षि विद्वान् । RV_10,070.10c स्वदाति देवः कृणवद् धवींष्य् अवतां द्यावापृथिवी हवम् मे ॥ RV_10,070.11a आग्ने वह वरुणम् इष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् । RV_10,070.11c सीदन्तु बर्हिर् विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ॥ RV_10,071.01a बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं दधानाः । RV_10,071.01c यद् एषां श्रेष्ठं यद् अरिप्रम् आसीत् प्रेणा तद् एषां निहितं गुहाविः ॥ RV_10,071.02a सक्तुम् इव तितौना पुनन्तो यत्र धीरा मनसा वाचम् अक्रत । RV_10,071.02c अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर् निहिताधि वाचि ॥ RV_10,071.03a यज्ञेन वाचः पदवीयम् आयन् ताम् अन्व् अविन्दन्न् ऋषिषु प्रविष्टाम् । RV_10,071.03c ताम् आभृत्या व्य् अदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥ RV_10,071.04a उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन् न शृणोत्य् एनाम् । RV_10,071.04c उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥ RV_10,071.05a उत त्वं सख्ये स्थिरपीतम् आहुर् नैनं हिन्वन्त्य् अपि वाजिनेषु । RV_10,071.05c अधेन्वा चरति माययैष वाचं शुश्रुवां अफलाम् अपुष्पाम् ॥ RV_10,071.06a यस् तित्याज सचिविदं सखायं न तस्य वाच्य् अपि भागो अस्ति । RV_10,071.06c यद् ईं शृणोत्य् अलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥ RV_10,071.07a अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्व् असमा बभूवुः । RV_10,071.07c आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ RV_10,071.08a हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः संयजन्ते सखायः । RV_10,071.08c अत्राह त्वं वि जहुर् वेद्याभिर् ओहब्रह्माणो वि चरन्त्य् उ त्वे ॥ RV_10,071.09a इमे ये नार्वाङ् न परश् चरन्ति न ब्राह्मणासो न सुतेकरासः । RV_10,071.09c त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रं तन्वते अप्रजज्ञयः ॥ RV_10,071.10a सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । RV_10,071.10c किल्बिषस्पृत् पितुषणिर् ह्य् एषाम् अरं हितो भवति वाजिनाय ॥ RV_10,071.11a ऋचां त्वः पोषम् आस्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । RV_10,071.11c ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥ RV_10,072.01a देवानां नु वयं जाना प्र वोचाम विपन्यया । RV_10,072.01c उक्थेषु शस्यमानेषु यः पश्याद् उत्तरे युगे ॥ RV_10,072.02a ब्रह्मणस् पतिर् एता सं कर्मार इवाधमत् । RV_10,072.02c देवानाम् पूर्व्ये युगे ऽसतः सद् अजायत ॥ RV_10,072.03a देवानां युगे प्रथमे ऽसतः सद् अजायत । RV_10,072.03c तद् आशा अन्व् अजायन्त तद् उत्तानपदस् परि ॥ RV_10,072.04a भूर् जज्ञ उत्तानपदो भुव आशा अजायन्त । RV_10,072.04c अदितेर् दक्षो अजायत दक्षाद् v अदितिः परि ॥ RV_10,072.05a अदितिर् ह्य् अजनिष्ट दक्ष या दुहिता तव । RV_10,072.05c तां देवा अन्व् अजायन्त भद्रा अमृतबन्धवः ॥ RV_10,072.06a यद् देवा अदः सलिले सुसंरब्धा अतिष्ठत । RV_10,072.06c अत्रा वो नृत्यताम् इव तीव्रो रेणुर् अपायत ॥ RV_10,072.07a यद् देवा यतयो यथा भुवनान्य् अपिन्वत । RV_10,072.07c अत्रा समुद्र आ गूळ्हम् आ सूर्यम् अजभर्तन ॥ RV_10,072.08a अष्टौ पुत्रासो अदितेर् ये जातास् तन्वस् परि । RV_10,072.08c देवां उप प्रइत् सप्तभिः परा मार्ताण्डम् आस्यत् ॥ RV_10,072.09a सप्तभिः पुत्रैर् अदितिर् उप प्रइत् पूर्व्यं युगम् । RV_10,072.09c प्रजायै मृत्यवे त्वत् पुनर् मार्ताण्डम् आभरत् ॥ RV_10,073.01a जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । RV_10,073.01c अवर्धन्न् इन्द्रम् मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ॥ RV_10,073.02a द्रुहो निषत्ता पृशनी चिद् एवैः पुरू शंसेन वावृधुष् ट इन्द्रम् । RV_10,073.02c अभीवृतेव ता महापदेन ध्वान्तात् प्रपित्वाद् उद् अरन्त गर्भाः ॥ RV_10,073.03a ऋष्वा ते पादा प्र यज् जिगास्य् अवर्धन् वाजा उत ये चिद् अत्र । RV_10,073.03c त्वम् इन्द्र सालावृकान् सहस्रम् आसन् दधिषे अश्विना ववृत्याः ॥ RV_10,073.04a समना तूर्णिर् उप यासि यज्ञम् आ नासत्या सख्याय वक्षि । RV_10,073.04c वसाव्याम् इन्द्र धारयः सहस्राश्विना शूर ददतुर् मघानि ॥ RV_10,073.05a मन्दमान ऋताद् अधि प्रजायै सखिभिर् इन्द्र इषिरेभिर् अर्थम् । RV_10,073.05c आभिर् हि माया उप दस्युम् आगान् मिहः प्र तम्रा अवपत् तमांसि ॥ RV_10,073.06a सनामाना चिद् ध्वसयो न्य् अस्मा अवाहन्न् इन्द्र उषसो यथानः । RV_10,073.06c ऋष्वैर् अगच्छः सखिभिर् निकामैः साकम् प्रतिष्ठा हृद्या जघन्थ ॥ RV_10,073.07a त्वं जघन्थ नमुचिम् मखस्युं दासं कृण्वान ऋषये विमायम् । RV_10,073.07c त्वं चकर्थ मनवे स्योनान् पथो devaträjaseva यानान् ॥ RV_10,073.08a त्वम् एतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ । RV_10,073.08c अनु त्वा देवाः शवसा मदन्त्य् उपरिबुध्नान् वनिनश् चकर्थ ॥ RV_10,073.09a चक्रं यद् अस्याप्स्व् आ निषत्तम् उतो तद् अस्मै मध्व् इच् चच्छद्यात् । RV_10,073.09c पृथिव्याम् अतिषितं यद् ऊधः पयो गोष्व् अदधा ओषधीषु ॥ RV_10,073.10a अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम् । RV_10,073.10c मन्योर् इयाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद ॥ RV_10,073.11a वयः सुपर्णा उप सेदुर् इन्द्रम् प्रियमेधा ऋषयो नाधमानाः । RV_10,073.11c अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् मुमुग्ध्य् अस्मान् निधयेव बद्धान् ॥ RV_10,074.01a वसूनां वा चर्कृष इयक्षन् धिया वा यज्ञैर् वा रोदस्योः । RV_10,074.01c अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ॥ RV_10,074.02a हव एषाम् असुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् । RV_10,074.02c चक्षाणा यत्र सुविताय देवा द्यौर् न वारेभिः कृणवन्त स्वैः ॥ RV_10,074.03a इयम् एषाम् अमृतानां गीः सर्वताता ये कृपणन्त रत्नम् । RV_10,074.03c धियं च यज्ञं च साधन्तस् ते नो धान्तु वसव्यम् असामि ॥ RV_10,074.04a आ तत् त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् । RV_10,074.04c सकृत्स्वं ये पुरुपुत्राम् महीं सहस्रधाराम् बृहतीं दुदुक्षन् ॥ RV_10,074.05a शचीव इन्द्रम् अवसे कृणुध्वम् अनानतं दमयन्तम् पृतन्यून् । RV_10,074.05c ऋभुक्षणम् मघवानं सुवृक्तिम् भर्ता यो वज्रं नर्यम् पुरुक्षुः ॥ RV_10,074.06a यद् वावान पुरुतमम् purëÃÊ आ वृत्रहेन्द्रो नामान्य् अप्राः । RV_10,074.06c अचेति प्रासहस् पतिस् तुविष्मान् यद् ईम् उश्मसि कर्तवे करत् तत् ॥ RV_10,075.01a प्र सु व आपो महिमानम् उत्तमं कारुर् वोचाति सदने विवस्वतः । RV_10,075.01c प्र सप्त-सप्त त्रेधा हि चक्रमुः प्र सृत्वरीणाम् अति सिन्धुर् ओजसा ॥ RV_10,075.02a प्र ते ऽरदद् वरुणो यातवे पथः सिन्धो यद् वाजां अभ्य् अद्रवस् त्वम् । RV_10,075.02c भूम्या अधि प्रवता यासि सानुना यद् एषाम् अग्रं जगताम् इरज्यसि ॥ RV_10,075.03a दिवि स्वनो यतते भूम्योपर्य् अनन्तं शुष्मम् उद् इयर्ति भानुना । RV_10,075.03c अभ्राद् इव प्र स्तनयन्ति वृष्टयः सिन्धुर् यद् एति वृषभो न रोरुवत् ॥ RV_10,075.04a अभि त्वा सिन्धो शिशुम् इन् न मातरो वाश्रा अर्षन्ति पयसेव धेनवः । RV_10,075.04c राजेव युध्वा नयसि त्वम् इत् सिचौ यद् आसाम् अग्रम् प्रवताम् इनक्षसि ॥ RV_10,075.05a इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्य् आ । RV_10,075.05c असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्य् आ सुषोमया ॥ RV_10,075.06a तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या । RV_10,075.06c त्वं सिन्धो कुभया गोमतीं क्रुमुम् मेहत्न्वा सरथं याभिर् ईयसे ॥ RV_10,075.07a ऋजीत्य् एनी रुशती महित्वा परि ज्रयांसि भरते रजांसि । RV_10,075.07c अदब्धा सिन्धुर् अपसाम् अपस्तमाश्वा न चित्रा वपुषीव दर्शता ॥ RV_10,075.08a स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती । RV_10,075.08c ऊर्णावती युवतिः सीलमावत्य् उताधि वस्ते सुभगा मधुवृधम् ॥ RV_10,075.09a सुखं रथं युयुजे सिन्धुर् अश्विनं तेन वाजं सनिषद् अस्मिन्न् आजौ । RV_10,075.09c महान् ह्य् अस्य महिमा पनस्यते ऽदब्धस्य स्वयशसो विरप्शिनः ॥ RV_10,076.01a आ व ऋञ्जस ऊर्जां व्युष्टिष्व् इन्द्रम् मरुतो रोदसी अनक्तन । RV_10,076.01c उभे यथा नो अहनी सचाभुवा सदः-सदो वरिवस्यात उद्भिदा ॥ RV_10,076.02a तद् उ श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि । RV_10,076.02c विदद् ध्य् अर्यो अभिभूति पौंस्यम् महो राये चित् तरुते यद् अर्वतः ॥ RV_10,076.03a तद् इद् ध्य् अस्य सवनं विवेर् अपो यथा पुरा मनवे गातुम् अश्रेत् । RV_10,076.03c गोअर्णसि tvëÂre अश्वनिर्णिजि प्रेम् अध्वरेष्व् अध्वरां अशिश्रयुः ॥ RV_10,076.04a अप हत रक्षसो भङ्गुरावत स्कभायत निरृतिं सेधतामतिम् । RV_10,076.04c आ नो रयिं सर्ववीरं सुनोतन देवाव्यम् भरत श्लोकम् अद्रयः ॥ RV_10,076.05a दिवश् चिद् आ वो ऽमवत्तरेभ्यो विभ्वना चिद् आश्वपस्तरेभ्यः । RV_10,076.05c वायोश् चिद् आ सोमरभस्तरेभ्यो ऽग्नेश् चिद् अर्च पितुकृत्तरेभ्यः ॥ RV_10,076.06a भुरन्तु नो यशसः सोत्व् अन्धसो ग्रावाणो वाचा दिविता दिवित्मता । RV_10,076.06c नरो यत्र दुहते काम्यम् मध्व् आघोषयन्तो अभितो मिथस्तुरः ॥ RV_10,076.07a सुन्वन्ति सोमं रथिरासो अद्रयो निर् अस्य रसं गविषो दुहन्ति ते । RV_10,076.07c दुहन्त्य् ऊधर् उपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः ॥ RV_10,076.08a एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोमम् अद्रयः । RV_10,076.08c वामं-वामं वो दिव्याय धाम्ने वसु-वसु वः पार्थिवाय सुन्वते ॥ RV_10,077.01a अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः । RV_10,077.01c सुमारुतं न ब्रह्माणम् अर्हसे गणम् अस्तोष्य् एषां न शोभसे ॥ RV_10,077.02a श्रिये मर्यासो अञ्जींर् अकृण्वत सुमारुतं न पूर्वीर् अति क्षपः । RV_10,077.02c दिवस् पुत्रास एता न येतिर आदित्यासस् ते अक्रा न वावृधुः ॥ RV_10,077.03a प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान् न सूर्यः । RV_10,077.03c पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥ RV_10,077.04a युष्माकम् बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति । RV_10,077.04c विश्वप्सुर् यज्ञो अर्वाग् अयं सु वः प्रयस्वन्तो न सत्राच आ गत ॥ RV_10,077.05a यूयं धूर्षु प्रयुजो न रश्मिभिर् ज्योतिष्मन्तो न भासा व्युष्टिषु । RV_10,077.05c श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥ RV_10,077.06a प्र यद् वहध्वे मरुतः पराकाद् यूयम् महः संवरणस्य वस्वः । RV_10,077.06c विदानासो वसवो राध्यस्याराच् चिद् द्वेषः सनुतर् युयोत ॥ RV_10,077.07a य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् । RV_10,077.07c रेवत् स वयो दधते सुवीरं स देवानाम् अपि गोपीथे अस्तु ॥ RV_10,077.08a ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः । RV_10,077.08c ते नो ऽवन्तु रथतूर् मनीषाम् महश् च यामन्न् अध्वरे चकानाः ॥ RV_10,078.01a विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न यज्ञैः स्वप्नसः । RV_10,078.01c राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः ॥ RV_10,078.02a अग्निर् न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यऊतयः । RV_10,078.02c प्रज्ञातारो न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा ऋतं यते ॥ RV_10,078.03a वातासो न ये धुनयो जिगत्नवो ऽग्नीनां न जिह्वा विरोकिणः । RV_10,078.03c वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसाः सुरातयः ॥ RV_10,078.04a रथानां न ये ऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः । RV_10,078.04c वरेयवो न मर्या घृतप्रुषो ऽभिस्वर्तारो अर्कं न सुष्टुभः ॥ RV_10,078.05a अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः । RV_10,078.05c आपो न निम्नैर् उदभिर् जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः ॥ RV_10,078.06a ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो न विश्वहा । RV_10,078.06c शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्न् उत त्विषा ॥ RV_10,078.07a उषसां न केतवो ऽध्वरश्रियः शुभंयवो näjibhir व्य् अश्वितन् । RV_10,078.07c सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे ॥ RV_10,078.08a सुभागान् नो देवाः कृणुता सुरत्नान् अस्मान् स्तोतॄन् मरुतो वावृधानाः । RV_10,078.08c अधि स्तोत्रस्य सख्यस्य गात सनाद् धि वो रत्नधेयानि सन्ति ॥ RV_10,079.01a अपश्यम् अस्य महतो महित्वम् अमर्त्यस्य मर्त्यासु विक्षु । RV_10,079.01c नाना हनू विभृते सम् भरेते असिन्वती बप्सती भूर्य् अत्तः ॥ RV_10,079.02a गुहा शिरो निहितम् ऋधग् अक्षी असिन्वन्न् अत्ति जिह्वया वनानि । RV_10,079.02c अत्राण्य् अस्मै पड्भिः सम् भरन्त्य् उत्तानहस्ता नमसाधि विक्षु ॥ RV_10,079.03a प्र मातुः प्रतरं गुह्यम् इच्छन् कुमारो न वीरुधः सर्पद् उर्वीः । RV_10,079.03c ससं न पक्वम् अविदच् छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥ RV_10,079.04a तद् वाम् ऋतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति । RV_10,079.04c नाहं देवस्य मर्त्यश् चिकेताग्निर् अङ्ग विचेताः स प्रचेताः ॥ RV_10,079.05a यो अस्मा अन्नं तृष्व् आदधात्य् आज्यैर् घृतैर् जुहोति पुष्यति । RV_10,079.05c तस्मै सहस्रम् अक्षभिर् वि चक्षे ऽग्ने विश्वतः प्रत्यङ्ङ् असि त्वम् ॥ RV_10,079.06a किं देवेषु त्यज एनश् चकर्थाग्ने पृच्छामि नु त्वाम् अविद्वान् । RV_10,079.06c अक्रीळन् क्रीळन् हरिर् अत्तवे ऽदन् वि पर्वशश् चकर्त गाम् इवासिः ॥ RV_10,079.07a विषूचो अश्वान् युयुजे वनेजा ऋजीतिभी रशनाभिर् गृभीतान् । RV_10,079.07c चक्षदे मित्रो वसुभिः सुजातः सम् आनृधे पर्वभिर् वावृधानः ॥ RV_10,080.01a अग्निः सप्तिं वाजम्भरं ददात्य् अग्निर् वीरं श्रुत्यं कर्मनिष्ठाम् । RV_10,080.01c अग्नी रोदसी वि चरत् समञ्जन्न् अग्निर् नारीं वीरकुक्षिम् पुरन्धिम् ॥ RV_10,080.02a अग्नेर् अप्नसः समिद् अस्तु भद्राग्निर् मही रोदसी आ विवेश । RV_10,080.02c अग्निर् एकं चोदयत् समत्स्व् अग्निर् वृत्राणि दयते पुरूणि ॥ RV_10,080.03a अग्निर् ह त्यं जरतः कर्णम् आवाग्निर् अद्भ्यो निर् अदहज् जरूथम् । RV_10,080.03c अग्निर् अत्रिं घर्म उरुष्यद् अन्तर् अग्निर् नृमेधम् प्रजयासृजत् सम् ॥ RV_10,080.04a अग्निर् दाद् द्रविणं वीरपेशा अग्निर् ऋषिं यः सहस्रा सनोति । RV_10,080.04c अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा ॥ RV_10,080.05a अग्निम् उक्थैर् ऋषयो वि ह्वयन्ते ऽग्निं नरो यामनि बाधितासः । RV_10,080.05c अग्निं वयो अन्तरिक्षे पतन्तो ऽग्निः सहस्रा परि याति गोनाम् ॥ RV_10,080.06a अग्निं विश ईळते मानुषीर् या अग्निम् मनुषो नहुषो वि जाताः । RV_10,080.06c अग्निर् गान्धर्वीम् पथ्याम् ऋतस्याग्नेर् गव्यूतिर् घृत आ निषत्ता ॥ RV_10,080.07a अग्नये ब्रह्म ऋभवस् ततक्षुर् अग्निम् महाम् अवोचामा सुवृक्तिम् । RV_10,080.07c अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणम् आ यजस्व ॥ RV_10,081.01a य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः । RV_10,081.01c स आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवरां आ विवेश ॥ RV_10,081.02a किं स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् । RV_10,081.02c यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥ RV_10,081.03a विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् । RV_10,081.03c सम् बाहुभ्यां धमति सम् पतत्रैर् द्यावाभूमी जनयन् देव एकः ॥ RV_10,081.04a किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । RV_10,081.04c मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥ RV_10,081.05a या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा । RV_10,081.05c शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥ RV_10,081.06a विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् । RV_10,081.06c मुह्यन्त्व् अन्ये अभितो जनास इहास्माकम् मघवा सूरिर् अस्तु ॥ RV_10,081.07a वाचस् पतिं विश्वकर्माणम् ऊतये मनोजुवं वाजे अद्या हुवेम । RV_10,081.07c स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ॥ RV_10,082.01a चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नन्नमाने । RV_10,082.01c यदेद् अन्ता अददृहन्त पूर्व आद् इद् द्यावापृथिवी अप्रथेताम् ॥ RV_10,082.02a विश्वकर्मा विमना आद् विहाया धाता विधाता परमोत संदृक् । RV_10,082.02c तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर एकम् आहुः ॥ RV_10,082.03a यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । RV_10,082.03c यो देवानां नामधा एक एव तं सम्प्रश्नम् भुवना यन्त्य् अन्या ॥ RV_10,082.04a त आयजन्त द्रविणं सम् अस्मा ऋषयः पूर्वे जरितारो न भूना । RV_10,082.04c असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि ॥ RV_10,082.05a परो दिवा पर एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति । RV_10,082.05c कं स्विद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥ RV_10,082.06a तम् इद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । RV_10,082.06c अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥ RV_10,082.07a न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरम् बभूव । RV_10,082.07c नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति ॥ RV_10,083.01a यस् ते मन्यो ऽविधद् वज्र सायक सह ओजः पुष्यति विश्वम् आनुषक् । RV_10,083.01c साह्याम दासम् आर्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥ RV_10,083.02a मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो जातवेदाः । RV_10,083.02c मन्युं विश ईळते मानुषीर् याः पाहि नो मन्यो तपसा सजोषाः ॥ RV_10,083.03a अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि शत्रून् । RV_10,083.03c अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वं नः ॥ RV_10,083.04a त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर् भामो अभिमातिषाहः । RV_10,083.04c विश्वचर्षणिः सहुरिः सहावान् अस्मास्व् ओजः पृतनासु धेहि ॥ RV_10,083.05a अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । RV_10,083.05c तं त्वा मन्यो अक्रतुर् जिहीळाहं स्वा तनूर् बलदेयाय मेहि ॥ RV_10,083.06a अयं ते अस्म्य् उप मेह्य् अर्वाङ् प्रतीचीनः सहुरे विश्वधायः । RV_10,083.06c मन्यो वज्रिन्न् अभि माम् आ ववृत्स्व हनाव दस्यूंर् उत बोध्य् आपेः ॥ RV_10,083.07a अभि प्रेहि दक्षिणतो भवा मे ऽधा वृत्राणि जङ्घनाव भूरि । RV_10,083.07c जुहोमि ते धरुणम् मध्वो अग्रम् उभा उपांशु प्रथमा पिबाव ॥ RV_10,084.01a त्वया मन्यो सरथम् आरुजन्तो हर्षमाणासो धृषिता मरुत्वः । RV_10,084.01c तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥ RV_10,084.02a अग्निर् इव मन्यो त्विषितः सहस्व सेनानीर् नः सहुरे हूत एधि । RV_10,084.02c हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥ RV_10,084.03a सहस्व मन्यो अभिमातिम् अस्मे रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् । RV_10,084.03c उग्रं ते पाजो नन्व् आ रुरुध्रे वशी वशं नयस एकज त्वम् ॥ RV_10,084.04a एको बहूनाम् असि मन्यव् ईळितो विशं-विशं युधये सं शिशाधि । RV_10,084.04c अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥ RV_10,084.05a विजेषकृद् इन्द्र इवानवब्रवो ऽस्माकम् मन्यो अधिपा भवेह । RV_10,084.05c प्रियं ते नाम सहुरे गृणीमसि विद्मा तम् उत्सं यत आबभूथ ॥ RV_10,084.06a आभूत्या सहजा वज्र सायक सहो बिभर्ष्य् अभिभूत उत्तरम् । RV_10,084.06c क्रत्वा नो मन्यो सह मेद्य् एधि महाधनस्य पुरुहूत संसृजि ॥ RV_10,084.07a संसृष्टं धनम् उभयं समाकृतम् अस्मभ्यं दत्तां वरुणश् च मन्युः । RV_10,084.07c भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥ RV_10,085.01a सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । RV_10,085.01c ऋतेनादित्यास् तिष्ठन्ति दिवि सोमो अधि श्रितः ॥ RV_10,085.02a सोमेनादित्या बलिनः सोमेन पृथिवी मही । RV_10,085.02c अथो नक्षत्राणाम् एषाम् उपस्थे सोम आहितः ॥ RV_10,085.03a सोमम् मन्यते पपिवान् यत् सम्पिंषन्त्य् ओषधिम् । RV_10,085.03c सोमं यम् ब्रह्माणो विदुर् न तस्याश्नाति कश् चन ॥ RV_10,085.04a आच्छद्विधानैर् गुपितो बार्हतैः सोम रक्षितः । RV_10,085.04c ग्राव्णाम् इच् छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥ RV_10,085.05a यत् त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः । RV_10,085.05c वायुः सोमस्य रक्षिता समानाम् मास आकृतिः ॥ RV_10,085.06a रैभ्य् आसीद् अनुदेयी नाराशंसी न्योचनी । RV_10,085.06c सूर्याया भद्रम् इद् वासो गाथयैति परिष्कृतम् ॥ RV_10,085.07a चित्तिर् आ उपबर्हणं चक्षुर् आ अभ्यञ्जनम् । RV_10,085.07c द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम् ॥ RV_10,085.08a स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः । RV_10,085.08c सूर्याया अश्विना वराग्निर् आसीत् पुरोगवः ॥ RV_10,085.09a सोमो वधूयुर् अभवद् अश्विनास्ताम् उभा वरा । RV_10,085.09c सूर्यां यत् पत्ये शंसन्तीम् मनसा सविताददात् ॥ RV_10,085.10a मनो अस्या अन आसीद् द्यौर् आसीद् उत च्छदिः । RV_10,085.10c शुक्राव् अनड्वाहाव् आस्तां यद् अयात् सूर्या गृहम् ॥ RV_10,085.11a ऋक्सामाभ्याम् अभिहितौ गावौ ते सामनाव् इतः । RV_10,085.11c श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश् चराचारः ॥ RV_10,085.12a शुची ते चक्रे यात्या व्यानो अक्ष आहतः । RV_10,085.12c अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ॥ RV_10,085.13a सूर्याया वहतुः प्रागात् सविता यम् अवासृजत् । RV_10,085.13c अघासु हन्यन्ते गावो ऽर्जुन्योः पर्य् उह्यते ॥ RV_10,085.14a यद् अश्विना पृच्छमानाव् अयातं त्रिचक्रेण वहतुं सूर्यायाः । RV_10,085.14c विश्वे देवा अनु तद् वाम् अजानन् पुत्रः पितराव् अवृणीत पूषा ॥ RV_10,085.15a यद् अयातं शुभस् पती वरेयं सूर्याम् उप । RV_10,085.15c क्वैकं चक्रं वाम् आसीत् क्व देष्ट्राय तस्थथुः ॥ RV_10,085.16a द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । RV_10,085.16c अथैकं चक्रं यद् गुहा तद् अद्धातय इद् विदुः ॥ RV_10,085.17a सूर्यायै देवेभ्यो मित्राय वरुणाय च । RV_10,085.17c ये भूतस्य प्रचेतस इदं तेभ्यो ऽकरं नमः ॥ RV_10,085.18a पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् । RV_10,085.18c विश्वान्य् अन्यो भुवनाभिचष्ट ऋतूंर् अन्यो विदधज् जायते पुनः ॥ RV_10,085.19a नवो-नवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रम् । RV_10,085.19c भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरते दीर्घम् आयुः ॥ RV_10,085.20a सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् । RV_10,085.20c आ रोह सूर्ये अमृतस्य लोकं स्योनम् पत्ये वहतुं कृणुष्व ॥ RV_10,085.21a उद् ईर्ष्वातः पतिवती ह्य् एषा विश्वावसुं नमसा गीर्भिर् ईळे । RV_10,085.21c अन्याम् इच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥ RV_10,085.22a उद् ईर्ष्वातो विश्वावसो नमसेळा महे त्वा । RV_10,085.22c अन्याम् इच्छ प्रफर्व्यं सं जायाम् पत्या सृज ॥ RV_10,085.23a अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् । RV_10,085.23c सम् अर्यमा सम् भगो नो निनीयात् सं जास्पत्यं सुयमम् अस्तु देवाः ॥ RV_10,085.24a प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवः । RV_10,085.24c ऋतस्य योनौ सुकृतस्य लोके ऽरिष्टां त्वा सह पत्या दधामि ॥ RV_10,085.25a प्रेतो मुञ्चामि नामुतः सुबद्धाम् अमुतस् करम् । RV_10,085.25c यथेयम् इन्द्र mŬhva÷ सुपुत्रा सुभगासति ॥ RV_10,085.26a पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । RV_10,085.26c गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथम् आ वदासि ॥ RV_10,085.27a इह प्रियम् प्रजया ते सम् ऋध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि । RV_10,085.27c एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथम् आ वदाथः ॥ RV_10,085.28a नीललोहितम् भवति कृत्यासक्तिर् व्य् अज्यते । RV_10,085.28c एधन्ते अस्या ज्ञातयः पतिर् बन्धेषु बध्यते ॥ RV_10,085.29a परा देहि शामुल्यम् ब्रह्मभ्यो वि भजा वसु । RV_10,085.29c कृत्यैषा पद्वती भूत्व्य् आ जाया विशते पतिम् ॥ RV_10,085.30a अश्रीरा तनूर् भवति रुशती पापयामुया । RV_10,085.30c पतिर् यद् वध्वो वाससा स्वम् अङ्गम् अभिधित्सते ॥ RV_10,085.31a ये वध्वश् चन्द्रं वहतुं यक्ष्मा यन्ति जनाद् अनु । RV_10,085.31c पुनस् तान् यज्ञिया देवा नयन्तु यत आगताः ॥ RV_10,085.32a मा विदन् परिपन्थिनो य आसीदन्ति दम्पती । RV_10,085.32c सुगेभिर् दुर्गम् अतीताम् अप द्रान्त्व् अरातयः ॥ RV_10,085.33a सुमङ्गलीर् इयं वधूर् इमां समेत पश्यत । RV_10,085.33c सौभाग्यम् अस्यै दत्त्वायाथास्तं वि परेतन ॥ RV_10,085.34a तृष्टम् एतत् कटुकम् एतद् apëÂhavad विषवन् नैतद् अत्तवे । RV_10,085.34c सूर्यां यो ब्रह्मा विद्यात् स इद् वाधूयम् अर्हति ॥ RV_10,085.35a आशसनं विशसनम् अथो अधिविकर्तनम् । RV_10,085.35c सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥ RV_10,085.36a गृभ्णामि ते सौभगत्वाय हस्तम् मया पत्या जरदष्टिर् यथासः । RV_10,085.36c भगो अर्यमा सविता पुरन्धिर् मह्यं त्वादुर् गार्हपत्याय देवाः ॥ RV_10,085.37a ताम् पूषञ् छिवतमाम् एरयस्व यस्याम् बीजम् मनुष्या वपन्ति । RV_10,085.37c या न ऊरू उशती विश्रयाते यस्याम् उशन्तः प्रहराम शेपम् ॥ RV_10,085.38a तुभ्यम् अग्रे पर्य् अवहन् सूर्यां वहतुना सह । RV_10,085.38c पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥ RV_10,085.39a पुनः पत्नीम् अग्निर् अदाद् आयुषा सह वर्चसा । RV_10,085.39c दीर्घायुर् अस्या यः पतिर् जीवाति शरदः शतम् ॥ RV_10,085.40a सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । RV_10,085.40c तृतीयो अग्निष् टे पतिस् तुरीयस् ते मनुष्यजाः ॥ RV_10,085.41a सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये । RV_10,085.41c रयिं च पुत्रांश् चादाद् अग्निर् मह्यम् अथो इमाम् ॥ RV_10,085.42a इहैव स्तम् मा वि यौष्टं विश्वम् आयुर् व्य् अश्नुतम् । RV_10,085.42c क्रीळन्तौ पुत्रैर् नप्तृभिर् मोदमानौ स्वे गृहे ॥ RV_10,085.43a आ नः प्रजां जनयतु प्रजापतिर् आजरसाय सम् अनक्त्व् अर्यमा । RV_10,085.43c अदुर्मङ्गलीः पतिलोकम् आ विश शं नो भव द्विपदे शं चतुष्पदे ॥ RV_10,085.44a अघोरचक्षुर् अपतिघ्न्य् एधि शिवा पशुभ्यः सुमनाः सुवर्चाः । RV_10,085.44c वीरसूर् देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥ RV_10,085.45a इमां त्वम् इन्द्र mŬhva÷ सुपुत्रां सुभगां कृणु । RV_10,085.45c दशास्याम् पुत्रान् आ धेहि पतिम् एकादशं कृधि ॥ RV_10,085.46a सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वाम् भव । RV_10,085.46c ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥ RV_10,085.47a सम् अञ्जन्तु विश्वे देवाः सम् आपो हृदयानि नौ । RV_10,085.47c सम् मातरिश्वा सं धाता सम् उ देष्ट्री दधातु नौ ॥ RV_10,086.01a वि हि सोतोर् असृक्षत नेन्द्रं देवम् अमंसत । RV_10,086.01c यत्रामदद् वृषाकपिर् अर्यः पुष्टेषु मत्सखा विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.02a परा हीन्द्र धावसि वृषाकपेर् अति व्यथिः । RV_10,086.02c नो अह प्र विन्दस्य् अन्यत्र सोमपीतये विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.03a किम् अयं त्वां वृषाकपिश् चकार हरितो मृगः । RV_10,086.03c यस्मा इरस्यसीद् उ न्व् अर्यो वा पुष्टिमद् वसु विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.04a यम् इमं त्वं वृषाकपिम् प्रियम् इन्द्राभिरक्षसि । RV_10,086.04c श्वा न्व् अस्य जम्भिषद् अपि कर्णे वराहयुर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.05a प्रिया तष्टानि मे कपिर् व्यक्ता व्य् अदूदुषत् । RV_10,086.05c शिरो न्व् अस्य राविषं न सुगं दुष्कृते भुवं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.06a न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् । RV_10,086.06c न मत् प्रतिच्यवीयसी न सक्थ्य् उद्यमीयसी विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.07a उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति । RV_10,086.07c भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.08a किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने । RV_10,086.08c किं शूरपत्नि नस् त्वम् अभ्य् अमीषि वृषाकपिं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.09a अवीराम् इव माम् अयं शरारुर् अभि मन्यते । RV_10,086.09c उताहम् अस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.10a संहोत्रं स्म पुरा नारी समनं वाव गच्छति । RV_10,086.10c वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.11a इन्द्राणीम् आसु नारिषु सुभगाम् अहम् अश्रवम् । RV_10,086.11c नह्य् अस्या अपरं चन जरसा मरते पतिर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.12a नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते । RV_10,086.12c यस्येदम् अप्यं हविः प्रियं देवेषु गच्छति विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.13a वृषाकपायि रेवति सुपुत्र आद् उ सुस्नुषे । RV_10,086.13c घसत् त इन्द्र उक्षणः प्रियं काचित्करं हविर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.14a उक्ष्णो हि मे पञ्चदश साकम् पचन्ति विंशतिम् । RV_10,086.14c उताहम् अद्मि पीव इद् उभा कुक्षी पृणन्ति मे विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.15a वृषभो न तिग्मशृङ्गो ऽन्तर् यूथेषु रोरुवत् । RV_10,086.15c मन्थस् त इन्द्र शं हृदे यं ते सुनोति भावयुर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.16a न सेशे यस्य रम्बते ऽन्तरा सक्थ्या कपृत् । RV_10,086.16c सेद् ईशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.17a न सेशे यस्य रोमशं निषेदुषो विजृम्भते । RV_10,086.17c सेद् ईशे यस्य रम्बते ऽन्तरा सक्थ्या कपृद् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.18a अयम् इन्द्र वृषाकपिः परस्वन्तं हतं विदत् । RV_10,086.18c असिं सूनां नवं चरुम् आद् एधस्यान आचितं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.19a अयम् एमि विचाकशद् विचिन्वन् दासम् आर्यम् । RV_10,086.19c पिबामि पाकसुत्वनो ऽभि धीरम् अचाकशं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.20a धन्व च यत् कृन्तत्रं च कति स्वित् ता वि योजना । RV_10,086.20c नेदीयसो वृषाकपे ऽस्तम् एहि गृहां उप विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.21a पुनर् एहि वृषाकपे सुविता कल्पयावहै । RV_10,086.21c य एष स्वप्ननंशनो ऽस्तम् एषि पथा पुनर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.22a यद् उदञ्चो वृषाकपे गृहम् इन्द्राजगन्तन । RV_10,086.22c क्व स्य पुल्वघो मृगः कम् अगञ् जनयोपनो विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.23a पर्शुर् ह नाम मानवी साकं ससूव विंशतिम् । RV_10,086.23c भद्रम् भल त्यस्या अभूद् यस्या उदरम् आमयद् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,087.01a रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रथिष्ठम् उप यामि शर्म । RV_10,087.01c शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥ RV_10,087.02a अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः । RV_10,087.02c आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृक्त्व्य् अपि धत्स्वासन् ॥ RV_10,087.03a उभोभयाविन्न् उप धेहि दंष्ट्रा हिंस्रः शिशानो ऽवरम् परं च । RV_10,087.03c उतान्तरिक्षे परि याहि राजञ् जम्भैः सं धेह्य् अभि यातुधानान् ॥ RV_10,087.04a यज्ञैर् इषूः संनममानो अग्ने वाचा शल्यां अशनिभिर् दिहानः । RV_10,087.04c ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ध्य् एषाम् ॥ RV_10,087.05a अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर् हरसा हन्त्व् एनम् । RV_10,087.05c प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि चिनोतु वृक्णम् ॥ RV_10,087.06a यत्रेदानीम् पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् । RV_10,087.06c यद् वान्तरिक्षे पथिभिः पतन्तं तम् अस्ता विध्य शर्वा शिशानः ॥ RV_10,087.07a उतालब्धं स्पृणुहि जातवेद आलेभानाद् ऋष्टिभिर् यातुधानात् । RV_10,087.07c अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः ॥ RV_10,087.08a इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति । RV_10,087.08c तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे रन्धयैनम् ॥ RV_10,087.09a तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञम् präcaæ वसुभ्यः प्र णय प्रचेतः । RV_10,087.09c हिंस्रं रक्षांस्य् अभि शोशुचानम् मा त्वा दभन् यातुधाना नृचक्षः ॥ RV_10,087.10a नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्य् अग्रा । RV_10,087.10c तस्याग्ने पृष्टीर् हरसा ӭणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥ RV_10,087.11a त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति । RV_10,087.11c तम् अर्चिषा स्फूर्जयञ् जातवेदः समक्षम् एनं गृणते नि वृङ्धि ॥ RV_10,087.12a तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् । RV_10,087.12c अथर्ववज् ज्योतिषा दैव्येन सत्यं धूर्वन्तम् अचितं न्य् ओष ॥ RV_10,087.13a यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टं जनयन्त रेभाः । RV_10,087.13c मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥ RV_10,087.14a परा ӭणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा ӭणीहि । RV_10,087.14c परार्चिषा mÆradevä छृणीहि परासुतृपो अभि शोशुचानः ॥ RV_10,087.15a पराद्य देवा वृजिनं शृणन्तु प्रत्यग् एनं शपथा यन्तु तृष्टाः । RV_10,087.15c वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥ RV_10,087.16a यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । RV_10,087.16c यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि हरसापि वृश्च ॥ RV_10,087.17a संवत्सरीणम् पय उस्रियायास् तस्य माशीद् यातुधानो नृचक्षः । RV_10,087.17c पीयूषम् अग्ने यतमस् तितृप्सात् तम् प्रत्यञ्चम् अर्चिषा विध्य मर्मन् ॥ RV_10,087.18a विषं गवां यातुधानाः पिबन्त्व् आ वृश्च्यन्ताम् अदितये दुरेवाः । RV_10,087.18c परैनान् देवः सविता ददातु परा भागम् ओषधीनां जयन्ताम् ॥ RV_10,087.19a सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । RV_10,087.19c अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥ RV_10,087.20a त्वं नो अग्ने अधराद् उदक्तात् त्वम् पश्चाद् उत रक्षा पुरस्तात् । RV_10,087.20c प्रति ते ते अजरासस् तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥ RV_10,087.21a पश्चात् पुरस्ताद् अधराद् उदक्तात् कविः काव्येन परि पाहि राजन् । RV_10,087.21c सखे सखायम् अजरो जरिम्णे ऽग्ने मर्तां अमर्त्यस् त्वं नः ॥ RV_10,087.22a परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । RV_10,087.22c धृषद्वर्णं दिवे-दिवे हन्तारम् भङ्गुरावताम् ॥ RV_10,087.23a विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह । RV_10,087.23c अग्ने तिग्मेन शोचिषा तपुरग्राभिर् ऋष्टिभिः ॥ RV_10,087.24a प्रत्य् अग्ने मिथुना दह यातुधाना किमीदिना । RV_10,087.24c सं त्वा शिशामि जागृह्य् अदब्धं विप्र मन्मभिः ॥ RV_10,087.25a प्रत्य् अग्ने हरसा हरः शृणीहि विश्वतः प्रति । RV_10,087.25c यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥ RV_10,088.01a हविष् पान्तम् अजरं स्वर्विदि दिविस्पृश्य् आहुतं जुष्टम् अग्नौ । RV_10,088.01c तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथन्त ॥ RV_10,088.02a गीर्णम् भुवनं तमसापगूळ्हम् आविः स्वर् अभवज् जाते अग्नौ । RV_10,088.02c तस्य देवाः पृथिवी द्यौर् उतापो ऽरणयन्न् ओषधीः सख्ये अस्य ॥ RV_10,088.03a देवेभिर् न्व् इषितो यज्ञियेभिर् अग्निं स्तोषाण्य् अजरम् बृहन्तम् । RV_10,088.03c यो भानुना पृथिवीं द्याम् उतेमाम् आततान रोदसी अन्तरिक्षम् ॥ RV_10,088.04a यो होतासीत् प्रथमो देवजुष्टो यं samäjann आज्येना वृणानाः । RV_10,088.04c स पतत्रीत्वरं स्था जगद् यच् छ्वात्रम् अग्निर् अकृणोज् जातवेदाः ॥ RV_10,088.05a यज् जातवेदो भुवनस्य मूर्धन्न् अतिष्ठो अग्ने सह रोचनेन । RV_10,088.05c तं त्वाहेम मतिभिर् गीर्भिर् उक्थैः स यज्ञियो अभवो रोदसिप्राः ॥ RV_10,088.06a मूर्धा भुवो भवति नक्तम् अग्निस् ततः सूर्यो जायते प्रातर् उद्यन् । RV_10,088.06c मायाम् ऊ तु यज्ञियानाम् एताम् अपो यत् तूर्णिश् चरति प्रजानन् ॥ RV_10,088.07a दृशेन्यो यो महिना समिद्धो ऽरोचत दिवियोनिर् विभावा । RV_10,088.07c तस्मिन्न् अग्नौ सूक्तवाकेन देवा हविर् विश्व आजुहवुस् तनूपाः ॥ RV_10,088.08a सूक्तवाकम् प्रथमम् आद् इद् अग्निम् आद् इद् धविर् अजनयन्त देवाः । RV_10,088.08c स एषां यज्ञो अभवत् तनूपास् तं द्यौर् वेद तम् पृथिवी तम् आपः ॥ RV_10,088.09a यं देवासो ऽजनयन्ताग्निं यस्मिन्न् आजुहवुर् भुवनानि विश्वा । RV_10,088.09c सो अर्चिषा पृथिवीं द्याम् उतेमाम् ऋजूयमानो अतपन् महित्वा ॥ RV_10,088.10a स्तोमेन हि दिवि देवासो अग्निम् अजीजनञ् छक्तिभी रोदसिप्राम् । RV_10,088.10c तम् ऊ अकृण्वन् त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥ RV_10,088.11a यदेद् एनम् अदधुर् यज्ञियासो दिवि देवाः सूर्यम् आदितेयम् । RV_10,088.11c यदा चरिष्णू मिथुनाव् अभूताम् आद् इत् प्रापश्यन् भुवनानि विश्वा ॥ RV_10,088.12a विश्वस्मा अग्निम् भुवनाय देवा वैश्वानरं केतुम् अह्नाम् अकृण्वन् । RV_10,088.12c आ यस् ततानोषसो विभातीर् अपो ऊर्णोति तमो अर्चिषा यन् ॥ RV_10,088.13a वैश्वानरं कवयो यज्ञियासो ऽग्निं देवा अजनयन्न् अजुर्यम् । RV_10,088.13c नक्षत्रम् प्रत्नम् अमिनच् चरिष्णु यक्षस्याध्यक्षं तविषम् बृहन्तम् ॥ RV_10,088.14a वैश्वानरं विश्वहा दीदिवांसम् मन्त्रैर् अग्निं कविम् अच्छा वदामः । RV_10,088.14c यो महिम्ना परिबभूवोर्वी उतावस्ताद् उत देवः परस्तात् ॥ RV_10,088.15a द्वे स्रुती अशृणवम् पितॄणाम् अहं देवानाम् उत मर्त्यानाम् । RV_10,088.15c ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरम् मातरं च ॥ RV_10,088.16a द्वे समीची बिभृतश् चरन्तं शीर्षतो जातम् मनसा विमृष्टम् । RV_10,088.16c स प्रत्यङ् विश्वा भुवनानि तस्थाव् अप्रयुच्छन् तरणिर् भ्राजमानः ॥ RV_10,088.17a यत्रा वदेते अवरः परश् च यज्ञन्योः कतरो नौ वि वेद । RV_10,088.17c आ शेकुर् इत् सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥ RV_10,088.18a कत्य् अग्नयः कति सूर्यासः कत्य् उषासः कत्य् उ स्विद् आपः । RV_10,088.18c नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम् ॥ RV_10,088.19a यावन्मात्रम् उषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः । RV_10,088.19c तावद् दधात्य् उप यज्ञम् आयन् ब्राह्मणो होतुर् अवरो निषीदन् ॥ RV_10,089.01a इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् । RV_10,089.01c आ यः पप्रौ चर्षणीधृद् वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥ RV_10,089.02a स सूर्यः पर्य् उरू वरांस्य् एन्द्रो ववृत्याद् रथ्येव चक्रा । RV_10,089.02c अतिष्ठन्तम् अपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥ RV_10,089.03a समानम् अस्मा अनपावृद् अर्च क्ष्मया दिवो असमम् ब्रह्म नव्यम् । RV_10,089.03c वि यः पृष्ठेव जनिमान्य् अर्य इन्द्रश् चिकाय न सखायम् ईषे ॥ RV_10,089.04a इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् । RV_10,089.04c यो अक्षेणेव चक्रिया शचीभिर् विष्वक् तस्तम्भ पृथिवीम् उत द्याम् ॥ RV_10,089.05a आपान्तमन्युस् तृपलप्रभर्मा धुनिः ÓimÅvä छरुमां ऋजीषी । RV_10,089.05c सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि देभुः ॥ RV_10,089.06a न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः । RV_10,089.06c यद् अस्य मन्युर् अधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥ RV_10,089.07a जघान वृत्रं स्वधितिर् वनेव रुरोज पुरो अरदन् न सिन्धून् । RV_10,089.07c बिभेद गिरिं नवम् इन् न कुम्भम् आ गा इन्द्रो अकृणुत स्वयुग्भिः ॥ RV_10,089.08a त्वं ह त्यद् ऋणया इन्द्र धीरो ऽसिर् न पर्व वृजिना ӭणासि । RV_10,089.08c प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥ RV_10,089.09a प्र ये मित्रम् प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणम् मिनन्ति । RV_10,089.09c न्य् अमित्रेषु वधम् इन्द्र तुम्रं वृषन् वृषाणम् अरुषं शिशीहि ॥ RV_10,089.10a इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपाम् इन्द्र इत् पर्वतानाम् । RV_10,089.10c इन्द्रो वृधाम् इन्द्र इन् मेधिराणाम् इन्द्रः क्षेमे योगे हव्य इन्द्रः ॥ RV_10,089.11a प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात् प्र समुद्रस्य धासेः । RV_10,089.11c प्र वातस्य प्रथसः प्र ज्मो अन्तात् प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥ RV_10,089.12a प्र शोशुचत्या उषसो न केतुर् असिन्वा ते वर्तताम् इन्द्र हेतिः । RV_10,089.12c अश्मेव विध्य दिव आ सृजानस् तपिष्ठेन हेषसा द्रोघमित्रान् ॥ RV_10,089.13a अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः । RV_10,089.13c अन्व् इन्द्रं रोदसी वावशाने अन्व् आपो अजिहत जायमानम् ॥ RV_10,089.14a कर्हि स्वित् सा त इन्द्र चेत्यासद् अघस्य यद् भिनदो रक्ष एषत् । RV_10,089.14c मित्रक्रुवो यच् छसने न गावः पृथिव्या आपृग् अमुया शयन्ते ॥ RV_10,089.15a शत्रूयन्तो अभि ये नस् ततस्रे महि व्राधन्त ओगणास इन्द्र । RV_10,089.15c अन्धेनामित्रास् तमसा सचन्तां सुज्योतिषो अक्तवस् तां अभि ष्युः ॥ RV_10,089.16a पुरूणि हि त्वा सवना जनानाम् ब्रह्माणि मन्दन् गृणताम् ऋषीणाम् । RV_10,089.16c इमाम् आघोषन्न् अवसा सहूतिं तिरो विश्वां अर्चतो याह्य् अर्वाङ् ॥ RV_10,089.17a एवा ते वयम् इन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् । RV_10,089.17c विद्याम वस्तोर् अवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥ RV_10,089.18a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_10,089.18c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_10,090.01a सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । RV_10,090.01c स भूमिं विश्वतो वृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥ RV_10,090.02a पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् । RV_10,090.02c उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥ RV_10,090.03a एतावान् अस्य महिमातो ज्यायांश् च पूरुषः । RV_10,090.03c पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥ RV_10,090.04a त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः । RV_10,090.04c ततो विष्वङ् व्य् अक्रामत् साशनानशने अभि ॥ RV_10,090.05a तस्माद् विराऌ अजायत विराजो अधि पूरुषः । RV_10,090.05c स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥ RV_10,090.06a यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । RV_10,090.06c वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः ॥ RV_10,090.07a तं यज्ञम् बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः । RV_10,090.07c तेन देवा अयजन्त साध्या ऋषयश् च ये ॥ RV_10,090.08a तस्माद् यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् । RV_10,090.08c पशून् तांश् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये ॥ RV_10,090.09a तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । RV_10,090.09c छन्दांसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥ RV_10,090.10a तस्माद् अश्वा अजायन्त ये के चोभयादतः । RV_10,090.10c गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः ॥ RV_10,090.11a यत् पुरुषं व्य् अदधुः कतिधा व्य् अकल्पयन् । RV_10,090.11c मुखं किम् अस्य कौ बाहू का ऊरू पादा उच्येते ॥ RV_10,090.12a ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः । RV_10,090.12c ऊरू तद् अस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥ RV_10,090.13a चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत । RV_10,090.13c मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥ RV_10,090.14a नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः सम् अवर्तत । RV_10,090.14c पद्भ्याम् भूमिर् दिशः श्रोत्रात् तथा लोकां अकल्पयन् ॥ RV_10,090.15a सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः । RV_10,090.15c देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषम् पशुम् ॥ RV_10,090.16a यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । RV_10,090.16c ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ RV_10,091.01a सं जागृवद्भिर् जरमाण इध्यते दमे दमूना इषयन्न् इळस् पदे । RV_10,091.01c विश्वस्य होता हविषो वरेण्यो विभुर् विभावा सुषखा सखीयते ॥ RV_10,091.02a स दर्शतश्रीर् अतिथिर् गृहे-गृहे वने-वने शिश्रिये तक्ववीर् इव । RV_10,091.02c जनं-जनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशं-विशम् ॥ RV_10,091.03a सुदक्षो दक्षैः क्रतुनासि सुक्रतुर् अग्ने कविः काव्येनासि विश्ववित् । RV_10,091.03c वसुर् वसूनां क्षयसि त्वम् एक इद् द्यावा च यानि पृथिवी च पुष्यतः ॥ RV_10,091.04a प्रजानन्न् अग्ने तव योनिम् ऋत्वियम् इळायास् पदे घृतवन्तम् आसदः । RV_10,091.04c आ ते चिकित्र उषसाम् इवेतयो ऽरेपसः सूर्यस्येव रश्मयः ॥ RV_10,091.05a तव श्रियो वर्ष्यस्येव विद्युतश् चित्राश् चिकित्र उषसां न केतवः । RV_10,091.05c यद् ओषधीर् अभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नम् आस्ये ॥ RV_10,091.06a तम् ओषधीर् दधिरे गर्भम् ऋत्वियं तम् आपो अग्निं जनयन्त मातरः । RV_10,091.06c तम् इत् समानं वनिनश् च वीरुधो ऽन्तर्वतीश् च सुवते च विश्वहा ॥ RV_10,091.07a वातोपधूत इषितो वशां अनु तृषु यद् अन्ना वेविषद् वितिष्ठसे । RV_10,091.07c आ ते यतन्ते रथ्यो यथा पृथक् छर्धांस्य् अग्ने अजराणि धक्षतः ॥ RV_10,091.08a मेधाकारं विदथस्य प्रसाधनम् अग्निं होतारम् परिभूतमम् मतिम् । RV_10,091.08c तम् इद् अर्भे हविष्य् आ समानम् इत् तम् इन् महे वृणते नान्यं त्वत् ॥ RV_10,091.09a त्वाम् इद् अत्र वृणते त्वायवो होतारम् अग्ने विदथेषु वेधसः । RV_10,091.09c यद् देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥ RV_10,091.10a तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः । RV_10,091.10c तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ॥ RV_10,091.11a यस् तुभ्यम् अग्ने अमृताय मर्त्यः समिधा दाशद् उत वा हविष्कृति । RV_10,091.11c तस्य होता भवसि यासि दूत्यम् उप ब्रूषे यजस्य् अध्वरीयसि ॥ RV_10,091.12a इमा अस्मै मतयो वाचो अस्मद् आं ऋचो गिरः सुष्टुतयः सम् अग्मत । RV_10,091.12c वसूयवो वसवे जातवेदसे वृद्धासु चिद् वर्धनो यासु चाकनत् ॥ RV_10,091.13a इमाम् प्रत्नाय सुष्टुतिं नवीयसीं वोचेयम् अस्मा उशते शृणोतु नः । RV_10,091.13c भूया अन्तरा हृद्य् अस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥ RV_10,091.14a यस्मिन्न् अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः । RV_10,091.14c कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ॥ RV_10,091.15a अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः । RV_10,091.15c वाजसनिं रयिम् अस्मे सुवीरम् प्रशस्तं धेहि यशसम् बृहन्तम् ॥ RV_10,092.01a यज्ञस्य वो रथ्यं विश्पतिं विशां होतारम् अक्तोर् अतिथिं विभावसुम् । RV_10,092.01c शोचञ् छुष्कासु हरिणीषु जर्भुरद् वृषा केतुर् यजतो द्याम् अशायत ॥ RV_10,092.02a इमम् अञ्जस्पाम् उभये अकृण्वत धर्माणम् अग्निं विदथस्य साधनम् । RV_10,092.02c अक्तुं न यह्वम् उषसः पुरोहितं तनूनपातम् अरुषस्य निंसते ॥ RV_10,092.03a बऌ अस्य नीथा वि पणेश् च मन्महे वया अस्य प्रहुता आसुर् अत्तवे । RV_10,092.03c यदा घोरासो अमृतत्वम् आशताद् इज् जनस्य दैव्यस्य चर्किरन् ॥ RV_10,092.04a ऋतस्य हि प्रसितिर् द्यौर् उरु व्यचो नमो मह्य् अरमतिः पनीयसी । RV_10,092.04c इन्द्रो मित्रो वरुणः सं चिकित्रिरे ऽथो भगः सविता पूतदक्षसः ॥ RV_10,092.05a प्र रुद्रेण ययिना यन्ति सिन्धवस् तिरो महीम् अरमतिं दधन्विरे । RV_10,092.05c येभिः परिज्मा परियन्न् उरु ज्रयो वि रोरुवज् जठरे विश्वम् उक्षते ॥ RV_10,092.06a क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः । RV_10,092.06c तेभिश् चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिर् अर्वशेभिर् अर्वशः ॥ RV_10,092.07a इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश् च पौंस्ये । RV_10,092.07c प्र ये न्व् अस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥ RV_10,092.08a सूरश् चिद् आ हरितो अस्य रीरमद् इन्द्राद् आ कश् चिद् भयते तवीयसः । RV_10,092.08c भीमस्य वृष्णो जठराद् अभिश्वसो दिवे-दिवे सहुरि स्तन्न् अबाधितः ॥ RV_10,092.09a स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन । RV_10,092.09c येभिः शिवः स्ववां एवयावभिर् दिवः सिषक्ति स्वयशा निकामभिः ॥ RV_10,092.10a ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर् वृषभः सोमजामयः । RV_10,092.10c यज्ञैर् अथर्वा प्रथमो वि धारयद् देवा दक्षैर् भृगवः सं चिकित्रिरे ॥ RV_10,092.11a ते हि द्यावापृथिवी भूरिरेतसा नराशंसश् चतुरङ्गो यमो ऽदितिः । RV_10,092.11c देवस् त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुर् अर्हिरे ॥ RV_10,092.12a उत स्य न उशिजाम् उर्विया कविर् अहिः शृणोतु बुध्न्यो हवीमनि । RV_10,092.12c सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ॥ RV_10,092.13a प्र नः पूषा चरथं विश्वदेव्यो ऽपां नपाद् अवतु वायुर् इष्टये । RV_10,092.13c आत्मानं वस्यो अभि वातम् अर्चत तद् अश्विना सुहवा यामनि श्रुतम् ॥ RV_10,092.14a विशाम् आसाम् अभयानाम् अधिक्षितं गीर्भिर् उ स्वयशसं गृणीमसि । RV_10,092.14c ग्नाभिर् विश्वाभिर् अदितिम् अनर्वणम् अक्तोर् युवानं नृमणा अधा पतिम् ॥ RV_10,092.15a रेभद् अत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुर् अध्वरम् । RV_10,092.15c येभिर् विहाया अभवद् विचक्षणः पाथः सुमेकं स्वधितिर् वनन्वति ॥ RV_10,093.01a महि द्यावापृथिवी भूतम् उर्वी नारी यह्वी न रोदसी सदं नः । RV_10,093.01c तेभिर् नः पातं सह्यस एभिर् नः पातं शूषणि ॥ RV_10,093.02a यज्ञे-यज्ञे स मर्त्यो देवान् सपर्यति । RV_10,093.02c यः सुम्नैर् दीर्घश्रुत्तम आविवासत्य् एनान् ॥ RV_10,093.03a विश्वेषाम् इरज्यवो देवानां वार् महः । RV_10,093.03c विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥ RV_10,093.04a ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा । RV_10,093.04c कद् रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥ RV_10,093.05a उत नो नक्तम् अपां वृषण्वसू सूर्यामासा सदनाय सधन्या । RV_10,093.05c सचा यत् साद्य् एषाम् अहिर् बुध्नेषु बुध्न्यः ॥ RV_10,093.06a उत नो देवाव् अश्विना शुभस् पती धामभिर् मित्रावरुणा उरुष्यताम् । RV_10,093.06c महः स राय एषते ऽति धन्वेव दुरिता ॥ RV_10,093.07a उत नो रुद्रा चिन् मृळताम् अश्विना विश्वे देवासो रथस्पतिर् भगः । RV_10,093.07c ऋभुर् वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥ RV_10,093.08a ऋभुर् ऋभुक्षा ऋभुर् विधतो मद आ ते हरी जूजुवानस्य वाजिना । RV_10,093.08c दुष्टरं यस्य साम चिद् ऋधग् यज्ञो न मानुषः ॥ RV_10,093.09a कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् । RV_10,093.09c सहो न इन्द्रो वह्निभिर् न्य् एषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥ RV_10,093.10a ऐषु द्यावापृथिवी धातम् महद् अस्मे वीरेषु विश्वचर्षणि श्रवः । RV_10,093.10c पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥ RV_10,093.11a एतं शंसम् इन्द्रास्मयुष् ट्वं कूचित् सन्तं सहसावन्न् अभिष्टये । RV_10,093.11c सदा पाह्य् अभिष्टये मेदतां वेदता वसो ॥ RV_10,093.12a एतम् मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् । RV_10,093.12c संवननं नाश्व्यं तष्टेवानपच्युतम् ॥ RV_10,093.13a वावर्त येषां राया युक्तैषां हिरण्ययी । RV_10,093.13c नेमधिता न पौंस्या वृथेव विष्टान्ता ॥ RV_10,093.14a प्र तद् दुःशीमे पृथवाने वेने प्र रामे वोचम् असुरे मघवत्सु । RV_10,093.14c ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्य् एषाम् ॥ RV_10,093.15a अधीन् न्व् अत्र सप्ततिं च सप्त च । RV_10,093.15b सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥ RV_10,094.01a प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः । RV_10,094.01c यद् अद्रयः पर्वताः साकम् आशवः श्लोकं घोषम् भरथेन्द्राय सोमिनः ॥ RV_10,094.02a एते वदन्ति शतवत् सहस्रवद् अभि क्रन्दन्ति हरितेभिर् आसभिः । RV_10,094.02c विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश् चित् पूर्वे हविरद्यम् आशत ॥ RV_10,094.03a एते वदन्त्य् अविदन्न् अना मधु न्य् ऊङ्खयन्ते अधि पक्व आमिषि । RV_10,094.03c वृक्षस्य शाखाम् अरुणस्य बप्सतस् ते सूभर्वा वृषभाः प्रेम् अराविषुः ॥ RV_10,094.04a बृहद् वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तो ऽविदन्न् अना मधु । RV_10,094.04c संरभ्या धीराः स्वसृभिर् अनर्तिषुर् आघोषयन्तः पृथिवीम् उपब्दिभिः ॥ RV_10,094.05a सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा अनर्तिषुः । RV_10,094.05c न्यङ् नि यन्त्य् उपरस्य निष्कृतम् पुरू रेतो दधिरे सूर्यश्वितः ॥ RV_10,094.06a उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः । RV_10,094.06c यच् छ्वसन्तो जग्रसाना अराविषुः शृण्व एषाम् प्रोथथो अर्वताम् इव ॥ RV_10,094.07a दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः । RV_10,094.07c दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥ RV_10,094.08a ते अद्रयो दशयन्त्रास आशवस् तेषाम् आधानम् पर्य् एति हर्यतम् । RV_10,094.08c त ऊ सुतस्य सोम्यस्यान्धसो ऽंशोः पीयूषम् प्रथमस्य भेजिरे ॥ RV_10,094.09a ते सोमादो हरी इन्द्रस्य निंसते ऽंशुं दुहन्तो अध्य् आसते गवि । RV_10,094.09c तेभिर् दुग्धम् पपिवान् सोम्यम् मध्व् इन्द्रो वर्धते प्रथते वृषायते ॥ RV_10,094.10a वृषा वो अंशुर् न किला रिषाथनेळावन्तः सदम् इत् स्थनाशिताः । RV_10,094.10c रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वम् अध्वरम् ॥ RV_10,094.11a तृदिला अतृदिलासो अद्रयो ऽश्रमणा अशृथिता अमृत्यवः । RV_10,094.11c अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥ RV_10,094.12a ध्रुवा एव वः पितरो युगे-युगे क्षेमकामासः सदसो न युञ्जते । RV_10,094.12c अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीम् अशुश्रवुः ॥ RV_10,094.13a तद् इद् वदन्त्य् अद्रयो विमोचने यामन्न् अञ्जस्पा इव घेद् उपब्दिभिः । RV_10,094.13c वपन्तो बीजम् इव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥ RV_10,094.14a सुते अध्वरे अधि वाचम् अक्रता क्रीळयो न मातरं तुदन्तः । RV_10,094.14c वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्ताम् अद्रयश् चायमानाः ॥ RV_10,095.01a हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु । RV_10,095.01c न नौ मन्त्रा अनुदितास एते मयस् करन् परतरे चनाहन् ॥ RV_10,095.02a किम् एता वाचा कृणवा तवाहम् प्राक्रमिषम् उषसाम् अग्रियेव । RV_10,095.02c पुरूरवः पुनर् अस्तम् परेहि दुरापना वात इवाहम् अस्मि ॥ RV_10,095.03a इषुर् न श्रिय इषुधेर् असना गोषाः शतसा न रंहिः । RV_10,095.03c अवीरे क्रतौ वि दविद्युतन् नोरा न मायुं चितयन्त धुनयः ॥ RV_10,095.04a सा वसु दधती श्वशुराय वय उषो यदि वष्ट्य् अन्तिगृहात् । RV_10,095.04c अस्तं ननक्षे यस्मिञ् चाकन् दिवा नक्तं श्नथिता वैतसेन ॥ RV_10,095.05a त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मे ऽव्यत्यै पृणासि । RV_10,095.05c पुरूरवो ऽनु ते केतम् आयं राजा मे वीर तन्वस् तद् आसीः ॥ RV_10,095.06a या सुजूर्णिः श्रेणिः सुम्नआपिर् ह्रदेचक्षुर् न ग्रन्थिनी चरण्युः । RV_10,095.06c ता अञ्जयो ऽरुणयो न सस्रुः श्रिये गावो न धेनवो ऽनवन्त ॥ RV_10,095.07a सम् अस्मिञ् जायमान आसत ग्ना उतेम् अवर्धन् नद्यः स्वगूर्ताः । RV_10,095.07c महे यत् त्वा पुरूरवो रणायावर्धयन् दस्युहत्याय देवाः ॥ RV_10,095.08a सचा यद् आसु जहतीष्व् अत्कम् अमानुषीषु मानुषो निषेवे । RV_10,095.08c अप स्म मत् तरसन्ती न भुज्युस् ता अत्रसन् रथस्पृशो नाश्वाः ॥ RV_10,095.09a यद् आसु मर्तो अमृतासु निस्पृक् सं क्षोणीभिः क्रतुभिर् न पृङ्क्ते । RV_10,095.09c ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः ॥ RV_10,095.10a विद्युन् न या पतन्ती दविद्योद् भरन्ती मे अप्या काम्यानि । RV_10,095.10c जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घम् आयुः ॥ RV_10,095.11a जज्ञिष इत्था गोपीथ्याय हि दधाथ तत् पुरूरवो म ओजः । RV_10,095.11c अशासं त्वा विदुषी सस्मिन्न् अहन् न म आशृणोः किम् अभुग् वदासि ॥ RV_10,095.12a कदा सूनुः पितरं जात इच्छाच् चक्रन् नाश्रु वर्तयद् विजानन् । RV_10,095.12c को दम्पती समनसा वि यूयोद् अध यद् अग्निः श्वशुरेषु दीदयत् ॥ RV_10,095.13a प्रति ब्रवाणि वर्तयते अश्रु चक्रन् न क्रन्दद् आध्ये शिवायै । RV_10,095.13c प्र तत् ते हिनवा यत् ते अस्मे परेह्य् अस्तं नहि मूर मापः ॥ RV_10,095.14a सुदेवो अद्य प्रपतेद् अनावृत् परावतम् परमां गन्तवा उ । RV_10,095.14c अधा शयीत निरृतेर् उपस्थे ऽधैनं वृका रभसासो अद्युः ॥ RV_10,095.15a पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् । RV_10,095.15c न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्य् एता ॥ RV_10,095.16a यद् विरूपाचरम् मर्त्येष्व् अवसं रात्रीः शरदश् चतस्रः । RV_10,095.16c घृतस्य स्तोकं सकृद् अह्न आश्नां ताद् एवेदं तातृपाणा चरामि ॥ RV_10,095.17a अन्तरिक्षप्रां रजसो विमानीम् उप शिक्षाम्य् उर्वशीं वसिष्ठः । RV_10,095.17c उप त्वा रातिः सुकृतस्य तिष्ठान् नि वर्तस्व हृदयं तप्यते मे ॥ RV_10,095.18a इति त्वा देवा इम आहुर् ऐळ यथेम् एतद् भवसि मृत्युबन्धुः । RV_10,095.18c प्रजा ते देवान् हविषा यजाति स्वर्ग उ त्वम् अपि मादयासे ॥ RV_10,096.01a प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतम् मदम् । RV_10,096.01c घृतं न यो हरिभिश् चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥ RV_10,096.02a हरिं हि योनिम् अभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः । RV_10,096.02c आ यम् पृणन्ति हरिभिर् न धेनव इन्द्राय शूषं हरिवन्तम् अर्चत ॥ RV_10,096.03a सो अस्य वज्रो हरितो य आयसो हरिर् निकामो हरिर् आ गभस्त्योः । RV_10,096.03c द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥ RV_10,096.04a दिवि न केतुर् अधि धायि हर्यतो विव्यचद् वज्रो हरितो न रंह्या । RV_10,096.04c तुदद् अहिं हरिशिप्रो य आयसः सहस्रशोका अभवद् धरिम्भरः ॥ RV_10,096.05a त्वं-त्वम् अहर्यथा उपस्तुतः पूर्वेभिर् इन्द्र हरिकेश यज्वभिः । RV_10,096.05c त्वं हर्यसि तव विश्वम् उक्थ्यम् असामि राधो हरिजात हर्यतम् ॥ RV_10,096.06a ता वज्रिणम् मन्दिनं स्तोम्यम् मद इन्द्रं रथे वहतो हर्यता हरी । RV_10,096.06c पुरूण्य् अस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥ RV_10,096.07a अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा । RV_10,096.07c अर्वद्भिर् यो हरिभिर् जोषम् ईयते सो अस्य कामं हरिवन्तम् आनशे ॥ RV_10,096.08a हरिश्मशारुर् हरिकेश आयसस् तुरस्पेये यो हरिपा अवर्धत । RV_10,096.08c अर्वद्भिर् यो हरिभिर् वाजिनीवसुर् अति विश्वा दुरिता पारिषद् धरी ॥ RV_10,096.09a स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः । RV_10,096.09c प्र यत् कृते चमसे मर्मृजद् धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥ RV_10,096.10a उत स्म सद्म हर्यतस्य पस्त्योर् अत्यो न वाजं हरिवां अचिक्रदत् । RV_10,096.10c मही चिद् धि धिषणाहर्यद् ओजसा बृहद् वयो दधिषे हर्यतश् चिद् आ ॥ RV_10,096.11a आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्म नु प्रियम् । RV_10,096.11c प्र पस्त्यम् असुर हर्यतं गोर् आविष् कृधि हरये सूर्याय ॥ RV_10,096.12a आ त्वा हर्यन्तम् प्रयुजो जनानां रथे वहन्तु हरिशिप्रम् इन्द्र । RV_10,096.12c पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥ RV_10,096.13a अपाः पूर्वेषां हरिवः सुतानाम् अथो इदं सवनं केवलं ते । RV_10,096.13c ममद्धि सोमम् मधुमन्तम् इन्द्र सत्रा वृषञ् जठर आ वृषस्व ॥ RV_10,097.01a या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगम् पुरा । RV_10,097.01c मनै नु बभ्रूणाम् अहं शतं धामानि सप्त च ॥ RV_10,097.02a शतं वो अम्ब धामानि सहस्रम् उत वो रुहः । RV_10,097.02c अधा शतक्रत्वो यूयम् इमम् मे अगदं कृत ॥ RV_10,097.03a ओषधीः प्रति मोदध्वम् पुष्पवतीः प्रसूवरीः । RV_10,097.03c अश्वा इव सजित्वरीर् वीरुधः पारयिष्ण्वः ॥ RV_10,097.04a ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे । RV_10,097.04c सनेयम् अश्वं गां वास आत्मानं तव पूरुष ॥ RV_10,097.05a अश्वत्थे वो निषदनम् पर्णे वो वसतिष् कृता । RV_10,097.05c गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥ RV_10,097.06a यत्रौषधीः समग्मत राजानः समिताव् इव । RV_10,097.06c विप्रः स उच्यते भिषग् रक्षोहामीवचातनः ॥ RV_10,097.07a अश्वावतीं सोमावतीम् ऊर्जयन्तीम् उदोजसम् । RV_10,097.07c आवित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥ RV_10,097.08a उच् छुष्मा ओषधीनां गावो गोष्ठाद् इवेरते । RV_10,097.08c धनं सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥ RV_10,097.09a इष्कृतिर् नाम वो माताथो यूयं स्थ निष्कृतीः । RV_10,097.09c सीराः पतत्रिणी स्थन यद् आमयति निष् कृथ ॥ RV_10,097.10a अति विश्वाः परिष्ठा स्तेन इव व्रजम् अक्रमुः । RV_10,097.10c ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः ॥ RV_10,097.11a यद् इमा वाजयन्न् अहम् ओषधीर् हस्त आदधे । RV_10,097.11c आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ RV_10,097.12a यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गम् परुष्-परुः । RV_10,097.12c ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीर् इव ॥ RV_10,097.13a साकं यक्ष्म प्र पत cëeïa किकिदीविना । RV_10,097.13c साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥ RV_10,097.14a अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत । RV_10,097.14c ताः सर्वाः संविदाना इदम् मे प्रावता वचः ॥ RV_10,097.15a याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः । RV_10,097.15c बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः ॥ RV_10,097.16a मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत । RV_10,097.16c अथो यमस्य पड्बीशात् सर्वस्माद् देवकिल्बिषात् ॥ RV_10,097.17a अवपतन्तीर् अवदन् दिव ओषधयस् परि । RV_10,097.17c यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥ RV_10,097.18a या ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः । RV_10,097.18c तासां त्वम् अस्य् उत्तमारं कामाय शं हृदे ॥ RV_10,097.19a या ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु । RV_10,097.19c बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥ RV_10,097.20a मा वो रिषत् खनिता यस्मै चाहं खनामि वः । RV_10,097.20c द्विपच् चतुष्पद् अस्माकं सर्वम् अस्त्व् अनातुरम् ॥ RV_10,097.21a याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः । RV_10,097.21c सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ॥ RV_10,097.22a ओषधयः सं वदन्ते सोमेन सह राज्ञा । RV_10,097.22c यस्मै कृणोति ब्राह्मणस् तं राजन् पारयामसि ॥ RV_10,097.23a त्वम् उत्तमास्य् ओषधे तव वृक्षा उपस्तयः । RV_10,097.23c उपस्तिर् अस्तु सो ऽस्माकं यो अस्मां अभिदासति ॥ RV_10,098.01a बृहस्पते प्रति मे देवताम् इहि मित्रो वा यद् वरुणो वासि पूषा । RV_10,098.01c आदित्यैर् वा यद् वसुभिर् मरुत्वान् स पर्जन्यं शन्तनवे वृषाय ॥ RV_10,098.02a आ देवो दूतो अजिरश् चिकित्वान् त्वद् देवापे अभि माम् अगच्छत् । RV_10,098.02c प्रतीचीनः प्रति माम् आ ववृत्स्व दधामि ते द्युमतीं वाचम् आसन् ॥ RV_10,098.03a अस्मे धेहि द्युमतीं वाचम् आसन् बृहस्पते अनमीवाम् इषिराम् । RV_10,098.03c यया वृष्टिं शन्तनवे वनाव दिवो द्रप्सो मधुमां आ विवेश ॥ RV_10,098.04a आ नो द्रप्सा मधुमन्तो विशन्त्व् इन्द्र देह्य् अधिरथं सहस्रम् । RV_10,098.04c नि षीद होत्रम् ऋतुथा यजस्व देवान् देवापे हविषा सपर्य ॥ RV_10,098.05a आर्ष्टिषेणो होत्रम् ऋषिर् निषीदन् देवापिर् देवसुमतिं चिकित्वान् । RV_10,098.05c स उत्तरस्माद् अधरं समुद्रम् अपो दिव्या असृजद् वर्ष्या अभि ॥ RV_10,098.06a अस्मिन् समुद्रे अध्य् उत्तरस्मिन्न् आपो देवेभिर् निवृता अतिष्ठन् । RV_10,098.06c ता अद्रवन्न् आर्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥ RV_10,098.07a यद् देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्न् अदीधेत् । RV_10,098.07c देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर् वाचम् अस्मा अयच्छत् ॥ RV_10,098.08a यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे । RV_10,098.08c विश्वेभिर् देवैर् अनुमद्यमानः प्र पर्जन्यम् ईरया वृष्टिमन्तम् ॥ RV_10,098.09a त्वाम् पूर्व ऋषयो गीर्भिर् आयन् त्वाम् अध्वरेषु पुरुहूत विश्वे । RV_10,098.09c सहस्राण्य् अधिरथान्य् अस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥ RV_10,098.10a एतान्य् अग्ने नवतिर् नव त्वे आहुतान्य् अधिरथा सहस्रा । RV_10,098.10c तेभिर् वर्धस्व तन्वः शूर पूर्वीर् दिवो नो वृष्टिम् इषितो रिरीहि ॥ RV_10,098.11a एतान्य् अग्ने नवतिं सहस्रा सम् प्र यच्छ वृष्ण इन्द्राय भागम् । RV_10,098.11c विद्वान् पथ ऋतुशो देवयानान् अप्य् औलानं दिवि देवेषु धेहि ॥ RV_10,098.12a अग्ने बाधस्व वि मृधो वि दुर्गहापामीवाम् अप रक्षांसि सेध । RV_10,098.12c अस्मात् समुद्राद् बृहतो दिवो नो ऽपाम् भूमानम् उप नः सृजेह ॥ RV_10,099.01a कं नश् चित्रम् इषण्यसि चिकित्वान् पृथुग्मानं वाश्रं वावृधध्यै । RV_10,099.01c कत् तस्य दातु शवसो व्युष्टौ तक्षद् वज्रं वृत्रतुरम् अपिन्वत् ॥ RV_10,099.02a स हि द्युता विद्युता वेति साम पृथुं योनिम् असुरत्वा ससाद । RV_10,099.02c स सनीळेभिः प्रसहानो अस्य भ्रातुर् न ऋते सप्तथस्य मायाः ॥ RV_10,099.03a स वाजं यातापदुष्पदा यन् स्वर्षाता परि षदत् सनिष्यन् । RV_10,099.03c अनर्वा यच् छतदुरस्य वेदो घ्नञ् छिश्नदेवां अभि वर्पसा भूत् ॥ RV_10,099.04a स यह्व्यो ऽवनीर् गोष्व् अर्वा जुहोति प्रधन्यासु सस्रिः । RV_10,099.04c अपादो यत्र युज्यासो ऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥ RV_10,099.05a स रुद्रेभिर् अशस्तवार ऋभ्वा हित्वी गयम् आरेअवद्य आगात् । RV_10,099.05c वम्रस्य मन्ये मिथुना विवव्री अन्नम् अभीत्यारोदयन् मुषायन् ॥ RV_10,099.06a स इद् दासं तुवीरवम् पतिर् दन् षळक्षं त्रिशीर्षाणं दमन्यत् । RV_10,099.06c अस्य त्रितो न्व् ओजसा वृधानो विपा वराहम् अयोअग्रया हन् ॥ RV_10,099.07a स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषद् अर्शसानाय शरुम् । RV_10,099.07c स नृतमो नहुषो ऽस्मत् सुजातः पुरो ऽभिनद् अर्हन् दस्युहत्ये ॥ RV_10,099.08a सो अभ्रियो न यवस उदन्यन् क्षयाय गातुं विदन् नो अस्मे । RV_10,099.08c उप यत् सीदद् इन्दुं शरीरैः श्येनो 'yopëÂir हन्ति दस्यून् ॥ RV_10,099.09a स व्राधतः शवसानेभिर् अस्य कुत्साय शुष्णं कृपणे परादात् । RV_10,099.09c अयं कविम् अनयच् छस्यमानम् अत्कं यो अस्य सनितोत नृणाम् ॥ RV_10,099.10a अयं दशस्यन् नर्येभिर् अस्य दस्मो देवेभिर् वरुणो न मायी । RV_10,099.10c अयं कनीन ऋतुपा अवेद्य् अमिमीताररुं यश् चतुष्पात् ॥ RV_10,099.11a अस्य स्तोमेभिर् औशिज ऋजिश्वा व्रजं दरयद् वृषभेण पिप्रोः । RV_10,099.11c सुत्वा यद् यजतो दीदयद् गीः पुर इयानो अभि वर्पसा भूत् ॥ RV_10,099.12a एवा महो असुर वक्षथाय वम्रकः पड्भिर् उप सर्पद् इन्द्रम् । RV_10,099.12c स इयानः करति स्वस्तिम् अस्मा इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ॥ RV_10,100.01a इन्द्र दृह्य मघवन् त्वावद् इद् भुज इह स्तुतः सुतपा बोधि नो वृधे । RV_10,100.01c देवेभिर् नः सविता प्रावतु श्रुतम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.02a भराय सु भरत भागम् ऋत्वियम् प्र वायवे शुचिपे क्रन्ददिष्टये । RV_10,100.02c गौरस्य यः पयसः पीतिम् आनश आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.03a आ नो देवः सविता साविषद् वय ऋजूयते यजमानाय सुन्वते । RV_10,100.03c यथा देवान् प्रतिभूषेम पाकवद् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.04a इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्य् एतु नः । RV_10,100.04c यथा-यथा मित्रधितानि संदधुर् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.05a इन्द्र उक्थेन शवसा परुर् दधे बृहस्पते प्रतरीतास्य् आयुषः । RV_10,100.05c यज्ञो मनुः प्रमतिर् नः पिता हि कम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.06a इन्द्रस्य नु सुकृतं दैव्यं सहो ऽग्निर् गृहे जरिता मेधिरः कविः । RV_10,100.06c यज्ञश् च भूद् विदथे चारुर् अन्तम आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.07a न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् । RV_10,100.07c माकिर् नो देवा अनृतस्य वर्पस आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.08a अपामीवां सविता साविषन् न्यग् वरीय इद् अप सेधन्त्व् अद्रयः । RV_10,100.08c ग्रावा यत्र मधुषुद् उच्यते बृहद् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.09a ऊर्ध्वो ग्रावा वसवो ऽस्तु सोतरि विश्वा द्वेषांसि सनुतर् युयोत । RV_10,100.09c स नो देवः सविता पायुर् Ŭya आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.10a ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे । RV_10,100.10c तनूर् एव तन्वो अस्तु भेषजम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.11a क्रतुप्रावा जरिता शश्वताम् अव इन्द्र इद् भद्रा प्रमतिः सुतावताम् । RV_10,100.11c पूर्णम् ऊधर् दिव्यं यस्य सिक्तय आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.12a चित्रस् ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः । RV_10,100.12c रजिष्ठया रज्या पश्व à gos tÆtÆr«ati pary अग्रं दुवस्युः ॥ RV_10,101.01a उद् बुध्यध्वं समनसः सखायः सम् अग्निम् इन्ध्वम् बहवः सनीळाः । RV_10,101.01c दधिक्राम् अग्निम् उषसं च देवीम् इन्द्रावतो ऽवसे नि ह्वये वः ॥ RV_10,101.02a मन्द्रा कृणुध्वं धिय आ तनुध्वं नावम् अरित्रपरणीं कृणुध्वम् । RV_10,101.02c इष्कृणुध्वम् आयुधारं कृणुध्वम् präcaæ यज्ञम् प्र णयता सखायः ॥ RV_10,101.03a युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् । RV_10,101.03c गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्यः पक्वम् एयात् ॥ RV_10,101.04a सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । RV_10,101.04c धीरा देवेषु सुम्नया ॥ RV_10,101.05a निर् आहावान् कृणोतन सं वरत्रा दधातन । RV_10,101.05c सिञ्चामहा अवतम् उद्रिणं वयं सुषेकम् अनुपक्षितम् ॥ RV_10,101.06a इष्कृताहावम् अवतं सुवरत्रं सुषेचनम् । RV_10,101.06c उद्रिणं सिञ्चे अक्षितम् ॥ RV_10,101.07a प्रीणीताश्वान् हितं जयाथ स्वस्तिवाहं रथम् इत् कृणुध्वम् । RV_10,101.07c द्रोणाहावम् अवतम् अश्मचक्रम् अंसत्रकोशं सिञ्चता नृपाणम् ॥ RV_10,101.08a व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वम् बहुला पृथूनि । RV_10,101.08c पुरः कृणुध्वम् आयसीर् अधृष्टा मा वः सुस्रोच् चमसो दृंहता तम् ॥ RV_10,101.09a आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियाम् इह । RV_10,101.09c सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥ RV_10,101.10a आ तू षिञ्च हरिम् ईं द्रोर् उपस्थे वाशीभिस् तक्षताश्मन्मयीभिः । RV_10,101.10c परि ष्वजध्वं दश कक्ष्याभिर् उभे धुरौ प्रति वह्निं युनक्त ॥ RV_10,101.11a उभे धुरौ वह्निर् आपिब्दमानो ऽन्तर् योनेव चरति द्विजानिः । RV_10,101.11c वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वम् अखनन्त उत्सम् ॥ RV_10,101.12a कपृन् नरः कपृथम् उद् दधातन चोदयत खुदत वाजसातये । RV_10,101.12c निष्टिग्र्यः पुत्रम् आ च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥ RV_10,102.01a प्र ते रथम् मिथूकृतम् इन्द्रो ऽवतु धृष्णुया । RV_10,102.01c अस्मिन्न् आजौ पुरुहूत श्रवाय्ये धनभक्षेषु नो ऽव ॥ RV_10,102.02a उत् स्म वातो वहति वासो ऽस्या अधिरथं यद् अजयत् सहस्रम् । RV_10,102.02c रथीर् अभून् मुद्गलानी गविष्टौ भरे कृतं vy aced इन्द्रसेना ॥ RV_10,102.03a अन्तर् यच्छ जिघांसतो वज्रम् इन्द्राभिदासतः । RV_10,102.03c दासस्य वा मघवन्न् आर्यस्य वा सनुतर् यवया वधम् ॥ RV_10,102.04a उद्नो ह्रदम् अपिबज् जर्हृषाणः कूटं स्म तृंहद् अभिमातिम् एति । RV_10,102.04c प्र मुष्कभारः श्रव इच्छमानो ऽजिरम् बाहू अभरत् सिषासन् ॥ RV_10,102.05a न्य् अक्रन्दयन्न् उपयन्त एनम् अमेहयन् वृषभम् मध्य आजेः । RV_10,102.05c तेन सूभर्वं शतवत् सहस्रं गवाम् मुद्गलः प्रधने जिगाय ॥ RV_10,102.06a ककर्दवे वृषभो युक्त आसीद् अवावचीत् सारथिर् अस्य केशी । RV_10,102.06c दुधेर् युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥ RV_10,102.07a उत प्रधिम् उद् अहन्न् अस्य विद्वान् उपायुनग् वंसगम् अत्र शिक्षन् । RV_10,102.07c इन्द्र उद् आवत् पतिम् अघ्न्यानाम् अरंहत पद्याभिः ककुद्मान् ॥ RV_10,102.08a शुनम् अष्ट्राव्य् अचरत् कपर्दी वरत्रायां दार्व् आनह्यमानः । RV_10,102.08c नृम्णानि कृण्वन् बहवे जनाय गाः पस्पशानस् तविषीर् अधत्त ॥ RV_10,102.09a इमं तम् पश्य वृषभस्य युञ्जं këÂhÃyà मध्ये द्रुघणं शयानम् । RV_10,102.09c येन जिगाय शतवत् सहस्रं गवाम् मुद्गलः पृतनाज्येषु ॥ RV_10,102.10a आरे अघा को न्व् इत्था ददर्श यं युञ्जन्ति तम् v आ स्थापयन्ति । RV_10,102.10c नास्मै तृणं नोदकम् आ भरन्त्य् उत्तरो धुरो वहति प्रदेदिशत् ॥ RV_10,102.11a परिवृक्तेव पतिविद्यम् आन पीप्याना कूचक्रेणेव सिञ्चन् । RV_10,102.11c एषैष्या चिद् रथ्या जयेम सुमङ्गलं सिनवद् अस्तु सातम् ॥ RV_10,102.12a त्वं विश्वस्य जगतश् चक्षुर् इन्द्रासि चक्षुषः । RV_10,102.12c वृषा यद् आजिं वृषणा सिषाससि चोदयन् वध्रिणा युजा ॥ RV_10,103.01a आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् । RV_10,103.01c संक्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत् साकम् इन्द्रः ॥ RV_10,103.02a संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । RV_10,103.02c तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ RV_10,103.03a स इषुहस्तैः स निषङ्गिभिर् वशी संस्रष्टा स युध इन्द्रो गणेन । RV_10,103.03c संसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ॥ RV_10,103.04a बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः । RV_10,103.04c प्रभञ्जन् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥ RV_10,103.05a बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । RV_10,103.05c अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥ RV_10,103.06a गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा । RV_10,103.06c इमं सजाता अनु वीरयध्वम् इन्द्रं सखायो अनु सं रभध्वम् ॥ RV_10,103.07a अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः । RV_10,103.07c दुश्च्यवनः p­tanëÃÊ अयुध्यो ऽस्माकं सेना अवतु प्र युत्सु ॥ RV_10,103.08a इन्द्र आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः । RV_10,103.08c देवसेनानाम् अभिभञ्जतीनां जयन्तीनाम् मरुतो यन्त्व् अग्रम् ॥ RV_10,103.09a इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुतां शर्ध उग्रम् । RV_10,103.09c महामनसाम् भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥ RV_10,103.10a उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम् मनांसि । RV_10,103.10c उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः ॥ RV_10,103.11a अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु । RV_10,103.11c अस्माकं वीरा उत्तरे भवन्त्व् अस्मां उ देवा अवता हवेषु ॥ RV_10,103.12a अमीषां चित्तम् प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि । RV_10,103.12c अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ॥ RV_10,103.13a प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । RV_10,103.13c उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ॥ RV_10,104.01a असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञम् उप याहि तूयम् । RV_10,104.01c तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ॥ RV_10,104.02a अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरम् पृणस्व । RV_10,104.02c मिमिक्षुर् यम् अद्रय इन्द्र तुभ्यं तेभिर् वर्धस्व मदम् उक्थवाहः ॥ RV_10,104.03a प्रोग्राम् पीतिं वृष्ण इयर्मि सत्याम् प्रयै सुतस्य हर्यश्व तुभ्यम् । RV_10,104.03c इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या गृणानः ॥ RV_10,104.04a ऊती शचीवस् तव वीर्येण वयो दधाना उशिज ऋतज्ञाः । RV_10,104.04c प्रजावद् इन्द्र मनुषो दुरोणे तस्थुर् गृणन्तः सधमाद्यासः ॥ RV_10,104.05a प्रणीतिभिष् टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः । RV_10,104.05c मंहिष्ठाम् ऊतिं वितिरे दधाना स्तोतार इन्द्र तव सूनृताभिः ॥ RV_10,104.06a उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य । RV_10,104.06c इन्द्र त्वा यज्ञः क्षममाणम् आनड् दाश्वां अस्य् अध्वरस्य प्रकेतः ॥ RV_10,104.07a सहस्रवाजम् अभिमातिषाहं सुतेरणम् मघवानं सुवृक्तिम् । RV_10,104.07c उप भूषन्ति गिरो अप्रतीतम् इन्द्रं नमस्या जरितुः पनन्त ॥ RV_10,104.08a सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुम् अतर इन्द्र पूर्भित् । RV_10,104.08c नवतिं स्रोत्या नव च स्रवन्तीर् देवेभ्यो गातुम् मनुषे च विन्दः ॥ RV_10,104.09a अपो महीर् अभिशस्तेर् अमुञ्चो ऽजागर् आस्व् अधि देव एकः । RV_10,104.09c इन्द्र यास् त्वं वृत्रतूर्ये चकर्थ ताभिर् विश्वायुस् तन्वम् पुपुष्याः ॥ RV_10,104.10a वीरेण्यः क्रतुर् इन्द्रः सुशस्तिर् उतापि धेना पुरुहूतम् ईट्टे । RV_10,104.10c आर्दयद् वृत्रम् अकृणोद् उ लोकं ससाहे शक्रः पृतना अभिष्टिः ॥ RV_10,104.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_10,104.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_10,105.01a कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद् वाः । RV_10,105.01c दीर्घं सुतं वाताप्याय ॥ RV_10,105.02a हरी यस्य सुयुजा विव्रता वेर् अर्वन्तानु शेपा । RV_10,105.02c उभा रजी न केशिना पतिर् दन् ॥ RV_10,105.03a अप योर् इन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् । RV_10,105.03c शुभे यद् युयुजे तविषीवान् ॥ RV_10,105.04a सचायोर् इन्द्रश् चर्कृष आं उपानसः सपर्यन् । RV_10,105.04c नदयोर् विव्रतयोः शूर इन्द्रः ॥ RV_10,105.05a अधि यस् तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै । RV_10,105.05c वनोति शिप्राभ्यां शिप्रिणीवान् ॥ RV_10,105.06a प्रास्तौद् ऋष्वौजा ऋष्वेभिस् ततक्ष शूरः शवसा । RV_10,105.06c ऋभुर् न क्रतुभिर् मातरिश्वा ॥ RV_10,105.07a वज्रं यश् चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् । RV_10,105.07c अरुतहनुर् अद्भुतं न रजः ॥ RV_10,105.08a अव नो वृजिना शिशीह्य् ऋचा वनेमानृचः । RV_10,105.08c नाब्रह्मा यज्ञ ऋधग् जोषति त्वे ॥ RV_10,105.09a ऊर्ध्वा यत् ते त्रेतिनी भूद् यज्ञस्य धूर्षु सद्मन् । RV_10,105.09c सजूर् नावं स्वयशसं सचायोः ॥ RV_10,105.10a श्रिये ते पृश्निर् उपसेचनी भूच् छ्रिये दर्विर् अरेपाः । RV_10,105.10c यया स्वे पात्रे सिञ्चस उत् ॥ RV_10,105.11a शतं वा यद् असुर्य प्रति त्वा सुमित्र इत्थास्तौद् दुर्मित्र इत्थास्तौत् । RV_10,105.11c आवो यद् दस्युहत्ये कुत्सपुत्रम् प्रावो यद् दस्युहत्ये कुत्सवत्सम् ॥ RV_10,106.01a उभा उ नूनं तद् इद् अर्थयेथे वि तन्वाथे धियो वस्त्रापसेव । RV_10,106.01c सध्रीचीना यातवे प्रेम् अजीगः सुदिनेव पृक्ष आ तंसयेथे ॥ RV_10,106.02a उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुर् एथः । RV_10,106.02c दूतेव हि ष्ठो यशसा जनेषु माप स्थातम् महिषेवावपानात् ॥ RV_10,106.03a साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुर् आ गमिष्टम् । RV_10,106.03c अग्निर् इव देवयोर् दीदिवांसा परिज्मानेव यजथः पुरुत्रा ॥ RV_10,106.04a आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै । RV_10,106.04c इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवम् आ गमिष्टम् ॥ RV_10,106.05a वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता । RV_10,106.05c वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा ॥ RV_10,106.06a सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका । RV_10,106.06c उदन्यजेव जेमना मदेरू ता मे जराय्व् अजरम् मरायु ॥ RV_10,106.07a पज्रेव चर्चरं जारम् मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा । RV_10,106.07c ऋभू नापत् खरमज्रा खरज्रुर् वायुर् न पर्फरत् क्षयद् रयीणाम् ॥ RV_10,106.08a घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् । RV_10,106.08c पतरेव चचरा चन्द्रनिर्णिङ् मनऋङ्गा मनन्या न जग्मी ॥ RV_10,106.09a बृहन्तेव गम्भरेषु प्रतिष्ठाम् पादेव गाधं तरते विदाथः । RV_10,106.09c कर्णेव शासुर् अनु हि स्मराथो ऽंशेव नो भजतं चित्रम् अप्नः ॥ RV_10,106.10a आरङ्गरेव मध्व् एरयेथे सारघेव गवि नीचीनबारे । RV_10,106.10c कीनारेव स्वेदम् आसिष्विदाना क्षामेवोर्जा सूयवसात् सचेथे ॥ RV_10,106.11a ऋध्याम स्तोमं सनुयाम वाजम् आ नो मन्त्रं सरथेहोप यातम् । RV_10,106.11c यशो न पक्वम् मधु गोष्व् अन्तर् आ भूतांशो अश्विनोः कामम् अप्राः ॥ RV_10,107.01a आविर् अभून् महि माघोनम् एषां विश्वं जीवं तमसो निर् अमोचि । RV_10,107.01c महि ज्योतिः पितृभिर् दत्तम् आगाद् उरुः पन्था दक्षिणाया अदर्शि ॥ RV_10,107.02a उच्चा दिवि दक्षिणावन्तो अस्थुर् ये अश्वदाः सह ते सूर्येण । RV_10,107.02c हिरण्यदा अमृतत्वम् भजन्ते वासोदाः सोम प्र तिरन्त आयुः ॥ RV_10,107.03a दैवी पूर्तिर् दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति । RV_10,107.03c अथा नरः प्रयतदक्षिणासो ऽवद्यभिया बहवः पृणन्ति ॥ RV_10,107.04a शतधारं वायुम् अर्कं स्वर्विदं नृचक्षसस् ते अभि चक्षते हविः । RV_10,107.04c ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ॥ RV_10,107.05a दक्षिणावान् प्रथमो हूत एति दक्षिणावान् ग्रामणीर् अग्रम् एति । RV_10,107.05c तम् एव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणाम् आविवाय ॥ RV_10,107.06a तम् एव ऋषिं तम् उ ब्रह्माणम् आहुर् यज्ञन्यं सामगाम् उक्थशासम् । RV_10,107.06c स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥ RV_10,107.07a दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रम् उत यद् धिरण्यम् । RV_10,107.07c दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ॥ RV_10,107.08a न भोजा मम्रुर् न न्यर्थम् ईयुर् न रिष्यन्ति न व्यथन्ते ह भोजाः । RV_10,107.08c इदं यद् विश्वम् भुवनं स्वश् चैतत् सर्वं दक्षिणइभ्यो ददाति ॥ RV_10,107.09a भोजा जिग्युः सुरभिं योनिम् अग्रे भोजा जिग्युर् वध्वं या सुवासाः । RV_10,107.09c भोजा जिग्युर् अन्तःपेयं सुराया भोजा जिग्युर् ये अहूताः प्रयन्ति ॥ RV_10,107.10a भोजायाश्वं सम् मृजन्त्य् आशुम् भोजायास्ते कन्या शुम्भमाना । RV_10,107.10c भोजस्येदम् पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् ॥ RV_10,107.11a भोजम् अश्वाः सुष्ठुवाहो वहन्ति सुवृद् रथो वर्तते दक्षिणायाः । RV_10,107.11c भोजं देवासो ऽवता भरेषु भोजः शत्रून् समनीकेषु जेता ॥ RV_10,108.01a किम् इच्छन्ती सरमा प्रेदम् आनड् दूरे ह्य् अध्वा जगुरिः पराचैः । RV_10,108.01c कास्मेहितिः का परितक्म्यासीत् कथं रसाया अतरः पयांसि ॥ RV_10,108.02a इन्द्रस्य दूतीर् इषिता चरामि मह इच्छन्ती पणयो निधीन् वः । RV_10,108.02c अतिष्कदो भियसा तन् न आवत् तथा रसाया अतरम् पयांसि ॥ RV_10,108.03a कीदृङ्ङ् इन्द्रः सरमे का दृशीका यस्येदं दूतीर् असरः पराकात् । RV_10,108.03c आ च गच्छान् मित्रम् एना दधामाथा गवां गोपतिर् नो भवाति ॥ RV_10,108.04a नाहं तं वेद दभ्यं दभत् स यस्येदं दूतीर् असरम् पराकात् । RV_10,108.04c न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ॥ RV_10,108.05a इमा गावः सरमे या ऐच्छः परि दिवो अन्तान् सुभगे पतन्ती । RV_10,108.05c कस् त एना अव सृजाद् अयुध्व्य् उतास्माकम् आयुधा सन्ति तिग्मा ॥ RV_10,108.06a असेन्या वः पणयो वचांस्य् अनिषव्यास् तन्वः सन्तु पापीः । RV_10,108.06c अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर् व उभया न मृळात् ॥ RV_10,108.07a अयं निधिः सरमे अद्रिबुध्नो गोभिर् अश्वेभिर् वसुभिर् न्यृष्टः । RV_10,108.07c रक्षन्ति तम् पणयो ये सुगोपा रेकु पदम् अलकम् आ जगन्थ ॥ RV_10,108.08a एह गमन्न् ऋषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः । RV_10,108.08c त एतम् ऊर्वं वि भजन्त गोनाम् अथैतद् वचः पणयो वमन्न् इत् ॥ RV_10,108.09a एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन । RV_10,108.09c स्वसारं त्वा कृणवै मा पुनर् गा अप ते गवां सुभगे भजाम ॥ RV_10,108.10a नाहं वेद भ्रातृत्वं नो स्वसृत्वम् इन्द्रो विदुर् अङ्गिरसश् च घोराः । RV_10,108.10c गोकामा मे अच्छदयन् यद् आयम् अपात इत पणयो वरीयः ॥ RV_10,108.11a दूरम् इत पणयो वरीय उद् गावो यन्तु मिनतीर् ऋतेन । RV_10,108.11c बृहस्पतिर् या अविन्दन् निगूळ्हाः सोमो ग्रावाण ऋषयश् च विप्राः ॥ RV_10,109.01a ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपारः सलिलो मातरिश्वा । RV_10,109.01c वीळुहरास् तप उग्रो मयोभूर् आपो देवीः प्रथमजा ऋतेन ॥ RV_10,109.02a सोमो राजा प्रथमो ब्रह्मजायाम् पुनः प्रायच्छद् अहृणीयमानः । RV_10,109.02c अन्वर्तिता वरुणो मित्र आसीद् अग्निर् होता हस्तगृह्या निनाय ॥ RV_10,109.03a हस्तेनैव ग्राह्य आधिर् अस्या ब्रह्मजायेयम् इति चेद् अवोचन् । RV_10,109.03c न दूताय प्रह्ये तस्थ एषा तथा rëÂraæ गुपितं क्षत्रियस्य ॥ RV_10,109.04a देवा एतस्याम् अवदन्त पूर्वे सप्तऋषयस् तपसे ये निषेदुः । RV_10,109.04c भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥ RV_10,109.05a ब्रह्मचारी चरति वेविषद् विषः स देवानाम् भवत्य् एकम् अङ्गम् । RV_10,109.05c तेन जायाम् अन्व् अविन्दद् बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥ RV_10,109.06a पुनर् वै देवा अददुः पुनर् मनुष्या उत । RV_10,109.06c राजानः सत्यं कृण्वाना ब्रह्मजायाम् पुनर् ददुः ॥ RV_10,109.07a पुनर्दाय ब्रह्मजायां कृत्वी देवैर् निकिल्बिषम् । RV_10,109.07c ऊर्जम् पृथिव्या भक्त्वायोरुगायम् उपासते ॥ RV_10,110.01a समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । RV_10,110.01c आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥ RV_10,110.02a तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदया सुजिह्व । RV_10,110.02c मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥ RV_10,110.03a आजुह्वान Ŭyo वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः । RV_10,110.03c त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ॥ RV_10,110.04a प्राचीनम् बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् । RV_10,110.04c व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥ RV_10,110.05a व्यचस्वतीर् उर्विया वि श्रयन्ताम् पतिभ्यो न जनयः शुम्भमानाः । RV_10,110.05c देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥ RV_10,110.06a आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । RV_10,110.06c दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥ RV_10,110.07a दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञम् मनुषो यजध्यै । RV_10,110.07c प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥ RV_10,110.08a आ नो यज्ञम् भारती तूयम् एत्व् इळा मनुष्वद् इह चेतयन्ती । RV_10,110.08c तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वती स्वपसः सदन्तु ॥ RV_10,110.09a य इमे द्यावापृथिवी जनित्री रूपैर् अपिंशद् भुवनानि विश्वा । RV_10,110.09c तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥ RV_10,110.10a उपावसृज त्मन्या समञ्जन् देवानाम् पाथ ऋतुथा हवींषि । RV_10,110.10c वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यम् मधुना घृतेन ॥ RV_10,110.11a सद्यो जातो व्य् अमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः । RV_10,110.11c अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ॥ RV_10,111.01a मनीषिणः प्र भरध्वम् मनीषां यथा-यथा मतयः सन्ति नृणाम् । RV_10,111.01c इन्द्रं सत्यैर् एरयामा कृतेभिः स हि वीरो गिर्वणस्युर् विदानः ॥ RV_10,111.02a ऋतस्य हि सदसो धीतिर् अद्यौत् सं गार्ष्टेयो वृषभो गोभिर् आन | RV_10,111.02c उद् अतिष्ठत् तविषेणा रवेण महान्ति चित् सं विव्याचा रजांसि ॥ RV_10,111.03a इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत् सूर्याय । RV_10,111.03c आन् मेनां कृण्वन्न् अच्युतो भुवद् गोः पतिर् दिवः सनजा अप्रतीतः ॥ RV_10,111.04a इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनाद् अङ्गिरोभिर् गृणानः । RV_10,111.04c पुरूणि चिन् नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥ RV_10,111.05a इन्द्रो दिवः प्रतिमानम् पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् । RV_10,111.05c महीं चिद् द्याम् आतनोत् सूर्येण चास्कम्भ चित् कम्भनेन स्कभीयान् ॥ RV_10,111.06a वज्रेण हि वृत्रहा वृत्रम् अस्तर् अदेवस्य शूशुवानस्य मायाः । RV_10,111.06c वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन् बाह्वोजाः ॥ RV_10,111.07a सचन्त यद् उषसः सूर्येण चित्राम् अस्य केतवो राम् अविन्दन् । RV_10,111.07c आ यन् नक्षत्रं ददृशे दिवो न पुनर् यतो नकिर् अद्धा नु वेद ॥ RV_10,111.08a दूरं किल प्रथमा जग्मुर् आसाम् इन्द्रस्य याः प्रसवे सस्रुर् आपः । RV_10,111.08c क्व स्विद् अग्रं क्व बुध्न आसाम् आपो मध्यं क्व वो नूनम् अन्तः ॥ RV_10,111.09a सृजः सिन्धूंर् अहिना जग्रसानां आद् इद् एताः प्र विविज्रे जवेन । RV_10,111.09c मुमुक्षमाणा उत या मुमुच्रे ऽधेद् एता न रमन्ते नितिक्ताः ॥ RV_10,111.10a सध्रीचीः सिन्धुम् उशतीर् इवायन् सनाज् जार आरितः पूर्भिद् आसाम् । RV_10,111.10c अस्तम् आ ते पार्थिवा वसून्य् अस्मे जग्मुः सूनृता इन्द्र पूर्वीः ॥ RV_10,112.01a इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः । RV_10,112.01c हर्षस्व हन्तवे शूर शत्रून् उक्थेभिष् टे वीर्या प्र ब्रवाम ॥ RV_10,112.02a यस् ते रथो मनसो जवीयान् एन्द्र तेन सोमपेयाय याहि । RV_10,112.02c तूयम् आ ते हरयः प्र द्रवन्तु येभिर् यासि वृषभिर् मन्दमानः ॥ RV_10,112.03a हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस् तन्वं स्पर्शयस्व । RV_10,112.03c अस्माभिर् इन्द्र सखिभिर् हुवानः सध्रीचीनो मादयस्वा निषद्य ॥ RV_10,112.04a यस्य त्यत् ते महिमानम् मदेष्व् इमे मही रोदसी नाविविक्ताम् । RV_10,112.04c तद् ओक आ हरिभिर् इन्द्र युक्तैः प्रियेभिर् याहि प्रियम् अन्नम् अच्छ ॥ RV_10,112.05a यस्य शश्वत् पपिवां इन्द्र शत्रून् अनानुकृत्या रण्या चकर्थ । RV_10,112.05c स ते पुरन्धिं तविषीम् इयर्ति स ते मदाय सुत इन्द्र सोमः ॥ RV_10,112.06a इदं ते पात्रं सनवित्तम् इन्द्र पिबा सोमम् एना शतक्रतो । RV_10,112.06c पूर्ण आहावो मदिरस्य मध्वो यं विश्व इद् अभिहर्यन्ति देवाः ॥ RV_10,112.07a वि हि त्वाम् इन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते । RV_10,112.07c अस्माकं ते मधुमत्तमानीमा भुवन् सवना तेषु हर्य ॥ RV_10,112.08a प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचम् प्रथमा कृतानि । RV_10,112.08c सतीनमन्युर् अश्रथायो अद्रिं सुवेदनाम् अकृणोर् ब्रह्मणे गाम् ॥ RV_10,112.09a नि षु सीद गणपते गणेषु त्वाम् आहुर् विप्रतमं कवीनाम् । RV_10,112.09c न ऋते त्वत् क्रियते किं चनारे महाम् अर्कम् मघवञ् चित्रम् अर्च ॥ RV_10,112.10a अभिख्या नो मघवन् नाधमानान् सखे बोधि वसुपते सखीनाम् । RV_10,112.10c रणं कृधि रणकृत् सत्यशुष्माभक्ते चिद् आ भजा राये अस्मान् ॥ RV_10,113.01a तम् अस्य द्यावापृथिवी सचेतसा विश्वेभिर् देवैर् अनु शुष्मम् आवताम् । RV_10,113.01c यद् ऐत् कृण्वानो महिमानम् इन्द्रियम् पीत्वी सोमस्य क्रतुमां अवर्धत ॥ RV_10,113.02a तम् अस्य विष्णुर् महिमानम् ओजसांशुं दधन्वान् मधुनो वि रप्शते । RV_10,113.02c देवेभिर् इन्द्रो मघवा सयावभिर् वृत्रं जघन्वां अभवद् वरेण्यः ॥ RV_10,113.03a वृत्रेण यद् अहिना बिभ्रद् आयुधा समस्थिथा युधये शंसम् आविदे । RV_10,113.03c विश्वे ते अत्र मरुतः सह त्मनावर्धन्न् उग्र महिमानम् इन्द्रियम् ॥ RV_10,113.04a जज्ञान एव व्य् अबाधत स्पृधः प्रापश्यद् वीरो अभि पौंस्यं रणम् । RV_10,113.04c अवृश्चद् अद्रिम् अव सस्यदः सृजद् अस्तभ्नान् नाकं स्वपस्यया पृथुम् ॥ RV_10,113.05a आद् इन्द्रः सत्रा तविषीर् अपत्यत वरीयो द्यावापृथिवी अबाधत । RV_10,113.05c अवाभरद् धृषितो वज्रम् आयसं शेवम् मित्राय वरुणाय दाशुषे ॥ RV_10,113.06a इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे । RV_10,113.06c वृत्रं यद् उग्रो व्य् अवृश्चद् ओजसापो बिभ्रतं तमसा परीवृतम् ॥ RV_10,113.07a या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर् यतमानौ समीयतुः । RV_10,113.07c ध्वान्तं तमो ऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूताव् अपत्यत ॥ RV_10,113.08a विश्वे देवासो अध वृष्ण्यानि ते ऽवर्धयन् सोमवत्या वचस्यया । RV_10,113.08c रद्धं वृत्रम् अहिम् इन्द्रस्य हन्मनाग्निर् न जम्भैस् तृष्व् अन्नम् आवयत् ॥ RV_10,113.09a भूरि दक्षेभिर् वचनेभिर् ऋक्वभिः सख्येभिः सख्यानि प्र वोचत । RV_10,113.09c इन्द्रो धुनिं च चुमुरिं च दम्भयञ् छ्रद्धामनस्या ӭणुते दभीतये ॥ RV_10,113.10a त्वम् पुरूण्य् आ भरा स्वश्व्या येभिर् मंसइ निवचनानि शंसन् । RV_10,113.10c सुगेभिर् विश्वा दुरिता तरेम विदो षु ण उर्विया गाधम् अद्य ॥ RV_10,114.01a घर्मा समन्ता त्रिवृतं व्य् आपतुस् तयोर् जुष्टिम् मातरिश्वा जगाम । RV_10,114.01c दिवस् पयो दिधिषाणा अवेषन् विदुर् देवाः सहसामानम् अर्कम् ॥ RV_10,114.02a तिस्रो देष्ट्राय निरृतीर् उपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः । RV_10,114.02c तासां नि चिक्युः कवयो निदानम् परेषु या गुह्येषु व्रतेषु ॥ RV_10,114.03a चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । RV_10,114.03c तस्यां सुपर्णा वृषणा नि षेदतुर् यत्र देवा दधिरे भागधेयम् ॥ RV_10,114.04a एकः सुपर्णः स समुद्रम् आ विवेश स इदं विश्वम् भुवनं वि चष्टे । RV_10,114.04c तम् पाकेन मनसापश्यम् अन्तितस् तम् माता रेळ्हि स उ रेळ्हि मातरम् ॥ RV_10,114.05a सुपर्णं विप्राः कवयो वचोभिर् एकं सन्तम् बहुधा कल्पयन्ति । RV_10,114.05c छन्दांसि च दधतो अध्वरेषु ग्रहान् सोमस्य मिमते द्वादश ॥ RV_10,114.06a षट्त्रिंशांश् च चतुरः कल्पयन्तश् छन्दांसि च दधत आद्वादशम् । RV_10,114.06c यज्ञं विमाय कवयो मनीष ऋक्सामाभ्याम् प्र रथं वर्तयन्ति ॥ RV_10,114.07a चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त । RV_10,114.07c आप्नानं तीर्थं क इह प्र वोचद् येन पथा प्रपिबन्ते सुतस्य ॥ RV_10,114.08a सहस्रधा पञ्चदशान्य् उक्था यावद् द्यावापृथिवी तावद् इत् तत् । RV_10,114.08c सहस्रधा महिमानः सहस्रं यावद् ब्रह्म विष्ठितं तावती वाक् ॥ RV_10,114.09a कश् छन्दसां योगम् आ वेद धीरः को धिष्ण्याम् प्रति वाचम् पपाद । RV_10,114.09c कम् ऋत्विजाम् अष्टमं शूरम् आहुर् हरी इन्द्रस्य नि चिकाय कः स्वित् ॥ RV_10,114.10a भूम्या अन्तम् पर्य् एके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः । RV_10,114.10c श्रमस्य दायं वि भजन्त्य् एभ्यो यदा यमो भवति हर्म्ये हितः ॥ RV_10,115.01a चित्र इच् छिशोस् तरुणस्य वक्षथो न यो मातराव् अप्येति धातवे । RV_10,115.01c अनूधा यदि जीजनद् अधा च नु ववक्ष सद्यो महि दूत्यं चरन् ॥ RV_10,115.02a अग्निर् ह नाम धायि दन्न् अपस्तमः सं यो वना युवते भस्मना दता । RV_10,115.02c अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥ RV_10,115.03a तं वो विं न द्रुषदं देवम् अन्धस इन्दुम् प्रोथन्तम् प्रवपन्तम् अर्णवम् । RV_10,115.03c आसा वह्निं न शोचिषा विरप्शिनम् महिव्रतं न सरजन्तम् अध्वनः ॥ RV_10,115.04a वि यस्य ते ज्रयसानस्याजर धक्षोर् न वाताः परि सन्त्य् अच्युताः । RV_10,115.04c आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये ॥ RV_10,115.05a स इद् अग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः । RV_10,115.05c अग्निः पातु गृणतो अग्निः सूरीन् अग्निर् ददातु तेषाम् अवो नः ॥ RV_10,115.06a वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे । RV_10,115.06c अनुद्रे चिद् यो धृषता वरं सते महिन्तमाय धन्वनेद् अविष्यते ॥ RV_10,115.07a एवाग्निर् मर्तैः सह सूरिभिर् वसु ष्टवे सहसः सूनरो नृभिः । RV_10,115.07c मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैर् अभि सन्ति मानुषान् ॥ RV_10,115.08a ऊर्जो नपात् सहसावन्न् इति त्वोपस्तुतस्य वन्दते वृषा वाक् । RV_10,115.08c त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ RV_10,115.09a इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयो ऽवोचन् । RV_10,115.09c तांश् च पाहि गृणतश् च सूरीन् va«a¬ va«aÊ ity ऊर्ध्वासो अनक्षन् नमो नम इत्य् ऊर्ध्वासो अनक्षन् ॥ RV_10,116.01a पिबा सोमम् महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ । RV_10,116.01c पिब राये शवसे हूयमानः पिब मध्वस् तृपद् इन्द्रा वृषस्व ॥ RV_10,116.02a अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरम् आ सुतस्य । RV_10,116.02c स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥ RV_10,116.03a ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु । RV_10,116.03c ममत्तु येन वरिवश् चकर्थ ममत्तु येन निरिणासि शत्रून् ॥ RV_10,116.04a आ द्विबर्हा अमिनो यात्व् इन्द्रो वृषा हरिभ्याम् परिषिक्तम् अन्धः । RV_10,116.04c गव्य् आ सुतस्य प्रभृतस्य मध्वः सत्रा खेदाम् अरुशहा वृषस्व ॥ RV_10,116.05a नि तिग्मानि भ्राशयन् भ्राश्यान्य् अव स्थिरा तनुहि यातुजूनाम् । RV_10,116.05c उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून् विगदेषु वृश्च ॥ RV_10,116.06a व्य् अर्य इन्द्र तनुहि श्रवांस्य् ओज स्थिरेव धन्वनो ऽभिमातीः । RV_10,116.06c अस्मद्र्यग् वावृधानः सहोभिर् अनिभृष्टस् तन्वं वावृधस्व ॥ RV_10,116.07a इदं हविर् मघवन् तुभ्यं रातम् प्रति सम्राऌ अहृणानो गृभाय । RV_10,116.07c तुभ्यं सुतो मघवन् तुभ्यम् पक्वो ऽद्धीन्द्र पिब च प्रस्थितस्य ॥ RV_10,116.08a अद्धीद् इन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् । RV_10,116.08c प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥ RV_10,116.09a प्रेन्द्राग्निभ्यां सुवचस्याम् इयर्मि सिन्धाव् इव प्रेरयं नावम् अर्कैः । RV_10,116.09c अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश् च ॥ RV_10,117.01a न वा उ देवाः क्षुधम् इद् वधं ददुर् उताशितम् उप गच्छन्ति मृत्यवः । RV_10,117.01c उतो रयिः पृणतो नोप दस्यत्य् उतापृणन् मर्डितारं न विन्दते ॥ RV_10,117.02a य आध्राय चकमानाय पित्वो ऽन्नवान् सन् रफितायोपजग्मुषे । RV_10,117.02c स्थिरम् मनः कृणुते सेवते पुरोतो चित् स मर्डितारं न विन्दते ॥ RV_10,117.03a स इद् भोजो यो गृहवे ददात्य् अन्नकामाय चरते कृशाय । RV_10,117.03c अरम् अस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥ RV_10,117.04a न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः । RV_10,117.04c अपास्मात् प्रेयान् न तद् ओको अस्ति पृणन्तम् अन्यम् अरणं चिद् इच्छेत् ॥ RV_10,117.05a पृणीयाद् इन् नाधमानाय तव्यान् द्राघीयांसम् अनु पश्येत पन्थाम् । RV_10,117.05c ओ हि वर्तन्ते रथ्येव चक्रान्यम्-अन्यम् उप तिष्ठन्त रायः ॥ RV_10,117.06a मोघम् अन्नं विन्दते अप्रचेताः सत्यम् ब्रवीमि वध इत् स तस्य । RV_10,117.06c नार्यमणम् पुष्यति नो सखायं केवलाघो भवति केवलादी ॥ RV_10,117.07a कृषन्न् इत् फाल आशितं कृणोति यन्न् अध्वानम् अप वृङ्क्ते चरित्रैः । RV_10,117.07c वदन् ब्रह्मावदतो वनीयान् पृणन्न् आपिर् अपृणन्तम् अभि ष्यात् ॥ RV_10,117.08a एकपाद् भूयो द्विपदो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् । RV_10,117.08c चतुष्पाद् एति द्विपदाम् अभिस्वरे सम्पश्यन् पङ्क्तीर् उपतिष्ठमानः ॥ RV_10,117.09a समौ चिद् धस्तौ न समं विविष्टः सम्मातरा चिन् न समं दुहाते । RV_10,117.09c यमयोश् चिन् न समा वीर्याणि ज्ञाती चित् सन्तौ न समम् पृणीतः ॥ RV_10,118.01a अग्ने हंसि न्य् अत्रिणं दीद्यन् मर्त्येष्व् आ । RV_10,118.01c स्वे क्षये शुचिव्रत ॥ RV_10,118.02a उत् तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे । RV_10,118.02c यत् त्वा स्रुचः समस्थिरन् ॥ RV_10,118.03a स आहुतो वि रोचते ऽग्निर् ईळेन्यो गिरा । RV_10,118.03c स्रुचा प्रतीकम् अज्यते ॥ RV_10,118.04a घृतेनाग्निः सम् अज्यते मधुप्रतीक आहुतः । RV_10,118.04c रोचमानो विभावसुः ॥ RV_10,118.05a जरमाणः सम् इध्यसे देवेभ्यो हव्यवाहन । RV_10,118.05c तं त्वा हवन्त मर्त्याः ॥ RV_10,118.06a तम् मर्ता अमर्त्यं घृतेनाग्निं सपर्यत । RV_10,118.06c अदाभ्यं गृहपतिम् ॥ RV_10,118.07a अदाभ्येन शोचिषाग्ने रक्षस् त्वं दह । RV_10,118.07c गोपा ऋतस्य दीदिहि ॥ RV_10,118.08a स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः । RV_10,118.08c उरुक्षयेषु दीद्यत् ॥ RV_10,118.09a तं त्वा गीर्भिर् उरुक्षया हव्यवाहं सम् ईधिरे । RV_10,118.09c यजिष्ठम् मानुषे जने ॥ RV_10,119.01a इति वा इति मे मनो गाम् अश्वं सनुयाम् इति । RV_10,119.01c कुवित् सोमस्यापाम् इति ॥ RV_10,119.02a प्र वाता इव दोधत उन् मा पीता अयंसत । RV_10,119.02c कुवित् सोमस्यापाम् इति ॥ RV_10,119.03a उन् मा पीता अयंसत रथम् अश्वा इवाशवः । RV_10,119.03c कुवित् सोमस्यापाम् इति ॥ RV_10,119.04a उप मा मतिर् अस्थित वाश्रा पुत्रम् इव प्रियम् । RV_10,119.04c कुवित् सोमस्यापाम् इति ॥ RV_10,119.05a अहं तष्टेव वन्धुरम् पर्य् अचामि हृदा मतिम् । RV_10,119.05c कुवित् सोमस्यापाम् इति ॥ RV_10,119.06a नहि मे अक्षिपच् चनाच्छान्त्सुः पञ्च कृष्टयः । RV_10,119.06c कुवित् सोमस्यापाम् इति ॥ RV_10,119.07a नहि मे रोदसी उभे अन्यम् पक्षं चन प्रति । RV_10,119.07c कुवित् सोमस्यापाम् इति ॥ RV_10,119.08a अभि द्याम् महिना भुवम् अभीमाम् पृथिवीम् महीम् । RV_10,119.08c कुवित् सोमस्यापाम् इति ॥ RV_10,119.09a हन्ताहम् पृथिवीम् इमां नि दधानीह वेह वा । RV_10,119.09c कुवित् सोमस्यापाम् इति ॥ RV_10,119.10a ओषम् इत् पृथिवीम् अहं जङ्घनानीह वेह वा । RV_10,119.10c कुवित् सोमस्यापाम् इति ॥ RV_10,119.11a दिवि मे अन्यः पक्षो ऽधो अन्यम् अचीकृषम् । RV_10,119.11c कुवित् सोमस्यापाम् इति ॥ RV_10,119.12a अहम् अस्मि महामहो ऽभिनभ्यम् उदीषितः । RV_10,119.12c कुवित् सोमस्यापाम् इति ॥ RV_10,119.13a गृहो याम्य् अरङ्कृतो देवेभ्यो हव्यवाहनः । RV_10,119.13c कुवित् सोमस्यापाम् इति ॥ RV_10,120.01a तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस् त्वेषनृम्णः । RV_10,120.01c सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ॥ RV_10,120.02a वावृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं दधाति । RV_10,120.02c अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ RV_10,120.03a त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । RV_10,120.03c स्वादोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः ॥ RV_10,120.04a इति चिद् धि त्वा धना जयन्तम् मदे-मदे अनुमदन्ति विप्राः । RV_10,120.04c ओजीयो धृष्णो स्थिरम् आ तनुष्व मा त्वा दभन् यातुधाना दुरेवाः ॥ RV_10,120.05a त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । RV_10,120.05c चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥ RV_10,120.06a स्तुषेय्यम् पुरुवर्पसम् ऋभ्वम् इनतमम् आप्त्यम् आप्त्यानाम् । RV_10,120.06c आ दर्षते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि भूरि ॥ RV_10,120.07a नि तद् दधिषे ऽवरम् परं च यस्मिन्न् आविथावसा दुरोणे । RV_10,120.07c आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥ RV_10,120.08a इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषम् अग्रियः स्वर्षाः । RV_10,120.08c महो गोत्रस्य क्षयति स्वराजो दुरश् च विश्वा अवृणोद् अप स्वाः ॥ RV_10,120.09a एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वम् इन्द्रम् एव । RV_10,120.09c स्वसारो मातरिभ्वरीर् अरिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥ RV_10,121.01a हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । RV_10,121.01c स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥ RV_10,121.02a य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । RV_10,121.02c यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ RV_10,121.03a यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । RV_10,121.03c य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ RV_10,121.04a यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । RV_10,121.04c यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ RV_10,121.05a येन द्यौर् उग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येन नाकः । RV_10,121.05c यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ RV_10,121.06a यं क्रन्दसी अवसा तस्तभाने अभ्य् ऐक्षेताम् मनसा रेजमाने । RV_10,121.06c यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥ RV_10,121.07a आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् । RV_10,121.07c ततो देवानां सम् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम ॥ RV_10,121.08a यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् । RV_10,121.08c यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम ॥ RV_10,121.09a मा नो हिंसीज् जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान । RV_10,121.09c यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम ॥ RV_10,121.10a प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । RV_10,121.10c यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥ RV_10,122.01a वसुं न चित्रमहसं गृणीषे वामं शेवम् अतिथिम् अद्विषेण्यम् । RV_10,122.01c स रासते शुरुधो विश्वधायसो ऽग्निर् होता गृहपतिः सुवीर्यम् ॥ RV_10,122.02a जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान् वयुनानि सुक्रतो । RV_10,122.02c घृतनिर्णिग् ब्रह्मणे गातुम् एरय तव देवा अजनयन्न् अनु व्रतम् ॥ RV_10,122.03a सप्त धामानि परियन्न् अमर्त्यो दाशद् दाशुषे सुकृते मामहस्व । RV_10,122.03c सुवीरेण रयिणाग्ने स्वाभुवा यस् त आन समिधा तं जुषस्व ॥ RV_10,122.04a यज्ञस्य केतुम् प्रथमम् पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् । RV_10,122.04c शृण्वन्तम् अग्निं घृतपृष्ठम् उक्षणम् पृणन्तं देवम् पृणते सुवीर्यम् ॥ RV_10,122.05a त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व । RV_10,122.05c त्वाम् मर्जयन् मरुतो दाशुषो गृहे त्वां स्तोमेभिर् भृगवो वि रुरुचुः ॥ RV_10,122.06a इषं दुहन् सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो । RV_10,122.06c अग्ने घृतस्नुस् त्रिर् ऋतानि दीद्यद् वर्तिर् यज्ञम् परियन् सुक्रतूयसे ॥ RV_10,122.07a त्वाम् इद् अस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः । RV_10,122.07c त्वां देवा महयाय्याय वावृधुर् आज्यम् अग्ने निमृजन्तो अध्वरे ॥ RV_10,122.08a नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः । RV_10,122.08c रायस् पोषं यजमानेषु धारय यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,123.01a अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । RV_10,123.01c इमम् अपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥ RV_10,123.02a समुद्राद् ऊर्मिम् उद् इयर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि । RV_10,123.02c ऋतस्य सानाव् अधि विष्टपि भ्रासमानं योनिम् अभ्य् अनूषत व्राः ॥ RV_10,123.03a समानम् पूर्वीर् अभि वावशानास् तिष्ठन् वत्सस्य मातरः सनीळाः । RV_10,123.03c ऋतस्य सानाव् अधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥ RV_10,123.04a जानन्तो रूपम् अकृपन्त विप्रा मृगस्य घोषम् महिषस्य हि ग्मन् । RV_10,123.04c ऋतेन यन्तो अधि सिन्धुम् अस्थुर् विदद् गन्धर्वो अमृतानि नाम ॥ RV_10,123.05a अप्सरा जारम् उपसिष्मियाणा योषा बिभर्ति परमे व्योमन् । RV_10,123.05c चरत् प्रियस्य योनिषु प्रियः सन् सीदत् पक्षे हिरण्यये स वेनः ॥ RV_10,123.06a नाके सुपर्णम् उप यत् पतन्तं हृदा वेनन्तो अभ्य् अचक्षत त्वा । RV_10,123.06c हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनम् भुरण्युम् ॥ RV_10,123.07a ऊर्ध्वो गन्धर्वो अधि नाके अस्थात् प्रत्यङ् चित्रा बिभ्रद् अस्यायुधानि । RV_10,123.07c वसानो अत्कं सुरभिं दृशे कं स्वर् ण नाम जनत प्रियाणि ॥ RV_10,123.08a द्रप्सः समुद्रम् अभि यज् जिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन् । RV_10,123.08c भानुः शुक्रेण शोचिषा चकानस् तृतीये चक्रे रजसि प्रियाणि ॥ RV_10,124.01a इमं नो अग्न उप यज्ञम् एहि पञ्चयामं त्रिवृतं सप्ततन्तुम् । RV_10,124.01c असो हव्यवाऌ उत नः पुरोगा ज्योग् एव दीर्घं तम आशयिष्ठाः ॥ RV_10,124.02a अदेवाद् देवः प्रचता गुहा यन् प्रपश्यमानो अमृतत्वम् एमि । RV_10,124.02c शिवं यत् सन्तम् अशिवो जहामि स्वात् सख्याद् अरणीं नाभिम् एमि ॥ RV_10,124.03a पश्यन्न् अन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि । RV_10,124.03c शंसामि पित्रे असुराय शेवम् अयज्ञियाद् यज्ञियम् भागम् एमि ॥ RV_10,124.04a बह्वीः समा अकरम् अन्तर् अस्मिन्न् इन्द्रं वृणानः पितरं जहामि । RV_10,124.04c अग्निः सोमो वरुणस् ते च्यवन्ते पर्यावर्द् rëÂraæ तद् अवाम्य् आयन् ॥ RV_10,124.05a निर्माया उ त्ये असुरा अभूवन् त्वं च मा वरुण कामयासे । RV_10,124.05c ऋतेन राजन्न् अनृतं विविञ्चन् मम rëÂrasyÃdhipatyam एहि ॥ RV_10,124.06a इदं स्वर् इदम् इद् आस वामम् अयम् प्रकाश उर्व् अन्तरिक्षम् । RV_10,124.06c हनाव वृत्रं निरेहि सोम हविष् ट्वा सन्तं हविषा यजाम ॥ RV_10,124.07a कविः कवित्वा दिवि रूपम् आसजद् अप्रभूती वरुणो निर् अपः सृजत् । RV_10,124.07c क्षेमं कृण्वाना जनयो न सिन्धवस् ता अस्य वर्णं शुचयो भरिभ्रति ॥ RV_10,124.08a ता अस्य ज्येष्ठम् इन्द्रियं सचन्ते ता ईम् आ क्षेति स्वधया मदन्तीः । RV_10,124.08c ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्राद् अतिष्ठन् ॥ RV_10,124.09a बीभत्सूनां सयुजं हंसम् आहुर् अपां दिव्यानां सख्ये चरन्तम् । RV_10,124.09c अनुष्टुभम् अनु चर्चूर्यमाणम् इन्द्रं नि चिक्युः कवयो मनीषा ॥ RV_10,125.01a अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः । RV_10,125.01c अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ॥ RV_10,125.02a अहं सोमम् आहनसम् बिभर्म्य् अहं त्वष्टारम् उत पूषणम् भगम् । RV_10,125.02c अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ RV_10,125.03a अहं rëÂrÅ संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । RV_10,125.03c ताम् मा देवा व्य् अदधुः पुरुत्रा भूरिस्थात्राम् भूर्य् आवेशयन्तीम् ॥ RV_10,125.04a मया सो अन्नम् अत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्य् उक्तम् । RV_10,125.04c अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ RV_10,125.05a अहम् एव स्वयम् इदं वदामि जुष्टं देवेभिर् उत मानुषेभिः । RV_10,125.05c यं कामये तं-तम् उग्रं कृणोमि तम् ब्रह्माणं तम् ऋषिं तं सुमेधाम् ॥ RV_10,125.06a अहं रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । RV_10,125.06c अहं जनाय समदं कृणोम्य् अहं द्यावापृथिवी आ विवेश ॥ RV_10,125.07a अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अन्तः समुद्रे । RV_10,125.07c ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ RV_10,125.08a अहम् एव वात इव प्र वाम्य् आरभमाणा भुवनानि विश्वा । RV_10,125.08c परो दिवा पर एना पृथिव्यैतावती महिना सम् बभूव ॥ RV_10,126.01a न तम् अंहो न दुरितं देवासो अष्ट मर्त्यम् । RV_10,126.01c सजोषसो यम् अर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥ RV_10,126.02a तद् धि वयं वृणीमहे वरुण मित्रार्यमन् । RV_10,126.02c येना निर् अंहसो यूयम् पाथ नेथा च मर्त्यम् अति द्विषः ॥ RV_10,126.03a ते नूनं नो ऽयम् ऊतये वरुणो मित्रो अर्यमा । RV_10,126.03c नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्य् अति द्विषः ॥ RV_10,126.04a यूयं विश्वम् परि पाथ वरुणो मित्रो अर्यमा । RV_10,126.04c युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयो ऽति द्विषः ॥ RV_10,126.05a आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा । RV_10,126.05c उग्रम् मरुद्भी रुद्रं हुवेमेन्द्रम् अग्निं स्वस्तये ऽति द्विषः ॥ RV_10,126.06a नेतार ऊ षु णस् तिरो वरुणो मित्रो अर्यमा । RV_10,126.06c अति विश्वानि दुरिता राजानश् चर्षणीनाम् अति द्विषः ॥ RV_10,126.07a शुनम् अस्मभ्यम् ऊतये वरुणो मित्रो अर्यमा । RV_10,126.07c शर्म यच्छन्तु सप्रथ आदित्यासो यद् ईमहे अति द्विषः ॥ RV_10,126.08a यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । RV_10,126.08c एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ॥ RV_10,127.01a रात्री व्य् अख्यद् आयती पुरुत्रा देव्य् अक्षभिः । RV_10,127.01c विश्वा अधि श्रियो ऽधित ॥ RV_10,127.02a ओर्व् अप्रा अमर्त्या निवतो देव्य् उद्वतः । RV_10,127.02c ज्योतिषा बाधते तमः ॥ RV_10,127.03a निर् उ स्वसारम् अस्कृतोषसं देव्य् आयती । RV_10,127.03c अपेद् उ हासते तमः ॥ RV_10,127.04a सा नो अद्य यस्या वयं नि ते यामन्न् अविक्ष्महि । RV_10,127.04c वृक्षे न वसतिं वयः ॥ RV_10,127.05a नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः । RV_10,127.05c नि श्येनासश् चिद् अर्थिनः ॥ RV_10,127.06a यावया वृक्यं वृकं यवय स्तेनम् ऊर्म्ये । RV_10,127.06c अथा नः सुतरा भव ॥ RV_10,127.07a उप मा पेपिशत् तमः कृष्णं व्यक्तम् अस्थित । RV_10,127.07c उष ऋणेव यातय ॥ RV_10,127.08a उप ते गा इवाकरं वृणीष्व दुहितर् दिवः । RV_10,127.08c रात्रि स्तोमं न जिग्युषे ॥ RV_10,128.01a ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तन्वम् पुषेम । RV_10,128.01c मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥ RV_10,128.02a मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर् अग्निः । RV_10,128.02c ममान्तरिक्षम् उरुलोकम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ RV_10,128.03a मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः । RV_10,128.03c दैव्या होतारो वनुषन्त पूर्वे ऽरिष्टाः स्याम तन्वा सुवीराः ॥ RV_10,128.04a मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु । RV_10,128.04c एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता नः ॥ RV_10,128.05a देवीः षऌ उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् । RV_10,128.05c मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥ RV_10,128.06a अग्ने मन्युम् प्रतिनुदन् परेषाम् अदब्धो गोपाः परि पाहि नस् त्वम् । RV_10,128.06c प्रत्यञ्चो यन्तु निगुतः पुनस् ते ऽमैषां चित्तम् प्रबुधां वि नेशत् ॥ RV_10,128.07a धाता धातॄणाम् भुवनस्य यस् पतिर् देवं त्रातारम् अभिमातिषाहम् । RV_10,128.07c इमं यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं न्यर्थात् ॥ RV_10,128.08a उरुव्यचा नो महिषः शर्म यंसद् अस्मिन् हवे पुरुहूतः पुरुक्षुः । RV_10,128.08c स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥ RV_10,128.09a ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । RV_10,128.09c वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥ RV_10,129.01a नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत् । RV_10,129.01c किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम् ॥ RV_10,129.02a न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः । RV_10,129.02c आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास ॥ RV_10,129.03a तम आसीत् तमसा गूळ्हम् अग्रे ऽप्रकेतं सलिलं सर्वम् आ इदम् । RV_10,129.03c तुच्छ्येनाभ्व् अपिहितं यद् आसीत् तपसस् तन् महिनाजायतैकम् ॥ RV_10,129.04a कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमं यद् आसीत् । RV_10,129.04c सतो बन्धुम् असति निर् अविन्दन् हृदि प्रतीष्या कवयो मनीषा ॥ RV_10,129.05a तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् ÃsÅ3d उपरि स्विद् ÃsÅ3t । RV_10,129.05c रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात् ॥ RV_10,129.06a को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः । RV_10,129.06c अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥ RV_10,129.07a इयं विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न । RV_10,129.07c यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद ॥ RV_10,130.01a यो यज्ञो विश्वतस् तन्तुभिस् तत एकशतं देवकर्मेभिर् आयतः । RV_10,130.01c इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्य् आसते तते ॥ RV_10,130.02a पुमां एनं तनुत उत् कृणत्ति पुमान् वि तत्ने अधि नाके अस्मिन् । RV_10,130.02c इमे मयूखा उप सेदुर् ऊ सदः सामानि चक्रुस् तसराण्य् ओतवे ॥ RV_10,130.03a कासीत् प्रमा प्रतिमा किं निदानम् आज्यं किम् आसीत् परिधिः क आसीत् । RV_10,130.03c छन्दः किम् आसीत् प्रौगं किम् उक्थं यद् देवा देवम् अयजन्त विश्वे ॥ RV_10,130.04a अग्नेर् गायत्र्य् अभवत् सयुग्वोष्णिहया सविता सम् बभूव । RV_10,130.04c अनुष्टुभा सोम उक्थैर् महस्वान् बृहस्पतेर् बृहती वाचम् आवत् ॥ RV_10,130.05a विरां मित्रावरुणयोर् अभिश्रीर् इन्द्रस्य त्रिष्टुब् इह भागो अह्नः । RV_10,130.05c विश्वान् devä जगत्य् आ विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥ RV_10,130.06a चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे । RV_10,130.06c पश्यन् मन्ये मनसा चक्षसा तान् य इमं यज्ञम् अयजन्त पूर्वे ॥ RV_10,130.07a सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः । RV_10,130.07c पूर्वेषाम् पन्थाम् अनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥ RV_10,131.01a अप प्राच इन्द्र विश्वां अमित्रान् अपापाचो अभिभूते नुदस्व । RV_10,131.01c अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥ RV_10,131.02a कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । RV_10,131.02c इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ RV_10,131.03a नहि स्थूर्य् ऋतुथा यातम् अस्ति नोत श्रवो विविदे संगमेषु । RV_10,131.03c गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥ RV_10,131.04a युवं सुरामम् अश्विना नमुचाव् आसुरे सचा । RV_10,131.04c विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥ RV_10,131.05a पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः । RV_10,131.05c यत् सुरामं व्य् अपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥ RV_10,131.06a इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः । RV_10,131.06c बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ RV_10,131.07a तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । RV_10,131.07c स सुत्रामा स्ववां इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥ RV_10,132.01a ईजानम् इद् द्यौर् गूर्तावसुर् ईजानम् भूमिर् अभि प्रभूषणि । RV_10,132.01c ईजानं देवाव् अश्विनाव् अभि सुम्नैर् अवर्धताम् ॥ RV_10,132.02a ता वाम् मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि । RV_10,132.02c युवोः क्राणाय सख्यैर् अभि ष्याम रक्षसः ॥ RV_10,132.03a अधा चिन् नु यद् दिधिषामहे वाम् अभि प्रियं रेक्णः पत्यमानाः । RV_10,132.03c दद्वां वा यत् पुष्यति रेक्णः सम् v आरन् नकिर् अस्य मघानि ॥ RV_10,132.04a असाव् अन्यो असुर सूयत द्यौस् त्वं विश्वेषां वरुणासि राजा । RV_10,132.04c मूर्धा रथस्य चाकन् नैतावतैनसान्तकध्रुक् ॥ RV_10,132.05a अस्मिन् स्व् एतच् छकपूत एनो हिते मित्रे निगतान् हन्ति वीरान् । RV_10,132.05c अवोर् वा यद् धात् तनूष्व् अवः प्रियासु यज्ञियास्व् अर्वा ॥ RV_10,132.06a युवोर् हि मातादितिर् विचेतसा द्यौर् न भूमिः पयसा पुपूतनि । RV_10,132.06c अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ॥ RV_10,132.07a युवं ह्य् अप्नराजाव् असीदतं तिष्ठद् रथं न धूर्षदं वनर्षदम् । RV_10,132.07c ता नः कणूकयन्तीर् नृमेधस् तत्रे अंहसः सुमेधस् तत्रे अंहसः ॥ RV_10,133.01a प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत । RV_10,133.01c अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहास्माकम् बोधि चोदिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.02a त्वं सिन्धूंर् अवासृजो ऽधराचो अहन्न् अहिम् । RV_10,133.02c अशत्रुर् इन्द्र जज्ञिषे विश्वम् पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.03a वि षु विश्वा अरातयो ऽर्यो नशन्त नो धियः । RV_10,133.03c अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर् ददिर् वसु नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.04a यो न इन्द्राभितो जनो वृकायुर् आदिदेशति । RV_10,133.04c अधस्पदं तम् ईं कृधि विबाधो असि सासहिर् नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.05a यो न इन्द्राभिदासति सनाभिर् यश् च निष्ट्यः । RV_10,133.05c अव तस्य बलं तिर महीव द्यौर् अध त्मना नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.06a वयम् इन्द्र त्वायवः सखित्वम् आ रभामहे । RV_10,133.06c ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.07a अस्मभ्यं सु त्वम् इन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे । RV_10,133.07c अच्छिद्रोध्नी पीपयद् यथा नः सहस्रधारा पयसा मही गौः ॥ RV_10,134.01a उभे यद् इन्द्र रोदसी आपप्राथोषा इव । RV_10,134.01c महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.02a अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् । RV_10,134.02c अधस्पदं तम् ईं कृधि यो अस्मां आदिदेशति देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.03a अव त्या बृहतीर् इषो विश्वश्चन्द्रा अमित्रहन् । RV_10,134.03c शचीभिः शक्र धूनुहीन्द्र विश्वाभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.04a अव यत् त्वं शतक्रतव् इन्द्र विश्वानि धूनुषे । RV_10,134.04c रयिं न सुन्वते सचा सहस्रिणीभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.05a अव स्वेदा इवाभितो विष्वक् पतन्तु दिद्यवः । RV_10,134.05c दूर्वाया इव तन्तवो व्य् अस्मद् एतु दुर्मतिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.06a दीर्घं ह्य् अङ्कुशं यथा शक्तिम् बिभर्षि मन्तुमः । RV_10,134.06c पूर्वेण मघवन् पदाजो वयां यथा यमो देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.07a नकिर् देवा मिनीमसि नकिर् आ योपयामसि मन्त्रश्रुत्यं चरामसि । RV_10,134.07c पक्षेभिर् अपिकक्षेभिर् अत्राभि सं रभामहे ॥ RV_10,135.01a यस्मिन् वृक्षे सुपलाशे देवैः सम्पिबते यमः । RV_10,135.01c अत्रा नो विश्पतिः पिता पुराणां अनु वेनति ॥ RV_10,135.02a पुराणां अनुवेनन्तं चरन्तम् पापयामुया । RV_10,135.02c असूयन्न् अभ्य् अचाकशं तस्मा अस्पृहयम् पुनः ॥ RV_10,135.03a यं कुमार नवं रथम् अचक्रम् मनसाकृणोः । RV_10,135.03c एकेषं विश्वतः präcam अपश्यन्न् अधि तिष्ठसि ॥ RV_10,135.04a यं कुमार प्रावर्तयो रथं विप्रेभ्यस् परि । RV_10,135.04c तं सामानु प्रावर्तत सम् इतो नाव्य् आहितम् ॥ RV_10,135.05a कः कुमारम् अजनयद् रथं को निर् अवर्तयत् । RV_10,135.05c कः स्वित् तद् अद्य नो ब्रूयाद् अनुदेयी यथाभवत् ॥ RV_10,135.06a यथाभवद् अनुदेयी ततो अग्रम् अजायत । RV_10,135.06c पुरस्ताद् बुध्न आततः पश्चान् निरयणं कृतम् ॥ RV_10,135.07a इदं यमस्य सादनं देवमानं यद् उच्यते । RV_10,135.07c इयम् अस्य धम्यते नाळीर् अयं गीर्भिः परिष्कृतः ॥ RV_10,136.01a केश्य् अग्निं केशी विषं केशी बिभर्ति रोदसी । RV_10,136.01c केशी विश्वं स्वर् दृशे केशीदं ज्योतिर् उच्यते ॥ RV_10,136.02a मुनयो वातरशनाः पिशङ्गा वसते मला । RV_10,136.02c वातस्यानु ध्राजिं यन्ति यद् देवासो अविक्षत ॥ RV_10,136.03a उन्मदिता मौनेयेन वातां आ तस्थिमा वयम् । RV_10,136.03c शरीरेद् अस्माकं यूयम् मर्तासो अभि पश्यथ ॥ RV_10,136.04a अन्तरिक्षेण पतति विश्वा रूपावचाकशत् । RV_10,136.04c मुनिर् देवस्य-देवस्य सौकृत्याय सखा हितः ॥ RV_10,136.05a वातस्याश्वो वायोः सखाथो देवेषितो मुनिः । RV_10,136.05c उभौ समुद्राव् आ क्षेति यश् च पूर्व उतापरः ॥ RV_10,136.06a अप्सरसां गन्धर्वाणाम् मृगाणां चरणे चरन् । RV_10,136.06c केशी केतस्य विद्वान् सखा स्वादुर् मदिन्तमः ॥ RV_10,136.07a वायुर् अस्मा उपामन्थत् पिनष्टि स्मा कुनन्नमा । RV_10,136.07c केशी विषस्य पात्रेण यद् रुद्रेणापिबत् सह ॥ RV_10,137.01a उत देवा अवहितं देवा उन् नयथा पुनः । RV_10,137.01c उतागश् चक्रुषं देवा देवा जीवयथा पुनः ॥ RV_10,137.02a द्वाव् इमौ वातौ वात आ सिन्धोर् आ परावतः । RV_10,137.02c दक्षं ते अन्य आ वातु परान्यो वातु यद् रपः ॥ RV_10,137.03a आ वात वाहि भेषजं वि वात वाहि यद् रपः । RV_10,137.03c त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥ RV_10,137.04a आ त्वागमं शन्तातिभिर् अथो अरिष्टतातिभिः । RV_10,137.04c दक्षं ते भद्रम् आभार्षम् परा यक्ष्मं सुवामि ते ॥ RV_10,137.05a त्रायन्ताम् इह देवास् त्रायताम् मरुतां गणः । RV_10,137.05c त्रायन्तां विश्वा भूतानि यथायम् अरपा असत् ॥ RV_10,137.06a आप इद् वा उ भेषजीर् आपो अमीवचातनीः । RV_10,137.06c आपः सर्वस्य भेषजीस् तास् ते कृण्वन्तु भेषजम् ॥ RV_10,137.07a हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । RV_10,137.07c अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥ RV_10,138.01a तव त्य इन्द्र सख्येषु वह्नय ऋतम् मन्वाना व्य् अदर्दिरुर् वलम् । RV_10,138.01c यत्रा दशस्यन्न् उषसो रिणन्न् अपः कुत्साय मन्मन्न् अह्यश् च दंसयः ॥ RV_10,138.02a अवासृजः प्रस्वः श्वञ्चयो गिरीन् उद् आज उस्रा अपिबो मधु प्रियम् । RV_10,138.02c अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा ॥ RV_10,138.03a वि सूर्यो मध्ये अमुचद् रथं दिवो विदद् दासाय प्रतिमानम् आर्यः । RV_10,138.03c दृळ्हानि पिप्रोर् असुरस्य मायिन इन्द्रो व्य् आस्यच् चकृवां ऋजिश्वना ॥ RV_10,138.04a अनाधृष्टानि धृषितो व्य् आस्यन् निधींर् अदेवां अमृणद् अयास्यः । RV_10,138.04c मासेव सूर्यो वसु पुर्यम् आ ददे गृणानः शत्रूंर् अशृणाद् विरुक्मता ॥ RV_10,138.05a अयुद्धसेनो विभ्वा विभिन्दता दाशद् वृत्रहा तुज्यानि तेजते । RV_10,138.05c इन्द्रस्य वज्राद् अबिभेद् अभिश्नथः प्राक्रामच् छुन्ध्यूर् अजहाद् उषा अनः ॥ RV_10,138.06a एता त्या ते श्रुत्यानि केवला यद् एक एकम् अकृणोर् अयज्ञम् । RV_10,138.06c मासां विधानम् अदधा अधि द्यवि त्वया विभिन्नम् भरति प्रधिम् पिता ॥ RV_10,139.01a सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयां अजस्रम् । RV_10,139.01c तस्य पूषा प्रसवे याति विद्वान् सम्पश्यन् विश्वा भुवनानि गोपाः ॥ RV_10,139.02a नृचक्षा एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् । RV_10,139.02c स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥ RV_10,139.03a रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः । RV_10,139.03c देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥ RV_10,139.04a विश्वावसुं सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेना व्य् आयन् । RV_10,139.04c तद् अन्ववैद् इन्द्रो रारहाण आसाम् परि सूर्यस्य परिधींर् अपश्यत् ॥ RV_10,139.05a विश्वावसुर् अभि तन् नो गृणातु दिव्यो गन्धर्वो रजसो विमानः । RV_10,139.05c यद् वा घा सत्यम् उत यन् न विद्म धियो हिन्वानो धिय इन् नो अव्याः ॥ RV_10,139.06a सस्निम् अविन्दच् चरणे नदीनाम् अपावृणोद् दुरो अश्मव्रजानाम् । RV_10,139.06c प्रासां गन्धर्वो अमृतानि वोचद् इन्द्रो दक्षम् परि जानाद् अहीनाम् ॥ RV_10,140.01a अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । RV_10,140.01c बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥ RV_10,140.02a पावकवर्चाः शुक्रवर्चा अनूनवर्चा उद् इयर्षि भानुना । RV_10,140.02c पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी उभे ॥ RV_10,140.03a ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः । RV_10,140.03c त्वे इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥ RV_10,140.04a इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य । RV_10,140.04c स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥ RV_10,140.05a इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तं राधसो महः । RV_10,140.05c रातिं वामस्य सुभगाम् महीम् इषं दधासि सानसिं रयिम् ॥ RV_10,140.06a ऋतावानम् महिषं विश्वदर्शतम् अग्निं सुम्नाय दधिरे पुरो जनाः । RV_10,140.06c श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यम् मानुषा युगा ॥ RV_10,141.01a अग्ने अच्छा वदेह नः प्रत्यङ् नः सुमना भव । RV_10,141.01c प्र नो यच्छ विशस् पते धनदा असि नस् त्वम् ॥ RV_10,141.02a प्र नो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः । RV_10,141.02c प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥ RV_10,141.03a सोमं राजानम् अवसे ऽग्निं गीर्भिर् हवामहे । RV_10,141.03c आदित्यान् विष्णुं सूर्यम् ब्रह्माणं च बृहस्पतिम् ॥ RV_10,141.04a इन्द्रवायू बृहस्पतिं सुहवेह हवामहे । RV_10,141.04c यथा नः सर्व इज् जनः संगत्यां सुमना असत् ॥ RV_10,141.05a अर्यमणम् बृहस्पतिम् इन्द्रं दानाय चोदय । RV_10,141.05c वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥ RV_10,141.06a त्वं नो अग्ने अग्निभिर् ब्रह्म यज्ञं च वर्धय । RV_10,141.06c त्वं नो देवतातये रायो दानाय चोदय ॥ RV_10,142.01a अयम् अग्ने जरिता त्वे अभूद् अपि सहसः सूनो नह्य् अन्यद् अस्त्य् आप्यम् । RV_10,142.01c भद्रं हि शर्म त्रिवरूथम् अस्ति त आरे हिंसानाम् अप दिद्युम् आ कृधि ॥ RV_10,142.02a प्रवत् ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्य् ऋञ्जसे । RV_10,142.02c प्र सप्तयः प्र सनिषन्त नो धियः पुरश् चरन्ति पशुपा इव त्मना ॥ RV_10,142.03a उत वा उ परि वृणक्षि बप्सद् बहोर् अग्न उलपस्य स्वधावः । RV_10,142.03c उत खिल्या उर्वराणाम् भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥ RV_10,142.04a यद् उद्वतो निवतो यासि बप्सत् पृथग् एषि प्रगर्धिनीव सेना । RV_10,142.04c यदा ते वातो अनुवाति शोचिर् वप्तेव श्मश्रु वपसि प्र भूम ॥ RV_10,142.05a प्रत्य् अस्य श्रेणयो ददृश्र एकं नियानम् बहवो रथासः । RV_10,142.05c बाहू यद् अग्ने अनुमर्मृजानो न्यङ्ङ् उत्तानाम् अन्वेषि भूमिम् ॥ RV_10,142.06a उत् ते शुष्मा जिहताम् उत् ते अर्चिर् उत् ते अग्ने शशमानस्य वाजाः । RV_10,142.06c उच् छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥ RV_10,142.07a अपाम् इदं न्ययनं समुद्रस्य निवेशनम् । RV_10,142.07c अन्यं कृणुष्वेतः पन्थां तेन याहि वशां अनु ॥ RV_10,142.08a आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः । RV_10,142.08c ह्रदाश् च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥ RV_10,143.01a त्यं चिद् अत्रिम् ऋतजुरम् अर्थम् अश्वं न यातवे । RV_10,143.01c कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥ RV_10,143.02a त्यं चिद् अश्वं न वाजिनम् अरेणवो यम् अत्नत । RV_10,143.02c दृळ्हं ग्रन्थिं न वि ष्यतम् अत्रिं यविष्ठम् आ रजः ॥ RV_10,143.03a नरा दंसिष्ठाव् अत्रये शुभ्रा सिषासतं धियः । RV_10,143.03c अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥ RV_10,143.04a चिते तद् वां सुराधसा रातिः सुमतिर् अश्विना । RV_10,143.04c आ यन् नः सदने पृथौ समने पर्षथो नरा ॥ RV_10,143.05a युवम् भुज्युं समुद्र आ रजसः पार ईङ्खितम् । RV_10,143.05c यातम् अच्छा पतत्रिभिर् नासत्या सातये कृतम् ॥ RV_10,143.06a आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा । RV_10,143.06c सम् अस्मे भूषतं नरोत्सं न पिप्युषीर् इषः ॥ RV_10,144.01a अयं हि ते अमर्त्य इन्दुर् अत्यो न पत्यते । RV_10,144.01c दक्षो विश्वायुर् वेधसे ॥ RV_10,144.02a अयम् अस्मासु काव्य ऋभुर् वज्रो दास्वते । RV_10,144.02c अयम् बिभर्त्य् ऊर्ध्वकृशनम् मदम् ऋभुर् न कृत्व्यम् मदम् ॥ RV_10,144.03a घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः । RV_10,144.03c अव दीधेद् अहीशुवः ॥ RV_10,144.04a यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् । RV_10,144.04c शतचक्रं यो ऽह्यो वर्तनिः ॥ RV_10,144.05a यं ते श्येनश् चारुम् अवृकम् पदाभरद् अरुणम् मानम् अन्धसः । RV_10,144.05c एना वयो वि तार्य् आयुर् जीवस एना जागार बन्धुता ॥ RV_10,144.06a एवा तद् इन्द्र इन्दुना देवेषु चिद् धारयाते महि त्यजः । RV_10,144.06c क्रत्वा वयो वि तार्य् आयुः सुक्रतो क्रत्वायम् अस्मद् आ सुतः ॥ RV_10,145.01a इमां खनाम्य् ओषधिं वीरुधम् बलवत्तमाम् । RV_10,145.01c यया सपत्नीम् बाधते यया संविन्दते पतिम् ॥ RV_10,145.02a उत्तानपर्णे सुभगे देवजूते सहस्वति । RV_10,145.02c सपत्नीम् मे परा धम पतिम् मे केवलं कुरु ॥ RV_10,145.03a उत्तराहम् उत्तर उत्तरेद् उत्तराभ्यः । RV_10,145.03c अथा सपत्नी या ममाधरा साधराभ्यः ॥ RV_10,145.04a नह्य् अस्या नाम गृभ्णामि नो अस्मिन् रमते जने । RV_10,145.04c पराम् एव परावतं सपत्नीं गमयामसि ॥ RV_10,145.05a अहम् अस्मि सहमानाथ त्वम् असि सासहिः । RV_10,145.05c उभे सहस्वती भूत्वी सपत्नीम् मे सहावहै ॥ RV_10,145.06a उप ते ऽधां सहमानाम् अभि त्वाधां सहीयसा । RV_10,145.06c माम् अनु प्र ते मनो वत्सं गौर् इव धावतु पथा वार् इव धावतु ॥ RV_10,146.01a अरण्यान्य् अरण्यान्य् असौ या प्रेव नश्यसि । RV_10,146.01c कथा ग्रामं न पृच्छसि न त्वा भीर् इव विन्दती3æ ॥ RV_10,146.02a वृषारवाय वदते यद् उपावति चिच्चिकः । RV_10,146.02c आघाटिभिर् इव धावयन्न् अरण्यानिर् महीयते ॥ RV_10,146.03a उत गाव इवादन्त्य् उत वेश्मेव दृश्यते । RV_10,146.03c उतो अरण्यानिः सायं शकटीर् इव सर्जति ॥ RV_10,146.04a गाम् अङ्गैष आ ह्वयति दार्व् अङ्गैषो अपावधीत् । RV_10,146.04c वसन्न् अरण्यान्यां सायम् अक्रुक्षद् इति मन्यते ॥ RV_10,146.05a न वा अरण्यानिर् हन्त्य् अन्यश् चेन् नाभिगच्छति । RV_10,146.05c स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥ RV_10,146.06a äjanagandhiæ सुरभिम् बह्वन्नाम् अकृषीवलाम् । RV_10,146.06c प्राहम् मृगाणाम् मातरम् अरण्यानिम् अशंसिषम् ॥ RV_10,147.01a श्रत् ते दधामि प्रथमाय मन्यवे ऽहन् यद् वृत्रं नर्यं विवेर् अपः । RV_10,147.01c उभे यत् त्वा भवतो रोदसी अनु रेजते शुष्मात् पृथिवी चिद् अद्रिवः ॥ RV_10,147.02a त्वम् मायाभिर् अनवद्य मायिनं श्रवस्यता मनसा वृत्रम् अर्दयः । RV_10,147.02c त्वाम् इन् नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्व् इष्टिषु ॥ RV_10,147.03a ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्न् आनशुर् मघम् । RV_10,147.03c अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनम् अह्रये धने ॥ RV_10,147.04a स इन् नु रायः सुभृतस्य चाकनन् मदं यो अस्य रंह्यं चिकेतति । RV_10,147.04c त्वावृधो मघवन् दाश्वध्वरो मक्षू स वाजम् भरते धना नृभिः ॥ RV_10,147.05a त्वं शर्धाय महिना गृणान उरु कृधि मघवञ् छग्धि रायः । RV_10,147.05c त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥ RV_10,148.01a सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश् च तुविनृम्ण वाजम् । RV_10,148.01c आ नो भर सुवितं यस्य चाकन् त्मना तना सनुयाम त्वोताः ॥ RV_10,148.02a ऋष्वस् त्वम् इन्द्र शूर जातो दासीर् विशः सूर्येण सह्याः । RV_10,148.02c गुहा हितं गुह्यं गूळ्हम् अप्सु बिभृमसि प्रस्रवणे न सोमम् ॥ RV_10,148.03a अर्यो वा गिरो अभ्य् अर्च विद्वान् ऋषीणां विप्रः सुमतिं चकानः । RV_10,148.03c ते स्याम ये रणयन्त सोमैर् एनोत तुभ्यं रथोळ्ह भक्षैः ॥ RV_10,148.04a इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः । RV_10,148.04c तेभिर् भव सक्रतुर् येषु चाकन्न् उत त्रायस्व गृणत उत स्तीन् ॥ RV_10,148.05a श्रुधी हवम् इन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः । RV_10,148.05c आ यस् ते योनिं घृतवन्तम् अस्वार् ऊर्मिर् न निम्नैर् द्रवयन्त वक्वाः ॥ RV_10,149.01a सविता यन्त्रैः पृथिवीम् अरम्णाद् अस्कम्भने सविता द्याम् अदृंहत् । RV_10,149.01c अश्वम् इवाधुक्षद् धुनिम् अन्तरिक्षम् अतूर्ते बद्धं सविता समुद्रम् ॥ RV_10,149.02a यत्रा समुद्र स्कभितो व्य् औनद् अपां नपात् सविता तस्य वेद । RV_10,149.02c अतो भूर् अत आ उत्थितं रजो ऽतो द्यावापृथिवी अप्रथेताम् ॥ RV_10,149.03a पश्चेदम् अन्यद् अभवद् यजत्रम् अमर्त्यस्य भुवनस्य भूना । RV_10,149.03c सुपर्णो अङ्ग सवितुर् गरुत्मान् पूर्वो जातः स उ अस्यानु धर्म ॥ RV_10,149.04a गाव इव ग्रामं यूयुधिर् इवाश्वान् वाश्रेव वत्सं सुमना दुहाना । RV_10,149.04c पतिर् इव जायाम् अभि नो न्य् एतु धर्ता दिवः सविता विश्ववारः ॥ RV_10,149.05a हिरण्यस्तूपः सवितर् यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् । RV_10,149.05c एवा त्वार्चन्न् अवसे वन्दमानः सोमस्येवांशुम् प्रति जागराहम् ॥ RV_10,150.01a समिद्धश् चित् सम् इध्यसे देवेभ्यो हव्यवाहन । RV_10,150.01c आदित्यै रुद्रैर् वसुभिर् न आ गहि मृळीकाय न आ गहि ॥ RV_10,150.02a इमं यज्ञम् इदं वचो जुजुषाण उपागहि । RV_10,150.02c मर्तासस् त्वा समिधान हवामहे मृळीकाय हवामहे ॥ RV_10,150.03a त्वाम् उ जातवेदसं विश्ववारं गृणे धिया । RV_10,150.03c अग्ने देवां आ वह नः प्रियव्रतान् मृळीकाय प्रियव्रतान् ॥ RV_10,150.04a अग्निर् देवो देवानाम् अभवत् पुरोहितो ऽग्निम् मनुष्या ऋषयः सम् ईधिरे । RV_10,150.04c अग्निम् महो धनसाताव् अहं हुवे मृळीकं धनसातये ॥ RV_10,150.05a अग्निर् अत्रिम् भरद्वाजं गविष्ठिरम् प्रावन् नः कण्वं त्रसदस्युम् आहवे । RV_10,150.05c अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥ RV_10,151.01a श्रद्धयाग्निः सम् इध्यते श्रद्धया हूयते हविः । RV_10,151.01c श्रद्धाम् भगस्य मूर्धनि वचसा वेदयामसि ॥ RV_10,151.02a प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः । RV_10,151.02c प्रियम् भोजेषु यज्वस्व् इदम् म उदितं कृधि ॥ RV_10,151.03a यथा देवा असुरेषु श्रद्धाम् उग्रेषु चक्रिरे । RV_10,151.03c एवम् भोजेषु यज्वस्व् अस्माकम् उदितं कृधि ॥ RV_10,151.04a श्रद्धां देवा यजमाना वायुगोपा उपासते । RV_10,151.04c श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥ RV_10,151.05a श्रद्धाम् प्रातर् हवामहे श्रद्धाम् मध्यन्दिनम् परि । RV_10,151.05c श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद् धापयेह नः ॥ RV_10,152.01a शास इत्था महां अस्य् अमित्रखादो अद्भुतः । RV_10,152.01c न यस्य हन्यते सखा न जीयते कदा चन ॥ RV_10,152.02a स्वस्तिदा विशस् पतिर् वृत्रहा विमृधो वशी । RV_10,152.02c वृषेन्द्रः पुर एतु नः सोमपा अभयङ्करः ॥ RV_10,152.03a वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । RV_10,152.03c वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥ RV_10,152.04a वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । RV_10,152.04c यो अस्मां अभिदासत्य् अधरं गमया तमः ॥ RV_10,152.05a अपेन्द्र द्विषतो मनो ऽप जिज्यासतो वधम् । RV_10,152.05c वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥ RV_10,153.01a ईङ्खयन्तीर् अपस्युव इन्द्रं जातम् उपासते । RV_10,153.01c भेजानासः सुवीर्यम् ॥ RV_10,153.02a त्वम् इन्द्र बलाद् अधि सहसो जात ओजसः । RV_10,153.02c त्वं वृषन् वृषेद् असि ॥ RV_10,153.03a त्वम् इन्द्रासि वृत्रहा व्य् अन्तरिक्षम् अतिरः । RV_10,153.03c उद् द्याम् अस्तभ्ना ओजसा ॥ RV_10,153.04a त्वम् इन्द्र सजोषसम् अर्कम् बिभर्षि बाह्वोः । RV_10,153.04c वज्रं शिशान ओजसा ॥ RV_10,153.05a त्वम् इन्द्राभिभूर् असि विश्वा जातान्य् ओजसा । RV_10,153.05c स विश्वा भुव आभवः ॥ RV_10,154.01a सोम एकेभ्यः पवते घृतम् एक उपासते । RV_10,154.01c येभ्यो मधु प्रधावति तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.02a तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः । RV_10,154.02c तपो ये चक्रिरे महस् तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.03a ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः । RV_10,154.03c ये वा सहस्रदक्षिणास् तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.04a ये चित् पूर्व ऋतसाप ऋतावान ऋतावृधः । RV_10,154.04c पितॄन् तपस्वतो यम तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.05a सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् । RV_10,154.05c ऋषीन् तपस्वतो यम तपोजां अपि गच्छतात् ॥ RV_10,155.01a अरायि काणे विकटे गिरिं गच्छ सदान्वे । RV_10,155.01c शिरिम्बिठस्य सत्वभिस् तेभिष् ट्वा चातयामसि ॥ RV_10,155.02a चत्तो इतश् चत्तामुतः सर्वा भ्रूणान्य् आरुषी । RV_10,155.02c अराय्यम् ब्रह्मणस् पते तीक्ष्णशृण्गोदृषन्न् इहि ॥ RV_10,155.03a अदो यद् दारु प्लवते सिन्धोः पारे अपूरुषम् । RV_10,155.03c तद् आ रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥ RV_10,155.04a यद् ध प्राचीर् अजगन्तोरो मण्डूरधाणिकीः । RV_10,155.04c हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥ RV_10,155.05a परीमे गाम् अनेषत पर्य् अग्निम् अहृषत । RV_10,155.05c देवेष्व् अक्रत श्रवः क इमां आ दधर्षति ॥ RV_10,156.01a अग्निं हिन्वन्तु नो धियः सप्तिम् आशुम् इवाजिषु । RV_10,156.01c तेन जेष्म धनं-धनम् ॥ RV_10,156.02a यया गा आकरामहे सेनयाग्ने तवोत्या । RV_10,156.02c तां नो हिन्व मघत्तये ॥ RV_10,156.03a आग्ने स्थूरं रयिम् भर पृथुं गोमन्तम् अश्विनम् । RV_10,156.03c अङ्धि खं वर्तया पणिम् ॥ RV_10,156.04a अग्ने नक्षत्रम् अजरम् आ सूर्यं रोहयो दिवि । RV_10,156.04c दधज् ज्योतिर् जनेभ्यः ॥ RV_10,156.05a अग्ने केतुर् विशाम् असि प्रेष्ठः श्रेष्ठ उपस्थसत् । RV_10,156.05c बोधा स्तोत्रे वयो दधत् ॥ RV_10,157.01a इमा नु कम् भुवना सीषधामेन्द्रश् च विश्वे च देवाः ॥ RV_10,157.02a यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह चीकॢपाति ॥ RV_10,157.03a आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्माकम् भूत्व् अविता तनूनाम् ॥ RV_10,157.04a हत्वाय देवा असुरान् यद् आयन् देवा देवत्वम् अभिरक्षमाणाः ॥ RV_10,157.05a प्रत्यञ्चम् अर्कम् अनयञ् छचीभिर् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ॥ RV_10,158.01a सूर्यो नो दिवस् पातु वातो अन्तरिक्षात् । RV_10,158.01c अग्निर् नः पार्थिवेभ्यः ॥ RV_10,158.02a जोषा सवितर् यस्य ते हरः शतं सवां अर्हति । RV_10,158.02c पाहि नो दिद्युतः पतन्त्याः ॥ RV_10,158.03a चक्षुर् नो देवः सविता चक्षुर् न उत पर्वतः । RV_10,158.03c चक्षुर् धाता दधातु नः ॥ RV_10,158.04a चक्षुर् नो धेहि चक्षुषे चक्षुर् विख्यै तनूभ्यः । RV_10,158.04c सं चेदं वि च पश्येम ॥ RV_10,158.05a सुसंदृशं त्वा वयम् प्रति पश्येम सूर्य । RV_10,158.05c वि पश्येम नृचक्षसः ॥ RV_10,159.01a उद् असौ सूर्यो अगाद् उद् अयम् मामको भगः । RV_10,159.01c अहं तद् विद्वला पतिम् अभ्य् असाक्षि विषासहिः ॥ RV_10,159.02a अहं केतुर् अहम् मूर्धाहम् उग्रा विवाचनी । RV_10,159.02c ममेद् अनु क्रतुम् पतिः सेहानाया उपाचरेत् ॥ RV_10,159.03a मम पुत्राः शत्रुहणो ऽथो मे दुहिता विरा। RV_10,159.03c उताहम् अस्मि संजया पत्यौ मे श्लोक उत्तमः ॥ RV_10,159.04a येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः । RV_10,159.04c इदं तद् अक्रि देवा असपत्ना किलाभुवम् ॥ RV_10,159.05a असपत्ना सपत्नघ्नी जयन्त्य् अभिभूवरी । RV_10,159.05c आवृक्षम् अन्यासां वर्चो राधो अस्थेयसाम् इव ॥ RV_10,159.06a सम् अजैषम् इमा अहं सपत्नीर् अभिभूवरी । RV_10,159.06c यथाहम् अस्य वीरस्य विराजानि जनस्य च ॥ RV_10,160.01a तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । RV_10,160.01c इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यम् इमे सुतासः ॥ RV_10,160.02a तुभ्यं सुतास् तुभ्यम् उ सोत्वासस् त्वां गिरः श्वात्र्या आ ह्वयन्ति । RV_10,160.02c इन्द्रेदम् अद्य सवनं जुषाणो विश्वस्य विद्वां इह पाहि सोमम् ॥ RV_10,160.03a य उशता मनसा सोमम् अस्मै सर्वहृदा देवकामः सुनोति । RV_10,160.03c न गा इन्द्रस् तस्य परा ददाति प्रशस्तम् इच् चारुम् अस्मै कृणोति ॥ RV_10,160.04a अनुस्पष्टो भवत्य् एषो अस्य यो अस्मै रेवान् न सुनोति सोमम् । RV_10,160.04c निर् अरत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्य् अनानुदिष्टः ॥ RV_10,160.05a अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ । RV_10,160.05c आभूषन्तस् ते सुमतौ नवायां वयम् इन्द्र त्वा शुनं हुवेम ॥ RV_10,161.01a मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजयक्ष्मात् । RV_10,161.01c ग्राहिर् जग्राह यदि वैतद् एनं तस्या इन्द्राग्नी प्र मुमुक्तम् एनम् ॥ RV_10,161.02a यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं नीत एव । RV_10,161.02c तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्षम् एनं शतशारदाय ॥ RV_10,161.03a सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षम् एनम् । RV_10,161.03c शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ॥ RV_10,161.04a शतं जीव शरदो वर्धमानः शतं hemantä छतम् उ वसन्तान् । RV_10,161.04c शतम् इन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमम् पुनर् दुः ॥ RV_10,161.05a आहार्षं त्वाविदं त्वा पुनर् आगाः पुनर्नव । RV_10,161.05c सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते ऽविदम् ॥ RV_10,162.01a ब्रह्मणाग्निः संविदानो रक्षोहा बाधताम् इतः । RV_10,162.01c अमीवा यस् ते गर्भं दुर्णामा योनिम् आशये ॥ RV_10,162.02a यस् ते गर्भम् अमीवा दुर्णामा योनिम् आशये । RV_10,162.02c अग्निष् टम् ब्रह्मणा सह निष् क्रव्यादम् अनीनशत् ॥ RV_10,162.03a यस् ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् । RV_10,162.03c जातं यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,162.04a यस् त ऊरू विहरत्य् अन्तरा दम्पती शये । RV_10,162.04c योनिं यो अन्तर् आरेळ्हि तम् इतो नाशयामसि ॥ RV_10,162.05a यस् त्वा भ्राता पतिर् भूत्वा जारो भूत्वा निपद्यते । RV_10,162.05c प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,162.06a यस् त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते । RV_10,162.06c प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,163.01a अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकाद् अधि । RV_10,163.01c यक्ष्मं शीर्षण्यम् मस्तिष्काज् जिह्वाया वि वृहामि ते ॥ RV_10,163.02a ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । RV_10,163.02c यक्ष्मं दोषण्यम् अंसाभ्याम् बाहुभ्यां वि वृहामि ते ॥ RV_10,163.03a आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् हृदयाद् अधि । RV_10,163.03c यक्ष्मम् मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥ RV_10,163.04a ऊरुभ्यां ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् । RV_10,163.04c यक्ष्मं श्रोणिभ्याम् भासदाद् भंससो वि वृहामि ते ॥ RV_10,163.05a मेहनाद् वनङ्करणाल् लोमभ्यस् ते नखेभ्यः । RV_10,163.05c यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥ RV_10,163.06a अङ्गाद्-अङ्गाल् लोम्नो-लोम्नो जातम् पर्वणि-पर्वणि । RV_10,163.06c यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥ RV_10,164.01a अपेहि मनसस् पते ऽप क्राम परश् चर । RV_10,164.01c परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥ RV_10,164.02a भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । RV_10,164.02c भद्रं वैवस्वते चक्षुर् बहुत्रा जीवतो मनः ॥ RV_10,164.03a यद् आशसा निःशसाभिशसोपारिम जाग्रतो यत् स्वपन्तः । RV_10,164.03c अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु ॥ RV_10,164.04a यद् इन्द्र ब्रह्मणस् पते ऽभिद्रोहं चरामसि । RV_10,164.04c प्रचेता न आङ्गिरसो द्विषताम् पात्व् अंहसः ॥ RV_10,164.05a अजैष्माद्यासनाम चाभूमानागसो वयम् । RV_10,164.05c जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस् तं स ऋच्छतु यो नो द्वेष्टि तम् ऋच्छतु ॥ RV_10,165.01a देवाः कपोत इषितो यद् इच्छन् दूतो निरृत्या इदम् आजगाम । RV_10,165.01c तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥ RV_10,165.02a शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहेषु । RV_10,165.02c अग्निर् हि विप्रो जुषतां हविर् नः परि हेतिः पक्षिणी नो वृणक्तु ॥ RV_10,165.03a हेतिः पक्षिणी न दभात्य् अस्मान् ëÂryÃm पदं कृणुते अग्निधाने । RV_10,165.03c शं नो गोभ्यश् च पुरुषेभ्यश् चास्तु मा नो हिंसीद् इह देवाः कपोतः ॥ RV_10,165.04a यद् उलूको वदति मोघम् एतद् यत् कपोतः पदम् अग्नौ कृणोति । RV_10,165.04c यस्य दूतः प्रहित एष एतत् तस्मै यमाय नमो अस्तु मृत्यवे ॥ RV_10,165.05a ऋचा कपोतं नुदत प्रणोदम् इषम् मदन्तः परि गां नयध्वम् । RV_10,165.05c संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जम् प्र पतात् पतिष्ठः ॥ RV_10,166.01a ऋषभम् मा समानानां सपत्नानां विषासहिम् । RV_10,166.01c हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥ RV_10,166.02a अहम् अस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः । RV_10,166.02c अधः सपत्ना मे पदोर् इमे सर्वे अभिष्ठिताः ॥ RV_10,166.03a अत्रैव वो ऽपि नह्याम्य् उभे आर्त्नी इव ज्यया । RV_10,166.03c वाचस् पते नि षेधेमान् यथा मद् अधरं वदान् ॥ RV_10,166.04a अभिभूर् अहम् आगमं विश्वकर्मेण धाम्ना । RV_10,166.04c आ वश् चित्तम् आ वो व्रतम् आ वो ऽहं समितिं ददे ॥ RV_10,166.05a योगक्षेमं व आदायाहम् भूयासम् उत्तम आ वो मूर्धानम् अक्रमीम् । RV_10,166.05d अधस्पदान् म उद् वदत मण्डूका इवोदकान् मण्डूका उदकाद् इव ॥ RV_10,167.01a तुभ्येदम् इन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि । RV_10,167.01c त्वं रयिम् पुरुवीराम् उ नस् कृधि त्वं तपः परितप्याजयः स्वः ॥ RV_10,167.02a स्वर्जितम् महि मन्दानम् अन्धसो हवामहे परि शक्रं सुतां उप । RV_10,167.02c इमं नो यज्ञम् इह बोध्य् आ गहि स्पृधो जयन्तम् मघवानम् ईमहे ॥ RV_10,167.03a सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेर् अनुमत्या उ शर्मणि । RV_10,167.03c तवाहम् अद्य मघवन्न् उपस्तुतौ धातर् विधातः कलशां अभक्षयम् ॥ RV_10,167.04a प्रसूतो भक्षम् अकरं चराव् अपि स्तोमं चेमम् प्रथमः सूरिर् उन् मृजे । RV_10,167.04c सुते सातेन यद्य् आगमं वाम् प्रति विश्वामित्रजमदग्नी दमे ॥ RV_10,168.01a वातस्य नु महिमानं रथस्य रुजन्न् एति स्तनयन्न् अस्य घोषः । RV_10,168.01c दिविस्पृग् यात्य् अरुणानि कृण्वन्न् उतो एति पृथिव्या रेणुम् अस्यन् ॥ RV_10,168.02a सम् प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः । RV_10,168.02c ताभिः सयुक् सरथं देव ईयते ऽस्य विश्वस्य भुवनस्य राजा ॥ RV_10,168.03a अन्तरिक्षे पथिभिर् ईयमानो न नि विशते कतमच् चनाहः । RV_10,168.03c अपां सखा प्रथमजा ऋतावा क्व स्विज् जातः कुत आ बभूव ॥ RV_10,168.04a आत्मा देवानाम् भुवनस्य गर्भो यथावशं चरति देव एषः । RV_10,168.04c घोषा इद् अस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥ RV_10,169.01a मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् । RV_10,169.01c पीवस्वतीर् जीवधन्याः पिबन्त्व् अवसाय पद्वते रुद्र मृळ ॥ RV_10,169.02a याः सरूपा विरूपा एकरूपा यासाम् अग्निर् इष्ट्या नामानि वेद । RV_10,169.02c या अङ्गिरसस् तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म यच्छ ॥ RV_10,169.03a या देवेषु तन्वम् ऐरयन्त यासां सोमो विश्वा रूपाणि वेद । RV_10,169.03c ता अस्मभ्यम् पयसा पिन्वमानाः प्रजावतीर् इन्द्र गोष्ठे रिरीहि ॥ RV_10,169.04a प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः संविदानः । RV_10,169.04c शिवाः सतीर् उप नो गोष्ठम् आकस् तासां वयम् प्रजया सं सदेम ॥ RV_10,170.01a vibhrì बृहत् पिबतु सोम्यम् मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् । RV_10,170.01c वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥ RV_10,170.02a vibhrì बृहत् सुभृतं वाजसातमं धर्मन् दिवो धरुणे सत्यम् अर्पितम् । RV_10,170.02c अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर् जज्ञे असुरहा सपत्नहा ॥ RV_10,170.03a इदं श्रेष्ठं ज्योतिषां ज्योतिर् उत्तमं विश्वजिद् धनजिद् उच्यते बृहत् । RV_10,170.03c viÓvabhrì भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ RV_10,170.04a विभ्राजञ् ज्योतिषा स्वर् अगच्छो रोचनं दिवः । RV_10,170.04c येनेमा विश्वा भुवनान्य् आभृता विश्वकर्मणा विश्वदेव्यावता ॥ RV_10,171.01a त्वं त्यम् इटतो रथम् इन्द्र प्रावः सुतावतः । RV_10,171.01c अशृणोः सोमिनो हवम् ॥ RV_10,171.02a त्वम् मखस्य दोधतः शिरो ऽव त्वचो भरः । RV_10,171.02c अगच्छः सोमिनो गृहम् ॥ RV_10,171.03a त्वं त्यम् इन्द्र मर्त्यम् आस्त्रबुध्नाय वेन्यम् । RV_10,171.03c मुहुः श्रथ्ना मनस्यवे ॥ RV_10,171.04a त्वं त्यम् इन्द्र सूर्यम् पश्चा सन्तम् पुरस् कृधि । RV_10,171.04c देवानां चित् तिरो वशम् ॥ RV_10,172.01a आ याहि वनसा सह गावः सचन्त वर्तनिं यद् ऊधभिः ॥ RV_10,172.02a आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः ॥ RV_10,172.03a पितुभृतो न तन्तुम् इत् सुदानवः प्रति दध्मो यजामसि ॥ RV_10,172.04a उषा अप स्वसुस् तमः सं वर्तयति वर्तनिं सुजातता ॥ RV_10,173.01a आ त्वाहार्षम् अन्तर् एधि ध्रुवस् तिष्ठाविचाचलिः । RV_10,173.01c विशस् त्वा सर्वा vächantu मा त्वद् rëÂram अधि भ्रशत् ॥ RV_10,173.02a इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः । RV_10,173.02c इन्द्र इवेह ध्रुवस् तिष्ठेह rëÂram उ धारय ॥ RV_10,173.03a इमम् इन्द्रो अदीधरद् ध्रुवं ध्रुवेण हविषा । RV_10,173.03c तस्मै सोमो अधि ब्रवत् तस्मा उ ब्रह्मणस् पतिः ॥ RV_10,173.04a ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । RV_10,173.04c ध्रुवं विश्वम् इदं जगद् ध्रुवो राजा विशाम् अयम् ॥ RV_10,173.05a ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । RV_10,173.05c ध्रुवं त इन्द्रश् चाग्निश् च rëÂraæ धारयतां ध्रुवम् ॥ RV_10,173.06a ध्रुवं ध्रुवेण हविषाभि सोमम् मृशामसि । RV_10,173.06c अथो त इन्द्रः केवलीर् विशो बलिहृतस् करत् ॥ RV_10,174.01a अभीवर्तेन हविषा येनेन्द्रो अभिवावृते । RV_10,174.01c तेनास्मान् ब्रह्मणस् पते ऽभि rëÂrÃya वर्तय ॥ RV_10,174.02a अभिवृत्य सपत्नान् अभि या नो अरातयः । RV_10,174.02c अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥ RV_10,174.03a अभि त्वा देवः सविताभि सोमो अवीवृतत् । RV_10,174.03c अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि ॥ RV_10,174.04a येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः । RV_10,174.04c इदं तद् अक्रि देवा असपत्नः किलाभुवम् ॥ RV_10,174.05a असपत्नः sapatnahÃbhirëÂro विषासहिः । RV_10,174.05c यथाहम् एषाम् भूतानां विराजानि जनस्य च ॥ RV_10,175.01a प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । RV_10,175.01c धूर्षु युज्यध्वं सुनुत ॥ RV_10,175.02a ग्रावाणो अप दुच्छुनाम् अप सेधत दुर्मतिम् । RV_10,175.02c उस्राः कर्तन भेषजम् ॥ RV_10,175.03a ग्रावाण उपरेष्व् आ महीयन्ते सजोषसः । RV_10,175.03c वृष्णे दधतो वृष्ण्यम् ॥ RV_10,175.04a ग्रावाणः सविता नु वो देवः सुवतु धर्मणा । RV_10,175.04c यजमानाय सुन्वते ॥ RV_10,176.01a प्र सूनव ऋभूणाम् बृहन् नवन्त वृजना । RV_10,176.01c क्षामा ये विश्वधायसो ऽश्नन् धेनुं न मातरम् ॥ RV_10,176.02a प्र देवं देव्या धिया भरता जातवेदसम् । RV_10,176.02c हव्या नो वक्षद् आनुषक् ॥ RV_10,176.03a अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते । RV_10,176.03c रथो न योर् अभीवृतो gh­ïÅvä चेतति त्मना ॥ RV_10,176.04a अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः । RV_10,176.04c सहसश् चित् सहीयान् देवो जीवातवे कृतः ॥ RV_10,177.01a पतङ्गम् अक्तम् असुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । RV_10,177.01c समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम् पदम् इच्छन्ति वेधसः ॥ RV_10,177.02a पतङ्गो वाचम् मनसा बिभर्ति तां गन्धर्वो ऽवदद् गर्भे अन्तः । RV_10,177.02c तां द्योतमानां स्वर्यम् मनीषाम् ऋतस्य पदे कवयो नि पान्ति ॥ RV_10,177.03a अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । RV_10,177.03c स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥ RV_10,178.01a त्यम् ऊ षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । RV_10,178.01c अरिष्टनेमिम् पृतनाजम् आशुं स्वस्तये तार्क्ष्यम् इहा हुवेम ॥ RV_10,178.02a इन्द्रस्येव रातिम् आजोहुवानाः स्वस्तये नावम् इवा रुहेम । RV_10,178.02c उर्वी न पृथ्वी बहुले गभीरे मा वाम् एतौ मा परेतौ रिषाम ॥ RV_10,178.03a सद्यश् चिद् यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । RV_10,178.03c सहस्रसाः शतसा अस्य रंहिर् न स्मा वरन्ते युवतिं न शर्याम् ॥ RV_10,179.01a उत् तिष्ठताव पश्यतेन्द्रस्य भागम् ऋत्वियम् । RV_10,179.01c यदि श्रातो जुहोतन यद्य् अश्रातो ममत्तन ॥ RV_10,179.02a श्रातं हविर् ओ ष्व् इन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् । RV_10,179.02c परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥ RV_10,179.03a श्रातम् मन्य ऊधनि श्रातम् अग्नौ सुश्रातम् मन्ये तद् ऋतं नवीयः । RV_10,179.03c माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज् जुषाणः ॥ RV_10,180.01a प्र ससाहिषे पुरुहूत ÓatrƤ ज्येष्ठस् ते शुष्म इह रातिर् अस्तु । RV_10,180.01c इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम् ॥ RV_10,180.02a मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । RV_10,180.02c सृकं संशाय पविम् इन्द्र तिग्मं वि शत्रून् ताळ्हि वि मृधो नुदस्व ॥ RV_10,180.03a इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् । RV_10,180.03c अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उ लोकम् ॥ RV_10,181.01a प्रथश् च यस्य सप्रथश् च नामानुष्टुभस्य हविषो हविर् यत् । RV_10,181.01c धातुर् द्युतानात् सवितुश् च विष्णो रथन्तरम् आ जभारा वसिष्ठः ॥ RV_10,181.02a अविन्दन् ते अतिहितं यद् आसीद् यज्ञस्य धाम परमं गुहा यत् । RV_10,181.02c धातुर् द्युतानात् सवितुश् च विष्णोर् भरद्वाजो बृहद् आ चक्रे अग्नेः ॥ RV_10,181.03a ते ऽविन्दन् मनसा दीध्याना यजु ष्कन्नम् प्रथमं देवयानम् । RV_10,181.03c धातुर् द्युतानात् सवितुश् च विष्णोर् आ सूर्याद् अभरन् घर्मम् एते ॥ RV_10,182.01a बृहस्पतिर् नयतु दुर्गहा तिरः पुनर् नेषद् अघशंसाय मन्म । RV_10,182.01c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,182.02a नराशंसो नो ऽवतु प्रयाजे शं नो अस्त्व् अनुयाजो हवेषु । RV_10,182.02c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,182.03a तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ । RV_10,182.03c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,183.01a अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । RV_10,183.01c इह प्रजाम् इह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥ RV_10,183.02a अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् । RV_10,183.02c उप माम् उच्चा युवतिर् बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥ RV_10,183.03a अहं गर्भम् अदधाम् ओषधीष्व् अहं विश्वेषु भुवनेष्व् अन्तः । RV_10,183.03c अहम् प्रजा अजनयम् पृथिव्याम् अहं जनिभ्यो अपरीषु पुत्रान् ॥ RV_10,184.01a विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । RV_10,184.01c आ सिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते ॥ RV_10,184.02a गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । RV_10,184.02c गर्भं ते अश्विनौ देवाव् आ धत्ताम् पुष्करस्रजा ॥ RV_10,184.03a हिरण्ययी अरणी यं निर्मन्थतो अश्विना । RV_10,184.03c तं ते गर्भं हवामहे दशमे मासि सूतवे ॥ RV_10,185.01a महि त्रीणाम् अवो ऽस्तु द्युक्षम् मित्रस्यार्यम्णः । RV_10,185.01c दुराधर्षं वरुणस्य ॥ RV_10,185.02a नहि तेषाम् अमा चन नाध्वसु वारणेषु । RV_10,185.02c ईशे रिपुर् अघशंसः ॥ RV_10,185.03a यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय । RV_10,185.03c ज्योतिर् यच्छन्त्य् अजस्रम् ॥ RV_10,186.01a वात आ वातु भेषजं शम्भु मयोभु नो हृदे । RV_10,186.01c प्र ण आयूंषि तारिषत् ॥ RV_10,186.02a उत वात पितासि न उत भ्रातोत नः सखा । RV_10,186.02c स नो जीवातवे कृधि ॥ RV_10,186.03a यद् अदो वात ते गृहे ऽमृतस्य निधिर् हितः । RV_10,186.03c ततो नो देहि जीवसे ॥ RV_10,187.01a प्राग्नये वाचम् ईरय वृषभाय क्षितीनाम् । RV_10,187.01c स नः पर्षद् अति द्विषः ॥ RV_10,187.02a यः परस्याः परावतस् तिरो धन्वातिरोचते । RV_10,187.02c स नः पर्षद् अति द्विषः ॥ RV_10,187.03a यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा । RV_10,187.03c स नः पर्षद् अति द्विषः ॥ RV_10,187.04a यो विश्वाभि विपश्यति भुवना सं च पश्यति । RV_10,187.04c स नः पर्षद् अति द्विषः ॥ RV_10,187.05a यो अस्य पारे रजसः शुक्रो अग्निर् अजायत । RV_10,187.05c स नः पर्षद् अति द्विषः ॥ RV_10,188.01a प्र नूनं जातवेदसम् अश्वं हिनोत वाजिनम् । RV_10,188.01c इदं नो बर्हिर् आसदे ॥ RV_10,188.02a अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः । RV_10,188.02c महीम् इयर्मि सुष्टुतिम् ॥ RV_10,188.03a या रुचो जातवेदसो देवत्रा हव्यवाहनीः । RV_10,188.03c ताभिर् नो यज्ञम् इन्वतु ॥ RV_10,189.01a आयं गौः पृश्निर् अक्रमीद् असदन् मातरम् पुरः । RV_10,189.01c पितरं च प्रयन् स्वः ॥ RV_10,189.02a अन्तश् चरति रोचनास्य प्राणाद् अपानती । RV_10,189.02c व्य् अख्यन् महिषो दिवम् ॥ RV_10,189.03a त्रिंशद् धाम वि राजति वाक् पतङ्गाय धीयते । RV_10,189.03c प्रति वस्तोर् अह द्युभिः ॥ RV_10,190.01a ऋतं च सत्यं चाभीद्धात् तपसो ऽध्य् अजायत । RV_10,190.01c ततो रात्र्य् अजायत ततः समुद्रो अर्णवः ॥ RV_10,190.02a समुद्राद् अर्णवाद् अधि संवत्सरो अजायत । RV_10,190.02c अहोरात्राणि विदधद् विश्वस्य मिषतो वशी ॥ RV_10,190.03a सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत् । RV_10,190.03c दिवं च पृथिवीं चान्तरिक्षम् अथो स्वः ॥ RV_10,191.01a सं-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । RV_10,191.01c इळस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥ RV_10,191.02a सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । RV_10,191.02c देवा भागं यथा पूर्वे संजानाना उपासते ॥ RV_10,191.03a समानो मन्त्रः समितिः समानी समानम् मनः सह चित्तम् एषाम् । RV_10,191.03c समानम् मन्त्रम् अभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥ RV_10,191.04a समानी व आकूतिः समाना हृदयानि वः । RV_10,191.04c समानम् अस्तु वो मनो यथा वः सुसहासति ॥