Rgveda, Mandala 10 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 10 RV_10,001.01a अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् । RV_10,001.01c अग्निर् भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्य् अप्राः ॥ RV_10,001.02a स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु । RV_10,001.02c चित्रः शिशुः परि तमांस्य् अक्तून् प्र मातृभ्यो अधि कनिक्रदद् गाः ॥ RV_10,001.03a विष्णुर् इत्था परमम् अस्य विद्व्ठजातो बृहन्न् अभि पाति तृतीयम् । RV_10,001.03c आसा यद् अस्य पयो अक्रत स्वं सचेतसो अभ्य् अर्चन्त्य् अत्र ॥ RV_10,001.04a अत उ त्वा पितुभृतो जनित्रीर् अन्नावृधम् प्रति चरन्त्य् अन्नैः । RV_10,001.04c ता ईम् प्रत्य् एषि पुनर् अन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥ RV_10,001.05a होतारं चित्ररथम् अध्वरस्य यज्ञस्य-यज्ञस्य केतुं रुशन्तम् । RV_10,001.05c प्रत्यर्धिं देवस्य-देवस्य मह्ना श्रिया त्व् अग्निम् अतिथिं जनानाम् ॥ RV_10,001.06a स तु वस्त्राण्य् अध पेशनानि वसानो अग्निर् नाभा पृथिव्याः । RV_10,001.06c अरुषो जातः पद इळायाः पुरोहितो राजन् यक्षीह देवान् ॥ RV_10,001.07a आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ । RV_10,001.07c प्र याह्य् अच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥ RV_10,002.01a पिप्रीहि देवां उशतो यविष्ठ विद्वां ऋतूंर् ऋतुपते यजेह । RV_10,002.01c ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वं होतॄणाम् अस्य् आयजिष्ठः ॥ RV_10,002.02a वेषि होत्रम् उत पोत्रं जनानाम् मन्धातासि द्रविणोदा ऋतावा । RV_10,002.02c स्वाहा वयं कृणवामा हवींषि देवो देवान् यजत्व् अग्निर् अर्हन् ॥ RV_10,002.03a आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोळ्हुम् । RV_10,002.03c अग्निर् विद्वान् स यजात् सेद् उ होता सो अध्वरान् स ऋतून् कल्पयाति ॥ RV_10,002.04a यद् वो वयम् प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । RV_10,002.04c अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् देवां ऋतुभिः कल्पयाति ॥ RV_10,002.05a यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । RV_10,002.05c अग्निष् टद् धोता क्रतुविद् विजानन् यजिष्ठो देवां ऋतुशो यजाति ॥ RV_10,002.06a विश्वेषां ह्य् अध्वराणाम् अनीकं चित्रं केतुं जनिता त्वा जजान । RV_10,002.06c स आ यजस्व नृवतीर् अनु क्षा स्पार्हा इषः क्षुमतीर् विश्वजन्याः ॥ RV_10,002.07a यं त्वा द्यावापृथिवी यं त्वापस् त्वष्टा यं त्वा सुजनिमा जजान । RV_10,002.07c पन्थाम् अनु प्रविद्वान् पितृयाणं द्युमद् अग्ने समिधानो वि भाहि ॥ RV_10,003.01a इनो राजन्न् अरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि । RV_10,003.01c चिकिद् वि भाति भासा बृहतासिक्नीम् एति रुशतीम् अपाजन् ॥ RV_10,003.02a कृष्णां यद् एनीम् अभि वर्पसा भूज् जनयन् योषाम् बृहतः पितुर् जाम् । RV_10,003.02c ऊर्ध्वम् भानुं सूर्यस्य स्तभायन् दिवो वसुभिर् अरतिर् वि भाति ॥ RV_10,003.03a भद्रो भद्रया सचमान आगात् स्वसारं जारो अभ्य् एति पश्चात् । RV_10,003.03c सुप्रकेतैर् द्युभिर् अग्निर् वितिष्ठन् रुशद्भिर् वर्णैर् अभि रामम् अस्थात् ॥ RV_10,003.04a अस्य यामासो बृहतो न वग्नून् इन्धाना अग्नेः सख्युः शिवस्य । RV_10,003.04c ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्न् अक्तवश् चिकित्रे ॥ RV_10,003.05a स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः । RV_10,003.05c ज्येष्ठेभिर् यस् तेजिष्ठैः क्रीळुमद्भिर् वर्षिष्ठेभिर् भानुभिर् नक्षति द्याम् ॥ RV_10,003.06a अस्य शुष्मासो ददृशानपवेर् जेहमानस्य स्वनयन् नियुद्भिः । RV_10,003.06c प्रत्नेभिर् यो रुशद्भिर् देवतमो वि रेभद्भिर् अरतिर् भाति विभ्वा ॥ RV_10,003.07a स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योर् अरतिर् युवत्योः । RV_10,003.07c अग्निः सुतुकः सुतुकेभिर् अश्वै रभस्वद्भी रभस्वां एह गम्याः ॥ RV_10,004.01a प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । RV_10,004.01c धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ॥ RV_10,004.02a यं त्वा जनासो अभि संचरन्ति गाव उष्णम् इव व्रजं यविष्ठ । RV_10,004.02c दूतो देवानाम् असि मर्त्यानाम् अन्तर् महांश् चरसि रोचनेन ॥ RV_10,004.03a शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना । RV_10,004.03c धनोर् अधि प्रवता यासि हर्यञ् जिगीषसे पशुर् इवावसृष्टः ॥ RV_10,004.04a मूरा अमूर न वयं चिकित्वो महित्वम् अग्ने त्वम् अङ्ग वित्से । RV_10,004.04c शये वव्रिश् चरति जिह्वयादन् रेरिह्यते युवतिं विश्पतिः सन् ॥ RV_10,004.05a कूचिज् जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः । RV_10,004.05c अस्नातापो वृषभो न प्र वेति सचेतसो यम् प्रणयन्त मर्ताः ॥ RV_10,004.06a तनूत्यजेव तस्करा वनर्गू रशनाभिर् दशभिर् अभ्य् अधीताम् । RV_10,004.06c इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिर् अङ्गैः ॥ RV_10,004.07a ब्रह्म च ते जातवेदो नमश् चेयं च गीः सदम् इद् वर्धनी भूत् । RV_10,004.07c रक्षा णो अग्ने तनयानि तोका रक्षोत नस् तन्वो अप्रयुच्छन् ॥ RV_10,005.01a एकः समुद्रो धरुणो रयीणाम् अस्मद् धृदो भूरिजन्मा वि चष्टे । RV_10,005.01c सिषक्त्य् ऊधर् निण्योर् उपस्थ उत्सस्य मध्ये निहितम् पदं वेः ॥ RV_10,005.02a समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः । RV_10,005.02c ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥ RV_10,005.03a ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर् वर्धयन्ती । RV_10,005.03c विश्वस्य नाभिं चरतो ध्रुवस्य कवेश् चित् तन्तुम् मनसा वियन्तः ॥ RV_10,005.04a ऋतस्य हि वर्तनयः सुजातम् इषो वाजाय प्रदिवः सचन्ते । RV_10,005.04c अधीवासं रोदसी वावसाने घृतैर् अन्नैर् वावृधाते मधूनाम् ॥ RV_10,005.05a सप्त स्वसॄर् अरुषीर् वावशानो विद्वान् मध्व उज् जभारा दृशे कम् । RV_10,005.05c अन्तर् येमे अन्तरिक्षे पुराजा इच्छन् वव्रिम् अविदत् पूषणस्य ॥ RV_10,005.06a सप्त मर्यादाः कवयस् ततक्षुस् तासाम् एकाम् इद् अभ्य् अंहुरो गात् । RV_10,005.06c आयोर् ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥ RV_10,005.07a असच् च सच् च परमे व्योमन् दक्षस्य जन्मन्न् अदितेर् उपस्थे । RV_10,005.07c अग्निर् ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश् च धेनुः ॥ RV_10,006.01a अयं स यस्य शर्मन्न् अवोभिर् अग्नेर् एधते जरिताभिष्टौ । RV_10,006.01c ज्येष्ठेभिर् यो भानुभिर् ऋषूणाम् पर्येति परिवीतो विभावा ॥ RV_10,006.02a यो भानुभिर् विभावा विभात्य् अग्निर् देवेभिर् ऋतावाजस्रः । RV_10,006.02c आ यो विवाय सख्या सखिभ्यो ऽपरिह्वृतो अत्यो न सप्तिः ॥ RV_10,006.03a ईशे यो विश्वस्या देववीतेर् ईशे विश्वायुर् उषसो व्युष्टौ । RV_10,006.03c आ यस्मिन् मना हवींष्य् अग्नाव् अरिष्टरथ स्कभ्नाति शूषैः ॥ RV_10,006.04a शूषेभिर् वृधो जुषाणो अर्कैर् देवां अच्छा रघुपत्वा जिगाति । RV_10,006.04c मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निर् आ जिघर्ति देवान् ॥ RV_10,006.05a तम् उस्राम् इन्द्रं न रेजमानम् अग्निं गीर्भिर् नमोभिर् आ कृणुध्वम् । RV_10,006.05c आ यं विप्रासो मतिभिर् गृणन्ति जातवेदसं जुह्वं सहानाम् ॥ RV_10,006.06a सं यस्मिन् विश्वा वसूनि जग्मुर् वाजे नाश्वाः सप्तीवन्त एवैः । RV_10,006.06c अस्मे ऊतीर् इन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥ RV_10,006.07a अधा ह्य् अग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ । RV_10,006.07c तं ते देवासो अनु केतम् आयन्न् अधावर्धन्त प्रथमास ऊमाः ॥ RV_10,007.01a स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय देव । RV_10,007.01c सचेमहि तव दस्म प्रकेतैर् उरुष्या ण उरुभिर् देव शंसैः ॥ RV_10,007.02a इमा अग्ने मतयस् तुभ्यं जाता गोभिर् अश्वैर् अभि गृणन्ति राधः । RV_10,007.02c यदा ते मर्तो अनु भोगम् आनड् वसो दधानो मतिभिः सुजात ॥ RV_10,007.03a अग्निम् मन्ये पितरम् अग्निम् आपिम् अग्निम् भ्रातरं सदम् इत् सखायम् । RV_10,007.03c अग्नेर् अनीकम् बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥ RV_10,007.04a सिध्रा अग्ने धियो अस्मे सनुत्रीर् यं त्रायसे दम आ नित्यहोता । RV_10,007.04c ऋतावा स रोहिदश्वः पुरुक्षुर् द्युभिर् अस्मा अहभिर् वामम् अस्तु ॥ RV_10,007.05a द्युभिर् हितम् मित्रम् इव प्रयोगम् प्रत्नम् ऋत्विजम् अध्वरस्य जारम् । RV_10,007.05c बाहुभ्याम् अग्निम् आयवो ऽजनन्त विक्षु होतारं न्य् असादयन्त ॥ RV_10,007.06a स्वयं यजस्व दिवि देव देवान् किं ते पाकः कृणवद् अप्रचेताः । RV_10,007.06c यथायज ऋतुभिर् देव देवान् एवा यजस्व तन्वं सुजात ॥ RV_10,007.07a भवा नो अग्ने ऽवितोत गोपा भवा वयस्कृद् उत नो वयोधाः । RV_10,007.07c रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस् तन्वो अप्रयुच्छन् ॥ RV_10,008.01a प्र केतुना बृहता यात्य् अग्निर् आ रोदसी वृषभो रोरवीति । RV_10,008.01c दिवश् चिद् अन्तां उपमां उद् आनऌ अपाम् उपस्थे महिषो ववर्ध ॥ RV_10,008.02a मुमोद गर्भो वृषभः ककुद्मान् अस्रेमा वत्सः शिमीवां अरावीत् । RV_10,008.02c स देवतात्य् उद्यतानि कृण्वन् स्वेषु क्षयेषु प्रथमो जिगाति ॥ RV_10,008.03a आ यो मूर्धानम् पित्रोर् अरब्ध न्य् अध्वरे दधिरे सूरो अर्णः । RV_10,008.03c अस्य पत्मन्न् अरुषीर् अश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥ RV_10,008.04a उष-उषो हि वसो अग्रम् एषि त्वं यमयोर् अभवो विभावा । RV_10,008.04c ऋताय सप्त दधिषे पदानि जनयन् मित्रं तन्वे स्वायै ॥ RV_10,008.05a भुवश् चक्षुर् मह ऋतस्य गोपा भुवो वरुणो यद् ऋताय वेषि । RV_10,008.05c भुवो अपां नपाज् जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥ RV_10,008.06a भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । RV_10,008.06c दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥ RV_10,008.07a अस्य त्रितः क्रतुना वव्रे अन्तर् इच्छन् धीतिम् पितुर् एवैः परस्य । RV_10,008.07c सचस्यमानः पित्रोर् उपस्थे जामि ब्रुवाण आयुधानि वेति ॥ RV_10,008.08a स पित्र्याण्य् आयुधानि विद्वान् इन्द्रेषित आप्त्यो अभ्य् अयुध्यत् । RV_10,008.08c त्रिशीर्षाणं सप्तरश्मिं जघन्वान् त्वाष्ट्रस्य चिन् निः ससृजे त्रितो गाः ॥ RV_10,008.09a भूरीद् इन्द्र उदिनक्षन्तम् ओजो ऽवाभिनत् सत्पतिर् मन्यमानम् । RV_10,008.09c त्वाष्ट्रस्य चिद् विश्वरूपस्य गोनाम् आचक्राणस् त्रीणि शीर्षा परा वर्क् ॥ RV_10,009.01a आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । RV_10,009.01c महे रणाय चक्षसे ॥ RV_10,009.02a यो वः शिवतमो रसस् तस्य भाजयतेह नः । RV_10,009.02c उशतीर् इव मातरः ॥ RV_10,009.03a तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । RV_10,009.03c आपो जनयथा च नः ॥ RV_10,009.04a शं नो देवीर् अभिष्टय आपो भवन्तु पीतये । RV_10,009.04c शं योर् अभि स्रवन्तु नः ॥ RV_10,009.05a ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् । RV_10,009.05c अपो याचामि भेषजम् ॥ RV_10,009.06a अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा । RV_10,009.06c अग्निं च विश्वशम्भुवम् ॥ RV_10,009.07a आपः पृणीत भेषजं वरूथं तन्वे मम । RV_10,009.07c ज्योक् च सूर्यं दृशे ॥ RV_10,009.08a इदम् आपः प्र वहत यत् किं च दुरितम् मयि । RV_10,009.08c यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥ RV_10,009.09a आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि । RV_10,009.09c पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥ RV_10,010.01a ओ चित् सखायं सख्या ववृत्यां तिरः पुरू चिद् अर्णवं जगन्वान् । RV_10,010.01c पितुर् नपातम् आ दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥ RV_10,010.02a न ते सखा सख्यं वष्ट्य् एतत् सलक्ष्मा यद् विषुरूपा भवाति । RV_10,010.02c महस् पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥ RV_10,010.03a उशन्ति घा ते अमृतास एतद् एकस्य चित् त्यजसम् मर्त्यस्य । RV_10,010.03c नि ते मनो मनसि धाय्य् अस्मे जन्युः पतिस् तन्वम् आ विविश्याः ॥ RV_10,010.04a न यत् पुरा चकृमा कद् ध नूनम् ऋता वदन्तो अनृतं रपेम । RV_10,010.04c गन्धर्वो अप्स्व् अप्या च योषा सा नो नाभिः परमं जामि तन् नौ ॥ RV_10,010.05a गर्भे नु नौ जनिता दम्पती कर् देवस् त्वष्टा सविता विश्वरूपः । RV_10,010.05c नकिर् अस्य प्र मिनन्ति व्रतानि वेद नाव् अस्य पृथिवी उत द्यौः ॥ RV_10,010.06a को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् । RV_10,010.06c बृहन् मित्रस्य वरुणस्य धाम कद् उ ब्रव आहनो वीच्या नॄन् ॥ RV_10,010.07a यमस्य मा यम्यं काम आगन् समाने योनौ सहशेय्याय । RV_10,010.07c जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्येव चक्रा ॥ RV_10,010.08a न तिष्ठन्ति न नि मिषन्त्य् एते देवानां स्पश इह ये चरन्ति । RV_10,010.08c अन्येन मद् आहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥ RV_10,010.09a रात्रीभिर् अस्मा अहभिर् दशस्येत् सूर्यस्य चक्षुर् मुहुर् उन् मिमीयात् । RV_10,010.09c दिवा पृथिव्या मिथुना सबन्धू यमीर् यमस्य बिभृयाद् अजामि ॥ RV_10,010.10a आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि । RV_10,010.10c उप बर्बृहि वृषभाय बाहुम् अन्यम् इच्छस्व सुभगे पतिम् मत् ॥ RV_10,010.11a किम् भ्रातासद् यद् अनाथम् भवाति किम् उ स्वसा यन् निरृतिर् निगच्छात् । RV_10,010.11c काममूता बह्व् एतद् रपामि तन्वा मे तन्वं सम् पिपृग्धि ॥ RV_10,010.12a न वा उ ते तन्वा तन्वं सम् पपृच्याम् पापम् आहुर् यः स्वसारं निगच्छात् । RV_10,010.12c अन्येन मत् प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्य् एतत् ॥ RV_10,010.13a बतो बतासि यम नैव ते मनो हृदयं चाविदाम । RV_10,010.13c अन्या किल त्वां कक्ष्येव युक्तम् परि ष्वजाते लिबुजेव वृक्षम् ॥ RV_10,010.14a अन्यम् ऊ षु त्वं यम्य् अन्य उ त्वाम् परि ष्वजाते लिबुजेव वृक्षम् । RV_10,010.14c तस्य वा त्वम् मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥ RV_10,011.01a वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेर् अदाभ्यः । RV_10,011.01c विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियां ऋतून् ॥ RV_10,011.02a रपद् गन्धर्वीर् अप्या च योषणा नदस्य नादे परि पातु मे मनः । RV_10,011.02c इष्टस्य मध्ये अदितिर् नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥ RV_10,011.03a सो चिन् नु भद्रा क्षुमती यशस्वत्य् उषा उवास मनवे स्वर्वती । RV_10,011.03c यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निं होतारं विदथाय जीजनन् ॥ RV_10,011.04a अध त्यं द्रप्सं विभ्वं विचक्षणं विर् आभरद् इषितः श्येनो अध्वरे । RV_10,011.04c यदी विशो वृणते दस्मम् आर्या अग्निं होतारम् अध धीर् अजायत ॥ RV_10,011.05a सदासि रण्वो यवसेव पुष्यते होत्राभिर् अग्ने मनुषः स्वध्वरः । RV_10,011.05c विप्रस्य वा यच् छशमान उक्थ्यं वाजं ससवां उपयासि भूरिभिः ॥ RV_10,011.06a उद् ईरय पितरा जार आ भगम् इयक्षति हर्यतो हृत्त इष्यति । RV_10,011.06c विवक्ति वह्निः स्वपस्यते मखस् तविष्यते असुरो वेपते मती ॥ RV_10,011.07a यस् ते अग्ने सुमतिम् मर्तो अक्षत् सहसः सूनो अति स प्र शृण्वे । RV_10,011.07c इषं दधानो वहमानो अश्वैर् आ स द्युमां अमवान् भूषति द्यून् ॥ RV_10,011.08a यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र । RV_10,011.08c रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥ RV_10,011.09a श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् । RV_10,011.09c आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥ RV_10,012.01a द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । RV_10,012.01c देवो यन् मर्तान् यजथाय कृण्वन् सीदद् धोता प्रत्यङ् स्वम् असुं यन् ॥ RV_10,012.02a देवो देवान् परिभूर् ऋतेन वहा नो हव्यम् प्रथमश् चिकित्वान् । RV_10,012.02c धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥ RV_10,012.03a स्वावृग् देवस्यामृतं यदी गोर् अतो जातासो धारयन्त उर्वी । RV_10,012.03c विश्वे देवा अनु तत् ते यजुर् गुर् दुहे यद् एनी दिव्यं घृतं वाः ॥ RV_10,012.04a अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । RV_10,012.04c अहा यद् द्यावो ऽसुनीतिम् अयन् मध्वा नो अत्र पितरा शिशीताम् ॥ RV_10,012.05a किं स्विन् नो राजा जगृहे कद् अस्याति व्रतं चकृमा को वि वेद । RV_10,012.05c मित्रश् चिद् धि ष्मा जुहुराणो देव्ठछ्लोको न याताम् अपि वाजो अस्ति ॥ RV_10,012.06a दुर्मन्त्व् अत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति । RV_10,012.06c यमस्य यो मनवते सुमन्त्व् अग्ने तम् ऋष्व पाह्य् अप्रयुच्छन् ॥ RV_10,012.07a यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । RV_10,012.07c सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून् परि द्योतनिं चरतो अजस्रा ॥ RV_10,012.08a यस्मिन् देवा मन्मनि संचरन्त्य् अपीच्ये न वयम् अस्य विद्म । RV_10,012.08c मित्रो नो अत्रादितिर् अनागान् सविता देवो वरुणाय वोचत् ॥ RV_10,012.09a श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् । RV_10,012.09c आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥ RV_10,013.01a युजे वाम् ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एतु पथ्येव सूरेः । RV_10,013.01c शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ RV_10,013.02a यमे इव यतमाने यद् ऐतम् प्र वाम् भरन् मानुषा देवयन्तः । RV_10,013.02c आ सीदतं स्वम् उ लोकं विदाने स्वासस्थे भवतम् इन्दवे नः ॥ RV_10,013.03a पञ्च पदानि रुपो अन्व् अरोहं चतुष्पदीम् अन्व् एमि व्रतेन । RV_10,013.03c अक्षरेण प्रति मिम एताम् ऋतस्य नाभाव् अधि सम् पुनामि ॥ RV_10,013.04a देवेभ्यः कम् अवृणीत मृत्युम् प्रजायै कम् अमृतं नावृणीत । RV_10,013.04c बृहस्पतिं यज्ञम् अकृण्वत ऋषिम् प्रियां यमस् तन्वम् प्रारिरेचीत् ॥ RV_10,013.05a सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्य् अवीवतन्न् ऋतम् । RV_10,013.05c उभे इद् अस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥ RV_10,014.01a परेयिवांसम् प्रवतो महीर् अनु बहुभ्यः पन्थाम् अनुपस्पशानम् । RV_10,014.01c वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥ RV_10,014.02a यमो नो गातुम् प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ । RV_10,014.02c यत्रा नः पूर्वे पितरः परेयुर् एना जज्ञानाः पथ्या अनु स्वाः ॥ RV_10,014.03a मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः । RV_10,014.03c यांश् च देवा वावृधुर् ये च देवान् स्वाहान्ये स्वधयान्ये मदन्ति ॥ RV_10,014.04a इमं यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः संविदानः । RV_10,014.04c आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व ॥ RV_10,014.05a अङ्गिरोभिर् आ गहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व । RV_10,014.05c विवस्वन्तं हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥ RV_10,014.06a अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । RV_10,014.06c तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥ RV_10,014.07a प्रेहि प्रेहि पथिभिः पूर्व्येभिर् यत्रा नः पूर्वे पितरः परेयुः । RV_10,014.07c उभा राजाना स्वधया मदन्ता यमम् पश्यासि वरुणं च देवम् ॥ RV_10,014.08a सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् । RV_10,014.08c हित्वायावद्यम् पुनर् अस्तम् एहि सं गच्छस्व तन्वा सुवर्चाः ॥ RV_10,014.09a अपेत वीत वि च सर्पतातो ऽस्मा एतम् पितरो लोकम् अक्रन् । RV_10,014.09c अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं यमो ददात्य् अवसानम् अस्मै ॥ RV_10,014.10a अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । RV_10,014.10c अथा पितॄन् सुविदत्रां उपेहि यमेन ये सधमादम् मदन्ति ॥ RV_10,014.11a यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ । RV_10,014.11c ताभ्याम् एनम् परि देहि राजन् स्वस्ति चास्मा अनमीवं च धेहि ॥ RV_10,014.12a उरूणसाव् असुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनां अनु । RV_10,014.12c ताव् अस्मभ्यं दृशये सूर्याय पुनर् दाताम् असुम् अद्येह भद्रम् ॥ RV_10,014.13a यमाय सोमं सुनुत यमाय जुहुता हविः । RV_10,014.13c यमं ह यज्ञो गच्छत्य् अग्निदूतो अरङ्कृतः ॥ RV_10,014.14a यमाय घृतवद् धविर् जुहोत प्र च तिष्ठत । RV_10,014.14c स नो देवेष्व् आ यमद् दीर्घम् आयुः प्र जीवसे ॥ RV_10,014.15a यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन । RV_10,014.15c इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥ RV_10,014.16a त्रिकद्रुकेभिः पतति षऌ उर्वीर् एकम् इद् बृहत् । RV_10,014.16c त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आहिता ॥ RV_10,015.01a उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः । RV_10,015.01c असुं य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥ RV_10,015.02a इदम् पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास ईयुः । RV_10,015.02c ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥ RV_10,015.03a आहम् पितॄन् सुविदत्रां अवित्सि नपातं च विक्रमणं च विष्णोः । RV_10,015.03c बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥ RV_10,015.04a बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् । RV_10,015.04c त आ गतावसा शन्तमेनाथा नः शं योर् अरपो दधात ॥ RV_10,015.05a उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । RV_10,015.05c त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥ RV_10,015.06a आच्या जानु दक्षिणतो निषद्येमं यज्ञम् अभि गृणीत विश्वे । RV_10,015.06c मा हिंसिष्ट पितरः केन चिन् नो यद् व आगः पुरुषता कराम ॥ RV_10,015.07a आसीनासो अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय । RV_10,015.07c पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥ RV_10,015.08a ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः । RV_10,015.08c तेभिर् यमः संरराणो हवींष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥ RV_10,015.09a ये तातृषुर् देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः । RV_10,015.09c आग्ने याहि सुविदत्रेभिर् अर्वाङ् सत्यैः कव्यैः पितृभिर् घर्मसद्भिः ॥ RV_10,015.10a ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः । RV_10,015.10c आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर् घर्मसद्भिः ॥ RV_10,015.11a अग्निष्वात्ताः पितर एह गच्छत सदः-सदः सदत सुप्रणीतयः । RV_10,015.11c अत्ता हवींषि प्रयतानि बर्हिष्य् अथा रयिं सर्ववीरं दधातन ॥ RV_10,015.12a त्वम् अग्न ईळितो जातवेदो ऽवाड् ढव्यानि सुरभीणि कृत्वी । RV_10,015.12c प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥ RV_10,015.13a ये चेह पितरो ये च नेह यांश् च विद्म यां उ च न प्रविद्म । RV_10,015.13c त्वं वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञं सुकृतं जुषस्व ॥ RV_10,015.14a ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । RV_10,015.14c तेभिः स्वराऌ असुनीतिम् एतां यथावशं तन्वं कल्पयस्व ॥ RV_10,016.01a मैनम् अग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् । RV_10,016.01c यदा शृतं कृणवो जातवेदो ऽथेम् एनम् प्र हिणुतात् पितृभ्यः ॥ RV_10,016.02a शृतं यदा करसि जातवेदो ऽथेम् एनम् परि दत्तात् पितृभ्यः । RV_10,016.02c यदा गच्छात्य् असुनीतिम् एताम् अथा देवानां वशनीर् भवाति ॥ RV_10,016.03a सूर्यं चक्षुर् गच्छतु वातम् आत्मा द्यां च गच्छ पृथिवीं च धर्मणा । RV_10,016.03c अपो वा गच्छ यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठा शरीरैः ॥ RV_10,016.04a अजो भागस् तपसा तं तपस्व तं ते शोचिस् तपतु तं ते अर्चिः । RV_10,016.04c यास् ते शिवास् तन्वो जातवेदस् ताभिर् वहैनं सुकृताम् उ लोकम् ॥ RV_10,016.05a अव सृज पुनर् अग्ने पितृभ्यो यस् त आहुतश् चरति स्वधाभिः । RV_10,016.05c आयुर् वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥ RV_10,016.06a यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । RV_10,016.06c अग्निष् टद् विश्वाद् अगदं कृणोतु सोमश् च यो ब्राह्मणां आविवेश ॥ RV_10,016.07a अग्नेर् वर्म परि गोभिर् व्ययस्व सम् प्रोर्णुष्व पीवसा मेदसा च । RV_10,016.07c नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधृग् विधक्ष्यन् पर्यङ्खयाते ॥ RV_10,016.08a इमम् अग्ने चमसम् मा वि जिह्वरः प्रियो देवानाम् उत सोम्यानाम् । RV_10,016.08c एष यश् चमसो देवपानस् तस्मिन् देवा अमृता मादयन्ते ॥ RV_10,016.09a क्रव्यादम् अग्निम् प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः । RV_10,016.09c इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥ RV_10,016.10a यो अग्निः क्रव्यात् प्रविवेश वो गृहम् इमम् पश्यन्न् इतरं जातवेदसम् । RV_10,016.10c तं हरामि पितृयज्ञाय देवं स घर्मम् इन्वात् परमे सधस्थे ॥ RV_10,016.11a यो अग्निः क्रव्यवाहनः पितॄन् यक्षद् ऋतावृधः । RV_10,016.11c प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य आ ॥ RV_10,016.12a उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि । RV_10,016.12c उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥ RV_10,016.13a यं त्वम् अग्ने समदहस् तम् उ निर् वापया पुनः । RV_10,016.13c कियाम्ब्व् अत्र रोहतु पाकदूर्वा व्यल्कशा ॥ RV_10,016.14a शीतिके शीतिकावति ह्लादिके ह्लादिकावति । RV_10,016.14c मण्डूक्या सु सं गम इमं स्व् अग्निं हर्षय ॥ RV_10,017.01a त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वम् भुवनं सम् एति । RV_10,017.01c यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥ RV_10,017.02a अपागूहन्न् अमृताम् मर्त्येभ्यः कृत्वी सवर्णाम् अददुर् विवस्वते । RV_10,017.02c उताश्विनाव् अभरद् यत् तद् आसीद् अजहाद् उ द्वा मिथुना सरण्यूः ॥ RV_10,017.03a पूषा त्वेतश् च्यावयतु प्र विद्वान् अनष्टपशुर् भुवनस्य गोपाः । RV_10,017.03c स त्वैतेभ्यः परि ददत् पितृभ्यो ऽग्निर् देवेभ्यः सुविदत्रियेभ्यः ॥ RV_10,017.04a आयुर् विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । RV_10,017.04c यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु ॥ RV_10,017.05a पूषेमा आशा अनु वेद सर्वाः सो अस्मां अभयतमेन नेषत् । RV_10,017.05c स्वस्तिदा आघृणिः सर्ववीरो ऽप्रयुच्छन् पुर एतु प्रजानन् ॥ RV_10,017.06a प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । RV_10,017.06c उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥ RV_10,017.07a सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने । RV_10,017.07c सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥ RV_10,017.08a सरस्वति या सरथं ययाथ स्वधाभिर् देवि पितृभिर् मदन्ती । RV_10,017.08c आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आ धेह्य् अस्मे ॥ RV_10,017.09a सरस्वतीं याम् पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः । RV_10,017.09c सहस्रार्घम् इळो अत्र भागं रायस् पोषं यजमानेषु धेहि ॥ RV_10,017.10a आपो अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । RV_10,017.10c विश्वं हि रिप्रम् प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि ॥ RV_10,017.11a द्रप्सश् चस्कन्द प्रथमां अनु द्यून् इमं च योनिम् अनु यश् च पूर्वः । RV_10,017.11c समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥ RV_10,017.12a यस् ते द्रप्स स्कन्दति यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् । RV_10,017.12c अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् ॥ RV_10,017.13a यस् ते द्रप्स स्कन्नो यस् ते अंशुर् अवश् च यः परः स्रुचा । RV_10,017.13c अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥ RV_10,017.14a पयस्वतीर् ओषधयः पयस्वन् मामकं वचः । RV_10,017.14c अपाम् पयस्वद् इत् पयस् तेन मा सह शुन्धत ॥ RV_10,018.01a परम् मृत्यो अनु परेहि पन्थां यस् ते स्व इतरो देवयानात् । RV_10,018.01c चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥ RV_10,018.02a मृत्योः पदं योपयन्तो यद् ऐत द्राघीय आयुः प्रतरं दधानाः । RV_10,018.02c आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥ RV_10,018.03a इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहूतिर् नो अद्य । RV_10,018.03c प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥ RV_10,018.04a इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो अर्थम् एतम् । RV_10,018.04c शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधताम् पर्वतेन ॥ RV_10,018.05a यथाहान्य् अनुपूर्वम् भवन्ति यथ ऋतव ऋतुभिर् यन्ति साधु । RV_10,018.05c यथा न पूर्वम् अपरो जहात्य् एवा धातर् आयूंषि कल्पयैषाम् ॥ RV_10,018.06a आ रोहतायुर् जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ । RV_10,018.06c इह त्वष्टा सुजनिमा सजोषा दीर्घम् आयुः करति जीवसे वः ॥ RV_10,018.07a इमा नारीर् अविधवाः सुपत्नीर् आञ्जनेन सर्पिषा सं विशन्तु । RV_10,018.07c अनश्रवो ऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ॥ RV_10,018.08a उद् ईर्ष्व नार्य् अभि जीवलोकं गतासुम् एतम् उप शेष एहि । RV_10,018.08c हस्तग्राभस्य दिधिषोस् तवेदम् पत्युर् जनित्वम् अभि सम् बभूथ ॥ RV_10,018.09a धनुर् हस्ताद् आददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय । RV_10,018.09c अत्रैव त्वम् इह वयं सुवीरा विश्वा स्पृधो अभिमातीर् जयेम ॥ RV_10,018.10a उप सर्प मातरम् भूमिम् एताम् उरुव्यचसम् पृथिवीं सुशेवाम् । RV_10,018.10c ऊर्णम्रदा युवतिर् दक्षिणावत एषा त्वा पातु निरृतेर् उपस्थात् ॥ RV_10,018.11a उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना । RV_10,018.11c माता पुत्रं यथा सिचाभ्य् एनम् भूम ऊर्णुहि ॥ RV_10,018.12a उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रम् मित उप हि श्रयन्ताम् । RV_10,018.12c ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्व् अत्र ॥ RV_10,018.13a उत् ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन् मो अहं रिषम् । RV_10,018.13c एतां स्थूणाम् पितरो धारयन्तु ते ऽत्रा यमः सादना ते मिनोतु ॥ RV_10,018.14a प्रतीचीने माम् अहनीष्वाः पर्णम् इवा दधुः । RV_10,018.14c प्रतीचीं जग्रभा वाचम् अश्वं रशनया यथा ॥ RV_10,019.01a नि वर्तध्वम् मानु गातास्मान् सिषक्त रेवतीः । RV_10,019.01c अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥ RV_10,019.02a पुनर् एना नि वर्तय पुनर् एना न्य् आ कुरु । RV_10,019.02c इन्द्र एणा नि यच्छत्व् अग्निर् एना उपाजतु ॥ RV_10,019.03a पुनर् एता नि वर्तन्ताम् अस्मिन् पुष्यन्तु गोपतौ । RV_10,019.03c इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥ RV_10,019.04a यन् नियानं न्ययनं संज्ञानं यत् परायणम् । RV_10,019.04c आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥ RV_10,019.05a य उदानड् व्ययनं य उदानट् परायणम् । RV_10,019.05c आवर्तनं निवर्तनम् अपि गोपा नि वर्तताम् ॥ RV_10,019.06a आ निवर्त नि वर्तय पुनर् न इन्द्र गा देहि । RV_10,019.06c जीवाभिर् भुनजामहै ॥ RV_10,019.07a परि वो विश्वतो दध ऊर्जा घृतेन पयसा । RV_10,019.07c ये देवाः के च यज्ञियास् ते रय्या सं सृजन्तु नः ॥ RV_10,019.08a आ निवर्तन वर्तय नि निवर्तन वर्तय । RV_10,019.08c भूम्याश् चतस्रः प्रदिशस् ताभ्य एना नि वर्तय ॥ RV_10,020.01a भद्रं नो अपि वातय मनः ॥ RV_10,020.02a अग्निम् ईळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् । RV_10,020.02c यस्य धर्मन् स्वर् एनीः सपर्यन्ति मातुर् ऊधः ॥ RV_10,020.03a यम् आसा कृपनीळम् भासाकेतुं वर्धयन्ति । RV_10,020.03c भ्राजते श्रेणिदन् ॥ RV_10,020.04a अर्यो विशां गातुर् एति प्र यद् आनड् दिवो अन्तान् । RV_10,020.04c कविर् अभ्रं दीद्यानः ॥ RV_10,020.05a जुषद् धव्या मानुषस्योर्ध्वस् तस्थाव् ऋभ्वा यज्ञे । RV_10,020.05c मिन्वन् सद्म पुर एति ॥ RV_10,020.06a स हि क्षेमो हविर् यज्ञः श्रुष्टीद् अस्य गातुर् एति । RV_10,020.06c अग्निं देवा वाशीमन्तम् ॥ RV_10,020.07a यज्ञासाहं दुव इषे ऽग्निम् पूर्वस्य शेवस्य । RV_10,020.07c अद्रेः सूनुम् आयुम् आहुः ॥ RV_10,020.08a नरो ये के चास्मद् आ विश्वेत् ते वाम आ स्युः । RV_10,020.08c अग्निं हविषा वर्धन्तः ॥ RV_10,020.09a कृष्णः श्वेतो ऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् । RV_10,020.09c हिरण्यरूपं जनिता जजान ॥ RV_10,020.10a एवा ते अग्ने विमदो मनीषाम् ऊर्जो नपाद् अमृतेभिः सजोषाः । RV_10,020.10c गिर आ वक्षत् सुमतीर् इयान इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ॥ RV_10,021.01a आग्निं न स्ववृक्तिभिर् होतारं त्वा वृणीमहे । RV_10,021.01c यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरम् पावकशोचिषं विवक्षसे ॥ RV_10,021.02a त्वाम् उ ते स्वाभुवः शुम्भन्त्य् अश्वराधसः । RV_10,021.02c वेति त्वाम् उपसेचनी वि वो मद ऋजीतिर् अग्न आहुतिर् विवक्षसे ॥ RV_10,021.03a त्वे धर्माण आसते जुहूभिः सिञ्चतीर् इव । RV_10,021.03c कृष्णा रूपाण्य् अर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥ RV_10,021.04a यम् अग्ने मन्यसे रयिं सहसावन्न् अमर्त्य । RV_10,021.04c तम् आ नो वाजसातये वि वो मदे यज्ञेषु चित्रम् आ भरा विवक्षसे ॥ RV_10,021.05a अग्निर् जातो अथर्वणा विदद् विश्वानि काव्या । RV_10,021.05c भुवद् दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे ॥ RV_10,021.06a त्वां यज्ञेष्व् ईळते ऽग्ने प्रयत्य् अध्वरे । RV_10,021.06c त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ॥ RV_10,021.07a त्वां यज्ञेष्व् ऋत्विजं चारुम् अग्ने नि षेदिरे । RV_10,021.07c घृतप्रतीकम् मनुषो वि वो मदे शुक्रं चेतिष्ठम् अक्षभिर् विवक्षसे ॥ RV_10,021.08a अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् । RV_10,021.08c अभिक्रन्दन् वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥ RV_10,022.01a कुह श्रुत इन्द्रः कस्मिन्न् अद्य जने मित्रो न श्रूयते । RV_10,022.01c ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥ RV_10,022.02a इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्य् ऋचीषमः । RV_10,022.02c मित्रो न यो जनेष्व् आ यशश् चक्रे असाम्य् आ ॥ RV_10,022.03a महो यस् पतिः शवसो असाम्य् आ महो नृम्णस्य तूतुजिः । RV_10,022.03c भर्ता वज्रस्य धृष्णोः पिता पुत्रम् इव प्रियम् ॥ RV_10,022.04a युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः । RV_10,022.04c स्यन्ता पथा विरुक्मता सृजान स्तोष्य् अध्वनः ॥ RV_10,022.05a त्वं त्या चिद् वातस्याश्वागा ऋज्रा त्मना वहध्यै । RV_10,022.05c ययोर् देवो न मर्त्यो यन्ता नकिर् विदाय्यः ॥ RV_10,022.06a अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् । RV_10,022.06c आ जग्मथुः पराकाद् दिवश् च ग्मश् च मर्त्यम् ॥ RV_10,022.07a आ न इन्द्र पृक्षसे ऽस्माकम् ब्रह्मोद्यतम् । RV_10,022.07c तत् त्वा याचामहे ऽवः शुष्णं यद् धन्न् अमानुषम् ॥ RV_10,022.08a अकर्मा दस्युर् अभि नो अमन्तुर् अन्यव्रतो अमानुषः । RV_10,022.08c त्वं तस्यामित्रहन् वधर् दासस्य दम्भय ॥ RV_10,022.09a त्वं न इन्द्र शूर शूरैर् उत त्वोतासो बर्हणा । RV_10,022.09c पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ॥ RV_10,022.10a त्वं तान् वृत्रहत्ये चोदयो नॄन् कार्पाणे शूर वज्रिवः । RV_10,022.10c गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥ RV_10,022.11a मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः । RV_10,022.11c यद् ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥ RV_10,022.12a माकुध्र्यग् इन्द्र शूर वस्वीर् अस्मे भूवन्न् अभिष्टयः । RV_10,022.12c वयं-वयं त आसां सुम्ने स्याम वज्रिवः ॥ RV_10,022.13a अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीर् उपस्पृशः । RV_10,022.13c विद्याम यासाम् भुजो धेनूनां न वज्रिवः ॥ RV_10,022.14a अहस्ता यद् अपदी वर्धत क्षाः शचीभिर् वेद्यानाम् । RV_10,022.14c शुष्णम् परि प्रदक्षिणिद् विश्वायवे नि शिश्नथः ॥ RV_10,022.15a पिबा-पिबेद् इन्द्र शूर सोमम् मा रिषण्यो वसवान वसुः सन् । RV_10,022.15c उत त्रायस्व गृणतो मघोनो महश् च रायो रेवतस् कृधी नः ॥ RV_10,023.01a यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् । RV_10,023.01c प्र श्मश्रु दोधुवद् ऊर्ध्वथा भूद् वि सेनाभिर् दयमानो वि राधसा ॥ RV_10,023.02a हरी न्व् अस्य या वने विदे वस्व् इन्द्रो मघैर् मघवा वृत्रहा भुवत् । RV_10,023.02c ऋभुर् वाज ऋभुक्षाः पत्यते शवो ऽव क्ष्णौमि दासस्य नाम चित् ॥ RV_10,023.03a यदा वज्रं हिरण्यम् इद् अथा रथं हरी यम् अस्य वहतो वि सूरिभिः । RV_10,023.03c आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस् पतिः ॥ RV_10,023.04a सो चिन् नु वृष्टिर् यूथ्या स्वा सचां इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । RV_10,023.04c अव वेति सुक्षयं सुते मधूद् इद् धूनोति वातो यथा वनम् ॥ RV_10,023.05a यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । RV_10,023.05c तत्-तद् इद् अस्य पौंस्यं गृणीमसि पितेव यस् तविषीं वावृधे शवः ॥ RV_10,023.06a स्तोमं त इन्द्र विमदा अजीजनन्न् अपूर्व्यम् पुरुतमं सुदानवे । RV_10,023.06c विद्मा ह्य् अस्य भोजनम् इनस्य यद् आ पशुं न गोपाः करामहे ॥ RV_10,023.07a माकिर् न एना सख्या वि यौषुस् तव चेन्द्र विमदस्य च ऋषेः । RV_10,023.07c विद्मा हि ते प्रमतिं देव जामिवद् अस्मे ते सन्तु सख्या शिवानि ॥ RV_10,024.01a इन्द्र सोमम् इमम् पिब मधुमन्तं चमू सुतम् । RV_10,024.01c अस्मे रयिं नि धारय वि वो मदे सहस्रिणम् पुरूवसो विवक्षसे ॥ RV_10,024.02a त्वां यज्ञेभिर् उक्थैर् उप हव्येभिर् ईमहे । RV_10,024.02c शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥ RV_10,024.03a यस् पतिर् वार्याणाम् असि रध्रस्य चोदिता । RV_10,024.03c इन्द्र स्तोतॄणाम् अविता वि वो मदे द्विषो नः पाह्य् अंहसो विवक्षसे ॥ RV_10,024.04a युवं शक्रा मायाविना समीची निर् अमन्थतम् । RV_10,024.04c विमदेन यद् ईळिता नासत्या निरमन्थतम् ॥ RV_10,024.05a विश्वे देवा अकृपन्त समीच्योर् निष्पतन्त्योः । RV_10,024.05c नासत्याव् अब्रुवन् देवाः पुनर् आ वहताद् इति ॥ RV_10,024.06a मधुमन् मे परायणम् मधुमत् पुनर् आयनम् । RV_10,024.06c ता नो देवा देवतया युवम् मधुमतस् कृतम् ॥ RV_10,025.01a भद्रं नो अपि वातय मनो दक्षम् उत क्रतुम् । RV_10,025.01c अधा ते सख्ये अन्धसो वि वो मदे रणन् गावो न यवसे विवक्षसे ॥ RV_10,025.02a हृदिस्पृशस् त आसते विश्वेषु सोम धामसु । RV_10,025.02c अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥ RV_10,025.03a उत व्रतानि सोम ते प्राहम् मिनामि पाक्या । RV_10,025.03c अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद् वधाद् विवक्षसे ॥ RV_10,025.04a सम् उ प्र यन्ति धीतयः सर्गासो ऽवतां इव । RV_10,025.04c क्रतुं नः सोम जीवसे वि वो मदे धारया चमसां इव विवक्षसे ॥ RV_10,025.05a तव त्ये सोम शक्तिभिर् निकामासो व्य् ऋण्विरे । RV_10,025.05c गृत्सस्य धीरास् तवसो वि वो मदे व्रजं गोमन्तम् अश्विनं विवक्षसे ॥ RV_10,025.06a पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् । RV_10,025.06c समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन् भुवना विवक्षसे ॥ RV_10,025.07a त्वं नः सोम विश्वतो गोपा अदाभ्यो भव । RV_10,025.07c सेध राजन्न् अप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ॥ RV_10,025.08a त्वं नः सोम सुक्रतुर् वयोधेयाय जागृहि । RV_10,025.08c क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्य् अंहसो विवक्षसे ॥ RV_10,025.09a त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा । RV_10,025.09c यत् सीं हवन्ते समिथे वि वो मदे युध्यमानास् तोकसातौ विवक्षसे ॥ RV_10,025.10a अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः । RV_10,025.10c अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद् विवक्षसे ॥ RV_10,025.11a अयं विप्राय दाशुषे वाजां इयर्ति गोमतः । RV_10,025.11c अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद् विवक्षसे ॥ RV_10,026.01a प्र ह्य् अच्छा मनीषा स्पार्हा यन्ति नियुतः । RV_10,026.01c प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥ RV_10,026.02a यस्य त्यन् महित्वं वाताप्यम् अयं जनः । RV_10,026.02c विप्र आ वंसद् धीतिभिश् चिकेत सुष्टुतीनाम् ॥ RV_10,026.03a स वेद सुष्टुतीनाम् इन्दुर् न पूषा वृषा । RV_10,026.03c अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥ RV_10,026.04a मंसीमहि त्वा वयम् अस्माकं देव पूषन् । RV_10,026.04c मतीनां च साधनं विप्राणां चाधवम् ॥ RV_10,026.05a प्रत्यर्धिर् यज्ञानाम् अश्वहयो रथानाम् । RV_10,026.05c ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥ RV_10,026.06a आधीषमाणायाः पतिः शुचायाश् च शुचस्य च । RV_10,026.06c वासोवायो ऽवीनाम् आ वासांसि मर्मृजत् ॥ RV_10,026.07a इनो वाजानाम् पतिर् इनः पुष्टीनां सखा । RV_10,026.07c प्र श्मश्रु हर्यतो दूधोद् वि वृथा यो अदाभ्यः ॥ RV_10,026.08a आ ते रथस्य पूषन्न् अजा धुरं ववृत्युः । RV_10,026.08c विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥ RV_10,026.09a अस्माकम् ऊर्जा रथम् पूषा अविष्टु माहिनः । RV_10,026.09c भुवद् वाजानां वृध इमं नः शृणवद् धवम् ॥ RV_10,027.01a असत् सु मे जरितः साभिवेगो यत् सुन्वते यजमानाय शिक्षम् । RV_10,027.01c अनाशीर्दाम् अहम् अस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तम् आभुम् ॥ RV_10,027.02a यदीद् अहं युधये संनयान्य् अदेवयून् तन्वा शूशुजानान् । RV_10,027.02c अमा ते तुम्रं वृषभम् पचानि तीव्रं सुतम् पञ्चदशं नि षिञ्चम् ॥ RV_10,027.03a नाहं तं वेद य इति ब्रवीत्य् अदेवयून् समरणे जघन्वान् । RV_10,027.03c यदावाख्यत् समरणम् ऋघावद् आद् इद् ध मे वृषभा प्र ब्रुवन्ति ॥ RV_10,027.04a यद् अज्ञातेषु वृजनेष्व् आसं विश्वे सतो मघवानो म आसन् । RV_10,027.04c जिनामि वेत् क्षेम आ सन्तम् आभुम् प्र तं क्षिणाम् पर्वते पादगृह्य ॥ RV_10,027.05a न वा उ मां वृजने वारयन्ते न पर्वतासो यद् अहम् मनस्ये । RV_10,027.05c मम स्वनात् कृधुकर्णो भयात एवेद् अनु द्यून् किरणः सम् एजात् ॥ RV_10,027.06a दर्शन् न्व् अत्र शृतपां अनिन्द्रान् बाहुक्षदः शरवे पत्यमानान् । RV_10,027.06c घृषुं वा ये निनिदुः सखायम् अध्य् ऊ न्व् एषु पवयो ववृत्युः ॥ RV_10,027.07a अभूर् v औक्षीर् व्य् उ आयुर् आनड् दर्षन् नु पूर्वो अपरो नु दर्षत् । RV_10,027.07c द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥ RV_10,027.08a गावो यवम् प्रयुता अर्यो अक्षन् ता अपश्यं सहगोपाश् चरन्तीः । RV_10,027.08c हवा इद् अर्यो अभितः सम् आयन् कियद् आसु स्वपतिश् छन्दयाते ॥ RV_10,027.09a सं यद् वयं यवसादो जनानाम् अहं यवाद उर्वज्रे अन्तः । RV_10,027.09c अत्रा युक्तो ऽवसातारम् इच्छाद् अथो अयुक्तं युनजद् ववन्वान् ॥ RV_10,027.10a अत्रेद् उ मे मंससे सत्यम् उक्तं द्विपाच् च यच् चतुष्पात् संसृजानि । RV_10,027.10c स्त्रीभिर् यो अत्र वृषणम् पृतन्याद् अयुद्धो अस्य वि भजानि वेदः ॥ RV_10,027.11a यस्यानक्षा दुहिता जात्व् आस कस् तां विद्वां अभि मन्याते अन्धाम् । RV_10,027.11c कतरो मेनिम् प्रति तम् मुचाते य ईं वहाते य ईं वा वरेयात् ॥ RV_10,027.12a कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण । RV_10,027.12c भद्रा वधूर् भवति यत् सुपेशाः स्वयं सा मित्रं वनुते जने चित् ॥ RV_10,027.13a पत्तो जगार प्रत्यञ्चम् अत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् । RV_10,027.13c आसीन ऊर्ध्वाम् उपसि क्षिणाति न्यङ्ङ् उत्तानाम् अन्व् एति भूमिम् ॥ RV_10,027.14a बृहन्न् अच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः । RV_10,027.14c अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः ॥ RV_10,027.15a सप्त वीरासो अधराद् उद् आयन्न् अष्टोत्तरात्तात् सम् अजग्मिरन् ते । RV_10,027.15c नव पश्चातात् स्थिविमन्त आयन् दश प्राक् सानु वि तिरन्त्य् अश्नः ॥ RV_10,027.16a दशानाम् एकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय । RV_10,027.16c गर्भम् माता सुधितं वक्षणास्व् अवेनन्तं तुषयन्ती बिभर्ति ॥ RV_10,027.17a पीवानम् मेषम् अपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् । RV_10,027.17c द्वा धनुम् बृहतीम् अप्स्व् अन्तः पवित्रवन्ता चरतः पुनन्ता ॥ RV_10,027.18a वि क्रोशनासो विष्वञ्च आयन् पचाति नेमो नहि पक्षद् अर्धः । RV_10,027.18c अयम् मे देवः सविता तद् आह द्र्वन्न इद् वनवत् सर्पिरन्नः ॥ RV_10,027.19a अपश्यं ग्रामं वहमानम् आराद् अचक्रया स्वधया वर्तमानम् । RV_10,027.19c सिषक्त्य् अर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥ RV_10,027.20a एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर् मुहुर् इन् ममन्धि । RV_10,027.20c आपश् चिद् अस्य वि नशन्त्य् अर्थं सूरश् च मर्क उपरो बभूवान् ॥ RV_10,027.21a अयं यो वज्रः पुरुधा विवृत्तो ऽवः सूर्यस्य बृहतः पुरीषात् । RV_10,027.21c श्रव इद् एना परो अन्यद् अस्ति तद् अव्यथी जरिमाणस् तरन्ति ॥ RV_10,027.22a वृक्षे-वृक्षे नियता मीमयद् गौस् ततो वयः प्र पतान् पूरुषादः । RV_10,027.22c अथेदं विश्वम् भुवनम् भयात इन्द्राय सुन्वद् ऋषये च शिक्षत् ॥ RV_10,027.23a देवानाम् माने प्रथमा अतिष्ठन् कृन्तत्राद् एषाम् उपरा उद् आयन् । RV_10,027.23c त्रयस् तपन्ति पृथिवीम् अनूपा द्वा बृबूकं वहतः पुरीषम् ॥ RV_10,027.24a सा ते जीवातुर् उत तस्य विद्धि मा स्मैतादृग् अप गूहः समर्ये । RV_10,027.24c आविः स्वः कृणुते गूहते बुसं स पादुर् अस्य निर्णिजो न मुच्यते ॥ RV_10,028.01a विश्वो ह्य् अन्यो अरिर् आजगाम ममेद् अह श्वशुरो ना जगाम । RV_10,028.01c जक्षीयाद् धाना उत सोमम् पपीयात् स्वाशितः पुनर् अस्तं जगायात् ॥ RV_10,028.02a स रोरुवद् वृषभस् तिग्मशृङ्गो वर्ष्मन् तस्थौ वरिमन्न् आ पृथिव्याः । RV_10,028.02c विश्वेष्व् एनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥ RV_10,028.03a अद्रिणा ते मन्दिन इन्द्र तूयान् सुन्वन्ति सोमान् पिबसि त्वम् एषाम् । RV_10,028.03c पचन्ति ते वृषभां अत्सि तेषाम् पृक्षेण यन् मघवन् हूयमानः ॥ RV_10,028.04a इदं सु मे जरितर् आ चिकिद्धि प्रतीपं शापं नद्यो वहन्ति । RV_10,028.04c लोपाशः सिंहम् प्रत्यञ्चम् अत्साः क्रोष्टा वराहं निर् अतक्त कक्षात् ॥ RV_10,028.05a कथा त एतद् अहम् आ चिकेतं गृत्सस्य पाकस् तवसो मनीषाम् । RV_10,028.05c त्वं नो विद्वां ऋतुथा वि वोचो यम् अर्धं ते मघवन् क्षेम्या धूः ॥ RV_10,028.06a एवा हि मां तवसं वर्धयन्ति दिवश् चिन् मे बृहत उत्तरा धूः । RV_10,028.06c पुरू सहस्रा नि शिशामि साकम् अशत्रुं हि मा जनिता जजान ॥ RV_10,028.07a एवा हि मां तवसं जज्ञुर् उग्रं कर्मन्-कर्मन् वृषणम् इन्द्र देवाः । RV_10,028.07c वधीं वृत्रं वज्रेण मन्दसानो ऽप व्रजम् महिना दाशुषे वम् ॥ RV_10,028.08a देवास आयन् परशूंर् अबिभ्रन् वना वृश्चन्तो अभि विड्भिर् आयन् । RV_10,028.08c नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटम् अनु तद् दहन्ति ॥ RV_10,028.09a शशः क्षुरम् प्रत्यञ्चं जगाराद्रिं लोगेन व्य् अभेदम् आरात् । RV_10,028.09c बृहन्तं चिद् ऋहते रन्धयानि वयद् वत्सो वृषभं शूशुवानः ॥ RV_10,028.10a सुपर्ण इत्था नखम् आ सिषायावरुद्धः परिपदं न सिंहः । RV_10,028.10c निरुद्धश् चिन् महिषस् तर्ष्यावान् गोधा तस्मा अयथं कर्षद् एतत् ॥ RV_10,028.11a तेभ्यो गोधा अयथं कर्षद् एतद् ये ब्रह्मणः प्रतिपीयन्त्य् अन्नैः । RV_10,028.11c सिम उक्ष्णो ऽवसृष्टां अदन्ति स्वयम् बलानि तन्वः शृणानाः ॥ RV_10,028.12a एते शमीभिः सुशमी अभूवन् ये हिन्विरे तन्वः सोम उक्थैः । RV_10,028.12c नृवद् वदन्न् उप नो माहि वाजान् दिवि श्रवो दधिषे नाम वीरः ॥ RV_10,029.01a वने न वा यो न्य् अधायि चाकञ् छुचिर् वां स्तोमो भुरणाव् अजीगः । RV_10,029.01c यस्येद् इन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥ RV_10,029.02a प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । RV_10,029.02c अनु त्रिशोकः शतम् आवहन् नॄन् कुत्सेन रथो यो असत् ससवान् ॥ RV_10,029.03a कस् ते मद इन्द्र रन्त्यो भूद् दुरो गिरो अभ्य् उग्रो वि धाव । RV_10,029.03c कद् वाहो अर्वाग् उप मा मनीषा आ त्वा शक्याम् उपमं राधो अन्नैः ॥ RV_10,029.04a कद् उ द्युम्नम् इन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् । RV_10,029.04c मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यद् असन् मनीषाः ॥ RV_10,029.05a प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् । RV_10,029.05c गिरश् च ये ते तुविजात पूर्वीर् नर इन्द्र प्रतिशिक्षन्त्य् अन्नैः ॥ RV_10,029.06a मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर् मज्मना पृथिवी काव्येन । RV_10,029.06c वराय ते घृतवन्तः सुतासः स्वाद्मन् भवन्तु पीतये मधूनि ॥ RV_10,029.07a आ मध्वो अस्मा असिचन्न् अमत्रम् इन्द्राय पूर्णं स हि सत्यराधाः । RV_10,029.07c स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश् ca ॥ RV_10,029.08a vy ànaë इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । RV_10,029.08c आ स्मा रथं न पृतनासु तिष्ठ यम् भद्रया सुमत्या चोदयासे ॥ RV_10,030.01a प्र देवत्रा ब्रह्मणे गातुर् एत्व् अपो अच्छा मनसो न प्रयुक्ति । RV_10,030.01c महीम् मित्रस्य वरुणस्य धासिम् पृथुज्रयसे रीरधा सुवृक्तिम् ॥ RV_10,030.02a अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीर् उशन्तः । RV_10,030.02c अव याश् चष्टे अरुणः सुपर्णस् तम् आस्यध्वम् ऊर्मिम् अद्या सुहस्ताः ॥ RV_10,030.03a अध्वर्यवो ऽप इता समुद्रम् अपां नपातं हविषा यजध्वम् । RV_10,030.03c स वो ददद् ऊर्मिम् अद्या सुपूतं तस्मै सोमम् मधुमन्तं सुनोत ॥ RV_10,030.04a यो अनिध्मो दीदयद् अप्स्व् अन्तर् यं विप्रास ईळते अध्वरेषु । RV_10,030.04c अपां नपान् मधुमतीर् अपो दा याभिर् इन्द्रो वावृधे वीर्याय ॥ RV_10,030.05a याभिः सोमो मोदते हर्षते च कल्याणीभिर् युवतिभिर् न मर्यः । RV_10,030.05c ता अध्वर्यो अपो अच्छा परेहि यद् आसिञ्चा ओषधीभिः पुनीतात् ॥ RV_10,030.06a एवेद् यूने युवतयो नमन्त यद् ईम् उशन्न् उशतीर् एत्य् अच्छ । RV_10,030.06c सं जानते मनसा सं चिकित्रे ऽध्वर्यवो धिषणापश् च देवीः ॥ RV_10,030.07a यो वो वृताभ्यो अकृणोद् उ लोकं यो वो मह्या अभिशस्तेर् अमुञ्चत् । RV_10,030.07c तस्मा इन्द्राय मधुमन्तम् ऊर्मिं देवमादनम् प्र हिणोतनापः ॥ RV_10,030.08a प्रास्मै हिनोत मधुमन्तम् ऊर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः । RV_10,030.08c घृतपृष्ठम् ईड्यम् अध्वरेष्व् आपो रेवतीः शृणुता हवम् मे ॥ RV_10,030.09a तं सिन्धवो मत्सरम् इन्द्रपानम् ऊर्मिम् प्र हेत य उभे इयर्ति । RV_10,030.09c मदच्युतम् औशानं नभोजाम् परि त्रितन्तुं विचरन्तम् उत्सम् ॥ RV_10,030.10a आवर्वृततीर् अध नु द्विधारा गोषुयुधो न नियवं चरन्तीः । RV_10,030.10c ऋषे जनित्रीर् भुवनस्य पत्नीर् अपो वन्दस्व सवृधः सयोनीः ॥ RV_10,030.11a हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् । RV_10,030.11c ऋतस्य योगे वि ष्यध्वम् ऊधः श्रुष्टीवरीर् भूतनास्मभ्यम् आपः ॥ RV_10,030.12a आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रम् बिभृथामृतं च । RV_10,030.12c रायश् च स्थ स्वपत्यस्य पत्नीः सरस्वती तद् गृणते वयो धात् ॥ RV_10,030.13a प्रति यद् आपो अदृश्रम् आयतीर् घृतम् पयांसि बिभ्रतीर् मधूनि । RV_10,030.13c अध्वर्युभिर् मनसा संविदाना इन्द्राय सोमं सुषुतम् भरन्तीः ॥ RV_10,030.14a एमा अग्मन् रेवतीर् जीवधन्या अध्वर्यवः सादयता सखायः । RV_10,030.14c नि बर्हिषि धत्तन सोम्यासो ऽपां नप्त्रा संविदानास एनाः ॥ RV_10,030.15a आग्मन्न् आप उशतीर् बर्हिर् एदं न्य् अध्वरे असदन् देवयन्तीः । RV_10,030.15c अध्वर्यवः सुनुतेन्द्राय सोमम् अभूद् उ वः सुशका देवयज्या ॥ RV_10,031.01a आ नो देवानाम् उप वेतु शंसो विश्वेभिस् तुरैर् अवसे यजत्रः । RV_10,031.01c तेभिर् वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥ RV_10,031.02a परि चिन् मर्तो द्रविणम् ममन्याद् ऋतस्य पथा नमसा विवासेत् । RV_10,031.02c उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षम् मनसा जगृभ्यात् ॥ RV_10,031.03a अधायि धीतिर् अससृग्रम् अंशास् तीर्थे न दस्मम् उप यन्त्य् ऊमाः । RV_10,031.03c अभ्य् आनश्म सुवितस्य शूषं नवेदसो अमृतानाम् अभूम ॥ RV_10,031.04a नित्यश् चाकन्यात् स्वपतिर् दमूना यस्मा उ देवः सविता जजान । RV_10,031.04c भगो वा गोभिर् अर्यमेम् अनज्यात् सो अस्मै चारुश् छदयद् उत स्यात् ॥ RV_10,031.05a इयं सा भूया उषसाम् इव क्षा यद् ध क्षुमन्तः शवसा समायन् । RV_10,031.05c अस्य स्तुतिं जरितुर् भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ॥ RV_10,031.06a अस्येद् एषा सुमतिः पप्रथानाभवत् पूर्व्या भूमना गौः । RV_10,031.06c अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥ RV_10,031.07a किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । RV_10,031.07c संतस्थाने अजरे इतऊती अहानि पूर्वीर् उषसो जरन्त ॥ RV_10,031.08a नैतावद् एना परो अन्यद् अस्त्य् उक्षा स द्यावापृथिवी बिभर्ति । RV_10,031.08c त्वचम् पवित्रं कृणुत स्वधावान् यद् ईं सूर्यं न हरितो वहन्ति ॥ RV_10,031.09a स्तेगो न क्षाम् अत्य् एति पृथ्वीम् मिहं न वातो वि ह वाति भूम । RV_10,031.09c मित्रो यत्र वरुणो अज्यमानो ऽग्निर् वने न व्य् असृष्ट शोकम् ॥ RV_10,031.10a स्तरीर् यत् सूत सद्यो अज्यमाना व्यथिर् अव्यथीः कृणुत स्वगोपा । RV_10,031.10c पुत्रो यत् पूर्वः पित्रोर् जनिष्ट शम्यां गौर् जगार यद् ध पृच्छान् ॥ RV_10,031.11a उत कण्वं नृषदः पुत्रम् आहुर् उत श्यावो धनम् आदत्त वाजी । RV_10,031.11c प्र कृष्णाय रुशद् अपिन्वतोधर् ऋतम् अत्र नकिर् अस्मा अपीपेत् ॥ RV_10,032.01a प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर् वरां अभि षु प्रसीदतः । RV_10,032.01c अस्माकम् इन्द्र उभयं जुजोषति यत् सोम्यस्यान्धसो बुबोधति ॥ RV_10,032.02a वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत । RV_10,032.02c ये त्वा वहन्ति मुहुर् अध्वरां उप ते सु वन्वन्तु वग्वनां अराधसः ॥ RV_10,032.03a तद् इन् मे छन्त्सद् वपुषो वपुष्टरम् पुत्रो यज् जानम् पित्रोर् अधीयति । RV_10,032.03c जाया पतिं वहति वग्नुना सुमत् पुंस इद् भद्रो वहतुः परिष्कृतः ॥ RV_10,032.04a तद् इत् सधस्थम् अभि चारु दीधय गावो यच् छासन् वहतुं न धेनवः । RV_10,032.04c माता यन् मन्तुर् यूथस्य पूर्व्याभि वाणस्य सप्तधातुर् इज् जनः ॥ RV_10,032.05a प्र वो ऽच्छा रिरिचे देवयुष् पदम् एको रुद्रेभिर् याति तुर्वणिः । RV_10,032.05c जरा वा येष्व् अमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु ॥ RV_10,032.06a निधीयमानम् अपगूळ्हम् अप्सु प्र मे देवानां व्रतपा उवाच । RV_10,032.06c इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम् ॥ RV_10,032.07a अक्षेत्रवित् क्षेत्रविदं ह्य् अप्राट् स प्रइति क्षेत्रविदानुशिष्टः । RV_10,032.07c एतद् वै भद्रम् अनुशासनस्योत स्रुतिं विन्दत्य् अञ्जसीनाम् ॥ RV_10,032.08a अद्येद् उ प्राणीद् अममन्न् इमाहापीवृतो अधयन् मातुर् ऊधः । RV_10,032.08c एम् एनम् आप जरिमा युवानम् अहेळन् वसुः सुमना बभूव ॥ RV_10,032.09a एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि । RV_10,032.09c दान इद् वो मघवानः सो अस्त्व् अयं च सोमो हृदि यम् बिभर्मि ॥ RV_10,033.01a प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणम् अन्तरेण । RV_10,033.01c विश्वे देवासो अध माम् अरक्षन् दुःशासुर् आगाद् इति घोष आसीत् ॥ RV_10,033.02a सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः । RV_10,033.02c नि बाधते अमतिर् नग्नता jasur ver na वेवीयते मतिः ॥ RV_10,033.03a मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो । RV_10,033.03c सकृत् सु नो मघवन्न् इन्द्र मृळयाधा पितेव नो भव ॥ RV_10,033.04a कुरुश्रवणम् आवृणि राजानं त्रासदस्यवम् । RV_10,033.04c मंहिष्ठं वाघताम् ऋषिः ॥ RV_10,033.05a यस्य मा हरितो रथे तिस्रो वहन्ति साधुया । RV_10,033.05c स्तवै सहस्रदक्षिणे ॥ RV_10,033.06a यस्य प्रस्वादसो गिर उपमश्रवसः पितुः । RV_10,033.06c क्षेत्रं न रण्वम् ऊचुषे ॥ RV_10,033.07a अधि पुत्रोपमश्रवो नपान् मित्रातिथेर् इहि । RV_10,033.07c पितुष् टे अस्मि वन्दिता ॥ RV_10,033.08a यद् ईशीयामृतानाम् उत वा मर्त्यानाम् । RV_10,033.08c जीवेद् इन् मघवा मम ॥ RV_10,033.09a न देवानाम् अति व्रतं शतात्मा चन जीवति । RV_10,033.09c तथा युजा वि वावृते ॥ RV_10,034.01a प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । RV_10,034.01c सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर् मह्यम् अच्छान् ॥ RV_10,034.02a न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यम् आसीत् । RV_10,034.02c अक्षस्याहम् एकपरस्य हेतोर् अनुव्रताम् अप जायाम् अरोधम् ॥ RV_10,034.03a द्वेष्टि श्वश्रूर् अप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् । RV_10,034.03c अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ॥ RV_10,034.04a अन्ये जायाम् परि मृशन्त्य् अस्य यस्यागृधद् वेदने वाज्य् अक्षः । RV_10,034.04c पिता माता भ्रातर एनम् आहुर् न जानीमो नयता बद्धम् एतम् ॥ RV_10,034.05a यद् आदीध्ये न दविषाण्य् एभिः परायद्भ्यो ऽव हीये सखिभ्यः । RV_10,034.05c न्युप्ताश् च बभ्रवो वाचम् अक्रतं एमीद् एषां निष्कृतं जारिणीव ॥ RV_10,034.06a सभाम् एति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः । RV_10,034.06c अक्षासो अस्य वि तिरन्ति कामम् प्रतिदीव्ने दधत आ कृतानि ॥ RV_10,034.07a अक्षास इद् अङ्कुशिनो नितोदिनो निकृत्वानस् तपनास् तापयिष्णवः । RV_10,034.07c कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥ RV_10,034.08a त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा । RV_10,034.08c उग्रस्य चिन् मन्यवे ना नमन्ते राजा चिद् एभ्यो नम इत् कृणोति ॥ RV_10,034.09a नीचा वर्तन्त उपरि स्फुरन्त्य् अहस्तासो हस्तवन्तं सहन्ते । RV_10,034.09c दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर् दहन्ति ॥ RV_10,034.10a जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् । RV_10,034.10c ऋणावा बिभ्यद् धनम् इच्छमानो ऽन्येषाम् अस्तम् उप नक्तम् एति ॥ RV_10,034.11a स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् । RV_10,034.11c पूर्वाह्णे अश्वान् युयुजे हि बभ्रून् सो अग्नेर् अन्ते वृषलः पपाद ॥ RV_10,034.12a यो वः सेनानीर् महतो गणस्य राजा व्रातस्य प्रथमो बभूव । RV_10,034.12c तस्मै कृणोमि न धना रुणध्मि दशाहम् प्राचीस् तद् ऋतं वदामि ॥ RV_10,034.13a अक्षैर् मा दीव्यः कृषिम् इत् कृषस्व वित्ते रमस्व बहु मन्यमानः । RV_10,034.13c तत्र गावः कितव तत्र जाया तन् मे वि चष्टे सवितायम् अर्यः ॥ RV_10,034.14a मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु । RV_10,034.14c नि वो नु मन्युर् विशताम् अरातिर् अन्यो बभ्रूणाम् प्रसितौ न्व् अस्तु ॥ RV_10,035.01a अबुध्रम् उ त्य इन्द्रवन्तो अग्नयो ज्योतिर् भरन्त उषसो व्युष्टिषु । RV_10,035.01c मही द्यावापृथिवी चेतताम् अपो ऽद्या देवानाम् अव आ वृणीमहे ॥ RV_10,035.02a दिवस्पृथिव्योर् अव आ वृणीमहे मातॄन् सिन्धून् पर्वत्ठछर्यणावतः । RV_10,035.02c अनागास्त्वं सूर्यम् उषासम् ईमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥ RV_10,035.03a द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा । RV_10,035.03c उषा उच्छन्त्य् अप बाधताम् अघं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.04a इयं न उस्रा प्रथमा सुदेव्यं रेवत् सनिभ्यो रेवती व्य् उच्छतु । RV_10,035.04c आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.05a प्र याः सिस्रते सूर्यस्य रश्मिभिर् ज्योतिर् भरन्तीर् उषसो व्युष्टिषु । RV_10,035.05c भद्रा नो अद्य श्रवसे व्य् उच्छत स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.06a अनमीवा उषस आ चरन्तु न उद् अग्नयो जिहतां ज्योतिषा बृहत् । RV_10,035.06c आयुक्षाताम् अश्विना तूतुजिं रथं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.07a श्रेष्ठं नो अद्य सवितर् वरेण्यम् भागम् आ सुव स हि रत्नधा असि । RV_10,035.07c रायो जनित्रीं धिषणाम् उप ब्रुवे स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.08a पिपर्तु मा तद् ऋतस्य प्रवाचनं देवानां यन् मनुष्या अमन्महि । RV_10,035.08c विश्वा इद् उस्रा स्पऌ उद् एति सूर्यः स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.09a अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे । RV_10,035.09c आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.10a आ नो बर्हिः सधमादे बृहद् दिवि देवां ईळे सादया सप्त होतॄन् । RV_10,035.10c इन्द्रम् मित्रं वरुणं सातये भगं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.11a त आदित्या आ गता सर्वतातये वृधे नो यज्ञम् अवता सजोषसः । RV_10,035.11c बृहस्पतिम् पूषणम् अश्विना भगं स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.12a तन् नो देवा यच्छत सुप्रवाचनं छर्दिर् आदित्याः सुभरं नृपाय्यम् । RV_10,035.12c पश्वे तोकाय तनयाय जीवसे स्वस्त्य् अग्निं समिधानम् ईमहे ॥ RV_10,035.13a विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । RV_10,035.13c विश्वे नो देवा अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो अस्मे ॥ RV_10,035.14a यं देवासो ऽवथ वाजसातौ यं त्रायध्वे यम् पिपृथात्य् अंहः । RV_10,035.14c यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥ RV_10,036.01a उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा । RV_10,036.01c इन्द्रं हुवे मरुतः पर्वतां अप आदित्यान् द्यावापृथिवी अपः स्वः ॥ RV_10,036.02a द्यौश् च नः पृथिवी च प्रचेतस ऋतावरी रक्षताम् अंहसो रिषः । RV_10,036.02c मा दुर्विदत्रा निरृतिर् न ईशत तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.03a विश्वस्मान् नो अदितिः पात्व् अंहसो माता मित्रस्य वरुणस्य रेवतः । RV_10,036.03c स्वर्वज् ज्योतिर् अवृकं नशीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.04a ग्रावा वदन्न् अप रक्षांसि सेधतु दुष्ष्वप्न्यं निरृतिं विश्वम् अत्रिणम् । RV_10,036.04c आदित्यं शर्म मरुताम् अशीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.05a एन्द्रो बर्हिः सीदतु पिन्वताम् इळा बृहस्पतिः सामभिर् ऋक्वो अर्चतु । RV_10,036.05c सुप्रकेतं जीवसे मन्म धीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.06a दिविस्पृशं यज्ञम् अस्माकम् अश्विना जीराध्वरं कृणुतं सुम्नम् इष्टये । RV_10,036.06c प्राचीनरश्मिम् आहुतं घृतेन तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.07a उप ह्वये सुहवम् मारुतं गणम् पावकम् ऋष्वं सख्याय शम्भुवम् । RV_10,036.07c रायस् पोषं सौश्रवसाय धीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.08a अपाम् पेरुं जीवधन्यम् भरामहे देवाव्यं सुहवम् अध्वरश्रियम् । RV_10,036.08c सुरश्मिं सोमम् इन्द्रियं यमीमहि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.09a सनेम तत् सुसनिता सनित्वभिर् वयं जीवा जीवपुत्रा अनागसः । RV_10,036.09c ब्रह्मद्विषो विष्वग् एनो भरेरत तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.10a ये स्था मनोर् यज्ञियास् ते शृणोतन यद् वो देवा ईमहे तद् ददातन । RV_10,036.10c जैत्रं क्रतुं रयिमद् वीरवद् यशस् तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.11a महद् अद्य महताम् आ वृणीमहे ऽवो देवानाम् बृहताम् अनर्वणाम् । RV_10,036.11c यथा वसु वीरजातं नशामहै तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.12a महो अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये । RV_10,036.12c श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो अद्या वृणीमहे ॥ RV_10,036.13a ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः । RV_10,036.13c ते सौभगं वीरवद् गोमद् अप्नो दधातन द्रविणं चित्रम् अस्मे ॥ RV_10,036.14a सविता पश्चातात् सविता पुरस्तात् सवितोत्तरात्तात् सविताधरात्तात् । RV_10,036.14c सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घम् आयुः ॥ RV_10,037.01a नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतं सपर्यत । RV_10,037.01c दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शंसत ॥ RV_10,037.02a सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्न् अहानि च । RV_10,037.02c विश्वम् अन्यन् नि विशते यद् एजति विश्वाहापो विश्वाहोद् एति सूर्यः ॥ RV_10,037.03a न ते अदेवः प्रदिवो नि वासते यद् एतशेभिः पतरै रथर्यसि । RV_10,037.03c प्राचीनम् अन्यद् अनु वर्तते रज उद् अन्येन ज्योतिषा यासि सूर्य ॥ RV_10,037.04a येन सूर्य ज्योतिषा बाधसे तमो जगच् च विश्वम् उदियर्षि भानुना । RV_10,037.04c तेनास्मद् विश्वाम् अनिराम् अनाहुतिम् अपामीवाम् अप दुष्ष्वप्न्यं सुव ॥ RV_10,037.05a विश्वस्य हि प्रेषितो रक्षसि व्रतम् अहेळयन्न् उच्चरसि स्वधा अनु । RV_10,037.05c यद् अद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ॥ RV_10,037.06a तं नो द्यावापृथिवी तन् न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः । RV_10,037.06c मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणाम् अशीमहि ॥ RV_10,037.07a विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः । RV_10,037.07c उद्यन्तं त्वा mitramaho dive-dive jyog जीवाः प्रति पश्येम सूर्य ॥ RV_10,037.08a महि ज्योतिर् बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषे-चक्षुषे मयः । RV_10,037.08c आरोहन्तम् बृहतः पाजसस् परि वयं जीवाः प्रति पश्येम सूर्य ॥ RV_10,037.09a यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः । RV_10,037.09c अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसा-वस्यसोद् इहि ॥ RV_10,037.10a शं नो भव चक्षसा शं नो अह्ना शम् भानुना शं हिमा शं घृणेन । RV_10,037.10c यथा शम् अध्वञ् छम् असद् दुरोणे तत् सूर्य द्रविणं धेहि चित्रम् ॥ RV_10,037.11a अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे । RV_10,037.11c अदत् पिबद् ऊर्जयमानम् आशितं तद् अस्मे शं योर् अरपो दधातन ॥ RV_10,037.12a यद् वो देवाश् चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् । RV_10,037.12c अरावा यो नो अभि दुच्छुनायते तस्मिन् तद् एनो वसवो नि धेतन ॥ RV_10,038.01a अस्मिन् न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये । RV_10,038.01c यत्र गोषाता धृषितेषु खादिषु विष्वक् पतन्ति दिद्यवो नृषाह्ये ॥ RV_10,038.02a स नः क्षुमन्तं सदने व्य् ऊर्णुहि गोअर्णसं रयिम् इन्द्र श्रवाय्यम् । RV_10,038.02c स्याम ते जयतः शक्र मेदिनो यथा वयम् उश्मसि तद् वसो कृधि ॥ RV_10,038.03a यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति । RV_10,038.03c अस्माभिष् टे सुषहाः सन्तु शत्रवस् त्वया वयं तान् वनुयाम संगमे ॥ RV_10,038.04a यो दभ्रेभिर् हव्यो यश् च भूरिभिर् यो अभीके वरिवोविन् नृषाह्ये । RV_10,038.04c तं विखादे सस्निम् अद्य श्रुतं नरम् अर्वाञ्चम् इन्द्रम् अवसे करामहे ॥ RV_10,038.05a स्ववृजं हि त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् । RV_10,038.05c प्र मुञ्चस्व परि कुत्साद् इहा गहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते ॥ RV_10,039.01a यो वाम् परिज्मा सुवृद् अश्विना रथो दोषाम् उषासो हव्यो हविष्मता । RV_10,039.01c शश्वत्तमासस् तम् उ वाम् इदं वयम् पितुर् न नाम सुहवं हवामहे ॥ RV_10,039.02a चोदयतं सूनृताः पिन्वतं धिय उत् पुरन्धीर् ईरयतं तद् उश्मसि । RV_10,039.02c यशसम् भागं कृणुतं नो अश्विना सोमं न चारुम् मघवत्सु नस् कृतम् ॥ RV_10,039.03a अमाजुरश् चिद् भवथो युवम् भगो ऽनाशोश् चिद् अवितारापमस्य चित् । RV_10,039.03c अन्धस्य चिन् नासत्या कृशस्य चिद् युवाम् इद् आहुर् भिषजा रुतस्य चित् ॥ RV_10,039.04a युवं च्यवानं सनयं यथा रथम् पुनर् युवानं चरथाय तक्षथुः । RV_10,039.04c निष् टौग्र्यम् ऊहथुर् अद्भ्यस् परि विश्वेत् ता वां सवनेषु प्रवाच्या ॥ RV_10,039.05a पुराणा वां वीर्या प्र ब्रवा जने ऽथो हासथुर् भिषजा मयोभुवा । RV_10,039.05c ता वां नु नव्याव् अवसे करामहे ऽयं नासत्या श्रद् अरिर् यथा दधत् ॥ RV_10,039.06a इयं वाम् अह्वे शृणुतम् मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् । RV_10,039.06c अनापिर् अज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेर् अव स्पृतम् ॥ RV_10,039.07a युवं रथेन विमदाय शुन्ध्युवं न्य् ऊहथुः पुरुमित्रस्य योषणाम् । RV_10,039.07c युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरन्धये ॥ RV_10,039.08a युवं विप्रस्य जरणाम् उपेयुषः पुनः कलेर् अकृणुतं युवद् वयः । RV_10,039.08c युवं वन्दनम् ऋश्यदाद् उद् ऊपथुर् युवं सद्यो विश्पलाम् एतवे कृथः ॥ RV_10,039.09a युवं ह रेभं वृषणा गुहा हितम् उद् ऐरयतम् ममृवांसम् अश्विना । RV_10,039.09c युवम् ऋबीसम् उत तप्तम् अत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥ RV_10,039.10a युवं श्वेतम् पेदवे ऽश्विनाश्वं नवभिर् वाजैर् नवती च वाजिनम् । RV_10,039.10c चर्कृत्यं ददथुर् द्रावयत्सखम् भगं न नृभ्यो हव्यम् मयोभुवम् ॥ RV_10,039.11a न तं राजानाव् अदिते कुतश् चन नांहो अश्नोति दुरितं नकिर् भयम् । RV_10,039.11c यम् अश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥ RV_10,039.12a आ तेन यातम् मनसो जवीयसा रथं यं वाम् ऋभवश् चक्रुर् अश्विना । RV_10,039.12c यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥ RV_10,039.13a ता वर्तिर् यातं जयुषा वि पर्वतम् अपिन्वतं शयवे धेनुम् अश्विना । RV_10,039.13c वृकस्य चिद् वर्तिकाम् अन्तर् आस्याद् युवं शचीभिर् ग्रसिताम् अमुञ्चतम् ॥ RV_10,039.14a एतं वां स्तोमम् अश्विनाव् अकर्मातक्षाम भृगवो न रथम् । RV_10,039.14c न्य् अमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥ RV_10,040.01a रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति । RV_10,040.01c प्रातर्यावाणं विभ्वं विशे-विशे vastor-vastor वहमानं धिया शमि ॥ RV_10,040.02a कुह स्विद् दोषा कुह वस्तोर् अश्विना कुहाभिपित्वं करतः कुहोषतुः । RV_10,040.02c को वां शयुत्रा विधवेव देवरम् मर्यं न योषा कृणुते सधस्थ आ ॥ RV_10,040.03a प्रातर् जरेथे जरणेव कापया vastor-vastor यजता गच्छथो गृहम् । RV_10,040.03c कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥ RV_10,040.04a युवाम् मृगेव वारणा मृगण्यवो दोषा वस्तोर् हविषा नि ह्वयामहे । RV_10,040.04c युवं होत्राम् ऋतुथा जुह्वते नरेषं जनाय वहथः शुभस् पती ॥ RV_10,040.05a युवां ह घोषा पर्य् अश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा । RV_10,040.05c भूतम् मे अह्न उत भूतम् अक्तवे ऽश्वावते रथिने शक्तम् अर्वते ॥ RV_10,040.06a युवं कवी ष्ठः पर्य् अश्विना रथं विशो न कुत्सो जरितुर् नशायथः । RV_10,040.06c युवोर् ह मक्षा पर्य् अश्विना मध्व् आसा भरत निष्कृतं न योषणा ॥ RV_10,040.07a युवं ह भुज्युं युवम् अश्विना वशं युवं शिञ्जारम् उशनाम् उपारथुः । RV_10,040.07c युवो ररावा परि सख्यम् आसते युवोर् अहम् अवसा सुम्नम् आ चके ॥ RV_10,040.08a युवं ह कृशं युवम् अश्विना शयुं युवं विधन्तं विधवाम् उरुष्यथः । RV_10,040.08c युवं सनिभ्य स्तनयन्तम् अश्विनाप व्रजम् ऊर्णुथः सप्तास्यम् ॥ RV_10,040.09a जनिष्ट योषा पतयत् कनीनको वि चारुहन् वीरुधो दंसना अनु । RV_10,040.09c आस्मै रीयन्ते निवनेव सिन्धवो ऽस्मा अह्ने भवति तत् पतित्वनम् ॥ RV_10,040.10a जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घाम् अनु प्रसितिं दीधियुर् नरः । RV_10,040.10c वामम् पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥ RV_10,040.11a न तस्य विद्म तद् उ षु प्र वोचत युवा ह यद् युवत्याः क्षेति योनिषु । RV_10,040.11c प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तद् उश्मसि ॥ RV_10,040.12a आ वाम् अगन् सुमतिर् वाजिनीवसू न्य् अश्विना हृत्सु कामा अयंसत । RV_10,040.12c अभूतं गोपा मिथुना शुभस् पती प्रिया अर्यम्णो दुर्यां अशीमहि ॥ RV_10,040.13a ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे । RV_10,040.13c कृतं तीर्थं सुप्रपाणं शुभस् पती स्थाणुम् पथेष्ठाम् अप दुर्मतिं हतम् ॥ RV_10,040.14a क्व स्विद् अद्य कतमास्व् अश्विना विक्षु दस्रा मादयेते शुभस् पती । RV_10,040.14c क ईं नि येमे कतमस्य जग्मतुर् विप्रस्य वा यजमानस्य वा गृहम् ॥ RV_10,041.01a समानम् उ त्यम् पुरुहूतम् उक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम् । RV_10,041.01c परिज्मानं विदथ्यं सुवृक्तिभिर् वयं व्युष्टा उषसो हवामहे ॥ RV_10,041.02a प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणम् मधुवाहनं रथम् । RV_10,041.02c विशो येन गच्छथो यज्वरीर् नरा कीरेश् चिद् यज्ञं होतृमन्तम् अश्विना ॥ RV_10,041.03a अध्वर्युं वा मधुपाणिं सुहस्त्यम् अग्निधं वा धृतदक्षं दमूनसम् । RV_10,041.03c विप्रस्य वा यत् सवनानि गच्छथो ऽत आ यातम् मधुपेयम् अश्विना ॥ RV_10,042.01a अस्तेव सु प्रतरं लायम् अस्यन् भूषन्न् इव प्र भरा स्तोमम् अस्मै । RV_10,042.01c वाचा विप्रास् तरत वाचम् अर्यो नि रामय जरितः सोम इन्द्रम् ॥ RV_10,042.02a दोहेन गाम् उप शिक्षा सखायम् प्र बोधय जरितर् जारम् इन्द्रम् । RV_10,042.02c कोशं न पूर्णं वसुना न्यृष्टम् आ च्यावय मघदेयाय शूरम् ॥ RV_10,042.03a किम् अङ्ग त्वा मघवन् भोजम् आहुः शिशीहि मा शिशयं त्वा शृणोमि । RV_10,042.03c अप्नस्वती मम धीर् अस्तु शक्र वसुविदम् भगम् इन्द्रा भरा नः ॥ RV_10,042.04a त्वां जना ममसत्येष्व् इन्द्र संतस्थाना वि ह्वयन्ते समीके । RV_10,042.04c अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥ RV_10,042.05a धनं न स्यन्द्रम् बहुलं यो अस्मै तीव्रान् सोमां आसुनोति प्रयस्वान् । RV_10,042.05c तस्मै शत्रून् सुतुकान् प्रातर् अह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥ RV_10,042.06a यस्मिन् वयं दधिमा शंसम् इन्द्रे यः शिश्राय मघवा कामम् अस्मे । RV_10,042.06c आराच् चित् सन् भयताम् अस्य शत्रुर् न्य् अस्मै द्युम्ना जन्या नमन्ताम् ॥ RV_10,042.07a आराच् छत्रुम् अप बाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन । RV_10,042.07c अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥ RV_10,042.08a प्र यम् अन्तर् वृषसवासो अग्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् । RV_10,042.08c नाह दामानम् मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥ RV_10,042.09a उत प्रहाम् अतिदीव्या जयाति कृतं यच् छ्वघ्नी विचिनोति काले । RV_10,042.09c यो देवकामो न धना रुणद्धि सम् इत् तं राया सृजति स्वधावान् ॥ RV_10,042.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,042.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,042.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,042.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,043.01a अच्छा म इन्द्रम् मतयः स्वर्विदः सध्रीचीर् विश्वा उशतीर् अनूषत । RV_10,043.01c परि ष्वजन्ते जनयो यथा पतिम् मर्यं न शुन्ध्युम् मघवानम् ऊतये ॥ RV_10,043.02a न घा त्वद्रिग् अप वेति मे मनस् त्वे इत् कामम् पुरुहूत शिश्रय । RV_10,043.02c राजेव दस्म नि षदो ऽधि बर्हिष्य् अस्मिन् सु सोमे ऽवपानम् अस्तु ते ॥ RV_10,043.03a विषूवृद् इन्द्रो अमतेर् उत क्षुधः स इद् रायो मघवा वस्व ईशते । RV_10,043.03c तस्येद् इमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥ RV_10,043.04a वयो न वृक्षं सुपलाशम् आसदन् सोमास इन्द्रम् मन्दिनश् चमूषदः । RV_10,043.04c प्रैषाम् अनीकं शवसा दविद्युतद् विदत् स्वर् मनवे ज्योतिर् आर्यम् ॥ RV_10,043.05a कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत् । RV_10,043.05c न तत् ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥ RV_10,043.06a विशं-विशम् मघवा पर्य् अशायत जनानां धेना अवचाकशद् वृषा । RV_10,043.06c यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥ RV_10,043.07a आपो न सिन्धुम् अभि यत् समक्षरन् सोमास इन्द्रं कुल्या इव ह्रदम् । RV_10,043.07c वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर् दिव्येन दानुना ॥ RV_10,043.08a वृषा न क्रुद्धः पतयद् रजस्स्व् आ यो अर्यपत्नीर् अकृणोद् इमा अपः । RV_10,043.08c स सुन्वते मघवा जीरदानवे ऽविन्दज् ज्योतिर् मनवे हविष्मते ॥ RV_10,043.09a उज् जायताम् परशुर् ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् । RV_10,043.09c वि रोचताम् अरुषो भानुना शुचिः स्वर् ण शुक्रं शुशुचीत सत्पतिः ॥ RV_10,043.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,043.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,043.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,043.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,044.01a आ यात्व् इन्द्रः स्वपतिर् मदाय यो धर्मणा तूतुजानस् तुविष्मान् । RV_10,044.01c प्रत्वक्षाणो अति विश्वा सहांस्य् अपारेण महता वृष्ण्येन ॥ RV_10,044.02a सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ । RV_10,044.02c शीभं राजन् सुपथा याह्य् अर्वाङ् वर्धाम ते पपुषो वृष्ण्यानि ॥ RV_10,044.03a एन्द्रवाहो नृपतिं वज्रबाहुम् उग्रम् उग्रासस् तविषास एनम् । RV_10,044.03c प्रत्वक्षसं वृषभं सत्यशुष्मम् एम् अस्मत्रा सधमादो वहन्तु ॥ RV_10,044.04a एवा पतिं द्रोणसाचं सचेतसम् ऊर्ज स्कम्भं धरुण आ वृषायसे । RV_10,044.04c ओजः कृष्व सं गृभाय त्वे अप्य् असो यथा केनिपानाम् इनो वृधे ॥ RV_10,044.05a गमन्न् अस्मे वसून्य् आ हि शंसिषं स्वाशिषम् भरम् आ याहि सोमिनः । RV_10,044.05c त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिष्य् अनाधृष्या तव पात्राणि धर्मणा ॥ RV_10,044.06a पृथक् प्रायन् प्रथमा देवहूतयो ऽकृण्वत श्रवस्यानि दुष्टरा । RV_10,044.06c न ये शेकुर् यज्ञियां नावम् आरुहम् ईर्मैव ते न्य् अविशन्त केपयः ॥ RV_10,044.07a एवैवापाग् अपरे सन्तु दूढ्यो ऽश्वा येषां दुर्युज आयुयुज्रे । RV_10,044.07c इत्था ये प्राग् उपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥ RV_10,044.08a गिरींर् अज्रान् रेजमानां अधारयद् द्यौः क्रन्दद् अन्तरिक्षाणि कोपयत् । RV_10,044.08c समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥ RV_10,044.09a इमम् बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ् छफारुजः । RV_10,044.09c अस्मिन् सु ते सवने अस्त्व् ओक्यं सुत इष्टौ मघवन् बोध्य् आभगः ॥ RV_10,044.10a गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् । RV_10,044.10c वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥ RV_10,044.11a बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । RV_10,044.11c इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ RV_10,045.01a दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । RV_10,045.01c तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥ RV_10,045.02a विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा । RV_10,045.02c विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आजगन्थ ॥ RV_10,045.03a समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्न ऊधन् । RV_10,045.03c तृतीये त्वा रजसि तस्थिवांसम् अपाम् उपस्थे महिषा अवर्धन् ॥ RV_10,045.04a अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । RV_10,045.04c सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥ RV_10,045.05a श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः । RV_10,045.05c वसुः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम् इधानः ॥ RV_10,045.06a विश्वस्य केतुर् भुवनस्य गर्भ आ रोदसी अपृणाज् जायमानः । RV_10,045.06c वीळुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥ RV_10,045.07a उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो नि धायि । RV_10,045.07c इयर्ति धूमम् अरुषम् भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन् ॥ RV_10,045.08a दृशानो रुक्म उर्विया व्य् अद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । RV_10,045.08c अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥ RV_10,045.09a यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने । RV_10,045.09c प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥ RV_10,045.10a आ तम् भज सौश्रवसेष्व् अग्न उक्थ-उक्थ आ भज शस्यमाने । RV_10,045.10c प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥ RV_10,045.11a त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसु दधिरे वार्याणि । RV_10,045.11c त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_10,045.12a अस्ताव्य् अग्निर् नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः । RV_10,045.12c अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥ RV_10,046.01a प्र होता जातो महान् नभोविन् नृषद्वा सीदद् अपाम् उपस्थे । RV_10,046.01c दधिर् यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥ RV_10,046.02a इमं विधन्तो अपां सधस्थे पशुं न नष्टम् पदैर् अनु ग्मन् । RV_10,046.02c गुहा चतन्तम् उशिजो नमोभिर् इच्छन्तो धीरा भृगवो ऽविन्दन् ॥ RV_10,046.03a इमं त्रितो भूर्य् अविन्दद् इच्छन् वैभूवसो मूर्धन्य् अघ्न्यायाः । RV_10,046.03c स शेवृधो जात आ हर्म्येषु नाभिर् युवा भवति रोचनस्य ॥ RV_10,046.04a मन्द्रं होतारम् उशिजो नमोभिः प्राञ्चं यज्ञं नेतारम् अध्वराणाम् । RV_10,046.04c विशाम् अकृण्वन्न् अरतिम् पावकं हव्यवाहं दधतो मानुषेषु ॥ RV_10,046.05a प्र भूर् जयन्तम् महां विपोधाम् मूरा अमूरम् पुरां दर्माणम् । RV_10,046.05c नयन्तो गर्भं वनां धियं धुर् हिरिश्मश्रुं नार्वाणं धनर्चम् ॥ RV_10,046.06a नि पस्त्यासु त्रित स्तभूयन् परिवीतो योनौ सीदद् अन्तः । RV_10,046.06c अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैर् ईयते नॄन् ॥ RV_10,046.07a अस्याजरासो दमाम् अरित्रा अर्चद्धूमासो अग्नयः पावकाः । RV_10,046.07c श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥ RV_10,046.08a प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः । RV_10,046.08c तम् आयवः शुचयन्तम् पावकम् मन्द्रं होतारं दधिरे यजिष्ठम् ॥ RV_10,046.09a द्यावा यम् अग्निम् पृथिवी जनिष्टाम् आपस् त्वष्टा भृगवो यं सहोभिः । RV_10,046.09c ईळेन्यम् प्रथमम् मातरिश्वा देवास् ततक्षुर् मनवे यजत्रम् ॥ RV_10,046.10a यं त्वा देवा दधिरे हव्यवाहम् पुरुस्पृहो मानुषासो यजत्रम् । RV_10,046.10c स यामन्न् अग्ने स्तुवते वयो धाः प्र देवयन् यशसः सं हि पूर्वीः ॥ RV_10,047.01a जगृभ्मा ते दक्षिणम् इन्द्र हस्तं वसूयवो वसुपते वसूनाम् । RV_10,047.01c विद्मा हि त्वा गोपतिं शूर गोनाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.02a स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् । RV_10,047.02c चर्कृत्यं शंस्यम् भूरिवारम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.03a सुब्रह्माणं देववन्तम् बृहन्तम् उरुं गभीरम् पृथुबुध्नम् इन्द्र । RV_10,047.03c श्रुतऋषिम् उग्रम् अभिमातिषाहम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.04a सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् । RV_10,047.04c दस्युहनम् पूर्भिदम् इन्द्र सत्यम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.05a अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजम् इन्द्र । RV_10,047.05c भद्रव्रातं विप्रवीरं स्वर्षाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.06a प्र सप्तगुम् ऋतधीतिं सुमेधाम् बृहस्पतिम् मतिर् अच्छा जिगाति । RV_10,047.06c य आङ्गिरसो नमसोपसद्यो ऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.07a वनीवानो मम दूतास इन्द्रं स्तोमाश् चरन्ति सुमतीर् इयानाः । RV_10,047.07c हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,047.08a यत् त्वा यामि दद्धि तन् न इन्द्र बृहन्तं क्षयम् असमं जनानाम् । RV_10,047.08c अभि तद् द्यावापृथिवी गृणीताम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥ RV_10,048.01a अहम् भुवं वसुनः पूर्व्यस् पतिर् अहं धनानि सं जयामि शश्वतः । RV_10,048.01c मां हवन्ते पितरं न जन्तवो ऽहं दाशुषे वि भजामि भोजनम् ॥ RV_10,048.02a अहम् इन्द्रो रोधो वक्षो अथर्वणस् त्रिताय गा अजनयम् अहेर् अधि । RV_10,048.02c अहं दस्युभ्यः परि नृम्णम् आ ददे गोत्रा शिक्षन् दधीचे मातरिश्वने ॥ RV_10,048.03a मह्यं त्वष्टा वज्रम् अतक्षद् आयसम् मयि देवासो ऽवृजन्न् अपि क्रतुम् । RV_10,048.03c ममानीकं सूर्यस्येव दुष्टरम् माम् आर्यन्ति कृतेन कर्त्वेन च ॥ RV_10,048.04a अहम् एतं गव्ययम् अश्व्यम् पशुम् पुरीषिणं सायकेना हिरण्ययम् । RV_10,048.04c पुरू सहस्रा नि शिशामि दाशुषे यन् मा सोमास उक्थिनो अमन्दिषुः ॥ RV_10,048.05a अहम् इन्द्रो न परा जिग्य इद् धनं न मृत्यवे ऽव तस्थे कदा चन । RV_10,048.05c सोमम् इन् मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ॥ RV_10,048.06a अहम् एत्ठछाश्वसतो द्वा-द्वेन्द्रं ये वज्रं युधये ऽकृण्वत । RV_10,048.06c आह्वयमानां अव हन्मनाहनं दृळ्हा वदन्न् अनमस्युर् नमस्विनः ॥ RV_10,048.07a अभीदम् ekam eko asmi niùùàë अभी द्वा किम् उ त्रयः करन्ति । RV_10,048.07c खले न पर्षान् प्रति हन्मि भूरि किम् मा निन्दन्ति शत्रवो ऽनिन्द्राः ॥ RV_10,048.08a अहं गुङ्गुभ्यो अतिथिग्वम् इष्करम् इषं न वृत्रतुरं विक्षु धारयम् । RV_10,048.08c यत् पर्णयघ्न उत वा करञ्जहे प्राहम् महे वृत्रहत्ये अशुश्रवि ॥ RV_10,048.09a प्र मे नमी साप्य इषे भुजे भूद् गवाम् एषे सख्या कृणुत द्विता । RV_10,048.09c दिद्युं यद् अस्य समिथेषु मंहयम् आद् इद् एनं शंस्यम् उक्थ्यं करम् ॥ RV_10,048.10a प्र नेमस्मिन् ददृशे सोमो अन्तर् गोपा नेमम् आविर् अस्था कृणोति । RV_10,048.10c स तिग्मशृङ्गं वृषभं युयुत्सन् द्रुहस् तस्थौ बहुले बद्धो अन्तः ॥ RV_10,048.11a आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम । RV_10,048.11c ते मा भद्राय शवसे ततक्षुर् अपराजितम् अस्तृतम् अषाळ्हम् ॥ RV_10,049.01a अहं दां गृणते पूर्व्यं वस्व् अहम् ब्रह्म कृणवम् मह्यं वर्धनम् । RV_10,049.01c अहम् भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन् भरे ॥ RV_10,049.02a मां धुर् इन्द्रं नाम देवता दिवश् च ग्मश् चापां च जन्तवः । RV_10,049.02c अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्व् आ ददे ॥ RV_10,049.03a अहम् अत्कं कवये शिश्नथं हथैर् अहं कुत्सम् आवम् आभिर् ऊतिभिः । RV_10,049.03c अहं शुष्णस्य श्नथिता वधर् यमं न यो रर आर्यं नाम दस्यवे ॥ RV_10,049.04a अहम् पितेव वेतसूंर् अभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् । RV_10,049.04c अहम् भुवं यजमानस्य राजनि प्र यद् भरे तुजये न प्रियाधृषे ॥ RV_10,049.05a अहं रन्धयम् मृगयं श्रुतर्वणे यन् माजिहीत वयुना चनानुषक् । RV_10,049.05c अहं वेशं नम्रम् आयवे ऽकरम् अहं सव्याय पड्गृभिम् अरन्धयम् ॥ RV_10,049.06a अहं स यो नववास्त्वम् बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् । RV_10,049.06c यद् वर्धयन्तम् प्रथयन्तम् आनुषग् दूरे पारे रजसो रोचनाकरम् ॥ RV_10,049.07a अहं सूर्यस्य परि याम्य् आशुभिः प्रैतशेभिर् वहमान ओजसा । RV_10,049.07c यन् मा सावो मनुष आह निर्णिज ऋधक् कृषे दासं कृत्व्यं हथैः ॥ RV_10,049.08a अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् । RV_10,049.08c अहं न्य् अन्यं सहसा सहस् करं नव व्राधतो नवतिं च वक्षयम् ॥ RV_10,049.09a अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि । RV_10,049.09c अहम् अर्णांसि वि तिरामि सुक्रतुर् युधा विदम् मनवे गातुम् इष्टये ॥ RV_10,049.10a अहं तद् आसु धारयं यद् आसु न देवश् चन त्वष्टाधारयद् रुशत् । RV_10,049.10c स्पार्हं गवाम् ऊधस्सु वक्षणास्व् आ मधोर् मधु श्वात्र्यं सोमम् आशिरम् ॥ RV_10,049.11a एवा देवां इन्द्रो विव्ये नॄन् प्र च्यौत्नेन मघवा सत्यराधाः । RV_10,049.11c विश्वेत् ता ते हरिवः शचीवो ऽभि तुरासः स्वयशो गृणन्ति ॥ RV_10,050.01a प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे । RV_10,050.01c इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥ RV_10,050.02a सो चिन् नु सख्या नर्य इन स्तुतश् चर्कृत्य इन्द्रो मावते नरे । RV_10,050.02c विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्व् अभि शूर मन्दसे ॥ RV_10,050.03a के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यम् इयक्षान् । RV_10,050.03c के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ॥ RV_10,050.04a भुवस् त्वम् इन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः । RV_10,050.04c भुवो नॄंश् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रो विश्वचर्षणे ॥ RV_10,050.05a अवा नु कं ज्यायान् यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः । RV_10,050.05c असो नु कम् अजरो वर्धाश् च विश्वेद् एता सवना तूतुमा कृषे ॥ RV_10,050.06a एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे । RV_10,050.06c वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः ॥ RV_10,050.07a ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश् च दावने । RV_10,050.07c प्र ते सुम्नस्य मनसा पथा भुवन् मदे सुतस्य सोम्यस्यान्धसः ॥ RV_10,051.01a महत् तद् उल्बं स्थविरं तद् आसीद् येनाविष्टितः प्रविवेशिथापः । RV_10,051.01c विश्वा अपश्यद् बहुधा ते अग्ने जातवेदस् तन्वो देव एकः ॥ RV_10,051.02a को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् । RV_10,051.02c क्वाह मित्रावरुणा क्षियन्त्य् अग्नेर् विश्वाः समिधो देवयानीः ॥ RV_10,051.03a ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टम् अग्ने अप्स्व् ओषधीषु । RV_10,051.03c तं त्वा यमो अचिकेच् चित्रभानो दशान्तरुष्याद् अतिरोचमानम् ॥ RV_10,051.04a होत्राद् अहं वरुण बिभ्यद् आयं नेद् एव मा युनजन्न् अत्र देवाः । RV_10,051.04c तस्य मे तन्वो बहुधा निविष्टा एतम् अर्थं न चिकेताहम् अग्निः ॥ RV_10,051.05a एहि मनुर् देवयुर् यज्ञकामो ऽरङ्कृत्या तमसि क्षेष्य् अग्ने । RV_10,051.05c सुगान् पथः कृणुहि देवयानान् वह हव्यानि सुमनस्यमानः ॥ RV_10,051.06a अग्नेः पूर्वे भ्रातरो अर्थम् एतं रथीवाध्वानम् अन्व् आवरीवुः । RV_10,051.06c तस्माद् भिया वरुण दूरम् आयं गौरो न क्षेप्नोर् अविजे ज्यायाः ॥ RV_10,051.07a कुर्मस् त आयुर् अजरं यद् अग्ने यथा युक्तो जातवेदो न रिष्याः । RV_10,051.07c अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥ RV_10,051.08a प्रयाजान् मे अनुयाजांश् च केवलान् ऊर्जस्वन्तं हविषो दत्त भागम् । RV_10,051.08c घृतं चापाम् पुरुषं चौषधीनाम् अग्नेश् च दीर्घम् आयुर् अस्तु देवाः ॥ RV_10,051.09a तव प्रयाजा अनुयाजाश् च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः । RV_10,051.09c तवाग्ने यज्ञो ऽयम् अस्तु सर्वस् तुभ्यं नमन्ताम् प्रदिशश् चतस्रः ॥ RV_10,052.01a विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन् निषद्य । RV_10,052.01c प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यम् आ वो वहानि ॥ RV_10,052.02a अहं होता न्य् असीदं यजीयान् विश्वे देवा मरुतो मा जुनन्ति । RV_10,052.02c अहर्-अहर् अश्विनाध्वर्यवं वाम् ब्रह्मा समिद् भवति साहुतिर् वाम् ॥ RV_10,052.03a अयं यो होता किर् उ स यमस्य कम् अप्य् ऊहे यत् समञ्जन्ति देवाः । RV_10,052.03c अहर्-अहर् जायते मासि-मास्य् अथा देवा दधिरे हव्यवाहम् ॥ RV_10,052.04a मां देवा दधिरे हव्यवाहम् अपम्लुक्तम् बहु कृच्छ्रा चरन्तम् । RV_10,052.04c अग्निर् विद्वान् यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥ RV_10,052.05a आ वो यक्ष्य् अमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि । RV_10,052.05c आ बाह्वोर् वज्रम् इन्द्रस्य धेयाम् अथेमा विश्वाः पृतना जयाति ॥ RV_10,052.06a त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् । RV_10,052.06c औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ॥ RV_10,053.01a यम् ऐच्छाम मनसा सो ऽयम् आगाद् यज्ञस्य विद्वान् परुषश् चिकित्वान् । RV_10,053.01c स नो यक्षद् देवताता यजीयान् नि हि षत्सद् अन्तरः पूर्वो अस्मत् ॥ RV_10,053.02a अराधि होता निषदा यजीयान् अभि प्रयांसि सुधितानि हि ख्यत् । RV_10,053.02c यजामहै यज्ञियान् हन्त देवां ईळामहा ईड्यां आज्येन ॥ RV_10,053.03a साध्वीम् अकर् देववीतिं नो अद्य यज्ञस्य जिह्वाम् अविदाम गुह्याम् । RV_10,053.03c स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ॥ RV_10,053.04a तद् अद्य वाचः प्रथमम् मसीय येनासुरां अभि देवा असाम । RV_10,053.04c ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥ RV_10,053.05a पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः । RV_10,053.05c पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥ RV_10,053.06a तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । RV_10,053.06c अनुल्बणं वयत जोगुवाम् अपो मनुर् भव जनया दैव्यं जनम् ॥ RV_10,053.07a अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत । RV_10,053.07c अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्न् अभि प्रियम् ॥ RV_10,053.08a अश्मन्वती रीयते सं रभध्वम् उत् तिष्ठत प्र तरता सखायः । RV_10,053.08c अत्रा जहाम ये असन्न् अशेवाः शिवान् वयम् उत् तरेमाभि वाजान् ॥ RV_10,053.09a त्वष्टा माया वेद् अपसाम् अपस्तमो बिभ्रत् पात्रा देवपानानि शन्तमा । RV_10,053.09c शिशीते नूनम् परशुं स्वायसं येन वृश्चाद् एतशो ब्रह्मणस् पतिः ॥ RV_10,053.10a सतो नूनं कवयः सं शिशीत वाशीभिर् याभिर् अमृताय तक्षथ । RV_10,053.10c विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वम् आनशुः ॥ RV_10,053.11a गर्भे योषाम् अदधुर् वत्सम् आसन्य् अपीच्येन मनसोत जिह्वया । RV_10,053.11c स विश्वाहा सुमना योग्या अभि सिषासनिर् वनते कार इज् जितिम् ॥ RV_10,054.01a तां सु ते कीर्तिम् मघवन् महित्वा यत् त्वा भीते रोदसी अह्वयेताम् । RV_10,054.01c प्रावो देवां आतिरो दासम् ओजः प्रजायै त्वस्यै यद् अशिक्ष इन्द्र ॥ RV_10,054.02a यद् अचरस् तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । RV_10,054.02c मायेत् सा ते यानि युद्धान्य् आहुर् नाद्य शत्रुं ननु पुरा विवित्से ॥ RV_10,054.03a क उ नु ते महिमनः समस्यास्मत् पूर्व ऋषयो ऽन्तम् आपुः । RV_10,054.03c यन् मातरं च पितरं च साकम् अजनयथास् तन्वः स्वायाः ॥ RV_10,054.04a चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति । RV_10,054.04c त्वम् अङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ् चकर्थ ॥ RV_10,054.05a त्वं विश्वा दधिषे केवलानि यान्य् आविर् या च गुहा वसूनि । RV_10,054.05c कामम् इन् मे मघवन् मा वि तारीस् त्वम् आज्ञाता त्वम् इन्द्रासि दाता ॥ RV_10,054.06a यो अदधाज् ज्योतिषि ज्योतिर् अन्तर् यो असृजन् मधुना सम् मधूनि । RV_10,054.06c अध प्रियं शूषम् इन्द्राय मन्म ब्रह्मकृतो बृहदुक्थाद् अवाचि ॥ RV_10,055.01a दूरे तन् नाम गुह्यम् पराचैर् यत् त्वा भीते अह्वयेतां वयोधै । RV_10,055.01c उद् अस्तभ्नाः पृथिवीं द्याम् अभीके भ्रातुः पुत्रान् मघवन् तित्विषाणः ॥ RV_10,055.02a महत् तन् नाम गुह्यम् पुरुस्पृग् येन भूतं जनयो येन भव्यम् । RV_10,055.02c प्रत्नं जातं ज्योतिर् यद् अस्य प्रियम् प्रियाः सम् अविशन्त पञ्च ॥ RV_10,055.03a आ रोदसी अपृणाद् ओत मध्यम् पञ्च देवां ऋतुशः सप्त-सप्त । RV_10,055.03c चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥ RV_10,055.04a यद् उष औच्छः प्रथमा विभानाम् अजनयो येन पुष्टस्य पुष्टम् । RV_10,055.04c यत् ते जामित्वम् अवरम् परस्या महन् महत्या असुरत्वम् एकम् ॥ RV_10,055.05a विधुं दद्राणं समने बहूनां युवानं सन्तम् पलितो जगार । RV_10,055.05c देवस्य पश्य काव्यम् महित्वाद्या ममार स ह्यः सम् आन ॥ RV_10,055.06a शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनाद् अनीळः । RV_10,055.06c यच् चिकेत सत्यम् इत् तन् न मोघं वसु स्पार्हम् उत जेतोत दाता ॥ RV_10,055.07a ऐभिर् ददे वृष्ण्या पौंस्यानि येभिर् औक्षद् वृत्रहत्याय वज्री । RV_10,055.07c ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्मम् उदजायन्त देवाः ॥ RV_10,055.08a युजा कर्माणि जनयन् विश्वौजा अशस्तिहा विश्वमनास् तुराषाट् । RV_10,055.08c पीत्वी सोमस्य दिव आ वृधानः शूरो निर् युधाधमद् दस्यून् ॥ RV_10,056.01a इदं त एकम् पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । RV_10,056.01c संवेशने तन्वश् चारुर् एधि प्रियो देवानाम् परमे जनित्रे ॥ RV_10,056.02a तनूष् टे वाजिन् तन्वं नयन्ती वामम् अस्मभ्यं धातु शर्म तुभ्यम् । RV_10,056.02c अह्रुतो महो धरुणाय देवान् दिवीव ज्योतिः स्वम् आ मिमीयाः ॥ RV_10,056.03a वाज्य् असि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः । RV_10,056.03c सुवितो धर्म प्रथमानु सत्या सुवितो देवान् सुवितो ऽनु पत्म ॥ RV_10,056.04a महिम्न एषाम् पितरश् चनेशिरे देवा देवेष्व् अदधुर् अपि क्रतुम् । RV_10,056.04c सम् अविव्यचुर् उत यान्य् अत्विषुर् ऐषां तनूषु नि विविशुः पुनः ॥ RV_10,056.05a सहोभिर् विश्वम् परि चक्रमू रजः पूर्वा धामान्य् अमिता मिमानाः । RV_10,056.05c तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु ॥ RV_10,056.06a द्विधा सूनवो ऽसुरं स्वर्विदम् आस्थापयन्त तृतीयेन कर्मणा । RV_10,056.06c स्वाम् प्रजाम् पितरः पित्र्यं सह आवरेष्व् अदधुस् तन्तुम् आततम् ॥ RV_10,056.07a नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिर् अति दुर्गाणि विश्वा । RV_10,056.07c स्वाम् प्रजाम् बृहदुक्थो महित्वावरेष्व् अदधाद् आ परेषु ॥ RV_10,057.01a मा प्र गाम पथो वयम् मा यज्ञाद् इन्द्र सोमिनः । RV_10,057.01c मान्त स्थुर् नो अरातयः ॥ RV_10,057.02a यो यज्ञस्य प्रसाधनस् तन्तुर् देवेष्व् आततः । RV_10,057.02c तम् आहुतं नशीमहि ॥ RV_10,057.03a मनो न्व् आ हुवामहे नाराशंसेन सोमेन । RV_10,057.03c पितॄणां च मन्मभिः ॥ RV_10,057.04a आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे । RV_10,057.04c ज्योक् च सूर्यं दृशे ॥ RV_10,057.05a पुनर् नः पितरो मनो ददातु दैव्यो जनः । RV_10,057.05c जीवं व्रातं सचेमहि ॥ RV_10,057.06a वयं सोम व्रते तव मनस् तनूषु बिभ्रतः । RV_10,057.06c प्रजावन्तः सचेमहि ॥ RV_10,058.01a यत् ते यमं वैवस्वतम् मनो जगाम दूरकम् । RV_10,058.01c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.02a यत् ते दिवं यत् पृथिवीम् मनो जगाम दूरकम् । RV_10,058.02c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.03a यत् ते भूमिं चतुर्भृष्टिम् मनो जगाम दूरकम् । RV_10,058.03c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.04a यत् ते चतस्रः प्रदिशो मनो जगाम दूरकम् । RV_10,058.04c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.05a यत् ते समुद्रम् अर्णवम् मनो जगाम दूरकम् । RV_10,058.05c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.06a यत् ते मरीचीः प्रवतो मनो जगाम दूरकम् । RV_10,058.06c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.07a यत् ते अपो यद् ओषधीर् मनो जगाम दूरकम् । RV_10,058.07c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.08a यत् ते सूर्यं यद् उषसम् मनो जगाम दूरकम् । RV_10,058.08c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.09a यत् ते पर्वतान् बृहतो मनो जगाम दूरकम् । RV_10,058.09c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.10a यत् ते विश्वम् इदं जगन् मनो जगाम दूरकम् । RV_10,058.10c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.11a यत् ते पराः परावतो मनो जगाम दूरकम् । RV_10,058.11c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,058.12a यत् ते भूतं च भव्यं च मनो जगाम दूरकम् । RV_10,058.12c तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ RV_10,059.01a प्र तार्य् आयुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य । RV_10,059.01c अध च्यवान उत् तवीत्य् अर्थम् परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.02a सामन् नु राये निधिमन् न्व् अन्नं करामहे सु पुरुध श्रवांसि । RV_10,059.02c ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.03a अभी ष्व् अर्यः पौंस्यैर् भवेम द्यौर् न भूमिं गिरयो नाज्रान् । RV_10,059.03c ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.04a मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यम् उच्चरन्तम् । RV_10,059.04c द्युभिर् हितो जरिमा सू नो अस्तु परातरं सु निरृतिर् जिहीताम् ॥ RV_10,059.05a असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः । RV_10,059.05c रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥ RV_10,059.06a असुनीते पुनर् अस्मासु चक्षुः पुनः प्राणम् इह नो धेहि भोगम् । RV_10,059.06c ज्योक् पश्येम सूर्यम् उच्चरन्तम् अनुमते मृळया नः स्वस्ति ॥ RV_10,059.07a पुनर् नो असुम् पृथिवी ददातु पुनर् द्यौर् देवी पुनर् अन्तरिक्षम् । RV_10,059.07c पुनर् नः सोमस् तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥ RV_10,059.08a शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा । RV_10,059.08c भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,059.09a अव द्वके अव त्रिका दिवश् चरन्ति भेषजा । RV_10,059.09c क्षमा चरिष्ण्व् एककम् भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,059.10a सम् इन्द्रेरय गाम् अनड्वाहं य आवहद् उशीनराण्या अनः । RV_10,059.10c भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥ RV_10,060.01a आ जनं त्वेषसंदृशम् माहीनानाम् उपस्तुतम् । RV_10,060.01c अगन्म बिभ्रतो नमः ॥ RV_10,060.02a असमातिं नितोशनं त्वेषं निययिनं रथम् । RV_10,060.02c भजेरथस्य सत्पतिम् ॥ RV_10,060.03a यो जनान् महिषां इवातितस्थौ पवीरवान् । RV_10,060.03c उतापवीरवान् युधा ॥ RV_10,060.04a यस्येक्ष्वाकुर् उप व्रते रेवान् मराय्य् एधते । RV_10,060.04c दिवीव पञ्च कृष्टयः ॥ RV_10,060.05a इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय । RV_10,060.05c दिवीव सूर्यं दृशे ॥ RV_10,060.06a अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता । RV_10,060.06c पणीन् न्य् अक्रमीर् अभि विश्वान् राजन्न् अराधसः ॥ RV_10,060.07a अयम् मातायम् पितायं जीवातुर् आगमत् । RV_10,060.07c इदं तव प्रसर्पणं सुबन्धव् एहि निर् इहि ॥ RV_10,060.08a यथा युगं वरत्रया नह्यन्ति धरुणाय कम् । RV_10,060.08c एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.09a यथेयम् पृथिवी मही दाधारेमान् वनस्पतीन् । RV_10,060.09c एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.10a यमाद् अहं वैवस्वतात् सुबन्धोर् मन आभरम् । RV_10,060.10c जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥ RV_10,060.11a न्यग् वातो ऽव वाति न्यक् तपति सूर्यः । RV_10,060.11c नीचीनम् अघ्न्या दुहे न्यग् भवतु ते रपः ॥ RV_10,060.12a अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः । RV_10,060.12c अयम् मे विश्वभेषजो ऽयं शिवाभिमर्शनः ॥ RV_10,061.01a इदम् इत्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्याम् अन्तर् आजौ । RV_10,061.01c क्राणा यद् अस्य पितरा मंहनेष्ठाः पर्षत् पक्थे अहन्न् आ सप्त होतॄन् ॥ RV_10,061.02a स इद् दानाय दभ्याय वन्वञ् च्यवानः सूदैर् अमिमीत वेदिम् । RV_10,061.02c तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत् ॥ RV_10,061.03a मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता । RV_10,061.03c आ यः शर्याभिस् तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥ RV_10,061.04a कृष्णा यद् गोष्व् अरुणीषु सीदद् दिवो नपाताश्विना हुवे वाम् । RV_10,061.04c वीतम् मे यज्ञम् आ गतम् मे अन्नं ववन्वांसा नेषम् अस्मृतध्रू ॥ RV_10,061.05a प्रथिष्ट यस्य वीरकर्मम् इष्णद् अनुष्ठितं नु नर्यो अपउहत् । RV_10,061.05c पुनस् तद् आ वृहति यत् कनाया दुहितुर् आ अनुभृतम् अनर्वा ॥ RV_10,061.06a मध्या यत् कर्त्वम् अभवद् अभीके कामं कृण्वाने पितरि युवत्याम् । RV_10,061.06c मनानग् रेतो जहतुर् वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ॥ RV_10,061.07a पिता यत् स्वां दुहितरम् अधिष्कन् क्ष्मया रेतः संजग्मानो नि षिञ्चत् । RV_10,061.07c स्वाध्यो ऽजनयन् ब्रह्म देवा वास्तोष् पतिं व्रतपां निर् अतक्षन् ॥ RV_10,061.08a स ईं वृषा न फेनम् अस्यद् आजौ smad à paraid apa दभ्रचेताः । RV_10,061.08c सरत् पदा न दक्षिणा परावृङ् न ता नु मे पृशन्यो जगृभ्रे ॥ RV_10,061.09a मक्षू न वह्निः प्रजाया उपब्दिर् अग्निं न नग्न उप सीदद् ऊधः । RV_10,061.09c सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥ RV_10,061.10a मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिम् अग्मन् । RV_10,061.10c द्विबर्हसो य उप गोपम् आगुर् अदक्षिणासो अच्युता दुदुक्षन् ॥ RV_10,061.11a मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतम् इत् तुरण्यन् । RV_10,061.11c शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥ RV_10,061.12a पश्वा यत् पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः । RV_10,061.12c वसोर् वसुत्वा कारवो ऽनेहा विश्वं विवेष्टि द्रविणम् उप क्षु ॥ RV_10,061.13a तद् इन् न्व् अस्य परिषद्वानो अग्मन् पुरू सदन्तो नार्षदम् बिभित्सन् । RV_10,061.13c वि शुष्णस्य संग्रथितम् अनर्वा विदत् पुरुप्रजातस्य गुहा यत् ॥ RV_10,061.14a भर्गो ह नामोत यस्य देवाः स्वर् ण ये त्रिषधस्थे निषेदुः । RV_10,061.14c अग्निर् ह नामोत जातवेदाः श्रुधी नो होतर् ऋतस्य होताध्रुक् ॥ RV_10,061.15a उत त्या मे रौद्राव् अर्चिमन्ता नासत्याव् इन्द्र गूर्तये यजध्यै । RV_10,061.15c मनुष्वद् वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ॥ RV_10,061.16a अयं स्तुतो राजा वन्दि वेधा अपश् च विप्रस् तरति स्वसेतुः । RV_10,061.16c स कक्षीवन्तं रेजयत् सो अग्निं नेमिं न चक्रम् अर्वतो रघुद्रु ॥ RV_10,061.17a स द्विबन्धुर् वैतरणो यष्टा सबर्धुं धेनुम् अस्वं दुहध्यै । RV_10,061.17c सं यन् मित्रावरुणा वृञ्ज उक्थैर् ज्येष्ठेभिर् अर्यमणं वरूथैः ॥ RV_10,061.18a तद्बन्धुः सूरिर् दिवि ते धियन्धा नाभानेदिष्ठो रपति प्र वेनन् । RV_10,061.18c सा नो नाभिः परमास्य वा घाहं तत् पश्चा कतिथश् चिद् आस ॥ RV_10,061.19a इयम् मे नाभिर् इह मे सधस्थम् इमे मे देवा अयम् अस्मि सर्वः । RV_10,061.19c द्विजा अह प्रथमजा ऋतस्येदं धेनुर् अदुहज् जायमाना ॥ RV_10,061.20a अधासु मन्द्रो अरतिर् विभावाव स्यति द्विवर्तनिर् वनेषाट् । RV_10,061.20c ऊर्ध्वा यच् छ्रेणिर् न शिशुर् दन् मक्षू स्थिरं शेवृधं सूत माता ॥ RV_10,061.21a अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित् परेयुः । RV_10,061.21c श्रुधि त्वं सुद्रविणो नस् त्वं याऌ आश्वघ्नस्य वावृधे सूनृताभिः ॥ RV_10,061.22a अध त्वम् इन्द्र विद्ध्य् अस्मान् महो राये नृपते वज्रबाहुः । RV_10,061.22c रक्षा च नो मघोनः पाहि सूरीन् अनेहसस् ते हरिवो अभिष्टौ ॥ RV_10,061.23a अध यद् राजाना गविष्टौ सरत् सरण्युः कारवे जरण्युः । RV_10,061.23c विप्रः प्रेष्ठः स ह्य् एषाम् बभूव परा च वक्षद् उत पर्षद् एनान् ॥ RV_10,061.24a अधा न्व् अस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तद् ऊ नु । RV_10,061.24c सरण्युर् अस्य सूनुर् अश्वो विप्रश् चासि श्रवसश् च सातौ ॥ RV_10,061.25a युवोर् यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् । RV_10,061.25c विश्वत्र यस्मिन्न् आ गिरः समीचीः पूर्वीव गातुर् दाशत् सूनृतायै ॥ RV_10,061.26a स गृणानो अद्भिर् देववान् इति सुबन्धुर् नमसा सूक्तैः । RV_10,061.26c वर्धद् उक्थैर् वचोभिर् आ हि नूनं व्य् अध्वैति पयस उस्रियायाः ॥ RV_10,061.27a त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः । RV_10,061.27c ये वाजां अनयता वियन्तो ये स्था निचेतारो अमूराः ॥ RV_10,062.01a ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यम् अमृतत्वम् आनश । RV_10,062.01c तेभ्यो भद्रम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.02a य उदाजन् पितरो गोमयं वस्व् ऋतेनाभिन्दन् परिवत्सरे वलम् । RV_10,062.02c दीर्घायुत्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.03a य ऋतेन सूर्यम् आरोहयन् दिव्य् अप्रथयन् पृथिवीम् मातरं वि । RV_10,062.03c सुप्रजास्त्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.04a अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस् तच् छृणोतन । RV_10,062.04c सुब्रह्मण्यम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ RV_10,062.05a विरूपास इद् ऋषयस् त इद् गम्भीरवेपसः । RV_10,062.05c ते अङ्गिरसः सूनवस् ते अग्नेः परि जज्ञिरे ॥ RV_10,062.06a ये अग्नेः परि जज्ञिरे विरूपासो दिवस् परि । RV_10,062.06c नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते ॥ RV_10,062.07a इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तम् अश्विनम् । RV_10,062.07c सहस्रम् मे ददतो अष्टकर्ण्यः श्रवो देवेष्व् अक्रत ॥ RV_10,062.08a प्र नूनं जायताम् अयम् मनुस् तोक्मेव रोहतु । RV_10,062.08c यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥ RV_10,062.09a न तम् अश्नोति कश् चन दिव इव सान्व् आरभम् । RV_10,062.09c सावर्ण्यस्य दक्षिणा वि सिन्धुर् इव पप्रथे ॥ RV_10,062.10a उत दासा परिविषे स्मद्दिष्टी गोपरीणसा । RV_10,062.10c यदुस् तुर्वश् च मामहे ॥ RV_10,062.11a सहस्रदा ग्रामणीर् मा रिषन् मनुः सूर्येणास्य यतमानैतु दक्षिणा । RV_10,062.11c सावर्णेर् देवाः प्र तिरन्त्व् आयुर् यस्मिन्न् अश्रान्ता असनाम वाजम् ॥ RV_10,063.01a परावतो ये दिधिषन्त आप्यम् मनुप्रीतासो जनिमा विवस्वतः । RV_10,063.01c ययातेर् ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥ RV_10,063.02a विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः । RV_10,063.02c ये स्थ जाता अदितेर् अद्भ्यस् परि ये पृथिव्यास् ते म इह श्रुता हवम् ॥ RV_10,063.03a येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौर् अदितिर् अद्रिबर्हाः । RV_10,063.03c उक्थशुष्मान् वृषभरान् स्वप्नसस् तां आदित्यां अनु मदा स्वस्तये ॥ RV_10,063.04a नृचक्षसो अनिमिषन्तो अर्हणा बृहद् देवासो अमृतत्वम् आनशुः । RV_10,063.04c ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥ RV_10,063.05a सम्राजो ये सुवृधो यज्ञम् आययुर् अपरिह्वृता दधिरे दिवि क्षयम् । RV_10,063.05c तां आ विवास नमसा सुवृक्तिभिर् महो आदित्यां अदितिं स्वस्तये ॥ RV_10,063.06a को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन । RV_10,063.06c को वो ऽध्वरं तुविजाता अरं करद् यो नः पर्षद् अत्य् अंहः स्वस्तये ॥ RV_10,063.07a येभ्यो होत्राम् प्रथमाम् आयेजे मनुः समिद्धाग्निर् मनसा सप्त होतृभिः । RV_10,063.07c त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥ RV_10,063.08a य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर् जगतश् च मन्तवः । RV_10,063.08c ते नः कृताद् अकृताद् enasas pary अद्या देवासः पिपृता स्वस्तये ॥ RV_10,063.09a भरेष्व् इन्द्रं सुहवं हवामहे ऽंहोमुचं सुकृतं दैव्यं जनम् । RV_10,063.09c अग्निम् मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥ RV_10,063.10a सुत्रामाणम् पृथिवीं द्याम् अनेहसं सुशर्माणम् अदितिं सुप्रणीतिम् । RV_10,063.10c दैवीं नावं स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥ RV_10,063.11a विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः । RV_10,063.11c सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥ RV_10,063.12a अपामीवाम् अप विश्वाम् अनाहुतिम् अपारातिं दुर्विदत्राम् अघायतः । RV_10,063.12c आरे देवा द्वेषो अस्मद् युयोतनोरु णः शर्म यच्छता स्वस्तये ॥ RV_10,063.13a अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर् जायते धर्मणस् परि । RV_10,063.13c यम् आदित्यासो नयथा सुनीतिभिर् अति विश्वानि दुरिता स्वस्तये ॥ RV_10,063.14a यं देवासो ऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने । RV_10,063.14c प्रातर्यावाणं रथम् इन्द्र सानसिम् अरिष्यन्तम् आ रुहेमा स्वस्तये ॥ RV_10,063.15a स्वस्ति नः पथ्यासु धन्वसु स्वस्त्य् अप्सु वृजने स्वर्वति । RV_10,063.15c स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥ RV_10,063.16a स्वस्तिर् इद् धि प्रपथे श्रेष्ठा रेक्णस्वत्य् अभि या वामम् एति । RV_10,063.16c सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥ RV_10,063.17a एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी । RV_10,063.17c ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥ RV_10,064.01a कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वताम् मनामहे । RV_10,064.01c को मृळाति कतमो नो मयस् करत् कतम ऊती अभ्य् आ ववर्तति ॥ RV_10,064.02a क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्य् आ दिशः । RV_10,064.02c न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥ RV_10,064.03a नरा वा शंसम् पूषणम् अगोह्यम् अग्निं देवेद्धम् अभ्य् अर्चसे गिरा । RV_10,064.03c सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातम् उषसम् अक्तुम् अश्विना ॥ RV_10,064.04a कथा कविस् तुवीरवान् कया गिरा बृहस्पतिर् वावृधते सुवृक्तिभिः । RV_10,064.04c अज एकपात् सुहवेभिर् ऋक्वभिर् अहिः शृणोतु बुध्न्यो हवीमनि ॥ RV_10,064.05a दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि । RV_10,064.05c अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥ RV_10,064.06a ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः । RV_10,064.06c सहस्रसा मेधसाताव् इव त्मना महो ये धनं समिथेषु जभ्रिरे ॥ RV_10,064.07a प्र वो वायुं रथयुजम् पुरन्धिं स्तोमैः कृणुध्वं सख्याय पूषणम् । RV_10,064.07c ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः ॥ RV_10,064.08a त्रिः सप्त सस्रा नद्यो महीर् अपो वनस्पतीन् पर्वतां अग्निम् ऊतये । RV_10,064.08c कृशानुम् अस्तॄन् तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥ RV_10,064.09a सरस्वती सरयुः सिन्धुर् ऊर्मिभिर् महो महीर् अवसा यन्तु वक्षणीः । RV_10,064.09c देवीर् आपो मातरः सूदयित्न्वो घृतवत् पयो मधुमन् नो अर्चत ॥ RV_10,064.10a उत माता बृहद्दिवा शृणोतु नस् त्वष्टा देवेभिर् जनिभिः पिता वचः । RV_10,064.10c ऋभुक्षा वाजो रथस्पतिर् भगो रण्वः शंसः शशमानस्य पातु नः ॥ RV_10,064.11a रण्वः संदृष्टौ पितुमां इव क्षयो भद्रा रुद्राणाम् मरुताम् उपस्तुतिः । RV_10,064.11c गोभिः ष्याम यशसो जनेष्व् आ सदा देवास इळया सचेमहि ॥ RV_10,064.12a याम् मे धियम् मरुत इन्द्र देवा अददात वरुण मित्र यूयम् । RV_10,064.12c ताम् पीपयत पयसेव धेनुं कुविद् गिरो अधि रथे वहाथ ॥ RV_10,064.13a कुविद् अङ्ग प्रति यथा चिद् अस्य नः सजात्यस्य मरुतो बुबोधथ । RV_10,064.13c नाभा यत्र प्रथमं संनसामहे तत्र जामित्वम् अदितिर् दधातु नः ॥ RV_10,064.14a ते हि द्यावापृथिवी मातरा मही देवी देव्ठजन्मना यज्ञिये इतः । RV_10,064.14c उभे बिभृत उभयम् भरीमभिः पुरू रेतांसि पितृभिश् च सिञ्चतः ॥ RV_10,064.15a वि षा होत्रा विश्वम् अश्नोति वार्यम् बृहस्पतिर् अरमतिः पनीयसी । RV_10,064.15c ग्रावा यत्र मधुषुद् उच्यते बृहद् अवीवशन्त मतिभिर् मनीषिणः ॥ RV_10,064.16a एवा कविस् तुवीरवां ऋतज्ञा द्रविणस्युर् द्रविणसश् चकानः । RV_10,064.16c उक्थेभिर् अत्र मतिभिश् च विप्रो ऽपीपयद् गयो दिव्यानि जन्म ॥ RV_10,064.17a एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी । RV_10,064.17c ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥ RV_10,065.01a अग्निर् इन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः । RV_10,065.01c आदित्या विष्णुर् मरुतः स्वर् बृहत् सोमो रुद्रो अदितिर् ब्रह्मणस् पतिः ॥ RV_10,065.02a इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा । RV_10,065.02c अन्तरिक्षम् मह्य् आ पप्रुर् ओजसा सोमो घृतश्रीर् महिमानम् ईरयन् ॥ RV_10,065.03a तेषां हि मह्ना महताम् अनर्वणां स्तोमां इयर्म्य् ऋतज्ञा ऋतावृधाम् । RV_10,065.03c ये अप्सवम् अर्णवं चित्रराधसस् ते नो रासन्ताम् महये सुमित्र्याः ॥ RV_10,065.04a स्वर्णरम् अन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुर् ओजसा । RV_10,065.04c पृक्षा इव महयन्तः सुरातयो देवा स्तवन्ते मनुषाय सूरयः ॥ RV_10,065.05a मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः । RV_10,065.05c ययोर् धाम धर्मणा रोचते बृहद् ययोर् उभे रोदसी नाधसी वृतौ ॥ RV_10,065.06a या गौर् वर्तनिम् पर्येति निष्कृतम् पयो दुहाना व्रतनीर् अवारतः । RV_10,065.06c सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद् धविषा विवस्वते ॥ RV_10,065.07a दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते । RV_10,065.07c द्यां स्कभित्व्य् अप आ चक्रुर् ओजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥ RV_10,065.08a परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा । RV_10,065.08c द्यावापृथिवी वरुणाय सव्रते घृतवत् पयो महिषाय पिन्वतः ॥ RV_10,065.09a पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा । RV_10,065.09c देवां आदित्यां अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥ RV_10,065.10a त्वष्टारं वायुम् ऋभवो य ओहते दैव्या होतारा उषसं स्वस्तये । RV_10,065.10c बृहस्पतिं वृत्रखादं सुमेधसम् इन्द्रियं सोमं धनसा उ ईमहे ॥ RV_10,065.11a ब्रह्म गाम् अश्वं जनयन्त ओषधीर् वनस्पतीन् पृथिवीम् पर्वतां अपः । RV_10,065.11c सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥ RV_10,065.12a भुज्युम् अंहसः पिपृथो निर् अश्विना श्यावम् पुत्रं वध्रिमत्या अजिन्वतम् । RV_10,065.12c कमद्युवं विमदायोहथुर् युवं विष्णाप्वं विश्वकायाव सृजथः ॥ RV_10,065.13a पावीरवी तन्यतुर् एकपाद् अजो दिवो धर्ता सिन्धुर् आपः समुद्रियः । RV_10,065.13c विश्वे देवासः शृणवन् वचांसि मे सरस्वती सह धीभिः पुरन्ध्या ॥ RV_10,065.14a विश्वे देवाः सह धीभिः पुरन्ध्या मनोर् यजत्रा अमृता ऋतज्ञाः । RV_10,065.14c रातिषाचो अभिषाचः स्वर्विदः स्वर् गिरो ब्रह्म सूक्तं जुषेरत ॥ RV_10,065.15a देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । RV_10,065.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,066.01a देवान् हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः । RV_10,066.01c ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥ RV_10,066.02a इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागम् आनशुः । RV_10,066.02c मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः ॥ RV_10,066.03a इन्द्रो वसुभिः परि पातु नो गयम् आदित्यैर् नो अदितिः शर्म यच्छतु । RV_10,066.03c रुद्रो रुद्रेभिर् देवो मृळयाति नस् त्वष्टा नो ग्नाभिः सुविताय जिन्वतु ॥ RV_10,066.04a अदितिर् द्यावापृथिवी ऋतम् महद् इन्द्राविष्णू मरुतः स्वर् बृहत् । RV_10,066.04c देवां आदित्यां अवसे हवामहे वसून् रुद्रान् सवितारं सुदंससम् ॥ RV_10,066.05a सरस्वान् धीभिर् वरुणो धृतव्रतः पूषा विष्णुर् महिमा वायुर् अश्विना । RV_10,066.05c ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन् त्रिवरूथम् अंहसः ॥ RV_10,066.06a वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः । RV_10,066.06c वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥ RV_10,066.07a अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे । RV_10,066.07c याव् ईजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः ॥ RV_10,066.08a धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणाम् अभिश्रियः । RV_10,066.08c अग्निहोतार ऋतसापो अद्रुहो ऽपो असृजन्न् अनु वृत्रतूर्ये ॥ RV_10,066.09a द्यावापृथिवी जनयन्न् अभि व्रताप ओषधीर् वनिनानि यज्ञिया । RV_10,066.09c अन्तरिक्षं स्वर् आ पप्रुर् ऊतये वशं देवासस् तन्वी नि मामृजुः ॥ RV_10,066.10a धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः । RV_10,066.10c आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर् वाजिनो यन्तु मे हवम् ॥ RV_10,066.11a समुद्रः सिन्धू रजो अन्तरिक्षम् अज एकपात् तनयित्नुर् अर्णवः । RV_10,066.11c अहिर् बुध्न्यः शृणवद् वचांसि मे विश्वे देवास उत सूरयो मम ॥ RV_10,066.12a स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञम् प्र णयत साधुया । RV_10,066.12c आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥ RV_10,066.13a दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थाम् अन्व् एमि साधुया । RV_10,066.13c क्षेत्रस्य पतिम् प्रतिवेशम् ईमहे विश्वान् देवां अमृतां अप्रयुच्छतः ॥ RV_10,066.14a वसिष्ठासः पितृवद् वाचम् अक्रत देवां ईळाना ऋषिवत् स्वस्तये । RV_10,066.14c प्रीता इव ज्ञातयः कामम् एत्यास्मे देवासो ऽव धूनुता वसु ॥ RV_10,066.15a देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । RV_10,066.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,067.01a इमां धियं सप्तशीर्ष्णीम् पिता न ऋतप्रजाताम् बृहतीम् अविन्दत् । RV_10,067.01c तुरीयं स्विज् जनयद् विश्वजन्यो ऽयास्य उक्थम् इन्द्राय शंसन् ॥ RV_10,067.02a ऋतं शंसन्त ऋजु दीध्याना दिवस् पुत्रासो असुरस्य वीराः । RV_10,067.02c विप्रम् पदम् अङ्गिरसो दधाना यज्ञस्य धाम प्रथमम् मनन्त ॥ RV_10,067.03a हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् । RV_10,067.03c बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वां अगायत् ॥ RV_10,067.04a अवो द्वाभ्याम् पर एकया गा गुहा तिष्ठन्तीर् अनृतस्य सेतौ । RV_10,067.04c बृहस्पतिस् तमसि ज्योतिर् इच्छन्न् उद् उस्रा आकर् वि हि तिस्र आवः ॥ RV_10,067.05a विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर् अकृन्तत् । RV_10,067.05c बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव द्यौः ॥ RV_10,067.06a इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण । RV_10,067.06c स्वेदाञ्जिभिर् आशिरम् इच्छमानो ऽरोदयत् पणिम् आ गा अमुष्णात् ॥ RV_10,067.07a स ईं सत्येभिः सखिभिः शुचद्भिर् गोधायसं वि धनसैर् अदर्दः । RV_10,067.07c ब्रह्मणस् पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर् द्रविणं व्य् आनट् ॥ RV_10,067.08a ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः । RV_10,067.08c बृहस्पतिर् मिथोअवद्यपेभिर् उद् उस्रिया असृजत स्वयुग्भिः ॥ RV_10,067.09a तं वर्धयन्तो मतिभिः शिवाभिः सिंहम् इव नानदतं सधस्थे । RV_10,067.09c बृहस्पतिं वृषणं शूरसातौ भरे-भरे अनु मदेम जिष्णुम् ॥ RV_10,067.10a यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि सद्म । RV_10,067.10c बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिर् आसा ॥ RV_10,067.11a सत्याम् आशिषं कृणुता वयोधै कीरिं चिद् ध्य् अवथ स्वेभिर् एवैः । RV_10,067.11c पश्चा मृधो अप भवन्तु विश्वास् तद् रोदसी शृणुतं विश्वमिन्वे ॥ RV_10,067.12a इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानम् अभिनद् अर्बुदस्य । RV_10,067.12c अहन्न् अहिम् अरिणात् सप्त सिन्धून् देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_10,068.01a उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । RV_10,068.01c गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥ RV_10,068.02a सं गोभिर् आङ्गिरसो नक्षमाणो भग इवेद् अर्यमणं निनाय । RV_10,068.02c जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंर् इवाजौ ॥ RV_10,068.03a साध्वर्या अतिथिनीर् इषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः । RV_10,068.03c बृहस्पतिः पर्वतेभ्यो वितूर्या निर् गा ऊपे यवम् इव स्थिविभ्यः ॥ RV_10,068.04a आप्रुषायन् मधुन ऋतस्य योनिम् अवक्षिपन्न् अर्क उल्काम् इव द्योः । RV_10,068.04c बृहस्पतिर् उद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचम् बिभेद ॥ RV_10,068.05a अप ज्योतिषा तमो अन्तरिक्षाद् उद्नः शीपालम् इव वात आजत् । RV_10,068.05c बृहस्पतिर् अनुमृश्या वलस्याभ्रम् इव वात आ चक्र आ गाः ॥ RV_10,068.06a यदा वलस्य पीयतो जसुम् भेद् बृहस्पतिर् अग्नितपोभिर् अर्कैः । RV_10,068.06c दद्भिर् न जिह्वा परिविष्टम् आदद् आविर् निधींर् अकृणोद् उस्रियाणाम् ॥ RV_10,068.07a बृहस्पतिर् अमत हि त्यद् आसां नाम स्वरीणां सदने गुहा यत् । RV_10,068.07c आण्डेव भित्त्वा शकुनस्य गर्भम् उद् उस्रियाः पर्वतस्य त्मनाजत् ॥ RV_10,068.08a अश्नापिनद्धम् मधु पर्य् अपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् । RV_10,068.08c निष् टज् जभार चमसं न वृक्षाद् बृहस्पतिर् विरवेणा विकृत्य ॥ RV_10,068.09a सोषाम् अविन्दत् स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि । RV_10,068.09c बृहस्पतिर् गोवपुषो वलस्य निर् मज्जानं न पर्वणो जभार ॥ RV_10,068.10a हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद् वलो गाः । RV_10,068.10c अनानुकृत्यम् अपुनश् चकार यात् सूर्यामासा मिथ उच्चरातः ॥ RV_10,068.11a अभि श्यावं न कृशनेभिर् अश्वं नक्षत्रेभिः पितरो द्याम् अपिंशन् । RV_10,068.11c रात्र्यां तमो अदधुर् ज्योतिर् अहन् बृहस्पतिर् भिनद् अद्रिं विदद् गाः ॥ RV_10,068.12a इदम् अकर्म नमो अभ्रियाय यः पूर्वीर् अन्व् आनोनवीति । RV_10,068.12c बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर् नो वयो धात् ॥ RV_10,069.01a भद्रा अग्नेर् वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः । RV_10,069.01c यद् ईं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ॥ RV_10,069.02a घृतम् अग्नेर् वध्र्यश्वस्य वर्धनं घृतम् अन्नं घृतम् v अस्य मेदनम् । RV_10,069.02c घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ॥ RV_10,069.03a यत् ते मनुर् यद् अनीकं सुमित्रः समीधे अग्ने तद् इदं नवीयः । RV_10,069.03c स रेवच् छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥ RV_10,069.04a यं त्वा पूर्वम् ईळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व । RV_10,069.04c स न स्तिपा उत भवा तनूपा दात्रं रक्षस्व यद् इदं ते अस्मे ॥ RV_10,069.05a भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीद् अभिमातिर् जनानाम् । RV_10,069.05c शूर इव धृष्णुश् च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥ RV_10,069.06a सम् अज्र्या पर्वत्या वसूनि दासा वृत्राण्य् आर्या जिगेथ । RV_10,069.06c शूर इव धृष्णुश् च्यवनो जनानां त्वम् अग्ने पृतनायूंर् अभि ष्याः ॥ RV_10,069.07a दीर्घतन्तुर् बृहदुक्षायम् अग्निः सहस्रस्तरीः शतनीथ ऋभ्वा । RV_10,069.07c द्युमान् द्युमत्सु नृभिर् मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ॥ RV_10,069.08a त्वे धेनुः सुदुघा जातवेदो ऽसश्चतेव समना सबर्धुक् । RV_10,069.08c त्वं नृभिर् दक्षिणावद्भिर् अग्ने सुमित्रेभिर् इध्यसे देवयद्भिः ॥ RV_10,069.09a देवाश् चित् ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् । RV_10,069.09c यत् सम्पृच्छम् मानुषीर् विश आयन् त्वं नृभिर् अजयस् त्वावृधेभिः ॥ RV_10,069.10a पितेव पुत्रम् अबिभर् उपस्थे त्वाम् अग्ने वध्र्यश्वः सपर्यन् । RV_10,069.10c जुषाणो अस्य समिधं यविष्ठोत पूर्वां अवनोर् व्राधतश् चित् ॥ RV_10,069.11a शश्वद् अग्निर् वध्र्यश्वस्य शत्रून् नृभिर् जिगाय सुतसोमवद्भिः । RV_10,069.11c समनं चिद् अदहश् चित्रभानो ऽव व्राधन्तम् अभिनद् वृधश् चित् ॥ RV_10,069.12a अयम् अग्निर् वध्र्यश्वस्य वृत्रहा सनकात् प्रेद्धो नमसोपवाक्यः । RV_10,069.12c स नो अजामींर् उत वा विजामीन् अभि तिष्ठ शर्धतो वाध्र्यश्व ॥ RV_10,070.01a इमाम् मे अग्ने समिधं जुषस्वेळस् पदे प्रति हर्या घृताचीम् । RV_10,070.01c वर्ष्मन् पृथिव्याः सुदिनत्वे अह्नाम् ऊर्ध्वो भव सुक्रतो देवयज्या ॥ RV_10,070.02a आ देवानाम् अग्रयावेह यातु नराशंसो विश्वरूपेभिर् अश्वैः । RV_10,070.02c ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥ RV_10,070.03a शश्वत्तमम् ईळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् । RV_10,070.03c वहिष्ठैर् अश्वैः सुवृता रथेना देवान् वक्षि नि षदेह होता ॥ RV_10,070.04a वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्व् अस्मे । RV_10,070.04c अहेळता मनसा देव बर्हिर् इन्द्रज्येष्ठां उशतो यक्षि देवान् ॥ RV_10,070.05a दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् । RV_10,070.05c उशतीर् द्वारो महिना महद्भिर् देवं रथं रथयुर् धारयध्वम् ॥ RV_10,070.06a देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ । RV_10,070.06c आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥ RV_10,070.07a ऊर्ध्वो ग्रावा बृहद् अग्निः समिद्धः प्रिया धामान्य् अदितेर् उपस्थे । RV_10,070.07c पुरोहिताव् ऋत्विजा यज्ञे अस्मिन् विदुष्टरा द्रविणम् आ यजेथाम् ॥ RV_10,070.08a तिस्रो देवीर् बर्हिर् इदं वरीय आ सीदत चकृमा वः स्योनम् । RV_10,070.08c मनुष्वद् यज्ञं सुधिता havãüùãëà देवी घृतपदी जुषन्त ॥ RV_10,070.09a देव त्वष्टर् यद् ध चारुत्वम् आनड् यद् अङ्गिरसाम् अभवः सचाभूः । RV_10,070.09c स देवानाम् पाथ उप प्र विद्वां उशन् यक्षि द्रविणोदः सुरत्नः ॥ RV_10,070.10a वनस्पते रशनया नियूया देवानाम् पाथ उप वक्षि विद्वान् । RV_10,070.10c स्वदाति देवः कृणवद् धवींष्य् अवतां द्यावापृथिवी हवम् मे ॥ RV_10,070.11a आग्ने वह वरुणम् इष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् । RV_10,070.11c सीदन्तु बर्हिर् विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ॥ RV_10,071.01a बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं दधानाः । RV_10,071.01c यद् एषां श्रेष्ठं यद् अरिप्रम् आसीत् प्रेणा तद् एषां निहितं गुहाविः ॥ RV_10,071.02a सक्तुम् इव तितौना पुनन्तो यत्र धीरा मनसा वाचम् अक्रत । RV_10,071.02c अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर् निहिताधि वाचि ॥ RV_10,071.03a यज्ञेन वाचः पदवीयम् आयन् ताम् अन्व् अविन्दन्न् ऋषिषु प्रविष्टाम् । RV_10,071.03c ताम् आभृत्या व्य् अदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥ RV_10,071.04a उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन् न शृणोत्य् एनाम् । RV_10,071.04c उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥ RV_10,071.05a उत त्वं सख्ये स्थिरपीतम् आहुर् नैनं हिन्वन्त्य् अपि वाजिनेषु । RV_10,071.05c अधेन्वा चरति माययैष वाचं शुश्रुवां अफलाम् अपुष्पाम् ॥ RV_10,071.06a यस् तित्याज सचिविदं सखायं न तस्य वाच्य् अपि भागो अस्ति । RV_10,071.06c यद् ईं शृणोत्य् अलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥ RV_10,071.07a अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्व् असमा बभूवुः । RV_10,071.07c आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ RV_10,071.08a हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः संयजन्ते सखायः । RV_10,071.08c अत्राह त्वं वि जहुर् वेद्याभिर् ओहब्रह्माणो वि चरन्त्य् उ त्वे ॥ RV_10,071.09a इमे ये नार्वाङ् न परश् चरन्ति न ब्राह्मणासो न सुतेकरासः । RV_10,071.09c त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रं तन्वते अप्रजज्ञयः ॥ RV_10,071.10a सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । RV_10,071.10c किल्बिषस्पृत् पितुषणिर् ह्य् एषाम् अरं हितो भवति वाजिनाय ॥ RV_10,071.11a ऋचां त्वः पोषम् आस्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । RV_10,071.11c ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥ RV_10,072.01a देवानां नु वयं जाना प्र वोचाम विपन्यया । RV_10,072.01c उक्थेषु शस्यमानेषु यः पश्याद् उत्तरे युगे ॥ RV_10,072.02a ब्रह्मणस् पतिर् एता सं कर्मार इवाधमत् । RV_10,072.02c देवानाम् पूर्व्ये युगे ऽसतः सद् अजायत ॥ RV_10,072.03a देवानां युगे प्रथमे ऽसतः सद् अजायत । RV_10,072.03c तद् आशा अन्व् अजायन्त तद् उत्तानपदस् परि ॥ RV_10,072.04a भूर् जज्ञ उत्तानपदो भुव आशा अजायन्त । RV_10,072.04c अदितेर् दक्षो अजायत दक्षाद् v अदितिः परि ॥ RV_10,072.05a अदितिर् ह्य् अजनिष्ट दक्ष या दुहिता तव । RV_10,072.05c तां देवा अन्व् अजायन्त भद्रा अमृतबन्धवः ॥ RV_10,072.06a यद् देवा अदः सलिले सुसंरब्धा अतिष्ठत । RV_10,072.06c अत्रा वो नृत्यताम् इव तीव्रो रेणुर् अपायत ॥ RV_10,072.07a यद् देवा यतयो यथा भुवनान्य् अपिन्वत । RV_10,072.07c अत्रा समुद्र आ गूळ्हम् आ सूर्यम् अजभर्तन ॥ RV_10,072.08a अष्टौ पुत्रासो अदितेर् ये जातास् तन्वस् परि । RV_10,072.08c देवां उप प्रइत् सप्तभिः परा मार्ताण्डम् आस्यत् ॥ RV_10,072.09a सप्तभिः पुत्रैर् अदितिर् उप प्रइत् पूर्व्यं युगम् । RV_10,072.09c प्रजायै मृत्यवे त्वत् पुनर् मार्ताण्डम् आभरत् ॥ RV_10,073.01a जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । RV_10,073.01c अवर्धन्न् इन्द्रम् मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ॥ RV_10,073.02a द्रुहो निषत्ता पृशनी चिद् एवैः पुरू शंसेन वावृधुष् ट इन्द्रम् । RV_10,073.02c अभीवृतेव ता महापदेन ध्वान्तात् प्रपित्वाद् उद् अरन्त गर्भाः ॥ RV_10,073.03a ऋष्वा ते पादा प्र यज् जिगास्य् अवर्धन् वाजा उत ये चिद् अत्र । RV_10,073.03c त्वम् इन्द्र सालावृकान् सहस्रम् आसन् दधिषे अश्विना ववृत्याः ॥ RV_10,073.04a समना तूर्णिर् उप यासि यज्ञम् आ नासत्या सख्याय वक्षि । RV_10,073.04c वसाव्याम् इन्द्र धारयः सहस्राश्विना शूर ददतुर् मघानि ॥ RV_10,073.05a मन्दमान ऋताद् अधि प्रजायै सखिभिर् इन्द्र इषिरेभिर् अर्थम् । RV_10,073.05c आभिर् हि माया उप दस्युम् आगान् मिहः प्र तम्रा अवपत् तमांसि ॥ RV_10,073.06a सनामाना चिद् ध्वसयो न्य् अस्मा अवाहन्न् इन्द्र उषसो यथानः । RV_10,073.06c ऋष्वैर् अगच्छः सखिभिर् निकामैः साकम् प्रतिष्ठा हृद्या जघन्थ ॥ RV_10,073.07a त्वं जघन्थ नमुचिम् मखस्युं दासं कृण्वान ऋषये विमायम् । RV_10,073.07c त्वं चकर्थ मनवे स्योनान् पथो देवत्राञ्जसेव यानान् ॥ RV_10,073.08a त्वम् एतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ । RV_10,073.08c अनु त्वा देवाः शवसा मदन्त्य् उपरिबुध्नान् वनिनश् चकर्थ ॥ RV_10,073.09a चक्रं यद् अस्याप्स्व् आ निषत्तम् उतो तद् अस्मै मध्व् इच् चच्छद्यात् । RV_10,073.09c पृथिव्याम् अतिषितं यद् ऊधः पयो गोष्व् अदधा ओषधीषु ॥ RV_10,073.10a अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम् । RV_10,073.10c मन्योर् इयाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद ॥ RV_10,073.11a वयः सुपर्णा उप सेदुर् इन्द्रम् प्रियमेधा ऋषयो नाधमानाः । RV_10,073.11c अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् मुमुग्ध्य् अस्मान् निधयेव बद्धान् ॥ RV_10,074.01a वसूनां वा चर्कृष इयक्षन् धिया वा यज्ञैर् वा रोदस्योः । RV_10,074.01c अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ॥ RV_10,074.02a हव एषाम् असुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् । RV_10,074.02c चक्षाणा यत्र सुविताय देवा द्यौर् न वारेभिः कृणवन्त स्वैः ॥ RV_10,074.03a इयम् एषाम् अमृतानां गीः सर्वताता ये कृपणन्त रत्नम् । RV_10,074.03c धियं च यज्ञं च साधन्तस् ते नो धान्तु वसव्यम् असामि ॥ RV_10,074.04a आ तत् त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् । RV_10,074.04c सकृत्स्वं ये पुरुपुत्राम् महीं सहस्रधाराम् बृहतीं दुदुक्षन् ॥ RV_10,074.05a शचीव इन्द्रम् अवसे कृणुध्वम् अनानतं दमयन्तम् पृतन्यून् । RV_10,074.05c ऋभुक्षणम् मघवानं सुवृक्तिम् भर्ता यो वज्रं नर्यम् पुरुक्षुः ॥ RV_10,074.06a यद् वावान पुरुतमम् पुराषाऌ आ वृत्रहेन्द्रो नामान्य् अप्राः । RV_10,074.06c अचेति प्रासहस् पतिस् तुविष्मान् यद् ईम् उश्मसि कर्तवे करत् तत् ॥ RV_10,075.01a प्र सु व आपो महिमानम् उत्तमं कारुर् वोचाति सदने विवस्वतः । RV_10,075.01c प्र सप्त-सप्त त्रेधा हि चक्रमुः प्र सृत्वरीणाम् अति सिन्धुर् ओजसा ॥ RV_10,075.02a प्र ते ऽरदद् वरुणो यातवे पथः सिन्धो यद् वाजां अभ्य् अद्रवस् त्वम् । RV_10,075.02c भूम्या अधि प्रवता यासि सानुना यद् एषाम् अग्रं जगताम् इरज्यसि ॥ RV_10,075.03a दिवि स्वनो यतते भूम्योपर्य् अनन्तं शुष्मम् उद् इयर्ति भानुना । RV_10,075.03c अभ्राद् इव प्र स्तनयन्ति वृष्टयः सिन्धुर् यद् एति वृषभो न रोरुवत् ॥ RV_10,075.04a अभि त्वा सिन्धो शिशुम् इन् न मातरो वाश्रा अर्षन्ति पयसेव धेनवः । RV_10,075.04c राजेव युध्वा नयसि त्वम् इत् सिचौ यद् आसाम् अग्रम् प्रवताम् इनक्षसि ॥ RV_10,075.05a इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्य् आ । RV_10,075.05c असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्य् आ सुषोमया ॥ RV_10,075.06a तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या । RV_10,075.06c त्वं सिन्धो कुभया गोमतीं क्रुमुम् मेहत्न्वा सरथं याभिर् ईयसे ॥ RV_10,075.07a ऋजीत्य् एनी रुशती महित्वा परि ज्रयांसि भरते रजांसि । RV_10,075.07c अदब्धा सिन्धुर् अपसाम् अपस्तमाश्वा न चित्रा वपुषीव दर्शता ॥ RV_10,075.08a स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती । RV_10,075.08c ऊर्णावती युवतिः सीलमावत्य् उताधि वस्ते सुभगा मधुवृधम् ॥ RV_10,075.09a सुखं रथं युयुजे सिन्धुर् अश्विनं तेन वाजं सनिषद् अस्मिन्न् आजौ । RV_10,075.09c महान् ह्य् अस्य महिमा पनस्यते ऽदब्धस्य स्वयशसो विरप्शिनः ॥ RV_10,076.01a आ व ऋञ्जस ऊर्जां व्युष्टिष्व् इन्द्रम् मरुतो रोदसी अनक्तन । RV_10,076.01c उभे यथा नो अहनी सचाभुवा सदः-सदो वरिवस्यात उद्भिदा ॥ RV_10,076.02a तद् उ श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि । RV_10,076.02c विदद् ध्य् अर्यो अभिभूति पौंस्यम् महो राये चित् तरुते यद् अर्वतः ॥ RV_10,076.03a तद् इद् ध्य् अस्य सवनं विवेर् अपो यथा पुरा मनवे गातुम् अश्रेत् । RV_10,076.03c गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेम् अध्वरेष्व् अध्वरां अशिश्रयुः ॥ RV_10,076.04a अप हत रक्षसो भङ्गुरावत स्कभायत निरृतिं सेधतामतिम् । RV_10,076.04c आ नो रयिं सर्ववीरं सुनोतन देवाव्यम् भरत श्लोकम् अद्रयः ॥ RV_10,076.05a दिवश् चिद् आ वो ऽमवत्तरेभ्यो विभ्वना चिद् आश्वपस्तरेभ्यः । RV_10,076.05c वायोश् चिद् आ सोमरभस्तरेभ्यो ऽग्नेश् चिद् अर्च पितुकृत्तरेभ्यः ॥ RV_10,076.06a भुरन्तु नो यशसः सोत्व् अन्धसो ग्रावाणो वाचा दिविता दिवित्मता । RV_10,076.06c नरो यत्र दुहते काम्यम् मध्व् आघोषयन्तो अभितो मिथस्तुरः ॥ RV_10,076.07a सुन्वन्ति सोमं रथिरासो अद्रयो निर् अस्य रसं गविषो दुहन्ति ते । RV_10,076.07c दुहन्त्य् ऊधर् उपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः ॥ RV_10,076.08a एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोमम् अद्रयः । RV_10,076.08c वामं-वामं वो दिव्याय धाम्ने वसु-वसु वः पार्थिवाय सुन्वते ॥ RV_10,077.01a अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः । RV_10,077.01c सुमारुतं न ब्रह्माणम् अर्हसे गणम् अस्तोष्य् एषां न शोभसे ॥ RV_10,077.02a श्रिये मर्यासो अञ्जींर् अकृण्वत सुमारुतं न पूर्वीर् अति क्षपः । RV_10,077.02c दिवस् पुत्रास एता न येतिर आदित्यासस् ते अक्रा न वावृधुः ॥ RV_10,077.03a प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान् न सूर्यः । RV_10,077.03c पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥ RV_10,077.04a युष्माकम् बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति । RV_10,077.04c विश्वप्सुर् यज्ञो अर्वाग् अयं सु वः प्रयस्वन्तो न सत्राच आ गत ॥ RV_10,077.05a यूयं धूर्षु प्रयुजो न रश्मिभिर् ज्योतिष्मन्तो न भासा व्युष्टिषु । RV_10,077.05c श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥ RV_10,077.06a प्र यद् वहध्वे मरुतः पराकाद् यूयम् महः संवरणस्य वस्वः । RV_10,077.06c विदानासो वसवो राध्यस्याराच् चिद् द्वेषः सनुतर् युयोत ॥ RV_10,077.07a य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् । RV_10,077.07c रेवत् स वयो दधते सुवीरं स देवानाम् अपि गोपीथे अस्तु ॥ RV_10,077.08a ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः । RV_10,077.08c ते नो ऽवन्तु रथतूर् मनीषाम् महश् च यामन्न् अध्वरे चकानाः ॥ RV_10,078.01a विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न यज्ञैः स्वप्नसः । RV_10,078.01c राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः ॥ RV_10,078.02a अग्निर् न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यऊतयः । RV_10,078.02c प्रज्ञातारो न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा ऋतं यते ॥ RV_10,078.03a वातासो न ये धुनयो जिगत्नवो ऽग्नीनां न जिह्वा विरोकिणः । RV_10,078.03c वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसाः सुरातयः ॥ RV_10,078.04a रथानां न ये ऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः । RV_10,078.04c वरेयवो न मर्या घृतप्रुषो ऽभिस्वर्तारो अर्कं न सुष्टुभः ॥ RV_10,078.05a अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः । RV_10,078.05c आपो न निम्नैर् उदभिर् जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः ॥ RV_10,078.06a ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो न विश्वहा । RV_10,078.06c शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्न् उत त्विषा ॥ RV_10,078.07a उषसां न केतवो ऽध्वरश्रियः शुभंयवो नाञ्जिभिर् व्य् अश्वितन् । RV_10,078.07c सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे ॥ RV_10,078.08a सुभागान् नो देवाः कृणुता सुरत्नान् अस्मान् स्तोतॄन् मरुतो वावृधानाः । RV_10,078.08c अधि स्तोत्रस्य सख्यस्य गात सनाद् धि वो रत्नधेयानि सन्ति ॥ RV_10,079.01a अपश्यम् अस्य महतो महित्वम् अमर्त्यस्य मर्त्यासु विक्षु । RV_10,079.01c नाना हनू विभृते सम् भरेते असिन्वती बप्सती भूर्य् अत्तः ॥ RV_10,079.02a गुहा शिरो निहितम् ऋधग् अक्षी असिन्वन्न् अत्ति जिह्वया वनानि । RV_10,079.02c अत्राण्य् अस्मै पड्भिः सम् भरन्त्य् उत्तानहस्ता नमसाधि विक्षु ॥ RV_10,079.03a प्र मातुः प्रतरं गुह्यम् इच्छन् कुमारो न वीरुधः सर्पद् उर्वीः । RV_10,079.03c ससं न पक्वम् अविदच् छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥ RV_10,079.04a तद् वाम् ऋतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति । RV_10,079.04c नाहं देवस्य मर्त्यश् चिकेताग्निर् अङ्ग विचेताः स प्रचेताः ॥ RV_10,079.05a यो अस्मा अन्नं तृष्व् आदधात्य् आज्यैर् घृतैर् जुहोति पुष्यति । RV_10,079.05c तस्मै सहस्रम् अक्षभिर् वि चक्षे ऽग्ने विश्वतः प्रत्यङ्ङ् असि त्वम् ॥ RV_10,079.06a किं देवेषु त्यज एनश् चकर्थाग्ने पृच्छामि नु त्वाम् अविद्वान् । RV_10,079.06c अक्रीळन् क्रीळन् हरिर् अत्तवे ऽदन् वि पर्वशश् चकर्त गाम् इवासिः ॥ RV_10,079.07a विषूचो अश्वान् युयुजे वनेजा ऋजीतिभी रशनाभिर् गृभीतान् । RV_10,079.07c चक्षदे मित्रो वसुभिः सुजातः सम् आनृधे पर्वभिर् वावृधानः ॥ RV_10,080.01a अग्निः सप्तिं वाजम्भरं ददात्य् अग्निर् वीरं श्रुत्यं कर्मनिष्ठाम् । RV_10,080.01c अग्नी रोदसी वि चरत् समञ्जन्न् अग्निर् नारीं वीरकुक्षिम् पुरन्धिम् ॥ RV_10,080.02a अग्नेर् अप्नसः समिद् अस्तु भद्राग्निर् मही रोदसी आ विवेश । RV_10,080.02c अग्निर् एकं चोदयत् समत्स्व् अग्निर् वृत्राणि दयते पुरूणि ॥ RV_10,080.03a अग्निर् ह त्यं जरतः कर्णम् आवाग्निर् अद्भ्यो निर् अदहज् जरूथम् । RV_10,080.03c अग्निर् अत्रिं घर्म उरुष्यद् अन्तर् अग्निर् नृमेधम् प्रजयासृजत् सम् ॥ RV_10,080.04a अग्निर् दाद् द्रविणं वीरपेशा अग्निर् ऋषिं यः सहस्रा सनोति । RV_10,080.04c अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा ॥ RV_10,080.05a अग्निम् उक्थैर् ऋषयो वि ह्वयन्ते ऽग्निं नरो यामनि बाधितासः । RV_10,080.05c अग्निं वयो अन्तरिक्षे पतन्तो ऽग्निः सहस्रा परि याति गोनाम् ॥ RV_10,080.06a अग्निं विश ईळते मानुषीर् या अग्निम् मनुषो नहुषो वि जाताः । RV_10,080.06c अग्निर् गान्धर्वीम् पथ्याम् ऋतस्याग्नेर् गव्यूतिर् घृत आ निषत्ता ॥ RV_10,080.07a अग्नये ब्रह्म ऋभवस् ततक्षुर् अग्निम् महाम् अवोचामा सुवृक्तिम् । RV_10,080.07c अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणम् आ यजस्व ॥ RV_10,081.01a य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः । RV_10,081.01c स आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवरां आ विवेश ॥ RV_10,081.02a किं स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् । RV_10,081.02c यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥ RV_10,081.03a विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् । RV_10,081.03c सम् बाहुभ्यां धमति सम् पतत्रैर् द्यावाभूमी जनयन् देव एकः ॥ RV_10,081.04a किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । RV_10,081.04c मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥ RV_10,081.05a या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा । RV_10,081.05c शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥ RV_10,081.06a विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् । RV_10,081.06c मुह्यन्त्व् अन्ये अभितो जनास इहास्माकम् मघवा सूरिर् अस्तु ॥ RV_10,081.07a वाचस् पतिं विश्वकर्माणम् ऊतये मनोजुवं वाजे अद्या हुवेम । RV_10,081.07c स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ॥ RV_10,082.01a चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नन्नमाने । RV_10,082.01c यदेद् अन्ता अददृहन्त पूर्व आद् इद् द्यावापृथिवी अप्रथेताम् ॥ RV_10,082.02a विश्वकर्मा विमना आद् विहाया धाता विधाता परमोत संदृक् । RV_10,082.02c तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर एकम् आहुः ॥ RV_10,082.03a यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । RV_10,082.03c यो देवानां नामधा एक एव तं सम्प्रश्नम् भुवना यन्त्य् अन्या ॥ RV_10,082.04a त आयजन्त द्रविणं सम् अस्मा ऋषयः पूर्वे जरितारो न भूना । RV_10,082.04c असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि ॥ RV_10,082.05a परो दिवा पर एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति । RV_10,082.05c कं स्विद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥ RV_10,082.06a तम् इद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । RV_10,082.06c अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥ RV_10,082.07a न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरम् बभूव । RV_10,082.07c नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति ॥ RV_10,083.01a यस् ते मन्यो ऽविधद् वज्र सायक सह ओजः पुष्यति विश्वम् आनुषक् । RV_10,083.01c साह्याम दासम् आर्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥ RV_10,083.02a मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो जातवेदाः । RV_10,083.02c मन्युं विश ईळते मानुषीर् याः पाहि नो मन्यो तपसा सजोषाः ॥ RV_10,083.03a अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि शत्रून् । RV_10,083.03c अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वं नः ॥ RV_10,083.04a त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर् भामो अभिमातिषाहः । RV_10,083.04c विश्वचर्षणिः सहुरिः सहावान् अस्मास्व् ओजः पृतनासु धेहि ॥ RV_10,083.05a अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । RV_10,083.05c तं त्वा मन्यो अक्रतुर् जिहीळाहं स्वा तनूर् बलदेयाय मेहि ॥ RV_10,083.06a अयं ते अस्म्य् उप मेह्य् अर्वाङ् प्रतीचीनः सहुरे विश्वधायः । RV_10,083.06c मन्यो वज्रिन्न् अभि माम् आ ववृत्स्व हनाव दस्यूंर् उत बोध्य् आपेः ॥ RV_10,083.07a अभि प्रेहि दक्षिणतो भवा मे ऽधा वृत्राणि जङ्घनाव भूरि । RV_10,083.07c जुहोमि ते धरुणम् मध्वो अग्रम् उभा उपांशु प्रथमा पिबाव ॥ RV_10,084.01a त्वया मन्यो सरथम् आरुजन्तो हर्षमाणासो धृषिता मरुत्वः । RV_10,084.01c तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥ RV_10,084.02a अग्निर् इव मन्यो त्विषितः सहस्व सेनानीर् नः सहुरे हूत एधि । RV_10,084.02c हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥ RV_10,084.03a सहस्व मन्यो अभिमातिम् अस्मे रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् । RV_10,084.03c उग्रं ते पाजो नन्व् आ रुरुध्रे वशी वशं नयस एकज त्वम् ॥ RV_10,084.04a एको बहूनाम् असि मन्यव् ईळितो विशं-विशं युधये सं शिशाधि । RV_10,084.04c अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥ RV_10,084.05a विजेषकृद् इन्द्र इवानवब्रवो ऽस्माकम् मन्यो अधिपा भवेह । RV_10,084.05c प्रियं ते नाम सहुरे गृणीमसि विद्मा तम् उत्सं यत आबभूथ ॥ RV_10,084.06a आभूत्या सहजा वज्र सायक सहो बिभर्ष्य् अभिभूत उत्तरम् । RV_10,084.06c क्रत्वा नो मन्यो सह मेद्य् एधि महाधनस्य पुरुहूत संसृजि ॥ RV_10,084.07a संसृष्टं धनम् उभयं समाकृतम् अस्मभ्यं दत्तां वरुणश् च मन्युः । RV_10,084.07c भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥ RV_10,085.01a सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । RV_10,085.01c ऋतेनादित्यास् तिष्ठन्ति दिवि सोमो अधि श्रितः ॥ RV_10,085.02a सोमेनादित्या बलिनः सोमेन पृथिवी मही । RV_10,085.02c अथो नक्षत्राणाम् एषाम् उपस्थे सोम आहितः ॥ RV_10,085.03a सोमम् मन्यते पपिवान् यत् सम्पिंषन्त्य् ओषधिम् । RV_10,085.03c सोमं यम् ब्रह्माणो विदुर् न तस्याश्नाति कश् चन ॥ RV_10,085.04a आच्छद्विधानैर् गुपितो बार्हतैः सोम रक्षितः । RV_10,085.04c ग्राव्णाम् इच् छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥ RV_10,085.05a यत् त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः । RV_10,085.05c वायुः सोमस्य रक्षिता समानाम् मास आकृतिः ॥ RV_10,085.06a रैभ्य् आसीद् अनुदेयी नाराशंसी न्योचनी । RV_10,085.06c सूर्याया भद्रम् इद् वासो गाथयैति परिष्कृतम् ॥ RV_10,085.07a चित्तिर् आ उपबर्हणं चक्षुर् आ अभ्यञ्जनम् । RV_10,085.07c द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम् ॥ RV_10,085.08a स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः । RV_10,085.08c सूर्याया अश्विना वराग्निर् आसीत् पुरोगवः ॥ RV_10,085.09a सोमो वधूयुर् अभवद् अश्विनास्ताम् उभा वरा । RV_10,085.09c सूर्यां यत् पत्ये शंसन्तीम् मनसा सविताददात् ॥ RV_10,085.10a मनो अस्या अन आसीद् द्यौर् आसीद् उत च्छदिः । RV_10,085.10c शुक्राव् अनड्वाहाव् आस्तां यद् अयात् सूर्या गृहम् ॥ RV_10,085.11a ऋक्सामाभ्याम् अभिहितौ गावौ ते सामनाव् इतः । RV_10,085.11c श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश् चराचारः ॥ RV_10,085.12a शुची ते चक्रे यात्या व्यानो अक्ष आहतः । RV_10,085.12c अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ॥ RV_10,085.13a सूर्याया वहतुः प्रागात् सविता यम् अवासृजत् । RV_10,085.13c अघासु हन्यन्ते गावो ऽर्जुन्योः पर्य् उह्यते ॥ RV_10,085.14a यद् अश्विना पृच्छमानाव् अयातं त्रिचक्रेण वहतुं सूर्यायाः । RV_10,085.14c विश्वे देवा अनु तद् वाम् अजानन् पुत्रः पितराव् अवृणीत पूषा ॥ RV_10,085.15a यद् अयातं शुभस् पती वरेयं सूर्याम् उप । RV_10,085.15c क्वैकं चक्रं वाम् आसीत् क्व देष्ट्राय तस्थथुः ॥ RV_10,085.16a द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । RV_10,085.16c अथैकं चक्रं यद् गुहा तद् अद्धातय इद् विदुः ॥ RV_10,085.17a सूर्यायै देवेभ्यो मित्राय वरुणाय च । RV_10,085.17c ये भूतस्य प्रचेतस इदं तेभ्यो ऽकरं नमः ॥ RV_10,085.18a पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् । RV_10,085.18c विश्वान्य् अन्यो भुवनाभिचष्ट ऋतूंर् अन्यो विदधज् जायते पुनः ॥ RV_10,085.19a नवो-नवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रम् । RV_10,085.19c भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरते दीर्घम् आयुः ॥ RV_10,085.20a सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् । RV_10,085.20c आ रोह सूर्ये अमृतस्य लोकं स्योनम् पत्ये वहतुं कृणुष्व ॥ RV_10,085.21a उद् ईर्ष्वातः पतिवती ह्य् एषा विश्वावसुं नमसा गीर्भिर् ईळे । RV_10,085.21c अन्याम् इच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥ RV_10,085.22a उद् ईर्ष्वातो विश्वावसो नमसेळा महे त्वा । RV_10,085.22c अन्याम् इच्छ प्रफर्व्यं सं जायाम् पत्या सृज ॥ RV_10,085.23a अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् । RV_10,085.23c सम् अर्यमा सम् भगो नो निनीयात् सं जास्पत्यं सुयमम् अस्तु देवाः ॥ RV_10,085.24a प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवः । RV_10,085.24c ऋतस्य योनौ सुकृतस्य लोके ऽरिष्टां त्वा सह पत्या दधामि ॥ RV_10,085.25a प्रेतो मुञ्चामि नामुतः सुबद्धाम् अमुतस् करम् । RV_10,085.25c यथेयम् इन्द्र मीढ्वः सुपुत्रा सुभगासति ॥ RV_10,085.26a पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । RV_10,085.26c गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथम् आ वदासि ॥ RV_10,085.27a इह प्रियम् प्रजया ते सम् ऋध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि । RV_10,085.27c एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथम् आ वदाथः ॥ RV_10,085.28a नीललोहितम् भवति कृत्यासक्तिर् व्य् अज्यते । RV_10,085.28c एधन्ते अस्या ज्ञातयः पतिर् बन्धेषु बध्यते ॥ RV_10,085.29a परा देहि शामुल्यम् ब्रह्मभ्यो वि भजा वसु । RV_10,085.29c कृत्यैषा पद्वती भूत्व्य् आ जाया विशते पतिम् ॥ RV_10,085.30a अश्रीरा तनूर् भवति रुशती पापयामुया । RV_10,085.30c पतिर् यद् वध्वो वाससा स्वम् अङ्गम् अभिधित्सते ॥ RV_10,085.31a ये वध्वश् चन्द्रं वहतुं यक्ष्मा यन्ति जनाद् अनु । RV_10,085.31c पुनस् तान् यज्ञिया देवा नयन्तु यत आगताः ॥ RV_10,085.32a मा विदन् परिपन्थिनो य आसीदन्ति दम्पती । RV_10,085.32c सुगेभिर् दुर्गम् अतीताम् अप द्रान्त्व् अरातयः ॥ RV_10,085.33a सुमङ्गलीर् इयं वधूर् इमां समेत पश्यत । RV_10,085.33c सौभाग्यम् अस्यै दत्त्वायाथास्तं वि परेतन ॥ RV_10,085.34a तृष्टम् एतत् कटुकम् एतद् अपाष्ठवद् विषवन् नैतद् अत्तवे । RV_10,085.34c सूर्यां यो ब्रह्मा विद्यात् स इद् वाधूयम् अर्हति ॥ RV_10,085.35a आशसनं विशसनम् अथो अधिविकर्तनम् । RV_10,085.35c सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥ RV_10,085.36a गृभ्णामि ते सौभगत्वाय हस्तम् मया पत्या जरदष्टिर् यथासः । RV_10,085.36c भगो अर्यमा सविता पुरन्धिर् मह्यं त्वादुर् गार्हपत्याय देवाः ॥ RV_10,085.37a ताम् पूषञ् छिवतमाम् एरयस्व यस्याम् बीजम् मनुष्या वपन्ति । RV_10,085.37c या न ऊरू उशती विश्रयाते यस्याम् उशन्तः प्रहराम शेपम् ॥ RV_10,085.38a तुभ्यम् अग्रे पर्य् अवहन् सूर्यां वहतुना सह । RV_10,085.38c पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥ RV_10,085.39a पुनः पत्नीम् अग्निर् अदाद् आयुषा सह वर्चसा । RV_10,085.39c दीर्घायुर् अस्या यः पतिर् जीवाति शरदः शतम् ॥ RV_10,085.40a सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । RV_10,085.40c तृतीयो अग्निष् टे पतिस् तुरीयस् ते मनुष्यजाः ॥ RV_10,085.41a सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये । RV_10,085.41c रयिं च पुत्रांश् चादाद् अग्निर् मह्यम् अथो इमाम् ॥ RV_10,085.42a इहैव स्तम् मा वि यौष्टं विश्वम् आयुर् व्य् अश्नुतम् । RV_10,085.42c क्रीळन्तौ पुत्रैर् नप्तृभिर् मोदमानौ स्वे गृहे ॥ RV_10,085.43a आ नः प्रजां जनयतु प्रजापतिर् आजरसाय सम् अनक्त्व् अर्यमा । RV_10,085.43c अदुर्मङ्गलीः पतिलोकम् आ विश शं नो भव द्विपदे शं चतुष्पदे ॥ RV_10,085.44a अघोरचक्षुर् अपतिघ्न्य् एधि शिवा पशुभ्यः सुमनाः सुवर्चाः । RV_10,085.44c वीरसूर् देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥ RV_10,085.45a इमां त्वम् इन्द्र मीढ्वः सुपुत्रां सुभगां कृणु । RV_10,085.45c दशास्याम् पुत्रान् आ धेहि पतिम् एकादशं कृधि ॥ RV_10,085.46a सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वाम् भव । RV_10,085.46c ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥ RV_10,085.47a सम् अञ्जन्तु विश्वे देवाः सम् आपो हृदयानि नौ । RV_10,085.47c सम् मातरिश्वा सं धाता सम् उ देष्ट्री दधातु नौ ॥ RV_10,086.01a वि हि सोतोर् असृक्षत नेन्द्रं देवम् अमंसत । RV_10,086.01c यत्रामदद् वृषाकपिर् अर्यः पुष्टेषु मत्सखा विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.02a परा हीन्द्र धावसि वृषाकपेर् अति व्यथिः । RV_10,086.02c नो अह प्र विन्दस्य् अन्यत्र सोमपीतये विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.03a किम् अयं त्वां वृषाकपिश् चकार हरितो मृगः । RV_10,086.03c यस्मा इरस्यसीद् उ न्व् अर्यो वा पुष्टिमद् वसु विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.04a यम् इमं त्वं वृषाकपिम् प्रियम् इन्द्राभिरक्षसि । RV_10,086.04c श्वा न्व् अस्य जम्भिषद् अपि कर्णे वराहयुर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.05a प्रिया तष्टानि मे कपिर् व्यक्ता व्य् अदूदुषत् । RV_10,086.05c शिरो न्व् अस्य राविषं न सुगं दुष्कृते भुवं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.06a न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् । RV_10,086.06c न मत् प्रतिच्यवीयसी न सक्थ्य् उद्यमीयसी विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.07a उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति । RV_10,086.07c भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.08a किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने । RV_10,086.08c किं शूरपत्नि नस् त्वम् अभ्य् अमीषि वृषाकपिं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.09a अवीराम् इव माम् अयं शरारुर् अभि मन्यते । RV_10,086.09c उताहम् अस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.10a संहोत्रं स्म पुरा नारी समनं वाव गच्छति । RV_10,086.10c वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.11a इन्द्राणीम् आसु नारिषु सुभगाम् अहम् अश्रवम् । RV_10,086.11c नह्य् अस्या अपरं चन जरसा मरते पतिर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.12a नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते । RV_10,086.12c यस्येदम् अप्यं हविः प्रियं देवेषु गच्छति विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.13a वृषाकपायि रेवति सुपुत्र आद् उ सुस्नुषे । RV_10,086.13c घसत् त इन्द्र उक्षणः प्रियं काचित्करं हविर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.14a उक्ष्णो हि मे पञ्चदश साकम् पचन्ति विंशतिम् । RV_10,086.14c उताहम् अद्मि पीव इद् उभा कुक्षी पृणन्ति मे विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.15a वृषभो न तिग्मशृङ्गो ऽन्तर् यूथेषु रोरुवत् । RV_10,086.15c मन्थस् त इन्द्र शं हृदे यं ते सुनोति भावयुर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.16a न सेशे यस्य रम्बते ऽन्तरा सक्थ्या कपृत् । RV_10,086.16c सेद् ईशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.17a न सेशे यस्य रोमशं निषेदुषो विजृम्भते । RV_10,086.17c सेद् ईशे यस्य रम्बते ऽन्तरा सक्थ्या कपृद् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.18a अयम् इन्द्र वृषाकपिः परस्वन्तं हतं विदत् । RV_10,086.18c असिं सूनां नवं चरुम् आद् एधस्यान आचितं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.19a अयम् एमि विचाकशद् विचिन्वन् दासम् आर्यम् । RV_10,086.19c पिबामि पाकसुत्वनो ऽभि धीरम् अचाकशं विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.20a धन्व च यत् कृन्तत्रं च कति स्वित् ता वि योजना । RV_10,086.20c नेदीयसो वृषाकपे ऽस्तम् एहि गृहां उप विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.21a पुनर् एहि वृषाकपे सुविता कल्पयावहै । RV_10,086.21c य एष स्वप्ननंशनो ऽस्तम् एषि पथा पुनर् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.22a यद् उदञ्चो वृषाकपे गृहम् इन्द्राजगन्तन । RV_10,086.22c क्व स्य पुल्वघो मृगः कम् अगञ् जनयोपनो विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,086.23a पर्शुर् ह नाम मानवी साकं ससूव विंशतिम् । RV_10,086.23c भद्रम् भल त्यस्या अभूद् यस्या उदरम् आमयद् विश्वस्माद् इन्द्र उत्तरः ॥ RV_10,087.01a रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रथिष्ठम् उप यामि शर्म । RV_10,087.01c शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥ RV_10,087.02a अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः । RV_10,087.02c आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृक्त्व्य् अपि धत्स्वासन् ॥ RV_10,087.03a उभोभयाविन्न् उप धेहि दंष्ट्रा हिंस्रः शिशानो ऽवरम् परं च । RV_10,087.03c उतान्तरिक्षे परि याहि राजञ् जम्भैः सं धेह्य् अभि यातुधानान् ॥ RV_10,087.04a यज्ञैर् इषूः संनममानो अग्ने वाचा शल्यां अशनिभिर् दिहानः । RV_10,087.04c ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ध्य् एषाम् ॥ RV_10,087.05a अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर् हरसा हन्त्व् एनम् । RV_10,087.05c प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि चिनोतु वृक्णम् ॥ RV_10,087.06a यत्रेदानीम् पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् । RV_10,087.06c यद् वान्तरिक्षे पथिभिः पतन्तं तम् अस्ता विध्य शर्वा शिशानः ॥ RV_10,087.07a उतालब्धं स्पृणुहि जातवेद आलेभानाद् ऋष्टिभिर् यातुधानात् । RV_10,087.07c अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः ॥ RV_10,087.08a इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति । RV_10,087.08c तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे रन्धयैनम् ॥ RV_10,087.09a तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञम् प्राञ्चं वसुभ्यः प्र णय प्रचेतः । RV_10,087.09c हिंस्रं रक्षांस्य् अभि शोशुचानम् मा त्वा दभन् यातुधाना नृचक्षः ॥ RV_10,087.10a नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्य् अग्रा । RV_10,087.10c तस्याग्ने पृष्टीर् हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥ RV_10,087.11a त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति । RV_10,087.11c तम् अर्चिषा स्फूर्जयञ् जातवेदः समक्षम् एनं गृणते नि वृङ्धि ॥ RV_10,087.12a तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् । RV_10,087.12c अथर्ववज् ज्योतिषा दैव्येन सत्यं धूर्वन्तम् अचितं न्य् ओष ॥ RV_10,087.13a यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टं जनयन्त रेभाः । RV_10,087.13c मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥ RV_10,087.14a परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि । RV_10,087.14c परार्चिषा मूरदेव्ठछृणीहि परासुतृपो अभि शोशुचानः ॥ RV_10,087.15a पराद्य देवा वृजिनं शृणन्तु प्रत्यग् एनं शपथा यन्तु तृष्टाः । RV_10,087.15c वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥ RV_10,087.16a यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । RV_10,087.16c यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि हरसापि वृश्च ॥ RV_10,087.17a संवत्सरीणम् पय उस्रियायास् तस्य माशीद् यातुधानो नृचक्षः । RV_10,087.17c पीयूषम् अग्ने यतमस् तितृप्सात् तम् प्रत्यञ्चम् अर्चिषा विध्य मर्मन् ॥ RV_10,087.18a विषं गवां यातुधानाः पिबन्त्व् आ वृश्च्यन्ताम् अदितये दुरेवाः । RV_10,087.18c परैनान् देवः सविता ददातु परा भागम् ओषधीनां जयन्ताम् ॥ RV_10,087.19a सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । RV_10,087.19c अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥ RV_10,087.20a त्वं नो अग्ने अधराद् उदक्तात् त्वम् पश्चाद् उत रक्षा पुरस्तात् । RV_10,087.20c प्रति ते ते अजरासस् तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥ RV_10,087.21a पश्चात् पुरस्ताद् अधराद् उदक्तात् कविः काव्येन परि पाहि राजन् । RV_10,087.21c सखे सखायम् अजरो जरिम्णे ऽग्ने मर्तां अमर्त्यस् त्वं नः ॥ RV_10,087.22a परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । RV_10,087.22c धृषद्वर्णं दिवे-दिवे हन्तारम् भङ्गुरावताम् ॥ RV_10,087.23a विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह । RV_10,087.23c अग्ने तिग्मेन शोचिषा तपुरग्राभिर् ऋष्टिभिः ॥ RV_10,087.24a प्रत्य् अग्ने मिथुना दह यातुधाना किमीदिना । RV_10,087.24c सं त्वा शिशामि जागृह्य् अदब्धं विप्र मन्मभिः ॥ RV_10,087.25a प्रत्य् अग्ने हरसा हरः शृणीहि विश्वतः प्रति । RV_10,087.25c यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥ RV_10,088.01a हविष् पान्तम् अजरं स्वर्विदि दिविस्पृश्य् आहुतं जुष्टम् अग्नौ । RV_10,088.01c तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथन्त ॥ RV_10,088.02a गीर्णम् भुवनं तमसापगूळ्हम् आविः स्वर् अभवज् जाते अग्नौ । RV_10,088.02c तस्य देवाः पृथिवी द्यौर् उतापो ऽरणयन्न् ओषधीः सख्ये अस्य ॥ RV_10,088.03a देवेभिर् न्व् इषितो यज्ञियेभिर् अग्निं स्तोषाण्य् अजरम् बृहन्तम् । RV_10,088.03c यो भानुना पृथिवीं द्याम् उतेमाम् आततान रोदसी अन्तरिक्षम् ॥ RV_10,088.04a यो होतासीत् प्रथमो देवजुष्टो यं समाञ्जन्न् आज्येना वृणानाः । RV_10,088.04c स पतत्रीत्वरं स्था जगद् यच् छ्वात्रम् अग्निर् अकृणोज् जातवेदाः ॥ RV_10,088.05a यज् जातवेदो भुवनस्य मूर्धन्न् अतिष्ठो अग्ने सह रोचनेन । RV_10,088.05c तं त्वाहेम मतिभिर् गीर्भिर् उक्थैः स यज्ञियो अभवो रोदसिप्राः ॥ RV_10,088.06a मूर्धा भुवो भवति नक्तम् अग्निस् ततः सूर्यो जायते प्रातर् उद्यन् । RV_10,088.06c मायाम् ऊ तु यज्ञियानाम् एताम् अपो यत् तूर्णिश् चरति प्रजानन् ॥ RV_10,088.07a दृशेन्यो यो महिना समिद्धो ऽरोचत दिवियोनिर् विभावा । RV_10,088.07c तस्मिन्न् अग्नौ सूक्तवाकेन देवा हविर् विश्व आजुहवुस् तनूपाः ॥ RV_10,088.08a सूक्तवाकम् प्रथमम् आद् इद् अग्निम् आद् इद् धविर् अजनयन्त देवाः । RV_10,088.08c स एषां यज्ञो अभवत् तनूपास् तं द्यौर् वेद तम् पृथिवी तम् आपः ॥ RV_10,088.09a यं देवासो ऽजनयन्ताग्निं यस्मिन्न् आजुहवुर् भुवनानि विश्वा । RV_10,088.09c सो अर्चिषा पृथिवीं द्याम् उतेमाम् ऋजूयमानो अतपन् महित्वा ॥ RV_10,088.10a स्तोमेन हि दिवि देवासो अग्निम् अजीजनञ् छक्तिभी रोदसिप्राम् । RV_10,088.10c तम् ऊ अकृण्वन् त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥ RV_10,088.11a यदेद् एनम् अदधुर् यज्ञियासो दिवि देवाः सूर्यम् आदितेयम् । RV_10,088.11c यदा चरिष्णू मिथुनाव् अभूताम् आद् इत् प्रापश्यन् भुवनानि विश्वा ॥ RV_10,088.12a विश्वस्मा अग्निम् भुवनाय देवा वैश्वानरं केतुम् अह्नाम् अकृण्वन् । RV_10,088.12c आ यस् ततानोषसो विभातीर् अपो ऊर्णोति तमो अर्चिषा यन् ॥ RV_10,088.13a वैश्वानरं कवयो यज्ञियासो ऽग्निं देवा अजनयन्न् अजुर्यम् । RV_10,088.13c नक्षत्रम् प्रत्नम् अमिनच् चरिष्णु यक्षस्याध्यक्षं तविषम् बृहन्तम् ॥ RV_10,088.14a वैश्वानरं विश्वहा दीदिवांसम् मन्त्रैर् अग्निं कविम् अच्छा वदामः । RV_10,088.14c यो महिम्ना परिबभूवोर्वी उतावस्ताद् उत देवः परस्तात् ॥ RV_10,088.15a द्वे स्रुती अशृणवम् पितॄणाम् अहं देवानाम् उत मर्त्यानाम् । RV_10,088.15c ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरम् मातरं च ॥ RV_10,088.16a द्वे समीची बिभृतश् चरन्तं शीर्षतो जातम् मनसा विमृष्टम् । RV_10,088.16c स प्रत्यङ् विश्वा भुवनानि तस्थाव् अप्रयुच्छन् तरणिर् भ्राजमानः ॥ RV_10,088.17a यत्रा वदेते अवरः परश् च यज्ञन्योः कतरो नौ वि वेद । RV_10,088.17c आ शेकुर् इत् सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥ RV_10,088.18a कत्य् अग्नयः कति सूर्यासः कत्य् उषासः कत्य् उ स्विद् आपः । RV_10,088.18c नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम् ॥ RV_10,088.19a यावन्मात्रम् उषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः । RV_10,088.19c तावद् दधात्य् उप यज्ञम् आयन् ब्राह्मणो होतुर् अवरो निषीदन् ॥ RV_10,089.01a इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् । RV_10,089.01c आ यः पप्रौ चर्षणीधृद् वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥ RV_10,089.02a स सूर्यः पर्य् उरू वरांस्य् एन्द्रो ववृत्याद् रथ्येव चक्रा । RV_10,089.02c अतिष्ठन्तम् अपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥ RV_10,089.03a समानम् अस्मा अनपावृद् अर्च क्ष्मया दिवो असमम् ब्रह्म नव्यम् । RV_10,089.03c वि यः पृष्ठेव जनिमान्य् अर्य इन्द्रश् चिकाय न सखायम् ईषे ॥ RV_10,089.04a इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् । RV_10,089.04c यो अक्षेणेव चक्रिया शचीभिर् विष्वक् तस्तम्भ पृथिवीम् उत द्याम् ॥ RV_10,089.05a आपान्तमन्युस् तृपलप्रभर्मा धुनिः शिमीव्ठछरुमां ऋजीषी । RV_10,089.05c सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि देभुः ॥ RV_10,089.06a न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः । RV_10,089.06c यद् अस्य मन्युर् अधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥ RV_10,089.07a जघान वृत्रं स्वधितिर् वनेव रुरोज पुरो अरदन् न सिन्धून् । RV_10,089.07c बिभेद गिरिं नवम् इन् न कुम्भम् आ गा इन्द्रो अकृणुत स्वयुग्भिः ॥ RV_10,089.08a त्वं ह त्यद् ऋणया इन्द्र धीरो ऽसिर् न पर्व वृजिना शृणासि । RV_10,089.08c प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥ RV_10,089.09a प्र ये मित्रम् प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणम् मिनन्ति । RV_10,089.09c न्य् अमित्रेषु वधम् इन्द्र तुम्रं वृषन् वृषाणम् अरुषं शिशीहि ॥ RV_10,089.10a इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपाम् इन्द्र इत् पर्वतानाम् । RV_10,089.10c इन्द्रो वृधाम् इन्द्र इन् मेधिराणाम् इन्द्रः क्षेमे योगे हव्य इन्द्रः ॥ RV_10,089.11a प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात् प्र समुद्रस्य धासेः । RV_10,089.11c प्र वातस्य प्रथसः प्र ज्मो अन्तात् प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥ RV_10,089.12a प्र शोशुचत्या उषसो न केतुर् असिन्वा ते वर्तताम् इन्द्र हेतिः । RV_10,089.12c अश्मेव विध्य दिव आ सृजानस् तपिष्ठेन हेषसा द्रोघमित्रान् ॥ RV_10,089.13a अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः । RV_10,089.13c अन्व् इन्द्रं रोदसी वावशाने अन्व् आपो अजिहत जायमानम् ॥ RV_10,089.14a कर्हि स्वित् सा त इन्द्र चेत्यासद् अघस्य यद् भिनदो रक्ष एषत् । RV_10,089.14c मित्रक्रुवो यच् छसने न गावः पृथिव्या आपृग् अमुया शयन्ते ॥ RV_10,089.15a शत्रूयन्तो अभि ये नस् ततस्रे महि व्राधन्त ओगणास इन्द्र । RV_10,089.15c अन्धेनामित्रास् तमसा सचन्तां सुज्योतिषो अक्तवस् तां अभि ष्युः ॥ RV_10,089.16a पुरूणि हि त्वा सवना जनानाम् ब्रह्माणि मन्दन् गृणताम् ऋषीणाम् । RV_10,089.16c इमाम् आघोषन्न् अवसा सहूतिं तिरो विश्वां अर्चतो याह्य् अर्वाङ् ॥ RV_10,089.17a एवा ते वयम् इन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् । RV_10,089.17c विद्याम वस्तोर् अवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥ RV_10,089.18a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_10,089.18c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_10,090.01a सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । RV_10,090.01c स भूमिं विश्वतो वृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥ RV_10,090.02a पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् । RV_10,090.02c उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥ RV_10,090.03a एतावान् अस्य महिमातो ज्यायांश् च पूरुषः । RV_10,090.03c पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥ RV_10,090.04a त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः । RV_10,090.04c ततो विष्वङ् व्य् अक्रामत् साशनानशने अभि ॥ RV_10,090.05a तस्माद् विराऌ अजायत विराजो अधि पूरुषः । RV_10,090.05c स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥ RV_10,090.06a यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । RV_10,090.06c वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः ॥ RV_10,090.07a तं यज्ञम् बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः । RV_10,090.07c तेन देवा अयजन्त साध्या ऋषयश् च ये ॥ RV_10,090.08a तस्माद् यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् । RV_10,090.08c पशून् तांश् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये ॥ RV_10,090.09a तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । RV_10,090.09c छन्दांसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥ RV_10,090.10a तस्माद् अश्वा अजायन्त ये के चोभयादतः । RV_10,090.10c गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः ॥ RV_10,090.11a यत् पुरुषं व्य् अदधुः कतिधा व्य् अकल्पयन् । RV_10,090.11c मुखं किम् अस्य कौ बाहू का ऊरू पादा उच्येते ॥ RV_10,090.12a ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः । RV_10,090.12c ऊरू तद् अस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥ RV_10,090.13a चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत । RV_10,090.13c मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥ RV_10,090.14a नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः सम् अवर्तत । RV_10,090.14c पद्भ्याम् भूमिर् दिशः श्रोत्रात् तथा लोकां अकल्पयन् ॥ RV_10,090.15a सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः । RV_10,090.15c देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषम् पशुम् ॥ RV_10,090.16a यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । RV_10,090.16c ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ RV_10,091.01a सं जागृवद्भिर् जरमाण इध्यते दमे दमूना इषयन्न् इळस् पदे । RV_10,091.01c विश्वस्य होता हविषो वरेण्यो विभुर् विभावा सुषखा सखीयते ॥ RV_10,091.02a स दर्शतश्रीर् अतिथिर् गृहे-गृहे वने-वने शिश्रिये तक्ववीर् इव । RV_10,091.02c जनं-जनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशं-विशम् ॥ RV_10,091.03a सुदक्षो दक्षैः क्रतुनासि सुक्रतुर् अग्ने कविः काव्येनासि विश्ववित् । RV_10,091.03c वसुर् वसूनां क्षयसि त्वम् एक इद् द्यावा च यानि पृथिवी च पुष्यतः ॥ RV_10,091.04a प्रजानन्न् अग्ने तव योनिम् ऋत्वियम् इळायास् पदे घृतवन्तम् आसदः । RV_10,091.04c आ ते चिकित्र उषसाम् इवेतयो ऽरेपसः सूर्यस्येव रश्मयः ॥ RV_10,091.05a तव श्रियो वर्ष्यस्येव विद्युतश् चित्राश् चिकित्र उषसां न केतवः । RV_10,091.05c यद् ओषधीर् अभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नम् आस्ये ॥ RV_10,091.06a तम् ओषधीर् दधिरे गर्भम् ऋत्वियं तम् आपो अग्निं जनयन्त मातरः । RV_10,091.06c तम् इत् समानं वनिनश् च वीरुधो ऽन्तर्वतीश् च सुवते च विश्वहा ॥ RV_10,091.07a वातोपधूत इषितो वशां अनु तृषु यद् अन्ना वेविषद् वितिष्ठसे । RV_10,091.07c आ ते यतन्ते रथ्यो यथा पृथक् छर्धांस्य् अग्ने अजराणि धक्षतः ॥ RV_10,091.08a मेधाकारं विदथस्य प्रसाधनम् अग्निं होतारम् परिभूतमम् मतिम् । RV_10,091.08c तम् इद् अर्भे हविष्य् आ समानम् इत् तम् इन् महे वृणते नान्यं त्वत् ॥ RV_10,091.09a त्वाम् इद् अत्र वृणते त्वायवो होतारम् अग्ने विदथेषु वेधसः । RV_10,091.09c यद् देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥ RV_10,091.10a तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः । RV_10,091.10c तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ॥ RV_10,091.11a यस् तुभ्यम् अग्ने अमृताय मर्त्यः समिधा दाशद् उत वा हविष्कृति । RV_10,091.11c तस्य होता भवसि यासि दूत्यम् उप ब्रूषे यजस्य् अध्वरीयसि ॥ RV_10,091.12a इमा अस्मै मतयो वाचो अस्मद् आं ऋचो गिरः सुष्टुतयः सम् अग्मत । RV_10,091.12c वसूयवो वसवे जातवेदसे वृद्धासु चिद् वर्धनो यासु चाकनत् ॥ RV_10,091.13a इमाम् प्रत्नाय सुष्टुतिं नवीयसीं वोचेयम् अस्मा उशते शृणोतु नः । RV_10,091.13c भूया अन्तरा हृद्य् अस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥ RV_10,091.14a यस्मिन्न् अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः । RV_10,091.14c कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ॥ RV_10,091.15a अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः । RV_10,091.15c वाजसनिं रयिम् अस्मे सुवीरम् प्रशस्तं धेहि यशसम् बृहन्तम् ॥ RV_10,092.01a यज्ञस्य वो रथ्यं विश्पतिं विशां होतारम् अक्तोर् अतिथिं विभावसुम् । RV_10,092.01c शोचञ् छुष्कासु हरिणीषु जर्भुरद् वृषा केतुर् यजतो द्याम् अशायत ॥ RV_10,092.02a इमम् अञ्जस्पाम् उभये अकृण्वत धर्माणम् अग्निं विदथस्य साधनम् । RV_10,092.02c अक्तुं न यह्वम् उषसः पुरोहितं तनूनपातम् अरुषस्य निंसते ॥ RV_10,092.03a बऌ अस्य नीथा वि पणेश् च मन्महे वया अस्य प्रहुता आसुर् अत्तवे । RV_10,092.03c यदा घोरासो अमृतत्वम् आशताद् इज् जनस्य दैव्यस्य चर्किरन् ॥ RV_10,092.04a ऋतस्य हि प्रसितिर् द्यौर् उरु व्यचो नमो मह्य् अरमतिः पनीयसी । RV_10,092.04c इन्द्रो मित्रो वरुणः सं चिकित्रिरे ऽथो भगः सविता पूतदक्षसः ॥ RV_10,092.05a प्र रुद्रेण ययिना यन्ति सिन्धवस् तिरो महीम् अरमतिं दधन्विरे । RV_10,092.05c येभिः परिज्मा परियन्न् उरु ज्रयो वि रोरुवज् जठरे विश्वम् उक्षते ॥ RV_10,092.06a क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः । RV_10,092.06c तेभिश् चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिर् अर्वशेभिर् अर्वशः ॥ RV_10,092.07a इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश् च पौंस्ये । RV_10,092.07c प्र ये न्व् अस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥ RV_10,092.08a सूरश् चिद् आ हरितो अस्य रीरमद् इन्द्राद् आ कश् चिद् भयते तवीयसः । RV_10,092.08c भीमस्य वृष्णो जठराद् अभिश्वसो दिवे-दिवे सहुरि स्तन्न् अबाधितः ॥ RV_10,092.09a स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन । RV_10,092.09c येभिः शिवः स्ववां एवयावभिर् दिवः सिषक्ति स्वयशा निकामभिः ॥ RV_10,092.10a ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर् वृषभः सोमजामयः । RV_10,092.10c यज्ञैर् अथर्वा प्रथमो वि धारयद् देवा दक्षैर् भृगवः सं चिकित्रिरे ॥ RV_10,092.11a ते हि द्यावापृथिवी भूरिरेतसा नराशंसश् चतुरङ्गो यमो ऽदितिः । RV_10,092.11c देवस् त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुर् अर्हिरे ॥ RV_10,092.12a उत स्य न उशिजाम् उर्विया कविर् अहिः शृणोतु बुध्न्यो हवीमनि । RV_10,092.12c सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ॥ RV_10,092.13a प्र नः पूषा चरथं विश्वदेव्यो ऽपां नपाद् अवतु वायुर् इष्टये । RV_10,092.13c आत्मानं वस्यो अभि वातम् अर्चत तद् अश्विना सुहवा यामनि श्रुतम् ॥ RV_10,092.14a विशाम् आसाम् अभयानाम् अधिक्षितं गीर्भिर् उ स्वयशसं गृणीमसि । RV_10,092.14c ग्नाभिर् विश्वाभिर् अदितिम् अनर्वणम् अक्तोर् युवानं नृमणा अधा पतिम् ॥ RV_10,092.15a रेभद् अत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुर् अध्वरम् । RV_10,092.15c येभिर् विहाया अभवद् विचक्षणः पाथः सुमेकं स्वधितिर् वनन्वति ॥ RV_10,093.01a महि द्यावापृथिवी भूतम् उर्वी नारी यह्वी न रोदसी सदं नः । RV_10,093.01c तेभिर् नः पातं सह्यस एभिर् नः पातं शूषणि ॥ RV_10,093.02a यज्ञे-यज्ञे स मर्त्यो देवान् सपर्यति । RV_10,093.02c यः सुम्नैर् दीर्घश्रुत्तम आविवासत्य् एनान् ॥ RV_10,093.03a विश्वेषाम् इरज्यवो देवानां वार् महः । RV_10,093.03c विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥ RV_10,093.04a ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा । RV_10,093.04c कद् रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥ RV_10,093.05a उत नो नक्तम् अपां वृषण्वसू सूर्यामासा सदनाय सधन्या । RV_10,093.05c सचा यत् साद्य् एषाम् अहिर् बुध्नेषु बुध्न्यः ॥ RV_10,093.06a उत नो देवाव् अश्विना शुभस् पती धामभिर् मित्रावरुणा उरुष्यताम् । RV_10,093.06c महः स राय एषते ऽति धन्वेव दुरिता ॥ RV_10,093.07a उत नो रुद्रा चिन् मृळताम् अश्विना विश्वे देवासो रथस्पतिर् भगः । RV_10,093.07c ऋभुर् वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥ RV_10,093.08a ऋभुर् ऋभुक्षा ऋभुर् विधतो मद आ ते हरी जूजुवानस्य वाजिना । RV_10,093.08c दुष्टरं यस्य साम चिद् ऋधग् यज्ञो न मानुषः ॥ RV_10,093.09a कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् । RV_10,093.09c सहो न इन्द्रो वह्निभिर् न्य् एषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥ RV_10,093.10a ऐषु द्यावापृथिवी धातम् महद् अस्मे वीरेषु विश्वचर्षणि श्रवः । RV_10,093.10c पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥ RV_10,093.11a एतं शंसम् इन्द्रास्मयुष् ट्वं कूचित् सन्तं सहसावन्न् अभिष्टये । RV_10,093.11c सदा पाह्य् अभिष्टये मेदतां वेदता वसो ॥ RV_10,093.12a एतम् मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् । RV_10,093.12c संवननं नाश्व्यं तष्टेवानपच्युतम् ॥ RV_10,093.13a वावर्त येषां राया युक्तैषां हिरण्ययी । RV_10,093.13c नेमधिता न पौंस्या वृथेव विष्टान्ता ॥ RV_10,093.14a प्र तद् दुःशीमे पृथवाने वेने प्र रामे वोचम् असुरे मघवत्सु । RV_10,093.14c ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्य् एषाम् ॥ RV_10,093.15a अधीन् न्व् अत्र सप्ततिं च सप्त च । RV_10,093.15b सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥ RV_10,094.01a प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः । RV_10,094.01c यद् अद्रयः पर्वताः साकम् आशवः श्लोकं घोषम् भरथेन्द्राय सोमिनः ॥ RV_10,094.02a एते वदन्ति शतवत् सहस्रवद् अभि क्रन्दन्ति हरितेभिर् आसभिः । RV_10,094.02c विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश् चित् पूर्वे हविरद्यम् आशत ॥ RV_10,094.03a एते वदन्त्य् अविदन्न् अना मधु न्य् ऊङ्खयन्ते अधि पक्व आमिषि । RV_10,094.03c वृक्षस्य शाखाम् अरुणस्य बप्सतस् ते सूभर्वा वृषभाः प्रेम् अराविषुः ॥ RV_10,094.04a बृहद् वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तो ऽविदन्न् अना मधु । RV_10,094.04c संरभ्या धीराः स्वसृभिर् अनर्तिषुर् आघोषयन्तः पृथिवीम् उपब्दिभिः ॥ RV_10,094.05a सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा अनर्तिषुः । RV_10,094.05c न्यङ् नि यन्त्य् उपरस्य निष्कृतम् पुरू रेतो दधिरे सूर्यश्वितः ॥ RV_10,094.06a उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः । RV_10,094.06c यच् छ्वसन्तो जग्रसाना अराविषुः शृण्व एषाम् प्रोथथो अर्वताम् इव ॥ RV_10,094.07a दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः । RV_10,094.07c दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥ RV_10,094.08a ते अद्रयो दशयन्त्रास आशवस् तेषाम् आधानम् पर्य् एति हर्यतम् । RV_10,094.08c त ऊ सुतस्य सोम्यस्यान्धसो ऽंशोः पीयूषम् प्रथमस्य भेजिरे ॥ RV_10,094.09a ते सोमादो हरी इन्द्रस्य निंसते ऽंशुं दुहन्तो अध्य् आसते गवि । RV_10,094.09c तेभिर् दुग्धम् पपिवान् सोम्यम् मध्व् इन्द्रो वर्धते प्रथते वृषायते ॥ RV_10,094.10a वृषा वो अंशुर् न किला रिषाथनेळावन्तः सदम् इत् स्थनाशिताः । RV_10,094.10c रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वम् अध्वरम् ॥ RV_10,094.11a तृदिला अतृदिलासो अद्रयो ऽश्रमणा अशृथिता अमृत्यवः । RV_10,094.11c अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥ RV_10,094.12a ध्रुवा एव वः पितरो युगे-युगे क्षेमकामासः सदसो न युञ्जते । RV_10,094.12c अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीम् अशुश्रवुः ॥ RV_10,094.13a तद् इद् वदन्त्य् अद्रयो विमोचने यामन्न् अञ्जस्पा इव घेद् उपब्दिभिः । RV_10,094.13c वपन्तो बीजम् इव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥ RV_10,094.14a सुते अध्वरे अधि वाचम् अक्रता क्रीळयो न मातरं तुदन्तः । RV_10,094.14c वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्ताम् अद्रयश् चायमानाः ॥ RV_10,095.01a हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु । RV_10,095.01c न नौ मन्त्रा अनुदितास एते मयस् करन् परतरे चनाहन् ॥ RV_10,095.02a किम् एता वाचा कृणवा तवाहम् प्राक्रमिषम् उषसाम् अग्रियेव । RV_10,095.02c पुरूरवः पुनर् अस्तम् परेहि दुरापना वात इवाहम् अस्मि ॥ RV_10,095.03a इषुर् न श्रिय इषुधेर् असना गोषाः शतसा न रंहिः । RV_10,095.03c अवीरे क्रतौ वि दविद्युतन् नोरा न मायुं चितयन्त धुनयः ॥ RV_10,095.04a सा वसु दधती श्वशुराय वय उषो यदि वष्ट्य् अन्तिगृहात् । RV_10,095.04c अस्तं ननक्षे यस्मिञ् चाकन् दिवा नक्तं श्नथिता वैतसेन ॥ RV_10,095.05a त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मे ऽव्यत्यै पृणासि । RV_10,095.05c पुरूरवो ऽनु ते केतम् आयं राजा मे वीर तन्वस् तद् आसीः ॥ RV_10,095.06a या सुजूर्णिः श्रेणिः सुम्नआपिर् ह्रदेचक्षुर् न ग्रन्थिनी चरण्युः । RV_10,095.06c ता अञ्जयो ऽरुणयो न सस्रुः श्रिये गावो न धेनवो ऽनवन्त ॥ RV_10,095.07a सम् अस्मिञ् जायमान आसत ग्ना उतेम् अवर्धन् नद्यः स्वगूर्ताः । RV_10,095.07c महे यत् त्वा पुरूरवो रणायावर्धयन् दस्युहत्याय देवाः ॥ RV_10,095.08a सचा यद् आसु जहतीष्व् अत्कम् अमानुषीषु मानुषो निषेवे । RV_10,095.08c अप स्म मत् तरसन्ती न भुज्युस् ता अत्रसन् रथस्पृशो नाश्वाः ॥ RV_10,095.09a यद् आसु मर्तो अमृतासु निस्पृक् सं क्षोणीभिः क्रतुभिर् न पृङ्क्ते । RV_10,095.09c ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः ॥ RV_10,095.10a विद्युन् न या पतन्ती दविद्योद् भरन्ती मे अप्या काम्यानि । RV_10,095.10c जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घम् आयुः ॥ RV_10,095.11a जज्ञिष इत्था गोपीथ्याय हि दधाथ तत् पुरूरवो म ओजः । RV_10,095.11c अशासं त्वा विदुषी सस्मिन्न् अहन् न म आशृणोः किम् अभुग् वदासि ॥ RV_10,095.12a कदा सूनुः पितरं जात इच्छाच् चक्रन् नाश्रु वर्तयद् विजानन् । RV_10,095.12c को दम्पती समनसा वि यूयोद् अध यद् अग्निः श्वशुरेषु दीदयत् ॥ RV_10,095.13a प्रति ब्रवाणि वर्तयते अश्रु चक्रन् न क्रन्दद् आध्ये शिवायै । RV_10,095.13c प्र तत् ते हिनवा यत् ते अस्मे परेह्य् अस्तं नहि मूर मापः ॥ RV_10,095.14a सुदेवो अद्य प्रपतेद् अनावृत् परावतम् परमां गन्तवा उ । RV_10,095.14c अधा शयीत निरृतेर् उपस्थे ऽधैनं वृका रभसासो अद्युः ॥ RV_10,095.15a पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् । RV_10,095.15c न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्य् एता ॥ RV_10,095.16a यद् विरूपाचरम् मर्त्येष्व् अवसं रात्रीः शरदश् चतस्रः । RV_10,095.16c घृतस्य स्तोकं सकृद् अह्न आश्नां ताद् एवेदं तातृपाणा चरामि ॥ RV_10,095.17a अन्तरिक्षप्रां रजसो विमानीम् उप शिक्षाम्य् उर्वशीं वसिष्ठः । RV_10,095.17c उप त्वा रातिः सुकृतस्य तिष्ठान् नि वर्तस्व हृदयं तप्यते मे ॥ RV_10,095.18a इति त्वा देवा इम आहुर् ऐळ यथेम् एतद् भवसि मृत्युबन्धुः । RV_10,095.18c प्रजा ते देवान् हविषा यजाति स्वर्ग उ त्वम् अपि मादयासे ॥ RV_10,096.01a प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतम् मदम् । RV_10,096.01c घृतं न यो हरिभिश् चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥ RV_10,096.02a हरिं हि योनिम् अभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः । RV_10,096.02c आ यम् पृणन्ति हरिभिर् न धेनव इन्द्राय शूषं हरिवन्तम् अर्चत ॥ RV_10,096.03a सो अस्य वज्रो हरितो य आयसो हरिर् निकामो हरिर् आ गभस्त्योः । RV_10,096.03c द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥ RV_10,096.04a दिवि न केतुर् अधि धायि हर्यतो विव्यचद् वज्रो हरितो न रंह्या । RV_10,096.04c तुदद् अहिं हरिशिप्रो य आयसः सहस्रशोका अभवद् धरिम्भरः ॥ RV_10,096.05a त्वं-त्वम् अहर्यथा उपस्तुतः पूर्वेभिर् इन्द्र हरिकेश यज्वभिः । RV_10,096.05c त्वं हर्यसि तव विश्वम् उक्थ्यम् असामि राधो हरिजात हर्यतम् ॥ RV_10,096.06a ता वज्रिणम् मन्दिनं स्तोम्यम् मद इन्द्रं रथे वहतो हर्यता हरी । RV_10,096.06c पुरूण्य् अस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥ RV_10,096.07a अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा । RV_10,096.07c अर्वद्भिर् यो हरिभिर् जोषम् ईयते सो अस्य कामं हरिवन्तम् आनशे ॥ RV_10,096.08a हरिश्मशारुर् हरिकेश आयसस् तुरस्पेये यो हरिपा अवर्धत । RV_10,096.08c अर्वद्भिर् यो हरिभिर् वाजिनीवसुर् अति विश्वा दुरिता पारिषद् धरी ॥ RV_10,096.09a स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः । RV_10,096.09c प्र यत् कृते चमसे मर्मृजद् धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥ RV_10,096.10a उत स्म सद्म हर्यतस्य पस्त्योर् अत्यो न वाजं हरिवां अचिक्रदत् । RV_10,096.10c मही चिद् धि धिषणाहर्यद् ओजसा बृहद् वयो दधिषे हर्यतश् चिद् आ ॥ RV_10,096.11a आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्म नु प्रियम् । RV_10,096.11c प्र पस्त्यम् असुर हर्यतं गोर् आविष् कृधि हरये सूर्याय ॥ RV_10,096.12a आ त्वा हर्यन्तम् प्रयुजो जनानां रथे वहन्तु हरिशिप्रम् इन्द्र । RV_10,096.12c पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥ RV_10,096.13a अपाः पूर्वेषां हरिवः सुतानाम् अथो इदं सवनं केवलं ते । RV_10,096.13c ममद्धि सोमम् मधुमन्तम् इन्द्र सत्रा वृषञ् जठर आ वृषस्व ॥ RV_10,097.01a या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगम् पुरा । RV_10,097.01c मनै नु बभ्रूणाम् अहं शतं धामानि सप्त च ॥ RV_10,097.02a शतं वो अम्ब धामानि सहस्रम् उत वो रुहः । RV_10,097.02c अधा शतक्रत्वो यूयम् इमम् मे अगदं कृत ॥ RV_10,097.03a ओषधीः प्रति मोदध्वम् पुष्पवतीः प्रसूवरीः । RV_10,097.03c अश्वा इव सजित्वरीर् वीरुधः पारयिष्ण्वः ॥ RV_10,097.04a ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे । RV_10,097.04c सनेयम् अश्वं गां वास आत्मानं तव पूरुष ॥ RV_10,097.05a अश्वत्थे वो निषदनम् पर्णे वो वसतिष् कृता । RV_10,097.05c गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥ RV_10,097.06a यत्रौषधीः समग्मत राजानः समिताव् इव । RV_10,097.06c विप्रः स उच्यते भिषग् रक्षोहामीवचातनः ॥ RV_10,097.07a अश्वावतीं सोमावतीम् ऊर्जयन्तीम् उदोजसम् । RV_10,097.07c आवित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥ RV_10,097.08a उच् छुष्मा ओषधीनां गावो गोष्ठाद् इवेरते । RV_10,097.08c धनं सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥ RV_10,097.09a इष्कृतिर् नाम वो माताथो यूयं स्थ निष्कृतीः । RV_10,097.09c सीराः पतत्रिणी स्थन यद् आमयति निष् कृथ ॥ RV_10,097.10a अति विश्वाः परिष्ठा स्तेन इव व्रजम् अक्रमुः । RV_10,097.10c ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः ॥ RV_10,097.11a यद् इमा वाजयन्न् अहम् ओषधीर् हस्त आदधे । RV_10,097.11c आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ RV_10,097.12a यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गम् परुष्-परुः । RV_10,097.12c ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीर् इव ॥ RV_10,097.13a साकं यक्ष्म प्र पत चाषेण किकिदीविना । RV_10,097.13c साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥ RV_10,097.14a अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत । RV_10,097.14c ताः सर्वाः संविदाना इदम् मे प्रावता वचः ॥ RV_10,097.15a याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः । RV_10,097.15c बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः ॥ RV_10,097.16a मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत । RV_10,097.16c अथो यमस्य पड्बीशात् सर्वस्माद् देवकिल्बिषात् ॥ RV_10,097.17a अवपतन्तीर् अवदन् दिव ओषधयस् परि । RV_10,097.17c यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥ RV_10,097.18a या ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः । RV_10,097.18c तासां त्वम् अस्य् उत्तमारं कामाय शं हृदे ॥ RV_10,097.19a या ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु । RV_10,097.19c बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥ RV_10,097.20a मा वो रिषत् खनिता यस्मै चाहं खनामि वः । RV_10,097.20c द्विपच् चतुष्पद् अस्माकं सर्वम् अस्त्व् अनातुरम् ॥ RV_10,097.21a याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः । RV_10,097.21c सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ॥ RV_10,097.22a ओषधयः सं वदन्ते सोमेन सह राज्ञा । RV_10,097.22c यस्मै कृणोति ब्राह्मणस् तं राजन् पारयामसि ॥ RV_10,097.23a त्वम् उत्तमास्य् ओषधे तव वृक्षा उपस्तयः । RV_10,097.23c उपस्तिर् अस्तु सो ऽस्माकं यो अस्मां अभिदासति ॥ RV_10,098.01a बृहस्पते प्रति मे देवताम् इहि मित्रो वा यद् वरुणो वासि पूषा । RV_10,098.01c आदित्यैर् वा यद् वसुभिर् मरुत्वान् स पर्जन्यं शन्तनवे वृषाय ॥ RV_10,098.02a आ देवो दूतो अजिरश् चिकित्वान् त्वद् देवापे अभि माम् अगच्छत् । RV_10,098.02c प्रतीचीनः प्रति माम् आ ववृत्स्व दधामि ते द्युमतीं वाचम् आसन् ॥ RV_10,098.03a अस्मे धेहि द्युमतीं वाचम् आसन् बृहस्पते अनमीवाम् इषिराम् । RV_10,098.03c यया वृष्टिं शन्तनवे वनाव दिवो द्रप्सो मधुमां आ विवेश ॥ RV_10,098.04a आ नो द्रप्सा मधुमन्तो विशन्त्व् इन्द्र देह्य् अधिरथं सहस्रम् । RV_10,098.04c नि षीद होत्रम् ऋतुथा यजस्व देवान् देवापे हविषा सपर्य ॥ RV_10,098.05a आर्ष्टिषेणो होत्रम् ऋषिर् निषीदन् देवापिर् देवसुमतिं चिकित्वान् । RV_10,098.05c स उत्तरस्माद् अधरं समुद्रम् अपो दिव्या असृजद् वर्ष्या अभि ॥ RV_10,098.06a अस्मिन् समुद्रे अध्य् उत्तरस्मिन्न् आपो देवेभिर् निवृता अतिष्ठन् । RV_10,098.06c ता अद्रवन्न् आर्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥ RV_10,098.07a यद् देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्न् अदीधेत् । RV_10,098.07c देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर् वाचम् अस्मा अयच्छत् ॥ RV_10,098.08a यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे । RV_10,098.08c विश्वेभिर् देवैर् अनुमद्यमानः प्र पर्जन्यम् ईरया वृष्टिमन्तम् ॥ RV_10,098.09a त्वाम् पूर्व ऋषयो गीर्भिर् आयन् त्वाम् अध्वरेषु पुरुहूत विश्वे । RV_10,098.09c सहस्राण्य् अधिरथान्य् अस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥ RV_10,098.10a एतान्य् अग्ने नवतिर् नव त्वे आहुतान्य् अधिरथा सहस्रा । RV_10,098.10c तेभिर् वर्धस्व तन्वः शूर पूर्वीर् दिवो नो वृष्टिम् इषितो रिरीहि ॥ RV_10,098.11a एतान्य् अग्ने नवतिं सहस्रा सम् प्र यच्छ वृष्ण इन्द्राय भागम् । RV_10,098.11c विद्वान् पथ ऋतुशो देवयानान् अप्य् औलानं दिवि देवेषु धेहि ॥ RV_10,098.12a अग्ने बाधस्व वि मृधो वि दुर्गहापामीवाम् अप रक्षांसि सेध । RV_10,098.12c अस्मात् समुद्राद् बृहतो दिवो नो ऽपाम् भूमानम् उप नः सृजेह ॥ RV_10,099.01a कं नश् चित्रम् इषण्यसि चिकित्वान् पृथुग्मानं वाश्रं वावृधध्यै । RV_10,099.01c कत् तस्य दातु शवसो व्युष्टौ तक्षद् वज्रं वृत्रतुरम् अपिन्वत् ॥ RV_10,099.02a स हि द्युता विद्युता वेति साम पृथुं योनिम् असुरत्वा ससाद । RV_10,099.02c स सनीळेभिः प्रसहानो अस्य भ्रातुर् न ऋते सप्तथस्य मायाः ॥ RV_10,099.03a स वाजं यातापदुष्पदा यन् स्वर्षाता परि षदत् सनिष्यन् । RV_10,099.03c अनर्वा यच् छतदुरस्य वेदो घ्नञ् छिश्नदेवां अभि वर्पसा भूत् ॥ RV_10,099.04a स यह्व्यो ऽवनीर् गोष्व् अर्वा जुहोति प्रधन्यासु सस्रिः । RV_10,099.04c अपादो यत्र युज्यासो ऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥ RV_10,099.05a स रुद्रेभिर् अशस्तवार ऋभ्वा हित्वी गयम् आरेअवद्य आगात् । RV_10,099.05c वम्रस्य मन्ये मिथुना विवव्री अन्नम् अभीत्यारोदयन् मुषायन् ॥ RV_10,099.06a स इद् दासं तुवीरवम् पतिर् दन् षळक्षं त्रिशीर्षाणं दमन्यत् । RV_10,099.06c अस्य त्रितो न्व् ओजसा वृधानो विपा वराहम् अयोअग्रया हन् ॥ RV_10,099.07a स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषद् अर्शसानाय शरुम् । RV_10,099.07c स नृतमो नहुषो ऽस्मत् सुजातः पुरो ऽभिनद् अर्हन् दस्युहत्ये ॥ RV_10,099.08a सो अभ्रियो न यवस उदन्यन् क्षयाय गातुं विदन् नो अस्मे । RV_10,099.08c उप यत् सीदद् इन्दुं शरीरैः श्येनो ऽयोपाष्टिर् हन्ति दस्यून् ॥ RV_10,099.09a स व्राधतः शवसानेभिर् अस्य कुत्साय शुष्णं कृपणे परादात् । RV_10,099.09c अयं कविम् अनयच् छस्यमानम् अत्कं यो अस्य सनितोत नृणाम् ॥ RV_10,099.10a अयं दशस्यन् नर्येभिर् अस्य दस्मो देवेभिर् वरुणो न मायी । RV_10,099.10c अयं कनीन ऋतुपा अवेद्य् अमिमीताररुं यश् चतुष्पात् ॥ RV_10,099.11a अस्य स्तोमेभिर् औशिज ऋजिश्वा व्रजं दरयद् वृषभेण पिप्रोः । RV_10,099.11c सुत्वा यद् यजतो दीदयद् गीः पुर इयानो अभि वर्पसा भूत् ॥ RV_10,099.12a एवा महो असुर वक्षथाय वम्रकः पड्भिर् उप सर्पद् इन्द्रम् । RV_10,099.12c स इयानः करति स्वस्तिम् अस्मा इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ॥ RV_10,100.01a इन्द्र दृह्य मघवन् त्वावद् इद् भुज इह स्तुतः सुतपा बोधि नो वृधे । RV_10,100.01c देवेभिर् नः सविता प्रावतु श्रुतम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.02a भराय सु भरत भागम् ऋत्वियम् प्र वायवे शुचिपे क्रन्ददिष्टये । RV_10,100.02c गौरस्य यः पयसः पीतिम् आनश आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.03a आ नो देवः सविता साविषद् वय ऋजूयते यजमानाय सुन्वते । RV_10,100.03c यथा देवान् प्रतिभूषेम पाकवद् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.04a इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्य् एतु नः । RV_10,100.04c यथा-यथा मित्रधितानि संदधुर् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.05a इन्द्र उक्थेन शवसा परुर् दधे बृहस्पते प्रतरीतास्य् आयुषः । RV_10,100.05c यज्ञो मनुः प्रमतिर् नः पिता हि कम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.06a इन्द्रस्य नु सुकृतं दैव्यं सहो ऽग्निर् गृहे जरिता मेधिरः कविः । RV_10,100.06c यज्ञश् च भूद् विदथे चारुर् अन्तम आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.07a न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् । RV_10,100.07c माकिर् नो देवा अनृतस्य वर्पस आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.08a अपामीवां सविता साविषन् न्यग् वरीय इद् अप सेधन्त्व् अद्रयः । RV_10,100.08c ग्रावा यत्र मधुषुद् उच्यते बृहद् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.09a ऊर्ध्वो ग्रावा वसवो ऽस्तु सोतरि विश्वा द्वेषांसि सनुतर् युयोत । RV_10,100.09c स नो देवः सविता पायुर् ईड्य आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.10a ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे । RV_10,100.10c तनूर् एव तन्वो अस्तु भेषजम् आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.11a क्रतुप्रावा जरिता शश्वताम् अव इन्द्र इद् भद्रा प्रमतिः सुतावताम् । RV_10,100.11c पूर्णम् ऊधर् दिव्यं यस्य सिक्तय आ सर्वतातिम् अदितिं वृणीमहे ॥ RV_10,100.12a चित्रस् ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः । RV_10,100.12c रजिष्ठया रज्या पश्व à gos tåtårùati pary अग्रं दुवस्युः ॥ RV_10,101.01a उद् बुध्यध्वं समनसः सखायः सम् अग्निम् इन्ध्वम् बहवः सनीळाः । RV_10,101.01c दधिक्राम् अग्निम् उषसं च देवीम् इन्द्रावतो ऽवसे नि ह्वये वः ॥ RV_10,101.02a मन्द्रा कृणुध्वं धिय आ तनुध्वं नावम् अरित्रपरणीं कृणुध्वम् । RV_10,101.02c इष्कृणुध्वम् आयुधारं कृणुध्वम् प्राञ्चं यज्ञम् प्र णयता सखायः ॥ RV_10,101.03a युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् । RV_10,101.03c गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्यः पक्वम् एयात् ॥ RV_10,101.04a सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । RV_10,101.04c धीरा देवेषु सुम्नया ॥ RV_10,101.05a निर् आहावान् कृणोतन सं वरत्रा दधातन । RV_10,101.05c सिञ्चामहा अवतम् उद्रिणं वयं सुषेकम् अनुपक्षितम् ॥ RV_10,101.06a इष्कृताहावम् अवतं सुवरत्रं सुषेचनम् । RV_10,101.06c उद्रिणं सिञ्चे अक्षितम् ॥ RV_10,101.07a प्रीणीताश्वान् हितं जयाथ स्वस्तिवाहं रथम् इत् कृणुध्वम् । RV_10,101.07c द्रोणाहावम् अवतम् अश्मचक्रम् अंसत्रकोशं सिञ्चता नृपाणम् ॥ RV_10,101.08a व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वम् बहुला पृथूनि । RV_10,101.08c पुरः कृणुध्वम् आयसीर् अधृष्टा मा वः सुस्रोच् चमसो दृंहता तम् ॥ RV_10,101.09a आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियाम् इह । RV_10,101.09c सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥ RV_10,101.10a आ तू षिञ्च हरिम् ईं द्रोर् उपस्थे वाशीभिस् तक्षताश्मन्मयीभिः । RV_10,101.10c परि ष्वजध्वं दश कक्ष्याभिर् उभे धुरौ प्रति वह्निं युनक्त ॥ RV_10,101.11a उभे धुरौ वह्निर् आपिब्दमानो ऽन्तर् योनेव चरति द्विजानिः । RV_10,101.11c वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वम् अखनन्त उत्सम् ॥ RV_10,101.12a कपृन् नरः कपृथम् उद् दधातन चोदयत खुदत वाजसातये । RV_10,101.12c निष्टिग्र्यः पुत्रम् आ च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥ RV_10,102.01a प्र ते रथम् मिथूकृतम् इन्द्रो ऽवतु धृष्णुया । RV_10,102.01c अस्मिन्न् आजौ पुरुहूत श्रवाय्ये धनभक्षेषु नो ऽव ॥ RV_10,102.02a उत् स्म वातो वहति वासो ऽस्या अधिरथं यद् अजयत् सहस्रम् । RV_10,102.02c रथीर् अभून् मुद्गलानी गविष्टौ भरे कृतं vy aced इन्द्रसेना ॥ RV_10,102.03a अन्तर् यच्छ जिघांसतो वज्रम् इन्द्राभिदासतः । RV_10,102.03c दासस्य वा मघवन्न् आर्यस्य वा सनुतर् यवया वधम् ॥ RV_10,102.04a उद्नो ह्रदम् अपिबज् जर्हृषाणः कूटं स्म तृंहद् अभिमातिम् एति । RV_10,102.04c प्र मुष्कभारः श्रव इच्छमानो ऽजिरम् बाहू अभरत् सिषासन् ॥ RV_10,102.05a न्य् अक्रन्दयन्न् उपयन्त एनम् अमेहयन् वृषभम् मध्य आजेः । RV_10,102.05c तेन सूभर्वं शतवत् सहस्रं गवाम् मुद्गलः प्रधने जिगाय ॥ RV_10,102.06a ककर्दवे वृषभो युक्त आसीद् अवावचीत् सारथिर् अस्य केशी । RV_10,102.06c दुधेर् युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥ RV_10,102.07a उत प्रधिम् उद् अहन्न् अस्य विद्वान् उपायुनग् वंसगम् अत्र शिक्षन् । RV_10,102.07c इन्द्र उद् आवत् पतिम् अघ्न्यानाम् अरंहत पद्याभिः ककुद्मान् ॥ RV_10,102.08a शुनम् अष्ट्राव्य् अचरत् कपर्दी वरत्रायां दार्व् आनह्यमानः । RV_10,102.08c नृम्णानि कृण्वन् बहवे जनाय गाः पस्पशानस् तविषीर् अधत्त ॥ RV_10,102.09a इमं तम् पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् । RV_10,102.09c येन जिगाय शतवत् सहस्रं गवाम् मुद्गलः पृतनाज्येषु ॥ RV_10,102.10a आरे अघा को न्व् इत्था ददर्श यं युञ्जन्ति तम् v आ स्थापयन्ति । RV_10,102.10c नास्मै तृणं नोदकम् आ भरन्त्य् उत्तरो धुरो वहति प्रदेदिशत् ॥ RV_10,102.11a परिवृक्तेव पतिविद्यम् आनट् पीप्याना कूचक्रेणेव सिञ्चन् । RV_10,102.11c एषैष्या चिद् रथ्या जयेम सुमङ्गलं सिनवद् अस्तु सातम् ॥ RV_10,102.12a त्वं विश्वस्य जगतश् चक्षुर् इन्द्रासि चक्षुषः । RV_10,102.12c वृषा यद् आजिं वृषणा सिषाससि चोदयन् वध्रिणा युजा ॥ RV_10,103.01a आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् । RV_10,103.01c संक्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत् साकम् इन्द्रः ॥ RV_10,103.02a संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । RV_10,103.02c तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ RV_10,103.03a स इषुहस्तैः स निषङ्गिभिर् वशी संस्रष्टा स युध इन्द्रो गणेन । RV_10,103.03c संसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ॥ RV_10,103.04a बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः । RV_10,103.04c प्रभञ्जन् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥ RV_10,103.05a बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । RV_10,103.05c अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥ RV_10,103.06a गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा । RV_10,103.06c इमं सजाता अनु वीरयध्वम् इन्द्रं सखायो अनु सं रभध्वम् ॥ RV_10,103.07a अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः । RV_10,103.07c दुश्च्यवनः pçtanàùàë ayudhyo ऽस्माकं सेना अवतु प्र युत्सु ॥ RV_10,103.08a इन्द्र आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः । RV_10,103.08c देवसेनानाम् अभिभञ्जतीनां जयन्तीनाम् मरुतो यन्त्व् अग्रम् ॥ RV_10,103.09a इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुतां शर्ध उग्रम् । RV_10,103.09c महामनसाम् भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥ RV_10,103.10a उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम् मनांसि । RV_10,103.10c उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः ॥ RV_10,103.11a अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु । RV_10,103.11c अस्माकं वीरा उत्तरे भवन्त्व् अस्मां उ देवा अवता हवेषु ॥ RV_10,103.12a अमीषां चित्तम् प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि । RV_10,103.12c अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ॥ RV_10,103.13a प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । RV_10,103.13c उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ॥ RV_10,104.01a असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञम् उप याहि तूयम् । RV_10,104.01c तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ॥ RV_10,104.02a अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरम् पृणस्व । RV_10,104.02c मिमिक्षुर् यम् अद्रय इन्द्र तुभ्यं तेभिर् वर्धस्व मदम् उक्थवाहः ॥ RV_10,104.03a प्रोग्राम् पीतिं वृष्ण इयर्मि सत्याम् प्रयै सुतस्य हर्यश्व तुभ्यम् । RV_10,104.03c इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या गृणानः ॥ RV_10,104.04a ऊती शचीवस् तव वीर्येण वयो दधाना उशिज ऋतज्ञाः । RV_10,104.04c प्रजावद् इन्द्र मनुषो दुरोणे तस्थुर् गृणन्तः सधमाद्यासः ॥ RV_10,104.05a प्रणीतिभिष् टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः । RV_10,104.05c मंहिष्ठाम् ऊतिं वितिरे दधाना स्तोतार इन्द्र तव सूनृताभिः ॥ RV_10,104.06a उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य । RV_10,104.06c इन्द्र त्वा यज्ञः क्षममाणम् आनड् दाश्वां अस्य् अध्वरस्य प्रकेतः ॥ RV_10,104.07a सहस्रवाजम् अभिमातिषाहं सुतेरणम् मघवानं सुवृक्तिम् । RV_10,104.07c उप भूषन्ति गिरो अप्रतीतम् इन्द्रं नमस्या जरितुः पनन्त ॥ RV_10,104.08a सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुम् अतर इन्द्र पूर्भित् । RV_10,104.08c नवतिं स्रोत्या नव च स्रवन्तीर् देवेभ्यो गातुम् मनुषे च विन्दः ॥ RV_10,104.09a अपो महीर् अभिशस्तेर् अमुञ्चो ऽजागर् आस्व् अधि देव एकः । RV_10,104.09c इन्द्र यास् त्वं वृत्रतूर्ये चकर्थ ताभिर् विश्वायुस् तन्वम् पुपुष्याः ॥ RV_10,104.10a वीरेण्यः क्रतुर् इन्द्रः सुशस्तिर् उतापि धेना पुरुहूतम् ईट्टे । RV_10,104.10c आर्दयद् वृत्रम् अकृणोद् उ लोकं ससाहे शक्रः पृतना अभिष्टिः ॥ RV_10,104.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_10,104.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_10,105.01a कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद् वाः । RV_10,105.01c दीर्घं सुतं वाताप्याय ॥ RV_10,105.02a हरी यस्य सुयुजा विव्रता वेर् अर्वन्तानु शेपा । RV_10,105.02c उभा रजी न केशिना पतिर् दन् ॥ RV_10,105.03a अप योर् इन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् । RV_10,105.03c शुभे यद् युयुजे तविषीवान् ॥ RV_10,105.04a सचायोर् इन्द्रश् चर्कृष आं उपानसः सपर्यन् । RV_10,105.04c नदयोर् विव्रतयोः शूर इन्द्रः ॥ RV_10,105.05a अधि यस् तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै । RV_10,105.05c वनोति शिप्राभ्यां शिप्रिणीवान् ॥ RV_10,105.06a प्रास्तौद् ऋष्वौजा ऋष्वेभिस् ततक्ष शूरः शवसा । RV_10,105.06c ऋभुर् न क्रतुभिर् मातरिश्वा ॥ RV_10,105.07a वज्रं यश् चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् । RV_10,105.07c अरुतहनुर् अद्भुतं न रजः ॥ RV_10,105.08a अव नो वृजिना शिशीह्य् ऋचा वनेमानृचः । RV_10,105.08c नाब्रह्मा यज्ञ ऋधग् जोषति त्वे ॥ RV_10,105.09a ऊर्ध्वा यत् ते त्रेतिनी भूद् यज्ञस्य धूर्षु सद्मन् । RV_10,105.09c सजूर् नावं स्वयशसं सचायोः ॥ RV_10,105.10a श्रिये ते पृश्निर् उपसेचनी भूच् छ्रिये दर्विर् अरेपाः । RV_10,105.10c यया स्वे पात्रे सिञ्चस उत् ॥ RV_10,105.11a शतं वा यद् असुर्य प्रति त्वा सुमित्र इत्थास्तौद् दुर्मित्र इत्थास्तौत् । RV_10,105.11c आवो यद् दस्युहत्ये कुत्सपुत्रम् प्रावो यद् दस्युहत्ये कुत्सवत्सम् ॥ RV_10,106.01a उभा उ नूनं तद् इद् अर्थयेथे वि तन्वाथे धियो वस्त्रापसेव । RV_10,106.01c सध्रीचीना यातवे प्रेम् अजीगः सुदिनेव पृक्ष आ तंसयेथे ॥ RV_10,106.02a उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुर् एथः । RV_10,106.02c दूतेव हि ष्ठो यशसा जनेषु माप स्थातम् महिषेवावपानात् ॥ RV_10,106.03a साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुर् आ गमिष्टम् । RV_10,106.03c अग्निर् इव देवयोर् दीदिवांसा परिज्मानेव यजथः पुरुत्रा ॥ RV_10,106.04a आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै । RV_10,106.04c इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवम् आ गमिष्टम् ॥ RV_10,106.05a वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता । RV_10,106.05c वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा ॥ RV_10,106.06a सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका । RV_10,106.06c उदन्यजेव जेमना मदेरू ता मे जराय्व् अजरम् मरायु ॥ RV_10,106.07a पज्रेव चर्चरं जारम् मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा । RV_10,106.07c ऋभू नापत् खरमज्रा खरज्रुर् वायुर् न पर्फरत् क्षयद् रयीणाम् ॥ RV_10,106.08a घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् । RV_10,106.08c पतरेव चचरा चन्द्रनिर्णिङ् मनऋङ्गा मनन्या न जग्मी ॥ RV_10,106.09a बृहन्तेव गम्भरेषु प्रतिष्ठाम् पादेव गाधं तरते विदाथः । RV_10,106.09c कर्णेव शासुर् अनु हि स्मराथो ऽंशेव नो भजतं चित्रम् अप्नः ॥ RV_10,106.10a आरङ्गरेव मध्व् एरयेथे सारघेव गवि नीचीनबारे । RV_10,106.10c कीनारेव स्वेदम् आसिष्विदाना क्षामेवोर्जा सूयवसात् सचेथे ॥ RV_10,106.11a ऋध्याम स्तोमं सनुयाम वाजम् आ नो मन्त्रं सरथेहोप यातम् । RV_10,106.11c यशो न पक्वम् मधु गोष्व् अन्तर् आ भूतांशो अश्विनोः कामम् अप्राः ॥ RV_10,107.01a आविर् अभून् महि माघोनम् एषां विश्वं जीवं तमसो निर् अमोचि । RV_10,107.01c महि ज्योतिः पितृभिर् दत्तम् आगाद् उरुः पन्था दक्षिणाया अदर्शि ॥ RV_10,107.02a उच्चा दिवि दक्षिणावन्तो अस्थुर् ये अश्वदाः सह ते सूर्येण । RV_10,107.02c हिरण्यदा अमृतत्वम् भजन्ते वासोदाः सोम प्र तिरन्त आयुः ॥ RV_10,107.03a दैवी पूर्तिर् दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति । RV_10,107.03c अथा नरः प्रयतदक्षिणासो ऽवद्यभिया बहवः पृणन्ति ॥ RV_10,107.04a शतधारं वायुम् अर्कं स्वर्विदं नृचक्षसस् ते अभि चक्षते हविः । RV_10,107.04c ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ॥ RV_10,107.05a दक्षिणावान् प्रथमो हूत एति दक्षिणावान् ग्रामणीर् अग्रम् एति । RV_10,107.05c तम् एव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणाम् आविवाय ॥ RV_10,107.06a तम् एव ऋषिं तम् उ ब्रह्माणम् आहुर् यज्ञन्यं सामगाम् उक्थशासम् । RV_10,107.06c स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥ RV_10,107.07a दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रम् उत यद् धिरण्यम् । RV_10,107.07c दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ॥ RV_10,107.08a न भोजा मम्रुर् न न्यर्थम् ईयुर् न रिष्यन्ति न व्यथन्ते ह भोजाः । RV_10,107.08c इदं यद् विश्वम् भुवनं स्वश् चैतत् सर्वं दक्षिणइभ्यो ददाति ॥ RV_10,107.09a भोजा जिग्युः सुरभिं योनिम् अग्रे भोजा जिग्युर् वध्वं या सुवासाः । RV_10,107.09c भोजा जिग्युर् अन्तःपेयं सुराया भोजा जिग्युर् ये अहूताः प्रयन्ति ॥ RV_10,107.10a भोजायाश्वं सम् मृजन्त्य् आशुम् भोजायास्ते कन्या शुम्भमाना । RV_10,107.10c भोजस्येदम् पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् ॥ RV_10,107.11a भोजम् अश्वाः सुष्ठुवाहो वहन्ति सुवृद् रथो वर्तते दक्षिणायाः । RV_10,107.11c भोजं देवासो ऽवता भरेषु भोजः शत्रून् समनीकेषु जेता ॥ RV_10,108.01a किम् इच्छन्ती सरमा प्रेदम् आनड् दूरे ह्य् अध्वा जगुरिः पराचैः । RV_10,108.01c कास्मेहितिः का परितक्म्यासीत् कथं रसाया अतरः पयांसि ॥ RV_10,108.02a इन्द्रस्य दूतीर् इषिता चरामि मह इच्छन्ती पणयो निधीन् वः । RV_10,108.02c अतिष्कदो भियसा तन् न आवत् तथा रसाया अतरम् पयांसि ॥ RV_10,108.03a कीदृङ्ङ् इन्द्रः सरमे का दृशीका यस्येदं दूतीर् असरः पराकात् । RV_10,108.03c आ च गच्छान् मित्रम् एना दधामाथा गवां गोपतिर् नो भवाति ॥ RV_10,108.04a नाहं तं वेद दभ्यं दभत् स यस्येदं दूतीर् असरम् पराकात् । RV_10,108.04c न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ॥ RV_10,108.05a इमा गावः सरमे या ऐच्छः परि दिवो अन्तान् सुभगे पतन्ती । RV_10,108.05c कस् त एना अव सृजाद् अयुध्व्य् उतास्माकम् आयुधा सन्ति तिग्मा ॥ RV_10,108.06a असेन्या वः पणयो वचांस्य् अनिषव्यास् तन्वः सन्तु पापीः । RV_10,108.06c अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर् व उभया न मृळात् ॥ RV_10,108.07a अयं निधिः सरमे अद्रिबुध्नो गोभिर् अश्वेभिर् वसुभिर् न्यृष्टः । RV_10,108.07c रक्षन्ति तम् पणयो ये सुगोपा रेकु पदम् अलकम् आ जगन्थ ॥ RV_10,108.08a एह गमन्न् ऋषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः । RV_10,108.08c त एतम् ऊर्वं वि भजन्त गोनाम् अथैतद् वचः पणयो वमन्न् इत् ॥ RV_10,108.09a एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन । RV_10,108.09c स्वसारं त्वा कृणवै मा पुनर् गा अप ते गवां सुभगे भजाम ॥ RV_10,108.10a नाहं वेद भ्रातृत्वं नो स्वसृत्वम् इन्द्रो विदुर् अङ्गिरसश् च घोराः । RV_10,108.10c गोकामा मे अच्छदयन् यद् आयम् अपात इत पणयो वरीयः ॥ RV_10,108.11a दूरम् इत पणयो वरीय उद् गावो यन्तु मिनतीर् ऋतेन । RV_10,108.11c बृहस्पतिर् या अविन्दन् निगूळ्हाः सोमो ग्रावाण ऋषयश् च विप्राः ॥ RV_10,109.01a ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपारः सलिलो मातरिश्वा । RV_10,109.01c वीळुहरास् तप उग्रो मयोभूर् आपो देवीः प्रथमजा ऋतेन ॥ RV_10,109.02a सोमो राजा प्रथमो ब्रह्मजायाम् पुनः प्रायच्छद् अहृणीयमानः । RV_10,109.02c अन्वर्तिता वरुणो मित्र आसीद् अग्निर् होता हस्तगृह्या निनाय ॥ RV_10,109.03a हस्तेनैव ग्राह्य आधिर् अस्या ब्रह्मजायेयम् इति चेद् अवोचन् । RV_10,109.03c न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥ RV_10,109.04a देवा एतस्याम् अवदन्त पूर्वे सप्तऋषयस् तपसे ये निषेदुः । RV_10,109.04c भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥ RV_10,109.05a ब्रह्मचारी चरति वेविषद् विषः स देवानाम् भवत्य् एकम् अङ्गम् । RV_10,109.05c तेन जायाम् अन्व् अविन्दद् बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥ RV_10,109.06a पुनर् वै देवा अददुः पुनर् मनुष्या उत । RV_10,109.06c राजानः सत्यं कृण्वाना ब्रह्मजायाम् पुनर् ददुः ॥ RV_10,109.07a पुनर्दाय ब्रह्मजायां कृत्वी देवैर् निकिल्बिषम् । RV_10,109.07c ऊर्जम् पृथिव्या भक्त्वायोरुगायम् उपासते ॥ RV_10,110.01a समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । RV_10,110.01c आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥ RV_10,110.02a तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदया सुजिह्व । RV_10,110.02c मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥ RV_10,110.03a आजुह्वान ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः । RV_10,110.03c त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ॥ RV_10,110.04a प्राचीनम् बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् । RV_10,110.04c व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥ RV_10,110.05a व्यचस्वतीर् उर्विया वि श्रयन्ताम् पतिभ्यो न जनयः शुम्भमानाः । RV_10,110.05c देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥ RV_10,110.06a आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । RV_10,110.06c दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥ RV_10,110.07a दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञम् मनुषो यजध्यै । RV_10,110.07c प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥ RV_10,110.08a आ नो यज्ञम् भारती तूयम् एत्व् इळा मनुष्वद् इह चेतयन्ती । RV_10,110.08c तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वती स्वपसः सदन्तु ॥ RV_10,110.09a य इमे द्यावापृथिवी जनित्री रूपैर् अपिंशद् भुवनानि विश्वा । RV_10,110.09c तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥ RV_10,110.10a उपावसृज त्मन्या समञ्जन् देवानाम् पाथ ऋतुथा हवींषि । RV_10,110.10c वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यम् मधुना घृतेन ॥ RV_10,110.11a सद्यो जातो व्य् अमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः । RV_10,110.11c अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ॥ RV_10,111.01a मनीषिणः प्र भरध्वम् मनीषां यथा-यथा मतयः सन्ति नृणाम् । RV_10,111.01c इन्द्रं सत्यैर् एरयामा कृतेभिः स हि वीरो गिर्वणस्युर् विदानः ॥ RV_10,111.02a ऋतस्य हि सदसो धीतिर् अद्यौत् सं गार्ष्टेयो वृषभो गोभिर् आनट् । RV_10,111.02c उद् अतिष्ठत् तविषेणा रवेण महान्ति चित् सं विव्याचा रजांसि ॥ RV_10,111.03a इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत् सूर्याय । RV_10,111.03c आन् मेनां कृण्वन्न् अच्युतो भुवद् गोः पतिर् दिवः सनजा अप्रतीतः ॥ RV_10,111.04a इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनाद् अङ्गिरोभिर् गृणानः । RV_10,111.04c पुरूणि चिन् नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥ RV_10,111.05a इन्द्रो दिवः प्रतिमानम् पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् । RV_10,111.05c महीं चिद् द्याम् आतनोत् सूर्येण चास्कम्भ चित् कम्भनेन स्कभीयान् ॥ RV_10,111.06a वज्रेण हि वृत्रहा वृत्रम् अस्तर् अदेवस्य शूशुवानस्य मायाः । RV_10,111.06c वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन् बाह्वोजाः ॥ RV_10,111.07a सचन्त यद् उषसः सूर्येण चित्राम् अस्य केतवो राम् अविन्दन् । RV_10,111.07c आ यन् नक्षत्रं ददृशे दिवो न पुनर् यतो नकिर् अद्धा नु वेद ॥ RV_10,111.08a दूरं किल प्रथमा जग्मुर् आसाम् इन्द्रस्य याः प्रसवे सस्रुर् आपः । RV_10,111.08c क्व स्विद् अग्रं क्व बुध्न आसाम् आपो मध्यं क्व वो नूनम् अन्तः ॥ RV_10,111.09a सृजः सिन्धूंर् अहिना जग्रसानां आद् इद् एताः प्र विविज्रे जवेन । RV_10,111.09c मुमुक्षमाणा उत या मुमुच्रे ऽधेद् एता न रमन्ते नितिक्ताः ॥ RV_10,111.10a सध्रीचीः सिन्धुम् उशतीर् इवायन् सनाज् जार आरितः पूर्भिद् आसाम् । RV_10,111.10c अस्तम् आ ते पार्थिवा वसून्य् अस्मे जग्मुः सूनृता इन्द्र पूर्वीः ॥ RV_10,112.01a इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः । RV_10,112.01c हर्षस्व हन्तवे शूर शत्रून् उक्थेभिष् टे वीर्या प्र ब्रवाम ॥ RV_10,112.02a यस् ते रथो मनसो जवीयान् एन्द्र तेन सोमपेयाय याहि । RV_10,112.02c तूयम् आ ते हरयः प्र द्रवन्तु येभिर् यासि वृषभिर् मन्दमानः ॥ RV_10,112.03a हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस् तन्वं स्पर्शयस्व । RV_10,112.03c अस्माभिर् इन्द्र सखिभिर् हुवानः सध्रीचीनो मादयस्वा निषद्य ॥ RV_10,112.04a यस्य त्यत् ते महिमानम् मदेष्व् इमे मही रोदसी नाविविक्ताम् । RV_10,112.04c तद् ओक आ हरिभिर् इन्द्र युक्तैः प्रियेभिर् याहि प्रियम् अन्नम् अच्छ ॥ RV_10,112.05a यस्य शश्वत् पपिवां इन्द्र शत्रून् अनानुकृत्या रण्या चकर्थ । RV_10,112.05c स ते पुरन्धिं तविषीम् इयर्ति स ते मदाय सुत इन्द्र सोमः ॥ RV_10,112.06a इदं ते पात्रं सनवित्तम् इन्द्र पिबा सोमम् एना शतक्रतो । RV_10,112.06c पूर्ण आहावो मदिरस्य मध्वो यं विश्व इद् अभिहर्यन्ति देवाः ॥ RV_10,112.07a वि हि त्वाम् इन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते । RV_10,112.07c अस्माकं ते मधुमत्तमानीमा भुवन् सवना तेषु हर्य ॥ RV_10,112.08a प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचम् प्रथमा कृतानि । RV_10,112.08c सतीनमन्युर् अश्रथायो अद्रिं सुवेदनाम् अकृणोर् ब्रह्मणे गाम् ॥ RV_10,112.09a नि षु सीद गणपते गणेषु त्वाम् आहुर् विप्रतमं कवीनाम् । RV_10,112.09c न ऋते त्वत् क्रियते किं चनारे महाम् अर्कम् मघवञ् चित्रम् अर्च ॥ RV_10,112.10a अभिख्या नो मघवन् नाधमानान् सखे बोधि वसुपते सखीनाम् । RV_10,112.10c रणं कृधि रणकृत् सत्यशुष्माभक्ते चिद् आ भजा राये अस्मान् ॥ RV_10,113.01a तम् अस्य द्यावापृथिवी सचेतसा विश्वेभिर् देवैर् अनु शुष्मम् आवताम् । RV_10,113.01c यद् ऐत् कृण्वानो महिमानम् इन्द्रियम् पीत्वी सोमस्य क्रतुमां अवर्धत ॥ RV_10,113.02a तम् अस्य विष्णुर् महिमानम् ओजसांशुं दधन्वान् मधुनो वि रप्शते । RV_10,113.02c देवेभिर् इन्द्रो मघवा सयावभिर् वृत्रं जघन्वां अभवद् वरेण्यः ॥ RV_10,113.03a वृत्रेण यद् अहिना बिभ्रद् आयुधा समस्थिथा युधये शंसम् आविदे । RV_10,113.03c विश्वे ते अत्र मरुतः सह त्मनावर्धन्न् उग्र महिमानम् इन्द्रियम् ॥ RV_10,113.04a जज्ञान एव व्य् अबाधत स्पृधः प्रापश्यद् वीरो अभि पौंस्यं रणम् । RV_10,113.04c अवृश्चद् अद्रिम् अव सस्यदः सृजद् अस्तभ्नान् नाकं स्वपस्यया पृथुम् ॥ RV_10,113.05a आद् इन्द्रः सत्रा तविषीर् अपत्यत वरीयो द्यावापृथिवी अबाधत । RV_10,113.05c अवाभरद् धृषितो वज्रम् आयसं शेवम् मित्राय वरुणाय दाशुषे ॥ RV_10,113.06a इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे । RV_10,113.06c वृत्रं यद् उग्रो व्य् अवृश्चद् ओजसापो बिभ्रतं तमसा परीवृतम् ॥ RV_10,113.07a या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर् यतमानौ समीयतुः । RV_10,113.07c ध्वान्तं तमो ऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूताव् अपत्यत ॥ RV_10,113.08a विश्वे देवासो अध वृष्ण्यानि ते ऽवर्धयन् सोमवत्या वचस्यया । RV_10,113.08c रद्धं वृत्रम् अहिम् इन्द्रस्य हन्मनाग्निर् न जम्भैस् तृष्व् अन्नम् आवयत् ॥ RV_10,113.09a भूरि दक्षेभिर् वचनेभिर् ऋक्वभिः सख्येभिः सख्यानि प्र वोचत । RV_10,113.09c इन्द्रो धुनिं च चुमुरिं च दम्भयञ् छ्रद्धामनस्या शृणुते दभीतये ॥ RV_10,113.10a त्वम् पुरूण्य् आ भरा स्वश्व्या येभिर् मंसइ निवचनानि शंसन् । RV_10,113.10c सुगेभिर् विश्वा दुरिता तरेम विदो षु ण उर्विया गाधम् अद्य ॥ RV_10,114.01a घर्मा समन्ता त्रिवृतं व्य् आपतुस् तयोर् जुष्टिम् मातरिश्वा जगाम । RV_10,114.01c दिवस् पयो दिधिषाणा अवेषन् विदुर् देवाः सहसामानम् अर्कम् ॥ RV_10,114.02a तिस्रो देष्ट्राय निरृतीर् उपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः । RV_10,114.02c तासां नि चिक्युः कवयो निदानम् परेषु या गुह्येषु व्रतेषु ॥ RV_10,114.03a चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । RV_10,114.03c तस्यां सुपर्णा वृषणा नि षेदतुर् यत्र देवा दधिरे भागधेयम् ॥ RV_10,114.04a एकः सुपर्णः स समुद्रम् आ विवेश स इदं विश्वम् भुवनं वि चष्टे । RV_10,114.04c तम् पाकेन मनसापश्यम् अन्तितस् तम् माता रेळ्हि स उ रेळ्हि मातरम् ॥ RV_10,114.05a सुपर्णं विप्राः कवयो वचोभिर् एकं सन्तम् बहुधा कल्पयन्ति । RV_10,114.05c छन्दांसि च दधतो अध्वरेषु ग्रहान् सोमस्य मिमते द्वादश ॥ RV_10,114.06a षट्त्रिंशांश् च चतुरः कल्पयन्तश् छन्दांसि च दधत आद्वादशम् । RV_10,114.06c यज्ञं विमाय कवयो मनीष ऋक्सामाभ्याम् प्र रथं वर्तयन्ति ॥ RV_10,114.07a चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त । RV_10,114.07c आप्नानं तीर्थं क इह प्र वोचद् येन पथा प्रपिबन्ते सुतस्य ॥ RV_10,114.08a सहस्रधा पञ्चदशान्य् उक्था यावद् द्यावापृथिवी तावद् इत् तत् । RV_10,114.08c सहस्रधा महिमानः सहस्रं यावद् ब्रह्म विष्ठितं तावती वाक् ॥ RV_10,114.09a कश् छन्दसां योगम् आ वेद धीरः को धिष्ण्याम् प्रति वाचम् पपाद । RV_10,114.09c कम् ऋत्विजाम् अष्टमं शूरम् आहुर् हरी इन्द्रस्य नि चिकाय कः स्वित् ॥ RV_10,114.10a भूम्या अन्तम् पर्य् एके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः । RV_10,114.10c श्रमस्य दायं वि भजन्त्य् एभ्यो यदा यमो भवति हर्म्ये हितः ॥ RV_10,115.01a चित्र इच् छिशोस् तरुणस्य वक्षथो न यो मातराव् अप्येति धातवे । RV_10,115.01c अनूधा यदि जीजनद् अधा च नु ववक्ष सद्यो महि दूत्यं चरन् ॥ RV_10,115.02a अग्निर् ह नाम धायि दन्न् अपस्तमः सं यो वना युवते भस्मना दता । RV_10,115.02c अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥ RV_10,115.03a तं वो विं न द्रुषदं देवम् अन्धस इन्दुम् प्रोथन्तम् प्रवपन्तम् अर्णवम् । RV_10,115.03c आसा वह्निं न शोचिषा विरप्शिनम् महिव्रतं न सरजन्तम् अध्वनः ॥ RV_10,115.04a वि यस्य ते ज्रयसानस्याजर धक्षोर् न वाताः परि सन्त्य् अच्युताः । RV_10,115.04c आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये ॥ RV_10,115.05a स इद् अग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः । RV_10,115.05c अग्निः पातु गृणतो अग्निः सूरीन् अग्निर् ददातु तेषाम् अवो नः ॥ RV_10,115.06a वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे । RV_10,115.06c अनुद्रे चिद् यो धृषता वरं सते महिन्तमाय धन्वनेद् अविष्यते ॥ RV_10,115.07a एवाग्निर् मर्तैः सह सूरिभिर् वसु ष्टवे सहसः सूनरो नृभिः । RV_10,115.07c मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैर् अभि सन्ति मानुषान् ॥ RV_10,115.08a ऊर्जो नपात् सहसावन्न् इति त्वोपस्तुतस्य वन्दते वृषा वाक् । RV_10,115.08c त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ RV_10,115.09a इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयो ऽवोचन् । RV_10,115.09c तांश् च पाहि गृणतश् च सूरीन् vaùaó vaùaë ity ऊर्ध्वासो अनक्षन् नमो नम इत्य् ऊर्ध्वासो अनक्षन् ॥ RV_10,116.01a पिबा सोमम् महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ । RV_10,116.01c पिब राये शवसे हूयमानः पिब मध्वस् तृपद् इन्द्रा वृषस्व ॥ RV_10,116.02a अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरम् आ सुतस्य । RV_10,116.02c स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥ RV_10,116.03a ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु । RV_10,116.03c ममत्तु येन वरिवश् चकर्थ ममत्तु येन निरिणासि शत्रून् ॥ RV_10,116.04a आ द्विबर्हा अमिनो यात्व् इन्द्रो वृषा हरिभ्याम् परिषिक्तम् अन्धः । RV_10,116.04c गव्य् आ सुतस्य प्रभृतस्य मध्वः सत्रा खेदाम् अरुशहा वृषस्व ॥ RV_10,116.05a नि तिग्मानि भ्राशयन् भ्राश्यान्य् अव स्थिरा तनुहि यातुजूनाम् । RV_10,116.05c उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून् विगदेषु वृश्च ॥ RV_10,116.06a व्य् अर्य इन्द्र तनुहि श्रवांस्य् ओज स्थिरेव धन्वनो ऽभिमातीः । RV_10,116.06c अस्मद्र्यग् वावृधानः सहोभिर् अनिभृष्टस् तन्वं वावृधस्व ॥ RV_10,116.07a इदं हविर् मघवन् तुभ्यं रातम् प्रति सम्राऌ अहृणानो गृभाय । RV_10,116.07c तुभ्यं सुतो मघवन् तुभ्यम् पक्वो ऽद्धीन्द्र पिब च प्रस्थितस्य ॥ RV_10,116.08a अद्धीद् इन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् । RV_10,116.08c प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥ RV_10,116.09a प्रेन्द्राग्निभ्यां सुवचस्याम् इयर्मि सिन्धाव् इव प्रेरयं नावम् अर्कैः । RV_10,116.09c अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश् च ॥ RV_10,117.01a न वा उ देवाः क्षुधम् इद् वधं ददुर् उताशितम् उप गच्छन्ति मृत्यवः । RV_10,117.01c उतो रयिः पृणतो नोप दस्यत्य् उतापृणन् मर्डितारं न विन्दते ॥ RV_10,117.02a य आध्राय चकमानाय पित्वो ऽन्नवान् सन् रफितायोपजग्मुषे । RV_10,117.02c स्थिरम् मनः कृणुते सेवते पुरोतो चित् स मर्डितारं न विन्दते ॥ RV_10,117.03a स इद् भोजो यो गृहवे ददात्य् अन्नकामाय चरते कृशाय । RV_10,117.03c अरम् अस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥ RV_10,117.04a न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः । RV_10,117.04c अपास्मात् प्रेयान् न तद् ओको अस्ति पृणन्तम् अन्यम् अरणं चिद् इच्छेत् ॥ RV_10,117.05a पृणीयाद् इन् नाधमानाय तव्यान् द्राघीयांसम् अनु पश्येत पन्थाम् । RV_10,117.05c ओ हि वर्तन्ते रथ्येव चक्रान्यम्-अन्यम् उप तिष्ठन्त रायः ॥ RV_10,117.06a मोघम् अन्नं विन्दते अप्रचेताः सत्यम् ब्रवीमि वध इत् स तस्य । RV_10,117.06c नार्यमणम् पुष्यति नो सखायं केवलाघो भवति केवलादी ॥ RV_10,117.07a कृषन्न् इत् फाल आशितं कृणोति यन्न् अध्वानम् अप वृङ्क्ते चरित्रैः । RV_10,117.07c वदन् ब्रह्मावदतो वनीयान् पृणन्न् आपिर् अपृणन्तम् अभि ष्यात् ॥ RV_10,117.08a एकपाद् भूयो द्विपदो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् । RV_10,117.08c चतुष्पाद् एति द्विपदाम् अभिस्वरे सम्पश्यन् पङ्क्तीर् उपतिष्ठमानः ॥ RV_10,117.09a समौ चिद् धस्तौ न समं विविष्टः सम्मातरा चिन् न समं दुहाते । RV_10,117.09c यमयोश् चिन् न समा वीर्याणि ज्ञाती चित् सन्तौ न समम् पृणीतः ॥ RV_10,118.01a अग्ने हंसि न्य् अत्रिणं दीद्यन् मर्त्येष्व् आ । RV_10,118.01c स्वे क्षये शुचिव्रत ॥ RV_10,118.02a उत् तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे । RV_10,118.02c यत् त्वा स्रुचः समस्थिरन् ॥ RV_10,118.03a स आहुतो वि रोचते ऽग्निर् ईळेन्यो गिरा । RV_10,118.03c स्रुचा प्रतीकम् अज्यते ॥ RV_10,118.04a घृतेनाग्निः सम् अज्यते मधुप्रतीक आहुतः । RV_10,118.04c रोचमानो विभावसुः ॥ RV_10,118.05a जरमाणः सम् इध्यसे देवेभ्यो हव्यवाहन । RV_10,118.05c तं त्वा हवन्त मर्त्याः ॥ RV_10,118.06a तम् मर्ता अमर्त्यं घृतेनाग्निं सपर्यत । RV_10,118.06c अदाभ्यं गृहपतिम् ॥ RV_10,118.07a अदाभ्येन शोचिषाग्ने रक्षस् त्वं दह । RV_10,118.07c गोपा ऋतस्य दीदिहि ॥ RV_10,118.08a स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः । RV_10,118.08c उरुक्षयेषु दीद्यत् ॥ RV_10,118.09a तं त्वा गीर्भिर् उरुक्षया हव्यवाहं सम् ईधिरे । RV_10,118.09c यजिष्ठम् मानुषे जने ॥ RV_10,119.01a इति वा इति मे मनो गाम् अश्वं सनुयाम् इति । RV_10,119.01c कुवित् सोमस्यापाम् इति ॥ RV_10,119.02a प्र वाता इव दोधत उन् मा पीता अयंसत । RV_10,119.02c कुवित् सोमस्यापाम् इति ॥ RV_10,119.03a उन् मा पीता अयंसत रथम् अश्वा इवाशवः । RV_10,119.03c कुवित् सोमस्यापाम् इति ॥ RV_10,119.04a उप मा मतिर् अस्थित वाश्रा पुत्रम् इव प्रियम् । RV_10,119.04c कुवित् सोमस्यापाम् इति ॥ RV_10,119.05a अहं तष्टेव वन्धुरम् पर्य् अचामि हृदा मतिम् । RV_10,119.05c कुवित् सोमस्यापाम् इति ॥ RV_10,119.06a नहि मे अक्षिपच् चनाच्छान्त्सुः पञ्च कृष्टयः । RV_10,119.06c कुवित् सोमस्यापाम् इति ॥ RV_10,119.07a नहि मे रोदसी उभे अन्यम् पक्षं चन प्रति । RV_10,119.07c कुवित् सोमस्यापाम् इति ॥ RV_10,119.08a अभि द्याम् महिना भुवम् अभीमाम् पृथिवीम् महीम् । RV_10,119.08c कुवित् सोमस्यापाम् इति ॥ RV_10,119.09a हन्ताहम् पृथिवीम् इमां नि दधानीह वेह वा । RV_10,119.09c कुवित् सोमस्यापाम् इति ॥ RV_10,119.10a ओषम् इत् पृथिवीम् अहं जङ्घनानीह वेह वा । RV_10,119.10c कुवित् सोमस्यापाम् इति ॥ RV_10,119.11a दिवि मे अन्यः पक्षो ऽधो अन्यम् अचीकृषम् । RV_10,119.11c कुवित् सोमस्यापाम् इति ॥ RV_10,119.12a अहम् अस्मि महामहो ऽभिनभ्यम् उदीषितः । RV_10,119.12c कुवित् सोमस्यापाम् इति ॥ RV_10,119.13a गृहो याम्य् अरङ्कृतो देवेभ्यो हव्यवाहनः । RV_10,119.13c कुवित् सोमस्यापाम् इति ॥ RV_10,120.01a तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस् त्वेषनृम्णः । RV_10,120.01c सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ॥ RV_10,120.02a वावृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं दधाति । RV_10,120.02c अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ RV_10,120.03a त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । RV_10,120.03c स्वादोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः ॥ RV_10,120.04a इति चिद् धि त्वा धना जयन्तम् मदे-मदे अनुमदन्ति विप्राः । RV_10,120.04c ओजीयो धृष्णो स्थिरम् आ तनुष्व मा त्वा दभन् यातुधाना दुरेवाः ॥ RV_10,120.05a त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । RV_10,120.05c चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥ RV_10,120.06a स्तुषेय्यम् पुरुवर्पसम् ऋभ्वम् इनतमम् आप्त्यम् आप्त्यानाम् । RV_10,120.06c आ दर्षते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि भूरि ॥ RV_10,120.07a नि तद् दधिषे ऽवरम् परं च यस्मिन्न् आविथावसा दुरोणे । RV_10,120.07c आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥ RV_10,120.08a इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषम् अग्रियः स्वर्षाः । RV_10,120.08c महो गोत्रस्य क्षयति स्वराजो दुरश् च विश्वा अवृणोद् अप स्वाः ॥ RV_10,120.09a एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वम् इन्द्रम् एव । RV_10,120.09c स्वसारो मातरिभ्वरीर् अरिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥ RV_10,121.01a हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । RV_10,121.01c स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥ RV_10,121.02a य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । RV_10,121.02c यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ RV_10,121.03a यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । RV_10,121.03c य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ RV_10,121.04a यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । RV_10,121.04c यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ RV_10,121.05a येन द्यौर् उग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येन नाकः । RV_10,121.05c यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ RV_10,121.06a यं क्रन्दसी अवसा तस्तभाने अभ्य् ऐक्षेताम् मनसा रेजमाने । RV_10,121.06c यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥ RV_10,121.07a आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् । RV_10,121.07c ततो देवानां सम् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम ॥ RV_10,121.08a यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् । RV_10,121.08c यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम ॥ RV_10,121.09a मा नो हिंसीज् जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान । RV_10,121.09c यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम ॥ RV_10,121.10a प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । RV_10,121.10c यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥ RV_10,122.01a वसुं न चित्रमहसं गृणीषे वामं शेवम् अतिथिम् अद्विषेण्यम् । RV_10,122.01c स रासते शुरुधो विश्वधायसो ऽग्निर् होता गृहपतिः सुवीर्यम् ॥ RV_10,122.02a जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान् वयुनानि सुक्रतो । RV_10,122.02c घृतनिर्णिग् ब्रह्मणे गातुम् एरय तव देवा अजनयन्न् अनु व्रतम् ॥ RV_10,122.03a सप्त धामानि परियन्न् अमर्त्यो दाशद् दाशुषे सुकृते मामहस्व । RV_10,122.03c सुवीरेण रयिणाग्ने स्वाभुवा यस् त आनट् समिधा तं जुषस्व ॥ RV_10,122.04a यज्ञस्य केतुम् प्रथमम् पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् । RV_10,122.04c शृण्वन्तम् अग्निं घृतपृष्ठम् उक्षणम् पृणन्तं देवम् पृणते सुवीर्यम् ॥ RV_10,122.05a त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व । RV_10,122.05c त्वाम् मर्जयन् मरुतो दाशुषो गृहे त्वां स्तोमेभिर् भृगवो वि रुरुचुः ॥ RV_10,122.06a इषं दुहन् सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो । RV_10,122.06c अग्ने घृतस्नुस् त्रिर् ऋतानि दीद्यद् वर्तिर् यज्ञम् परियन् सुक्रतूयसे ॥ RV_10,122.07a त्वाम् इद् अस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः । RV_10,122.07c त्वां देवा महयाय्याय वावृधुर् आज्यम् अग्ने निमृजन्तो अध्वरे ॥ RV_10,122.08a नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः । RV_10,122.08c रायस् पोषं यजमानेषु धारय यूयम् पात स्वस्तिभिः सदा नः ॥ RV_10,123.01a अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । RV_10,123.01c इमम् अपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥ RV_10,123.02a समुद्राद् ऊर्मिम् उद् इयर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि । RV_10,123.02c ऋतस्य सानाव् अधि विष्टपि भ्राट् समानं योनिम् अभ्य् अनूषत व्राः ॥ RV_10,123.03a समानम् पूर्वीर् अभि वावशानास् तिष्ठन् वत्सस्य मातरः सनीळाः । RV_10,123.03c ऋतस्य सानाव् अधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥ RV_10,123.04a जानन्तो रूपम् अकृपन्त विप्रा मृगस्य घोषम् महिषस्य हि ग्मन् । RV_10,123.04c ऋतेन यन्तो अधि सिन्धुम् अस्थुर् विदद् गन्धर्वो अमृतानि नाम ॥ RV_10,123.05a अप्सरा जारम् उपसिष्मियाणा योषा बिभर्ति परमे व्योमन् । RV_10,123.05c चरत् प्रियस्य योनिषु प्रियः सन् सीदत् पक्षे हिरण्यये स वेनः ॥ RV_10,123.06a नाके सुपर्णम् उप यत् पतन्तं हृदा वेनन्तो अभ्य् अचक्षत त्वा । RV_10,123.06c हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनम् भुरण्युम् ॥ RV_10,123.07a ऊर्ध्वो गन्धर्वो अधि नाके अस्थात् प्रत्यङ् चित्रा बिभ्रद् अस्यायुधानि । RV_10,123.07c वसानो अत्कं सुरभिं दृशे कं स्वर् ण नाम जनत प्रियाणि ॥ RV_10,123.08a द्रप्सः समुद्रम् अभि यज् जिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन् । RV_10,123.08c भानुः शुक्रेण शोचिषा चकानस् तृतीये चक्रे रजसि प्रियाणि ॥ RV_10,124.01a इमं नो अग्न उप यज्ञम् एहि पञ्चयामं त्रिवृतं सप्ततन्तुम् । RV_10,124.01c असो हव्यवाऌ उत नः पुरोगा ज्योग् एव दीर्घं तम आशयिष्ठाः ॥ RV_10,124.02a अदेवाद् देवः प्रचता गुहा यन् प्रपश्यमानो अमृतत्वम् एमि । RV_10,124.02c शिवं यत् सन्तम् अशिवो जहामि स्वात् सख्याद् अरणीं नाभिम् एमि ॥ RV_10,124.03a पश्यन्न् अन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि । RV_10,124.03c शंसामि पित्रे असुराय शेवम् अयज्ञियाद् यज्ञियम् भागम् एमि ॥ RV_10,124.04a बह्वीः समा अकरम् अन्तर् अस्मिन्न् इन्द्रं वृणानः पितरं जहामि । RV_10,124.04c अग्निः सोमो वरुणस् ते च्यवन्ते पर्यावर्द् राष्ट्रं तद् अवाम्य् आयन् ॥ RV_10,124.05a निर्माया उ त्ये असुरा अभूवन् त्वं च मा वरुण कामयासे । RV_10,124.05c ऋतेन राजन्न् अनृतं विविञ्चन् मम राष्ट्रस्याधिपत्यम् एहि ॥ RV_10,124.06a इदं स्वर् इदम् इद् आस वामम् अयम् प्रकाश उर्व् अन्तरिक्षम् । RV_10,124.06c हनाव वृत्रं निरेहि सोम हविष् ट्वा सन्तं हविषा यजाम ॥ RV_10,124.07a कविः कवित्वा दिवि रूपम् आसजद् अप्रभूती वरुणो निर् अपः सृजत् । RV_10,124.07c क्षेमं कृण्वाना जनयो न सिन्धवस् ता अस्य वर्णं शुचयो भरिभ्रति ॥ RV_10,124.08a ता अस्य ज्येष्ठम् इन्द्रियं सचन्ते ता ईम् आ क्षेति स्वधया मदन्तीः । RV_10,124.08c ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्राद् अतिष्ठन् ॥ RV_10,124.09a बीभत्सूनां सयुजं हंसम् आहुर् अपां दिव्यानां सख्ये चरन्तम् । RV_10,124.09c अनुष्टुभम् अनु चर्चूर्यमाणम् इन्द्रं नि चिक्युः कवयो मनीषा ॥ RV_10,125.01a अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः । RV_10,125.01c अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ॥ RV_10,125.02a अहं सोमम् आहनसम् बिभर्म्य् अहं त्वष्टारम् उत पूषणम् भगम् । RV_10,125.02c अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ RV_10,125.03a अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । RV_10,125.03c ताम् मा देवा व्य् अदधुः पुरुत्रा भूरिस्थात्राम् भूर्य् आवेशयन्तीम् ॥ RV_10,125.04a मया सो अन्नम् अत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्य् उक्तम् । RV_10,125.04c अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ RV_10,125.05a अहम् एव स्वयम् इदं वदामि जुष्टं देवेभिर् उत मानुषेभिः । RV_10,125.05c यं कामये तं-तम् उग्रं कृणोमि तम् ब्रह्माणं तम् ऋषिं तं सुमेधाम् ॥ RV_10,125.06a अहं रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । RV_10,125.06c अहं जनाय समदं कृणोम्य् अहं द्यावापृथिवी आ विवेश ॥ RV_10,125.07a अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अन्तः समुद्रे । RV_10,125.07c ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ RV_10,125.08a अहम् एव वात इव प्र वाम्य् आरभमाणा भुवनानि विश्वा । RV_10,125.08c परो दिवा पर एना पृथिव्यैतावती महिना सम् बभूव ॥ RV_10,126.01a न तम् अंहो न दुरितं देवासो अष्ट मर्त्यम् । RV_10,126.01c सजोषसो यम् अर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥ RV_10,126.02a तद् धि वयं वृणीमहे वरुण मित्रार्यमन् । RV_10,126.02c येना निर् अंहसो यूयम् पाथ नेथा च मर्त्यम् अति द्विषः ॥ RV_10,126.03a ते नूनं नो ऽयम् ऊतये वरुणो मित्रो अर्यमा । RV_10,126.03c नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्य् अति द्विषः ॥ RV_10,126.04a यूयं विश्वम् परि पाथ वरुणो मित्रो अर्यमा । RV_10,126.04c युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयो ऽति द्विषः ॥ RV_10,126.05a आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा । RV_10,126.05c उग्रम् मरुद्भी रुद्रं हुवेमेन्द्रम् अग्निं स्वस्तये ऽति द्विषः ॥ RV_10,126.06a नेतार ऊ षु णस् तिरो वरुणो मित्रो अर्यमा । RV_10,126.06c अति विश्वानि दुरिता राजानश् चर्षणीनाम् अति द्विषः ॥ RV_10,126.07a शुनम् अस्मभ्यम् ऊतये वरुणो मित्रो अर्यमा । RV_10,126.07c शर्म यच्छन्तु सप्रथ आदित्यासो यद् ईमहे अति द्विषः ॥ RV_10,126.08a यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । RV_10,126.08c एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ॥ RV_10,127.01a रात्री व्य् अख्यद् आयती पुरुत्रा देव्य् अक्षभिः । RV_10,127.01c विश्वा अधि श्रियो ऽधित ॥ RV_10,127.02a ओर्व् अप्रा अमर्त्या निवतो देव्य् उद्वतः । RV_10,127.02c ज्योतिषा बाधते तमः ॥ RV_10,127.03a निर् उ स्वसारम् अस्कृतोषसं देव्य् आयती । RV_10,127.03c अपेद् उ हासते तमः ॥ RV_10,127.04a सा नो अद्य यस्या वयं नि ते यामन्न् अविक्ष्महि । RV_10,127.04c वृक्षे न वसतिं वयः ॥ RV_10,127.05a नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः । RV_10,127.05c नि श्येनासश् चिद् अर्थिनः ॥ RV_10,127.06a यावया वृक्यं वृकं यवय स्तेनम् ऊर्म्ये । RV_10,127.06c अथा नः सुतरा भव ॥ RV_10,127.07a उप मा पेपिशत् तमः कृष्णं व्यक्तम् अस्थित । RV_10,127.07c उष ऋणेव यातय ॥ RV_10,127.08a उप ते गा इवाकरं वृणीष्व दुहितर् दिवः । RV_10,127.08c रात्रि स्तोमं न जिग्युषे ॥ RV_10,128.01a ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तन्वम् पुषेम । RV_10,128.01c मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥ RV_10,128.02a मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर् अग्निः । RV_10,128.02c ममान्तरिक्षम् उरुलोकम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ RV_10,128.03a मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः । RV_10,128.03c दैव्या होतारो वनुषन्त पूर्वे ऽरिष्टाः स्याम तन्वा सुवीराः ॥ RV_10,128.04a मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु । RV_10,128.04c एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता नः ॥ RV_10,128.05a देवीः षऌ उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् । RV_10,128.05c मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥ RV_10,128.06a अग्ने मन्युम् प्रतिनुदन् परेषाम् अदब्धो गोपाः परि पाहि नस् त्वम् । RV_10,128.06c प्रत्यञ्चो यन्तु निगुतः पुनस् ते ऽमैषां चित्तम् प्रबुधां वि नेशत् ॥ RV_10,128.07a धाता धातॄणाम् भुवनस्य यस् पतिर् देवं त्रातारम् अभिमातिषाहम् । RV_10,128.07c इमं यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं न्यर्थात् ॥ RV_10,128.08a उरुव्यचा नो महिषः शर्म यंसद् अस्मिन् हवे पुरुहूतः पुरुक्षुः । RV_10,128.08c स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥ RV_10,128.09a ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । RV_10,128.09c वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥ RV_10,129.01a नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत् । RV_10,129.01c किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम् ॥ RV_10,129.02a न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः । RV_10,129.02c आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास ॥ RV_10,129.03a तम आसीत् तमसा गूळ्हम् अग्रे ऽप्रकेतं सलिलं सर्वम् आ इदम् । RV_10,129.03c तुच्छ्येनाभ्व् अपिहितं यद् आसीत् तपसस् तन् महिनाजायतैकम् ॥ RV_10,129.04a कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमं यद् आसीत् । RV_10,129.04c सतो बन्धुम् असति निर् अविन्दन् हृदि प्रतीष्या कवयो मनीषा ॥ RV_10,129.05a तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् àsã3d उपरि स्विद् àsã3t । RV_10,129.05c रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात् ॥ RV_10,129.06a को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः । RV_10,129.06c अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥ RV_10,129.07a इयं विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न । RV_10,129.07c यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद ॥ RV_10,130.01a यो यज्ञो विश्वतस् तन्तुभिस् तत एकशतं देवकर्मेभिर् आयतः । RV_10,130.01c इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्य् आसते तते ॥ RV_10,130.02a पुमां एनं तनुत उत् कृणत्ति पुमान् वि तत्ने अधि नाके अस्मिन् । RV_10,130.02c इमे मयूखा उप सेदुर् ऊ सदः सामानि चक्रुस् तसराण्य् ओतवे ॥ RV_10,130.03a कासीत् प्रमा प्रतिमा किं निदानम् आज्यं किम् आसीत् परिधिः क आसीत् । RV_10,130.03c छन्दः किम् आसीत् प्रौगं किम् उक्थं यद् देवा देवम् अयजन्त विश्वे ॥ RV_10,130.04a अग्नेर् गायत्र्य् अभवत् सयुग्वोष्णिहया सविता सम् बभूव । RV_10,130.04c अनुष्टुभा सोम उक्थैर् महस्वान् बृहस्पतेर् बृहती वाचम् आवत् ॥ RV_10,130.05a विरां मित्रावरुणयोर् अभिश्रीर् इन्द्रस्य त्रिष्टुब् इह भागो अह्नः । RV_10,130.05c विश्वान् देव्ठजगत्य् आ विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥ RV_10,130.06a चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे । RV_10,130.06c पश्यन् मन्ये मनसा चक्षसा तान् य इमं यज्ञम् अयजन्त पूर्वे ॥ RV_10,130.07a सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः । RV_10,130.07c पूर्वेषाम् पन्थाम् अनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥ RV_10,131.01a अप प्राच इन्द्र विश्वां अमित्रान् अपापाचो अभिभूते नुदस्व । RV_10,131.01c अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥ RV_10,131.02a कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । RV_10,131.02c इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ RV_10,131.03a नहि स्थूर्य् ऋतुथा यातम् अस्ति नोत श्रवो विविदे संगमेषु । RV_10,131.03c गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥ RV_10,131.04a युवं सुरामम् अश्विना नमुचाव् आसुरे सचा । RV_10,131.04c विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥ RV_10,131.05a पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः । RV_10,131.05c यत् सुरामं व्य् अपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥ RV_10,131.06a इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः । RV_10,131.06c बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ RV_10,131.07a तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । RV_10,131.07c स सुत्रामा स्ववां इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥ RV_10,132.01a ईजानम् इद् द्यौर् गूर्तावसुर् ईजानम् भूमिर् अभि प्रभूषणि । RV_10,132.01c ईजानं देवाव् अश्विनाव् अभि सुम्नैर् अवर्धताम् ॥ RV_10,132.02a ता वाम् मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि । RV_10,132.02c युवोः क्राणाय सख्यैर् अभि ष्याम रक्षसः ॥ RV_10,132.03a अधा चिन् नु यद् दिधिषामहे वाम् अभि प्रियं रेक्णः पत्यमानाः । RV_10,132.03c दद्वां वा यत् पुष्यति रेक्णः सम् v आरन् नकिर् अस्य मघानि ॥ RV_10,132.04a असाव् अन्यो असुर सूयत द्यौस् त्वं विश्वेषां वरुणासि राजा । RV_10,132.04c मूर्धा रथस्य चाकन् नैतावतैनसान्तकध्रुक् ॥ RV_10,132.05a अस्मिन् स्व् एतच् छकपूत एनो हिते मित्रे निगतान् हन्ति वीरान् । RV_10,132.05c अवोर् वा यद् धात् तनूष्व् अवः प्रियासु यज्ञियास्व् अर्वा ॥ RV_10,132.06a युवोर् हि मातादितिर् विचेतसा द्यौर् न भूमिः पयसा पुपूतनि । RV_10,132.06c अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ॥ RV_10,132.07a युवं ह्य् अप्नराजाव् असीदतं तिष्ठद् रथं न धूर्षदं वनर्षदम् । RV_10,132.07c ता नः कणूकयन्तीर् नृमेधस् तत्रे अंहसः सुमेधस् तत्रे अंहसः ॥ RV_10,133.01a प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत । RV_10,133.01c अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहास्माकम् बोधि चोदिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.02a त्वं सिन्धूंर् अवासृजो ऽधराचो अहन्न् अहिम् । RV_10,133.02c अशत्रुर् इन्द्र जज्ञिषे विश्वम् पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.03a वि षु विश्वा अरातयो ऽर्यो नशन्त नो धियः । RV_10,133.03c अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर् ददिर् वसु नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.04a यो न इन्द्राभितो जनो वृकायुर् आदिदेशति । RV_10,133.04c अधस्पदं तम् ईं कृधि विबाधो असि सासहिर् नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.05a यो न इन्द्राभिदासति सनाभिर् यश् च निष्ट्यः । RV_10,133.05c अव तस्य बलं तिर महीव द्यौर् अध त्मना नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.06a वयम् इन्द्र त्वायवः सखित्वम् आ रभामहे । RV_10,133.06c ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥ RV_10,133.07a अस्मभ्यं सु त्वम् इन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे । RV_10,133.07c अच्छिद्रोध्नी पीपयद् यथा नः सहस्रधारा पयसा मही गौः ॥ RV_10,134.01a उभे यद् इन्द्र रोदसी आपप्राथोषा इव । RV_10,134.01c महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.02a अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् । RV_10,134.02c अधस्पदं तम् ईं कृधि यो अस्मां आदिदेशति देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.03a अव त्या बृहतीर् इषो विश्वश्चन्द्रा अमित्रहन् । RV_10,134.03c शचीभिः शक्र धूनुहीन्द्र विश्वाभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.04a अव यत् त्वं शतक्रतव् इन्द्र विश्वानि धूनुषे । RV_10,134.04c रयिं न सुन्वते सचा सहस्रिणीभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.05a अव स्वेदा इवाभितो विष्वक् पतन्तु दिद्यवः । RV_10,134.05c दूर्वाया इव तन्तवो व्य् अस्मद् एतु दुर्मतिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.06a दीर्घं ह्य् अङ्कुशं यथा शक्तिम् बिभर्षि मन्तुमः । RV_10,134.06c पूर्वेण मघवन् पदाजो वयां यथा यमो देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥ RV_10,134.07a नकिर् देवा मिनीमसि नकिर् आ योपयामसि मन्त्रश्रुत्यं चरामसि । RV_10,134.07c पक्षेभिर् अपिकक्षेभिर् अत्राभि सं रभामहे ॥ RV_10,135.01a यस्मिन् वृक्षे सुपलाशे देवैः सम्पिबते यमः । RV_10,135.01c अत्रा नो विश्पतिः पिता पुराणां अनु वेनति ॥ RV_10,135.02a पुराणां अनुवेनन्तं चरन्तम् पापयामुया । RV_10,135.02c असूयन्न् अभ्य् अचाकशं तस्मा अस्पृहयम् पुनः ॥ RV_10,135.03a यं कुमार नवं रथम् अचक्रम् मनसाकृणोः । RV_10,135.03c एकेषं विश्वतः प्राञ्चम् अपश्यन्न् अधि तिष्ठसि ॥ RV_10,135.04a यं कुमार प्रावर्तयो रथं विप्रेभ्यस् परि । RV_10,135.04c तं सामानु प्रावर्तत सम् इतो नाव्य् आहितम् ॥ RV_10,135.05a कः कुमारम् अजनयद् रथं को निर् अवर्तयत् । RV_10,135.05c कः स्वित् तद् अद्य नो ब्रूयाद् अनुदेयी यथाभवत् ॥ RV_10,135.06a यथाभवद् अनुदेयी ततो अग्रम् अजायत । RV_10,135.06c पुरस्ताद् बुध्न आततः पश्चान् निरयणं कृतम् ॥ RV_10,135.07a इदं यमस्य सादनं देवमानं यद् उच्यते । RV_10,135.07c इयम् अस्य धम्यते नाळीर् अयं गीर्भिः परिष्कृतः ॥ RV_10,136.01a केश्य् अग्निं केशी विषं केशी बिभर्ति रोदसी । RV_10,136.01c केशी विश्वं स्वर् दृशे केशीदं ज्योतिर् उच्यते ॥ RV_10,136.02a मुनयो वातरशनाः पिशङ्गा वसते मला । RV_10,136.02c वातस्यानु ध्राजिं यन्ति यद् देवासो अविक्षत ॥ RV_10,136.03a उन्मदिता मौनेयेन वातां आ तस्थिमा वयम् । RV_10,136.03c शरीरेद् अस्माकं यूयम् मर्तासो अभि पश्यथ ॥ RV_10,136.04a अन्तरिक्षेण पतति विश्वा रूपावचाकशत् । RV_10,136.04c मुनिर् देवस्य-देवस्य सौकृत्याय सखा हितः ॥ RV_10,136.05a वातस्याश्वो वायोः सखाथो देवेषितो मुनिः । RV_10,136.05c उभौ समुद्राव् आ क्षेति यश् च पूर्व उतापरः ॥ RV_10,136.06a अप्सरसां गन्धर्वाणाम् मृगाणां चरणे चरन् । RV_10,136.06c केशी केतस्य विद्वान् सखा स्वादुर् मदिन्तमः ॥ RV_10,136.07a वायुर् अस्मा उपामन्थत् पिनष्टि स्मा कुनन्नमा । RV_10,136.07c केशी विषस्य पात्रेण यद् रुद्रेणापिबत् सह ॥ RV_10,137.01a उत देवा अवहितं देवा उन् नयथा पुनः । RV_10,137.01c उतागश् चक्रुषं देवा देवा जीवयथा पुनः ॥ RV_10,137.02a द्वाव् इमौ वातौ वात आ सिन्धोर् आ परावतः । RV_10,137.02c दक्षं ते अन्य आ वातु परान्यो वातु यद् रपः ॥ RV_10,137.03a आ वात वाहि भेषजं वि वात वाहि यद् रपः । RV_10,137.03c त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥ RV_10,137.04a आ त्वागमं शन्तातिभिर् अथो अरिष्टतातिभिः । RV_10,137.04c दक्षं ते भद्रम् आभार्षम् परा यक्ष्मं सुवामि ते ॥ RV_10,137.05a त्रायन्ताम् इह देवास् त्रायताम् मरुतां गणः । RV_10,137.05c त्रायन्तां विश्वा भूतानि यथायम् अरपा असत् ॥ RV_10,137.06a आप इद् वा उ भेषजीर् आपो अमीवचातनीः । RV_10,137.06c आपः सर्वस्य भेषजीस् तास् ते कृण्वन्तु भेषजम् ॥ RV_10,137.07a हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । RV_10,137.07c अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥ RV_10,138.01a तव त्य इन्द्र सख्येषु वह्नय ऋतम् मन्वाना व्य् अदर्दिरुर् वलम् । RV_10,138.01c यत्रा दशस्यन्न् उषसो रिणन्न् अपः कुत्साय मन्मन्न् अह्यश् च दंसयः ॥ RV_10,138.02a अवासृजः प्रस्वः श्वञ्चयो गिरीन् उद् आज उस्रा अपिबो मधु प्रियम् । RV_10,138.02c अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा ॥ RV_10,138.03a वि सूर्यो मध्ये अमुचद् रथं दिवो विदद् दासाय प्रतिमानम् आर्यः । RV_10,138.03c दृळ्हानि पिप्रोर् असुरस्य मायिन इन्द्रो व्य् आस्यच् चकृवां ऋजिश्वना ॥ RV_10,138.04a अनाधृष्टानि धृषितो व्य् आस्यन् निधींर् अदेवां अमृणद् अयास्यः । RV_10,138.04c मासेव सूर्यो वसु पुर्यम् आ ददे गृणानः शत्रूंर् अशृणाद् विरुक्मता ॥ RV_10,138.05a अयुद्धसेनो विभ्वा विभिन्दता दाशद् वृत्रहा तुज्यानि तेजते । RV_10,138.05c इन्द्रस्य वज्राद् अबिभेद् अभिश्नथः प्राक्रामच् छुन्ध्यूर् अजहाद् उषा अनः ॥ RV_10,138.06a एता त्या ते श्रुत्यानि केवला यद् एक एकम् अकृणोर् अयज्ञम् । RV_10,138.06c मासां विधानम् अदधा अधि द्यवि त्वया विभिन्नम् भरति प्रधिम् पिता ॥ RV_10,139.01a सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयां अजस्रम् । RV_10,139.01c तस्य पूषा प्रसवे याति विद्वान् सम्पश्यन् विश्वा भुवनानि गोपाः ॥ RV_10,139.02a नृचक्षा एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् । RV_10,139.02c स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥ RV_10,139.03a रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः । RV_10,139.03c देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥ RV_10,139.04a विश्वावसुं सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेना व्य् आयन् । RV_10,139.04c तद् अन्ववैद् इन्द्रो रारहाण आसाम् परि सूर्यस्य परिधींर् अपश्यत् ॥ RV_10,139.05a विश्वावसुर् अभि तन् नो गृणातु दिव्यो गन्धर्वो रजसो विमानः । RV_10,139.05c यद् वा घा सत्यम् उत यन् न विद्म धियो हिन्वानो धिय इन् नो अव्याः ॥ RV_10,139.06a सस्निम् अविन्दच् चरणे नदीनाम् अपावृणोद् दुरो अश्मव्रजानाम् । RV_10,139.06c प्रासां गन्धर्वो अमृतानि वोचद् इन्द्रो दक्षम् परि जानाद् अहीनाम् ॥ RV_10,140.01a अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । RV_10,140.01c बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥ RV_10,140.02a पावकवर्चाः शुक्रवर्चा अनूनवर्चा उद् इयर्षि भानुना । RV_10,140.02c पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी उभे ॥ RV_10,140.03a ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः । RV_10,140.03c त्वे इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥ RV_10,140.04a इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य । RV_10,140.04c स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥ RV_10,140.05a इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तं राधसो महः । RV_10,140.05c रातिं वामस्य सुभगाम् महीम् इषं दधासि सानसिं रयिम् ॥ RV_10,140.06a ऋतावानम् महिषं विश्वदर्शतम् अग्निं सुम्नाय दधिरे पुरो जनाः । RV_10,140.06c श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यम् मानुषा युगा ॥ RV_10,141.01a अग्ने अच्छा वदेह नः प्रत्यङ् नः सुमना भव । RV_10,141.01c प्र नो यच्छ विशस् पते धनदा असि नस् त्वम् ॥ RV_10,141.02a प्र नो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः । RV_10,141.02c प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥ RV_10,141.03a सोमं राजानम् अवसे ऽग्निं गीर्भिर् हवामहे । RV_10,141.03c आदित्यान् विष्णुं सूर्यम् ब्रह्माणं च बृहस्पतिम् ॥ RV_10,141.04a इन्द्रवायू बृहस्पतिं सुहवेह हवामहे । RV_10,141.04c यथा नः सर्व इज् जनः संगत्यां सुमना असत् ॥ RV_10,141.05a अर्यमणम् बृहस्पतिम् इन्द्रं दानाय चोदय । RV_10,141.05c वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥ RV_10,141.06a त्वं नो अग्ने अग्निभिर् ब्रह्म यज्ञं च वर्धय । RV_10,141.06c त्वं नो देवतातये रायो दानाय चोदय ॥ RV_10,142.01a अयम् अग्ने जरिता त्वे अभूद् अपि सहसः सूनो नह्य् अन्यद् अस्त्य् आप्यम् । RV_10,142.01c भद्रं हि शर्म त्रिवरूथम् अस्ति त आरे हिंसानाम् अप दिद्युम् आ कृधि ॥ RV_10,142.02a प्रवत् ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्य् ऋञ्जसे । RV_10,142.02c प्र सप्तयः प्र सनिषन्त नो धियः पुरश् चरन्ति पशुपा इव त्मना ॥ RV_10,142.03a उत वा उ परि वृणक्षि बप्सद् बहोर् अग्न उलपस्य स्वधावः । RV_10,142.03c उत खिल्या उर्वराणाम् भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥ RV_10,142.04a यद् उद्वतो निवतो यासि बप्सत् पृथग् एषि प्रगर्धिनीव सेना । RV_10,142.04c यदा ते वातो अनुवाति शोचिर् वप्तेव श्मश्रु वपसि प्र भूम ॥ RV_10,142.05a प्रत्य् अस्य श्रेणयो ददृश्र एकं नियानम् बहवो रथासः । RV_10,142.05c बाहू यद् अग्ने अनुमर्मृजानो न्यङ्ङ् उत्तानाम् अन्वेषि भूमिम् ॥ RV_10,142.06a उत् ते शुष्मा जिहताम् उत् ते अर्चिर् उत् ते अग्ने शशमानस्य वाजाः । RV_10,142.06c उच् छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥ RV_10,142.07a अपाम् इदं न्ययनं समुद्रस्य निवेशनम् । RV_10,142.07c अन्यं कृणुष्वेतः पन्थां तेन याहि वशां अनु ॥ RV_10,142.08a आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः । RV_10,142.08c ह्रदाश् च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥ RV_10,143.01a त्यं चिद् अत्रिम् ऋतजुरम् अर्थम् अश्वं न यातवे । RV_10,143.01c कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥ RV_10,143.02a त्यं चिद् अश्वं न वाजिनम् अरेणवो यम् अत्नत । RV_10,143.02c दृळ्हं ग्रन्थिं न वि ष्यतम् अत्रिं यविष्ठम् आ रजः ॥ RV_10,143.03a नरा दंसिष्ठाव् अत्रये शुभ्रा सिषासतं धियः । RV_10,143.03c अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥ RV_10,143.04a चिते तद् वां सुराधसा रातिः सुमतिर् अश्विना । RV_10,143.04c आ यन् नः सदने पृथौ समने पर्षथो नरा ॥ RV_10,143.05a युवम् भुज्युं समुद्र आ रजसः पार ईङ्खितम् । RV_10,143.05c यातम् अच्छा पतत्रिभिर् नासत्या सातये कृतम् ॥ RV_10,143.06a आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा । RV_10,143.06c सम् अस्मे भूषतं नरोत्सं न पिप्युषीर् इषः ॥ RV_10,144.01a अयं हि ते अमर्त्य इन्दुर् अत्यो न पत्यते । RV_10,144.01c दक्षो विश्वायुर् वेधसे ॥ RV_10,144.02a अयम् अस्मासु काव्य ऋभुर् वज्रो दास्वते । RV_10,144.02c अयम् बिभर्त्य् ऊर्ध्वकृशनम् मदम् ऋभुर् न कृत्व्यम् मदम् ॥ RV_10,144.03a घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः । RV_10,144.03c अव दीधेद् अहीशुवः ॥ RV_10,144.04a यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् । RV_10,144.04c शतचक्रं यो ऽह्यो वर्तनिः ॥ RV_10,144.05a यं ते श्येनश् चारुम् अवृकम् पदाभरद् अरुणम् मानम् अन्धसः । RV_10,144.05c एना वयो वि तार्य् आयुर् जीवस एना जागार बन्धुता ॥ RV_10,144.06a एवा तद् इन्द्र इन्दुना देवेषु चिद् धारयाते महि त्यजः । RV_10,144.06c क्रत्वा वयो वि तार्य् आयुः सुक्रतो क्रत्वायम् अस्मद् आ सुतः ॥ RV_10,145.01a इमां खनाम्य् ओषधिं वीरुधम् बलवत्तमाम् । RV_10,145.01c यया सपत्नीम् बाधते यया संविन्दते पतिम् ॥ RV_10,145.02a उत्तानपर्णे सुभगे देवजूते सहस्वति । RV_10,145.02c सपत्नीम् मे परा धम पतिम् मे केवलं कुरु ॥ RV_10,145.03a उत्तराहम् उत्तर उत्तरेद् उत्तराभ्यः । RV_10,145.03c अथा सपत्नी या ममाधरा साधराभ्यः ॥ RV_10,145.04a नह्य् अस्या नाम गृभ्णामि नो अस्मिन् रमते जने । RV_10,145.04c पराम् एव परावतं सपत्नीं गमयामसि ॥ RV_10,145.05a अहम् अस्मि सहमानाथ त्वम् असि सासहिः । RV_10,145.05c उभे सहस्वती भूत्वी सपत्नीम् मे सहावहै ॥ RV_10,145.06a उप ते ऽधां सहमानाम् अभि त्वाधां सहीयसा । RV_10,145.06c माम् अनु प्र ते मनो वत्सं गौर् इव धावतु पथा वार् इव धावतु ॥ RV_10,146.01a अरण्यान्य् अरण्यान्य् असौ या प्रेव नश्यसि । RV_10,146.01c कथा ग्रामं न पृच्छसि न त्वा भीर् इव विन्दती3ü ॥ RV_10,146.02a वृषारवाय वदते यद् उपावति चिच्चिकः । RV_10,146.02c आघाटिभिर् इव धावयन्न् अरण्यानिर् महीयते ॥ RV_10,146.03a उत गाव इवादन्त्य् उत वेश्मेव दृश्यते । RV_10,146.03c उतो अरण्यानिः सायं शकटीर् इव सर्जति ॥ RV_10,146.04a गाम् अङ्गैष आ ह्वयति दार्व् अङ्गैषो अपावधीत् । RV_10,146.04c वसन्न् अरण्यान्यां सायम् अक्रुक्षद् इति मन्यते ॥ RV_10,146.05a न वा अरण्यानिर् हन्त्य् अन्यश् चेन् नाभिगच्छति । RV_10,146.05c स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥ RV_10,146.06a आञ्जनगन्धिं सुरभिम् बह्वन्नाम् अकृषीवलाम् । RV_10,146.06c प्राहम् मृगाणाम् मातरम् अरण्यानिम् अशंसिषम् ॥ RV_10,147.01a श्रत् ते दधामि प्रथमाय मन्यवे ऽहन् यद् वृत्रं नर्यं विवेर् अपः । RV_10,147.01c उभे यत् त्वा भवतो रोदसी अनु रेजते शुष्मात् पृथिवी चिद् अद्रिवः ॥ RV_10,147.02a त्वम् मायाभिर् अनवद्य मायिनं श्रवस्यता मनसा वृत्रम् अर्दयः । RV_10,147.02c त्वाम् इन् नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्व् इष्टिषु ॥ RV_10,147.03a ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्न् आनशुर् मघम् । RV_10,147.03c अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनम् अह्रये धने ॥ RV_10,147.04a स इन् नु रायः सुभृतस्य चाकनन् मदं यो अस्य रंह्यं चिकेतति । RV_10,147.04c त्वावृधो मघवन् दाश्वध्वरो मक्षू स वाजम् भरते धना नृभिः ॥ RV_10,147.05a त्वं शर्धाय महिना गृणान उरु कृधि मघवञ् छग्धि रायः । RV_10,147.05c त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥ RV_10,148.01a सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश् च तुविनृम्ण वाजम् । RV_10,148.01c आ नो भर सुवितं यस्य चाकन् त्मना तना सनुयाम त्वोताः ॥ RV_10,148.02a ऋष्वस् त्वम् इन्द्र शूर जातो दासीर् विशः सूर्येण सह्याः । RV_10,148.02c गुहा हितं गुह्यं गूळ्हम् अप्सु बिभृमसि प्रस्रवणे न सोमम् ॥ RV_10,148.03a अर्यो वा गिरो अभ्य् अर्च विद्वान् ऋषीणां विप्रः सुमतिं चकानः । RV_10,148.03c ते स्याम ये रणयन्त सोमैर् एनोत तुभ्यं रथोळ्ह भक्षैः ॥ RV_10,148.04a इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः । RV_10,148.04c तेभिर् भव सक्रतुर् येषु चाकन्न् उत त्रायस्व गृणत उत स्तीन् ॥ RV_10,148.05a श्रुधी हवम् इन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः । RV_10,148.05c आ यस् ते योनिं घृतवन्तम् अस्वार् ऊर्मिर् न निम्नैर् द्रवयन्त वक्वाः ॥ RV_10,149.01a सविता यन्त्रैः पृथिवीम् अरम्णाद् अस्कम्भने सविता द्याम् अदृंहत् । RV_10,149.01c अश्वम् इवाधुक्षद् धुनिम् अन्तरिक्षम् अतूर्ते बद्धं सविता समुद्रम् ॥ RV_10,149.02a यत्रा समुद्र स्कभितो व्य् औनद् अपां नपात् सविता तस्य वेद । RV_10,149.02c अतो भूर् अत आ उत्थितं रजो ऽतो द्यावापृथिवी अप्रथेताम् ॥ RV_10,149.03a पश्चेदम् अन्यद् अभवद् यजत्रम् अमर्त्यस्य भुवनस्य भूना । RV_10,149.03c सुपर्णो अङ्ग सवितुर् गरुत्मान् पूर्वो जातः स उ अस्यानु धर्म ॥ RV_10,149.04a गाव इव ग्रामं यूयुधिर् इवाश्वान् वाश्रेव वत्सं सुमना दुहाना । RV_10,149.04c पतिर् इव जायाम् अभि नो न्य् एतु धर्ता दिवः सविता विश्ववारः ॥ RV_10,149.05a हिरण्यस्तूपः सवितर् यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् । RV_10,149.05c एवा त्वार्चन्न् अवसे वन्दमानः सोमस्येवांशुम् प्रति जागराहम् ॥ RV_10,150.01a समिद्धश् चित् सम् इध्यसे देवेभ्यो हव्यवाहन । RV_10,150.01c आदित्यै रुद्रैर् वसुभिर् न आ गहि मृळीकाय न आ गहि ॥ RV_10,150.02a इमं यज्ञम् इदं वचो जुजुषाण उपागहि । RV_10,150.02c मर्तासस् त्वा समिधान हवामहे मृळीकाय हवामहे ॥ RV_10,150.03a त्वाम् उ जातवेदसं विश्ववारं गृणे धिया । RV_10,150.03c अग्ने देवां आ वह नः प्रियव्रतान् मृळीकाय प्रियव्रतान् ॥ RV_10,150.04a अग्निर् देवो देवानाम् अभवत् पुरोहितो ऽग्निम् मनुष्या ऋषयः सम् ईधिरे । RV_10,150.04c अग्निम् महो धनसाताव् अहं हुवे मृळीकं धनसातये ॥ RV_10,150.05a अग्निर् अत्रिम् भरद्वाजं गविष्ठिरम् प्रावन् नः कण्वं त्रसदस्युम् आहवे । RV_10,150.05c अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥ RV_10,151.01a श्रद्धयाग्निः सम् इध्यते श्रद्धया हूयते हविः । RV_10,151.01c श्रद्धाम् भगस्य मूर्धनि वचसा वेदयामसि ॥ RV_10,151.02a प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः । RV_10,151.02c प्रियम् भोजेषु यज्वस्व् इदम् म उदितं कृधि ॥ RV_10,151.03a यथा देवा असुरेषु श्रद्धाम् उग्रेषु चक्रिरे । RV_10,151.03c एवम् भोजेषु यज्वस्व् अस्माकम् उदितं कृधि ॥ RV_10,151.04a श्रद्धां देवा यजमाना वायुगोपा उपासते । RV_10,151.04c श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥ RV_10,151.05a श्रद्धाम् प्रातर् हवामहे श्रद्धाम् मध्यन्दिनम् परि । RV_10,151.05c श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद् धापयेह नः ॥ RV_10,152.01a शास इत्था महां अस्य् अमित्रखादो अद्भुतः । RV_10,152.01c न यस्य हन्यते सखा न जीयते कदा चन ॥ RV_10,152.02a स्वस्तिदा विशस् पतिर् वृत्रहा विमृधो वशी । RV_10,152.02c वृषेन्द्रः पुर एतु नः सोमपा अभयङ्करः ॥ RV_10,152.03a वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । RV_10,152.03c वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥ RV_10,152.04a वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । RV_10,152.04c यो अस्मां अभिदासत्य् अधरं गमया तमः ॥ RV_10,152.05a अपेन्द्र द्विषतो मनो ऽप जिज्यासतो वधम् । RV_10,152.05c वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥ RV_10,153.01a ईङ्खयन्तीर् अपस्युव इन्द्रं जातम् उपासते । RV_10,153.01c भेजानासः सुवीर्यम् ॥ RV_10,153.02a त्वम् इन्द्र बलाद् अधि सहसो जात ओजसः । RV_10,153.02c त्वं वृषन् वृषेद् असि ॥ RV_10,153.03a त्वम् इन्द्रासि वृत्रहा व्य् अन्तरिक्षम् अतिरः । RV_10,153.03c उद् द्याम् अस्तभ्ना ओजसा ॥ RV_10,153.04a त्वम् इन्द्र सजोषसम् अर्कम् बिभर्षि बाह्वोः । RV_10,153.04c वज्रं शिशान ओजसा ॥ RV_10,153.05a त्वम् इन्द्राभिभूर् असि विश्वा जातान्य् ओजसा । RV_10,153.05c स विश्वा भुव आभवः ॥ RV_10,154.01a सोम एकेभ्यः पवते घृतम् एक उपासते । RV_10,154.01c येभ्यो मधु प्रधावति तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.02a तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः । RV_10,154.02c तपो ये चक्रिरे महस् तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.03a ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः । RV_10,154.03c ये वा सहस्रदक्षिणास् तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.04a ये चित् पूर्व ऋतसाप ऋतावान ऋतावृधः । RV_10,154.04c पितॄन् तपस्वतो यम तांश् चिद् एवापि गच्छतात् ॥ RV_10,154.05a सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् । RV_10,154.05c ऋषीन् तपस्वतो यम तपोजां अपि गच्छतात् ॥ RV_10,155.01a अरायि काणे विकटे गिरिं गच्छ सदान्वे । RV_10,155.01c शिरिम्बिठस्य सत्वभिस् तेभिष् ट्वा चातयामसि ॥ RV_10,155.02a चत्तो इतश् चत्तामुतः सर्वा भ्रूणान्य् आरुषी । RV_10,155.02c अराय्यम् ब्रह्मणस् पते तीक्ष्णशृण्गोदृषन्न् इहि ॥ RV_10,155.03a अदो यद् दारु प्लवते सिन्धोः पारे अपूरुषम् । RV_10,155.03c तद् आ रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥ RV_10,155.04a यद् ध प्राचीर् अजगन्तोरो मण्डूरधाणिकीः । RV_10,155.04c हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥ RV_10,155.05a परीमे गाम् अनेषत पर्य् अग्निम् अहृषत । RV_10,155.05c देवेष्व् अक्रत श्रवः क इमां आ दधर्षति ॥ RV_10,156.01a अग्निं हिन्वन्तु नो धियः सप्तिम् आशुम् इवाजिषु । RV_10,156.01c तेन जेष्म धनं-धनम् ॥ RV_10,156.02a यया गा आकरामहे सेनयाग्ने तवोत्या । RV_10,156.02c तां नो हिन्व मघत्तये ॥ RV_10,156.03a आग्ने स्थूरं रयिम् भर पृथुं गोमन्तम् अश्विनम् । RV_10,156.03c अङ्धि खं वर्तया पणिम् ॥ RV_10,156.04a अग्ने नक्षत्रम् अजरम् आ सूर्यं रोहयो दिवि । RV_10,156.04c दधज् ज्योतिर् जनेभ्यः ॥ RV_10,156.05a अग्ने केतुर् विशाम् असि प्रेष्ठः श्रेष्ठ उपस्थसत् । RV_10,156.05c बोधा स्तोत्रे वयो दधत् ॥ RV_10,157.01a इमा नु कम् भुवना सीषधामेन्द्रश् च विश्वे च देवाः ॥ RV_10,157.02a यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह चीकॢपाति ॥ RV_10,157.03a आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्माकम् भूत्व् अविता तनूनाम् ॥ RV_10,157.04a हत्वाय देवा असुरान् यद् आयन् देवा देवत्वम् अभिरक्षमाणाः ॥ RV_10,157.05a प्रत्यञ्चम् अर्कम् अनयञ् छचीभिर् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ॥ RV_10,158.01a सूर्यो नो दिवस् पातु वातो अन्तरिक्षात् । RV_10,158.01c अग्निर् नः पार्थिवेभ्यः ॥ RV_10,158.02a जोषा सवितर् यस्य ते हरः शतं सवां अर्हति । RV_10,158.02c पाहि नो दिद्युतः पतन्त्याः ॥ RV_10,158.03a चक्षुर् नो देवः सविता चक्षुर् न उत पर्वतः । RV_10,158.03c चक्षुर् धाता दधातु नः ॥ RV_10,158.04a चक्षुर् नो धेहि चक्षुषे चक्षुर् विख्यै तनूभ्यः । RV_10,158.04c सं चेदं वि च पश्येम ॥ RV_10,158.05a सुसंदृशं त्वा वयम् प्रति पश्येम सूर्य । RV_10,158.05c वि पश्येम नृचक्षसः ॥ RV_10,159.01a उद् असौ सूर्यो अगाद् उद् अयम् मामको भगः । RV_10,159.01c अहं तद् विद्वला पतिम् अभ्य् असाक्षि विषासहिः ॥ RV_10,159.02a अहं केतुर् अहम् मूर्धाहम् उग्रा विवाचनी । RV_10,159.02c ममेद् अनु क्रतुम् पतिः सेहानाया उपाचरेत् ॥ RV_10,159.03a मम पुत्राः शत्रुहणो ऽथो मे दुहिता विराट् । RV_10,159.03c उताहम् अस्मि संजया पत्यौ मे श्लोक उत्तमः ॥ RV_10,159.04a येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः । RV_10,159.04c इदं तद् अक्रि देवा असपत्ना किलाभुवम् ॥ RV_10,159.05a असपत्ना सपत्नघ्नी जयन्त्य् अभिभूवरी । RV_10,159.05c आवृक्षम् अन्यासां वर्चो राधो अस्थेयसाम् इव ॥ RV_10,159.06a सम् अजैषम् इमा अहं सपत्नीर् अभिभूवरी । RV_10,159.06c यथाहम् अस्य वीरस्य विराजानि जनस्य च ॥ RV_10,160.01a तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । RV_10,160.01c इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यम् इमे सुतासः ॥ RV_10,160.02a तुभ्यं सुतास् तुभ्यम् उ सोत्वासस् त्वां गिरः श्वात्र्या आ ह्वयन्ति । RV_10,160.02c इन्द्रेदम् अद्य सवनं जुषाणो विश्वस्य विद्वां इह पाहि सोमम् ॥ RV_10,160.03a य उशता मनसा सोमम् अस्मै सर्वहृदा देवकामः सुनोति । RV_10,160.03c न गा इन्द्रस् तस्य परा ददाति प्रशस्तम् इच् चारुम् अस्मै कृणोति ॥ RV_10,160.04a अनुस्पष्टो भवत्य् एषो अस्य यो अस्मै रेवान् न सुनोति सोमम् । RV_10,160.04c निर् अरत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्य् अनानुदिष्टः ॥ RV_10,160.05a अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ । RV_10,160.05c आभूषन्तस् ते सुमतौ नवायां वयम् इन्द्र त्वा शुनं हुवेम ॥ RV_10,161.01a मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजयक्ष्मात् । RV_10,161.01c ग्राहिर् जग्राह यदि वैतद् एनं तस्या इन्द्राग्नी प्र मुमुक्तम् एनम् ॥ RV_10,161.02a यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं नीत एव । RV_10,161.02c तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्षम् एनं शतशारदाय ॥ RV_10,161.03a सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षम् एनम् । RV_10,161.03c शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ॥ RV_10,161.04a शतं जीव शरदो वर्धमानः शतं हेमन्त्ठछतम् उ वसन्तान् । RV_10,161.04c शतम् इन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमम् पुनर् दुः ॥ RV_10,161.05a आहार्षं त्वाविदं त्वा पुनर् आगाः पुनर्नव । RV_10,161.05c सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते ऽविदम् ॥ RV_10,162.01a ब्रह्मणाग्निः संविदानो रक्षोहा बाधताम् इतः । RV_10,162.01c अमीवा यस् ते गर्भं दुर्णामा योनिम् आशये ॥ RV_10,162.02a यस् ते गर्भम् अमीवा दुर्णामा योनिम् आशये । RV_10,162.02c अग्निष् टम् ब्रह्मणा सह निष् क्रव्यादम् अनीनशत् ॥ RV_10,162.03a यस् ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् । RV_10,162.03c जातं यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,162.04a यस् त ऊरू विहरत्य् अन्तरा दम्पती शये । RV_10,162.04c योनिं यो अन्तर् आरेळ्हि तम् इतो नाशयामसि ॥ RV_10,162.05a यस् त्वा भ्राता पतिर् भूत्वा जारो भूत्वा निपद्यते । RV_10,162.05c प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,162.06a यस् त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते । RV_10,162.06c प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥ RV_10,163.01a अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकाद् अधि । RV_10,163.01c यक्ष्मं शीर्षण्यम् मस्तिष्काज् जिह्वाया वि वृहामि ते ॥ RV_10,163.02a ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । RV_10,163.02c यक्ष्मं दोषण्यम् अंसाभ्याम् बाहुभ्यां वि वृहामि ते ॥ RV_10,163.03a आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् हृदयाद् अधि । RV_10,163.03c यक्ष्मम् मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥ RV_10,163.04a ऊरुभ्यां ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् । RV_10,163.04c यक्ष्मं श्रोणिभ्याम् भासदाद् भंससो वि वृहामि ते ॥ RV_10,163.05a मेहनाद् वनङ्करणाल् लोमभ्यस् ते नखेभ्यः । RV_10,163.05c यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥ RV_10,163.06a अङ्गाद्-अङ्गाल् लोम्नो-लोम्नो जातम् पर्वणि-पर्वणि । RV_10,163.06c यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥ RV_10,164.01a अपेहि मनसस् पते ऽप क्राम परश् चर । RV_10,164.01c परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥ RV_10,164.02a भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । RV_10,164.02c भद्रं वैवस्वते चक्षुर् बहुत्रा जीवतो मनः ॥ RV_10,164.03a यद् आशसा निःशसाभिशसोपारिम जाग्रतो यत् स्वपन्तः । RV_10,164.03c अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु ॥ RV_10,164.04a यद् इन्द्र ब्रह्मणस् पते ऽभिद्रोहं चरामसि । RV_10,164.04c प्रचेता न आङ्गिरसो द्विषताम् पात्व् अंहसः ॥ RV_10,164.05a अजैष्माद्यासनाम चाभूमानागसो वयम् । RV_10,164.05c जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस् तं स ऋच्छतु यो नो द्वेष्टि तम् ऋच्छतु ॥ RV_10,165.01a देवाः कपोत इषितो यद् इच्छन् दूतो निरृत्या इदम् आजगाम । RV_10,165.01c तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥ RV_10,165.02a शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहेषु । RV_10,165.02c अग्निर् हि विप्रो जुषतां हविर् नः परि हेतिः पक्षिणी नो वृणक्तु ॥ RV_10,165.03a हेतिः पक्षिणी न दभात्य् अस्मान् आष्ट्र्याम् पदं कृणुते अग्निधाने । RV_10,165.03c शं नो गोभ्यश् च पुरुषेभ्यश् चास्तु मा नो हिंसीद् इह देवाः कपोतः ॥ RV_10,165.04a यद् उलूको वदति मोघम् एतद् यत् कपोतः पदम् अग्नौ कृणोति । RV_10,165.04c यस्य दूतः प्रहित एष एतत् तस्मै यमाय नमो अस्तु मृत्यवे ॥ RV_10,165.05a ऋचा कपोतं नुदत प्रणोदम् इषम् मदन्तः परि गां नयध्वम् । RV_10,165.05c संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जम् प्र पतात् पतिष्ठः ॥ RV_10,166.01a ऋषभम् मा समानानां सपत्नानां विषासहिम् । RV_10,166.01c हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥ RV_10,166.02a अहम् अस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः । RV_10,166.02c अधः सपत्ना मे पदोर् इमे सर्वे अभिष्ठिताः ॥ RV_10,166.03a अत्रैव वो ऽपि नह्याम्य् उभे आर्त्नी इव ज्यया । RV_10,166.03c वाचस् पते नि षेधेमान् यथा मद् अधरं वदान् ॥ RV_10,166.04a अभिभूर् अहम् आगमं विश्वकर्मेण धाम्ना । RV_10,166.04c आ वश् चित्तम् आ वो व्रतम् आ वो ऽहं समितिं ददे ॥ RV_10,166.05a योगक्षेमं व आदायाहम् भूयासम् उत्तम आ वो मूर्धानम् अक्रमीम् । RV_10,166.05d अधस्पदान् म उद् वदत मण्डूका इवोदकान् मण्डूका उदकाद् इव ॥ RV_10,167.01a तुभ्येदम् इन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि । RV_10,167.01c त्वं रयिम् पुरुवीराम् उ नस् कृधि त्वं तपः परितप्याजयः स्वः ॥ RV_10,167.02a स्वर्जितम् महि मन्दानम् अन्धसो हवामहे परि शक्रं सुतां उप । RV_10,167.02c इमं नो यज्ञम् इह बोध्य् आ गहि स्पृधो जयन्तम् मघवानम् ईमहे ॥ RV_10,167.03a सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेर् अनुमत्या उ शर्मणि । RV_10,167.03c तवाहम् अद्य मघवन्न् उपस्तुतौ धातर् विधातः कलशां अभक्षयम् ॥ RV_10,167.04a प्रसूतो भक्षम् अकरं चराव् अपि स्तोमं चेमम् प्रथमः सूरिर् उन् मृजे । RV_10,167.04c सुते सातेन यद्य् आगमं वाम् प्रति विश्वामित्रजमदग्नी दमे ॥ RV_10,168.01a वातस्य नु महिमानं रथस्य रुजन्न् एति स्तनयन्न् अस्य घोषः । RV_10,168.01c दिविस्पृग् यात्य् अरुणानि कृण्वन्न् उतो एति पृथिव्या रेणुम् अस्यन् ॥ RV_10,168.02a सम् प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः । RV_10,168.02c ताभिः सयुक् सरथं देव ईयते ऽस्य विश्वस्य भुवनस्य राजा ॥ RV_10,168.03a अन्तरिक्षे पथिभिर् ईयमानो न नि विशते कतमच् चनाहः । RV_10,168.03c अपां सखा प्रथमजा ऋतावा क्व स्विज् जातः कुत आ बभूव ॥ RV_10,168.04a आत्मा देवानाम् भुवनस्य गर्भो यथावशं चरति देव एषः । RV_10,168.04c घोषा इद् अस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥ RV_10,169.01a मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् । RV_10,169.01c पीवस्वतीर् जीवधन्याः पिबन्त्व् अवसाय पद्वते रुद्र मृळ ॥ RV_10,169.02a याः सरूपा विरूपा एकरूपा यासाम् अग्निर् इष्ट्या नामानि वेद । RV_10,169.02c या अङ्गिरसस् तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म यच्छ ॥ RV_10,169.03a या देवेषु तन्वम् ऐरयन्त यासां सोमो विश्वा रूपाणि वेद । RV_10,169.03c ता अस्मभ्यम् पयसा पिन्वमानाः प्रजावतीर् इन्द्र गोष्ठे रिरीहि ॥ RV_10,169.04a प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः संविदानः । RV_10,169.04c शिवाः सतीर् उप नो गोष्ठम् आकस् तासां वयम् प्रजया सं सदेम ॥ RV_10,170.01a विभ्राड् बृहत् पिबतु सोम्यम् मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् । RV_10,170.01c वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥ RV_10,170.02a विभ्राड् बृहत् सुभृतं वाजसातमं धर्मन् दिवो धरुणे सत्यम् अर्पितम् । RV_10,170.02c अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर् जज्ञे असुरहा सपत्नहा ॥ RV_10,170.03a इदं श्रेष्ठं ज्योतिषां ज्योतिर् उत्तमं विश्वजिद् धनजिद् उच्यते बृहत् । RV_10,170.03c विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ RV_10,170.04a विभ्राजञ् ज्योतिषा स्वर् अगच्छो रोचनं दिवः । RV_10,170.04c येनेमा विश्वा भुवनान्य् आभृता विश्वकर्मणा विश्वदेव्यावता ॥ RV_10,171.01a त्वं त्यम् इटतो रथम् इन्द्र प्रावः सुतावतः । RV_10,171.01c अशृणोः सोमिनो हवम् ॥ RV_10,171.02a त्वम् मखस्य दोधतः शिरो ऽव त्वचो भरः । RV_10,171.02c अगच्छः सोमिनो गृहम् ॥ RV_10,171.03a त्वं त्यम् इन्द्र मर्त्यम् आस्त्रबुध्नाय वेन्यम् । RV_10,171.03c मुहुः श्रथ्ना मनस्यवे ॥ RV_10,171.04a त्वं त्यम् इन्द्र सूर्यम् पश्चा सन्तम् पुरस् कृधि । RV_10,171.04c देवानां चित् तिरो वशम् ॥ RV_10,172.01a आ याहि वनसा सह गावः सचन्त वर्तनिं यद् ऊधभिः ॥ RV_10,172.02a आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः ॥ RV_10,172.03a पितुभृतो न तन्तुम् इत् सुदानवः प्रति दध्मो यजामसि ॥ RV_10,172.04a उषा अप स्वसुस् तमः सं वर्तयति वर्तनिं सुजातता ॥ RV_10,173.01a आ त्वाहार्षम् अन्तर् एधि ध्रुवस् तिष्ठाविचाचलिः । RV_10,173.01c विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत् ॥ RV_10,173.02a इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः । RV_10,173.02c इन्द्र इवेह ध्रुवस् तिष्ठेह राष्ट्रम् उ धारय ॥ RV_10,173.03a इमम् इन्द्रो अदीधरद् ध्रुवं ध्रुवेण हविषा । RV_10,173.03c तस्मै सोमो अधि ब्रवत् तस्मा उ ब्रह्मणस् पतिः ॥ RV_10,173.04a ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । RV_10,173.04c ध्रुवं विश्वम् इदं जगद् ध्रुवो राजा विशाम् अयम् ॥ RV_10,173.05a ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । RV_10,173.05c ध्रुवं त इन्द्रश् चाग्निश् च राष्ट्रं धारयतां ध्रुवम् ॥ RV_10,173.06a ध्रुवं ध्रुवेण हविषाभि सोमम् मृशामसि । RV_10,173.06c अथो त इन्द्रः केवलीर् विशो बलिहृतस् करत् ॥ RV_10,174.01a अभीवर्तेन हविषा येनेन्द्रो अभिवावृते । RV_10,174.01c तेनास्मान् ब्रह्मणस् पते ऽभि राष्ट्राय वर्तय ॥ RV_10,174.02a अभिवृत्य सपत्नान् अभि या नो अरातयः । RV_10,174.02c अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥ RV_10,174.03a अभि त्वा देवः सविताभि सोमो अवीवृतत् । RV_10,174.03c अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि ॥ RV_10,174.04a येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः । RV_10,174.04c इदं तद् अक्रि देवा असपत्नः किलाभुवम् ॥ RV_10,174.05a असपत्नः सपत्नहाभिराष्ट्रो विषासहिः । RV_10,174.05c यथाहम् एषाम् भूतानां विराजानि जनस्य च ॥ RV_10,175.01a प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । RV_10,175.01c धूर्षु युज्यध्वं सुनुत ॥ RV_10,175.02a ग्रावाणो अप दुच्छुनाम् अप सेधत दुर्मतिम् । RV_10,175.02c उस्राः कर्तन भेषजम् ॥ RV_10,175.03a ग्रावाण उपरेष्व् आ महीयन्ते सजोषसः । RV_10,175.03c वृष्णे दधतो वृष्ण्यम् ॥ RV_10,175.04a ग्रावाणः सविता नु वो देवः सुवतु धर्मणा । RV_10,175.04c यजमानाय सुन्वते ॥ RV_10,176.01a प्र सूनव ऋभूणाम् बृहन् नवन्त वृजना । RV_10,176.01c क्षामा ये विश्वधायसो ऽश्नन् धेनुं न मातरम् ॥ RV_10,176.02a प्र देवं देव्या धिया भरता जातवेदसम् । RV_10,176.02c हव्या नो वक्षद् आनुषक् ॥ RV_10,176.03a अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते । RV_10,176.03c रथो न योर् अभीवृतो घृणीव्ठचेतति त्मना ॥ RV_10,176.04a अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः । RV_10,176.04c सहसश् चित् सहीयान् देवो जीवातवे कृतः ॥ RV_10,177.01a पतङ्गम् अक्तम् असुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । RV_10,177.01c समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम् पदम् इच्छन्ति वेधसः ॥ RV_10,177.02a पतङ्गो वाचम् मनसा बिभर्ति तां गन्धर्वो ऽवदद् गर्भे अन्तः । RV_10,177.02c तां द्योतमानां स्वर्यम् मनीषाम् ऋतस्य पदे कवयो नि पान्ति ॥ RV_10,177.03a अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । RV_10,177.03c स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥ RV_10,178.01a त्यम् ऊ षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । RV_10,178.01c अरिष्टनेमिम् पृतनाजम् आशुं स्वस्तये तार्क्ष्यम् इहा हुवेम ॥ RV_10,178.02a इन्द्रस्येव रातिम् आजोहुवानाः स्वस्तये नावम् इवा रुहेम । RV_10,178.02c उर्वी न पृथ्वी बहुले गभीरे मा वाम् एतौ मा परेतौ रिषाम ॥ RV_10,178.03a सद्यश् चिद् यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । RV_10,178.03c सहस्रसाः शतसा अस्य रंहिर् न स्मा वरन्ते युवतिं न शर्याम् ॥ RV_10,179.01a उत् तिष्ठताव पश्यतेन्द्रस्य भागम् ऋत्वियम् । RV_10,179.01c यदि श्रातो जुहोतन यद्य् अश्रातो ममत्तन ॥ RV_10,179.02a श्रातं हविर् ओ ष्व् इन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् । RV_10,179.02c परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥ RV_10,179.03a श्रातम् मन्य ऊधनि श्रातम् अग्नौ सुश्रातम् मन्ये तद् ऋतं नवीयः । RV_10,179.03c माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज् जुषाणः ॥ RV_10,180.01a प्र ससाहिषे पुरुहूत शत्रूञ् ज्येष्ठस् ते शुष्म इह रातिर् अस्तु । RV_10,180.01c इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम् ॥ RV_10,180.02a मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । RV_10,180.02c सृकं संशाय पविम् इन्द्र तिग्मं वि शत्रून् ताळ्हि वि मृधो नुदस्व ॥ RV_10,180.03a इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् । RV_10,180.03c अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उ लोकम् ॥ RV_10,181.01a प्रथश् च यस्य सप्रथश् च नामानुष्टुभस्य हविषो हविर् यत् । RV_10,181.01c धातुर् द्युतानात् सवितुश् च विष्णो रथन्तरम् आ जभारा वसिष्ठः ॥ RV_10,181.02a अविन्दन् ते अतिहितं यद् आसीद् यज्ञस्य धाम परमं गुहा यत् । RV_10,181.02c धातुर् द्युतानात् सवितुश् च विष्णोर् भरद्वाजो बृहद् आ चक्रे अग्नेः ॥ RV_10,181.03a ते ऽविन्दन् मनसा दीध्याना यजु ष्कन्नम् प्रथमं देवयानम् । RV_10,181.03c धातुर् द्युतानात् सवितुश् च विष्णोर् आ सूर्याद् अभरन् घर्मम् एते ॥ RV_10,182.01a बृहस्पतिर् नयतु दुर्गहा तिरः पुनर् नेषद् अघशंसाय मन्म । RV_10,182.01c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,182.02a नराशंसो नो ऽवतु प्रयाजे शं नो अस्त्व् अनुयाजो हवेषु । RV_10,182.02c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,182.03a तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ । RV_10,182.03c क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ॥ RV_10,183.01a अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । RV_10,183.01c इह प्रजाम् इह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥ RV_10,183.02a अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् । RV_10,183.02c उप माम् उच्चा युवतिर् बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥ RV_10,183.03a अहं गर्भम् अदधाम् ओषधीष्व् अहं विश्वेषु भुवनेष्व् अन्तः । RV_10,183.03c अहम् प्रजा अजनयम् पृथिव्याम् अहं जनिभ्यो अपरीषु पुत्रान् ॥ RV_10,184.01a विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । RV_10,184.01c आ सिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते ॥ RV_10,184.02a गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । RV_10,184.02c गर्भं ते अश्विनौ देवाव् आ धत्ताम् पुष्करस्रजा ॥ RV_10,184.03a हिरण्ययी अरणी यं निर्मन्थतो अश्विना । RV_10,184.03c तं ते गर्भं हवामहे दशमे मासि सूतवे ॥ RV_10,185.01a महि त्रीणाम् अवो ऽस्तु द्युक्षम् मित्रस्यार्यम्णः । RV_10,185.01c दुराधर्षं वरुणस्य ॥ RV_10,185.02a नहि तेषाम् अमा चन नाध्वसु वारणेषु । RV_10,185.02c ईशे रिपुर् अघशंसः ॥ RV_10,185.03a यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय । RV_10,185.03c ज्योतिर् यच्छन्त्य् अजस्रम् ॥ RV_10,186.01a वात आ वातु भेषजं शम्भु मयोभु नो हृदे । RV_10,186.01c प्र ण आयूंषि तारिषत् ॥ RV_10,186.02a उत वात पितासि न उत भ्रातोत नः सखा । RV_10,186.02c स नो जीवातवे कृधि ॥ RV_10,186.03a यद् अदो वात ते गृहे ऽमृतस्य निधिर् हितः । RV_10,186.03c ततो नो देहि जीवसे ॥ RV_10,187.01a प्राग्नये वाचम् ईरय वृषभाय क्षितीनाम् । RV_10,187.01c स नः पर्षद् अति द्विषः ॥ RV_10,187.02a यः परस्याः परावतस् तिरो धन्वातिरोचते । RV_10,187.02c स नः पर्षद् अति द्विषः ॥ RV_10,187.03a यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा । RV_10,187.03c स नः पर्षद् अति द्विषः ॥ RV_10,187.04a यो विश्वाभि विपश्यति भुवना सं च पश्यति । RV_10,187.04c स नः पर्षद् अति द्विषः ॥ RV_10,187.05a यो अस्य पारे रजसः शुक्रो अग्निर् अजायत । RV_10,187.05c स नः पर्षद् अति द्विषः ॥ RV_10,188.01a प्र नूनं जातवेदसम् अश्वं हिनोत वाजिनम् । RV_10,188.01c इदं नो बर्हिर् आसदे ॥ RV_10,188.02a अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः । RV_10,188.02c महीम् इयर्मि सुष्टुतिम् ॥ RV_10,188.03a या रुचो जातवेदसो देवत्रा हव्यवाहनीः । RV_10,188.03c ताभिर् नो यज्ञम् इन्वतु ॥ RV_10,189.01a आयं गौः पृश्निर् अक्रमीद् असदन् मातरम् पुरः । RV_10,189.01c पितरं च प्रयन् स्वः ॥ RV_10,189.02a अन्तश् चरति रोचनास्य प्राणाद् अपानती । RV_10,189.02c व्य् अख्यन् महिषो दिवम् ॥ RV_10,189.03a त्रिंशद् धाम वि राजति वाक् पतङ्गाय धीयते । RV_10,189.03c प्रति वस्तोर् अह द्युभिः ॥ RV_10,190.01a ऋतं च सत्यं चाभीद्धात् तपसो ऽध्य् अजायत । RV_10,190.01c ततो रात्र्य् अजायत ततः समुद्रो अर्णवः ॥ RV_10,190.02a समुद्राद् अर्णवाद् अधि संवत्सरो अजायत । RV_10,190.02c अहोरात्राणि विदधद् विश्वस्य मिषतो वशी ॥ RV_10,190.03a सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत् । RV_10,190.03c दिवं च पृथिवीं चान्तरिक्षम् अथो स्वः ॥ RV_10,191.01a सं-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । RV_10,191.01c इळस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥ RV_10,191.02a सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । RV_10,191.02c देवा भागं यथा पूर्वे संजानाना उपासते ॥ RV_10,191.03a समानो मन्त्रः समितिः समानी समानम् मनः सह चित्तम् एषाम् । RV_10,191.03c समानम् मन्त्रम् अभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥ RV_10,191.04a समानी व आकूतिः समाना हृदयानि वः । RV_10,191.04c समानम् अस्तु वो मनो यथा वः सुसहासति ॥