Rgveda, Mandala 9
Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877,
digitized by Barend A. Van Nooten and Gary B. Holland.


Revised and converted by Detlef Eichler.
(http://www.detlef108.de/Rigveda.htm)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Ṛgveda 9



RV_9,001.01a svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā |
RV_9,001.01c indrāya pātave sutaḥ ||
RV_9,001.02a rakṣohā viśvacarṣaṇir abhi yonim ayohatam |
RV_9,001.02c druṇā sadhastham āsadat ||
RV_9,001.03a varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ |
RV_9,001.03c parṣi rādho maghonām ||
RV_9,001.04a abhy arṣa mahānāṃ devānāṃ vītim andhasā |
RV_9,001.04c abhi vājam uta śravaḥ ||
RV_9,001.05a tvām acchā carāmasi tad id arthaṃ dive-dive |
RV_9,001.05c indo tve na āśasaḥ ||
RV_9,001.06a punāti te parisrutaṃ somaṃ sūryasya duhitā |
RV_9,001.06c vāreṇa śaśvatā tanā ||
RV_9,001.07a tam īm aṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa |
RV_9,001.07c svasāraḥ pārye divi ||
RV_9,001.08a tam īṃ hinvanty agruvo dhamanti bākuraṃ dṛtim |
RV_9,001.08c tridhātu vāraṇam madhu ||
RV_9,001.09a abhīmam aghnyā uta śrīṇanti dhenavaḥ śiśum |
RV_9,001.09c somam indrāya pātave ||
RV_9,001.10a asyed indro madeṣv ā viśvā vṛtrāṇi jighnate |
RV_9,001.10c śūro maghā ca maṃhate ||

RV_9,002.01a pavasva devavīr ati pavitraṃ soma raṃhyā |
RV_9,002.01c indram indo vṛṣā viśa ||
RV_9,002.02a ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ |
RV_9,002.02c ā yoniṃ dharṇasiḥ sadaḥ ||
RV_9,002.03a adhukṣata priyam madhu dhārā sutasya vedhasaḥ |
RV_9,002.03c apo vasiṣṭa sukratuḥ ||
RV_9,002.04a mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ |
RV_9,002.04c yad gobhir vāsayiṣyase ||
RV_9,002.05a samudro apsu māmṛje viṣṭambho dharuṇo divaḥ |
RV_9,002.05c somaḥ pavitre asmayuḥ ||
RV_9,002.06a acikradad vṛṣā harir mahān mitro na darśataḥ |
RV_9,002.06c saṃ sūryeṇa rocate ||
RV_9,002.07a giras ta inda ojasā marmṛjyante apasyuvaḥ |
RV_9,002.07c yābhir madāya śumbhase ||
RV_9,002.08a taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe |
RV_9,002.08c tava praśastayo mahīḥ ||
RV_9,002.09a asmabhyam indav indrayur madhvaḥ pavasva dhārayā |
RV_9,002.09c parjanyo vṛṣṭimāṃ iva ||
RV_9,002.10a goṣā indo nṛṣā asy aśvasā vājasā uta |
RV_9,002.10c ātmā yajñasya pūrvyaḥ ||

RV_9,003.01a eṣa devo amartyaḥ parṇavīr iva dīyati |
RV_9,003.01c abhi droṇāny āsadam ||
RV_9,003.02a eṣa devo vipā kṛto 'ti hvarāṃsi dhāvati |
RV_9,003.02c pavamāno adābhyaḥ ||
RV_9,003.03a eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ |
RV_9,003.03c harir vājāya mṛjyate ||
RV_9,003.04a eṣa viśvāni vāryā śūro yann iva satvabhiḥ |
RV_9,003.04c pavamānaḥ siṣāsati ||
RV_9,003.05a eṣa devo ratharyati pavamāno daśasyati |
RV_9,003.05c āviṣ kṛṇoti vagvanum ||
RV_9,003.06a eṣa viprair abhiṣṭuto 'po devo vi gāhate |
RV_9,003.06c dadhad ratnāni dāśuṣe ||
RV_9,003.07a eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā |
RV_9,003.07c pavamānaḥ kanikradat ||
RV_9,003.08a eṣa divaṃ vy āsarat tiro rajāṃsy aspṛtaḥ |
RV_9,003.08c pavamānaḥ svadhvaraḥ ||
RV_9,003.09a eṣa pratnena janmanā devo devebhyaḥ sutaḥ |
RV_9,003.09c hariḥ pavitre arṣati ||
RV_9,003.10a eṣa u sya puruvrato jajñāno janayann iṣaḥ |
RV_9,003.10c dhārayā pavate sutaḥ ||

RV_9,004.01a sanā ca soma jeṣi ca pavamāna mahi śravaḥ |
RV_9,004.01c athā no vasyasas kṛdhi ||
RV_9,004.02a sanā jyotiḥ sanā svar viśvā ca soma saubhagā |
RV_9,004.02c athā no vasyasas kṛdhi ||
RV_9,004.03a sanā dakṣam uta kratum apa soma mṛdho jahi |
RV_9,004.03c athā no vasyasas kṛdhi ||
RV_9,004.04a pavītāraḥ punītana somam indrāya pātave |
RV_9,004.04c athā no vasyasas kṛdhi ||
RV_9,004.05a tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ |
RV_9,004.05c athā no vasyasas kṛdhi ||
RV_9,004.06a tava kratvā tavotibhir jyok paśyema sūryam |
RV_9,004.06c athā no vasyasas kṛdhi ||
RV_9,004.07a abhy arṣa svāyudha soma dvibarhasaṃ rayim |
RV_9,004.07c athā no vasyasas kṛdhi ||
RV_9,004.08a abhy arṣānapacyuto rayiṃ samatsu sāsahiḥ |
RV_9,004.08c athā no vasyasas kṛdhi ||
RV_9,004.09a tvāṃ yajñair avīvṛdhan pavamāna vidharmaṇi |
RV_9,004.09c athā no vasyasas kṛdhi ||
RV_9,004.10a rayiṃ naś citram aśvinam indo viśvāyum ā bhara |
RV_9,004.10c athā no vasyasas kṛdhi ||

RV_9,005.01a samiddho viśvatas patiḥ pavamāno vi rājati |
RV_9,005.01c prīṇan vṛṣā kanikradat ||
RV_9,005.02a tanūnapāt pavamānaḥ śṛṅge śiśāno arṣati |
RV_9,005.02c antarikṣeṇa rārajat ||
RV_9,005.03a īḷenyaḥ pavamāno rayir vi rājati dyumān |
RV_9,005.03c madhor dhārābhir ojasā ||
RV_9,005.04a barhiḥ prācīnam ojasā pavamāna stṛṇan hariḥ |
RV_9,005.04c deveṣu deva īyate ||
RV_9,005.05a ud ātair jihate bṛhad dvāro devīr hiraṇyayīḥ |
RV_9,005.05c pavamānena suṣṭutāḥ ||
RV_9,005.06a suśilpe bṛhatī mahī pavamāno vṛṣaṇyati |
RV_9,005.06c naktoṣāsā na darśate ||
RV_9,005.07a ubhā devā nṛcakṣasā hotārā daivyā huve |
RV_9,005.07c pavamāna indro vṛṣā ||
RV_9,005.08a bhāratī pavamānasya sarasvatīḷā mahī |
RV_9,005.08c imaṃ no yajñam ā gaman tisro devīḥ supeśasaḥ ||
RV_9,005.09a tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve |
RV_9,005.09c indur indro vṛṣā hariḥ pavamānaḥ prajāpatiḥ ||
RV_9,005.10a vanaspatim pavamāna madhvā sam aṅgdhi dhārayā |
RV_9,005.10c sahasravalśaṃ haritam bhrājamānaṃ hiraṇyayam ||
RV_9,005.11a viśve devāḥ svāhākṛtim pavamānasyā gata |
RV_9,005.11c vāyur bṛhaspatiḥ sūryo 'gnir indraḥ sajoṣasaḥ ||

RV_9,006.01a mandrayā soma dhārayā vṛṣā pavasva devayuḥ |
RV_9,006.01c avyo vāreṣv asmayuḥ ||
RV_9,006.02a abhi tyam madyam madam indav indra iti kṣara |
RV_9,006.02c abhi vājino arvataḥ ||
RV_9,006.03a abhi tyam pūrvyam madaṃ suvāno arṣa pavitra ā |
RV_9,006.03c abhi vājam uta śravaḥ ||
RV_9,006.04a anu drapsāsa indava āpo na pravatāsaran |
RV_9,006.04c punānā indram āśata ||
RV_9,006.05a yam atyam iva vājinam mṛjanti yoṣaṇo daśa |
RV_9,006.05c vane krīḷantam atyavim ||
RV_9,006.06a taṃ gobhir vṛṣaṇaṃ rasam madāya devavītaye |
RV_9,006.06c sutam bharāya saṃ sṛja ||
RV_9,006.07a devo devāya dhārayendrāya pavate sutaḥ |
RV_9,006.07c payo yad asya pīpayat ||
RV_9,006.08a ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ |
RV_9,006.08c pratnaṃ ni pāti kāvyam ||
RV_9,006.09a evā punāna indrayur madam madiṣṭha vītaye |
RV_9,006.09c guhā cid dadhiṣe giraḥ ||

RV_9,007.01a asṛgram indavaḥ pathā dharmann ṛtasya suśriyaḥ |
RV_9,007.01c vidānā asya yojanam ||
RV_9,007.02a pra dhārā madhvo agriyo mahīr apo vi gāhate |
RV_9,007.02c havir haviṣṣu vandyaḥ ||
RV_9,007.03a pra yujo vāco agriyo vṛṣāva cakradad vane |
RV_9,007.03c sadmābhi satyo adhvaraḥ ||
RV_9,007.04a pari yat kāvyā kavir nṛmṇā vasāno arṣati |
RV_9,007.04c svar vājī siṣāsati ||
RV_9,007.05a pavamāno abhi spṛdho viśo rājeva sīdati |
RV_9,007.05c yad īm ṛṇvanti vedhasaḥ ||
RV_9,007.06a avyo vāre pari priyo harir vaneṣu sīdati |
RV_9,007.06c rebho vanuṣyate matī ||
RV_9,007.07a sa vāyum indram aśvinā sākam madena gacchati |
RV_9,007.07c raṇā yo asya dharmabhiḥ ||
RV_9,007.08a ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ |
RV_9,007.08c vidānā asya śakmabhiḥ ||
RV_9,007.09a asmabhyaṃ rodasī rayim madhvo vājasya sātaye |
RV_9,007.09c śravo vasūni saṃ jitam ||

RV_9,008.01a ete somā abhi priyam indrasya kāmam akṣaran |
RV_9,008.01c vardhanto asya vīryam ||
RV_9,008.02a punānāsaś camūṣado gacchanto vāyum aśvinā |
RV_9,008.02c te no dhāntu suvīryam ||
RV_9,008.03a indrasya soma rādhase punāno hārdi codaya |
RV_9,008.03c ṛtasya yonim āsadam ||
RV_9,008.04a mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ |
RV_9,008.04c anu viprā amādiṣuḥ ||
RV_9,008.05a devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ |
RV_9,008.05c saṃ gobhir vāsayāmasi ||
RV_9,008.06a punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ |
RV_9,008.06c pari gavyāny avyata ||
RV_9,008.07a maghona ā pavasva no jahi viśvā apa dviṣaḥ |
RV_9,008.07c indo sakhāyam ā viśa ||
RV_9,008.08a vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi |
RV_9,008.08c saho naḥ soma pṛtsu dhāḥ ||
RV_9,008.09a nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam |
RV_9,008.09c bhakṣīmahi prajām iṣam ||

RV_9,009.01a pari priyā divaḥ kavir vayāṃsi naptyor hitaḥ |
RV_9,009.01c suvāno yāti kavikratuḥ ||
RV_9,009.02a pra-pra kṣayāya panyase janāya juṣṭo adruhe |
RV_9,009.02c vīty arṣa caniṣṭhayā ||
RV_9,009.03a sa sūnur mātarā śucir jāto jāte arocayat |
RV_9,009.03c mahān mahī ṛtāvṛdhā ||
RV_9,009.04a sa sapta dhītibhir hito nadyo ajinvad adruhaḥ |
RV_9,009.04c yā ekam akṣi vāvṛdhuḥ ||
RV_9,009.05a tā abhi santam astṛtam mahe yuvānam ā dadhuḥ |
RV_9,009.05c indum indra tava vrate ||
RV_9,009.06a abhi vahnir amartyaḥ sapta paśyati vāvahiḥ |
RV_9,009.06c krivir devīr atarpayat ||
RV_9,009.07a avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā |
RV_9,009.07c tāni punāna jaṅghanaḥ ||
RV_9,009.08a nū navyase navīyase sūktāya sādhayā pathaḥ |
RV_9,009.08c pratnavad rocayā rucaḥ ||
RV_9,009.09a pavamāna mahi śravo gām aśvaṃ rāsi vīravat |
RV_9,009.09c sanā medhāṃ sanā svaḥ ||

RV_9,010.01a pra svānāso rathā ivārvanto na śravasyavaḥ |
RV_9,010.01c somāso rāye akramuḥ ||
RV_9,010.02a hinvānāso rathā iva dadhanvire gabhastyoḥ |
RV_9,010.02c bharāsaḥ kāriṇām iva ||
RV_9,010.03a rājāno na praśastibhiḥ somāso gobhir añjate |
RV_9,010.03c yajño na sapta dhātṛbhiḥ ||
RV_9,010.04a pari suvānāsa indavo madāya barhaṇā girā |
RV_9,010.04c sutā arṣanti dhārayā ||
RV_9,010.05a āpānāso vivasvato jananta uṣaso bhagam |
RV_9,010.05c sūrā aṇvaṃ vi tanvate ||
RV_9,010.06a apa dvārā matīnām pratnā ṛṇvanti kāravaḥ |
RV_9,010.06c vṛṣṇo harasa āyavaḥ ||
RV_9,010.07a samīcīnāsa āsate hotāraḥ saptajāmayaḥ |
RV_9,010.07c padam ekasya piprataḥ ||
RV_9,010.08a nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā |
RV_9,010.08c kaver apatyam ā duhe ||
RV_9,010.09a abhi priyā divas padam adhvaryubhir guhā hitam |
RV_9,010.09c sūraḥ paśyati cakṣasā ||

RV_9,011.01a upāsmai gāyatā naraḥ pavamānāyendave |
RV_9,011.01c abhi devāṃ iyakṣate ||
RV_9,011.02a abhi te madhunā payo 'tharvāṇo aśiśrayuḥ |
RV_9,011.02c devaṃ devāya devayu ||
RV_9,011.03a sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate |
RV_9,011.03c śaṃ rājann oṣadhībhyaḥ ||
RV_9,011.04a babhrave nu svatavase 'ruṇāya divispṛśe |
RV_9,011.04c somāya gātham arcata ||
RV_9,011.05a hastacyutebhir adribhiḥ sutaṃ somam punītana |
RV_9,011.05c madhāv ā dhāvatā madhu ||
RV_9,011.06a namased upa sīdata dadhned abhi śrīṇītana |
RV_9,011.06c indum indre dadhātana ||
RV_9,011.07a amitrahā vicarṣaṇiḥ pavasva soma śaṃ gave |
RV_9,011.07c devebhyo anukāmakṛt ||
RV_9,011.08a indrāya soma pātave madāya pari ṣicyase |
RV_9,011.08c manaścin manasas patiḥ ||
RV_9,011.09a pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ |
RV_9,011.09c indav indreṇa no yujā ||

RV_9,012.01a somā asṛgram indavaḥ sutā ṛtasya sādane |
RV_9,012.01c indrāya madhumattamāḥ ||
RV_9,012.02a abhi viprā anūṣata gāvo vatsaṃ na mātaraḥ |
RV_9,012.02c indraṃ somasya pītaye ||
RV_9,012.03a madacyut kṣeti sādane sindhor ūrmā vipaścit |
RV_9,012.03c somo gaurī adhi śritaḥ ||
RV_9,012.04a divo nābhā vicakṣaṇo 'vyo vāre mahīyate |
RV_9,012.04c somo yaḥ sukratuḥ kaviḥ ||
RV_9,012.05a yaḥ somaḥ kalaśeṣv āṃ antaḥ pavitra āhitaḥ |
RV_9,012.05c tam induḥ pari ṣasvaje ||
RV_9,012.06a pra vācam indur iṣyati samudrasyādhi viṣṭapi |
RV_9,012.06c jinvan kośam madhuścutam ||
RV_9,012.07a nityastotro vanaspatir dhīnām antaḥ sabardughaḥ |
RV_9,012.07c hinvāno mānuṣā yugā ||
RV_9,012.08a abhi priyā divas padā somo hinvāno arṣati |
RV_9,012.08c viprasya dhārayā kaviḥ ||
RV_9,012.09a ā pavamāna dhāraya rayiṃ sahasravarcasam |
RV_9,012.09c asme indo svābhuvam ||

RV_9,013.01a somaḥ punāno arṣati sahasradhāro atyaviḥ |
RV_9,013.01c vāyor indrasya niṣkṛtam ||
RV_9,013.02a pavamānam avasyavo vipram abhi pra gāyata |
RV_9,013.02c suṣvāṇaṃ devavītaye ||
RV_9,013.03a pavante vājasātaye somāḥ sahasrapājasaḥ |
RV_9,013.03c gṛṇānā devavītaye ||
RV_9,013.04a uta no vājasātaye pavasva bṛhatīr iṣaḥ |
RV_9,013.04c dyumad indo suvīryam ||
RV_9,013.05a te naḥ sahasriṇaṃ rayim pavantām ā suvīryam |
RV_9,013.05c suvānā devāsa indavaḥ ||
RV_9,013.06a atyā hiyānā na hetṛbhir asṛgraṃ vājasātaye |
RV_9,013.06c vi vāram avyam āśavaḥ ||
RV_9,013.07a vāśrā arṣantīndavo 'bhi vatsaṃ na dhenavaḥ |
RV_9,013.07c dadhanvire gabhastyoḥ ||
RV_9,013.08a juṣṭa indrāya matsaraḥ pavamāna kanikradat |
RV_9,013.08c viśvā apa dviṣo jahi ||
RV_9,013.09a apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ |
RV_9,013.09c yonāv ṛtasya sīdata ||

RV_9,014.01a pari prāsiṣyadat kaviḥ sindhor ūrmāv adhi śritaḥ |
RV_9,014.01c kāram bibhrat puruspṛham ||
RV_9,014.02a girā yadī sabandhavaḥ pañca vrātā apasyavaḥ |
RV_9,014.02c pariṣkṛṇvanti dharṇasim ||
RV_9,014.03a ād asya śuṣmiṇo rase viśve devā amatsata |
RV_9,014.03c yadī gobhir vasāyate ||
RV_9,014.04a niriṇāno vi dhāvati jahac charyāṇi tānvā |
RV_9,014.04c atrā saṃ jighnate yujā ||
RV_9,014.05a naptībhir yo vivasvataḥ śubhro na māmṛje yuvā |
RV_9,014.05c gāḥ kṛṇvāno na nirṇijam ||
RV_9,014.06a ati śritī tiraścatā gavyā jigāty aṇvyā |
RV_9,014.06c vagnum iyarti yaṃ vide ||
RV_9,014.07a abhi kṣipaḥ sam agmata marjayantīr iṣas patim |
RV_9,014.07c pṛṣṭhā gṛbhṇata vājinaḥ ||
RV_9,014.08a pari divyāni marmṛśad viśvāni soma pārthivā |
RV_9,014.08c vasūni yāhy asmayuḥ ||

RV_9,015.01a eṣa dhiyā yāty aṇvyā śūro rathebhir āśubhiḥ |
RV_9,015.01c gacchann indrasya niṣkṛtam ||
RV_9,015.02a eṣa purū dhiyāyate bṛhate devatātaye |
RV_9,015.02c yatrāmṛtāsa āsate ||
RV_9,015.03a eṣa hito vi nīyate 'ntaḥ śubhrāvatā pathā |
RV_9,015.03c yadī tuñjanti bhūrṇayaḥ ||
RV_9,015.04a eṣa śṛṅgāṇi dodhuvac chiśīte yūthyo vṛṣā |
RV_9,015.04c nṛmṇā dadhāna ojasā ||
RV_9,015.05a eṣa rukmibhir īyate vājī śubhrebhir aṃśubhiḥ |
RV_9,015.05c patiḥ sindhūnām bhavan ||
RV_9,015.06a eṣa vasūni pibdanā paruṣā yayivāṃ ati |
RV_9,015.06c ava śādeṣu gacchati ||
RV_9,015.07a etam mṛjanti marjyam upa droṇeṣv āyavaḥ |
RV_9,015.07c pracakrāṇam mahīr iṣaḥ ||
RV_9,015.08a etam u tyaṃ daśa kṣipo mṛjanti sapta dhītayaḥ |
RV_9,015.08c svāyudham madintamam ||

RV_9,016.01a pra te sotāra oṇyo rasam madāya ghṛṣvaye |
RV_9,016.01c sargo na takty etaśaḥ ||
RV_9,016.02a kratvā dakṣasya rathyam apo vasānam andhasā |
RV_9,016.02c goṣām aṇveṣu saścima ||
RV_9,016.03a anaptam apsu duṣṭaraṃ somam pavitra ā sṛja |
RV_9,016.03c punīhīndrāya pātave ||
RV_9,016.04a pra punānasya cetasā somaḥ pavitre arṣati |
RV_9,016.04c kratvā sadhastham āsadat ||
RV_9,016.05a pra tvā namobhir indava indra somā asṛkṣata |
RV_9,016.05c mahe bharāya kāriṇaḥ ||
RV_9,016.06a punāno rūpe avyaye viśvā arṣann abhi śriyaḥ |
RV_9,016.06c śūro na goṣu tiṣṭhati ||
RV_9,016.07a divo na sānu pipyuṣī dhārā sutasya vedhasaḥ |
RV_9,016.07c vṛthā pavitre arṣati ||
RV_9,016.08a tvaṃ soma vipaścitaṃ tanā punāna āyuṣu |
RV_9,016.08c avyo vāraṃ vi dhāvasi ||

RV_9,017.01a pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ |
RV_9,017.01c somā asṛgram āśavaḥ ||
RV_9,017.02a abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīm iva |
RV_9,017.02c indraṃ somāso akṣaran ||
RV_9,017.03a atyūrmir matsaro madaḥ somaḥ pavitre arṣati |
RV_9,017.03c vighnan rakṣāṃsi devayuḥ ||
RV_9,017.04a ā kalaśeṣu dhāvati pavitre pari ṣicyate |
RV_9,017.04c ukthair yajñeṣu vardhate ||
RV_9,017.05a ati trī soma rocanā rohan na bhrājase divam |
RV_9,017.05c iṣṇan sūryaṃ na codayaḥ ||
RV_9,017.06a abhi viprā anūṣata mūrdhan yajñasya kāravaḥ |
RV_9,017.06c dadhānāś cakṣasi priyam ||
RV_9,017.07a tam u tvā vājinaṃ naro dhībhir viprā avasyavaḥ |
RV_9,017.07c mṛjanti devatātaye ||
RV_9,017.08a madhor dhārām anu kṣara tīvraḥ sadhastham āsadaḥ |
RV_9,017.08c cārur ṛtāya pītaye ||

RV_9,018.01a pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ |
RV_9,018.01c madeṣu sarvadhā asi ||
RV_9,018.02a tvaṃ vipras tvaṃ kavir madhu pra jātam andhasaḥ |
RV_9,018.02c madeṣu sarvadhā asi ||
RV_9,018.03a tava viśve sajoṣaso devāsaḥ pītim āśata |
RV_9,018.03c madeṣu sarvadhā asi ||
RV_9,018.04a ā yo viśvāni vāryā vasūni hastayor dadhe |
RV_9,018.04c madeṣu sarvadhā asi ||
RV_9,018.05a ya ime rodasī mahī sam mātareva dohate |
RV_9,018.05c madeṣu sarvadhā asi ||
RV_9,018.06a pari yo rodasī ubhe sadyo vājebhir arṣati |
RV_9,018.06c madeṣu sarvadhā asi ||
RV_9,018.07a sa śuṣmī kalaśeṣv ā punāno acikradat |
RV_9,018.07c madeṣu sarvadhā asi ||

RV_9,019.01a yat soma citram ukthyaṃ divyam pārthivaṃ vasu |
RV_9,019.01c tan naḥ punāna ā bhara ||
RV_9,019.02a yuvaṃ hi sthaḥ svarpatī indraś ca soma gopatī |
RV_9,019.02c īśānā pipyataṃ dhiyaḥ ||
RV_9,019.03a vṛṣā punāna āyuṣu stanayann adhi barhiṣi |
RV_9,019.03c hariḥ san yonim āsadat ||
RV_9,019.04a avāvaśanta dhītayo vṛṣabhasyādhi retasi |
RV_9,019.04c sūnor vatsasya mātaraḥ ||
RV_9,019.05a kuvid vṛṣaṇyantībhyaḥ punāno garbham ādadhat |
RV_9,019.05c yāḥ śukraṃ duhate payaḥ ||
RV_9,019.06a upa śikṣāpatasthuṣo bhiyasam ā dhehi śatruṣu |
RV_9,019.06c pavamāna vidā rayim ||
RV_9,019.07a ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayas tira |
RV_9,019.07c dūre vā sato anti vā ||

RV_9,020.01a pra kavir devavītaye 'vyo vārebhir arṣati |
RV_9,020.01c sāhvān viśvā abhi spṛdhaḥ ||
RV_9,020.02a sa hi ṣmā jaritṛbhya ā vājaṃ gomantam invati |
RV_9,020.02c pavamānaḥ sahasriṇam ||
RV_9,020.03a pari viśvāni cetasā mṛśase pavase matī |
RV_9,020.03c sa naḥ soma śravo vidaḥ ||
RV_9,020.04a abhy arṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim |
RV_9,020.04c iṣaṃ stotṛbhya ā bhara ||
RV_9,020.05a tvaṃ rājeva suvrato giraḥ somā viveśitha |
RV_9,020.05c punāno vahne adbhuta ||
RV_9,020.06a sa vahnir apsu duṣṭaro mṛjyamāno gabhastyoḥ |
RV_9,020.06c somaś camūṣu sīdati ||
RV_9,020.07a krīḷur makho na maṃhayuḥ pavitraṃ soma gacchasi |
RV_9,020.07c dadhat stotre suvīryam ||

RV_9,021.01a ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ |
RV_9,021.01c matsarāsaḥ svarvidaḥ ||
RV_9,021.02a pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ |
RV_9,021.02c svayaṃ stotre vayaskṛtaḥ ||
RV_9,021.03a vṛthā krīḷanta indavaḥ sadhastham abhy ekam it |
RV_9,021.03c sindhor ūrmā vy akṣaran ||
RV_9,021.04a ete viśvāni vāryā pavamānāsa āśata |
RV_9,021.04c hitā na saptayo rathe ||
RV_9,021.05a āsmin piśaṅgam indavo dadhātā venam ādiśe |
RV_9,021.05c yo asmabhyam arāvā ||
RV_9,021.06a ṛbhur na rathyaṃ navaṃ dadhātā ketam ādiśe |
RV_9,021.06c śukrāḥ pavadhvam arṇasā ||
RV_9,021.07a eta u tye avīvaśan kāṣṭhāṃ vājino akrata |
RV_9,021.07c sataḥ prāsāviṣur matim ||

RV_9,022.01a ete somāsa āśavo rathā iva pra vājinaḥ |
RV_9,022.01c sargāḥ sṛṣṭā aheṣata ||
RV_9,022.02a ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ |
RV_9,022.02c agner iva bhramā vṛthā ||
RV_9,022.03a ete pūtā vipaścitaḥ somāso dadhyāśiraḥ |
RV_9,022.03c vipā vy ānaśur dhiyaḥ ||
RV_9,022.04a ete mṛṣṭā amartyāḥ sasṛvāṃso na śaśramuḥ |
RV_9,022.04c iyakṣantaḥ patho rajaḥ ||
RV_9,022.05a ete pṛṣṭhāni rodasor viprayanto vy ānaśuḥ |
RV_9,022.05c utedam uttamaṃ rajaḥ ||
RV_9,022.06a tantuṃ tanvānam uttamam anu pravata āśata |
RV_9,022.06c utedam uttamāyyam ||
RV_9,022.07a tvaṃ soma paṇibhya ā vasu gavyāni dhārayaḥ |
RV_9,022.07c tataṃ tantum acikradaḥ ||

RV_9,023.01a somā asṛgram āśavo madhor madasya dhārayā |
RV_9,023.01c abhi viśvāni kāvyā ||
RV_9,023.02a anu pratnāsa āyavaḥ padaṃ navīyo akramuḥ |
RV_9,023.02c ruce jananta sūryam ||
RV_9,023.03a ā pavamāna no bharāryo adāśuṣo gayam |
RV_9,023.03c kṛdhi prajāvatīr iṣaḥ ||
RV_9,023.04a abhi somāsa āyavaḥ pavante madyam madam |
RV_9,023.04c abhi kośam madhuścutam ||
RV_9,023.05a somo arṣati dharṇasir dadhāna indriyaṃ rasam |
RV_9,023.05c suvīro abhiśastipāḥ ||
RV_9,023.06a indrāya soma pavase devebhyaḥ sadhamādyaḥ |
RV_9,023.06c indo vājaṃ siṣāsasi ||
RV_9,023.07a asya pītvā madānām indro vṛtrāṇy aprati |
RV_9,023.07c jaghāna jaghanac ca nu ||

RV_9,024.01a pra somāso adhanviṣuḥ pavamānāsa indavaḥ |
RV_9,024.01c śrīṇānā apsu mṛñjata ||
RV_9,024.02a abhi gāvo adhanviṣur āpo na pravatā yatīḥ |
RV_9,024.02c punānā indram āśata ||
RV_9,024.03a pra pavamāna dhanvasi somendrāya pātave |
RV_9,024.03c nṛbhir yato vi nīyase ||
RV_9,024.04a tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe |
RV_9,024.04c sasnir yo anumādyaḥ ||
RV_9,024.05a indo yad adribhiḥ sutaḥ pavitram paridhāvasi |
RV_9,024.05c aram indrasya dhāmne ||
RV_9,024.06a pavasva vṛtrahantamokthebhir anumādyaḥ |
RV_9,024.06c śuciḥ pāvako adbhutaḥ ||
RV_9,024.07a śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ |
RV_9,024.07c devāvīr aghaśaṃsahā ||

RV_9,025.01a pavasva dakṣasādhano devebhyaḥ pītaye hare |
RV_9,025.01c marudbhyo vāyave madaḥ ||
RV_9,025.02a pavamāna dhiyā hito 'bhi yoniṃ kanikradat |
RV_9,025.02c dharmaṇā vāyum ā viśa ||
RV_9,025.03a saṃ devaiḥ śobhate vṛṣā kavir yonāv adhi priyaḥ |
RV_9,025.03c vṛtrahā devavītamaḥ ||
RV_9,025.04a viśvā rūpāṇy āviśan punāno yāti haryataḥ |
RV_9,025.04c yatrāmṛtāsa āsate ||
RV_9,025.05a aruṣo janayan giraḥ somaḥ pavata āyuṣak |
RV_9,025.05c indraṃ gacchan kavikratuḥ ||
RV_9,025.06a ā pavasva madintama pavitraṃ dhārayā kave |
RV_9,025.06c arkasya yonim āsadam ||

RV_9,026.01a tam amṛkṣanta vājinam upasthe aditer adhi |
RV_9,026.01c viprāso aṇvyā dhiyā ||
RV_9,026.02a taṃ gāvo abhy anūṣata sahasradhāram akṣitam |
RV_9,026.02c induṃ dhartāram ā divaḥ ||
RV_9,026.03a taṃ vedhām medhayāhyan pavamānam adhi dyavi |
RV_9,026.03c dharṇasim bhūridhāyasam ||
RV_9,026.04a tam ahyan bhurijor dhiyā saṃvasānaṃ vivasvataḥ |
RV_9,026.04c patiṃ vāco adābhyam ||
RV_9,026.05a taṃ sānāv adhi jāmayo hariṃ hinvanty adribhiḥ |
RV_9,026.05c haryatam bhūricakṣasam ||
RV_9,026.06a taṃ tvā hinvanti vedhasaḥ pavamāna girāvṛdham |
RV_9,026.06c indav indrāya matsaram ||

RV_9,027.01a eṣa kavir abhiṣṭutaḥ pavitre adhi tośate |
RV_9,027.01c punāno ghnann apa sridhaḥ ||
RV_9,027.02a eṣa indrāya vāyave svarjit pari ṣicyate |
RV_9,027.02c pavitre dakṣasādhanaḥ ||
RV_9,027.03a eṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ |
RV_9,027.03c somo vaneṣu viśvavit ||
RV_9,027.04a eṣa gavyur acikradat pavamāno hiraṇyayuḥ |
RV_9,027.04c induḥ satrājid astṛtaḥ ||
RV_9,027.05a eṣa sūryeṇa hāsate pavamāno adhi dyavi |
RV_9,027.05c pavitre matsaro madaḥ ||
RV_9,027.06a eṣa śuṣmy asiṣyadad antarikṣe vṛṣā hariḥ |
RV_9,027.06c punāna indur indram ā ||

RV_9,028.01a eṣa vājī hito nṛbhir viśvavin manasas patiḥ |
RV_9,028.01c avyo vāraṃ vi dhāvati ||
RV_9,028.02a eṣa pavitre akṣarat somo devebhyaḥ sutaḥ |
RV_9,028.02c viśvā dhāmāny āviśan ||
RV_9,028.03a eṣa devaḥ śubhāyate 'dhi yonāv amartyaḥ |
RV_9,028.03c vṛtrahā devavītamaḥ ||
RV_9,028.04a eṣa vṛṣā kanikradad daśabhir jāmibhir yataḥ |
RV_9,028.04c abhi droṇāni dhāvati ||
RV_9,028.05a eṣa sūryam arocayat pavamāno vicarṣaṇiḥ |
RV_9,028.05c viśvā dhāmāni viśvavit ||
RV_9,028.06a eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati |
RV_9,028.06c devāvīr aghaśaṃsahā ||

RV_9,029.01a prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā |
RV_9,029.01c devāṃ anu prabhūṣataḥ ||
RV_9,029.02a saptim mṛjanti vedhaso gṛṇantaḥ kāravo girā |
RV_9,029.02c jyotir jajñānam ukthyam ||
RV_9,029.03a suṣahā soma tāni te punānāya prabhūvaso |
RV_9,029.03c vardhā samudram ukthyam ||
RV_9,029.04a viśvā vasūni saṃjayan pavasva soma dhārayā |
RV_9,029.04c inu dveṣāṃsi sadhryak ||
RV_9,029.05a rakṣā su no araruṣaḥ svanāt samasya kasya cit |
RV_9,029.05c nido yatra mumucmahe ||
RV_9,029.06a endo pārthivaṃ rayiṃ divyam pavasva dhārayā |
RV_9,029.06c dyumantaṃ śuṣmam ā bhara ||

RV_9,030.01a pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran |
RV_9,030.01c punāno vācam iṣyati ||
RV_9,030.02a indur hiyānaḥ sotṛbhir mṛjyamānaḥ kanikradat |
RV_9,030.02c iyarti vagnum indriyam ||
RV_9,030.03a ā naḥ śuṣmaṃ nṛṣāhyaṃ vīravantam puruspṛham |
RV_9,030.03c pavasva soma dhārayā ||
RV_9,030.04a pra somo ati dhārayā pavamāno asiṣyadat |
RV_9,030.04c abhi droṇāny āsadam ||
RV_9,030.05a apsu tvā madhumattamaṃ hariṃ hinvanty adribhiḥ |
RV_9,030.05c indav indrāya pītaye ||
RV_9,030.06a sunotā madhumattamaṃ somam indrāya vajriṇe |
RV_9,030.06c cāruṃ śardhāya matsaram ||

RV_9,031.01a pra somāsaḥ svādhyaḥ pavamānāso akramuḥ |
RV_9,031.01c rayiṃ kṛṇvanti cetanam ||
RV_9,031.02a divas pṛthivyā adhi bhavendo dyumnavardhanaḥ |
RV_9,031.02c bhavā vājānām patiḥ ||
RV_9,031.03a tubhyaṃ vātā abhipriyas tubhyam arṣanti sindhavaḥ |
RV_9,031.03c soma vardhanti te mahaḥ ||
RV_9,031.04a ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam |
RV_9,031.04c bhavā vājasya saṃgathe ||
RV_9,031.05a tubhyaṃ gāvo ghṛtam payo babhro duduhre akṣitam |
RV_9,031.05c varṣiṣṭhe adhi sānavi ||
RV_9,031.06a svāyudhasya te sato bhuvanasya pate vayam |
RV_9,031.06c indo sakhitvam uśmasi ||

RV_9,032.01a pra somāso madacyutaḥ śravase no maghonaḥ |
RV_9,032.01c sutā vidathe akramuḥ ||
RV_9,032.02a ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ |
RV_9,032.02c indum indrāya pītaye ||
RV_9,032.03a ād īṃ haṃso yathā gaṇaṃ viśvasyāvīvaśan matim |
RV_9,032.03c atyo na gobhir ajyate ||
RV_9,032.04a ubhe somāvacākaśan mṛgo na takto arṣasi |
RV_9,032.04c sīdann ṛtasya yonim ā ||
RV_9,032.05a abhi gāvo anūṣata yoṣā jāram iva priyam |
RV_9,032.05c agann ājiṃ yathā hitam ||
RV_9,032.06a asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca |
RV_9,032.06c sanim medhām uta śravaḥ ||

RV_9,033.01a pra somāso vipaścito 'pāṃ na yanty ūrmayaḥ |
RV_9,033.01c vanāni mahiṣā iva ||
RV_9,033.02a abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā |
RV_9,033.02c vājaṃ gomantam akṣaran ||
RV_9,033.03a sutā indrāya vāyave varuṇāya marudbhyaḥ |
RV_9,033.03c somā arṣanti viṣṇave ||
RV_9,033.04a tisro vāca ud īrate gāvo mimanti dhenavaḥ |
RV_9,033.04c harir eti kanikradat ||
RV_9,033.05a abhi brahmīr anūṣata yahvīr ṛtasya mātaraḥ |
RV_9,033.05c marmṛjyante divaḥ śiśum ||
RV_9,033.06a rāyaḥ samudrāṃś caturo 'smabhyaṃ soma viśvataḥ |
RV_9,033.06c ā pavasva sahasriṇaḥ ||

RV_9,034.01a pra suvāno dhārayā tanendur hinvāno arṣati |
RV_9,034.01c rujad dṛḷhā vy ojasā ||
RV_9,034.02a suta indrāya vāyave varuṇāya marudbhyaḥ |
RV_9,034.02c somo arṣati viṣṇave ||
RV_9,034.03a vṛṣāṇaṃ vṛṣabhir yataṃ sunvanti somam adribhiḥ |
RV_9,034.03c duhanti śakmanā payaḥ ||
RV_9,034.04a bhuvat tritasya marjyo bhuvad indrāya matsaraḥ |
RV_9,034.04c saṃ rūpair ajyate hariḥ ||
RV_9,034.05a abhīm ṛtasya viṣṭapaṃ duhate pṛśnimātaraḥ |
RV_9,034.05c cāru priyatamaṃ haviḥ ||
RV_9,034.06a sam enam ahrutā imā giro arṣanti sasrutaḥ |
RV_9,034.06c dhenūr vāśro avīvaśat ||

RV_9,035.01a ā naḥ pavasva dhārayā pavamāna rayim pṛthum |
RV_9,035.01c yayā jyotir vidāsi naḥ ||
RV_9,035.02a indo samudramīṅkhaya pavasva viśvamejaya |
RV_9,035.02c rāyo dhartā na ojasā ||
RV_9,035.03a tvayā vīreṇa vīravo 'bhi ṣyāma pṛtanyataḥ |
RV_9,035.03c kṣarā ṇo abhi vāryam ||
RV_9,035.04a pra vājam indur iṣyati siṣāsan vājasā ṛṣiḥ |
RV_9,035.04c vratā vidāna āyudhā ||
RV_9,035.05a taṃ gīrbhir vācamīṅkhayam punānaṃ vāsayāmasi |
RV_9,035.05c somaṃ janasya gopatim ||
RV_9,035.06a viśvo yasya vrate jano dādhāra dharmaṇas pateḥ |
RV_9,035.06c punānasya prabhūvasoḥ ||

RV_9,036.01a asarji rathyo yathā pavitre camvoḥ sutaḥ |
RV_9,036.01c kārṣman vājī ny akramīt ||
RV_9,036.02a sa vahniḥ soma jāgṛviḥ pavasva devavīr ati |
RV_9,036.02c abhi kośam madhuścutam ||
RV_9,036.03a sa no jyotīṃṣi pūrvya pavamāna vi rocaya |
RV_9,036.03c kratve dakṣāya no hinu ||
RV_9,036.04a śumbhamāna ṛtāyubhir mṛjyamāno gabhastyoḥ |
RV_9,036.04c pavate vāre avyaye ||
RV_9,036.05a sa viśvā dāśuṣe vasu somo divyāni pārthivā |
RV_9,036.05c pavatām āntarikṣyā ||
RV_9,036.06a ā divas pṛṣṭham aśvayur gavyayuḥ soma rohasi |
RV_9,036.06c vīrayuḥ śavasas pate ||

RV_9,037.01a sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati |
RV_9,037.01c vighnan rakṣāṃsi devayuḥ ||
RV_9,037.02a sa pavitre vicakṣaṇo harir arṣati dharṇasiḥ |
RV_9,037.02c abhi yoniṃ kanikradat ||
RV_9,037.03a sa vājī rocanā divaḥ pavamāno vi dhāvati |
RV_9,037.03c rakṣohā vāram avyayam ||
RV_9,037.04a sa tritasyādhi sānavi pavamāno arocayat |
RV_9,037.04c jāmibhiḥ sūryaṃ saha ||
RV_9,037.05a sa vṛtrahā vṛṣā suto varivovid adābhyaḥ |
RV_9,037.05c somo vājam ivāsarat ||
RV_9,037.06a sa devaḥ kavineṣito 'bhi droṇāni dhāvati |
RV_9,037.06c indur indrāya maṃhanā ||

RV_9,038.01a eṣa u sya vṛṣā ratho 'vyo vārebhir arṣati |
RV_9,038.01c gacchan vājaṃ sahasriṇam ||
RV_9,038.02a etaṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ |
RV_9,038.02c indum indrāya pītaye ||
RV_9,038.03a etaṃ tyaṃ harito daśa marmṛjyante apasyuvaḥ |
RV_9,038.03c yābhir madāya śumbhate ||
RV_9,038.04a eṣa sya mānuṣīṣv ā śyeno na vikṣu sīdati |
RV_9,038.04c gacchañ jāro na yoṣitam ||
RV_9,038.05a eṣa sya madyo raso 'va caṣṭe divaḥ śiśuḥ |
RV_9,038.05c ya indur vāram āviśat ||
RV_9,038.06a eṣa sya pītaye suto harir arṣati dharṇasiḥ |
RV_9,038.06c krandan yonim abhi priyam ||

RV_9,039.01a āśur arṣa bṛhanmate pari priyeṇa dhāmnā |
RV_9,039.01c yatra devā iti bravan ||
RV_9,039.02a pariṣkṛṇvann aniṣkṛtaṃ janāya yātayann iṣaḥ |
RV_9,039.02c vṛṣṭiṃ divaḥ pari srava ||
RV_9,039.03a suta eti pavitra ā tviṣiṃ dadhāna ojasā |
RV_9,039.03c vicakṣāṇo virocayan ||
RV_9,039.04a ayaṃ sa yo divas pari raghuyāmā pavitra ā |
RV_9,039.04c sindhor ūrmā vy akṣarat ||
RV_9,039.05a āvivāsan parāvato atho arvāvataḥ sutaḥ |
RV_9,039.05c indrāya sicyate madhu ||
RV_9,039.06a samīcīnā anūṣata hariṃ hinvanty adribhiḥ |
RV_9,039.06c yonāv ṛtasya sīdata ||

RV_9,040.01a punāno akramīd abhi viśvā mṛdho vicarṣaṇiḥ |
RV_9,040.01c śumbhanti vipraṃ dhītibhiḥ ||
RV_9,040.02a ā yonim aruṇo ruhad gamad indraṃ vṛṣā sutaḥ |
RV_9,040.02c dhruve sadasi sīdati ||
RV_9,040.03a nū no rayim mahām indo 'smabhyaṃ soma viśvataḥ |
RV_9,040.03c ā pavasva sahasriṇam ||
RV_9,040.04a viśvā soma pavamāna dyumnānīndav ā bhara |
RV_9,040.04c vidāḥ sahasriṇīr iṣaḥ ||
RV_9,040.05a sa naḥ punāna ā bhara rayiṃ stotre suvīryam |
RV_9,040.05c jaritur vardhayā giraḥ ||
RV_9,040.06a punāna indav ā bhara soma dvibarhasaṃ rayim |
RV_9,040.06c vṛṣann indo na ukthyam ||

RV_9,041.01a pra ye gāvo na bhūrṇayas tveṣā ayāso akramuḥ |
RV_9,041.01c ghnantaḥ kṛṣṇām apa tvacam ||
RV_9,041.02a suvitasya manāmahe 'ti setuṃ durāvyam |
RV_9,041.02c sāhvāṃso dasyum avratam ||
RV_9,041.03a śṛṇve vṛṣṭer iva svanaḥ pavamānasya śuṣmiṇaḥ |
RV_9,041.03c caranti vidyuto divi ||
RV_9,041.04a ā pavasva mahīm iṣaṃ gomad indo hiraṇyavat |
RV_9,041.04c aśvāvad vājavat sutaḥ ||
RV_9,041.05a sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa |
RV_9,041.05c uṣāḥ sūryo na raśmibhiḥ ||
RV_9,041.06a pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ |
RV_9,041.06c sarā raseva viṣṭapam ||

RV_9,042.01a janayan rocanā divo janayann apsu sūryam |
RV_9,042.01c vasāno gā apo hariḥ ||
RV_9,042.02a eṣa pratnena manmanā devo devebhyas pari |
RV_9,042.02c dhārayā pavate sutaḥ ||
RV_9,042.03a vāvṛdhānāya tūrvaye pavante vājasātaye |
RV_9,042.03c somāḥ sahasrapājasaḥ ||
RV_9,042.04a duhānaḥ pratnam it payaḥ pavitre pari ṣicyate |
RV_9,042.04c krandan devāṃ ajījanat ||
RV_9,042.05a abhi viśvāni vāryābhi devāṃ ṛtāvṛdhaḥ |
RV_9,042.05c somaḥ punāno arṣati ||
RV_9,042.06a goman naḥ soma vīravad aśvāvad vājavat sutaḥ |
RV_9,042.06c pavasva bṛhatīr iṣaḥ ||

RV_9,043.01a yo atya iva mṛjyate gobhir madāya haryataḥ |
RV_9,043.01c taṃ gīrbhir vāsayāmasi ||
RV_9,043.02a taṃ no viśvā avasyuvo giraḥ śumbhanti pūrvathā |
RV_9,043.02c indum indrāya pītaye ||
RV_9,043.03a punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ |
RV_9,043.03c viprasya medhyātitheḥ ||
RV_9,043.04a pavamāna vidā rayim asmabhyaṃ soma suśriyam |
RV_9,043.04c indo sahasravarcasam ||
RV_9,043.05a indur atyo na vājasṛt kanikranti pavitra ā |
RV_9,043.05c yad akṣār ati devayuḥ ||
RV_9,043.06a pavasva vājasātaye viprasya gṛṇato vṛdhe |
RV_9,043.06c soma rāsva suvīryam ||

RV_9,044.01a pra ṇa indo mahe tana ūrmiṃ na bibhrad arṣasi |
RV_9,044.01c abhi devāṃ ayāsyaḥ ||
RV_9,044.02a matī juṣṭo dhiyā hitaḥ somo hinve parāvati |
RV_9,044.02c viprasya dhārayā kaviḥ ||
RV_9,044.03a ayaṃ deveṣu jāgṛviḥ suta eti pavitra ā |
RV_9,044.03c somo yāti vicarṣaṇiḥ ||
RV_9,044.04a sa naḥ pavasva vājayuś cakrāṇaś cārum adhvaram |
RV_9,044.04c barhiṣmāṃ ā vivāsati ||
RV_9,044.05a sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ |
RV_9,044.05c somo deveṣv ā yamat ||
RV_9,044.06a sa no adya vasuttaye kratuvid gātuvittamaḥ |
RV_9,044.06c vājaṃ jeṣi śravo bṛhat ||

RV_9,045.01a sa pavasva madāya kaṃ nṛcakṣā devavītaye |
RV_9,045.01c indav indrāya pītaye ||
RV_9,045.02a sa no arṣābhi dūtyaṃ tvam indrāya tośase |
RV_9,045.02c devān sakhibhya ā varam ||
RV_9,045.03a uta tvām aruṇaṃ vayaṃ gobhir añjmo madāya kam |
RV_9,045.03c vi no rāye duro vṛdhi ||
RV_9,045.04a aty ū pavitram akramīd vājī dhuraṃ na yāmani |
RV_9,045.04c indur deveṣu patyate ||
RV_9,045.05a sam ī sakhāyo asvaran vane krīḷantam atyavim |
RV_9,045.05c induṃ nāvā anūṣata ||
RV_9,045.06a tayā pavasva dhārayā yayā pīto vicakṣase |
RV_9,045.06c indo stotre suvīryam ||

RV_9,046.01a asṛgran devavītaye 'tyāsaḥ kṛtvyā iva |
RV_9,046.01c kṣarantaḥ parvatāvṛdhaḥ ||
RV_9,046.02a pariṣkṛtāsa indavo yoṣeva pitryāvatī |
RV_9,046.02c vāyuṃ somā asṛkṣata ||
RV_9,046.03a ete somāsa indavaḥ prayasvantaś camū sutāḥ |
RV_9,046.03c indraṃ vardhanti karmabhiḥ ||
RV_9,046.04a ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā |
RV_9,046.04c gobhiḥ śrīṇīta matsaram ||
RV_9,046.05a sa pavasva dhanañjaya prayantā rādhaso mahaḥ |
RV_9,046.05c asmabhyaṃ soma gātuvit ||
RV_9,046.06a etam mṛjanti marjyam pavamānaṃ daśa kṣipaḥ |
RV_9,046.06c indrāya matsaram madam ||

RV_9,047.01a ayā somaḥ sukṛtyayā mahaś cid abhy avardhata |
RV_9,047.01c mandāna ud vṛṣāyate ||
RV_9,047.02a kṛtānīd asya kartvā cetante dasyutarhaṇā |
RV_9,047.02c ṛṇā ca dhṛṣṇuś cayate ||
RV_9,047.03a āt soma indriyo raso vajraḥ sahasrasā bhuvat |
RV_9,047.03c ukthaṃ yad asya jāyate ||
RV_9,047.04a svayaṃ kavir vidhartari viprāya ratnam icchati |
RV_9,047.04c yadī marmṛjyate dhiyaḥ ||
RV_9,047.05a siṣāsatū rayīṇāṃ vājeṣv arvatām iva |
RV_9,047.05c bhareṣu jigyuṣām asi ||

RV_9,048.01a taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ |
RV_9,048.01c cāruṃ sukṛtyayemahe ||
RV_9,048.02a saṃvṛktadhṛṣṇum ukthyam mahāmahivratam madam |
RV_9,048.02c śatam puro rurukṣaṇim ||
RV_9,048.03a atas tvā rayim abhi rājānaṃ sukrato divaḥ |
RV_9,048.03c suparṇo avyathir bharat ||
RV_9,048.04a viśvasmā it svar dṛśe sādhāraṇaṃ rajasturam |
RV_9,048.04c gopām ṛtasya vir bharat ||
RV_9,048.05a adhā hinvāna indriyaṃ jyāyo mahitvam ānaśe |
RV_9,048.05c abhiṣṭikṛd vicarṣaṇiḥ ||

RV_9,049.01a pavasva vṛṣṭim ā su no 'pām ūrmiṃ divas pari |
RV_9,049.01c ayakṣmā bṛhatīr iṣaḥ ||
RV_9,049.02a tayā pavasva dhārayā yayā gāva ihāgaman |
RV_9,049.02c janyāsa upa no gṛham ||
RV_9,049.03a ghṛtam pavasva dhārayā yajñeṣu devavītamaḥ |
RV_9,049.03c asmabhyaṃ vṛṣṭim ā pava ||
RV_9,049.04a sa na ūrje vy avyayam pavitraṃ dhāva dhārayā |
RV_9,049.04c devāsaḥ śṛṇavan hi kam ||
RV_9,049.05a pavamāno asiṣyadad rakṣāṃsy apajaṅghanat |
RV_9,049.05c pratnavad rocayan rucaḥ ||

RV_9,050.01a ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ |
RV_9,050.01c vāṇasya codayā pavim ||
RV_9,050.02a prasave ta ud īrate tisro vāco makhasyuvaḥ |
RV_9,050.02c yad avya eṣi sānavi ||
RV_9,050.03a avyo vāre pari priyaṃ hariṃ hinvanty adribhiḥ |
RV_9,050.03c pavamānam madhuścutam ||
RV_9,050.04a ā pavasva madintama pavitraṃ dhārayā kave |
RV_9,050.04c arkasya yonim āsadam ||
RV_9,050.05a sa pavasva madintama gobhir añjāno aktubhiḥ |
RV_9,050.05c indav indrāya pītaye ||

RV_9,051.01a adhvaryo adribhiḥ sutaṃ somam pavitra ā sṛja |
RV_9,051.01c punīhīndrāya pātave ||
RV_9,051.02a divaḥ pīyūṣam uttamaṃ somam indrāya vajriṇe |
RV_9,051.02c sunotā madhumattamam ||
RV_9,051.03a tava tya indo andhaso devā madhor vy aśnate |
RV_9,051.03c pavamānasya marutaḥ ||
RV_9,051.04a tvaṃ hi soma vardhayan suto madāya bhūrṇaye |
RV_9,051.04c vṛṣan stotāram ūtaye ||
RV_9,051.05a abhy arṣa vicakṣaṇa pavitraṃ dhārayā sutaḥ |
RV_9,051.05c abhi vājam uta śravaḥ ||

RV_9,052.01a pari dyukṣaḥ sanadrayir bharad vājaṃ no andhasā |
RV_9,052.01c suvāno arṣa pavitra ā ||
RV_9,052.02a tava pratnebhir adhvabhir avyo vāre pari priyaḥ |
RV_9,052.02c sahasradhāro yāt tanā ||
RV_9,052.03a carur na yas tam īṅkhayendo na dānam īṅkhaya |
RV_9,052.03c vadhair vadhasnav īṅkhaya ||
RV_9,052.04a ni śuṣmam indav eṣām puruhūta janānām |
RV_9,052.04c yo asmāṃ ādideśati ||
RV_9,052.05a śataṃ na inda ūtibhiḥ sahasraṃ vā śucīnām |
RV_9,052.05c pavasva maṃhayadrayiḥ ||

RV_9,053.01a ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ |
RV_9,053.01c nudasva yāḥ parispṛdhaḥ ||
RV_9,053.02a ayā nijaghnir ojasā rathasaṃge dhane hite |
RV_9,053.02c stavā abibhyuṣā hṛdā ||
RV_9,053.03a asya vratāni nādhṛṣe pavamānasya dūḍhyā |
RV_9,053.03c ruja yas tvā pṛtanyati ||
RV_9,053.04a taṃ hinvanti madacyutaṃ hariṃ nadīṣu vājinam |
RV_9,053.04c indum indrāya matsaram ||

RV_9,054.01a asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ |
RV_9,054.01c payaḥ sahasrasām ṛṣim ||
RV_9,054.02a ayaṃ sūrya ivopadṛg ayaṃ sarāṃsi dhāvati |
RV_9,054.02c sapta pravata ā divam ||
RV_9,054.03a ayaṃ viśvāni tiṣṭhati punāno bhuvanopari |
RV_9,054.03c somo devo na sūryaḥ ||
RV_9,054.04a pari ṇo devavītaye vājāṃ arṣasi gomataḥ |
RV_9,054.04c punāna indav indrayuḥ ||

RV_9,055.01a yavaṃ-yavaṃ no andhasā puṣṭam-puṣṭam pari srava |
RV_9,055.01c soma viśvā ca saubhagā ||
RV_9,055.02a indo yathā tava stavo yathā te jātam andhasaḥ |
RV_9,055.02c ni barhiṣi priye sadaḥ ||
RV_9,055.03a uta no govid aśvavit pavasva somāndhasā |
RV_9,055.03c makṣūtamebhir ahabhiḥ ||
RV_9,055.04a yo jināti na jīyate hanti śatrum abhītya |
RV_9,055.04c sa pavasva sahasrajit ||

RV_9,056.01a pari soma ṛtam bṛhad āśuḥ pavitre arṣati |
RV_9,056.01c vighnan rakṣāṃsi devayuḥ ||
RV_9,056.02a yat somo vājam arṣati śataṃ dhārā apasyuvaḥ |
RV_9,056.02c indrasya sakhyam āviśan ||
RV_9,056.03a abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata |
RV_9,056.03c mṛjyase soma sātaye ||
RV_9,056.04a tvam indrāya viṣṇave svādur indo pari srava |
RV_9,056.04c nṝn stotṝn pāhy aṃhasaḥ ||

RV_9,057.01a pra te dhārā asaścato divo na yanti vṛṣṭayaḥ |
RV_9,057.01c acchā vājaṃ sahasriṇam ||
RV_9,057.02a abhi priyāṇi kāvyā viśvā cakṣāṇo arṣati |
RV_9,057.02c haris tuñjāna āyudhā ||
RV_9,057.03a sa marmṛjāna āyubhir ibho rājeva suvrataḥ |
RV_9,057.03c śyeno na vaṃsu ṣīdati ||
RV_9,057.04a sa no viśvā divo vasūto pṛthivyā adhi |
RV_9,057.04c punāna indav ā bhara ||

RV_9,058.01a tarat sa mandī dhāvati dhārā sutasyāndhasaḥ |
RV_9,058.01c tarat sa mandī dhāvati ||
RV_9,058.02a usrā veda vasūnām martasya devy avasaḥ |
RV_9,058.02c tarat sa mandī dhāvati ||
RV_9,058.03a dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe |
RV_9,058.03c tarat sa mandī dhāvati ||
RV_9,058.04a ā yayos triṃśataṃ tanā sahasrāṇi ca dadmahe |
RV_9,058.04c tarat sa mandī dhāvati ||

RV_9,059.01a pavasva gojid aśvajid viśvajit soma raṇyajit |
RV_9,059.01c prajāvad ratnam ā bhara ||
RV_9,059.02a pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ |
RV_9,059.02c pavasva dhiṣaṇābhyaḥ ||
RV_9,059.03a tvaṃ soma pavamāno viśvāni duritā tara |
RV_9,059.03c kaviḥ sīda ni barhiṣi ||
RV_9,059.04a pavamāna svar vido jāyamāno 'bhavo mahān |
RV_9,059.04c indo viśvāṃ abhīd asi ||

RV_9,060.01a pra gāyatreṇa gāyata pavamānaṃ vicarṣaṇim |
RV_9,060.01c induṃ sahasracakṣasam ||
RV_9,060.02a taṃ tvā sahasracakṣasam atho sahasrabharṇasam |
RV_9,060.02c ati vāram apāviṣuḥ ||
RV_9,060.03a ati vārān pavamāno asiṣyadat kalaśāṃ abhi dhāvati |
RV_9,060.03c indrasya hārdy āviśan ||
RV_9,060.04a indrasya soma rādhase śam pavasva vicarṣaṇe |
RV_9,060.04c prajāvad reta ā bhara ||

RV_9,061.01a ayā vītī pari srava yas ta indo madeṣv ā |
RV_9,061.01c avāhan navatīr nava ||
RV_9,061.02a puraḥ sadya itthādhiye divodāsāya śambaram |
RV_9,061.02c adha tyaṃ turvaśaṃ yadum ||
RV_9,061.03a pari ṇo aśvam aśvavid gomad indo hiraṇyavat |
RV_9,061.03c kṣarā sahasriṇīr iṣaḥ ||
RV_9,061.04a pavamānasya te vayam pavitram abhyundataḥ |
RV_9,061.04c sakhitvam ā vṛṇīmahe ||
RV_9,061.05a ye te pavitram ūrmayo 'bhikṣaranti dhārayā |
RV_9,061.05c tebhir naḥ soma mṛḷaya ||
RV_9,061.06a sa naḥ punāna ā bhara rayiṃ vīravatīm iṣam |
RV_9,061.06c īśānaḥ soma viśvataḥ ||
RV_9,061.07a etam u tyaṃ daśa kṣipo mṛjanti sindhumātaram |
RV_9,061.07c sam ādityebhir akhyata ||
RV_9,061.08a sam indreṇota vāyunā suta eti pavitra ā |
RV_9,061.08c saṃ sūryasya raśmibhiḥ ||
RV_9,061.09a sa no bhagāya vāyave pūṣṇe pavasva madhumān |
RV_9,061.09c cārur mitre varuṇe ca ||
RV_9,061.10a uccā te jātam andhaso divi ṣad bhūmy ā dade |
RV_9,061.10c ugraṃ śarma mahi śravaḥ ||
RV_9,061.11a enā viśvāny arya ā dyumnāni mānuṣāṇām |
RV_9,061.11c siṣāsanto vanāmahe ||
RV_9,061.12a sa na indrāya yajyave varuṇāya marudbhyaḥ |
RV_9,061.12c varivovit pari srava ||
RV_9,061.13a upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam |
RV_9,061.13c induṃ devā ayāsiṣuḥ ||
RV_9,061.14a tam id vardhantu no giro vatsaṃ saṃśiśvarīr iva |
RV_9,061.14c ya indrasya hṛdaṃsaniḥ ||
RV_9,061.15a arṣā ṇaḥ soma śaṃ gave dhukṣasva pipyuṣīm iṣam |
RV_9,061.15c vardhā samudram ukthyam ||
RV_9,061.16a pavamāno ajījanad divaś citraṃ na tanyatum |
RV_9,061.16c jyotir vaiśvānaram bṛhat ||
RV_9,061.17a pavamānasya te raso mado rājann aducchunaḥ |
RV_9,061.17c vi vāram avyam arṣati ||
RV_9,061.18a pavamāna rasas tava dakṣo vi rājati dyumān |
RV_9,061.18c jyotir viśvaṃ svar dṛśe ||
RV_9,061.19a yas te mado vareṇyas tenā pavasvāndhasā |
RV_9,061.19c devāvīr aghaśaṃsahā ||
RV_9,061.20a jaghnir vṛtram amitriyaṃ sasnir vājaṃ dive-dive |
RV_9,061.20c goṣā u aśvasā asi ||
RV_9,061.21a sammiślo aruṣo bhava sūpasthābhir na dhenubhiḥ |
RV_9,061.21c sīdañ chyeno na yonim ā ||
RV_9,061.22a sa pavasva ya āvithendraṃ vṛtrāya hantave |
RV_9,061.22c vavrivāṃsam mahīr apaḥ ||
RV_9,061.23a suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ |
RV_9,061.23c punāno vardha no giraḥ ||
RV_9,061.24a tvotāsas tavāvasā syāma vanvanta āmuraḥ |
RV_9,061.24c soma vrateṣu jāgṛhi ||
RV_9,061.25a apaghnan pavate mṛdho 'pa somo arāvṇaḥ |
RV_9,061.25c gacchann indrasya niṣkṛtam ||
RV_9,061.26a maho no rāya ā bhara pavamāna jahī mṛdhaḥ |
RV_9,061.26c rāsvendo vīravad yaśaḥ ||
RV_9,061.27a na tvā śataṃ cana hruto rādho ditsantam ā minan |
RV_9,061.27c yat punāno makhasyase ||
RV_9,061.28a pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane |
RV_9,061.28c viśvā apa dviṣo jahi ||
RV_9,061.29a asya te sakhye vayaṃ tavendo dyumna uttame |
RV_9,061.29c sāsahyāma pṛtanyataḥ ||
RV_9,061.30a yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe |
RV_9,061.30c rakṣā samasya no nidaḥ ||

RV_9,062.01a ete asṛgram indavas tiraḥ pavitram āśavaḥ |
RV_9,062.01c viśvāny abhi saubhagā ||
RV_9,062.02a vighnanto duritā puru sugā tokāya vājinaḥ |
RV_9,062.02c tanā kṛṇvanto arvate ||
RV_9,062.03a kṛṇvanto varivo gave 'bhy arṣanti suṣṭutim |
RV_9,062.03c iḷām asmabhyaṃ saṃyatam ||
RV_9,062.04a asāvy aṃśur madāyāpsu dakṣo giriṣṭhāḥ |
RV_9,062.04c śyeno na yonim āsadat ||
RV_9,062.05a śubhram andho devavātam apsu dhūto nṛbhiḥ sutaḥ |
RV_9,062.05c svadanti gāvaḥ payobhiḥ ||
RV_9,062.06a ād īm aśvaṃ na hetāro 'śūśubhann amṛtāya |
RV_9,062.06c madhvo rasaṃ sadhamāde ||
RV_9,062.07a yās te dhārā madhuścuto 'sṛgram inda ūtaye |
RV_9,062.07c tābhiḥ pavitram āsadaḥ ||
RV_9,062.08a so arṣendrāya pītaye tiro romāṇy avyayā |
RV_9,062.08c sīdan yonā vaneṣv ā ||
RV_9,062.09a tvam indo pari srava svādiṣṭho aṅgirobhyaḥ |
RV_9,062.09c varivovid ghṛtam payaḥ ||
RV_9,062.10a ayaṃ vicarṣaṇir hitaḥ pavamānaḥ sa cetati |
RV_9,062.10c hinvāna āpyam bṛhat ||
RV_9,062.11a eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā |
RV_9,062.11c karad vasūni dāśuṣe ||
RV_9,062.12a ā pavasva sahasriṇaṃ rayiṃ gomantam aśvinam |
RV_9,062.12c puruścandram puruspṛham ||
RV_9,062.13a eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ |
RV_9,062.13c urugāyaḥ kavikratuḥ ||
RV_9,062.14a sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ |
RV_9,062.14c indrāya pavate madaḥ ||
RV_9,062.15a girā jāta iha stuta indur indrāya dhīyate |
RV_9,062.15c vir yonā vasatāv iva ||
RV_9,062.16a pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat |
RV_9,062.16c camūṣu śakmanāsadam ||
RV_9,062.17a taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave |
RV_9,062.17c ṛṣīṇāṃ sapta dhītibhiḥ ||
RV_9,062.18a taṃ sotāro dhanaspṛtam āśuṃ vājāya yātave |
RV_9,062.18c hariṃ hinota vājinam ||
RV_9,062.19a āviśan kalaśaṃ suto viśvā arṣann abhi śriyaḥ |
RV_9,062.19c śūro na goṣu tiṣṭhati ||
RV_9,062.20a ā ta indo madāya kam payo duhanty āyavaḥ |
RV_9,062.20c devā devebhyo madhu ||
RV_9,062.21a ā naḥ somam pavitra ā sṛjatā madhumattamam |
RV_9,062.21c devebhyo devaśruttamam ||
RV_9,062.22a ete somā asṛkṣata gṛṇānāḥ śravase mahe |
RV_9,062.22c madintamasya dhārayā ||
RV_9,062.23a abhi gavyāni vītaye nṛmṇā punāno arṣasi |
RV_9,062.23c sanadvājaḥ pari srava ||
RV_9,062.24a uta no gomatīr iṣo viśvā arṣa pariṣṭubhaḥ |
RV_9,062.24c gṛṇāno jamadagninā ||
RV_9,062.25a pavasva vāco agriyaḥ soma citrābhir ūtibhiḥ |
RV_9,062.25c abhi viśvāni kāvyā ||
RV_9,062.26a tvaṃ samudriyā apo 'griyo vāca īrayan |
RV_9,062.26c pavasva viśvamejaya ||
RV_9,062.27a tubhyemā bhuvanā kave mahimne soma tasthire |
RV_9,062.27c tubhyam arṣanti sindhavaḥ ||
RV_9,062.28a pra te divo na vṛṣṭayo dhārā yanty asaścataḥ |
RV_9,062.28c abhi śukrām upastiram ||
RV_9,062.29a indrāyendum punītanograṃ dakṣāya sādhanam |
RV_9,062.29c īśānaṃ vītirādhasam ||
RV_9,062.30a pavamāna ṛtaḥ kaviḥ somaḥ pavitram āsadat |
RV_9,062.30c dadhat stotre suvīryam ||

RV_9,063.01a ā pavasva sahasriṇaṃ rayiṃ soma suvīryam |
RV_9,063.01c asme śravāṃsi dhāraya ||
RV_9,063.02a iṣam ūrjaṃ ca pinvasa indrāya matsarintamaḥ |
RV_9,063.02c camūṣv ā ni ṣīdasi ||
RV_9,063.03a suta indrāya viṣṇave somaḥ kalaśe akṣarat |
RV_9,063.03c madhumāṃ astu vāyave ||
RV_9,063.04a ete asṛgram āśavo 'ti hvarāṃsi babhravaḥ |
RV_9,063.04c somā ṛtasya dhārayā ||
RV_9,063.05a indraṃ vardhanto apturaḥ kṛṇvanto viśvam āryam |
RV_9,063.05c apaghnanto arāvṇaḥ ||
RV_9,063.06a sutā anu svam ā rajo 'bhy arṣanti babhravaḥ |
RV_9,063.06c indraṃ gacchanta indavaḥ ||
RV_9,063.07a ayā pavasva dhārayā yayā sūryam arocayaḥ |
RV_9,063.07c hinvāno mānuṣīr apaḥ ||
RV_9,063.08a ayukta sūra etaśam pavamāno manāv adhi |
RV_9,063.08c antarikṣeṇa yātave ||
RV_9,063.09a uta tyā harito daśa sūro ayukta yātave |
RV_9,063.09c indur indra iti bruvan ||
RV_9,063.10a parīto vāyave sutaṃ gira indrāya matsaram |
RV_9,063.10c avyo vāreṣu siñcata ||
RV_9,063.11a pavamāna vidā rayim asmabhyaṃ soma duṣṭaram |
RV_9,063.11c yo dūṇāśo vanuṣyatā ||
RV_9,063.12a abhy arṣa sahasriṇaṃ rayiṃ gomantam aśvinam |
RV_9,063.12c abhi vājam uta śravaḥ ||
RV_9,063.13a somo devo na sūryo 'dribhiḥ pavate sutaḥ |
RV_9,063.13c dadhānaḥ kalaśe rasam ||
RV_9,063.14a ete dhāmāny āryā śukrā ṛtasya dhārayā |
RV_9,063.14c vājaṃ gomantam akṣaran ||
RV_9,063.15a sutā indrāya vajriṇe somāso dadhyāśiraḥ |
RV_9,063.15c pavitram aty akṣaran ||
RV_9,063.16a pra soma madhumattamo rāye arṣa pavitra ā |
RV_9,063.16c mado yo devavītamaḥ ||
RV_9,063.17a tam ī mṛjanty āyavo hariṃ nadīṣu vājinam |
RV_9,063.17c indum indrāya matsaram ||
RV_9,063.18a ā pavasva hiraṇyavad aśvāvat soma vīravat |
RV_9,063.18c vājaṃ gomantam ā bhara ||
RV_9,063.19a pari vāje na vājayum avyo vāreṣu siñcata |
RV_9,063.19c indrāya madhumattamam ||
RV_9,063.20a kavim mṛjanti marjyaṃ dhībhir viprā avasyavaḥ |
RV_9,063.20c vṛṣā kanikrad arṣati ||
RV_9,063.21a vṛṣaṇaṃ dhībhir apturaṃ somam ṛtasya dhārayā |
RV_9,063.21c matī viprāḥ sam asvaran ||
RV_9,063.22a pavasva devāyuṣag indraṃ gacchatu te madaḥ |
RV_9,063.22c vāyum ā roha dharmaṇā ||
RV_9,063.23a pavamāna ni tośase rayiṃ soma śravāyyam |
RV_9,063.23c priyaḥ samudram ā viśa ||
RV_9,063.24a apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ |
RV_9,063.24c nudasvādevayuṃ janam ||
RV_9,063.25a pavamānā asṛkṣata somāḥ śukrāsa indavaḥ |
RV_9,063.25c abhi viśvāni kāvyā ||
RV_9,063.26a pavamānāsa āśavaḥ śubhrā asṛgram indavaḥ |
RV_9,063.26c ghnanto viśvā apa dviṣaḥ ||
RV_9,063.27a pavamānā divas pary antarikṣād asṛkṣata |
RV_9,063.27c pṛthivyā adhi sānavi ||
RV_9,063.28a punānaḥ soma dhārayendo viśvā apa sridhaḥ |
RV_9,063.28c jahi rakṣāṃsi sukrato ||
RV_9,063.29a apaghnan soma rakṣaso 'bhy arṣa kanikradat |
RV_9,063.29c dyumantaṃ śuṣmam uttamam ||
RV_9,063.30a asme vasūni dhāraya soma divyāni pārthivā |
RV_9,063.30c indo viśvāni vāryā ||

RV_9,064.01a vṛṣā soma dyumāṃ asi vṛṣā deva vṛṣavrataḥ |
RV_9,064.01c vṛṣā dharmāṇi dadhiṣe ||
RV_9,064.02a vṛṣṇas te vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ |
RV_9,064.02c satyaṃ vṛṣan vṛṣed asi ||
RV_9,064.03a aśvo na cakrado vṛṣā saṃ gā indo sam arvataḥ |
RV_9,064.03c vi no rāye duro vṛdhi ||
RV_9,064.04a asṛkṣata pra vājino gavyā somāso aśvayā |
RV_9,064.04c śukrāso vīrayāśavaḥ ||
RV_9,064.05a śumbhamānā ṛtāyubhir mṛjyamānā gabhastyoḥ |
RV_9,064.05c pavante vāre avyaye ||
RV_9,064.06a te viśvā dāśuṣe vasu somā divyāni pārthivā |
RV_9,064.06c pavantām āntarikṣyā ||
RV_9,064.07a pavamānasya viśvavit pra te sargā asṛkṣata |
RV_9,064.07c sūryasyeva na raśmayaḥ ||
RV_9,064.08a ketuṃ kṛṇvan divas pari viśvā rūpābhy arṣasi |
RV_9,064.08c samudraḥ soma pinvase ||
RV_9,064.09a hinvāno vācam iṣyasi pavamāna vidharmaṇi |
RV_9,064.09c akrān devo na sūryaḥ ||
RV_9,064.10a induḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī |
RV_9,064.10c sṛjad aśvaṃ rathīr iva ||
RV_9,064.11a ūrmir yas te pavitra ā devāvīḥ paryakṣarat |
RV_9,064.11c sīdann ṛtasya yonim ā ||
RV_9,064.12a sa no arṣa pavitra ā mado yo devavītamaḥ |
RV_9,064.12c indav indrāya pītaye ||
RV_9,064.13a iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ |
RV_9,064.13c indo rucābhi gā ihi ||
RV_9,064.14a punāno varivas kṛdhy ūrjaṃ janāya girvaṇaḥ |
RV_9,064.14c hare sṛjāna āśiram ||
RV_9,064.15a punāno devavītaya indrasya yāhi niṣkṛtam |
RV_9,064.15c dyutāno vājibhir yataḥ ||
RV_9,064.16a pra hinvānāsa indavo 'cchā samudram āśavaḥ |
RV_9,064.16c dhiyā jūtā asṛkṣata ||
RV_9,064.17a marmṛjānāsa āyavo vṛthā samudram indavaḥ |
RV_9,064.17c agmann ṛtasya yonim ā ||
RV_9,064.18a pari ṇo yāhy asmayur viśvā vasūny ojasā |
RV_9,064.18c pāhi naḥ śarma vīravat ||
RV_9,064.19a mimāti vahnir etaśaḥ padaṃ yujāna ṛkvabhiḥ |
RV_9,064.19c pra yat samudra āhitaḥ ||
RV_9,064.20a ā yad yoniṃ hiraṇyayam āśur ṛtasya sīdati |
RV_9,064.20c jahāty apracetasaḥ ||
RV_9,064.21a abhi venā anūṣateyakṣanti pracetasaḥ |
RV_9,064.21c majjanty avicetasaḥ ||
RV_9,064.22a indrāyendo marutvate pavasva madhumattamaḥ |
RV_9,064.22c ṛtasya yonim āsadam ||
RV_9,064.23a taṃ tvā viprā vacovidaḥ pari ṣkṛṇvanti vedhasaḥ |
RV_9,064.23c saṃ tvā mṛjanty āyavaḥ ||
RV_9,064.24a rasaṃ te mitro aryamā pibanti varuṇaḥ kave |
RV_9,064.24c pavamānasya marutaḥ ||
RV_9,064.25a tvaṃ soma vipaścitam punāno vācam iṣyasi |
RV_9,064.25c indo sahasrabharṇasam ||
RV_9,064.26a uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam |
RV_9,064.26c punāna indav ā bhara ||
RV_9,064.27a punāna indav eṣām puruhūta janānām |
RV_9,064.27c priyaḥ samudram ā viśa ||
RV_9,064.28a davidyutatyā rucā pariṣṭobhantyā kṛpā |
RV_9,064.28c somāḥ śukrā gavāśiraḥ ||
RV_9,064.29a hinvāno hetṛbhir yata ā vājaṃ vājy akramīt |
RV_9,064.29c sīdanto vanuṣo yathā ||
RV_9,064.30a ṛdhak soma svastaye saṃjagmāno divaḥ kaviḥ |
RV_9,064.30c pavasva sūryo dṛśe ||

RV_9,065.01a hinvanti sūram usrayaḥ svasāro jāmayas patim |
RV_9,065.01c mahām indum mahīyuvaḥ ||
RV_9,065.02a pavamāna rucā-rucā devo devebhyas pari |
RV_9,065.02c viśvā vasūny ā viśa ||
RV_9,065.03a ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ |
RV_9,065.03c iṣe pavasva saṃyatam ||
RV_9,065.04a vṛṣā hy asi bhānunā dyumantaṃ tvā havāmahe |
RV_9,065.04c pavamāna svādhyaḥ ||
RV_9,065.05a ā pavasva suvīryam mandamānaḥ svāyudha |
RV_9,065.05c iho ṣv indav ā gahi ||
RV_9,065.06a yad adbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ |
RV_9,065.06c druṇā sadhastham aśnuṣe ||
RV_9,065.07a pra somāya vyaśvavat pavamānāya gāyata |
RV_9,065.07c mahe sahasracakṣase ||
RV_9,065.08a yasya varṇam madhuścutaṃ hariṃ hinvanty adribhiḥ |
RV_9,065.08c indum indrāya pītaye ||
RV_9,065.09a tasya te vājino vayaṃ viśvā dhanāni jigyuṣaḥ |
RV_9,065.09c sakhitvam ā vṛṇīmahe ||
RV_9,065.10a vṛṣā pavasva dhārayā marutvate ca matsaraḥ |
RV_9,065.10c viśvā dadhāna ojasā ||
RV_9,065.11a taṃ tvā dhartāram oṇyoḥ pavamāna svardṛśam |
RV_9,065.11c hinve vājeṣu vājinam ||
RV_9,065.12a ayā citto vipānayā hariḥ pavasva dhārayā |
RV_9,065.12c yujaṃ vājeṣu codaya ||
RV_9,065.13a ā na indo mahīm iṣam pavasva viśvadarśataḥ |
RV_9,065.13c asmabhyaṃ soma gātuvit ||
RV_9,065.14a ā kalaśā anūṣatendo dhārābhir ojasā |
RV_9,065.14c endrasya pītaye viśa ||
RV_9,065.15a yasya te madyaṃ rasaṃ tīvraṃ duhanty adribhiḥ |
RV_9,065.15c sa pavasvābhimātihā ||
RV_9,065.16a rājā medhābhir īyate pavamāno manāv adhi |
RV_9,065.16c antarikṣeṇa yātave ||
RV_9,065.17a ā na indo śatagvinaṃ gavām poṣaṃ svaśvyam |
RV_9,065.17c vahā bhagattim ūtaye ||
RV_9,065.18a ā naḥ soma saho juvo rūpaṃ na varcase bhara |
RV_9,065.18c suṣvāṇo devavītaye ||
RV_9,065.19a arṣā soma dyumattamo 'bhi droṇāni roruvat |
RV_9,065.19c sīdañ chyeno na yonim ā ||
RV_9,065.20a apsā indrāya vāyave varuṇāya marudbhyaḥ |
RV_9,065.20c somo arṣati viṣṇave ||
RV_9,065.21a iṣaṃ tokāya no dadhad asmabhyaṃ soma viśvataḥ |
RV_9,065.21c ā pavasva sahasriṇam ||
RV_9,065.22a ye somāsaḥ parāvati ye arvāvati sunvire |
RV_9,065.22c ye vādaḥ śaryaṇāvati ||
RV_9,065.23a ya ārjīkeṣu kṛtvasu ye madhye pastyānām |
RV_9,065.23c ye vā janeṣu pañcasu ||
RV_9,065.24a te no vṛṣṭiṃ divas pari pavantām ā suvīryam |
RV_9,065.24c suvānā devāsa indavaḥ ||
RV_9,065.25a pavate haryato harir gṛṇāno jamadagninā |
RV_9,065.25c hinvāno gor adhi tvaci ||
RV_9,065.26a pra śukrāso vayojuvo hinvānāso na saptayaḥ |
RV_9,065.26c śrīṇānā apsu mṛñjata ||
RV_9,065.27a taṃ tvā suteṣv ābhuvo hinvire devatātaye |
RV_9,065.27c sa pavasvānayā rucā ||
RV_9,065.28a ā te dakṣam mayobhuvaṃ vahnim adyā vṛṇīmahe |
RV_9,065.28c pāntam ā puruspṛham ||
RV_9,065.29a ā mandram ā vareṇyam ā vipram ā manīṣiṇam |
RV_9,065.29c pāntam ā puruspṛham ||
RV_9,065.30a ā rayim ā sucetunam ā sukrato tanūṣv ā |
RV_9,065.30c pāntam ā puruspṛham ||

RV_9,066.01a pavasva viśvacarṣaṇe 'bhi viśvāni kāvyā |
RV_9,066.01c sakhā sakhibhya īḍyaḥ ||
RV_9,066.02a tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī |
RV_9,066.02c pratīcī soma tasthatuḥ ||
RV_9,066.03a pari dhāmāni yāni te tvaṃ somāsi viśvataḥ |
RV_9,066.03c pavamāna ṛtubhiḥ kave ||
RV_9,066.04a pavasva janayann iṣo 'bhi viśvāni vāryā |
RV_9,066.04c sakhā sakhibhya ūtaye ||
RV_9,066.05a tava śukrāso arcayo divas pṛṣṭhe vi tanvate |
RV_9,066.05c pavitraṃ soma dhāmabhiḥ ||
RV_9,066.06a taveme sapta sindhavaḥ praśiṣaṃ soma sisrate |
RV_9,066.06c tubhyaṃ dhāvanti dhenavaḥ ||
RV_9,066.07a pra soma yāhi dhārayā suta indrāya matsaraḥ |
RV_9,066.07c dadhāno akṣiti śravaḥ ||
RV_9,066.08a sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ |
RV_9,066.08c vipram ājā vivasvataḥ ||
RV_9,066.09a mṛjanti tvā sam agruvo 'vye jīrāv adhi ṣvaṇi |
RV_9,066.09c rebho yad ajyase vane ||
RV_9,066.10a pavamānasya te kave vājin sargā asṛkṣata |
RV_9,066.10c arvanto na śravasyavaḥ ||
RV_9,066.11a acchā kośam madhuścutam asṛgraṃ vāre avyaye |
RV_9,066.11c avāvaśanta dhītayaḥ ||
RV_9,066.12a acchā samudram indavo 'staṃ gāvo na dhenavaḥ |
RV_9,066.12c agmann ṛtasya yonim ā ||
RV_9,066.13a pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ |
RV_9,066.13c yad gobhir vāsayiṣyase ||
RV_9,066.14a asya te sakhye vayam iyakṣantas tvotayaḥ |
RV_9,066.14c indo sakhitvam uśmasi ||
RV_9,066.15a ā pavasva gaviṣṭaye mahe soma nṛcakṣase |
RV_9,066.15c endrasya jaṭhare viśa ||
RV_9,066.16a mahāṃ asi soma jyeṣṭha ugrāṇām inda ojiṣṭhaḥ |
RV_9,066.16c yudhvā sañ chaśvaj jigetha ||
RV_9,066.17a ya ugrebhyaś cid ojīyāñ chūrebhyaś cic chūrataraḥ |
RV_9,066.17c bhūridābhyaś cin maṃhīyān ||
RV_9,066.18a tvaṃ soma sūra eṣas tokasya sātā tanūnām |
RV_9,066.18c vṛṇīmahe sakhyāya vṛṇīmahe yujyāya ||
RV_9,066.19a agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ |
RV_9,066.19c āre bādhasva ducchunām ||
RV_9,066.20a agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ |
RV_9,066.20c tam īmahe mahāgayam ||
RV_9,066.21a agne pavasva svapā asme varcaḥ suvīryam |
RV_9,066.21c dadhad rayim mayi poṣam ||
RV_9,066.22a pavamāno ati sridho 'bhy arṣati suṣṭutim |
RV_9,066.22c sūro na viśvadarśataḥ ||
RV_9,066.23a sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ |
RV_9,066.23c indur atyo vicakṣaṇaḥ ||
RV_9,066.24a pavamāna ṛtam bṛhac chukraṃ jyotir ajījanat |
RV_9,066.24c kṛṣṇā tamāṃsi jaṅghanat ||
RV_9,066.25a pavamānasya jaṅghnato hareś candrā asṛkṣata |
RV_9,066.25c jīrā ajiraśociṣaḥ ||
RV_9,066.26a pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ |
RV_9,066.26c hariścandro marudgaṇaḥ ||
RV_9,066.27a pavamāno vy aśnavad raśmibhir vājasātamaḥ |
RV_9,066.27c dadhat stotre suvīryam ||
RV_9,066.28a pra suvāna indur akṣāḥ pavitram aty avyayam |
RV_9,066.28c punāna indur indram ā ||
RV_9,066.29a eṣa somo adhi tvaci gavāṃ krīḷaty adribhiḥ |
RV_9,066.29c indram madāya johuvat ||
RV_9,066.30a yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ |
RV_9,066.30c tena no mṛḷa jīvase ||

RV_9,067.01a tvaṃ somāsi dhārayur mandra ojiṣṭho adhvare |
RV_9,067.01c pavasva maṃhayadrayiḥ ||
RV_9,067.02a tvaṃ suto nṛmādano dadhanvān matsarintamaḥ |
RV_9,067.02c indrāya sūrir andhasā ||
RV_9,067.03a tvaṃ suṣvāṇo adribhir abhy arṣa kanikradat |
RV_9,067.03c dyumantaṃ śuṣmam uttamam ||
RV_9,067.04a indur hinvāno arṣati tiro vārāṇy avyayā |
RV_9,067.04c harir vājam acikradat ||
RV_9,067.05a indo vy avyam arṣasi vi śravāṃsi vi saubhagā |
RV_9,067.05c vi vājān soma gomataḥ ||
RV_9,067.06a ā na indo śatagvinaṃ rayiṃ gomantam aśvinam |
RV_9,067.06c bharā soma sahasriṇam ||
RV_9,067.07a pavamānāsa indavas tiraḥ pavitram āśavaḥ |
RV_9,067.07c indraṃ yāmebhir āśata ||
RV_9,067.08a kakuhaḥ somyo rasa indur indrāya pūrvyaḥ |
RV_9,067.08c āyuḥ pavata āyave ||
RV_9,067.09a hinvanti sūram usrayaḥ pavamānam madhuścutam |
RV_9,067.09c abhi girā sam asvaran ||
RV_9,067.10a avitā no ajāśvaḥ pūṣā yāmani-yāmani |
RV_9,067.10c ā bhakṣat kanyāsu naḥ ||
RV_9,067.11a ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu |
RV_9,067.11c ā bhakṣat kanyāsu naḥ ||
RV_9,067.12a ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci |
RV_9,067.12c ā bhakṣat kanyāsu naḥ ||
RV_9,067.13a vāco jantuḥ kavīnām pavasva soma dhārayā |
RV_9,067.13c deveṣu ratnadhā asi ||
RV_9,067.14a ā kalaśeṣu dhāvati śyeno varma vi gāhate |
RV_9,067.14c abhi droṇā kanikradat ||
RV_9,067.15a pari pra soma te raso 'sarji kalaśe sutaḥ |
RV_9,067.15c śyeno na takto arṣati ||
RV_9,067.16a pavasva soma mandayann indrāya madhumattamaḥ ||
RV_9,067.17a asṛgran devavītaye vājayanto rathā iva ||
RV_9,067.18a te sutāso madintamāḥ śukrā vāyum asṛkṣata ||
RV_9,067.19a grāvṇā tunno abhiṣṭutaḥ pavitraṃ soma gacchasi |
RV_9,067.19c dadhat stotre suvīryam ||
RV_9,067.20a eṣa tunno abhiṣṭutaḥ pavitram ati gāhate |
RV_9,067.20c rakṣohā vāram avyayam ||
RV_9,067.21a yad anti yac ca dūrake bhayaṃ vindati mām iha |
RV_9,067.21c pavamāna vi taj jahi ||
RV_9,067.22a pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ |
RV_9,067.22c yaḥ potā sa punātu naḥ ||
RV_9,067.23a yat te pavitram arciṣy agne vitatam antar ā |
RV_9,067.23c brahma tena punīhi naḥ ||
RV_9,067.24a yat te pavitram arcivad agne tena punīhi naḥ |
RV_9,067.24c brahmasavaiḥ punīhi naḥ ||
RV_9,067.25a ubhābhyāṃ deva savitaḥ pavitreṇa savena ca |
RV_9,067.25c mām punīhi viśvataḥ ||
RV_9,067.26a tribhiṣ ṭvaṃ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ |
RV_9,067.26c agne dakṣaiḥ punīhi naḥ ||
RV_9,067.27a punantu māṃ devajanāḥ punantu vasavo dhiyā |
RV_9,067.27c viśve devāḥ punīta mā jātavedaḥ punīhi mā ||
RV_9,067.28a pra pyāyasva pra syandasva soma viśvebhir aṃśubhiḥ |
RV_9,067.28c devebhya uttamaṃ haviḥ ||
RV_9,067.29a upa priyam panipnataṃ yuvānam āhutīvṛdham |
RV_9,067.29c aganma bibhrato namaḥ ||
RV_9,067.30a alāyyasya paraśur nanāśa tam ā pavasva deva soma |
RV_9,067.30c ākhuṃ cid eva deva soma ||
RV_9,067.31a yaḥ pāvamānīr adhyety ṛṣibhiḥ sambhṛtaṃ rasam |
RV_9,067.31c sarvaṃ sa pūtam aśnāti svaditam mātariśvanā ||
RV_9,067.32a pāvamānīr yo adhyety ṛṣibhiḥ sambhṛtaṃ rasam |
RV_9,067.32c tasmai sarasvatī duhe kṣīraṃ sarpir madhūdakam ||

RV_9,068.01a pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ |
RV_9,068.01c barhiṣado vacanāvanta ūdhabhiḥ parisrutam usriyā nirṇijaṃ dhire ||
RV_9,068.02a sa roruvad abhi pūrvā acikradad upāruhaḥ śrathayan svādate hariḥ |
RV_9,068.02c tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam ||
RV_9,068.03a vi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvad akṣitā |
RV_9,068.03c mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade ||
RV_9,068.04a sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam |
RV_9,068.04c aṃśur yavena pipiśe yato nṛbhiḥ saṃ jāmibhir nasate rakṣate śiraḥ ||
RV_9,068.05a saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ |
RV_9,068.05c yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam ||
RV_9,068.06a mandrasya rūpaṃ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ |
RV_9,068.06c tam marjayanta suvṛdhaṃ nadīṣv āṃ uśantam aṃśum pariyantam ṛgmiyam ||
RV_9,068.07a tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam |
RV_9,068.07c avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye ||
RV_9,068.08a pariprayantaṃ vayyaṃ suṣaṃsadaṃ somam manīṣā abhy anūṣata stubhaḥ |
RV_9,068.08c yo dhārayā madhumāṃ ūrmiṇā diva iyarti vācaṃ rayiṣāḷ amartyaḥ ||
RV_9,068.09a ayaṃ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati |
RV_9,068.09c adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam ||
RV_9,068.10a evā naḥ soma pariṣicyamāno vayo dadhac citratamam pavasva |
RV_9,068.10c adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram ||

RV_9,069.01a iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani |
RV_9,069.01c urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate ||
RV_9,069.02a upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani |
RV_9,069.02c pavamānaḥ saṃtaniḥ praghnatām iva madhumān drapsaḥ pari vāram arṣati ||
RV_9,069.03a avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṃ yate |
RV_9,069.03c harir akrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate ||
RV_9,069.04a ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam |
RV_9,069.04c aty akramīd arjunaṃ vāram avyayam atkaṃ na niktam pari somo avyata ||
RV_9,069.05a amṛktena ruśatā vāsasā harir amartyo nirṇijānaḥ pari vyata |
RV_9,069.05c divas pṛṣṭham barhaṇā nirṇije kṛtopastaraṇaṃ camvor nabhasmayam ||
RV_9,069.06a sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākam īrate |
RV_9,069.06c tantuṃ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṃ cana ||
RV_9,069.07a sindhor iva pravaṇe nimna āśavo vṛṣacyutā madāso gātum āśata |
RV_9,069.07c śaṃ no niveśe dvipade catuṣpade 'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ ||
RV_9,069.08a ā naḥ pavasva vasumad dhiraṇyavad aśvāvad gomad yavamat suvīryam |
RV_9,069.08c yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ ||
RV_9,069.09a ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātim accha |
RV_9,069.09c sutāḥ pavitram ati yanty avyaṃ hitvī vavriṃ harito vṛṣṭim accha ||
RV_9,069.10a indav indrāya bṛhate pavasva sumṛḷīko anavadyo riśādāḥ |
RV_9,069.10c bharā candrāṇi gṛṇate vasūni devair dyāvāpṛthivī prāvataṃ naḥ ||

RV_9,070.01a trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani |
RV_9,070.01c catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata ||
RV_9,070.02a sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe |
RV_9,070.02c tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ ||
RV_9,070.03a te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu |
RV_9,070.03c yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata ||
RV_9,070.04a sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā |
RV_9,070.04c vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau ||
RV_9,070.05a sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ |
RV_9,070.05c vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ ||
RV_9,070.06a sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ |
RV_9,070.06c jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ ||
RV_9,070.07a ruvati bhīmo vṛṣabhas taviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ |
RV_9,070.07c ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī ||
RV_9,070.08a śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi |
RV_9,070.08c juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ ||
RV_9,070.09a pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa |
RV_9,070.09c purā no bādhād duritāti pāraya kṣetravid dhi diśa āhā vipṛcchate ||
RV_9,070.10a hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva |
RV_9,070.10c nāvā na sindhum ati parṣi vidvāñ chūro na yudhyann ava no nida spaḥ ||

RV_9,071.01a ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ |
RV_9,071.01c harir opaśaṃ kṛṇute nabhas paya upastire camvor brahma nirṇije ||
RV_9,071.02a pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam |
RV_9,071.02c jahāti vavrim pitur eti niṣkṛtam upaprutaṃ kṛṇute nirṇijaṃ tanā ||
RV_9,071.03a adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī |
RV_9,071.03c sa modate nasate sādhate girā nenikte apsu yajate parīmaṇi ||
RV_9,071.04a pari dyukṣaṃ sahasaḥ parvatāvṛdham madhvaḥ siñcanti harmyasya sakṣaṇim |
RV_9,071.04c ā yasmin gāvaḥ suhutāda ūdhani mūrdhañ chrīṇanty agriyaṃ varīmabhiḥ ||
RV_9,071.05a sam ī rathaṃ na bhurijor aheṣata daśa svasāro aditer upastha ā |
RV_9,071.05c jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan ||
RV_9,071.06a śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ hiraṇyayam āsadaṃ deva eṣati |
RV_9,071.06c e riṇanti barhiṣi priyaṃ girāśvo na devāṃ apy eti yajñiyaḥ ||
RV_9,071.07a parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa gā abhi |
RV_9,071.07c sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati ||
RV_9,071.08a tveṣaṃ rūpaṃ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ |
RV_9,071.08c apsā yāti svadhayā daivyaṃ janaṃ saṃ suṣṭutī nasate saṃ goagrayā ||
RV_9,071.09a ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya |
RV_9,071.09c divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ ||

RV_9,072.01a harim mṛjanty aruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate |
RV_9,072.01c ud vācam īrayati hinvate matī puruṣṭutasya kati cit paripriyaḥ ||
RV_9,072.02a sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yad āduhuḥ |
RV_9,072.02c yadī mṛjanti sugabhastayo naraḥ sanīḷābhir daśabhiḥ kāmyam madhu ||
RV_9,072.03a aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam |
RV_9,072.03c anv asmai joṣam abharad vinaṅgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ ||
RV_9,072.04a nṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ |
RV_9,072.04c purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te ||
RV_9,072.05a nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te |
RV_9,072.05c āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadad dhariḥ ||
RV_9,072.06a aṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ |
RV_9,072.06c sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ ||
RV_9,072.07a nābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ |
RV_9,072.07c indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ ||
RV_9,072.08a sa tū pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato |
RV_9,072.08c mā no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṃ vasīmahi ||
RV_9,072.09a ā tū na indo śatadātv aśvyaṃ sahasradātu paśumad dhiraṇyavat |
RV_9,072.09c upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi ||

RV_9,073.01a srakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ |
RV_9,073.01c trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan ||
RV_9,073.02a samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan |
RV_9,073.02c madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan ||
RV_9,073.03a pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam |
RV_9,073.03c mahaḥ samudraṃ varuṇas tiro dadhe dhīrā ic chekur dharuṇeṣv ārabham ||
RV_9,073.04a sahasradhāre 'va te sam asvaran divo nāke madhujihvā asaścataḥ |
RV_9,073.04c asya spaśo na ni miṣanti bhūrṇayaḥ pade-pade pāśinaḥ santi setavaḥ ||
RV_9,073.05a pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān |
RV_9,073.05c indradviṣṭām apa dhamanti māyayā tvacam asiknīm bhūmano divas pari ||
RV_9,073.06a pratnān mānād adhy ā ye samasvarañ chlokayantrāso rabhasasya mantavaḥ |
RV_9,073.06c apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ ||
RV_9,073.07a sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ |
RV_9,073.07c rudrāsa eṣām iṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ ||
RV_9,073.08a ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy antar ā dadhe |
RV_9,073.08c vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān ||
RV_9,073.09a ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā |
RV_9,073.09c dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ ||

RV_9,074.01a śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati |
RV_9,074.01c divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ ||
RV_9,074.02a divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ |
RV_9,074.02c seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ ||
RV_9,074.03a mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate |
RV_9,074.03c īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ ||
RV_9,074.04a ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate |
RV_9,074.04c samīcīnāḥ sudānavaḥ prīṇanti taṃ naro hitam ava mehanti peravaḥ ||
RV_9,074.05a arāvīd aṃśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam |
RV_9,074.05c dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe ||
RV_9,074.06a sahasradhāre 'va tā asaścatas tṛtīye santu rajasi prajāvatīḥ |
RV_9,074.06c catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ ||
RV_9,074.07a śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṃ asuro veda bhūmanaḥ |
RV_9,074.07c dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam ||
RV_9,074.08a adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān |
RV_9,074.08c ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām ||
RV_9,074.09a adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati |
RV_9,074.09c sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye ||

RV_9,075.01a abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate |
RV_9,075.01c ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇaḥ ||
RV_9,075.02a ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ |
RV_9,075.02c dadhāti putraḥ pitror apīcyaṃ nāma tṛtīyam adhi rocane divaḥ ||
RV_9,075.03a ava dyutānaḥ kalaśāṃ acikradan nṛbhir yemānaḥ kośa ā hiraṇyaye |
RV_9,075.03c abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati ||
RV_9,075.04a adribhiḥ suto matibhiś canohitaḥ prarocayan rodasī mātarā śuciḥ |
RV_9,075.04c romāṇy avyā samayā vi dhāvati madhor dhārā pinvamānā dive-dive ||
RV_9,075.05a pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram |
RV_9,075.05c ye te madā āhanaso vihāyasas tebhir indraṃ codaya dātave magham ||

RV_9,076.01a dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ |
RV_9,076.01c hariḥ sṛjāno atyo na satvabhir vṛthā pājāṃsi kṛṇute nadīṣv ā ||
RV_9,076.02a śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu |
RV_9,076.02c indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ ||
RV_9,076.03a indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣv ā viśa |
RV_9,076.03c pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṃ upa māsi śaśvataḥ ||
RV_9,076.04a viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāḷ avīvaśat |
RV_9,076.04c yaḥ sūryasyāsireṇa mṛjyate pitā matīnām asamaṣṭakāvyaḥ ||
RV_9,076.05a vṛṣeva yūthā pari kośam arṣasy apām upasthe vṛṣabhaḥ kanikradat |
RV_9,076.05c sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ ||

RV_9,077.01a eṣa pra kośe madhumāṃ acikradad indrasya vajro vapuṣo vapuṣṭaraḥ |
RV_9,077.01c abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ ||
RV_9,077.02a sa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyad iṣitas tiro rajaḥ |
RV_9,077.02c sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā ||
RV_9,077.03a te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate |
RV_9,077.03c īkṣeṇyāso ahyo na cāravo brahma-brahma ye jujuṣur havir-haviḥ ||
RV_9,077.04a ayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ |
RV_9,077.04c inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam ||
RV_9,077.05a cakrir divaḥ pavate kṛtvyo raso mahāṃ adabdho varuṇo hurug yate |
RV_9,077.05c asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat ||

RV_9,078.01a pra rājā vācaṃ janayann asiṣyadad apo vasāno abhi gā iyakṣati |
RV_9,078.01c gṛbhṇāti ripram avir asya tānvā śuddho devānām upa yāti niṣkṛtam ||
RV_9,078.02a indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane |
RV_9,078.02c pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ ||
RV_9,078.03a samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran |
RV_9,078.03c tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnam pavamānam akṣitam ||
RV_9,078.04a gojin naḥ somo rathajid dhiraṇyajit svarjid abjit pavate sahasrajit |
RV_9,078.04c yaṃ devāsaś cakrire pītaye madaṃ svādiṣṭhaṃ drapsam aruṇam mayobhuvam ||
RV_9,078.05a etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi |
RV_9,078.05c jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi ||

RV_9,079.01a acodaso no dhanvantv indavaḥ pra suvānāso bṛhaddiveṣu harayaḥ |
RV_9,079.01c vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ ||
RV_9,079.02a pra ṇo dhanvantv indavo madacyuto dhanā vā yebhir arvato junīmasi |
RV_9,079.02c tiro martasya kasya cit parihvṛtiṃ vayaṃ dhanāni viśvadhā bharemahi ||
RV_9,079.03a uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ |
RV_9,079.03c dhanvan na tṛṣṇā sam arīta tāṃ abhi soma jahi pavamāna durādhyaḥ ||
RV_9,079.04a divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ |
RV_9,079.04c adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ ||
RV_9,079.05a evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ |
RV_9,079.05c nidaṃ-nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ ||

RV_9,080.01a somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari |
RV_9,080.01c bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ ||
RV_9,080.02a yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān |
RV_9,080.02c maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ ||
RV_9,080.03a endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ |
RV_9,080.03c pratyaṅ sa viśvā bhuvanābhi paprathe krīḷan harir atyaḥ syandate vṛṣā ||
RV_9,080.04a taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ |
RV_9,080.04c nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṃ ā pavasvā sahasrajit ||
RV_9,080.05a taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ |
RV_9,080.05c indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi ||

RV_9,081.01a pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ |
RV_9,081.01c dadhnā yad īm unnītā yaśasā gavāṃ dānāya śūram udamandiṣuḥ sutāḥ ||
RV_9,081.02a acchā hi somaḥ kalaśāṃ asiṣyadad atyo na voḷhā raghuvartanir vṛṣā |
RV_9,081.02c athā devānām ubhayasya janmano vidvāṃ aśnoty amuta itaś ca yat ||
RV_9,081.03a ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ |
RV_9,081.03c śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ ||
RV_9,081.04a ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ |
RV_9,081.04c bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī ||
RV_9,081.05a ubhe dyāvāpṛthivī viśvaminve aryamā devo aditir vidhātā |
RV_9,081.05c bhago nṛśaṃsa urv antarikṣaṃ viśve devāḥ pavamānaṃ juṣanta ||

RV_9,082.01a asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat |
RV_9,082.01c punāno vāram pary ety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam ||
RV_9,082.02a kavir vedhasyā pary eṣi māhinam atyo na mṛṣṭo abhi vājam arṣasi |
RV_9,082.02c apasedhan duritā soma mṛḷaya ghṛtaṃ vasānaḥ pari yāsi nirṇijam ||
RV_9,082.03a parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe |
RV_9,082.03c svasāra āpo abhi gā utāsaran saṃ grāvabhir nasate vīte adhvare ||
RV_9,082.04a jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te |
RV_9,082.04c antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi ||
RV_9,082.05a yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo |
RV_9,082.05c evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante ||

RV_9,083.01a pavitraṃ te vitatam brahmaṇas pate prabhur gātrāṇi pary eṣi viśvataḥ |
RV_9,083.01c ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata ||
RV_9,083.02a tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vy asthiran |
RV_9,083.02c avanty asya pavītāram āśavo divas pṛṣṭham adhi tiṣṭhanti cetasā ||
RV_9,083.03a arūrucad uṣasaḥ pṛśnir agriya ukṣā bibharti bhuvanāni vājayuḥ |
RV_9,083.03c māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbham ā dadhuḥ ||
RV_9,083.04a gandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ |
RV_9,083.04c gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata ||
RV_9,083.05a havir haviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsy adhvaram |
RV_9,083.05c rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat ||

RV_9,084.01a pavasva devamādano vicarṣaṇir apsā indrāya varuṇāya vāyave |
RV_9,084.01c kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam ||
RV_9,084.02a ā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati |
RV_9,084.02c kṛṇvan saṃcṛtaṃ vicṛtam abhiṣṭaya induḥ siṣakty uṣasaṃ na sūryaḥ ||
RV_9,084.03a ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ |
RV_9,084.03c ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam ||
RV_9,084.04a eṣa sya somaḥ pavate sahasrajid dhinvāno vācam iṣirām uṣarbudham |
RV_9,084.04c induḥ samudram ud iyarti vāyubhir endrasya hārdi kalaśeṣu sīdati ||
RV_9,084.05a abhi tyaṃ gāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam |
RV_9,084.05c dhanañjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ ||

RV_9,085.01a indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha |
RV_9,085.01c mā te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ ||
RV_9,085.02a asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ |
RV_9,085.02c jahi śatrūṃr abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi ||
RV_9,085.03a adabdha indo pavase madintama ātmendrasya bhavasi dhāsir uttamaḥ |
RV_9,085.03c abhi svaranti bahavo manīṣiṇo rājānam asya bhuvanasya niṃsate ||
RV_9,085.04a sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu |
RV_9,085.04c jayan kṣetram abhy arṣā jayann apa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ ||
RV_9,085.05a kanikradat kalaśe gobhir ajyase vy avyayaṃ samayā vāram arṣasi |
RV_9,085.05c marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ ||
RV_9,085.06a svāduḥ pavasva divyāya janmane svādur indrāya suhavītunāmne |
RV_9,085.06c svādur mitrāya varuṇāya vāyave bṛhaspataye madhumāṃ adābhyaḥ ||
RV_9,085.07a atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate |
RV_9,085.07c pavamānā abhy arṣanti suṣṭutim endraṃ viśanti madirāsa indavaḥ ||
RV_9,085.08a pavamāno abhy arṣā suvīryam urvīṃ gavyūtim mahi śarma saprathaḥ |
RV_9,085.08c mākir no asya pariṣūtir īśatendo jayema tvayā dhanaṃ-dhanam ||
RV_9,085.09a adhi dyām asthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ |
RV_9,085.09c rājā pavitram aty eti roruvad divaḥ pīyūṣaṃ duhate nṛcakṣasaḥ ||
RV_9,085.10a divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṃ giriṣṭhām |
RV_9,085.10c apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhor ūrmā madhumantam pavitra ā ||
RV_9,085.11a nāke suparṇam upapaptivāṃsaṃ giro venānām akṛpanta pūrvīḥ |
RV_9,085.11c śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām ||
RV_9,085.12a ūrdhvo gandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya |
RV_9,085.12c bhānuḥ śukreṇa śociṣā vy adyaut prārūrucad rodasī mātarā śuciḥ ||

RV_9,086.01a pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā |
RV_9,086.01c divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośam āsate ||
RV_9,086.02a pra te madāso madirāsa āśavo 'sṛkṣata rathyāso yathā pṛthak |
RV_9,086.02c dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ ||
RV_9,086.03a atyo na hiyāno abhi vājam arṣa svarvit kośaṃ divo adrimātaram |
RV_9,086.03c vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase ||
RV_9,086.04a pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi |
RV_9,086.04c prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ ||
RV_9,086.05a viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ |
RV_9,086.05c vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi ||
RV_9,086.06a ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ |
RV_9,086.06c yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati ||
RV_9,086.07a yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam |
RV_9,086.07c sahasradhāraḥ pari kośam arṣati vṛṣā pavitram aty eti roruvat ||
RV_9,086.08a rājā samudraṃ nadyo vi gāhate 'pām ūrmiṃ sacate sindhuṣu śritaḥ |
RV_9,086.08c adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ ||
RV_9,086.09a divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ |
RV_9,086.09c indrasya sakhyam pavate vivevidat somaḥ punānaḥ kalaśeṣu sīdati ||
RV_9,086.10a jyotir yajñasya pavate madhu priyam pitā devānāṃ janitā vibhūvasuḥ |
RV_9,086.10c dadhāti ratnaṃ svadhayor apīcyam madintamo matsara indriyo rasaḥ ||
RV_9,086.11a abhikrandan kalaśaṃ vājy arṣati patir divaḥ śatadhāro vicakṣaṇaḥ |
RV_9,086.11c harir mitrasya sadaneṣu sīdati marmṛjāno 'vibhiḥ sindhubhir vṛṣā ||
RV_9,086.12a agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati |
RV_9,086.12c agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā ||
RV_9,086.13a ayam matavāñ chakuno yathā hito 'vye sasāra pavamāna ūrmiṇā |
RV_9,086.13c tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te ||
RV_9,086.14a drāpiṃ vasāno yajato divispṛśam antarikṣaprā bhuvaneṣv arpitaḥ |
RV_9,086.14c svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati ||
RV_9,086.15a so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe |
RV_9,086.15c padaṃ yad asya parame vyomany ato viśvā abhi saṃ yāti saṃyataḥ ||
RV_9,086.16a pro ayāsīd indur indrasya niṣkṛtaṃ sakhā sakhyur na pra mināti saṃgiram |
RV_9,086.16c marya iva yuvatibhiḥ sam arṣati somaḥ kalaśe śatayāmnā pathā ||
RV_9,086.17a pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣv akramuḥ |
RV_9,086.17c somam manīṣā abhy anūṣata stubho 'bhi dhenavaḥ payasem aśiśrayuḥ ||
RV_9,086.18a ā naḥ soma saṃyatam pipyuṣīm iṣam indo pavasva pavamāno asridham |
RV_9,086.18c yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam ||
RV_9,086.19a vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ |
RV_9,086.19c krāṇā sindhūnāṃ kalaśāṃ avīvaśad indrasya hārdy āviśan manīṣibhiḥ ||
RV_9,086.20a manīṣibhiḥ pavate pūrvyaḥ kavir nṛbhir yataḥ pari kośāṃ acikradat |
RV_9,086.20c tritasya nāma janayan madhu kṣarad indrasya vāyoḥ sakhyāya kartave ||
RV_9,086.21a ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt |
RV_9,086.21c ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ ||
RV_9,086.22a pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā |
RV_9,086.22c sīdann indrasya jaṭhare kanikradan nṛbhir yataḥ sūryam ārohayo divi ||
RV_9,086.23a adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan |
RV_9,086.23c tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa ||
RV_9,086.24a tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadann avasyavaḥ |
RV_9,086.24c tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam ||
RV_9,086.25a avye punānam pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ |
RV_9,086.25c apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata ||
RV_9,086.26a induḥ punāno ati gāhate mṛdho viśvāni kṛṇvan supathāni yajyave |
RV_9,086.26c gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīḷan pari vāram arṣati ||
RV_9,086.27a asaścataḥ śatadhārā abhiśriyo hariṃ navante 'va tā udanyuvaḥ |
RV_9,086.27c kṣipo mṛjanti pari gobhir āvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ ||
RV_9,086.28a tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi |
RV_9,086.28c athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi ||
RV_9,086.29a tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi |
RV_9,086.29c tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ ||
RV_9,086.30a tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase |
RV_9,086.30c tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire ||
RV_9,086.31a pra rebha ety ati vāram avyayaṃ vṛṣā vaneṣv ava cakradad dhariḥ |
RV_9,086.31c saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam ||
RV_9,086.32a sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānas trivṛtaṃ yathā vide |
RV_9,086.32c nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam ||
RV_9,086.33a rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat |
RV_9,086.33c sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayann upāvasuḥ ||
RV_9,086.34a pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā |
RV_9,086.34c gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi ||
RV_9,086.35a iṣam ūrjam pavamānābhy arṣasi śyeno na vaṃsu kalaśeṣu sīdasi |
RV_9,086.35c indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ ||
RV_9,086.36a sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam |
RV_9,086.36c apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃ viśvasya bhuvanasya rājase ||
RV_9,086.37a īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ |
RV_9,086.37c tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ ||
RV_9,086.38a tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi |
RV_9,086.38c sa naḥ pavasva vasumad dhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase ||
RV_9,086.39a govit pavasva vasuvid dhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ |
RV_9,086.39c tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate ||
RV_9,086.40a un madhva ūrmir vananā atiṣṭhipad apo vasāno mahiṣo vi gāhate |
RV_9,086.40c rājā pavitraratho vājam āruhat sahasrabhṛṣṭir jayati śravo bṛhat ||
RV_9,086.41a sa bhandanā ud iyarti prajāvatīr viśvāyur viśvāḥ subharā ahardivi |
RV_9,086.41c brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṃ yācatāt ||
RV_9,086.42a so agre ahnāṃ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ |
RV_9,086.42c dvā janā yātayann antar īyate narā ca śaṃsaṃ daivyaṃ ca dhartari ||
RV_9,086.43a añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate |
RV_9,086.43c sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛbhṇate ||
RV_9,086.44a vipaścite pavamānāya gāyata mahī na dhārāty andho arṣati |
RV_9,086.44c ahir na jūrṇām ati sarpati tvacam atyo na krīḷann asarad vṛṣā hariḥ ||
RV_9,086.45a agrego rājāpyas taviṣyate vimāno ahnām bhuvaneṣv arpitaḥ |
RV_9,086.45c harir ghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ ||
RV_9,086.46a asarji skambho diva udyato madaḥ pari tridhātur bhuvanāny arṣati |
RV_9,086.46c aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijam ṛgmiṇo yayuḥ ||
RV_9,086.47a pra te dhārā aty aṇvāni meṣyaḥ punānasya saṃyato yanti raṃhayaḥ |
RV_9,086.47c yad gobhir indo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi ||
RV_9,086.48a pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam |
RV_9,086.48c jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ ||

RV_9,087.01a pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa |
RV_9,087.01c aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti ||
RV_9,087.02a svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ |
RV_9,087.02c pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ ||
RV_9,087.03a ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena |
RV_9,087.03c sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām ||
RV_9,087.04a eṣa sya te madhumāṃ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ |
RV_9,087.04c sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt ||
RV_9,087.05a ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi |
RV_9,087.05c pavitrebhiḥ pavamānā asṛgrañ chravasyavo na pṛtanājo atyāḥ ||
RV_9,087.06a pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ |
RV_9,087.06c athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājam arṣa ||
RV_9,087.07a eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā |
RV_9,087.07c tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā ||
RV_9,087.08a eṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda |
RV_9,087.08c divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā ||
RV_9,087.09a uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ |
RV_9,087.09c pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut ||

RV_9,088.01a ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi |
RV_9,088.01c tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam ||
RV_9,088.02a sa īṃ ratho na bhuriṣāḷ ayoji mahaḥ purūṇi sātaye vasūni |
RV_9,088.02c ād īṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta ||
RV_9,088.03a vāyur na yo niyutvāṃ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ |
RV_9,088.03c viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma ||
RV_9,088.04a indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit |
RV_9,088.04c paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ ||
RV_9,088.05a agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu |
RV_9,088.05c jano na yudhvā mahata upabdir iyarti somaḥ pavamāna ūrmim ||
RV_9,088.06a ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ |
RV_9,088.06c vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśāṃ asṛgran ||
RV_9,088.07a śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ |
RV_9,088.07c āpo na makṣū sumatir bhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ ||
RV_9,088.08a rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma |
RV_9,088.08c śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma ||

RV_9,089.01a pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ |
RV_9,089.01c sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ ||
RV_9,089.02a rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām |
RV_9,089.02c apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām ||
RV_9,089.03a siṃhaṃ nasanta madhvo ayāsaṃ harim aruṣaṃ divo asya patim |
RV_9,089.03c śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā ||
RV_9,089.04a madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam |
RV_9,089.04c svasāra īṃ jāmayo marjayanti sanābhayo vājinam ūrjayanti ||
RV_9,089.05a catasra īṃ ghṛtaduhaḥ sacante samāne antar dharuṇe niṣattāḥ |
RV_9,089.05c tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ ||
RV_9,089.06a viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya |
RV_9,089.06c asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya ||
RV_9,089.07a vanvann avāto abhi devavītim indrāya soma vṛtrahā pavasva |
RV_9,089.07c śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma ||

RV_9,090.01a pra hinvāno janitā rodasyo ratho na vājaṃ saniṣyann ayāsīt |
RV_9,090.01c indraṃ gacchann āyudhā saṃśiśāno viśvā vasu hastayor ādadhānaḥ ||
RV_9,090.02a abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām āṅgūṣāṇām avāvaśanta vāṇīḥ |
RV_9,090.02c vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi ||
RV_9,090.03a śūragrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni |
RV_9,090.03c tigmāyudhaḥ kṣipradhanvā samatsv aṣāḷhaḥ sāhvān pṛtanāsu śatrūn ||
RV_9,090.04a urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā purandhī |
RV_9,090.04c apaḥ siṣāsann uṣasaḥ svar gāḥ saṃ cikrado maho asmabhyaṃ vājān ||
RV_9,090.05a matsi soma varuṇam matsi mitram matsīndram indo pavamāna viṣṇum |
RV_9,090.05c matsi śardho mārutam matsi devān matsi mahām indram indo madāya ||
RV_9,090.06a evā rājeva kratumāṃ amena viśvā ghanighnad duritā pavasva |
RV_9,090.06c indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ ||

RV_9,091.01a asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī |
RV_9,091.01c daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha ||
RV_9,091.02a vītī janasya divyasya kavyair adhi suvāno nahuṣyebhir induḥ |
RV_9,091.02c pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ ||
RV_9,091.03a vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ |
RV_9,091.03c sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṃ vi yāti ||
RV_9,091.04a rujā dṛḷhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān |
RV_9,091.04c vṛścopariṣṭāt tujatā vadhena ye anti dūrād upanāyam eṣām ||
RV_9,091.05a sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ |
RV_9,091.05c ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo ||
RV_9,091.06a evā punāno apaḥ svar gā asmabhyaṃ tokā tanayāni bhūri |
RV_9,091.06c śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi ||

RV_9,092.01a pari suvāno harir aṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ |
RV_9,092.01c āpac chlokam indriyam pūyamānaḥ prati devāṃ ajuṣata prayobhiḥ ||
RV_9,092.02a acchā nṛcakṣā asarat pavitre nāma dadhānaḥ kavir asya yonau |
RV_9,092.02c sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ ||
RV_9,092.03a pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam |
RV_9,092.03c bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ ||
RV_9,092.04a tava tye soma pavamāna niṇye viśve devās traya ekādaśāsaḥ |
RV_9,092.04c daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ ||
RV_9,092.05a tan nu satyam pavamānasyāstu yatra viśve kāravaḥ saṃnasanta |
RV_9,092.05c jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam ||
RV_9,092.06a pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ |
RV_9,092.06c somaḥ punānaḥ kalaśāṃ ayāsīt sīdan mṛgo na mahiṣo vaneṣu ||

RV_9,093.01a sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ |
RV_9,093.01c hariḥ pary adravaj jāḥ sūryasya droṇaṃ nanakṣe atyo na vājī ||
RV_9,093.02a sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ |
RV_9,093.02c maryo na yoṣām abhi niṣkṛtaṃ yan saṃ gacchate kalaśa usriyābhiḥ ||
RV_9,093.03a uta pra pipya ūdhar aghnyāyā indur dhārābhiḥ sacate sumedhāḥ |
RV_9,093.03c mūrdhānaṃ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ ||
RV_9,093.04a sa no devebhiḥ pavamāna radendo rayim aśvinaṃ vāvaśānaḥ |
RV_9,093.04c rathirāyatām uśatī purandhir asmadryag ā dāvane vasūnām ||
RV_9,093.05a nū no rayim upa māsva nṛvantam punāno vātāpyaṃ viśvaścandram |
RV_9,093.05c pra vanditur indo tāry āyuḥ prātar makṣū dhiyāvasur jagamyāt ||

RV_9,094.01a adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ |
RV_9,094.01c apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma ||
RV_9,094.02a dvitā vyūrṇvann amṛtasya dhāma svarvide bhuvanāni prathanta |
RV_9,094.02c dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum ||
RV_9,094.03a pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā |
RV_9,094.03c deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ ||
RV_9,094.04a śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti |
RV_9,094.04c śriyaṃ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau ||
RV_9,094.05a iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān |
RV_9,094.05c viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn ||

RV_9,095.01a kanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ |
RV_9,095.01c nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ ||
RV_9,095.02a hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam |
RV_9,095.02c devo devānāṃ guhyāni nāmāviṣ kṛṇoti barhiṣi pravāce ||
RV_9,095.03a apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha |
RV_9,095.03c namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam ||
RV_9,095.04a tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām |
RV_9,095.04c taṃ vāvaśānam matayaḥ sacante trito bibharti varuṇaṃ samudre ||
RV_9,095.05a iṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām |
RV_9,095.05c indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma ||

RV_9,096.01a pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā |
RV_9,096.01c bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte ||
RV_9,096.02a sam asya hariṃ harayo mṛjanty aśvahayair aniśitaṃ namobhiḥ |
RV_9,096.02c ā tiṣṭhati ratham indrasya sakhā vidvāṃ enā sumatiṃ yāty accha ||
RV_9,096.03a sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ |
RV_9,096.03c kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ ||
RV_9,096.04a ajītaye 'hataye pavasva svastaye sarvatātaye bṛhate |
RV_9,096.04c tad uśanti viśva ime sakhāyas tad ahaṃ vaśmi pavamāna soma ||
RV_9,096.05a somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ |
RV_9,096.05c janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ ||
RV_9,096.06a brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām |
RV_9,096.06c śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram aty eti rebhan ||
RV_9,096.07a prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ |
RV_9,096.07c antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan ||
RV_9,096.08a sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa |
RV_9,096.08c indrāyendo pavamāno manīṣy aṃśor ūrmim īraya gā iṣaṇyan ||
RV_9,096.09a pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya |
RV_9,096.09c sahasradhāraḥ śatavāja indur vājī na saptiḥ samanā jigāti ||
RV_9,096.10a sa pūrvyo vasuvij jāyamāno mṛjāno apsu duduhāno adrau |
RV_9,096.10c abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ ||
RV_9,096.11a tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ |
RV_9,096.11c vanvann avātaḥ paridhīṃr aporṇu vīrebhir aśvair maghavā bhavā naḥ ||
RV_9,096.12a yathāpavathā manave vayodhā amitrahā varivovid dhaviṣmān |
RV_9,096.12c evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni ||
RV_9,096.13a pavasva soma madhumāṃ ṛtāvāpo vasāno adhi sāno avye |
RV_9,096.13c ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ ||
RV_9,096.14a vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayur devavītau |
RV_9,096.14c saṃ sindhubhiḥ kalaśe vāvaśānaḥ sam usriyābhiḥ pratiran na āyuḥ ||
RV_9,096.15a eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ |
RV_9,096.15c payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voḷhā ||
RV_9,096.16a svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma |
RV_9,096.16c abhi vājaṃ saptir iva śravasyābhi vāyum abhi gā deva soma ||
RV_9,096.17a śiśuṃ jajñānaṃ haryatam mṛjanti śumbhanti vahnim maruto gaṇena |
RV_9,096.17c kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan ||
RV_9,096.18a ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām |
RV_9,096.18c tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup ||
RV_9,096.19a camūṣac chyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat |
RV_9,096.19c apām ūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāma mahiṣo vivakti ||
RV_9,096.20a maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām |
RV_9,096.20c vṛṣeva yūthā pari kośam arṣan kanikradac camvor ā viveśa ||
RV_9,096.21a pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇy arṣa |
RV_9,096.21c krīḷañ camvor ā viśa pūyamāna indraṃ te raso madiro mamattu ||
RV_9,096.22a prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṃ ā viveśa |
RV_9,096.22c sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim ||
RV_9,096.23a apaghnann eṣi pavamāna śatrūn priyāṃ na jāro abhigīta induḥ |
RV_9,096.23c sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā ||
RV_9,096.24a ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ |
RV_9,096.24c harir ānītaḥ puruvāro apsv acikradat kalaśe devayūnām ||

RV_9,097.01a asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam |
RV_9,097.01c sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā ||
RV_9,097.02a bhadrā vastrā samanyā vasāno mahān kavir nivacanāni śaṃsan |
RV_9,097.02c ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau ||
RV_9,097.03a sam u priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme |
RV_9,097.03c abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ ||
RV_9,097.04a pra gāyatābhy arcāma devān somaṃ hinota mahate dhanāya |
RV_9,097.04c svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṃ devayur naḥ ||
RV_9,097.05a indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya |
RV_9,097.05c nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya ||
RV_9,097.06a stotre rāye harir arṣā punāna indram mado gacchatu te bharāya |
RV_9,097.06c devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ ||
RV_9,097.07a pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti |
RV_9,097.07c mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan ||
RV_9,097.08a pra haṃsāsas tṛpalam manyum acchāmād astaṃ vṛṣagaṇā ayāsuḥ |
RV_9,097.08c āṅgūṣyam pavamānaṃ sakhāyo durmarṣaṃ sākam pra vadanti vāṇam ||
RV_9,097.09a sa raṃhata urugāyasya jūtiṃ vṛthā krīḷantam mimate na gāvaḥ |
RV_9,097.09c parīṇasaṃ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ ||
RV_9,097.10a indur vājī pavate gonyoghā indre somaḥ saha invan madāya |
RV_9,097.10c hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā ||
RV_9,097.11a adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ |
RV_9,097.11c indur indrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya ||
RV_9,097.12a abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan |
RV_9,097.12c indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye ||
RV_9,097.13a vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām |
RV_9,097.13c indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām ||
RV_9,097.14a rasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṃśum |
RV_9,097.14c pavamānaḥ saṃtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ ||
RV_9,097.15a evā pavasva madiro madāyodagrābhasya namayan vadhasnaiḥ |
RV_9,097.15c pari varṇam bharamāṇo ruśantaṃ gavyur no arṣa pari soma siktaḥ ||
RV_9,097.16a juṣṭvī na indo supathā sugāny urau pavasva varivāṃsi kṛṇvan |
RV_9,097.16c ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye ||
RV_9,097.17a vṛṣṭiṃ no arṣa divyāṃ jigatnum iḷāvatīṃ śaṅgayīṃ jīradānum |
RV_9,097.17c stukeva vītā dhanvā vicinvan bandhūṃr imāṃ avarāṃ indo vāyūn ||
RV_9,097.18a granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma |
RV_9,097.18c atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān ||
RV_9,097.19a juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye |
RV_9,097.19c sahasradhāraḥ surabhir adabdhaḥ pari srava vājasātau nṛṣahye ||
RV_9,097.20a araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau |
RV_9,097.20c ete śukrāso dhanvanti somā devāsas tāṃ upa yātā pibadhyai ||
RV_9,097.21a evā na indo abhi devavītim pari srava nabho arṇaś camūṣu |
RV_9,097.21c somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram ||
RV_9,097.22a takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke |
RV_9,097.22c ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum ||
RV_9,097.23a pra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ |
RV_9,097.23c dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma ||
RV_9,097.24a pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām |
RV_9,097.24c dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ ||
RV_9,097.25a arvāṃ iva śravase sātim acchendrasya vāyor abhi vītim arṣa |
RV_9,097.25c sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ ||
RV_9,097.26a devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ |
RV_9,097.26c āyajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ ||
RV_9,097.27a evā deva devatāte pavasva mahe soma psarase devapānaḥ |
RV_9,097.27c mahaś cid dhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ ||
RV_9,097.28a aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān |
RV_9,097.28c arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṃ na indo ||
RV_9,097.29a śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti |
RV_9,097.29c indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya ||
RV_9,097.30a divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ |
RV_9,097.30c pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim ||
RV_9,097.31a pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān |
RV_9,097.31c pavamāna pavase dhāma gonāṃ jajñānaḥ sūryam apinvo arkaiḥ ||
RV_9,097.32a kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma |
RV_9,097.32c sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām ||
RV_9,097.33a divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau |
RV_9,097.33c endo viśa kalaśaṃ somadhānaṃ krandann ihi sūryasyopa raśmim ||
RV_9,097.34a tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām |
RV_9,097.34c gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ ||
RV_9,097.35a somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ |
RV_9,097.35c somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante ||
RV_9,097.36a evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti |
RV_9,097.36c indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim ||
RV_9,097.37a ā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu |
RV_9,097.37c sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ ||
RV_9,097.38a sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ |
RV_9,097.38c priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇe na pra yaṃsat ||
RV_9,097.39a sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāṃ abhi no jyotiṣāvīt |
RV_9,097.39c yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan ||
RV_9,097.40a akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasya rājā |
RV_9,097.40c vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ ||
RV_9,097.41a mahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān |
RV_9,097.41c adadhād indre pavamāna ojo 'janayat sūrye jyotir induḥ ||
RV_9,097.42a matsi vāyum iṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ |
RV_9,097.42c matsi śardho mārutam matsi devān matsi dyāvāpṛthivī deva soma ||
RV_9,097.43a ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca |
RV_9,097.43c abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ ||
RV_9,097.44a madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca |
RV_9,097.44c svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt ||
RV_9,097.45a somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ |
RV_9,097.45c ā yoniṃ vanyam asadat punānaḥ sam indur gobhir asarat sam adbhiḥ ||
RV_9,097.46a eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān |
RV_9,097.46c svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji ||
RV_9,097.47a eṣa pratnena vayasā punānas tiro varpāṃsi duhitur dadhānaḥ |
RV_9,097.47c vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan ||
RV_9,097.48a nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ |
RV_9,097.48c apsu svādiṣṭho madhumāṃ ṛtāvā devo na yaḥ savitā satyamanmā ||
RV_9,097.49a abhi vāyuṃ vīty arṣā gṛṇāno 'bhi mitrāvaruṇā pūyamānaḥ |
RV_9,097.49c abhī naraṃ dhījavanaṃ ratheṣṭhām abhīndraṃ vṛṣaṇaṃ vajrabāhum ||
RV_9,097.50a abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ |
RV_9,097.50c abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma ||
RV_9,097.51a abhī no arṣa divyā vasūny abhi viśvā pārthivā pūyamānaḥ |
RV_9,097.51c abhi yena draviṇam aśnavāmābhy ārṣeyaṃ jamadagnivan naḥ ||
RV_9,097.52a ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva |
RV_9,097.52c bradhnaś cid atra vāto na jūtaḥ purumedhaś cit takave naraṃ dāt ||
RV_9,097.53a uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe |
RV_9,097.53c ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya ||
RV_9,097.54a mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre |
RV_9,097.54c asvāpayan nigutaḥ snehayac cāpāmitrāṃ apācito acetaḥ ||
RV_9,097.55a saṃ trī pavitrā vitatāny eṣy anv ekaṃ dhāvasi pūyamānaḥ |
RV_9,097.55c asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo ||
RV_9,097.56a eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā |
RV_9,097.56c drapsāṃ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti ||
RV_9,097.57a induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ |
RV_9,097.57c hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṃ rasena ||
RV_9,097.58a tvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat |
RV_9,097.58c tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

RV_9,098.01a abhi no vājasātamaṃ rayim arṣa puruspṛham |
RV_9,098.01c indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham ||
RV_9,098.02a pari ṣya suvāno avyayaṃ rathe na varmāvyata |
RV_9,098.02c indur abhi druṇā hito hiyāno dhārābhir akṣāḥ ||
RV_9,098.03a pari ṣya suvāno akṣā indur avye madacyutaḥ |
RV_9,098.03c dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ ||
RV_9,098.04a sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe |
RV_9,098.04c indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi ||
RV_9,098.05a vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ |
RV_9,098.05c ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo ||
RV_9,098.06a dvir yam pañca svayaśasaṃ svasāro adrisaṃhatam |
RV_9,098.06c priyam indrasya kāmyam prasnāpayanty ūrmiṇam ||
RV_9,098.07a pari tyaṃ haryataṃ harim babhrum punanti vāreṇa |
RV_9,098.07c yo devān viśvāṃ it pari madena saha gacchati ||
RV_9,098.08a asya vo hy avasā pānto dakṣasādhanam |
RV_9,098.08c yaḥ sūriṣu śravo bṛhad dadhe svar ṇa haryataḥ ||
RV_9,098.09a sa vāṃ yajñeṣu mānavī indur janiṣṭa rodasī |
RV_9,098.09c devo devī giriṣṭhā asredhan taṃ tuviṣvaṇi ||
RV_9,098.10a indrāya soma pātave vṛtraghne pari ṣicyase |
RV_9,098.10c nare ca dakṣiṇāvate devāya sadanāsade ||
RV_9,098.11a te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran |
RV_9,098.11c apaprothantaḥ sanutar huraścitaḥ prātas tāṃ apracetasaḥ ||
RV_9,098.12a taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ |
RV_9,098.12c aśyāma vājagandhyaṃ sanema vājapastyam ||

RV_9,099.01a ā haryatāya dhṛṣṇave dhanus tanvanti pauṃsyam |
RV_9,099.01c śukrāṃ vayanty asurāya nirṇijaṃ vipām agre mahīyuvaḥ ||
RV_9,099.02a adha kṣapā pariṣkṛto vājāṃ abhi pra gāhate |
RV_9,099.02c yadī vivasvato dhiyo hariṃ hinvanti yātave ||
RV_9,099.03a tam asya marjayāmasi mado ya indrapātamaḥ |
RV_9,099.03c yaṃ gāva āsabhir dadhuḥ purā nūnaṃ ca sūrayaḥ ||
RV_9,099.04a taṃ gāthayā purāṇyā punānam abhy anūṣata |
RV_9,099.04c uto kṛpanta dhītayo devānāṃ nāma bibhratīḥ ||
RV_9,099.05a tam ukṣamāṇam avyaye vāre punanti dharṇasim |
RV_9,099.05c dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ ||
RV_9,099.06a sa punāno madintamaḥ somaś camūṣu sīdati |
RV_9,099.06c paśau na reta ādadhat patir vacasyate dhiyaḥ ||
RV_9,099.07a sa mṛjyate sukarmabhir devo devebhyaḥ sutaḥ |
RV_9,099.07c vide yad āsu saṃdadir mahīr apo vi gāhate ||
RV_9,099.08a suta indo pavitra ā nṛbhir yato vi nīyase |
RV_9,099.08c indrāya matsarintamaś camūṣv ā ni ṣīdasi ||

RV_9,100.01a abhī navante adruhaḥ priyam indrasya kāmyam |
RV_9,100.01c vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ ||
RV_9,100.02a punāna indav ā bhara soma dvibarhasaṃ rayim |
RV_9,100.02c tvaṃ vasūni puṣyasi viśvāni dāśuṣo gṛhe ||
RV_9,100.03a tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ |
RV_9,100.03c tvaṃ vasūni pārthivā divyā ca soma puṣyasi ||
RV_9,100.04a pari te jigyuṣo yathā dhārā sutasya dhāvati |
RV_9,100.04c raṃhamāṇā vy avyayaṃ vāraṃ vājīva sānasiḥ ||
RV_9,100.05a kratve dakṣāya naḥ kave pavasva soma dhārayā |
RV_9,100.05c indrāya pātave suto mitrāya varuṇāya ca ||
RV_9,100.06a pavasva vājasātamaḥ pavitre dhārayā sutaḥ |
RV_9,100.06c indrāya soma viṣṇave devebhyo madhumattamaḥ ||
RV_9,100.07a tvāṃ rihanti mātaro harim pavitre adruhaḥ |
RV_9,100.07c vatsaṃ jātaṃ na dhenavaḥ pavamāna vidharmaṇi ||
RV_9,100.08a pavamāna mahi śravaś citrebhir yāsi raśmibhiḥ |
RV_9,100.08c śardhan tamāṃsi jighnase viśvāni dāśuṣo gṛhe ||
RV_9,100.09a tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe |
RV_9,100.09c prati drāpim amuñcathāḥ pavamāna mahitvanā ||

RV_9,101.01a purojitī vo andhasaḥ sutāya mādayitnave |
RV_9,101.01c apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihvyam ||
RV_9,101.02a yo dhārayā pāvakayā pariprasyandate sutaḥ |
RV_9,101.02c indur aśvo na kṛtvyaḥ ||
RV_9,101.03a taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā |
RV_9,101.03c yajñaṃ hinvanty adribhiḥ ||
RV_9,101.04a sutāso madhumattamāḥ somā indrāya mandinaḥ |
RV_9,101.04c pavitravanto akṣaran devān gacchantu vo madāḥ ||
RV_9,101.05a indur indrāya pavata iti devāso abruvan |
RV_9,101.05c vācas patir makhasyate viśvasyeśāna ojasā ||
RV_9,101.06a sahasradhāraḥ pavate samudro vācamīṅkhayaḥ |
RV_9,101.06c somaḥ patī rayīṇāṃ sakhendrasya dive-dive ||
RV_9,101.07a ayam pūṣā rayir bhagaḥ somaḥ punāno arṣati |
RV_9,101.07c patir viśvasya bhūmano vy akhyad rodasī ubhe ||
RV_9,101.08a sam u priyā anūṣata gāvo madāya ghṛṣvayaḥ |
RV_9,101.08c somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ ||
RV_9,101.09a ya ojiṣṭhas tam ā bhara pavamāna śravāyyam |
RV_9,101.09c yaḥ pañca carṣaṇīr abhi rayiṃ yena vanāmahai ||
RV_9,101.10a somāḥ pavanta indavo 'smabhyaṃ gātuvittamāḥ |
RV_9,101.10c mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ ||
RV_9,101.11a suṣvāṇāso vy adribhiś citānā gor adhi tvaci |
RV_9,101.11c iṣam asmabhyam abhitaḥ sam asvaran vasuvidaḥ ||
RV_9,101.12a ete pūtā vipaścitaḥ somāso dadhyāśiraḥ |
RV_9,101.12c sūryāso na darśatāso jigatnavo dhruvā ghṛte ||
RV_9,101.13a pra sunvānasyāndhaso marto na vṛta tad vacaḥ |
RV_9,101.13c apa śvānam arādhasaṃ hatā makhaṃ na bhṛgavaḥ ||
RV_9,101.14a ā jāmir atke avyata bhuje na putra oṇyoḥ |
RV_9,101.14c saraj jāro na yoṣaṇāṃ varo na yonim āsadam ||
RV_9,101.15a sa vīro dakṣasādhano vi yas tastambha rodasī |
RV_9,101.15c hariḥ pavitre avyata vedhā na yonim āsadam ||
RV_9,101.16a avyo vārebhiḥ pavate somo gavye adhi tvaci |
RV_9,101.16c kanikradad vṛṣā harir indrasyābhy eti niṣkṛtam ||

RV_9,102.01a krāṇā śiśur mahīnāṃ hinvann ṛtasya dīdhitim |
RV_9,102.01c viśvā pari priyā bhuvad adha dvitā ||
RV_9,102.02a upa tritasya pāṣyor abhakta yad guhā padam |
RV_9,102.02c yajñasya sapta dhāmabhir adha priyam ||
RV_9,102.03a trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim |
RV_9,102.03c mimīte asya yojanā vi sukratuḥ ||
RV_9,102.04a jajñānaṃ sapta mātaro vedhām aśāsata śriye |
RV_9,102.04c ayaṃ dhruvo rayīṇāṃ ciketa yat ||
RV_9,102.05a asya vrate sajoṣaso viśve devāso adruhaḥ |
RV_9,102.05c spārhā bhavanti rantayo juṣanta yat ||
RV_9,102.06a yam ī garbham ṛtāvṛdho dṛśe cārum ajījanan |
RV_9,102.06c kavim maṃhiṣṭham adhvare puruspṛham ||
RV_9,102.07a samīcīne abhi tmanā yahvī ṛtasya mātarā |
RV_9,102.07c tanvānā yajñam ānuṣag yad añjate ||
RV_9,102.08a kratvā śukrebhir akṣabhir ṛṇor apa vrajaṃ divaḥ |
RV_9,102.08c hinvann ṛtasya dīdhitim prādhvare ||

RV_9,103.01a pra punānāya vedhase somāya vaca udyatam |
RV_9,103.01c bhṛtiṃ na bharā matibhir jujoṣate ||
RV_9,103.02a pari vārāṇy avyayā gobhir añjāno arṣati |
RV_9,103.02c trī ṣadhasthā punānaḥ kṛṇute hariḥ ||
RV_9,103.03a pari kośam madhuścutam avyaye vāre arṣati |
RV_9,103.03c abhi vāṇīr ṛṣīṇāṃ sapta nūṣata ||
RV_9,103.04a pari ṇetā matīnāṃ viśvadevo adābhyaḥ |
RV_9,103.04c somaḥ punānaś camvor viśad dhariḥ ||
RV_9,103.05a pari daivīr anu svadhā indreṇa yāhi saratham |
RV_9,103.05c punāno vāghad vāghadbhir amartyaḥ ||
RV_9,103.06a pari saptir na vājayur devo devebhyaḥ sutaḥ |
RV_9,103.06c vyānaśiḥ pavamāno vi dhāvati ||

RV_9,104.01a sakhāya ā ni ṣīdata punānāya pra gāyata |
RV_9,104.01c śiśuṃ na yajñaiḥ pari bhūṣata śriye ||
RV_9,104.02a sam ī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam |
RV_9,104.02c devāvyam madam abhi dviśavasam ||
RV_9,104.03a punātā dakṣasādhanaṃ yathā śardhāya vītaye |
RV_9,104.03c yathā mitrāya varuṇāya śantamaḥ ||
RV_9,104.04a asmabhyaṃ tvā vasuvidam abhi vāṇīr anūṣata |
RV_9,104.04c gobhiṣ ṭe varṇam abhi vāsayāmasi ||
RV_9,104.05a sa no madānām pata indo devapsarā asi |
RV_9,104.05c sakheva sakhye gātuvittamo bhava ||
RV_9,104.06a sanemi kṛdhy asmad ā rakṣasaṃ kaṃ cid atriṇam |
RV_9,104.06c apādevaṃ dvayum aṃho yuyodhi naḥ ||

RV_9,105.01a taṃ vaḥ sakhāyo madāya punānam abhi gāyata |
RV_9,105.01c śiśuṃ na yajñaiḥ svadayanta gūrtibhiḥ ||
RV_9,105.02a saṃ vatsa iva mātṛbhir indur hinvāno ajyate |
RV_9,105.02c devāvīr mado matibhiḥ pariṣkṛtaḥ ||
RV_9,105.03a ayaṃ dakṣāya sādhano 'yaṃ śardhāya vītaye |
RV_9,105.03c ayaṃ devebhyo madhumattamaḥ sutaḥ ||
RV_9,105.04a goman na indo aśvavat sutaḥ sudakṣa dhanva |
RV_9,105.04c śuciṃ te varṇam adhi goṣu dīdharam ||
RV_9,105.05a sa no harīṇām pata indo devapsarastamaḥ |
RV_9,105.05c sakheva sakhye naryo ruce bhava ||
RV_9,105.06a sanemi tvam asmad āṃ adevaṃ kaṃ cid atriṇam |
RV_9,105.06c sāhvāṃ indo pari bādho apa dvayum ||

RV_9,106.01a indram accha sutā ime vṛṣaṇaṃ yantu harayaḥ |
RV_9,106.01c śruṣṭī jātāsa indavaḥ svarvidaḥ ||
RV_9,106.02a ayam bharāya sānasir indrāya pavate sutaḥ |
RV_9,106.02c somo jaitrasya cetati yathā vide ||
RV_9,106.03a asyed indro madeṣv ā grābhaṃ gṛbhṇīta sānasim |
RV_9,106.03c vajraṃ ca vṛṣaṇam bharat sam apsujit ||
RV_9,106.04a pra dhanvā soma jāgṛvir indrāyendo pari srava |
RV_9,106.04c dyumantaṃ śuṣmam ā bharā svarvidam ||
RV_9,106.05a indrāya vṛṣaṇam madam pavasva viśvadarśataḥ |
RV_9,106.05c sahasrayāmā pathikṛd vicakṣaṇaḥ ||
RV_9,106.06a asmabhyaṃ gātuvittamo devebhyo madhumattamaḥ |
RV_9,106.06c sahasraṃ yāhi pathibhiḥ kanikradat ||
RV_9,106.07a pavasva devavītaya indo dhārābhir ojasā |
RV_9,106.07c ā kalaśam madhumān soma naḥ sadaḥ ||
RV_9,106.08a tava drapsā udapruta indram madāya vāvṛdhuḥ |
RV_9,106.08c tvāṃ devāso amṛtāya kam papuḥ ||
RV_9,106.09a ā naḥ sutāsa indavaḥ punānā dhāvatā rayim |
RV_9,106.09c vṛṣṭidyāvo rītyāpaḥ svarvidaḥ ||
RV_9,106.10a somaḥ punāna ūrmiṇāvyo vāraṃ vi dhāvati |
RV_9,106.10c agre vācaḥ pavamānaḥ kanikradat ||
RV_9,106.11a dhībhir hinvanti vājinaṃ vane krīḷantam atyavim |
RV_9,106.11c abhi tripṛṣṭham matayaḥ sam asvaran ||
RV_9,106.12a asarji kalaśāṃ abhi mīḷhe saptir na vājayuḥ |
RV_9,106.12c punāno vācaṃ janayann asiṣyadat ||
RV_9,106.13a pavate haryato harir ati hvarāṃsi raṃhyā |
RV_9,106.13c abhyarṣan stotṛbhyo vīravad yaśaḥ ||
RV_9,106.14a ayā pavasva devayur madhor dhārā asṛkṣata |
RV_9,106.14c rebhan pavitram pary eṣi viśvataḥ ||

RV_9,107.01a parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ |
RV_9,107.01c dadhanvāṃ yo naryo apsv antar ā suṣāva somam adribhiḥ ||
RV_9,107.02a nūnam punāno 'vibhiḥ pari sravādabdhaḥ surabhintaraḥ |
RV_9,107.02c sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram ||
RV_9,107.03a pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ ||
RV_9,107.04a punānaḥ soma dhārayāpo vasāno arṣasi |
RV_9,107.04c ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ ||
RV_9,107.05a duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat |
RV_9,107.05c āpṛcchyaṃ dharuṇaṃ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ ||
RV_9,107.06a punānaḥ soma jāgṛvir avyo vāre pari priyaḥ |
RV_9,107.06c tvaṃ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ ||
RV_9,107.07a somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ |
RV_9,107.07c tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi ||
RV_9,107.08a soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām |
RV_9,107.08c aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā ||
RV_9,107.09a anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ |
RV_9,107.09c samudraṃ na saṃvaraṇāny agman mandī madāya tośate ||
RV_9,107.10a ā soma suvāno adribhis tiro vārāṇy avyayā |
RV_9,107.10c jano na puri camvor viśad dhariḥ sado vaneṣu dadhiṣe ||
RV_9,107.11a sa māmṛje tiro aṇvāni meṣyo mīḷhe saptir na vājayuḥ |
RV_9,107.11c anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ ||
RV_9,107.12a pra soma devavītaye sindhur na pipye arṇasā |
RV_9,107.12c aṃśoḥ payasā madiro na jāgṛvir acchā kośam madhuścutam ||
RV_9,107.13a ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ |
RV_9,107.13c tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ ||
RV_9,107.14a abhi somāsa āyavaḥ pavante madyam madam |
RV_9,107.14c samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ ||
RV_9,107.15a tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat |
RV_9,107.15c arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat ||
RV_9,107.16a nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ ||
RV_9,107.17a indrāya pavate madaḥ somo marutvate sutaḥ |
RV_9,107.17c sahasradhāro aty avyam arṣati tam ī mṛjanty āyavaḥ ||
RV_9,107.18a punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati |
RV_9,107.18c apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata ||
RV_9,107.19a tavāhaṃ soma rāraṇa sakhya indo dive-dive |
RV_9,107.19c purūṇi babhro ni caranti mām ava paridhīṃr ati tāṃ ihi ||
RV_9,107.20a utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani |
RV_9,107.20c ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima ||
RV_9,107.21a mṛjyamānaḥ suhastya samudre vācam invasi |
RV_9,107.21c rayim piśaṅgam bahulam puruspṛham pavamānābhy arṣasi ||
RV_9,107.22a mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane |
RV_9,107.22c devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi ||
RV_9,107.23a pavasva vājasātaye 'bhi viśvāni kāvyā |
RV_9,107.23c tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ ||
RV_9,107.24a sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ |
RV_9,107.24c tvāṃ viprāso matibhir vicakṣaṇa śubhraṃ hinvanti dhītibhiḥ ||
RV_9,107.25a pavamānā asṛkṣata pavitram ati dhārayā |
RV_9,107.25c marutvanto matsarā indriyā hayā medhām abhi prayāṃsi ca ||
RV_9,107.26a apo vasānaḥ pari kośam arṣatīndur hiyānaḥ sotṛbhiḥ |
RV_9,107.26c janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam ||

RV_9,108.01a pavasva madhumattama indrāya soma kratuvittamo madaḥ |
RV_9,108.01c mahi dyukṣatamo madaḥ ||
RV_9,108.02a yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ |
RV_9,108.02c sa supraketo abhy akramīd iṣo 'cchā vājaṃ naitaśaḥ ||
RV_9,108.03a tvaṃ hy aṅga daivyā pavamāna janimāni dyumattamaḥ |
RV_9,108.03c amṛtatvāya ghoṣayaḥ ||
RV_9,108.04a yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire |
RV_9,108.04c devānāṃ sumne amṛtasya cāruṇo yena śravāṃsy ānaśuḥ ||
RV_9,108.05a eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ |
RV_9,108.05c krīḷann ūrmir apām iva ||
RV_9,108.06a ya usriyā apyā antar aśmano nir gā akṛntad ojasā |
RV_9,108.06c abhi vrajaṃ tatniṣe gavyam aśvyaṃ varmīva dhṛṣṇav ā ruja ||
RV_9,108.07a ā sotā pari ṣiñcatāśvaṃ na stomam apturaṃ rajasturam |
RV_9,108.07c vanakrakṣam udaprutam ||
RV_9,108.08a sahasradhāraṃ vṛṣabham payovṛdham priyaṃ devāya janmane |
RV_9,108.08c ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat ||
RV_9,108.09a abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ |
RV_9,108.09c vi kośam madhyamaṃ yuva ||
RV_9,108.10a ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ |
RV_9,108.10c vṛṣṭiṃ divaḥ pavasva rītim apāṃ jinvā gaviṣṭaye dhiyaḥ ||
RV_9,108.11a etam u tyam madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ |
RV_9,108.11c viśvā vasūni bibhratam ||
RV_9,108.12a vṛṣā vi jajñe janayann amartyaḥ pratapañ jyotiṣā tamaḥ |
RV_9,108.12c sa suṣṭutaḥ kavibhir nirṇijaṃ dadhe tridhātv asya daṃsasā ||
RV_9,108.13a sa sunve yo vasūnāṃ yo rāyām ānetā ya iḷānām |
RV_9,108.13c somo yaḥ sukṣitīnām ||
RV_9,108.14a yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ |
RV_9,108.14c ā yena mitrāvaruṇā karāmaha endram avase mahe ||
RV_9,108.15a indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ |
RV_9,108.15c pavasva madhumattamaḥ ||
RV_9,108.16a indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ |
RV_9,108.16c juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ ||

RV_9,109.01a pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya ||
RV_9,109.02a indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ ||
RV_9,109.03a evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ ||
RV_9,109.04a pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma ||
RV_9,109.05a śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai ||
RV_9,109.06a divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva ||
RV_9,109.07a pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ ||
RV_9,109.08a nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit ||
RV_9,109.09a induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ ||
RV_9,109.10a pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya ||
RV_9,109.11a taṃ te sotāro rasam madāya punanti somam mahe dyumnāya ||
RV_9,109.12a śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum ||
RV_9,109.13a induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya ||
RV_9,109.14a bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna ||
RV_9,109.15a pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya ||
RV_9,109.16a pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam ||
RV_9,109.17a sa vājy akṣāḥ sahasraretā adbhir mṛjāno gobhiḥ śrīṇānaḥ ||
RV_9,109.18a pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ ||
RV_9,109.19a asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ ||
RV_9,109.20a añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya ||
RV_9,109.21a devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti ||
RV_9,109.22a indur indrāya tośate ni tośate śrīṇann ugro riṇann apaḥ ||

RV_9,110.01a pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ |
RV_9,110.01c dviṣas taradhyā ṛṇayā na īyase ||
RV_9,110.02a anu hi tvā sutaṃ soma madāmasi mahe samaryarājye |
RV_9,110.02c vājāṃ abhi pavamāna pra gāhase ||
RV_9,110.03a ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ |
RV_9,110.03c gojīrayā raṃhamāṇaḥ purandhyā ||
RV_9,110.04a ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ |
RV_9,110.04c sadāsaro vājam acchā saniṣyadat ||
RV_9,110.05a abhy-abhi hi śravasā tatardithotsaṃ na kaṃ cij janapānam akṣitam |
RV_9,110.05c śaryābhir na bharamāṇo gabhastyoḥ ||
RV_9,110.06a ād īṃ ke cit paśyamānāsa āpyaṃ vasuruco divyā abhy anūṣata |
RV_9,110.06c vāraṃ na devaḥ savitā vy ūrṇute ||
RV_9,110.07a tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ |
RV_9,110.07c sa tvaṃ no vīra vīryāya codaya ||
RV_9,110.08a divaḥ pīyūṣam pūrvyaṃ yad ukthyam maho gāhād diva ā nir adhukṣata |
RV_9,110.08c indram abhi jāyamānaṃ sam asvaran ||
RV_9,110.09a adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā |
RV_9,110.09c yūthe na niṣṭhā vṛṣabho vi tiṣṭhase ||
RV_9,110.10a somaḥ punāno avyaye vāre śiśur na krīḷan pavamāno akṣāḥ |
RV_9,110.10c sahasradhāraḥ śatavāja induḥ ||
RV_9,110.11a eṣa punāno madhumāṃ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ |
RV_9,110.11c vājasanir varivovid vayodhāḥ ||
RV_9,110.12a sa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṃsy apa durgahāṇi |
RV_9,110.12c svāyudhaḥ sāsahvān soma śatrūn ||

RV_9,111.01a ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayugvabhiḥ sūro na svayugvabhiḥ |
RV_9,111.01d dhārā sutasya rocate punāno aruṣo hariḥ |
RV_9,111.01f viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhir ṛkvabhiḥ ||
RV_9,111.02a tvaṃ tyat paṇīnāṃ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame |
RV_9,111.02d parāvato na sāma tad yatrā raṇanti dhītayaḥ |
RV_9,111.02f tridhātubhir aruṣībhir vayo dadhe rocamāno vayo dadhe ||
RV_9,111.03a pūrvām anu pradiśaṃ yāti cekitat saṃ raśmibhir yatate darśato ratho daivyo darśato rathaḥ |
RV_9,111.03d agmann ukthāni pauṃsyendraṃ jaitrāya harṣayan |
RV_9,111.03f vajraś ca yad bhavatho anapacyutā samatsv anapacyutā ||

RV_9,112.01a nānānaṃ vā u no dhiyo vi vratāni janānām |
RV_9,112.01c takṣā riṣṭaṃ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava ||
RV_9,112.02a jaratībhir oṣadhībhiḥ parṇebhiḥ śakunānām |
RV_9,112.02c kārmāro aśmabhir dyubhir hiraṇyavantam icchatīndrāyendo pari srava ||
RV_9,112.03a kārur ahaṃ tato bhiṣag upalaprakṣiṇī nanā |
RV_9,112.03c nānādhiyo vasūyavo 'nu gā iva tasthimendrāyendo pari srava ||
RV_9,112.04a aśvo voḷhā sukhaṃ rathaṃ hasanām upamantriṇaḥ |
RV_9,112.04c śepo romaṇvantau bhedau vār in maṇḍūka icchatīndrāyendo pari srava ||

RV_9,113.01a śaryaṇāvati somam indraḥ pibatu vṛtrahā |
RV_9,113.01c balaṃ dadhāna ātmani kariṣyan vīryam mahad indrāyendo pari srava ||
RV_9,113.02a ā pavasva diśām pata ārjīkāt soma mīḍhvaḥ |
RV_9,113.02c ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava ||
RV_9,113.03a parjanyavṛddham mahiṣaṃ taṃ sūryasya duhitābharat |
RV_9,113.03c taṃ gandharvāḥ praty agṛbhṇan taṃ some rasam ādadhur indrāyendo pari srava ||
RV_9,113.04a ṛtaṃ vadann ṛtadyumna satyaṃ vadan satyakarman |
RV_9,113.04c śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava ||
RV_9,113.05a satyamugrasya bṛhataḥ saṃ sravanti saṃsravāḥ |
RV_9,113.05c saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava ||
RV_9,113.06a yatra brahmā pavamāna chandasyāṃ vācaṃ vadan |
RV_9,113.06c grāvṇā some mahīyate somenānandaṃ janayann indrāyendo pari srava ||
RV_9,113.07a yatra jyotir ajasraṃ yasmiṃl loke svar hitam |
RV_9,113.07c tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava ||
RV_9,113.08a yatra rājā vaivasvato yatrāvarodhanaṃ divaḥ |
RV_9,113.08c yatrāmūr yahvatīr āpas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava ||
RV_9,113.09a yatrānukāmaṃ caraṇaṃ trināke tridive divaḥ |
RV_9,113.09c lokā yatra jyotiṣmantas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava ||
RV_9,113.10a yatra kāmā nikāmāś ca yatra bradhnasya viṣṭapam |
RV_9,113.10c svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava ||
RV_9,113.11a yatrānandāś ca modāś ca mudaḥ pramuda āsate |
RV_9,113.11c kāmasya yatrāptāḥ kāmās tatra mām amṛtaṃ kṛdhīndrāyendo pari srava ||

RV_9,114.01a ya indoḥ pavamānasyānu dhāmāny akramīt |
RV_9,114.01c tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava ||
RV_9,114.02a ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ |
RV_9,114.02c somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava ||
RV_9,114.03a sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ |
RV_9,114.03c devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava ||
RV_9,114.04a yat te rājañ chṛtaṃ havis tena somābhi rakṣa naḥ |
RV_9,114.04c arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava ||