Rgveda, Mandala 9 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 9 RV_9,001.01a स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । RV_9,001.01c इन्द्राय पातवे सुतः ॥ RV_9,001.02a रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् । RV_9,001.02c द्रुणा सधस्थम् आसदत् ॥ RV_9,001.03a वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः । RV_9,001.03c पर्षि राधो मघोनाम् ॥ RV_9,001.04a अभ्य् अर्ष महानां देवानां वीतिम् अन्धसा । RV_9,001.04c अभि वाजम् उत श्रवः ॥ RV_9,001.05a त्वाम् अच्छा चरामसि तद् इद् अर्थं दिवे-दिवे । RV_9,001.05c इन्दो त्वे न आशसः ॥ RV_9,001.06a पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता । RV_9,001.06c वारेण शश्वता तना ॥ RV_9,001.07a तम् ईम् अण्वीः समर्य आ गृभ्णन्ति योषणो दश । RV_9,001.07c स्वसारः पार्ये दिवि ॥ RV_9,001.08a तम् ईं हिन्वन्त्य् अग्रुवो धमन्ति बाकुरं दृतिम् । RV_9,001.08c त्रिधातु वारणम् मधु ॥ RV_9,001.09a अभीमम् अघ्न्या उत श्रीणन्ति धेनवः शिशुम् । RV_9,001.09c सोमम् इन्द्राय पातवे ॥ RV_9,001.10a अस्येद् इन्द्रो मदेष्व् आ विश्वा वृत्राणि जिघ्नते । RV_9,001.10c शूरो मघा च मंहते ॥ RV_9,002.01a पवस्व देववीर् अति पवित्रं सोम रंह्या । RV_9,002.01c इन्द्रम् इन्दो वृषा विश ॥ RV_9,002.02a आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । RV_9,002.02c आ योनिं धर्णसिः सदः ॥ RV_9,002.03a अधुक्षत प्रियम् मधु धारा सुतस्य वेधसः । RV_9,002.03c अपो वसिष्ट सुक्रतुः ॥ RV_9,002.04a महान्तं त्वा महीर् अन्व् आपो अर्षन्ति सिन्धवः । RV_9,002.04c यद् गोभिर् वासयिष्यसे ॥ RV_9,002.05a समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । RV_9,002.05c सोमः पवित्रे अस्मयुः ॥ RV_9,002.06a अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः । RV_9,002.06c सं सूर्येण रोचते ॥ RV_9,002.07a गिरस् त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । RV_9,002.07c याभिर् मदाय शुम्भसे ॥ RV_9,002.08a तं त्वा मदाय घृष्वय उ लोककृत्नुम् ईमहे । RV_9,002.08c तव प्रशस्तयो महीः ॥ RV_9,002.09a अस्मभ्यम् इन्दव् इन्द्रयुर् मध्वः पवस्व धारया । RV_9,002.09c पर्जन्यो वृष्टिमां इव ॥ RV_9,002.10a गोषा इन्दो नृषा अस्य् अश्वसा वाजसा उत । RV_9,002.10c आत्मा यज्ञस्य पूर्व्यः ॥ RV_9,003.01a एष देवो अमर्त्यः पर्णवीर् इव दीयति । RV_9,003.01c अभि द्रोणान्य् आसदम् ॥ RV_9,003.02a एष देवो विपा कृतो ऽति ह्वरांसि धावति । RV_9,003.02c पवमानो अदाभ्यः ॥ RV_9,003.03a एष देवो विपन्युभिः पवमान ऋतायुभिः । RV_9,003.03c हरिर् वाजाय मृज्यते ॥ RV_9,003.04a एष विश्वानि वार्या शूरो यन्न् इव सत्वभिः । RV_9,003.04c पवमानः सिषासति ॥ RV_9,003.05a एष देवो रथर्यति पवमानो दशस्यति । RV_9,003.05c आविष् कृणोति वग्वनुम् ॥ RV_9,003.06a एष विप्रैर् अभिष्टुतो ऽपो देवो वि गाहते । RV_9,003.06c दधद् रत्नानि दाशुषे ॥ RV_9,003.07a एष दिवं वि धावति तिरो रजांसि धारया । RV_9,003.07c पवमानः कनिक्रदत् ॥ RV_9,003.08a एष दिवं व्य् आसरत् तिरो रजांस्य् अस्पृतः । RV_9,003.08c पवमानः स्वध्वरः ॥ RV_9,003.09a एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । RV_9,003.09c हरिः पवित्रे अर्षति ॥ RV_9,003.10a एष उ स्य पुरुव्रतो जज्ञानो जनयन्न् इषः । RV_9,003.10c धारया पवते सुतः ॥ RV_9,004.01a सना च सोम जेषि च पवमान महि श्रवः । RV_9,004.01c अथा नो वस्यसस् कृधि ॥ RV_9,004.02a सना ज्योतिः सना स्वर् विश्वा च सोम सौभगा । RV_9,004.02c अथा नो वस्यसस् कृधि ॥ RV_9,004.03a सना दक्षम् उत क्रतुम् अप सोम मृधो जहि । RV_9,004.03c अथा नो वस्यसस् कृधि ॥ RV_9,004.04a पवीतारः पुनीतन सोमम् इन्द्राय पातवे । RV_9,004.04c अथा नो वस्यसस् कृधि ॥ RV_9,004.05a त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः । RV_9,004.05c अथा नो वस्यसस् कृधि ॥ RV_9,004.06a तव क्रत्वा तवोतिभिर् ज्योक् पश्येम सूर्यम् । RV_9,004.06c अथा नो वस्यसस् कृधि ॥ RV_9,004.07a अभ्य् अर्ष स्वायुध सोम द्विबर्हसं रयिम् । RV_9,004.07c अथा नो वस्यसस् कृधि ॥ RV_9,004.08a अभ्य् अर्षानपच्युतो रयिं समत्सु सासहिः । RV_9,004.08c अथा नो वस्यसस् कृधि ॥ RV_9,004.09a त्वां यज्ञैर् अवीवृधन् पवमान विधर्मणि । RV_9,004.09c अथा नो वस्यसस् कृधि ॥ RV_9,004.10a रयिं नश् चित्रम् अश्विनम् इन्दो विश्वायुम् आ भर । RV_9,004.10c अथा नो वस्यसस् कृधि ॥ RV_9,005.01a समिद्धो विश्वतस् पतिः पवमानो वि राजति । RV_9,005.01c प्रीणन् वृषा कनिक्रदत् ॥ RV_9,005.02a तनूनपात् पवमानः शृङ्गे शिशानो अर्षति । RV_9,005.02c अन्तरिक्षेण रारजत् ॥ RV_9,005.03a ईळेन्यः पवमानो रयिर् वि राजति द्युमान् । RV_9,005.03c मधोर् धाराभिर् ओजसा ॥ RV_9,005.04a बर्हिः प्राचीनम् ओजसा पवमान स्तृणन् हरिः । RV_9,005.04c देवेषु देव ईयते ॥ RV_9,005.05a उद् आतैर् जिहते बृहद् द्वारो देवीर् हिरण्ययीः । RV_9,005.05c पवमानेन सुष्टुताः ॥ RV_9,005.06a सुशिल्पे बृहती मही पवमानो वृषण्यति । RV_9,005.06c नक्तोषासा न दर्शते ॥ RV_9,005.07a उभा देवा नृचक्षसा होतारा दैव्या हुवे । RV_9,005.07c पवमान इन्द्रो वृषा ॥ RV_9,005.08a भारती पवमानस्य सरस्वतीळा मही । RV_9,005.08c इमं नो यज्ञम् आ गमन् तिस्रो देवीः सुपेशसः ॥ RV_9,005.09a त्वष्टारम् अग्रजां गोपाम् पुरोयावानम् आ हुवे । RV_9,005.09c इन्दुर् इन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥ RV_9,005.10a वनस्पतिम् पवमान मध्वा सम् अङ्ग्धि धारया । RV_9,005.10c सहस्रवल्शं हरितम् भ्राजमानं हिरण्ययम् ॥ RV_9,005.11a विश्वे देवाः स्वाहाकृतिम् पवमानस्या गत । RV_9,005.11c वायुर् बृहस्पतिः सूर्यो ऽग्निर् इन्द्रः सजोषसः ॥ RV_9,006.01a मन्द्रया सोम धारया वृषा पवस्व देवयुः । RV_9,006.01c अव्यो वारेष्व् अस्मयुः ॥ RV_9,006.02a अभि त्यम् मद्यम् मदम् इन्दव् इन्द्र इति क्षर । RV_9,006.02c अभि वाजिनो अर्वतः ॥ RV_9,006.03a अभि त्यम् पूर्व्यम् मदं सुवानो अर्ष पवित्र आ । RV_9,006.03c अभि वाजम् उत श्रवः ॥ RV_9,006.04a अनु द्रप्सास इन्दव आपो न प्रवतासरन् । RV_9,006.04c पुनाना इन्द्रम् आशत ॥ RV_9,006.05a यम् अत्यम् इव वाजिनम् मृजन्ति योषणो दश । RV_9,006.05c वने क्रीळन्तम् अत्यविम् ॥ RV_9,006.06a तं गोभिर् वृषणं रसम् मदाय देववीतये । RV_9,006.06c सुतम् भराय सं सृज ॥ RV_9,006.07a देवो देवाय धारयेन्द्राय पवते सुतः । RV_9,006.07c पयो यद् अस्य पीपयत् ॥ RV_9,006.08a आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः । RV_9,006.08c प्रत्नं नि पाति काव्यम् ॥ RV_9,006.09a एवा पुनान इन्द्रयुर् मदम् मदिष्ठ वीतये । RV_9,006.09c गुहा चिद् दधिषे गिरः ॥ RV_9,007.01a असृग्रम् इन्दवः पथा धर्मन्न् ऋतस्य सुश्रियः । RV_9,007.01c विदाना अस्य योजनम् ॥ RV_9,007.02a प्र धारा मध्वो अग्रियो महीर् अपो वि गाहते । RV_9,007.02c हविर् हविष्षु वन्द्यः ॥ RV_9,007.03a प्र युजो वाचो अग्रियो वृषाव चक्रदद् वने । RV_9,007.03c सद्माभि सत्यो अध्वरः ॥ RV_9,007.04a परि यत् काव्या कविर् नृम्णा वसानो अर्षति । RV_9,007.04c स्वर् वाजी सिषासति ॥ RV_9,007.05a पवमानो अभि स्पृधो विशो राजेव सीदति । RV_9,007.05c यद् ईम् ऋण्वन्ति वेधसः ॥ RV_9,007.06a अव्यो वारे परि प्रियो हरिर् वनेषु सीदति । RV_9,007.06c रेभो वनुष्यते मती ॥ RV_9,007.07a स वायुम् इन्द्रम् अश्विना साकम् मदेन गच्छति । RV_9,007.07c रणा यो अस्य धर्मभिः ॥ RV_9,007.08a आ मित्रावरुणा भगम् मध्वः पवन्त ऊर्मयः । RV_9,007.08c विदाना अस्य शक्मभिः ॥ RV_9,007.09a अस्मभ्यं रोदसी रयिम् मध्वो वाजस्य सातये । RV_9,007.09c श्रवो वसूनि सं जितम् ॥ RV_9,008.01a एते सोमा अभि प्रियम् इन्द्रस्य कामम् अक्षरन् । RV_9,008.01c वर्धन्तो अस्य वीर्यम् ॥ RV_9,008.02a पुनानासश् चमूषदो गच्छन्तो वायुम् अश्विना । RV_9,008.02c ते नो धान्तु सुवीर्यम् ॥ RV_9,008.03a इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय । RV_9,008.03c ऋतस्य योनिम् आसदम् ॥ RV_9,008.04a मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः । RV_9,008.04c अनु विप्रा अमादिषुः ॥ RV_9,008.05a देवेभ्यस् त्वा मदाय कं सृजानम् अति मेष्यः । RV_9,008.05c सं गोभिर् वासयामसि ॥ RV_9,008.06a पुनानः कलशेष्व् आ वस्त्राण्य् अरुषो हरिः । RV_9,008.06c परि गव्यान्य् अव्यत ॥ RV_9,008.07a मघोन आ पवस्व नो जहि विश्वा अप द्विषः । RV_9,008.07c इन्दो सखायम् आ विश ॥ RV_9,008.08a वृष्टिं दिवः परि स्रव द्युम्नम् पृथिव्या अधि । RV_9,008.08c सहो नः सोम पृत्सु धाः ॥ RV_9,008.09a नृचक्षसं त्वा वयम् इन्द्रपीतं स्वर्विदम् । RV_9,008.09c भक्षीमहि प्रजाम् इषम् ॥ RV_9,009.01a परि प्रिया दिवः कविर् वयांसि नप्त्योर् हितः । RV_9,009.01c सुवानो याति कविक्रतुः ॥ RV_9,009.02a प्र-प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे । RV_9,009.02c वीत्य् अर्ष चनिष्ठया ॥ RV_9,009.03a स सूनुर् मातरा शुचिर् जातो जाते अरोचयत् । RV_9,009.03c महान् मही ऋतावृधा ॥ RV_9,009.04a स सप्त धीतिभिर् हितो नद्यो अजिन्वद् अद्रुहः । RV_9,009.04c या एकम् अक्षि वावृधुः ॥ RV_9,009.05a ता अभि सन्तम् अस्तृतम् महे युवानम् आ दधुः । RV_9,009.05c इन्दुम् इन्द्र तव व्रते ॥ RV_9,009.06a अभि वह्निर् अमर्त्यः सप्त पश्यति वावहिः । RV_9,009.06c क्रिविर् देवीर् अतर्पयत् ॥ RV_9,009.07a अवा कल्पेषु नः पुमस् तमांसि सोम योध्या । RV_9,009.07c तानि पुनान जङ्घनः ॥ RV_9,009.08a नू नव्यसे नवीयसे सूक्ताय साधया पथः । RV_9,009.08c प्रत्नवद् रोचया रुचः ॥ RV_9,009.09a पवमान महि श्रवो गाम् अश्वं रासि वीरवत् । RV_9,009.09c सना मेधां सना स्वः ॥ RV_9,010.01a प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः । RV_9,010.01c सोमासो राये अक्रमुः ॥ RV_9,010.02a हिन्वानासो रथा इव दधन्विरे गभस्त्योः । RV_9,010.02c भरासः कारिणाम् इव ॥ RV_9,010.03a राजानो न प्रशस्तिभिः सोमासो गोभिर् अञ्जते । RV_9,010.03c यज्ञो न सप्त धातृभिः ॥ RV_9,010.04a परि सुवानास इन्दवो मदाय बर्हणा गिरा । RV_9,010.04c सुता अर्षन्ति धारया ॥ RV_9,010.05a आपानासो विवस्वतो जनन्त उषसो भगम् । RV_9,010.05c सूरा अण्वं वि तन्वते ॥ RV_9,010.06a अप द्वारा मतीनाम् प्रत्ना ऋण्वन्ति कारवः । RV_9,010.06c वृष्णो हरस आयवः ॥ RV_9,010.07a समीचीनास आसते होतारः सप्तजामयः । RV_9,010.07c पदम् एकस्य पिप्रतः ॥ RV_9,010.08a नाभा नाभिं न आ ददे चक्षुश् चित् सूर्ये सचा । RV_9,010.08c कवेर् अपत्यम् आ दुहे ॥ RV_9,010.09a अभि प्रिया दिवस् पदम् अध्वर्युभिर् गुहा हितम् । RV_9,010.09c सूरः पश्यति चक्षसा ॥ RV_9,011.01a उपास्मै गायता नरः पवमानायेन्दवे । RV_9,011.01c अभि देवां इयक्षते ॥ RV_9,011.02a अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः । RV_9,011.02c देवं देवाय देवयु ॥ RV_9,011.03a स नः पवस्व शं गवे शं जनाय शम् अर्वते । RV_9,011.03c शं राजन्न् ओषधीभ्यः ॥ RV_9,011.04a बभ्रवे नु स्वतवसे ऽरुणाय दिविस्पृशे । RV_9,011.04c सोमाय गाथम् अर्चत ॥ RV_9,011.05a हस्तच्युतेभिर् अद्रिभिः सुतं सोमम् पुनीतन । RV_9,011.05c मधाव् आ धावता मधु ॥ RV_9,011.06a नमसेद् उप सीदत दध्नेद् अभि श्रीणीतन । RV_9,011.06c इन्दुम् इन्द्रे दधातन ॥ RV_9,011.07a अमित्रहा विचर्षणिः पवस्व सोम शं गवे । RV_9,011.07c देवेभ्यो अनुकामकृत् ॥ RV_9,011.08a इन्द्राय सोम पातवे मदाय परि षिच्यसे । RV_9,011.08c मनश्चिन् मनसस् पतिः ॥ RV_9,011.09a पवमान सुवीर्यं रयिं सोम रिरीहि नः । RV_9,011.09c इन्दव् इन्द्रेण नो युजा ॥ RV_9,012.01a सोमा असृग्रम् इन्दवः सुता ऋतस्य सादने । RV_9,012.01c इन्द्राय मधुमत्तमाः ॥ RV_9,012.02a अभि विप्रा अनूषत गावो वत्सं न मातरः । RV_9,012.02c इन्द्रं सोमस्य पीतये ॥ RV_9,012.03a मदच्युत् क्षेति सादने सिन्धोर् ऊर्मा विपश्चित् । RV_9,012.03c सोमो गौरी अधि श्रितः ॥ RV_9,012.04a दिवो नाभा विचक्षणो ऽव्यो वारे महीयते । RV_9,012.04c सोमो यः सुक्रतुः कविः ॥ RV_9,012.05a यः सोमः कलशेष्व् आं अन्तः पवित्र आहितः । RV_9,012.05c तम् इन्दुः परि षस्वजे ॥ RV_9,012.06a प्र वाचम् इन्दुर् इष्यति समुद्रस्याधि विष्टपि । RV_9,012.06c जिन्वन् कोशम् मधुश्चुतम् ॥ RV_9,012.07a नित्यस्तोत्रो वनस्पतिर् धीनाम् अन्तः सबर्दुघः । RV_9,012.07c हिन्वानो मानुषा युगा ॥ RV_9,012.08a अभि प्रिया दिवस् पदा सोमो हिन्वानो अर्षति । RV_9,012.08c विप्रस्य धारया कविः ॥ RV_9,012.09a आ पवमान धारय रयिं सहस्रवर्चसम् । RV_9,012.09c अस्मे इन्दो स्वाभुवम् ॥ RV_9,013.01a सोमः पुनानो अर्षति सहस्रधारो अत्यविः । RV_9,013.01c वायोर् इन्द्रस्य निष्कृतम् ॥ RV_9,013.02a पवमानम् अवस्यवो विप्रम् अभि प्र गायत । RV_9,013.02c सुष्वाणं देववीतये ॥ RV_9,013.03a पवन्ते वाजसातये सोमाः सहस्रपाजसः । RV_9,013.03c गृणाना देववीतये ॥ RV_9,013.04a उत नो वाजसातये पवस्व बृहतीर् इषः । RV_9,013.04c द्युमद् इन्दो सुवीर्यम् ॥ RV_9,013.05a ते नः सहस्रिणं रयिम् पवन्ताम् आ सुवीर्यम् । RV_9,013.05c सुवाना देवास इन्दवः ॥ RV_9,013.06a अत्या हियाना न हेतृभिर् असृग्रं वाजसातये । RV_9,013.06c वि वारम् अव्यम् आशवः ॥ RV_9,013.07a वाश्रा अर्षन्तीन्दवो ऽभि वत्सं न धेनवः । RV_9,013.07c दधन्विरे गभस्त्योः ॥ RV_9,013.08a जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् । RV_9,013.08c विश्वा अप द्विषो जहि ॥ RV_9,013.09a अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । RV_9,013.09c योनाव् ऋतस्य सीदत ॥ RV_9,014.01a परि प्रासिष्यदत् कविः सिन्धोर् ऊर्माव् अधि श्रितः । RV_9,014.01c कारम् बिभ्रत् पुरुस्पृहम् ॥ RV_9,014.02a गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः । RV_9,014.02c परिष्कृण्वन्ति धर्णसिम् ॥ RV_9,014.03a आद् अस्य शुष्मिणो रसे विश्वे देवा अमत्सत । RV_9,014.03c यदी गोभिर् वसायते ॥ RV_9,014.04a निरिणानो वि धावति जहच् छर्याणि तान्वा । RV_9,014.04c अत्रा सं जिघ्नते युजा ॥ RV_9,014.05a नप्तीभिर् यो विवस्वतः शुभ्रो न मामृजे युवा । RV_9,014.05c गाः कृण्वानो न निर्णिजम् ॥ RV_9,014.06a अति श्रिती तिरश्चता गव्या जिगात्य् अण्व्या । RV_9,014.06c वग्नुम् इयर्ति यं विदे ॥ RV_9,014.07a अभि क्षिपः सम् अग्मत मर्जयन्तीर् इषस् पतिम् । RV_9,014.07c पृष्ठा गृभ्णत वाजिनः ॥ RV_9,014.08a परि दिव्यानि मर्मृशद् विश्वानि सोम पार्थिवा । RV_9,014.08c वसूनि याह्य् अस्मयुः ॥ RV_9,015.01a एष धिया यात्य् अण्व्या शूरो रथेभिर् आशुभिः । RV_9,015.01c गच्छन्न् इन्द्रस्य निष्कृतम् ॥ RV_9,015.02a एष पुरू धियायते बृहते देवतातये । RV_9,015.02c यत्रामृतास आसते ॥ RV_9,015.03a एष हितो वि नीयते ऽन्तः शुभ्रावता पथा । RV_9,015.03c यदी तुञ्जन्ति भूर्णयः ॥ RV_9,015.04a एष शृङ्गाणि दोधुवच् छिशीते यूथ्यो वृषा । RV_9,015.04c नृम्णा दधान ओजसा ॥ RV_9,015.05a एष रुक्मिभिर् ईयते वाजी शुभ्रेभिर् अंशुभिः । RV_9,015.05c पतिः सिन्धूनाम् भवन् ॥ RV_9,015.06a एष वसूनि पिब्दना परुषा ययिवां अति । RV_9,015.06c अव शादेषु गच्छति ॥ RV_9,015.07a एतम् मृजन्ति मर्ज्यम् उप द्रोणेष्व् आयवः । RV_9,015.07c प्रचक्राणम् महीर् इषः ॥ RV_9,015.08a एतम् उ त्यं दश क्षिपो मृजन्ति सप्त धीतयः । RV_9,015.08c स्वायुधम् मदिन्तमम् ॥ RV_9,016.01a प्र ते सोतार ओण्यो रसम् मदाय घृष्वये । RV_9,016.01c सर्गो न तक्त्य् एतशः ॥ RV_9,016.02a क्रत्वा दक्षस्य रथ्यम् अपो वसानम् अन्धसा । RV_9,016.02c गोषाम् अण्वेषु सश्चिम ॥ RV_9,016.03a अनप्तम् अप्सु दुष्टरं सोमम् पवित्र आ सृज । RV_9,016.03c पुनीहीन्द्राय पातवे ॥ RV_9,016.04a प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति । RV_9,016.04c क्रत्वा सधस्थम् आसदत् ॥ RV_9,016.05a प्र त्वा नमोभिर् इन्दव इन्द्र सोमा असृक्षत । RV_9,016.05c महे भराय कारिणः ॥ RV_9,016.06a पुनानो रूपे अव्यये विश्वा अर्षन्न् अभि श्रियः । RV_9,016.06c शूरो न गोषु तिष्ठति ॥ RV_9,016.07a दिवो न सानु पिप्युषी धारा सुतस्य वेधसः । RV_9,016.07c वृथा पवित्रे अर्षति ॥ RV_9,016.08a त्वं सोम विपश्चितं तना पुनान आयुषु । RV_9,016.08c अव्यो वारं वि धावसि ॥ RV_9,017.01a प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः । RV_9,017.01c सोमा असृग्रम् आशवः ॥ RV_9,017.02a अभि सुवानास इन्दवो वृष्टयः पृथिवीम् इव । RV_9,017.02c इन्द्रं सोमासो अक्षरन् ॥ RV_9,017.03a अत्यूर्मिर् मत्सरो मदः सोमः पवित्रे अर्षति । RV_9,017.03c विघ्नन् रक्षांसि देवयुः ॥ RV_9,017.04a आ कलशेषु धावति पवित्रे परि षिच्यते । RV_9,017.04c उक्थैर् यज्ञेषु वर्धते ॥ RV_9,017.05a अति त्री सोम रोचना रोहन् न भ्राजसे दिवम् । RV_9,017.05c इष्णन् सूर्यं न चोदयः ॥ RV_9,017.06a अभि विप्रा अनूषत मूर्धन् यज्ञस्य कारवः । RV_9,017.06c दधानाश् चक्षसि प्रियम् ॥ RV_9,017.07a तम् उ त्वा वाजिनं नरो धीभिर् विप्रा अवस्यवः । RV_9,017.07c मृजन्ति देवतातये ॥ RV_9,017.08a मधोर् धाराम् अनु क्षर तीव्रः सधस्थम् आसदः । RV_9,017.08c चारुर् ऋताय पीतये ॥ RV_9,018.01a परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः । RV_9,018.01c मदेषु सर्वधा असि ॥ RV_9,018.02a त्वं विप्रस् त्वं कविर् मधु प्र जातम् अन्धसः । RV_9,018.02c मदेषु सर्वधा असि ॥ RV_9,018.03a तव विश्वे सजोषसो देवासः पीतिम् आशत । RV_9,018.03c मदेषु सर्वधा असि ॥ RV_9,018.04a आ यो विश्वानि वार्या वसूनि हस्तयोर् दधे । RV_9,018.04c मदेषु सर्वधा असि ॥ RV_9,018.05a य इमे रोदसी मही सम् मातरेव दोहते । RV_9,018.05c मदेषु सर्वधा असि ॥ RV_9,018.06a परि यो रोदसी उभे सद्यो वाजेभिर् अर्षति । RV_9,018.06c मदेषु सर्वधा असि ॥ RV_9,018.07a स शुष्मी कलशेष्व् आ पुनानो अचिक्रदत् । RV_9,018.07c मदेषु सर्वधा असि ॥ RV_9,019.01a यत् सोम चित्रम् उक्थ्यं दिव्यम् पार्थिवं वसु । RV_9,019.01c तन् नः पुनान आ भर ॥ RV_9,019.02a युवं हि स्थः स्वर्पती इन्द्रश् च सोम गोपती । RV_9,019.02c ईशाना पिप्यतं धियः ॥ RV_9,019.03a वृषा पुनान आयुषु स्तनयन्न् अधि बर्हिषि । RV_9,019.03c हरिः सन् योनिम् आसदत् ॥ RV_9,019.04a अवावशन्त धीतयो वृषभस्याधि रेतसि । RV_9,019.04c सूनोर् वत्सस्य मातरः ॥ RV_9,019.05a कुविद् वृषण्यन्तीभ्यः पुनानो गर्भम् आदधत् । RV_9,019.05c याः शुक्रं दुहते पयः ॥ RV_9,019.06a उप शिक्षापतस्थुषो भियसम् आ धेहि शत्रुषु । RV_9,019.06c पवमान विदा रयिम् ॥ RV_9,019.07a नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस् तिर । RV_9,019.07c दूरे वा सतो अन्ति वा ॥ RV_9,020.01a प्र कविर् देववीतये ऽव्यो वारेभिर् अर्षति । RV_9,020.01c साह्वान् विश्वा अभि स्पृधः ॥ RV_9,020.02a स हि ष्मा जरितृभ्य आ वाजं गोमन्तम् इन्वति । RV_9,020.02c पवमानः सहस्रिणम् ॥ RV_9,020.03a परि विश्वानि चेतसा मृशसे पवसे मती । RV_9,020.03c स नः सोम श्रवो विदः ॥ RV_9,020.04a अभ्य् अर्ष बृहद् यशो मघवद्भ्यो ध्रुवं रयिम् । RV_9,020.04c इषं स्तोतृभ्य आ भर ॥ RV_9,020.05a त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ । RV_9,020.05c पुनानो वह्ने अद्भुत ॥ RV_9,020.06a स वह्निर् अप्सु दुष्टरो मृज्यमानो गभस्त्योः । RV_9,020.06c सोमश् चमूषु सीदति ॥ RV_9,020.07a क्रीळुर् मखो न मंहयुः पवित्रं सोम गच्छसि । RV_9,020.07c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,021.01a एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः । RV_9,021.01c मत्सरासः स्वर्विदः ॥ RV_9,021.02a प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः । RV_9,021.02c स्वयं स्तोत्रे वयस्कृतः ॥ RV_9,021.03a वृथा क्रीळन्त इन्दवः सधस्थम् अभ्य् एकम् इत् । RV_9,021.03c सिन्धोर् ऊर्मा व्य् अक्षरन् ॥ RV_9,021.04a एते विश्वानि वार्या पवमानास आशत । RV_9,021.04c हिता न सप्तयो रथे ॥ RV_9,021.05a आस्मिन् पिशङ्गम् इन्दवो दधाता वेनम् आदिशे । RV_9,021.05c यो अस्मभ्यम् अरावा ॥ RV_9,021.06a ऋभुर् न रथ्यं नवं दधाता केतम् आदिशे । RV_9,021.06c शुक्राः पवध्वम् अर्णसा ॥ RV_9,021.07a एत उ त्ये अवीवशन् këÂhÃæ वाजिनो अक्रत । RV_9,021.07c सतः प्रासाविषुर् मतिम् ॥ RV_9,022.01a एते सोमास आशवो रथा इव प्र वाजिनः । RV_9,022.01c सर्गाः सृष्टा अहेषत ॥ RV_9,022.02a एते वाता इवोरवः पर्जन्यस्येव वृष्टयः । RV_9,022.02c अग्नेर् इव भ्रमा वृथा ॥ RV_9,022.03a एते पूता विपश्चितः सोमासो दध्याशिरः । RV_9,022.03c विपा व्य् आनशुर् धियः ॥ RV_9,022.04a एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः । RV_9,022.04c इयक्षन्तः पथो रजः ॥ RV_9,022.05a एते पृष्ठानि रोदसोर् विप्रयन्तो व्य् आनशुः । RV_9,022.05c उतेदम् उत्तमं रजः ॥ RV_9,022.06a तन्तुं तन्वानम् उत्तमम् अनु प्रवत आशत । RV_9,022.06c उतेदम् उत्तमाय्यम् ॥ RV_9,022.07a त्वं सोम पणिभ्य आ वसु गव्यानि धारयः । RV_9,022.07c ततं तन्तुम् अचिक्रदः ॥ RV_9,023.01a सोमा असृग्रम् आशवो मधोर् मदस्य धारया । RV_9,023.01c अभि विश्वानि काव्या ॥ RV_9,023.02a अनु प्रत्नास आयवः पदं नवीयो अक्रमुः । RV_9,023.02c रुचे जनन्त सूर्यम् ॥ RV_9,023.03a आ पवमान नो भरार्यो अदाशुषो गयम् । RV_9,023.03c कृधि प्रजावतीर् इषः ॥ RV_9,023.04a अभि सोमास आयवः पवन्ते मद्यम् मदम् । RV_9,023.04c अभि कोशम् मधुश्चुतम् ॥ RV_9,023.05a सोमो अर्षति धर्णसिर् दधान इन्द्रियं रसम् । RV_9,023.05c सुवीरो अभिशस्तिपाः ॥ RV_9,023.06a इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः । RV_9,023.06c इन्दो वाजं सिषाससि ॥ RV_9,023.07a अस्य पीत्वा मदानाम् इन्द्रो वृत्राण्य् अप्रति । RV_9,023.07c जघान जघनच् च नु ॥ RV_9,024.01a प्र सोमासो अधन्विषुः पवमानास इन्दवः । RV_9,024.01c श्रीणाना अप्सु मृञ्जत ॥ RV_9,024.02a अभि गावो अधन्विषुर् आपो न प्रवता यतीः । RV_9,024.02c पुनाना इन्द्रम् आशत ॥ RV_9,024.03a प्र पवमान धन्वसि सोमेन्द्राय पातवे । RV_9,024.03c नृभिर् यतो वि नीयसे ॥ RV_9,024.04a त्वं सोम नृमादनः पवस्व चर्षणीसहे । RV_9,024.04c सस्निर् यो अनुमाद्यः ॥ RV_9,024.05a इन्दो यद् अद्रिभिः सुतः पवित्रम् परिधावसि । RV_9,024.05c अरम् इन्द्रस्य धाम्ने ॥ RV_9,024.06a पवस्व वृत्रहन्तमोक्थेभिर् अनुमाद्यः । RV_9,024.06c शुचिः पावको अद्भुतः ॥ RV_9,024.07a शुचिः पावक उच्यते सोमः सुतस्य मध्वः । RV_9,024.07c देवावीर् अघशंसहा ॥ RV_9,025.01a पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । RV_9,025.01c मरुद्भ्यो वायवे मदः ॥ RV_9,025.02a पवमान धिया हितो ऽभि योनिं कनिक्रदत् । RV_9,025.02c धर्मणा वायुम् आ विश ॥ RV_9,025.03a सं देवैः शोभते वृषा कविर् योनाव् अधि प्रियः । RV_9,025.03c वृत्रहा देववीतमः ॥ RV_9,025.04a विश्वा रूपाण्य् आविशन् पुनानो याति हर्यतः । RV_9,025.04c यत्रामृतास आसते ॥ RV_9,025.05a अरुषो जनयन् गिरः सोमः पवत आयुषक् । RV_9,025.05c इन्द्रं गच्छन् कविक्रतुः ॥ RV_9,025.06a आ पवस्व मदिन्तम पवित्रं धारया कवे । RV_9,025.06c अर्कस्य योनिम् आसदम् ॥ RV_9,026.01a तम् अमृक्षन्त वाजिनम् उपस्थे अदितेर् अधि । RV_9,026.01c विप्रासो अण्व्या धिया ॥ RV_9,026.02a तं गावो अभ्य् अनूषत सहस्रधारम् अक्षितम् । RV_9,026.02c इन्दुं धर्तारम् आ दिवः ॥ RV_9,026.03a तं वेधाम् मेधयाह्यन् पवमानम् अधि द्यवि । RV_9,026.03c धर्णसिम् भूरिधायसम् ॥ RV_9,026.04a तम् अह्यन् भुरिजोर् धिया संवसानं विवस्वतः । RV_9,026.04c पतिं वाचो अदाभ्यम् ॥ RV_9,026.05a तं सानाव् अधि जामयो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,026.05c हर्यतम् भूरिचक्षसम् ॥ RV_9,026.06a तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् । RV_9,026.06c इन्दव् इन्द्राय मत्सरम् ॥ RV_9,027.01a एष कविर् अभिष्टुतः पवित्रे अधि तोशते । RV_9,027.01c पुनानो घ्नन्न् अप स्रिधः ॥ RV_9,027.02a एष इन्द्राय वायवे स्वर्जित् परि षिच्यते । RV_9,027.02c पवित्रे दक्षसाधनः ॥ RV_9,027.03a एष नृभिर् वि नीयते दिवो मूर्धा वृषा सुतः । RV_9,027.03c सोमो वनेषु विश्ववित् ॥ RV_9,027.04a एष गव्युर् अचिक्रदत् पवमानो हिरण्ययुः । RV_9,027.04c इन्दुः सत्राजिद् अस्तृतः ॥ RV_9,027.05a एष सूर्येण हासते पवमानो अधि द्यवि । RV_9,027.05c पवित्रे मत्सरो मदः ॥ RV_9,027.06a एष शुष्म्य् असिष्यदद् अन्तरिक्षे वृषा हरिः । RV_9,027.06c पुनान इन्दुर् इन्द्रम् आ ॥ RV_9,028.01a एष वाजी हितो नृभिर् विश्वविन् मनसस् पतिः । RV_9,028.01c अव्यो वारं वि धावति ॥ RV_9,028.02a एष पवित्रे अक्षरत् सोमो देवेभ्यः सुतः । RV_9,028.02c विश्वा धामान्य् आविशन् ॥ RV_9,028.03a एष देवः शुभायते ऽधि योनाव् अमर्त्यः । RV_9,028.03c वृत्रहा देववीतमः ॥ RV_9,028.04a एष वृषा कनिक्रदद् दशभिर् जामिभिर् यतः । RV_9,028.04c अभि द्रोणानि धावति ॥ RV_9,028.05a एष सूर्यम् अरोचयत् पवमानो विचर्षणिः । RV_9,028.05c विश्वा धामानि विश्ववित् ॥ RV_9,028.06a एष शुष्म्य् अदाभ्यः सोमः पुनानो अर्षति । RV_9,028.06c देवावीर् अघशंसहा ॥ RV_9,029.01a प्रास्य धारा अक्षरन् वृष्णः सुतस्यौजसा । RV_9,029.01c देवां अनु प्रभूषतः ॥ RV_9,029.02a सप्तिम् मृजन्ति वेधसो गृणन्तः कारवो गिरा । RV_9,029.02c ज्योतिर् जज्ञानम् उक्थ्यम् ॥ RV_9,029.03a सुषहा सोम तानि ते पुनानाय प्रभूवसो । RV_9,029.03c वर्धा समुद्रम् उक्थ्यम् ॥ RV_9,029.04a विश्वा वसूनि संजयन् पवस्व सोम धारया । RV_9,029.04c इनु द्वेषांसि सध्र्यक् ॥ RV_9,029.05a रक्षा सु नो अररुषः स्वनात् समस्य कस्य चित् । RV_9,029.05c निदो यत्र मुमुच्महे ॥ RV_9,029.06a एन्दो पार्थिवं रयिं दिव्यम् पवस्व धारया । RV_9,029.06c द्युमन्तं शुष्मम् आ भर ॥ RV_9,030.01a प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् । RV_9,030.01c पुनानो वाचम् इष्यति ॥ RV_9,030.02a इन्दुर् हियानः सोतृभिर् मृज्यमानः कनिक्रदत् । RV_9,030.02c इयर्ति वग्नुम् इन्द्रियम् ॥ RV_9,030.03a आ नः शुष्मं नृषाह्यं वीरवन्तम् पुरुस्पृहम् । RV_9,030.03c पवस्व सोम धारया ॥ RV_9,030.04a प्र सोमो अति धारया पवमानो असिष्यदत् । RV_9,030.04c अभि द्रोणान्य् आसदम् ॥ RV_9,030.05a अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,030.05c इन्दव् इन्द्राय पीतये ॥ RV_9,030.06a सुनोता मधुमत्तमं सोमम् इन्द्राय वज्रिणे । RV_9,030.06c चारुं शर्धाय मत्सरम् ॥ RV_9,031.01a प्र सोमासः स्वाध्यः पवमानासो अक्रमुः । RV_9,031.01c रयिं कृण्वन्ति चेतनम् ॥ RV_9,031.02a दिवस् पृथिव्या अधि भवेन्दो द्युम्नवर्धनः । RV_9,031.02c भवा वाजानाम् पतिः ॥ RV_9,031.03a तुभ्यं वाता अभिप्रियस् तुभ्यम् अर्षन्ति सिन्धवः । RV_9,031.03c सोम वर्धन्ति ते महः ॥ RV_9,031.04a आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । RV_9,031.04c भवा वाजस्य संगथे ॥ RV_9,031.05a तुभ्यं गावो घृतम् पयो बभ्रो दुदुह्रे अक्षितम् । RV_9,031.05c वर्षिष्ठे अधि सानवि ॥ RV_9,031.06a स्वायुधस्य ते सतो भुवनस्य पते वयम् । RV_9,031.06c इन्दो सखित्वम् उश्मसि ॥ RV_9,032.01a प्र सोमासो मदच्युतः श्रवसे नो मघोनः । RV_9,032.01c सुता विदथे अक्रमुः ॥ RV_9,032.02a आद् ईं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,032.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,032.03a आद् ईं हंसो यथा गणं विश्वस्यावीवशन् मतिम् । RV_9,032.03c अत्यो न गोभिर् अज्यते ॥ RV_9,032.04a उभे सोमावचाकशन् मृगो न तक्तो अर्षसि । RV_9,032.04c सीदन्न् ऋतस्य योनिम् आ ॥ RV_9,032.05a अभि गावो अनूषत योषा जारम् इव प्रियम् । RV_9,032.05c अगन्न् आजिं यथा हितम् ॥ RV_9,032.06a अस्मे धेहि द्युमद् यशो मघवद्भ्यश् च मह्यं च । RV_9,032.06c सनिम् मेधाम् उत श्रवः ॥ RV_9,033.01a प्र सोमासो विपश्चितो ऽपां न यन्त्य् ऊर्मयः । RV_9,033.01c वनानि महिषा इव ॥ RV_9,033.02a अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । RV_9,033.02c वाजं गोमन्तम् अक्षरन् ॥ RV_9,033.03a सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,033.03c सोमा अर्षन्ति विष्णवे ॥ RV_9,033.04a तिस्रो वाच उद् ईरते गावो मिमन्ति धेनवः । RV_9,033.04c हरिर् एति कनिक्रदत् ॥ RV_9,033.05a अभि ब्रह्मीर् अनूषत यह्वीर् ऋतस्य मातरः । RV_9,033.05c मर्मृज्यन्ते दिवः शिशुम् ॥ RV_9,033.06a रायः समुद्रांश् चतुरो ऽस्मभ्यं सोम विश्वतः । RV_9,033.06c आ पवस्व सहस्रिणः ॥ RV_9,034.01a प्र सुवानो धारया तनेन्दुर् हिन्वानो अर्षति । RV_9,034.01c रुजद् दृळ्हा व्य् ओजसा ॥ RV_9,034.02a सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,034.02c सोमो अर्षति विष्णवे ॥ RV_9,034.03a वृषाणं वृषभिर् यतं सुन्वन्ति सोमम् अद्रिभिः । RV_9,034.03c दुहन्ति शक्मना पयः ॥ RV_9,034.04a भुवत् त्रितस्य मर्ज्यो भुवद् इन्द्राय मत्सरः । RV_9,034.04c सं रूपैर् अज्यते हरिः ॥ RV_9,034.05a अभीम् ऋतस्य विष्टपं दुहते पृश्निमातरः । RV_9,034.05c चारु प्रियतमं हविः ॥ RV_9,034.06a सम् एनम् अह्रुता इमा गिरो अर्षन्ति सस्रुतः । RV_9,034.06c धेनूर् वाश्रो अवीवशत् ॥ RV_9,035.01a आ नः पवस्व धारया पवमान रयिम् पृथुम् । RV_9,035.01c यया ज्योतिर् विदासि नः ॥ RV_9,035.02a इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय । RV_9,035.02c रायो धर्ता न ओजसा ॥ RV_9,035.03a त्वया वीरेण वीरवो ऽभि ष्याम पृतन्यतः । RV_9,035.03c क्षरा णो अभि वार्यम् ॥ RV_9,035.04a प्र वाजम् इन्दुर् इष्यति सिषासन् वाजसा ऋषिः । RV_9,035.04c व्रता विदान आयुधा ॥ RV_9,035.05a तं गीर्भिर् वाचमीङ्खयम् पुनानं वासयामसि । RV_9,035.05c सोमं जनस्य गोपतिम् ॥ RV_9,035.06a विश्वो यस्य व्रते जनो दाधार धर्मणस् पतेः । RV_9,035.06c पुनानस्य प्रभूवसोः ॥ RV_9,036.01a असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । RV_9,036.01c कार्ष्मन् वाजी न्य् अक्रमीत् ॥ RV_9,036.02a स वह्निः सोम जागृविः पवस्व देववीर् अति । RV_9,036.02c अभि कोशम् मधुश्चुतम् ॥ RV_9,036.03a स नो ज्योतींषि पूर्व्य पवमान वि रोचय । RV_9,036.03c क्रत्वे दक्षाय नो हिनु ॥ RV_9,036.04a शुम्भमान ऋतायुभिर् मृज्यमानो गभस्त्योः । RV_9,036.04c पवते वारे अव्यये ॥ RV_9,036.05a स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा । RV_9,036.05c पवताम् आन्तरिक्ष्या ॥ RV_9,036.06a आ दिवस् पृष्ठम् अश्वयुर् गव्ययुः सोम रोहसि । RV_9,036.06c वीरयुः शवसस् पते ॥ RV_9,037.01a स सुतः पीतये वृषा सोमः पवित्रे अर्षति । RV_9,037.01c विघ्नन् रक्षांसि देवयुः ॥ RV_9,037.02a स पवित्रे विचक्षणो हरिर् अर्षति धर्णसिः । RV_9,037.02c अभि योनिं कनिक्रदत् ॥ RV_9,037.03a स वाजी रोचना दिवः पवमानो वि धावति । RV_9,037.03c रक्षोहा वारम् अव्ययम् ॥ RV_9,037.04a स त्रितस्याधि सानवि पवमानो अरोचयत् । RV_9,037.04c जामिभिः सूर्यं सह ॥ RV_9,037.05a स वृत्रहा वृषा सुतो वरिवोविद् अदाभ्यः । RV_9,037.05c सोमो वाजम् इवासरत् ॥ RV_9,037.06a स देवः कविनेषितो ऽभि द्रोणानि धावति । RV_9,037.06c इन्दुर् इन्द्राय मंहना ॥ RV_9,038.01a एष उ स्य वृषा रथो ऽव्यो वारेभिर् अर्षति । RV_9,038.01c गच्छन् वाजं सहस्रिणम् ॥ RV_9,038.02a एतं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,038.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,038.03a एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः । RV_9,038.03c याभिर् मदाय शुम्भते ॥ RV_9,038.04a एष स्य मानुषीष्व् आ श्येनो न विक्षु सीदति । RV_9,038.04c गच्छञ् जारो न योषितम् ॥ RV_9,038.05a एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः । RV_9,038.05c य इन्दुर् वारम् आविशत् ॥ RV_9,038.06a एष स्य पीतये सुतो हरिर् अर्षति धर्णसिः । RV_9,038.06c क्रन्दन् योनिम् अभि प्रियम् ॥ RV_9,039.01a आशुर् अर्ष बृहन्मते परि प्रियेण धाम्ना । RV_9,039.01c यत्र देवा इति ब्रवन् ॥ RV_9,039.02a परिष्कृण्वन्न् अनिष्कृतं जनाय यातयन्न् इषः । RV_9,039.02c वृष्टिं दिवः परि स्रव ॥ RV_9,039.03a सुत एति पवित्र आ त्विषिं दधान ओजसा । RV_9,039.03c विचक्षाणो विरोचयन् ॥ RV_9,039.04a अयं स यो दिवस् परि रघुयामा पवित्र आ । RV_9,039.04c सिन्धोर् ऊर्मा व्य् अक्षरत् ॥ RV_9,039.05a आविवासन् परावतो अथो अर्वावतः सुतः । RV_9,039.05c इन्द्राय सिच्यते मधु ॥ RV_9,039.06a समीचीना अनूषत हरिं हिन्वन्त्य् अद्रिभिः । RV_9,039.06c योनाव् ऋतस्य सीदत ॥ RV_9,040.01a पुनानो अक्रमीद् अभि विश्वा मृधो विचर्षणिः । RV_9,040.01c शुम्भन्ति विप्रं धीतिभिः ॥ RV_9,040.02a आ योनिम् अरुणो रुहद् गमद् इन्द्रं वृषा सुतः । RV_9,040.02c ध्रुवे सदसि सीदति ॥ RV_9,040.03a नू नो रयिम् महाम् इन्दो ऽस्मभ्यं सोम विश्वतः । RV_9,040.03c आ पवस्व सहस्रिणम् ॥ RV_9,040.04a विश्वा सोम पवमान द्युम्नानीन्दव् आ भर । RV_9,040.04c विदाः सहस्रिणीर् इषः ॥ RV_9,040.05a स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् । RV_9,040.05c जरितुर् वर्धया गिरः ॥ RV_9,040.06a पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् । RV_9,040.06c वृषन्न् इन्दो न उक्थ्यम् ॥ RV_9,041.01a प्र ये गावो न भूर्णयस् त्वेषा अयासो अक्रमुः । RV_9,041.01c घ्नन्तः कृष्णाम् अप त्वचम् ॥ RV_9,041.02a सुवितस्य मनामहे ऽति सेतुं दुराव्यम् । RV_9,041.02c साह्वांसो दस्युम् अव्रतम् ॥ RV_9,041.03a शृण्वे वृष्टेर् इव स्वनः पवमानस्य शुष्मिणः । RV_9,041.03c चरन्ति विद्युतो दिवि ॥ RV_9,041.04a आ पवस्व महीम् इषं गोमद् इन्दो हिरण्यवत् । RV_9,041.04c अश्वावद् वाजवत् सुतः ॥ RV_9,041.05a स पवस्व विचर्षण आ मही रोदसी पृण । RV_9,041.05c उषाः सूर्यो न रश्मिभिः ॥ RV_9,041.06a परि णः शर्मयन्त्या धारया सोम विश्वतः । RV_9,041.06c सरा रसेव विष्टपम् ॥ RV_9,042.01a जनयन् रोचना दिवो जनयन्न् अप्सु सूर्यम् । RV_9,042.01c वसानो गा अपो हरिः ॥ RV_9,042.02a एष प्रत्नेन मन्मना देवो देवेभ्यस् परि । RV_9,042.02c धारया पवते सुतः ॥ RV_9,042.03a वावृधानाय तूर्वये पवन्ते वाजसातये । RV_9,042.03c सोमाः सहस्रपाजसः ॥ RV_9,042.04a दुहानः प्रत्नम् इत् पयः पवित्रे परि षिच्यते । RV_9,042.04c क्रन्दन् देवां अजीजनत् ॥ RV_9,042.05a अभि विश्वानि वार्याभि देवां ऋतावृधः । RV_9,042.05c सोमः पुनानो अर्षति ॥ RV_9,042.06a गोमन् नः सोम वीरवद् अश्वावद् वाजवत् सुतः । RV_9,042.06c पवस्व बृहतीर् इषः ॥ RV_9,043.01a यो अत्य इव मृज्यते गोभिर् मदाय हर्यतः । RV_9,043.01c तं गीर्भिर् वासयामसि ॥ RV_9,043.02a तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा । RV_9,043.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,043.03a पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः । RV_9,043.03c विप्रस्य मेध्यातिथेः ॥ RV_9,043.04a पवमान विदा रयिम् अस्मभ्यं सोम सुश्रियम् । RV_9,043.04c इन्दो सहस्रवर्चसम् ॥ RV_9,043.05a इन्दुर् अत्यो न वाजसृत् कनिक्रन्ति पवित्र आ । RV_9,043.05c यद् अक्षार् अति देवयुः ॥ RV_9,043.06a पवस्व वाजसातये विप्रस्य गृणतो वृधे । RV_9,043.06c सोम रास्व सुवीर्यम् ॥ RV_9,044.01a प्र ण इन्दो महे तन ऊर्मिं न बिभ्रद् अर्षसि । RV_9,044.01c अभि देवां अयास्यः ॥ RV_9,044.02a मती जुष्टो धिया हितः सोमो हिन्वे परावति । RV_9,044.02c विप्रस्य धारया कविः ॥ RV_9,044.03a अयं देवेषु जागृविः सुत एति पवित्र आ । RV_9,044.03c सोमो याति विचर्षणिः ॥ RV_9,044.04a स नः पवस्व वाजयुश् चक्राणश् चारुम् अध्वरम् । RV_9,044.04c बर्हिष्मां आ विवासति ॥ RV_9,044.05a स नो भगाय वायवे विप्रवीरः सदावृधः । RV_9,044.05c सोमो देवेष्व् आ यमत् ॥ RV_9,044.06a स नो अद्य वसुत्तये क्रतुविद् गातुवित्तमः । RV_9,044.06c वाजं जेषि श्रवो बृहत् ॥ RV_9,045.01a स पवस्व मदाय कं नृचक्षा देववीतये । RV_9,045.01c इन्दव् इन्द्राय पीतये ॥ RV_9,045.02a स नो अर्षाभि दूत्यं त्वम् इन्द्राय तोशसे । RV_9,045.02c देवान् सखिभ्य आ वरम् ॥ RV_9,045.03a उत त्वाम् अरुणं वयं गोभिर् अञ्ज्मो मदाय कम् । RV_9,045.03c वि नो राये दुरो वृधि ॥ RV_9,045.04a अत्य् ऊ पवित्रम् अक्रमीद् वाजी धुरं न यामनि । RV_9,045.04c इन्दुर् देवेषु पत्यते ॥ RV_9,045.05a सम् ई सखायो अस्वरन् वने क्रीळन्तम् अत्यविम् । RV_9,045.05c इन्दुं नावा अनूषत ॥ RV_9,045.06a तया पवस्व धारया यया पीतो विचक्षसे । RV_9,045.06c इन्दो स्तोत्रे सुवीर्यम् ॥ RV_9,046.01a असृग्रन् देववीतये ऽत्यासः कृत्व्या इव । RV_9,046.01c क्षरन्तः पर्वतावृधः ॥ RV_9,046.02a परिष्कृतास इन्दवो योषेव पित्र्यावती । RV_9,046.02c वायुं सोमा असृक्षत ॥ RV_9,046.03a एते सोमास इन्दवः प्रयस्वन्तश् चमू सुताः । RV_9,046.03c इन्द्रं वर्धन्ति कर्मभिः ॥ RV_9,046.04a आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना । RV_9,046.04c गोभिः श्रीणीत मत्सरम् ॥ RV_9,046.05a स पवस्व धनञ्जय प्रयन्ता राधसो महः । RV_9,046.05c अस्मभ्यं सोम गातुवित् ॥ RV_9,046.06a एतम् मृजन्ति मर्ज्यम् पवमानं दश क्षिपः । RV_9,046.06c इन्द्राय मत्सरम् मदम् ॥ RV_9,047.01a अया सोमः सुकृत्यया महश् चिद् अभ्य् अवर्धत । RV_9,047.01c मन्दान उद् वृषायते ॥ RV_9,047.02a कृतानीद् अस्य कर्त्वा चेतन्ते दस्युतर्हणा । RV_9,047.02c ऋणा च धृष्णुश् चयते ॥ RV_9,047.03a आत् सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् । RV_9,047.03c उक्थं यद् अस्य जायते ॥ RV_9,047.04a स्वयं कविर् विधर्तरि विप्राय रत्नम् इच्छति । RV_9,047.04c यदी मर्मृज्यते धियः ॥ RV_9,047.05a सिषासतू रयीणां वाजेष्व् अर्वताम् इव । RV_9,047.05c भरेषु जिग्युषाम् असि ॥ RV_9,048.01a तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः । RV_9,048.01c चारुं सुकृत्ययेमहे ॥ RV_9,048.02a संवृक्तधृष्णुम् उक्थ्यम् महामहिव्रतम् मदम् । RV_9,048.02c शतम् पुरो रुरुक्षणिम् ॥ RV_9,048.03a अतस् त्वा रयिम् अभि राजानं सुक्रतो दिवः । RV_9,048.03c सुपर्णो अव्यथिर् भरत् ॥ RV_9,048.04a विश्वस्मा इत् स्वर् दृशे साधारणं रजस्तुरम् । RV_9,048.04c गोपाम् ऋतस्य विर् भरत् ॥ RV_9,048.05a अधा हिन्वान इन्द्रियं ज्यायो महित्वम् आनशे । RV_9,048.05c अभिष्टिकृद् विचर्षणिः ॥ RV_9,049.01a पवस्व वृष्टिम् आ सु नो ऽपाम् ऊर्मिं दिवस् परि । RV_9,049.01c अयक्ष्मा बृहतीर् इषः ॥ RV_9,049.02a तया पवस्व धारया यया गाव इहागमन् । RV_9,049.02c जन्यास उप नो गृहम् ॥ RV_9,049.03a घृतम् पवस्व धारया यज्ञेषु देववीतमः । RV_9,049.03c अस्मभ्यं वृष्टिम् आ पव ॥ RV_9,049.04a स न ऊर्जे व्य् अव्ययम् पवित्रं धाव धारया । RV_9,049.04c देवासः शृणवन् हि कम् ॥ RV_9,049.05a पवमानो असिष्यदद् रक्षांस्य् अपजङ्घनत् । RV_9,049.05c प्रत्नवद् रोचयन् रुचः ॥ RV_9,050.01a उत् ते शुष्मास ईरते सिन्धोर् ऊर्मेर् इव स्वनः । RV_9,050.01c वाणस्य चोदया पविम् ॥ RV_9,050.02a प्रसवे त उद् ईरते तिस्रो वाचो मखस्युवः । RV_9,050.02c यद् अव्य एषि सानवि ॥ RV_9,050.03a अव्यो वारे परि प्रियं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,050.03c पवमानम् मधुश्चुतम् ॥ RV_9,050.04a आ पवस्व मदिन्तम पवित्रं धारया कवे । RV_9,050.04c अर्कस्य योनिम् आसदम् ॥ RV_9,050.05a स पवस्व मदिन्तम गोभिर् अञ्जानो अक्तुभिः । RV_9,050.05c इन्दव् इन्द्राय पीतये ॥ RV_9,051.01a अध्वर्यो अद्रिभिः सुतं सोमम् पवित्र आ सृज । RV_9,051.01c पुनीहीन्द्राय पातवे ॥ RV_9,051.02a दिवः पीयूषम् उत्तमं सोमम् इन्द्राय वज्रिणे । RV_9,051.02c सुनोता मधुमत्तमम् ॥ RV_9,051.03a तव त्य इन्दो अन्धसो देवा मधोर् व्य् अश्नते । RV_9,051.03c पवमानस्य मरुतः ॥ RV_9,051.04a त्वं हि सोम वर्धयन् सुतो मदाय भूर्णये । RV_9,051.04c वृषन् स्तोतारम् ऊतये ॥ RV_9,051.05a अभ्य् अर्ष विचक्षण पवित्रं धारया सुतः । RV_9,051.05c अभि वाजम् उत श्रवः ॥ RV_9,052.01a परि द्युक्षः सनद्रयिर् भरद् वाजं नो अन्धसा । RV_9,052.01c सुवानो अर्ष पवित्र आ ॥ RV_9,052.02a तव प्रत्नेभिर् अध्वभिर् अव्यो वारे परि प्रियः । RV_9,052.02c सहस्रधारो यात् तना ॥ RV_9,052.03a चरुर् न यस् तम् ईङ्खयेन्दो न दानम् ईङ्खय । RV_9,052.03c वधैर् वधस्नव् ईङ्खय ॥ RV_9,052.04a नि शुष्मम् इन्दव् एषाम् पुरुहूत जनानाम् । RV_9,052.04c यो अस्मां आदिदेशति ॥ RV_9,052.05a शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् । RV_9,052.05c पवस्व मंहयद्रयिः ॥ RV_9,053.01a उत् ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । RV_9,053.01c नुदस्व याः परिस्पृधः ॥ RV_9,053.02a अया निजघ्निर् ओजसा रथसंगे धने हिते । RV_9,053.02c स्तवा अबिभ्युषा हृदा ॥ RV_9,053.03a अस्य व्रतानि नाधृषे पवमानस्य dƬhyà । RV_9,053.03c रुज यस् त्वा पृतन्यति ॥ RV_9,053.04a तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् । RV_9,053.04c इन्दुम् इन्द्राय मत्सरम् ॥ RV_9,054.01a अस्य प्रत्नाम् अनु द्युतं शुक्रं दुदुह्रे अह्रयः । RV_9,054.01c पयः सहस्रसाम् ऋषिम् ॥ RV_9,054.02a अयं सूर्य इवोपदृग् अयं सरांसि धावति । RV_9,054.02c सप्त प्रवत आ दिवम् ॥ RV_9,054.03a अयं विश्वानि तिष्ठति पुनानो भुवनोपरि । RV_9,054.03c सोमो देवो न सूर्यः ॥ RV_9,054.04a परि णो देववीतये वाजां अर्षसि गोमतः । RV_9,054.04c पुनान इन्दव् इन्द्रयुः ॥ RV_9,055.01a यवं-यवं नो अन्धसा पुष्टम्-पुष्टम् परि स्रव । RV_9,055.01c सोम विश्वा च सौभगा ॥ RV_9,055.02a इन्दो यथा तव स्तवो यथा ते जातम् अन्धसः । RV_9,055.02c नि बर्हिषि प्रिये सदः ॥ RV_9,055.03a उत नो गोविद् अश्ववित् पवस्व सोमान्धसा । RV_9,055.03c मक्षूतमेभिर् अहभिः ॥ RV_9,055.04a यो जिनाति न जीयते हन्ति शत्रुम् अभीत्य । RV_9,055.04c स पवस्व सहस्रजित् ॥ RV_9,056.01a परि सोम ऋतम् बृहद् आशुः पवित्रे अर्षति । RV_9,056.01c विघ्नन् रक्षांसि देवयुः ॥ RV_9,056.02a यत् सोमो वाजम् अर्षति शतं धारा अपस्युवः । RV_9,056.02c इन्द्रस्य सख्यम् आविशन् ॥ RV_9,056.03a अभि त्वा योषणो दश जारं न कन्यानूषत । RV_9,056.03c मृज्यसे सोम सातये ॥ RV_9,056.04a त्वम् इन्द्राय विष्णवे स्वादुर् इन्दो परि स्रव । RV_9,056.04c नॄन् स्तोतॄन् पाह्य् अंहसः ॥ RV_9,057.01a प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । RV_9,057.01c अच्छा वाजं सहस्रिणम् ॥ RV_9,057.02a अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । RV_9,057.02c हरिस् तुञ्जान आयुधा ॥ RV_9,057.03a स मर्मृजान आयुभिर् इभो राजेव सुव्रतः । RV_9,057.03c श्येनो न वंसु षीदति ॥ RV_9,057.04a स नो विश्वा दिवो वसूतो पृथिव्या अधि । RV_9,057.04c पुनान इन्दव् आ भर ॥ RV_9,058.01a तरत् स मन्दी धावति धारा सुतस्यान्धसः । RV_9,058.01c तरत् स मन्दी धावति ॥ RV_9,058.02a उस्रा वेद वसूनाम् मर्तस्य देव्य् अवसः । RV_9,058.02c तरत् स मन्दी धावति ॥ RV_9,058.03a ध्वस्रयोः पुरुषन्त्योर् आ सहस्राणि दद्महे । RV_9,058.03c तरत् स मन्दी धावति ॥ RV_9,058.04a आ ययोस् त्रिंशतं तना सहस्राणि च दद्महे । RV_9,058.04c तरत् स मन्दी धावति ॥ RV_9,059.01a पवस्व गोजिद् अश्वजिद् विश्वजित् सोम रण्यजित् । RV_9,059.01c प्रजावद् रत्नम् आ भर ॥ RV_9,059.02a पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः । RV_9,059.02c पवस्व धिषणाभ्यः ॥ RV_9,059.03a त्वं सोम पवमानो विश्वानि दुरिता तर । RV_9,059.03c कविः सीद नि बर्हिषि ॥ RV_9,059.04a पवमान स्वर् विदो जायमानो ऽभवो महान् । RV_9,059.04c इन्दो विश्वां अभीद् असि ॥ RV_9,060.01a प्र गायत्रेण गायत पवमानं विचर्षणिम् । RV_9,060.01c इन्दुं सहस्रचक्षसम् ॥ RV_9,060.02a तं त्वा सहस्रचक्षसम् अथो सहस्रभर्णसम् । RV_9,060.02c अति वारम् अपाविषुः ॥ RV_9,060.03a अति वारान् पवमानो असिष्यदत् कलशां अभि धावति । RV_9,060.03c इन्द्रस्य हार्द्य् आविशन् ॥ RV_9,060.04a इन्द्रस्य सोम राधसे शम् पवस्व विचर्षणे । RV_9,060.04c प्रजावद् रेत आ भर ॥ RV_9,061.01a अया वीती परि स्रव यस् त इन्दो मदेष्व् आ । RV_9,061.01c अवाहन् नवतीर् नव ॥ RV_9,061.02a पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । RV_9,061.02c अध त्यं तुर्वशं यदुम् ॥ RV_9,061.03a परि णो अश्वम् अश्वविद् गोमद् इन्दो हिरण्यवत् । RV_9,061.03c क्षरा सहस्रिणीर् इषः ॥ RV_9,061.04a पवमानस्य ते वयम् पवित्रम् अभ्युन्दतः । RV_9,061.04c सखित्वम् आ वृणीमहे ॥ RV_9,061.05a ये ते पवित्रम् ऊर्मयो ऽभिक्षरन्ति धारया । RV_9,061.05c तेभिर् नः सोम मृळय ॥ RV_9,061.06a स नः पुनान आ भर रयिं वीरवतीम् इषम् । RV_9,061.06c ईशानः सोम विश्वतः ॥ RV_9,061.07a एतम् उ त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् । RV_9,061.07c सम् आदित्येभिर् अख्यत ॥ RV_9,061.08a सम् इन्द्रेणोत वायुना सुत एति पवित्र आ । RV_9,061.08c सं सूर्यस्य रश्मिभिः ॥ RV_9,061.09a स नो भगाय वायवे पूष्णे पवस्व मधुमान् । RV_9,061.09c चारुर् मित्रे वरुणे च ॥ RV_9,061.10a उच्चा ते जातम् अन्धसो दिवि षद् भूम्य् आ ददे । RV_9,061.10c उग्रं शर्म महि श्रवः ॥ RV_9,061.11a एना विश्वान्य् अर्य आ द्युम्नानि मानुषाणाम् । RV_9,061.11c सिषासन्तो वनामहे ॥ RV_9,061.12a स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । RV_9,061.12c वरिवोवित् परि स्रव ॥ RV_9,061.13a उपो षु जातम् अप्तुरं गोभिर् भङ्गम् परिष्कृतम् । RV_9,061.13c इन्दुं देवा अयासिषुः ॥ RV_9,061.14a तम् इद् वर्धन्तु नो गिरो वत्सं संशिश्वरीर् इव । RV_9,061.14c य इन्द्रस्य हृदंसनिः ॥ RV_9,061.15a अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीम् इषम् । RV_9,061.15c वर्धा समुद्रम् उक्थ्यम् ॥ RV_9,061.16a पवमानो अजीजनद् दिवश् चित्रं न तन्यतुम् । RV_9,061.16c ज्योतिर् वैश्वानरम् बृहत् ॥ RV_9,061.17a पवमानस्य ते रसो मदो राजन्न् अदुच्छुनः । RV_9,061.17c वि वारम् अव्यम् अर्षति ॥ RV_9,061.18a पवमान रसस् तव दक्षो वि राजति द्युमान् । RV_9,061.18c ज्योतिर् विश्वं स्वर् दृशे ॥ RV_9,061.19a यस् ते मदो वरेण्यस् तेना पवस्वान्धसा । RV_9,061.19c देवावीर् अघशंसहा ॥ RV_9,061.20a जघ्निर् वृत्रम् अमित्रियं सस्निर् वाजं दिवे-दिवे । RV_9,061.20c गोषा उ अश्वसा असि ॥ RV_9,061.21a सम्मिश्लो अरुषो भव सूपस्थाभिर् न धेनुभिः । RV_9,061.21c सीदञ् छ्येनो न योनिम् आ ॥ RV_9,061.22a स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । RV_9,061.22c वव्रिवांसम् महीर् अपः ॥ RV_9,061.23a सुवीरासो वयं धना जयेम सोम mŬhva÷ | RV_9,061.23c पुनानो वर्ध नो गिरः ॥ RV_9,061.24a त्वोतासस् तवावसा स्याम वन्वन्त आमुरः । RV_9,061.24c सोम व्रतेषु जागृहि ॥ RV_9,061.25a अपघ्नन् पवते मृधो ऽप सोमो अराव्णः । RV_9,061.25c गच्छन्न् इन्द्रस्य निष्कृतम् ॥ RV_9,061.26a महो नो राय आ भर पवमान जही मृधः । RV_9,061.26c रास्वेन्दो वीरवद् यशः ॥ RV_9,061.27a न त्वा शतं चन ह्रुतो राधो दित्सन्तम् आ मिनन् । RV_9,061.27c यत् पुनानो मखस्यसे ॥ RV_9,061.28a पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । RV_9,061.28c विश्वा अप द्विषो जहि ॥ RV_9,061.29a अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे । RV_9,061.29c सासह्याम पृतन्यतः ॥ RV_9,061.30a या ते भीमान्य् आयुधा तिग्मानि सन्ति धूर्वणे । RV_9,061.30c रक्षा समस्य नो निदः ॥ RV_9,062.01a एते असृग्रम् इन्दवस् तिरः पवित्रम् आशवः । RV_9,062.01c विश्वान्य् अभि सौभगा ॥ RV_9,062.02a विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । RV_9,062.02c तना कृण्वन्तो अर्वते ॥ RV_9,062.03a कृण्वन्तो वरिवो गवे ऽभ्य् अर्षन्ति सुष्टुतिम् । RV_9,062.03c इळाम् अस्मभ्यं संयतम् ॥ RV_9,062.04a असाव्य् अंशुर् मदायाप्सु दक्षो गिरिष्ठाः । RV_9,062.04c श्येनो न योनिम् आसदत् ॥ RV_9,062.05a शुभ्रम् अन्धो देववातम् अप्सु धूतो नृभिः सुतः । RV_9,062.05c स्वदन्ति गावः पयोभिः ॥ RV_9,062.06a आद् ईम् अश्वं न हेतारो ऽशूशुभन्न् अमृताय । RV_9,062.06c मध्वो रसं सधमादे ॥ RV_9,062.07a यास् ते धारा मधुश्चुतो ऽसृग्रम् इन्द ऊतये । RV_9,062.07c ताभिः पवित्रम् आसदः ॥ RV_9,062.08a सो अर्षेन्द्राय पीतये तिरो रोमाण्य् अव्यया । RV_9,062.08c सीदन् योना वनेष्व् आ ॥ RV_9,062.09a त्वम् इन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । RV_9,062.09c वरिवोविद् घृतम् पयः ॥ RV_9,062.10a अयं विचर्षणिर् हितः पवमानः स चेतति । RV_9,062.10c हिन्वान आप्यम् बृहत् ॥ RV_9,062.11a एष वृषा वृषव्रतः पवमानो अशस्तिहा । RV_9,062.11c करद् वसूनि दाशुषे ॥ RV_9,062.12a आ पवस्व सहस्रिणं रयिं गोमन्तम् अश्विनम् । RV_9,062.12c पुरुश्चन्द्रम् पुरुस्पृहम् ॥ RV_9,062.13a एष स्य परि षिच्यते मर्मृज्यमान आयुभिः । RV_9,062.13c उरुगायः कविक्रतुः ॥ RV_9,062.14a सहस्रोतिः शतामघो विमानो रजसः कविः । RV_9,062.14c इन्द्राय पवते मदः ॥ RV_9,062.15a गिरा जात इह स्तुत इन्दुर् इन्द्राय धीयते । RV_9,062.15c विर् योना वसताव् इव ॥ RV_9,062.16a पवमानः सुतो नृभिः सोमो वाजम् इवासरत् । RV_9,062.16c चमूषु शक्मनासदम् ॥ RV_9,062.17a तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे । RV_9,062.17c ऋषीणां सप्त धीतिभिः ॥ RV_9,062.18a तं सोतारो धनस्पृतम् आशुं वाजाय यातवे । RV_9,062.18c हरिं हिनोत वाजिनम् ॥ RV_9,062.19a आविशन् कलशं सुतो विश्वा अर्षन्न् अभि श्रियः । RV_9,062.19c शूरो न गोषु तिष्ठति ॥ RV_9,062.20a आ त इन्दो मदाय कम् पयो दुहन्त्य् आयवः । RV_9,062.20c देवा देवेभ्यो मधु ॥ RV_9,062.21a आ नः सोमम् पवित्र आ सृजता मधुमत्तमम् । RV_9,062.21c देवेभ्यो देवश्रुत्तमम् ॥ RV_9,062.22a एते सोमा असृक्षत गृणानाः श्रवसे महे । RV_9,062.22c मदिन्तमस्य धारया ॥ RV_9,062.23a अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि । RV_9,062.23c सनद्वाजः परि स्रव ॥ RV_9,062.24a उत नो गोमतीर् इषो विश्वा अर्ष परिष्टुभः । RV_9,062.24c गृणानो जमदग्निना ॥ RV_9,062.25a पवस्व वाचो अग्रियः सोम चित्राभिर् ऊतिभिः । RV_9,062.25c अभि विश्वानि काव्या ॥ RV_9,062.26a त्वं समुद्रिया अपो ऽग्रियो वाच ईरयन् । RV_9,062.26c पवस्व विश्वमेजय ॥ RV_9,062.27a तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । RV_9,062.27c तुभ्यम् अर्षन्ति सिन्धवः ॥ RV_9,062.28a प्र ते दिवो न वृष्टयो धारा यन्त्य् असश्चतः । RV_9,062.28c अभि शुक्राम् उपस्तिरम् ॥ RV_9,062.29a इन्द्रायेन्दुम् पुनीतनोग्रं दक्षाय साधनम् । RV_9,062.29c ईशानं वीतिराधसम् ॥ RV_9,062.30a पवमान ऋतः कविः सोमः पवित्रम् आसदत् । RV_9,062.30c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,063.01a आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् । RV_9,063.01c अस्मे श्रवांसि धारय ॥ RV_9,063.02a इषम् ऊर्जं च पिन्वस इन्द्राय मत्सरिन्तमः । RV_9,063.02c चमूष्व् आ नि षीदसि ॥ RV_9,063.03a सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् । RV_9,063.03c मधुमां अस्तु वायवे ॥ RV_9,063.04a एते असृग्रम् आशवो ऽति ह्वरांसि बभ्रवः । RV_9,063.04c सोमा ऋतस्य धारया ॥ RV_9,063.05a इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वम् आर्यम् । RV_9,063.05c अपघ्नन्तो अराव्णः ॥ RV_9,063.06a सुता अनु स्वम् आ रजो ऽभ्य् अर्षन्ति बभ्रवः । RV_9,063.06c इन्द्रं गच्छन्त इन्दवः ॥ RV_9,063.07a अया पवस्व धारया यया सूर्यम् अरोचयः । RV_9,063.07c हिन्वानो मानुषीर् अपः ॥ RV_9,063.08a अयुक्त सूर एतशम् पवमानो मनाव् अधि । RV_9,063.08c अन्तरिक्षेण यातवे ॥ RV_9,063.09a उत त्या हरितो दश सूरो अयुक्त यातवे । RV_9,063.09c इन्दुर् इन्द्र इति ब्रुवन् ॥ RV_9,063.10a परीतो वायवे सुतं गिर इन्द्राय मत्सरम् । RV_9,063.10c अव्यो वारेषु सिञ्चत ॥ RV_9,063.11a पवमान विदा रयिम् अस्मभ्यं सोम दुष्टरम् । RV_9,063.11c यो दूणाशो वनुष्यता ॥ RV_9,063.12a अभ्य् अर्ष सहस्रिणं रयिं गोमन्तम् अश्विनम् । RV_9,063.12c अभि वाजम् उत श्रवः ॥ RV_9,063.13a सोमो देवो न सूर्यो ऽद्रिभिः पवते सुतः । RV_9,063.13c दधानः कलशे रसम् ॥ RV_9,063.14a एते धामान्य् आर्या शुक्रा ऋतस्य धारया । RV_9,063.14c वाजं गोमन्तम् अक्षरन् ॥ RV_9,063.15a सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः । RV_9,063.15c पवित्रम् अत्य् अक्षरन् ॥ RV_9,063.16a प्र सोम मधुमत्तमो राये अर्ष पवित्र आ । RV_9,063.16c मदो यो देववीतमः ॥ RV_9,063.17a तम् ई मृजन्त्य् आयवो हरिं नदीषु वाजिनम् । RV_9,063.17c इन्दुम् इन्द्राय मत्सरम् ॥ RV_9,063.18a आ पवस्व हिरण्यवद् अश्वावत् सोम वीरवत् । RV_9,063.18c वाजं गोमन्तम् आ भर ॥ RV_9,063.19a परि वाजे न वाजयुम् अव्यो वारेषु सिञ्चत । RV_9,063.19c इन्द्राय मधुमत्तमम् ॥ RV_9,063.20a कविम् मृजन्ति मर्ज्यं धीभिर् विप्रा अवस्यवः । RV_9,063.20c वृषा कनिक्रद् अर्षति ॥ RV_9,063.21a वृषणं धीभिर् अप्तुरं सोमम् ऋतस्य धारया । RV_9,063.21c मती विप्राः सम् अस्वरन् ॥ RV_9,063.22a पवस्व देवायुषग् इन्द्रं गच्छतु ते मदः । RV_9,063.22c वायुम् आ रोह धर्मणा ॥ RV_9,063.23a पवमान नि तोशसे रयिं सोम श्रवाय्यम् । RV_9,063.23c प्रियः समुद्रम् आ विश ॥ RV_9,063.24a अपघ्नन् पवसे मृधः क्रतुवित् सोम मत्सरः । RV_9,063.24c नुदस्वादेवयुं जनम् ॥ RV_9,063.25a पवमाना असृक्षत सोमाः शुक्रास इन्दवः । RV_9,063.25c अभि विश्वानि काव्या ॥ RV_9,063.26a पवमानास आशवः शुभ्रा असृग्रम् इन्दवः । RV_9,063.26c घ्नन्तो विश्वा अप द्विषः ॥ RV_9,063.27a पवमाना divas pary अन्तरिक्षाद् असृक्षत । RV_9,063.27c पृथिव्या अधि सानवि ॥ RV_9,063.28a पुनानः सोम धारयेन्दो विश्वा अप स्रिधः । RV_9,063.28c जहि रक्षांसि सुक्रतो ॥ RV_9,063.29a अपघ्नन् सोम रक्षसो ऽभ्य् अर्ष कनिक्रदत् । RV_9,063.29c द्युमन्तं शुष्मम् उत्तमम् ॥ RV_9,063.30a अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा । RV_9,063.30c इन्दो विश्वानि वार्या ॥ RV_9,064.01a वृषा सोम द्युमां असि वृषा देव वृषव्रतः । RV_9,064.01c वृषा धर्माणि दधिषे ॥ RV_9,064.02a वृष्णस् ते वृष्ण्यं शवो वृषा वनं वृषा मदः । RV_9,064.02c सत्यं वृषन् वृषेद् असि ॥ RV_9,064.03a अश्वो न चक्रदो वृषा सं गा इन्दो सम् अर्वतः । RV_9,064.03c वि नो राये दुरो वृधि ॥ RV_9,064.04a असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । RV_9,064.04c शुक्रासो वीरयाशवः ॥ RV_9,064.05a शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः । RV_9,064.05c पवन्ते वारे अव्यये ॥ RV_9,064.06a ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा । RV_9,064.06c पवन्ताम् आन्तरिक्ष्या ॥ RV_9,064.07a पवमानस्य विश्ववित् प्र ते सर्गा असृक्षत । RV_9,064.07c सूर्यस्येव न रश्मयः ॥ RV_9,064.08a केतुं कृण्वन् दिवस् परि विश्वा रूपाभ्य् अर्षसि । RV_9,064.08c समुद्रः सोम पिन्वसे ॥ RV_9,064.09a हिन्वानो वाचम् इष्यसि पवमान विधर्मणि । RV_9,064.09c अक्रान् देवो न सूर्यः ॥ RV_9,064.10a इन्दुः पविष्ट चेतनः प्रियः कवीनाम् मती । RV_9,064.10c सृजद् अश्वं रथीर् इव ॥ RV_9,064.11a ऊर्मिर् यस् ते पवित्र आ देवावीः पर्यक्षरत् । RV_9,064.11c सीदन्न् ऋतस्य योनिम् आ ॥ RV_9,064.12a स नो अर्ष पवित्र आ मदो यो देववीतमः । RV_9,064.12c इन्दव् इन्द्राय पीतये ॥ RV_9,064.13a इषे पवस्व धारया मृज्यमानो मनीषिभिः । RV_9,064.13c इन्दो रुचाभि गा इहि ॥ RV_9,064.14a पुनानो varivas k­dhy ऊर्जं जनाय गिर्वणः । RV_9,064.14c हरे सृजान आशिरम् ॥ RV_9,064.15a पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । RV_9,064.15c द्युतानो वाजिभिर् यतः ॥ RV_9,064.16a प्र हिन्वानास इन्दवो ऽच्छा समुद्रम् आशवः । RV_9,064.16c धिया जूता असृक्षत ॥ RV_9,064.17a मर्मृजानास आयवो वृथा समुद्रम् इन्दवः । RV_9,064.17c अग्मन्न् ऋतस्य योनिम् आ ॥ RV_9,064.18a परि णो याह्य् अस्मयुर् विश्वा वसून्य् ओजसा । RV_9,064.18c पाहि नः शर्म वीरवत् ॥ RV_9,064.19a मिमाति वह्निर् एतशः पदं युजान ऋक्वभिः । RV_9,064.19c प्र यत् समुद्र आहितः ॥ RV_9,064.20a आ यद् योनिं हिरण्ययम् आशुर् ऋतस्य सीदति । RV_9,064.20c जहात्य् अप्रचेतसः ॥ RV_9,064.21a अभि वेना अनूषतेयक्षन्ति प्रचेतसः । RV_9,064.21c मज्जन्त्य् अविचेतसः ॥ RV_9,064.22a इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । RV_9,064.22c ऋतस्य योनिम् आसदम् ॥ RV_9,064.23a तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः । RV_9,064.23c सं त्वा मृजन्त्य् आयवः ॥ RV_9,064.24a रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे । RV_9,064.24c पवमानस्य मरुतः ॥ RV_9,064.25a त्वं सोम विपश्चितम् पुनानो वाचम् इष्यसि । RV_9,064.25c इन्दो सहस्रभर्णसम् ॥ RV_9,064.26a उतो सहस्रभर्णसं वाचं सोम मखस्युवम् । RV_9,064.26c पुनान इन्दव् आ भर ॥ RV_9,064.27a पुनान इन्दव् एषाम् पुरुहूत जनानाम् । RV_9,064.27c प्रियः समुद्रम् आ विश ॥ RV_9,064.28a दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । RV_9,064.28c सोमाः शुक्रा गवाशिरः ॥ RV_9,064.29a हिन्वानो हेतृभिर् यत आ वाजं वाज्य् अक्रमीत् । RV_9,064.29c सीदन्तो वनुषो यथा ॥ RV_9,064.30a ऋधक् सोम स्वस्तये संजग्मानो दिवः कविः । RV_9,064.30c पवस्व सूर्यो दृशे ॥ RV_9,065.01a हिन्वन्ति सूरम् उस्रयः स्वसारो जामयस् पतिम् । RV_9,065.01c महाम् इन्दुम् महीयुवः ॥ RV_9,065.02a पवमान रुचा-रुचा देवो देवेभ्यस् परि । RV_9,065.02c विश्वा वसून्य् आ विश ॥ RV_9,065.03a आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः । RV_9,065.03c इषे पवस्व संयतम् ॥ RV_9,065.04a वृषा ह्य् असि भानुना द्युमन्तं त्वा हवामहे । RV_9,065.04c पवमान स्वाध्यः ॥ RV_9,065.05a आ पवस्व सुवीर्यम् मन्दमानः स्वायुध । RV_9,065.05c इहो ष्व् इन्दव् आ गहि ॥ RV_9,065.06a यद् अद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः । RV_9,065.06c द्रुणा सधस्थम् अश्नुषे ॥ RV_9,065.07a प्र सोमाय व्यश्ववत् पवमानाय गायत । RV_9,065.07c महे सहस्रचक्षसे ॥ RV_9,065.08a यस्य वर्णम् मधुश्चुतं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,065.08c इन्दुम् इन्द्राय पीतये ॥ RV_9,065.09a तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः । RV_9,065.09c सखित्वम् आ वृणीमहे ॥ RV_9,065.10a वृषा पवस्व धारया मरुत्वते च मत्सरः । RV_9,065.10c विश्वा दधान ओजसा ॥ RV_9,065.11a तं त्वा धर्तारम् ओण्योः पवमान स्वर्दृशम् । RV_9,065.11c हिन्वे वाजेषु वाजिनम् ॥ RV_9,065.12a अया चित्तो विपानया हरिः पवस्व धारया । RV_9,065.12c युजं वाजेषु चोदय ॥ RV_9,065.13a आ न इन्दो महीम् इषम् पवस्व विश्वदर्शतः । RV_9,065.13c अस्मभ्यं सोम गातुवित् ॥ RV_9,065.14a आ कलशा अनूषतेन्दो धाराभिर् ओजसा । RV_9,065.14c एन्द्रस्य पीतये विश ॥ RV_9,065.15a यस्य ते मद्यं रसं तीव्रं दुहन्त्य् अद्रिभिः । RV_9,065.15c स पवस्वाभिमातिहा ॥ RV_9,065.16a राजा मेधाभिर् ईयते पवमानो मनाव् अधि । RV_9,065.16c अन्तरिक्षेण यातवे ॥ RV_9,065.17a आ न इन्दो शतग्विनं गवाम् पोषं स्वश्व्यम् । RV_9,065.17c वहा भगत्तिम् ऊतये ॥ RV_9,065.18a आ नः सोम सहो जुवो रूपं न वर्चसे भर । RV_9,065.18c सुष्वाणो देववीतये ॥ RV_9,065.19a अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् । RV_9,065.19c सीदञ् छ्येनो न योनिम् आ ॥ RV_9,065.20a अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,065.20c सोमो अर्षति विष्णवे ॥ RV_9,065.21a इषं तोकाय नो दधद् अस्मभ्यं सोम विश्वतः । RV_9,065.21c आ पवस्व सहस्रिणम् ॥ RV_9,065.22a ये सोमासः परावति ये अर्वावति सुन्विरे । RV_9,065.22c ये वादः शर्यणावति ॥ RV_9,065.23a य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् । RV_9,065.23c ये वा जनेषु पञ्चसु ॥ RV_9,065.24a ते नो वृष्टिं दिवस् परि पवन्ताम् आ सुवीर्यम् । RV_9,065.24c सुवाना देवास इन्दवः ॥ RV_9,065.25a पवते हर्यतो हरिर् गृणानो जमदग्निना । RV_9,065.25c हिन्वानो गोर् अधि त्वचि ॥ RV_9,065.26a प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः । RV_9,065.26c श्रीणाना अप्सु मृञ्जत ॥ RV_9,065.27a तं त्वा सुतेष्व् आभुवो हिन्विरे देवतातये । RV_9,065.27c स पवस्वानया रुचा ॥ RV_9,065.28a आ ते दक्षम् मयोभुवं वह्निम् अद्या वृणीमहे । RV_9,065.28c पान्तम् आ पुरुस्पृहम् ॥ RV_9,065.29a आ मन्द्रम् आ वरेण्यम् आ विप्रम् आ मनीषिणम् । RV_9,065.29c पान्तम् आ पुरुस्पृहम् ॥ RV_9,065.30a आ रयिम् आ सुचेतुनम् आ सुक्रतो तनूष्व् आ । RV_9,065.30c पान्तम् आ पुरुस्पृहम् ॥ RV_9,066.01a पवस्व विश्वचर्षणे ऽभि विश्वानि काव्या । RV_9,066.01c सखा सखिभ्य Ŭya÷ ॥ RV_9,066.02a ताभ्यां विश्वस्य राजसि ये पवमान धामनी । RV_9,066.02c प्रतीची सोम तस्थतुः ॥ RV_9,066.03a परि धामानि यानि ते त्वं सोमासि विश्वतः । RV_9,066.03c पवमान ऋतुभिः कवे ॥ RV_9,066.04a पवस्व जनयन्न् इषो ऽभि विश्वानि वार्या । RV_9,066.04c सखा सखिभ्य ऊतये ॥ RV_9,066.05a तव शुक्रासो अर्चयो दिवस् पृष्ठे वि तन्वते । RV_9,066.05c पवित्रं सोम धामभिः ॥ RV_9,066.06a तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते । RV_9,066.06c तुभ्यं धावन्ति धेनवः ॥ RV_9,066.07a प्र सोम याहि धारया सुत इन्द्राय मत्सरः । RV_9,066.07c दधानो अक्षिति श्रवः ॥ RV_9,066.08a सम् उ त्वा धीभिर् अस्वरन् हिन्वतीः सप्त जामयः । RV_9,066.08c विप्रम् आजा विवस्वतः ॥ RV_9,066.09a मृजन्ति त्वा सम् अग्रुवो ऽव्ये जीराव् अधि ष्वणि । RV_9,066.09c रेभो यद् अज्यसे वने ॥ RV_9,066.10a पवमानस्य ते कवे वाजिन् सर्गा असृक्षत । RV_9,066.10c अर्वन्तो न श्रवस्यवः ॥ RV_9,066.11a अच्छा कोशम् मधुश्चुतम् असृग्रं वारे अव्यये । RV_9,066.11c अवावशन्त धीतयः ॥ RV_9,066.12a अच्छा समुद्रम् इन्दवो ऽस्तं गावो न धेनवः । RV_9,066.12c अग्मन्न् ऋतस्य योनिम् आ ॥ RV_9,066.13a प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः । RV_9,066.13c यद् गोभिर् वासयिष्यसे ॥ RV_9,066.14a अस्य ते सख्ये वयम् इयक्षन्तस् त्वोतयः । RV_9,066.14c इन्दो सखित्वम् उश्मसि ॥ RV_9,066.15a आ पवस्व गविष्टये महे सोम नृचक्षसे । RV_9,066.15c एन्द्रस्य जठरे विश ॥ RV_9,066.16a महां असि सोम ज्येष्ठ उग्राणाम् इन्द ओजिष्ठः । RV_9,066.16c युध्वा सञ् छश्वज् जिगेथ ॥ RV_9,066.17a य उग्रेभ्यश् चिद् ojÅyä छूरेभ्यश् चिच् छूरतरः । RV_9,066.17c भूरिदाभ्यश् चिन् मंहीयान् ॥ RV_9,066.18a त्वं सोम सूर एषस् तोकस्य साता तनूनाम् । RV_9,066.18c वृणीमहे सख्याय वृणीमहे युज्याय ॥ RV_9,066.19a अग्न आयूंषि पवस आ सुवोर्जम् इषं च नः । RV_9,066.19c आरे बाधस्व दुच्छुनाम् ॥ RV_9,066.20a अग्निर् ऋषिः पवमानः päcajanya÷ पुरोहितः । RV_9,066.20c तम् ईमहे महागयम् ॥ RV_9,066.21a अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । RV_9,066.21c दधद् रयिम् मयि पोषम् ॥ RV_9,066.22a पवमानो अति स्रिधो ऽभ्य् अर्षति सुष्टुतिम् । RV_9,066.22c सूरो न विश्वदर्शतः ॥ RV_9,066.23a स मर्मृजान आयुभिः प्रयस्वान् प्रयसे हितः । RV_9,066.23c इन्दुर् अत्यो विचक्षणः ॥ RV_9,066.24a पवमान ऋतम् बृहच् छुक्रं ज्योतिर् अजीजनत् । RV_9,066.24c कृष्णा तमांसि जङ्घनत् ॥ RV_9,066.25a पवमानस्य जङ्घ्नतो हरेश् चन्द्रा असृक्षत । RV_9,066.25c जीरा अजिरशोचिषः ॥ RV_9,066.26a पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । RV_9,066.26c हरिश्चन्द्रो मरुद्गणः ॥ RV_9,066.27a पवमानो व्य् अश्नवद् रश्मिभिर् वाजसातमः । RV_9,066.27c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,066.28a प्र सुवान इन्दुर् अक्षाः पवित्रम् अत्य् अव्ययम् । RV_9,066.28c पुनान इन्दुर् इन्द्रम् आ ॥ RV_9,066.29a एष सोमो अधि त्वचि गवां क्रीळत्य् अद्रिभिः । RV_9,066.29c इन्द्रम् मदाय जोहुवत् ॥ RV_9,066.30a यस्य ते द्युम्नवत् पयः पवमानाभृतं दिवः । RV_9,066.30c तेन नो मृळ जीवसे ॥ RV_9,067.01a त्वं सोमासि धारयुर् मन्द्र ओजिष्ठो अध्वरे । RV_9,067.01c पवस्व मंहयद्रयिः ॥ RV_9,067.02a त्वं सुतो नृमादनो दधन्वान् मत्सरिन्तमः । RV_9,067.02c इन्द्राय सूरिर् अन्धसा ॥ RV_9,067.03a त्वं सुष्वाणो अद्रिभिर् अभ्य् अर्ष कनिक्रदत् । RV_9,067.03c द्युमन्तं शुष्मम् उत्तमम् ॥ RV_9,067.04a इन्दुर् हिन्वानो अर्षति तिरो वाराण्य् अव्यया । RV_9,067.04c हरिर् वाजम् अचिक्रदत् ॥ RV_9,067.05a इन्दो व्य् अव्यम् अर्षसि वि श्रवांसि वि सौभगा । RV_9,067.05c वि वाजान् सोम गोमतः ॥ RV_9,067.06a आ न इन्दो शतग्विनं रयिं गोमन्तम् अश्विनम् । RV_9,067.06c भरा सोम सहस्रिणम् ॥ RV_9,067.07a पवमानास इन्दवस् तिरः पवित्रम् आशवः । RV_9,067.07c इन्द्रं यामेभिर् आशत ॥ RV_9,067.08a ककुहः सोम्यो रस इन्दुर् इन्द्राय पूर्व्यः । RV_9,067.08c आयुः पवत आयवे ॥ RV_9,067.09a हिन्वन्ति सूरम् उस्रयः पवमानम् मधुश्चुतम् । RV_9,067.09c अभि गिरा सम् अस्वरन् ॥ RV_9,067.10a अविता नो अजाश्वः पूषा यामनि-यामनि । RV_9,067.10c आ भक्षत् कन्यासु नः ॥ RV_9,067.11a अयं सोमः कपर्दिने घृतं न पवते मधु । RV_9,067.11c आ भक्षत् कन्यासु नः ॥ RV_9,067.12a अयं त आघृणे सुतो घृतं न पवते शुचि । RV_9,067.12c आ भक्षत् कन्यासु नः ॥ RV_9,067.13a वाचो जन्तुः कवीनाम् पवस्व सोम धारया । RV_9,067.13c देवेषु रत्नधा असि ॥ RV_9,067.14a आ कलशेषु धावति श्येनो वर्म वि गाहते । RV_9,067.14c अभि द्रोणा कनिक्रदत् ॥ RV_9,067.15a परि प्र सोम ते रसो ऽसर्जि कलशे सुतः । RV_9,067.15c श्येनो न तक्तो अर्षति ॥ RV_9,067.16a पवस्व सोम मन्दयन्न् इन्द्राय मधुमत्तमः ॥ RV_9,067.17a असृग्रन् देववीतये वाजयन्तो रथा इव ॥ RV_9,067.18a ते सुतासो मदिन्तमाः शुक्रा वायुम् असृक्षत ॥ RV_9,067.19a ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि । RV_9,067.19c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,067.20a एष तुन्नो अभिष्टुतः पवित्रम् अति गाहते । RV_9,067.20c रक्षोहा वारम् अव्ययम् ॥ RV_9,067.21a यद् अन्ति यच् च दूरके भयं विन्दति माम् इह । RV_9,067.21c पवमान वि तज् जहि ॥ RV_9,067.22a पवमानः सो अद्य नः पवित्रेण विचर्षणिः । RV_9,067.22c यः पोता स पुनातु नः ॥ RV_9,067.23a यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तर् आ । RV_9,067.23c ब्रह्म तेन पुनीहि नः ॥ RV_9,067.24a यत् ते पवित्रम् अर्चिवद् अग्ने तेन पुनीहि नः । RV_9,067.24c ब्रह्मसवैः पुनीहि नः ॥ RV_9,067.25a उभाभ्यां देव सवितः पवित्रेण सवेन च । RV_9,067.25c माम् पुनीहि विश्वतः ॥ RV_9,067.26a त्रिभिष् ट्वं देव सवितर् वर्षिष्ठैः सोम धामभिः । RV_9,067.26c अग्ने दक्षैः पुनीहि नः ॥ RV_9,067.27a पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । RV_9,067.27c विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥ RV_9,067.28a प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिर् अंशुभिः । RV_9,067.28c देवेभ्य उत्तमं हविः ॥ RV_9,067.29a उप प्रियम् पनिप्नतं युवानम् आहुतीवृधम् । RV_9,067.29c अगन्म बिभ्रतो नमः ॥ RV_9,067.30a अलाय्यस्य परशुर् ननाश तम् आ पवस्व देव सोम । RV_9,067.30c आखुं चिद् एव देव सोम ॥ RV_9,067.31a यः पावमानीर् अध्येत्य् ऋषिभिः सम्भृतं रसम् । RV_9,067.31c सर्वं स पूतम् अश्नाति स्वदितम् मातरिश्वना ॥ RV_9,067.32a पावमानीर् यो अध्येत्य् ऋषिभिः सम्भृतं रसम् । RV_9,067.32c तस्मै सरस्वती दुहे क्षीरं सर्पिर् मधूदकम् ॥ RV_9,068.01a प्र देवम् अच्छा मधुमन्त इन्दवो ऽसिष्यदन्त गाव आ न धेनवः । RV_9,068.01c बर्हिषदो वचनावन्त ऊधभिः परिस्रुतम् उस्रिया निर्णिजं धिरे ॥ RV_9,068.02a स रोरुवद् अभि पूर्वा अचिक्रदद् उपारुहः श्रथयन् स्वादते हरिः । RV_9,068.02c तिरः पवित्रम् परियन्न् उरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥ RV_9,068.03a वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वद् अक्षिता । RV_9,068.03c मही अपारे रजसी विवेविदद् अभिव्रजन्न् अक्षितम् पाज आ ददे ॥ RV_9,068.04a स मातरा विचरन् वाजयन्न् अपः प्र मेधिरः स्वधया पिन्वते पदम् । RV_9,068.04c अंशुर् यवेन पिपिशे यतो नृभिः सं जामिभिर् नसते रक्षते शिरः ॥ RV_9,068.05a सं दक्षेण मनसा जायते कविर् ऋतस्य गर्भो निहितो यमा परः । RV_9,068.05c यूना ह सन्ता प्रथमं वि जज्ञतुर् गुहा हितं जनिम नेमम् उद्यतम् ॥ RV_9,068.06a मन्द्रस्य रूपं विविदुर् मनीषिणः श्येनो यद् अन्धो अभरत् परावतः । RV_9,068.06c तम् मर्जयन्त सुवृधं नदीष्व् आं उशन्तम् अंशुम् परियन्तम् ऋग्मियम् ॥ RV_9,068.07a त्वाम् मृजन्ति दश योषणः सुतं सोम ऋषिभिर् मतिभिर् धीतिभिर् हितम् । RV_9,068.07c अव्यो वारेभिर् उत देवहूतिभिर् नृभिर् यतो वाजम् आ दर्षि सातये ॥ RV_9,068.08a परिप्रयन्तं वय्यं सुषंसदं सोमम् मनीषा अभ्य् अनूषत स्तुभः । RV_9,068.08c यो धारया मधुमां ऊर्मिणा दिव इयर्ति वाचं रयिषाऌ अमर्त्यः ॥ RV_9,068.09a अयं दिव इयर्ति विश्वम् आ रजः सोमः पुनानः कलशेषु सीदति । RV_9,068.09c अद्भिर् गोभिर् मृज्यते अद्रिभिः सुतः पुनान इन्दुर् वरिवो विदत् प्रियम् ॥ RV_9,068.10a एवा नः सोम परिषिच्यमानो वयो दधच् चित्रतमम् पवस्व । RV_9,068.10c अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥ RV_9,069.01a इषुर् न धन्वन् प्रति धीयते मतिर् वत्सो न मातुर् उप सर्ज्य् ऊधनि । RV_9,069.01c उरुधारेव दुहे अग्र आयत्य् अस्य व्रतेष्व् अपि सोम इष्यते ॥ RV_9,069.02a उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तर् आसनि । RV_9,069.02c पवमानः संतनिः प्रघ्नताम् इव मधुमान् द्रप्सः परि वारम् अर्षति ॥ RV_9,069.03a अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीर् अदितेर् ऋतं यते । RV_9,069.03c हरिर् अक्रान् यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥ RV_9,069.04a उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीर् उप यन्ति निष्कृतम् । RV_9,069.04c अत्य् अक्रमीद् अर्जुनं वारम् अव्ययम् अत्कं न निक्तम् परि सोमो अव्यत ॥ RV_9,069.05a अमृक्तेन रुशता वाससा हरिर् अमर्त्यो निर्णिजानः परि व्यत । RV_9,069.05c दिवस् पृष्ठम् बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर् नभस्मयम् ॥ RV_9,069.06a सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकम् ईरते । RV_9,069.06c तन्तुं ततम् परि सर्गास आशवो नेन्द्राद् ऋते पवते धाम किं चन ॥ RV_9,069.07a सिन्धोर् इव प्रवणे निम्न आशवो वृषच्युता मदासो गातुम् आशत । RV_9,069.07c शं नो निवेशे द्विपदे चतुष्पदे ऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः ॥ RV_9,069.08a आ नः पवस्व वसुमद् धिरण्यवद् अश्वावद् गोमद् यवमत् सुवीर्यम् । RV_9,069.08c यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥ RV_9,069.09a एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिम् अच्छ । RV_9,069.09c सुताः पवित्रम् अति यन्त्य् अव्यं हित्वी वव्रिं हरितो वृष्टिम् अच्छ ॥ RV_9,069.10a इन्दव् इन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः । RV_9,069.10c भरा चन्द्राणि गृणते वसूनि देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_9,070.01a त्रिर् अस्मै सप्त धेनवो दुदुह्रे सत्याम् आशिरम् पूर्व्ये व्योमनि । RV_9,070.01c चत्वार्य् अन्या भुवनानि निर्णिजे चारूणि चक्रे यद् ऋतैर् अवर्धत ॥ RV_9,070.02a स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । RV_9,070.02c तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥ RV_9,070.03a ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु । RV_9,070.03c येभिर् नृम्णा च देव्या च पुनत आद् इद् राजानम् मनना अगृभ्णत ॥ RV_9,070.04a स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा । RV_9,070.04c व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥ RV_9,070.05a स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः । RV_9,070.05c वृषा शुष्मेण बाधते वि दुर्मतीर् आदेदिशानः शर्यहेव शुरुधः ॥ RV_9,070.06a स मातरा न ददृशान उस्रियो नानदद् एति मरुताम् इव स्वनः । RV_9,070.06c जानन्न् ऋतम् प्रथमं यत् स्वर्णरम् प्रशस्तये कम् अवृणीत सुक्रतुः ॥ RV_9,070.07a रुवति भीमो वृषभस् तविष्यया ӭङ्गे शिशानो हरिणी विचक्षणः । RV_9,070.07c आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग् भवति निर्णिग् अव्ययी ॥ RV_9,070.08a शुचिः पुनानस् तन्वम् अरेपसम् अव्ये हरिर् न्य् अधाविष्ट सानवि । RV_9,070.08c जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥ RV_9,070.09a पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानम् आ विश । RV_9,070.09c पुरा नो बाधाद् दुरिताति पारय क्षेत्रविद् धि दिश आहा विपृच्छते ॥ RV_9,070.10a हितो न सप्तिर् अभि वाजम् अर्षेन्द्रस्येन्दो जठरम् आ पवस्व । RV_9,070.10c नावा न सिन्धुम् अति पर्षि vidvä छूरो न युध्यन्न् अव नो निद स्पः ॥ RV_9,071.01a आ दक्षिणा सृज्यते शुष्म्य् आसदं वेति द्रुहो रक्षसः पाति जागृविः । RV_9,071.01c हरिर् ओपशं कृणुते नभस् पय उपस्तिरे चम्वोर् ब्रह्म निर्णिजे ॥ RV_9,071.02a प्र कृष्टिहेव शूष एति रोरुवद् असुर्यं वर्णं नि रिणीते अस्य तम् । RV_9,071.02c जहाति वव्रिम् पितुर् एति निष्कृतम् उपप्रुतं कृणुते निर्णिजं तना ॥ RV_9,071.03a अद्रिभिः सुतः पवते गभस्त्योर् वृषायते नभसा वेपते मती । RV_9,071.03c स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥ RV_9,071.04a परि द्युक्षं सहसः पर्वतावृधम् मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् । RV_9,071.04c आ यस्मिन् गावः सुहुताद ऊधनि मूर्धञ् छ्रीणन्त्य् अग्रियं वरीमभिः ॥ RV_9,071.05a सम् ई रथं न भुरिजोर् अहेषत दश स्वसारो अदितेर् उपस्थ आ । RV_9,071.05c जिगाद् उप ज्रयति गोर् अपीच्यम् पदं यद् अस्य मतुथा अजीजनन् ॥ RV_9,071.06a श्येनो न योनिं सदनं धिया कृतं हिरण्ययम् आसदं देव एषति । RV_9,071.06c ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवां अप्य् एति यज्ञियः ॥ RV_9,071.07a परा व्यक्तो अरुषो दिवः कविर् वृषा त्रिपृष्ठो अनविष्ट गा अभि । RV_9,071.07c सहस्रणीतिर् यतिः परायती रेभो न पूर्वीर् उषसो वि राजति ॥ RV_9,071.08a त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत् समृता सेधति स्रिधः । RV_9,071.08c अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥ RV_9,071.09a उक्षेव यूथा परियन्न् अरावीद् अधि त्विषीर् अधित सूर्यस्य । RV_9,071.09c दिव्यः सुपर्णो ऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥ RV_9,072.01a हरिम् मृजन्त्य् अरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते । RV_9,072.01c उद् वाचम् ईरयति हिन्वते मती पुरुष्टुतस्य कति चित् परिप्रियः ॥ RV_9,072.02a साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यद् आदुहुः । RV_9,072.02c यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर् दशभिः काम्यम् मधु ॥ RV_9,072.03a अरममाणो अत्य् एति गा अभि सूर्यस्य प्रियं दुहितुस् तिरो रवम् । RV_9,072.03c अन्व् अस्मै जोषम् अभरद् विनङ्गृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥ RV_9,072.04a नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर् गवाम् प्रदिव इन्दुर् ऋत्वियः । RV_9,072.04c पुरन्धिवान् मनुषो यज्ञसाधनः शुचिर् धिया पवते सोम इन्द्र ते ॥ RV_9,072.05a नृबाहुभ्यां चोदितो धारया सुतो ऽनुष्वधम् पवते सोम इन्द्र ते । RV_9,072.05c आप्राः क्रतून् सम् अजैर् अध्वरे मतीर् वेर् न द्रुषच् चम्वोर् आसदद् धरिः ॥ RV_9,072.06a अंशुं दुहन्ति स्तनयन्तम् अक्षितं कविं कवयो ऽपसो मनीषिणः । RV_9,072.06c सम् ई गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥ RV_9,072.07a नाभा पृथिव्या धरुणो महो दिवो ऽपाम् ऊर्मौ सिन्धुष्व् अन्तर् उक्षितः । RV_9,072.07c इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥ RV_9,072.08a स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्न् आधून्वते च सुक्रतो । RV_9,072.08c मा नो निर् भाग् वसुनः सादनस्पृशो रयिम् पिशङ्गम् बहुलं वसीमहि ॥ RV_9,072.09a आ तू न इन्दो शतदात्व् अश्व्यं सहस्रदातु पशुमद् धिरण्यवत् । RV_9,072.09c उप मास्व बृहती रेवतीर् इषो ऽधि स्तोत्रस्य पवमान नो गहि ॥ RV_9,073.01a स्रक्वे द्रप्सस्य धमतः सम् अस्वरन्न् ऋतस्य योना सम् अरन्त नाभयः । RV_9,073.01c त्रीन् स मूर्ध्नो असुरश् चक्र आरभे सत्यस्य नावः सुकृतम् अपीपरन् ॥ RV_9,073.02a सम्यक् सम्यञ्चो महिषा अहेषत सिन्धोर् ऊर्माव् अधि वेना अवीविपन् । RV_9,073.02c मधोर् धाराभिर् जनयन्तो अर्कम् इत् प्रियाम् इन्द्रस्य तन्वम् अवीवृधन् ॥ RV_9,073.03a पवित्रवन्तः परि वाचम् आसते पितैषाम् प्रत्नो अभि रक्षति व्रतम् । RV_9,073.03c महः समुद्रं वरुणस् तिरो दधे धीरा इच् छेकुर् धरुणेष्व् आरभम् ॥ RV_9,073.04a सहस्रधारे ऽव ते सम् अस्वरन् दिवो नाके मधुजिह्वा असश्चतः । RV_9,073.04c अस्य स्पशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः सन्ति सेतवः ॥ RV_9,073.05a पितुर् मातुर् अध्य् आ ये समस्वरन्न् ऋचा शोचन्तः संदहन्तो अव्रतान् । RV_9,073.05c इन्द्रद्विष्टाम् अप धमन्ति मायया त्वचम् असिक्नीम् भूमनो दिवस् परि ॥ RV_9,073.06a प्रत्नान् मानाद् अध्य् आ ये समस्वरञ् छ्लोकयन्त्रासो रभसस्य मन्तवः । RV_9,073.06c अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥ RV_9,073.07a सहस्रधारे वितते पवित्र आ वाचम् पुनन्ति कवयो मनीषिणः । RV_9,073.07c रुद्रास एषाम् इषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥ RV_9,073.08a ऋतस्य गोपा न दभाय सुक्रतुस् त्री ष पवित्रा हृद्य् अन्तर् आ दधे । RV_9,073.08c विद्वान् स विश्वा भुवनाभि पश्यत्य् अवाजुष्टान् विध्यति कर्ते अव्रतान् ॥ RV_9,073.09a ऋतस्य तन्तुर् विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया । RV_9,073.09c धीराश् चित् तत् समिनक्षन्त आशतात्रा कर्तम् अव पदात्य् अप्रभुः ॥ RV_9,074.01a शिशुर् न जातो ऽव चक्रदद् वने स्वर् यद् वाज्य् अरुषः सिषासति । RV_9,074.01c दिवो रेतसा सचते पयोवृधा तम् ईमहे सुमती शर्म सप्रथः ॥ RV_9,074.02a दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः । RV_9,074.02c सेमे मही रोदसी यक्षद् आवृता समीचीने दाधार सम् इषः कविः ॥ RV_9,074.03a महि प्सरः सुकृतं सोम्यम् मधूर्वी गव्यूतिर् अदितेर् ऋतं यते । RV_9,074.03c ईशे यो वृष्टेर् इत उस्रियो वृषापां नेता य इतऊतिर् ऋग्मियः ॥ RV_9,074.04a आत्मन्वन् नभो दुह्यते घृतम् पय ऋतस्य नाभिर् अमृतं वि जायते । RV_9,074.04c समीचीनाः सुदानवः प्रीणन्ति तं नरो हितम् अव मेहन्ति पेरवः ॥ RV_9,074.05a अरावीद् अंशुः सचमान ऊर्मिणा देवाव्यम् मनुषे पिन्वति त्वचम् । RV_9,074.05c दधाति गर्भम् अदितेर् उपस्थ आ येन तोकं च तनयं च धामहे ॥ RV_9,074.06a सहस्रधारे ऽव ता असश्चतस् तृतीये सन्तु रजसि प्रजावतीः । RV_9,074.06c चतस्रो नाभो निहिता अवो दिवो हविर् भरन्त्य् अमृतं घृतश्चुतः ॥ RV_9,074.07a श्वेतं रूपं कृणुते यत् सिषासति सोमो mŬhvÃæ असुरो वेद भूमनः । RV_9,074.07c धिया शमी सचते सेम् अभि प्रवद् दिवस् कवन्धम् अव दर्षद् उद्रिणम् ॥ RV_9,074.08a अध श्वेतं कलशं गोभिर् अक्तं कार्ष्मन्न् आ वाज्य् अक्रमीत् ससवान् । RV_9,074.08c आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥ RV_9,074.09a अद्भिः सोम पपृचानस्य ते रसो ऽव्यो वारं वि पवमान धावति । RV_9,074.09c स मृज्यमानः कविभिर् मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥ RV_9,075.01a अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । RV_9,075.01c आ सूर्यस्य बृहतो बृहन्न् अधि रथं विष्वञ्चम् अरुहद् विचक्षणः ॥ RV_9,075.02a ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर् धियो अस्या अदाभ्यः । RV_9,075.02c दधाति पुत्रः पित्रोर् अपीच्यं नाम तृतीयम् अधि रोचने दिवः ॥ RV_9,075.03a अव द्युतानः कलशां अचिक्रदन् नृभिर् येमानः कोश आ हिरण्यये । RV_9,075.03c अभीम् ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥ RV_9,075.04a अद्रिभिः सुतो मतिभिश् चनोहितः प्ररोचयन् रोदसी मातरा शुचिः । RV_9,075.04c रोमाण्य् अव्या समया वि धावति मधोर् धारा पिन्वमाना दिवे-दिवे ॥ RV_9,075.05a परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् । RV_9,075.05c ये ते मदा आहनसो विहायसस् तेभिर् इन्द्रं चोदय दातवे मघम् ॥ RV_9,076.01a धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानाम् अनुमाद्यो नृभिः । RV_9,076.01c हरिः सृजानो अत्यो न सत्वभिर् वृथा पाजांसि कृणुते नदीष्व् आ ॥ RV_9,076.02a शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन् रथिरो गविष्टिषु । RV_9,076.02c इन्द्रस्य शुष्मम् ईरयन्न् अपस्युभिर् इन्दुर् हिन्वानो अज्यते मनीषिभिः ॥ RV_9,076.03a इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्व् आ विश । RV_9,076.03c प्र णः पिन्व विद्युद् अभ्रेव रोदसी धिया न वाजां उप मासि शश्वतः ॥ RV_9,076.04a विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिम् ­«i«ÃÊ अवीवशत् । RV_9,076.04c यः सूर्यस्यासिरेण मृज्यते पिता मतीनाम् असमष्टकाव्यः ॥ RV_9,076.05a वृषेव यूथा परि कोशम् अर्षस्य् अपाम् उपस्थे वृषभः कनिक्रदत् । RV_9,076.05c स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥ RV_9,077.01a एष प्र कोशे मधुमां अचिक्रदद् इन्द्रस्य वज्रो वपुषो वपुष्टरः । RV_9,077.01c अभीम् ऋतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥ RV_9,077.02a स पूर्व्यः पवते यं दिवस् परि श्येनो मथायद् इषितस् तिरो रजः । RV_9,077.02c स मध्व आ युवते वेविजान इत् कृशानोर् अस्तुर् मनसाह बिभ्युषा ॥ RV_9,077.03a ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । RV_9,077.03c ईक्षेण्यासो अह्यो न चारवो ब्रह्म-ब्रह्म ये जुजुषुर् हविर्-हविः ॥ RV_9,077.04a अयं नो विद्वान् वनवद् वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः । RV_9,077.04c इनस्य यः सदने गर्भम् आदधे गवाम् उरुब्जम् अभ्य् अर्षति व्रजम् ॥ RV_9,077.05a चक्रिर् दिवः पवते कृत्व्यो रसो महां अदब्धो वरुणो हुरुग् यते । RV_9,077.05c असावि मित्रो वृजनेषु यज्ञियो ऽत्यो न यूथे वृषयुः कनिक्रदत् ॥ RV_9,078.01a प्र राजा वाचं जनयन्न् असिष्यदद् अपो वसानो अभि गा इयक्षति । RV_9,078.01c गृभ्णाति रिप्रम् अविर् अस्य तान्वा शुद्धो देवानाम् उप याति निष्कृतम् ॥ RV_9,078.02a इन्द्राय सोम परि षिच्यसे नृभिर् नृचक्षा ऊर्मिः कविर् अज्यसे वने । RV_9,078.02c पूर्वीर् हि ते स्रुतयः सन्ति यातवे सहस्रम् अश्वा हरयश् चमूषदः ॥ RV_9,078.03a समुद्रिया अप्सरसो मनीषिणम् आसीना अन्तर् अभि सोमम् अक्षरन् । RV_9,078.03c ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नम् पवमानम् अक्षितम् ॥ RV_9,078.04a गोजिन् नः सोमो रथजिद् धिरण्यजित् स्वर्जिद् अब्जित् पवते सहस्रजित् । RV_9,078.04c यं देवासश् चक्रिरे पीतये मदं स्वादिष्ठं द्रप्सम् अरुणम् मयोभुवम् ॥ RV_9,078.05a एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन् द्रविणान्य् अर्षसि । RV_9,078.05c जहि शत्रुम् अन्तिके दूरके च य उर्वीं गव्यूतिम् अभयं च नस् कृधि ॥ RV_9,079.01a अचोदसो नो धन्वन्त्व् इन्दवः प्र सुवानासो बृहद्दिवेषु हरयः । RV_9,079.01c वि च नशन् न इषो अरातयो ऽर्यो नशन्त सनिषन्त नो धियः ॥ RV_9,079.02a प्र णो धन्वन्त्व् इन्दवो मदच्युतो धना वा येभिर् अर्वतो जुनीमसि । RV_9,079.02c तिरो मर्तस्य कस्य चित् परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥ RV_9,079.03a उत स्वस्या अरात्या अरिर् हि ष उतान्यस्या अरात्या वृको हि षः । RV_9,079.03c धन्वन् न तृष्णा सम् अरीत तां अभि सोम जहि पवमान दुराध्यः ॥ RV_9,079.04a दिवि ते नाभा परमो य आददे पृथिव्यास् ते रुरुहुः सानवि क्षिपः । RV_9,079.04c अद्रयस् त्वा बप्सति गोर् अधि त्वच्य् अप्सु त्वा हस्तैर् दुदुहुर् मनीषिणः ॥ RV_9,079.05a एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः । RV_9,079.05c निदं-निदम् पवमान नि तारिष आविस् ते शुष्मो भवतु प्रियो मदः ॥ RV_9,080.01a सोमस्य धारा पवते नृचक्षस ऋतेन देवान् हवते दिवस् परि । RV_9,080.01c बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥ RV_9,080.02a यं त्वा वाजिन्न् अघ्न्या अभ्य् अनूषतायोहतं योनिम् आ रोहसि द्युमान् । RV_9,080.02c मघोनाम् आयुः प्रतिरन् महि श्रव इन्द्राय सोम पवसे वृषा मदः ॥ RV_9,080.03a एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः । RV_9,080.03c प्रत्यङ् स विश्वा भुवनाभि पप्रथे क्रीळन् हरिर् अत्यः स्यन्दते वृषा ॥ RV_9,080.04a तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः । RV_9,080.04c नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान् देवां आ पवस्वा सहस्रजित् ॥ RV_9,080.05a तं त्वा हस्तिनो मधुमन्तम् अद्रिभिर् दुहन्त्य् अप्सु वृषभं दश क्षिपः । RV_9,080.05c इन्द्रं सोम मादयन् दैव्यं जनं सिन्धोर् इवोर्मिः पवमानो अर्षसि ॥ RV_9,081.01a प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः । RV_9,081.01c दध्ना यद् ईम् उन्नीता यशसा गवां दानाय शूरम् उदमन्दिषुः सुताः ॥ RV_9,081.02a अच्छा हि सोमः कलशां असिष्यदद् अत्यो न वोळ्हा रघुवर्तनिर् वृषा । RV_9,081.02c अथा देवानाम् उभयस्य जन्मनो विद्वां अश्नोत्य् अमुत इतश् च यत् ॥ RV_9,081.03a आ नः सोम पवमानः किरा वस्व् इन्दो भव मघवा राधसो महः । RV_9,081.03c शिक्षा वयोधो वसवे सु चेतुना मा नो गयम् आरे अस्मत् परा सिचः ॥ RV_9,081.04a आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः । RV_9,081.04c बृहस्पतिर् मरुतो वायुर् अश्विना त्वष्टा सविता सुयमा सरस्वती ॥ RV_9,081.05a उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर् विधाता । RV_9,081.05c भगो नृशंस उर्व् अन्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥ RV_9,082.01a असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । RV_9,082.01c पुनानो वारम् pary ety अव्ययं श्येनो न योनिं घृतवन्तम् आसदम् ॥ RV_9,082.02a कविर् वेधस्या पर्य् एषि माहिनम् अत्यो न मृष्टो अभि वाजम् अर्षसि । RV_9,082.02c अपसेधन् दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम् ॥ RV_9,082.03a पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । RV_9,082.03c स्वसार आपो अभि गा उतासरन् सं ग्रावभिर् नसते वीते अध्वरे ॥ RV_9,082.04a जायेव पत्याव् अधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते । RV_9,082.04c अन्तर् वाणीषु प्र चरा सु जीवसे ऽनिन्द्यो वृजने सोम जागृहि ॥ RV_9,082.05a यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजम् इन्दो । RV_9,082.05c एवा पवस्व सुविताय नव्यसे तव व्रतम् अन्व् आपः सचन्ते ॥ RV_9,083.01a पवित्रं ते विततम् ब्रह्मणस् पते प्रभुर् गात्राणि पर्य् एषि विश्वतः । RV_9,083.01c अतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तस् तत् सम् आशत ॥ RV_9,083.02a तपोष् पवित्रं विततं दिवस् पदे शोचन्तो अस्य तन्तवो व्य् अस्थिरन् । RV_9,083.02c अवन्त्य् अस्य पवीतारम् आशवो दिवस् पृष्ठम् अधि तिष्ठन्ति चेतसा ॥ RV_9,083.03a अरूरुचद् उषसः पृश्निर् अग्रिय उक्षा बिभर्ति भुवनानि वाजयुः । RV_9,083.03c मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भम् आ दधुः ॥ RV_9,083.04a गन्धर्व इत्था पदम् अस्य रक्षति पाति देवानां जनिमान्य् अद्भुतः । RV_9,083.04c गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षम् आशत ॥ RV_9,083.05a हविर् हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्य् अध्वरम् । RV_9,083.05c राजा पवित्ररथो वाजम् आरुहः सहस्रभृष्टिर् जयसि श्रवो बृहत् ॥ RV_9,084.01a पवस्व देवमादनो विचर्षणिर् अप्सा इन्द्राय वरुणाय वायवे । RV_9,084.01c कृधी नो अद्य वरिवः स्वस्तिमद् उरुक्षितौ गृणीहि दैव्यं जनम् ॥ RV_9,084.02a आ यस् तस्थौ भुवनान्य् अमर्त्यो विश्वानि सोमः परि तान्य् अर्षति । RV_9,084.02c कृण्वन् संचृतं विचृतम् अभिष्टय इन्दुः सिषक्त्य् उषसं न सूर्यः ॥ RV_9,084.03a आ यो गोभिः सृज्यत ओषधीष्व् आ देवानां सुम्न इषयन्न् उपावसुः । RV_9,084.03c आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन् दैव्यं जनम् ॥ RV_9,084.04a एष स्य सोमः पवते सहस्रजिद् धिन्वानो वाचम् इषिराम् उषर्बुधम् । RV_9,084.04c इन्दुः समुद्रम् उद् इयर्ति वायुभिर् एन्द्रस्य हार्दि कलशेषु सीदति ॥ RV_9,084.05a अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् । RV_9,084.05c धनञ्जयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥ RV_9,085.01a इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह । RV_9,085.01c मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्व् इन्दवः ॥ RV_9,085.02a अस्मान् समर्ये पवमान चोदय दक्षो देवानाम् असि हि प्रियो मदः । RV_9,085.02c जहि शत्रूंर् अभ्य् आ भन्दनायतः पिबेन्द्र सोमम् अव नो मृधो जहि ॥ RV_9,085.03a अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिर् उत्तमः । RV_9,085.03c अभि स्वरन्ति बहवो मनीषिणो राजानम् अस्य भुवनस्य निंसते ॥ RV_9,085.04a सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यम् मधु । RV_9,085.04c जयन् क्षेत्रम् अभ्य् अर्षा जयन्न् अप उरुं नो गातुं कृणु सोम mŬhva÷ ॥ RV_9,085.05a कनिक्रदत् कलशे गोभिर् अज्यसे व्य् अव्ययं समया वारम् अर्षसि । RV_9,085.05c मर्मृज्यमानो अत्यो न सानसिर् इन्द्रस्य सोम जठरे सम् अक्षरः ॥ RV_9,085.06a स्वादुः पवस्व दिव्याय जन्मने स्वादुर् इन्द्राय सुहवीतुनाम्ने । RV_9,085.06c स्वादुर् मित्राय वरुणाय वायवे बृहस्पतये मधुमां अदाभ्यः ॥ RV_9,085.07a अत्यम् मृजन्ति कलशे दश क्षिपः प्र विप्राणाम् मतयो वाच ईरते । RV_9,085.07c पवमाना अभ्य् अर्षन्ति सुष्टुतिम् एन्द्रं विशन्ति मदिरास इन्दवः ॥ RV_9,085.08a पवमानो अभ्य् अर्षा सुवीर्यम् उर्वीं गव्यूतिम् महि शर्म सप्रथः । RV_9,085.08c माकिर् नो अस्य परिषूतिर् ईशतेन्दो जयेम त्वया धनं-धनम् ॥ RV_9,085.09a अधि द्याम् अस्थाद् वृषभो विचक्षणो ऽरूरुचद् वि दिवो रोचना कविः । RV_9,085.09c राजा पवित्रम् अत्य् एति रोरुवद् दिवः पीयूषं दुहते नृचक्षसः ॥ RV_9,085.10a दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्य् उक्षणं गिरिष्ठाम् । RV_9,085.10c अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोर् ऊर्मा मधुमन्तम् पवित्र आ ॥ RV_9,085.11a नाके सुपर्णम् उपपप्तिवांसं गिरो वेनानाम् अकृपन्त पूर्वीः । RV_9,085.11c शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम् ॥ RV_9,085.12a ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद् विश्वा रूपा प्रतिचक्षाणो अस्य । RV_9,085.12c भानुः शुक्रेण शोचिषा व्य् अद्यौत् प्रारूरुचद् रोदसी मातरा शुचिः ॥ RV_9,086.01a प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना । RV_9,086.01c दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशम् आसते ॥ RV_9,086.02a प्र ते मदासो मदिरास आशवो ऽसृक्षत रथ्यासो यथा पृथक् । RV_9,086.02c धेनुर् न वत्सम् पयसाभि वज्रिणम् इन्द्रम् इन्दवो मधुमन्त ऊर्मयः ॥ RV_9,086.03a अत्यो न हियानो अभि वाजम् अर्ष स्वर्वित् कोशं दिवो अद्रिमातरम् । RV_9,086.03c वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥ RV_9,086.04a प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन् पयसा धरीमणि । RV_9,086.04c प्रान्तर् ऋषय स्थाविरीर् असृक्षत ये त्वा मृजन्त्य् ऋषिषाण वेधसः ॥ RV_9,086.05a विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस् ते सतः परि यन्ति केतवः । RV_9,086.05c व्यानशिः पवसे सोम धर्मभिः पतिर् विश्वस्य भुवनस्य राजसि ॥ RV_9,086.06a उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । RV_9,086.06c यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥ RV_9,086.07a यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानाम् उप याति निष्कृतम् । RV_9,086.07c सहस्रधारः परि कोशम् अर्षति वृषा पवित्रम् अत्य् एति रोरुवत् ॥ RV_9,086.08a राजा समुद्रं नद्यो वि गाहते ऽपाम् ऊर्मिं सचते सिन्धुषु श्रितः । RV_9,086.08c अध्य् अस्थात् सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥ RV_9,086.09a दिवो न सानु स्तनयन्न् अचिक्रदद् द्यौश् च यस्य पृथिवी च धर्मभिः । RV_9,086.09c इन्द्रस्य सख्यम् पवते विवेविदत् सोमः पुनानः कलशेषु सीदति ॥ RV_9,086.10a ज्योतिर् यज्ञस्य पवते मधु प्रियम् पिता देवानां जनिता विभूवसुः । RV_9,086.10c दधाति रत्नं स्वधयोर् अपीच्यम् मदिन्तमो मत्सर इन्द्रियो रसः ॥ RV_9,086.11a अभिक्रन्दन् कलशं वाज्य् अर्षति पतिर् दिवः शतधारो विचक्षणः । RV_9,086.11c हरिर् मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिः सिन्धुभिर् वृषा ॥ RV_9,086.12a अग्रे सिन्धूनाम् पवमानो अर्षत्य् अग्रे वाचो अग्रियो गोषु गच्छति । RV_9,086.12c अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥ RV_9,086.13a अयम् matavä छकुनो यथा हितो ऽव्ये ससार पवमान ऊर्मिणा । RV_9,086.13c तव क्रत्वा रोदसी अन्तरा कवे शुचिर् धिया पवते सोम इन्द्र ते ॥ RV_9,086.14a द्रापिं वसानो यजतो दिविस्पृशम् अन्तरिक्षप्रा भुवनेष्व् अर्पितः । RV_9,086.14c स्वर् जज्ञानो नभसाभ्य् अक्रमीत् प्रत्नम् अस्य पितरम् आ विवासति ॥ RV_9,086.15a सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे । RV_9,086.15c पदं यद् अस्य परमे व्योमन्य् अतो विश्वा अभि सं याति संयतः ॥ RV_9,086.16a प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतं सखा सख्युर् न प्र मिनाति संगिरम् । RV_9,086.16c मर्य इव युवतिभिः सम् अर्षति सोमः कलशे शतयाम्ना पथा ॥ RV_9,086.17a प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्व् अक्रमुः । RV_9,086.17c सोमम् मनीषा अभ्य् अनूषत स्तुभो ऽभि धेनवः पयसेम् अशिश्रयुः ॥ RV_9,086.18a आ नः सोम संयतम् पिप्युषीम् इषम् इन्दो पवस्व पवमानो अस्रिधम् । RV_9,086.18c या नो दोहते त्रिर् अहन्न् असश्चुषी क्षुमद् वाजवन् मधुमत् सुवीर्यम् ॥ RV_9,086.19a वृषा मतीनाम् पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः । RV_9,086.19c क्राणा सिन्धूनां कलशां अवीवशद् इन्द्रस्य हार्द्य् आविशन् मनीषिभिः ॥ RV_9,086.20a मनीषिभिः पवते पूर्व्यः कविर् नृभिर् यतः परि कोशां अचिक्रदत् । RV_9,086.20c त्रितस्य नाम जनयन् मधु क्षरद् इन्द्रस्य वायोः सख्याय कर्तवे ॥ RV_9,086.21a अयम् पुनान उषसो वि रोचयद् अयं सिन्धुभ्यो अभवद् उ लोककृत् । RV_9,086.21c अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥ RV_9,086.22a पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ । RV_9,086.22c सीदन्न् इन्द्रस्य जठरे कनिक्रदन् नृभिर् यतः सूर्यम् आरोहयो दिवि ॥ RV_9,086.23a अद्रिभिः सुतः पवसे पवित्र आं इन्दव् इन्द्रस्य जठरेष्व् आविशन् । RV_9,086.23c त्वं नृचक्षा अभवो विचक्षण सोम गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अप ॥ RV_9,086.24a त्वां सोम पवमानं स्वाध्यो ऽनु विप्रासो अमदन्न् अवस्यवः । RV_9,086.24c त्वां सुपर्ण आभरद् दिवस् परीन्दो विश्वाभिर् मतिभिः परिष्कृतम् ॥ RV_9,086.25a अव्ये पुनानम् परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः । RV_9,086.25c अपाम् उपस्थे अध्य् आयवः कविम् ऋतस्य योना महिषा अहेषत ॥ RV_9,086.26a इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन् सुपथानि यज्यवे । RV_9,086.26c गाः कृण्वानो निर्णिजं हर्यतः कविर् अत्यो न क्रीळन् परि वारम् अर्षति ॥ RV_9,086.27a असश्चतः शतधारा अभिश्रियो हरिं नवन्ते ऽव ता उदन्युवः । RV_9,086.27c क्षिपो मृजन्ति परि गोभिर् आवृतं तृतीये पृष्ठे अधि रोचने दिवः ॥ RV_9,086.28a तवेमाः प्रजा दिव्यस्य रेतसस् त्वं विश्वस्य भुवनस्य राजसि । RV_9,086.28c अथेदं विश्वम् पवमान ते वशे त्वम् इन्दो प्रथमो धामधा असि ॥ RV_9,086.29a त्वं समुद्रो असि विश्ववित् कवे तवेमाः पञ्च प्रदिशो विधर्मणि । RV_9,086.29c त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥ RV_9,086.30a त्वम् पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे । RV_9,086.30c त्वाम् उशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥ RV_9,086.31a प्र रेभ एत्य् अति वारम् अव्ययं वृषा वनेष्व् अव चक्रदद् धरिः । RV_9,086.31c सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् ॥ RV_9,086.32a स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस् त्रिवृतं यथा विदे । RV_9,086.32c नयन्न् ऋतस्य प्रशिषो नवीयसीः पतिर् जनीनाम् उप याति निष्कृतम् ॥ RV_9,086.33a राजा सिन्धूनाम् पवते पतिर् दिव ऋतस्य याति पथिभिः कनिक्रदत् । RV_9,086.33c सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्न् उपावसुः ॥ RV_9,086.34a पवमान मह्य् अर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया । RV_9,086.34c गभस्तिपूतो नृभिर् अद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥ RV_9,086.35a इषम् ऊर्जम् पवमानाभ्य् अर्षसि श्येनो न वंसु कलशेषु सीदसि । RV_9,086.35c इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥ RV_9,086.36a सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् । RV_9,086.36c अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥ RV_9,086.37a ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः । RV_9,086.37c तास् ते क्षरन्तु मधुमद् घृतम् पयस् तव व्रते सोम तिष्ठन्तु कृष्टयः ॥ RV_9,086.38a त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । RV_9,086.38c स नः पवस्व वसुमद् धिरण्यवद् वयं स्याम भुवनेषु जीवसे ॥ RV_9,086.39a गोवित् पवस्व वसुविद् धिरण्यविद् रेतोधा इन्दो भुवनेष्व् अर्पितः । RV_9,086.39c त्वं सुवीरो असि सोम विश्ववित् तं त्वा विप्रा उप गिरेम आसते ॥ RV_9,086.40a उन् मध्व ऊर्मिर् वनना अतिष्ठिपद् अपो वसानो महिषो वि गाहते । RV_9,086.40c राजा पवित्ररथो वाजम् आरुहत् सहस्रभृष्टिर् जयति श्रवो बृहत् ॥ RV_9,086.41a स भन्दना उद् इयर्ति प्रजावतीर् विश्वायुर् विश्वाः सुभरा अहर्दिवि । RV_9,086.41c ब्रह्म प्रजावद् रयिम् अश्वपस्त्यम् पीत इन्दव् इन्द्रम् अस्मभ्यं याचतात् ॥ RV_9,086.42a सो अग्रे अह्नां हरिर् हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः । RV_9,086.42c द्वा जना यातयन्न् अन्तर् ईयते नरा च शंसं दैव्यं च धर्तरि ॥ RV_9,086.43a अञ्जते व्य् अञ्जते सम् अञ्जते क्रतुं रिहन्ति मधुनाभ्य् अञ्जते । RV_9,086.43c सिन्धोर् उच्छ्वासे पतयन्तम् उक्षणं हिरण्यपावाः पशुम् आसु गृभ्णते ॥ RV_9,086.44a विपश्चिते पवमानाय गायत मही न धारात्य् अन्धो अर्षति । RV_9,086.44c अहिर् न जूर्णाम् अति सर्पति त्वचम् अत्यो न क्रीळन्न् असरद् वृषा हरिः ॥ RV_9,086.45a अग्रेगो राजाप्यस् तविष्यते विमानो अह्नाम् भुवनेष्व् अर्पितः । RV_9,086.45c हरिर् घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥ RV_9,086.46a असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर् भुवनान्य् अर्षति । RV_9,086.46c अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजम् ऋग्मिणो ययुः ॥ RV_9,086.47a प्र ते धारा अत्य् अण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः । RV_9,086.47c यद् गोभिर् इन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥ RV_9,086.48a पवस्व सोम क्रतुविन् न उक्थ्यो ऽव्यो वारे परि धाव मधु प्रियम् । RV_9,086.48c जहि विश्वान् रक्षस इन्दो अत्रिणो बृहद् वदेम विदथे सुवीराः ॥ RV_9,087.01a प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजम् अर्ष । RV_9,087.01c अश्वं न त्वा वाजिनम् मर्जयन्तो ऽच्छा बर्ही रशनाभिर् नयन्ति ॥ RV_9,087.02a स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजनं रक्षमाणः । RV_9,087.02c पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥ RV_9,087.03a ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन । RV_9,087.03c स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम् ॥ RV_9,087.04a एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः । RV_9,087.04c सहस्रसाः शतसा भूरिदावा शश्वत्तमम् बर्हिर् आ वाज्य् अस्थात् ॥ RV_9,087.05a एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि । RV_9,087.05c पवित्रेभिः पवमाना असृग्रञ् छ्रवस्यवो न पृतनाजो अत्याः ॥ RV_9,087.06a परि हि ष्मा पुरुहूतो जनानां विश्वासरद् भोजना पूयमानः । RV_9,087.06c अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजम् अर्ष ॥ RV_9,087.07a एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावद् अर्वा । RV_9,087.07c तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्न् अभि शूरो न सत्वा ॥ RV_9,087.08a एषा ययौ परमाद् अन्तर् अद्रेः कूचित् सतीर् ऊर्वे गा विवेद । RV_9,087.08c दिवो न विद्युत् स्तनयन्त्य् अभ्रैः सोमस्य ते पवत इन्द्र धारा ॥ RV_9,087.09a उत स्म राशिम् परि यासि गोनाम् इन्द्रेण सोम सरथम् पुनानः । RV_9,087.09c पूर्वीर् इषो बृहतीर् जीरदानो शिक्षा शचीवस् तव ता उपष्टुत् ॥ RV_9,088.01a अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यम् पवते त्वम् अस्य पाहि । RV_9,088.01c त्वं ह यं चकृषे त्वं ववृष इन्दुम् मदाय युज्याय सोमम् ॥ RV_9,088.02a स ईं रथो न भुरिषाऌ अयोजि महः पुरूणि सातये वसूनि । RV_9,088.02c आद् ईं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥ RV_9,088.03a वायुर् न यो नियुत्वां इष्टयामा नासत्येव हव आ शम्भविष्ठः । RV_9,088.03c विश्ववारो द्रविणोदा इव त्मन् पूषेव धीजवनो ऽसि सोम ॥ RV_9,088.04a इन्द्रो न यो महा कर्माणि चक्रिर् हन्ता वृत्राणाम् असि सोम पूर्भित् । RV_9,088.04c पैद्वो न हि त्वम् अहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥ RV_9,088.05a अग्निर् न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु । RV_9,088.05c जनो न युध्वा महत उपब्दिर् इयर्ति सोमः पवमान ऊर्मिम् ॥ RV_9,088.06a एते सोमा अति वाराण्य् अव्या दिव्या न कोशासो अभ्रवर्षाः । RV_9,088.06c वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशां असृग्रन् ॥ RV_9,088.07a शुष्मी शर्धो न मारुतम् पवस्वानभिशस्ता दिव्या यथा वि | RV_9,088.07c आपो न मक्षू सुमतिर् भवा नः सहस्राप्साः p­tanëÃï न यज्ञः ॥ RV_9,088.08a राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम । RV_9,088.08c शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ RV_9,089.01a प्रो स्य वह्निः पथ्याभिर् अस्यान् दिवो न वृष्टिः पवमानो अक्षाः । RV_9,089.01c सहस्रधारो असदन् न्य् अस्मे मातुर् उपस्थे वन आ च सोमः ॥ RV_9,089.02a राजा सिन्धूनाम् अवसिष्ट वास ऋतस्य नावम् आरुहद् रजिष्ठाम् । RV_9,089.02c अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईम् पिता दुह ईम् पितुर् जाम् ॥ RV_9,089.03a सिंहं नसन्त मध्वो अयासं हरिम् अरुषं दिवो अस्य पतिम् । RV_9,089.03c शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्य् उक्षा ॥ RV_9,089.04a मधुपृष्ठं घोरम् अयासम् अश्वं रथे युञ्जन्त्य् उरुचक्र ऋष्वम् । RV_9,089.04c स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनम् ऊर्जयन्ति ॥ RV_9,089.05a चतस्र ईं घृतदुहः सचन्ते समाने अन्तर् धरुणे निषत्ताः । RV_9,089.05c ता ईम् अर्षन्ति नमसा पुनानास् ता ईं विश्वतः परि षन्ति पूर्वीः ॥ RV_9,089.06a विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । RV_9,089.06c असत् त उत्सो गृणते नियुत्वान् मध्वो अंशुः पवत इन्द्रियाय ॥ RV_9,089.07a वन्वन्न् अवातो अभि देववीतिम् इन्द्राय सोम वृत्रहा पवस्व । RV_9,089.07c शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ॥ RV_9,090.01a प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्न् अयासीत् । RV_9,090.01c इन्द्रं गच्छन्न् आयुधा संशिशानो विश्वा वसु हस्तयोर् आदधानः ॥ RV_9,090.02a अभि त्रिपृष्ठं वृषणं वयोधाम् आङ्गूषाणाम् अवावशन्त वाणीः । RV_9,090.02c वना वसानो वरुणो न सिन्धून् वि रत्नधा दयते वार्याणि ॥ RV_9,090.03a शूरग्रामः सर्ववीरः sahÃvä जेता पवस्व सनिता धनानि । RV_9,090.03c तिग्मायुधः क्षिप्रधन्वा समत्स्व् अषाळ्हः साह्वान् पृतनासु शत्रून् ॥ RV_9,090.04a उरुगव्यूतिर् अभयानि कृण्वन् समीचीने आ पवस्वा पुरन्धी । RV_9,090.04c अपः सिषासन्न् उषसः स्वर् गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥ RV_9,090.05a मत्सि सोम वरुणम् मत्सि मित्रम् मत्सीन्द्रम् इन्दो पवमान विष्णुम् । RV_9,090.05c मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि महाम् इन्द्रम् इन्दो मदाय ॥ RV_9,090.06a एवा राजेव क्रतुमां अमेन विश्वा घनिघ्नद् दुरिता पवस्व । RV_9,090.06c इन्दो सूक्ताय वचसे वयो धा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,091.01a असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी । RV_9,091.01c दश स्वसारो अधि सानो अव्ये ऽजन्ति वह्निं सदनान्य् अच्छ ॥ RV_9,091.02a वीती जनस्य दिव्यस्य कव्यैर् अधि सुवानो नहुष्येभिर् इन्दुः । RV_9,091.02c प्र यो नृभिर् अमृतो मर्त्येभिर् मर्मृजानो ऽविभिर् गोभिर् अद्भिः ॥ RV_9,091.03a वृषा वृष्णे रोरुवद् अंशुर् अस्मै पवमानो रुशद् ईर्ते पयो गोः । RV_9,091.03c सहस्रम् ऋक्वा पथिभिर् वचोविद् अध्वस्मभिः सूरो अण्वं वि याति ॥ RV_9,091.04a रुजा दृळ्हा चिद् रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् । RV_9,091.04c वृश्चोपरिष्टात् तुजता वधेन ये अन्ति दूराद् उपनायम् एषाम् ॥ RV_9,091.05a स प्रत्नवन् नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः । RV_9,091.05c ये दुःषहासो वनुषा बृहन्तस् तांस् ते अश्याम पुरुकृत् पुरुक्षो ॥ RV_9,091.06a एवा पुनानो अपः स्वर् गा अस्मभ्यं तोका तनयानि भूरि । RV_9,091.06c शं नः क्षेत्रम् उरु ज्योतींषि सोम ज्योङ् नः सूर्यं दृशये रिरीहि ॥ RV_9,092.01a परि सुवानो हरिर् अंशुः पवित्रे रथो न सर्जि सनये हियानः । RV_9,092.01c आपच् छ्लोकम् इन्द्रियम् पूयमानः प्रति देवां अजुषत प्रयोभिः ॥ RV_9,092.02a अच्छा नृचक्षा असरत् पवित्रे नाम दधानः कविर् अस्य योनौ । RV_9,092.02c सीदन् होतेव सदने चमूषूपेम् अग्मन्न् ऋषयः सप्त विप्राः ॥ RV_9,092.03a प्र सुमेधा गातुविद् विश्वदेवः सोमः पुनानः सद एति नित्यम् । RV_9,092.03c भुवद् विश्वेषु काव्येषु रन्तानु जनान् यतते पञ्च धीरः ॥ RV_9,092.04a तव त्ये सोम पवमान निण्ये विश्वे देवास् त्रय एकादशासः । RV_9,092.04c दश स्वधाभिर् अधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥ RV_9,092.05a तन् नु सत्यम् पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त । RV_9,092.05c ज्योतिर् यद् अह्ने अकृणोद् उ लोकम् प्रावन् मनुं दस्यवे कर् अभीकम् ॥ RV_9,092.06a परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीर् इयानः । RV_9,092.06c सोमः पुनानः कलशां अयासीत् सीदन् मृगो न महिषो वनेषु ॥ RV_9,093.01a साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । RV_9,093.01c हरिः पर्य् अद्रवज् जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ RV_9,093.02a सम् मातृभिर् न शिशुर् वावशानो वृषा दधन्वे पुरुवारो अद्भिः । RV_9,093.02c मर्यो न योषाम् अभि निष्कृतं यन् सं गच्छते कलश उस्रियाभिः ॥ RV_9,093.03a उत प्र पिप्य ऊधर् अघ्न्याया इन्दुर् धाराभिः सचते सुमेधाः । RV_9,093.03c मूर्धानं गावः पयसा चमूष्व् अभि श्रीणन्ति वसुभिर् न निक्तैः ॥ RV_9,093.04a स नो देवेभिः पवमान रदेन्दो रयिम् अश्विनं वावशानः । RV_9,093.04c रथिरायताम् उशती पुरन्धिर् अस्मद्र्यग् आ दावने वसूनाम् ॥ RV_9,093.05a नू नो रयिम् उप मास्व नृवन्तम् पुनानो वाताप्यं विश्वश्चन्द्रम् । RV_9,093.05c प्र वन्दितुर् इन्दो तार्य् आयुः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_9,094.01a अधि यद् अस्मिन् वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः । RV_9,094.01c अपो वृणानः पवते कवीयन् व्रजं न पशुवर्धनाय मन्म ॥ RV_9,094.02a द्विता व्यूर्ण्वन्न् अमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त । RV_9,094.02c धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीर् अभि वावश्र इन्दुम् ॥ RV_9,094.03a परि यत् कविः काव्या भरते शूरो न रथो भुवनानि विश्वा । RV_9,094.03c देवेषु यशो मर्ताय भूषन् दक्षाय रायः पुरुभूषु नव्यः ॥ RV_9,094.04a श्रिये जातः श्रिय आ निर् इयाय श्रियं वयो जरितृभ्यो दधाति । RV_9,094.04c श्रियं वसाना अमृतत्वम् आयन् भवन्ति सत्या समिथा मितद्रौ ॥ RV_9,094.05a इषम् ऊर्जम् अभ्य् अर्षाश्वं गाम् उरु ज्योतिः कृणुहि मत्सि देवान् । RV_9,094.05c विश्वानि हि सुषहा तानि तुभ्यम् पवमान बाधसे सोम शत्रून् ॥ RV_9,095.01a कनिक्रन्ति हरिर् आ सृज्यमानः सीदन् वनस्य जठरे पुनानः । RV_9,095.01c नृभिर् यतः कृणुते निर्णिजं गा अतो मतीर् जनयत स्वधाभिः ॥ RV_9,095.02a हरिः सृजानः पथ्याम् ऋतस्येयर्ति वाचम् अरितेव नावम् । RV_9,095.02c देवो देवानां गुह्यानि नामाविष् कृणोति बर्हिषि प्रवाचे ॥ RV_9,095.03a अपाम् इवेद् ऊर्मयस् तर्तुराणाः प्र मनीषा ईरते सोमम् अच्छ । RV_9,095.03c नमस्यन्तीर् उप च यन्ति सं चा च विशन्त्य् उशतीर् उशन्तम् ॥ RV_9,095.04a तम् मर्मृजानम् महिषं न सानाव् अंशुं दुहन्त्य् उक्षणं गिरिष्ठाम् । RV_9,095.04c तं वावशानम् मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥ RV_9,095.05a इष्यन् वाचम् उपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् । RV_9,095.05c इन्द्रश् च यत् क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥ RV_9,096.01a प्र सेनानीः शूरो अग्रे रथानां गव्यन्न् एति हर्षते अस्य सेना । RV_9,096.01c भद्रान् कृण्वन्न् इन्द्रहवान् सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥ RV_9,096.02a सम् अस्य हरिं हरयो मृजन्त्य् अश्वहयैर् अनिशितं नमोभिः । RV_9,096.02c आ तिष्ठति रथम् इन्द्रस्य सखा विद्वां एना सुमतिं यात्य् अच्छ ॥ RV_9,096.03a स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः । RV_9,096.03c कृण्वन्न् अपो वर्षयन् द्याम् उतेमाम् उरोर् आ नो वरिवस्या पुनानः ॥ RV_9,096.04a अजीतये ऽहतये पवस्व स्वस्तये सर्वतातये बृहते । RV_9,096.04c तद् उशन्ति विश्व इमे सखायस् तद् अहं वश्मि पवमान सोम ॥ RV_9,096.05a सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । RV_9,096.05c जनिताग्नेर् जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥ RV_9,096.06a ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् । RV_9,096.06c श्येनो गृध्राणां स्वधितिर् वनानां सोमः पवित्रम् अत्य् एति रेभन् ॥ RV_9,096.07a प्रावीविपद् वाच ऊर्मिं न सिन्धुर् गिरः सोमः पवमानो मनीषाः । RV_9,096.07c अन्तः पश्यन् वृजनेमावराण्य् आ तिष्ठति वृषभो गोषु जानन् ॥ RV_9,096.08a स मत्सरः पृत्सु वन्वन्न् अवातः सहस्ररेता अभि वाजम् अर्ष । RV_9,096.08c इन्द्रायेन्दो पवमानो मनीष्य् अंशोर् ऊर्मिम् ईरय गा इषण्यन् ॥ RV_9,096.09a परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय । RV_9,096.09c सहस्रधारः शतवाज इन्दुर् वाजी न सप्तिः समना जिगाति ॥ RV_9,096.10a स पूर्व्यो वसुविज् जायमानो मृजानो अप्सु दुदुहानो अद्रौ । RV_9,096.10c अभिशस्तिपा भुवनस्य राजा विदद् गातुम् ब्रह्मणे पूयमानः ॥ RV_9,096.11a त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । RV_9,096.11c वन्वन्न् अवातः परिधींर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥ RV_9,096.12a यथापवथा मनवे वयोधा अमित्रहा वरिवोविद् धविष्मान् । RV_9,096.12c एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥ RV_9,096.13a पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये । RV_9,096.13c अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥ RV_9,096.14a वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर् देववीतौ । RV_9,096.14c सं सिन्धुभिः कलशे वावशानः सम् उस्रियाभिः प्रतिरन् न आयुः ॥ RV_9,096.15a एष स्य सोमो मतिभिः पुनानो ऽत्यो न वाजी तरतीद् अरातीः । RV_9,096.15c पयो न दुग्धम् अदितेर् इषिरम् उर्व् इव गातुः सुयमो न वोळ्हा ॥ RV_9,096.16a स्वायुधः सोतृभिः पूयमानो ऽभ्य् अर्ष गुह्यं चारु नाम । RV_9,096.16c अभि वाजं सप्तिर् इव श्रवस्याभि वायुम् अभि गा देव सोम ॥ RV_9,096.17a शिशुं जज्ञानं हर्यतम् मृजन्ति शुम्भन्ति वह्निम् मरुतो गणेन । RV_9,096.17c कविर् गीर्भिः काव्येना कविः सन् सोमः पवित्रम् अत्य् एति रेभन् ॥ RV_9,096.18a ऋषिमना य ऋषिकृत् स्वर्षाः सहस्रणीथः पदवीः कवीनाम् । RV_9,096.18c तृतीयं धाम महिषः सिषासन् सोमो विराजम् अनु राजति ष्टुप् ॥ RV_9,096.19a चमूषच् छ्येनः शकुनो विभृत्वा गोविन्दुर् द्रप्स आयुधानि बिभ्रत् । RV_9,096.19c अपाम् ऊर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥ RV_9,096.20a मर्यो न शुभ्रस् तन्वम् मृजानो ऽत्यो न सृत्वा सनये धनानाम् । RV_9,096.20c वृषेव यूथा परि कोशम् अर्षन् कनिक्रदच् चम्वोर् आ विवेश ॥ RV_9,096.21a पवस्वेन्दो पवमानो महोभिः कनिक्रदत् परि वाराण्य् अर्ष । RV_9,096.21c क्रीळञ् चम्वोर् आ विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ॥ RV_9,096.22a प्रास्य धारा बृहतीर् असृग्रन्न् अक्तो गोभिः कलशां आ विवेश । RV_9,096.22c साम कृण्वन् सामन्यो विपश्चित् क्रन्दन्न् एत्य् अभि सख्युर् न जामिम् ॥ RV_9,096.23a अपघ्नन्न् एषि पवमान शत्रून् प्रियां न जारो अभिगीत इन्दुः । RV_9,096.23c सीदन् वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥ RV_9,096.24a आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः । RV_9,096.24c हरिर् आनीतः पुरुवारो अप्स्व् अचिक्रदत् कलशे देवयूनाम् ॥ RV_9,097.01a अस्य प्रेषा हेमना पूयमानो देवो देवेभिः सम् अपृक्त रसम् । RV_9,097.01c सुतः पवित्रम् पर्य् एति रेभन् मितेव सद्म पशुमान्ति होता ॥ RV_9,097.02a भद्रा वस्त्रा समन्या वसानो महान् कविर् निवचनानि शंसन् । RV_9,097.02c आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर् देववीतौ ॥ RV_9,097.03a सम् उ प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे । RV_9,097.03c अभि स्वर धन्वा पूयमानो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,097.04a प्र गायताभ्य् अर्चाम देवान् सोमं हिनोत महते धनाय । RV_9,097.04c स्वादुः पवाते अति वारम् अव्यम् आ सीदाति कलशं देवयुर् नः ॥ RV_9,097.05a इन्दुर् देवानाम् उप सख्यम् आयन् सहस्रधारः पवते मदाय । RV_9,097.05c नृभि स्तवानो अनु धाम पूर्वम् अगन्न् इन्द्रम् महते सौभगाय ॥ RV_9,097.06a स्तोत्रे राये हरिर् अर्षा पुनान इन्द्रम् मदो गच्छतु ते भराय । RV_9,097.06c देवैर् याहि सरथं राधो अच्छा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,097.07a प्र काव्यम् उशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । RV_9,097.07c महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्य् एति रेभन् ॥ RV_9,097.08a प्र हंसासस् तृपलम् मन्युम् अच्छामाद् अस्तं वृषगणा अयासुः । RV_9,097.08c आङ्गूष्यम् पवमानं सखायो दुर्मर्षं साकम् प्र वदन्ति वाणम् ॥ RV_9,097.09a स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तम् मिमते न गावः । RV_9,097.09c परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर् ददृशे नक्तम् ऋज्रः ॥ RV_9,097.10a इन्दुर् वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन् मदाय । RV_9,097.10c हन्ति रक्षो बाधते पर्य् अरातीर् वरिवः कृण्वन् वृजनस्य राजा ॥ RV_9,097.11a अध धारया मध्वा पृचानस् तिरो रोम पवते अद्रिदुग्धः । RV_9,097.11c इन्दुर् इन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥ RV_9,097.12a अभि प्रियाणि पवते पुनानो देवो देवान् स्वेन रसेन पृञ्चन् । RV_9,097.12c इन्दुर् धर्माण्य् ऋतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥ RV_9,097.13a वृषा शोणो अभिकनिक्रदद् गा नदयन्न् एति पृथिवीम् उत द्याम् । RV_9,097.13c इन्द्रस्येव वग्नुर् आ ӭण्व आजौ प्रचेतयन्न् अर्षति वाचम् एमाम् ॥ RV_9,097.14a रसाय्यः पयसा पिन्वमान ईरयन्न् एषि मधुमन्तम् अंशुम् । RV_9,097.14c पवमानः संतनिम् एषि कृण्वन्न् इन्द्राय सोम परिषिच्यमानः ॥ RV_9,097.15a एवा पवस्व मदिरो मदायोदग्राभस्य नमयन् वधस्नैः । RV_9,097.15c परि वर्णम् भरमाणो रुशन्तं गव्युर् नो अर्ष परि सोम सिक्तः ॥ RV_9,097.16a जुष्ट्वी न इन्दो सुपथा सुगान्य् उरौ पवस्व वरिवांसि कृण्वन् । RV_9,097.16c घनेव विष्वग् दुरितानि विघ्नन्न् अधि ष्णुना धन्व सानो अव्ये ॥ RV_9,097.17a वृष्टिं नो अर्ष दिव्यां जिगत्नुम् इळावतीं शङ्गयीं जीरदानुम् । RV_9,097.17c स्तुकेव वीता धन्वा विचिन्वन् बन्धूंर् इमां अवरां इन्दो वायून् ॥ RV_9,097.18a ग्रन्थिं न वि ष्य ग्रथितम् पुनान ऋजुं च गातुं वृजिनं च सोम । RV_9,097.18c अत्यो न क्रदो हरिर् आ सृजानो मर्यो देव धन्व पस्त्यावान् ॥ RV_9,097.19a जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये । RV_9,097.19c सहस्रधारः सुरभिर् अदब्धः परि स्रव वाजसातौ नृषह्ये ॥ RV_9,097.20a अरश्मानो ये ऽरथा अयुक्ता अत्यासो न ससृजानास आजौ । RV_9,097.20c एते शुक्रासो धन्वन्ति सोमा देवासस् तां उप याता पिबध्यै ॥ RV_9,097.21a एवा न इन्दो अभि देववीतिम् परि स्रव नभो अर्णश् चमूषु । RV_9,097.21c सोमो अस्मभ्यं काम्यम् बृहन्तं रयिं ददातु वीरवन्तम् उग्रम् ॥ RV_9,097.22a तक्षद् यदी मनसो वेनतो वाग् ज्येष्ठस्य वा धर्मणि क्षोर् अनीके । RV_9,097.22c आद् ईम् आयन् वरम् आ वावशाना जुष्टम् पतिं कलशे गाव इन्दुम् ॥ RV_9,097.23a प्र दानुदो दिव्यो दानुपिन्व ऋतम् ऋताय पवते सुमेधाः । RV_9,097.23c धर्मा भुवद् वृजन्यस्य राजा प्र रश्मिभिर् दशभिर् भारि भूम ॥ RV_9,097.24a पवित्रेभिः पवमानो नृचक्षा राजा देवानाम् उत मर्त्यानाम् । RV_9,097.24c द्विता भुवद् रयिपती रयीणाम् ऋतम् भरत् सुभृतं चार्व् इन्दुः ॥ RV_9,097.25a अर्वां इव श्रवसे सातिम् अच्छेन्द्रस्य वायोर् अभि वीतिम् अर्ष । RV_9,097.25c स नः सहस्रा बृहतीर् इषो दा भवा सोम द्रविणोवित् पुनानः ॥ RV_9,097.26a देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः । RV_9,097.26c आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥ RV_9,097.27a एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः । RV_9,097.27c महश् चिद् धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥ RV_9,097.28a अश्वो नो क्रदो वृषभिर् युजानः सिंहो न भीमो मनसो जवीयान् । RV_9,097.28c अर्वाचीनैः पथिभिर् ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥ RV_9,097.29a शतं धारा देवजाता असृग्रन् सहस्रम् एनाः कवयो मृजन्ति । RV_9,097.29c इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥ RV_9,097.30a दिवो न सर्गा अससृग्रम् अह्नां राजा न मित्रम् प्र मिनाति धीरः । RV_9,097.30c पितुर् न पुत्रः क्रतुभिर् यतान आ पवस्व विशे अस्या अजीतिम् ॥ RV_9,097.31a प्र ते धारा मधुमतीर् असृग्रन् वारान् यत् पूतो अत्येष्य् अव्यान् । RV_9,097.31c पवमान पवसे धाम गोनां जज्ञानः सूर्यम् अपिन्वो अर्कैः ॥ RV_9,097.32a कनिक्रदद् अनु पन्थाम् ऋतस्य शुक्रो वि भास्य् अमृतस्य धाम । RV_9,097.32c स इन्द्राय पवसे मत्सरवान् हिन्वानो वाचम् मतिभिः कवीनाम् ॥ RV_9,097.33a दिव्यः सुपर्णो ऽव चक्षि सोम पिन्वन् धाराः कर्मणा देववीतौ । RV_9,097.33c एन्दो विश कलशं सोमधानं क्रन्दन्न् इहि सूर्यस्योप रश्मिम् ॥ RV_9,097.34a तिस्रो वाच ईरयति प्र वह्निर् ऋतस्य धीतिम् ब्रह्मणो मनीषाम् । RV_9,097.34c गावो यन्ति गोपतिम् पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥ RV_9,097.35a सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । RV_9,097.35c सोमः सुतः पूयते अज्यमानः सोमे अर्कास् त्रिष्टुभः सं नवन्ते ॥ RV_9,097.36a एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति । RV_9,097.36c इन्द्रम् आ विश बृहता रवेण वर्धया वाचं जनया पुरन्धिम् ॥ RV_9,097.37a आ जागृविर् विप्र ऋता मतीनां सोमः पुनानो असदच् चमूषु । RV_9,097.37c सपन्ति यम् मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥ RV_9,097.38a स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः । RV_9,097.38c प्रिया चिद् यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥ RV_9,097.39a स वर्धिता वर्धनः पूयमानः सोमो mŬhvÃæ अभि नो ज्योतिषावीत् । RV_9,097.39c येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिम् उष्णन् ॥ RV_9,097.40a अक्रान् समुद्रः प्रथमे विधर्मञ् जनयन् प्रजा भुवनस्य राजा । RV_9,097.40c वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुः ॥ RV_9,097.41a महत् तत् सोमो महिषश् चकारापां यद् गर्भो ऽवृणीत देवान् । RV_9,097.41c अदधाद् इन्द्रे पवमान ओजो ऽजनयत् सूर्ये ज्योतिर् इन्दुः ॥ RV_9,097.42a मत्सि वायुम् इष्टये राधसे च मत्सि मित्रावरुणा पूयमानः । RV_9,097.42c मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि द्यावापृथिवी देव सोम ॥ RV_9,097.43a ऋजुः पवस्व वृजिनस्य हन्तापामीवाम् बाधमानो मृधश् च । RV_9,097.43c अभिश्रीणन् पयः पयसाभि गोनाम् इन्द्रस्य त्वं तव वयं सखायः ॥ RV_9,097.44a मध्वः सूदम् पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च । RV_9,097.44c स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥ RV_9,097.45a सोमः सुतो धारयात्यो न हित्वा सिन्धुर् न निम्नम् अभि वाज्य् अक्षाः । RV_9,097.45c आ योनिं वन्यम् असदत् पुनानः सम् इन्दुर् गोभिर् असरत् सम् अद्भिः ॥ RV_9,097.46a एष स्य ते पवत इन्द्र सोमश् चमूषु धीर उशते तवस्वान् । RV_9,097.46c स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयताम् असर्जि ॥ RV_9,097.47a एष प्रत्नेन वयसा पुनानस् तिरो वर्पांसि दुहितुर् दधानः । RV_9,097.47c वसानः शर्म त्रिवरूथम् अप्सु होतेव याति समनेषु रेभन् ॥ RV_9,097.48a नू नस् त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः । RV_9,097.48c अप्सु स्वादिष्ठो मधुमां ऋतावा देवो न यः सविता सत्यमन्मा ॥ RV_9,097.49a अभि वायुं वीत्य् अर्षा गृणानो ऽभि मित्रावरुणा पूयमानः । RV_9,097.49c अभी नरं धीजवनं रथेष्ठाम् अभीन्द्रं वृषणं वज्रबाहुम् ॥ RV_9,097.50a अभि वस्त्रा सुवसनान्य् अर्षाभि धेनूः सुदुघाः पूयमानः । RV_9,097.50c अभि चन्द्रा भर्तवे नो हिरण्याभ्य् अश्वान् रथिनो देव सोम ॥ RV_9,097.51a अभी नो अर्ष दिव्या वसून्य् अभि विश्वा पार्थिवा पूयमानः । RV_9,097.51c अभि येन द्रविणम् अश्नवामाभ्य् आर्षेयं जमदग्निवन् नः ॥ RV_9,097.52a अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व । RV_9,097.52c ब्रध्नश् चिद् अत्र वातो न जूतः पुरुमेधश् चित् तकवे नरं दात् ॥ RV_9,097.53a उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । RV_9,097.53c षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद् रणाय ॥ RV_9,097.54a महीमे अस्य वृषनाम शूषे मांश्चत्वे वा पृशने वा वधत्रे । RV_9,097.54c अस्वापयन् निगुतः स्नेहयच् चापामित्रां अपाचितो अचेतः ॥ RV_9,097.55a सं त्री पवित्रा विततान्य् एष्य् अन्व् एकं धावसि पूयमानः । RV_9,097.55c असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥ RV_9,097.56a एष विश्ववित् पवते मनीषी सोमो विश्वस्य भुवनस्य राजा । RV_9,097.56c द्रप्सां ईरयन् विदथेष्व् इन्दुर् वि वारम् अव्यं समयाति याति ॥ RV_9,097.57a इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः । RV_9,097.57c हिन्वन्ति धीरा दशभिः क्षिपाभिः सम् अञ्जते रूपम् अपां रसेन ॥ RV_9,097.58a त्वया वयम् पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । RV_9,097.58c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_9,098.01a अभि नो वाजसातमं रयिम् अर्ष पुरुस्पृहम् । RV_9,098.01c इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥ RV_9,098.02a परि ष्य सुवानो अव्ययं रथे न वर्माव्यत । RV_9,098.02c इन्दुर् अभि द्रुणा हितो हियानो धाराभिर् अक्षाः ॥ RV_9,098.03a परि ष्य सुवानो अक्षा इन्दुर् अव्ये मदच्युतः । RV_9,098.03c धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥ RV_9,098.04a स हि त्वं देव शश्वते वसु मर्ताय दाशुषे । RV_9,098.04c इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥ RV_9,098.05a वयं ते अस्य वृत्रहन् वसो वस्वः पुरुस्पृहः । RV_9,098.05c नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥ RV_9,098.06a द्विर् यम् पञ्च स्वयशसं स्वसारो अद्रिसंहतम् । RV_9,098.06c प्रियम् इन्द्रस्य काम्यम् प्रस्नापयन्त्य् ऊर्मिणम् ॥ RV_9,098.07a परि त्यं हर्यतं हरिम् बभ्रुम् पुनन्ति वारेण । RV_9,098.07c यो देवान् विश्वां इत् परि मदेन सह गच्छति ॥ RV_9,098.08a अस्य वो ह्य् अवसा पान्तो दक्षसाधनम् । RV_9,098.08c यः सूरिषु श्रवो बृहद् दधे स्वर् ण हर्यतः ॥ RV_9,098.09a स वां यज्ञेषु मानवी इन्दुर् जनिष्ट रोदसी । RV_9,098.09c देवो देवी गिरिष्ठा अस्रेधन् तं तुविष्वणि ॥ RV_9,098.10a इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । RV_9,098.10c नरे च दक्षिणावते देवाय सदनासदे ॥ RV_9,098.11a ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् । RV_9,098.11c अपप्रोथन्तः सनुतर् हुरश्चितः प्रातस् तां अप्रचेतसः ॥ RV_9,098.12a तं सखायः पुरोरुचं यूयं वयं च सूरयः । RV_9,098.12c अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥ RV_9,099.01a आ हर्यताय धृष्णवे धनुस् तन्वन्ति पौंस्यम् । RV_9,099.01c शुक्रां वयन्त्य् असुराय निर्णिजं विपाम् अग्रे महीयुवः ॥ RV_9,099.02a अध क्षपा परिष्कृतो वाजां अभि प्र गाहते । RV_9,099.02c यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥ RV_9,099.03a तम् अस्य मर्जयामसि मदो य इन्द्रपातमः । RV_9,099.03c यं गाव आसभिर् दधुः पुरा नूनं च सूरयः ॥ RV_9,099.04a तं गाथया पुराण्या पुनानम् अभ्य् अनूषत । RV_9,099.04c उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥ RV_9,099.05a तम् उक्षमाणम् अव्यये वारे पुनन्ति धर्णसिम् । RV_9,099.05c दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥ RV_9,099.06a स पुनानो मदिन्तमः सोमश् चमूषु सीदति । RV_9,099.06c पशौ न रेत आदधत् पतिर् वचस्यते धियः ॥ RV_9,099.07a स मृज्यते सुकर्मभिर् देवो देवेभ्यः सुतः । RV_9,099.07c विदे यद् आसु संददिर् महीर् अपो वि गाहते ॥ RV_9,099.08a सुत इन्दो पवित्र आ नृभिर् यतो वि नीयसे । RV_9,099.08c इन्द्राय मत्सरिन्तमश् चमूष्व् आ नि षीदसि ॥ RV_9,100.01a अभी नवन्ते अद्रुहः प्रियम् इन्द्रस्य काम्यम् । RV_9,100.01c वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥ RV_9,100.02a पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् । RV_9,100.02c त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥ RV_9,100.03a त्वं धियम् मनोयुजं सृजा वृष्टिं न तन्यतुः । RV_9,100.03c त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥ RV_9,100.04a परि ते जिग्युषो यथा धारा सुतस्य धावति । RV_9,100.04c रंहमाणा व्य् अव्ययं वारं वाजीव सानसिः ॥ RV_9,100.05a क्रत्वे दक्षाय नः कवे पवस्व सोम धारया । RV_9,100.05c इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥ RV_9,100.06a पवस्व वाजसातमः पवित्रे धारया सुतः । RV_9,100.06c इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥ RV_9,100.07a त्वां रिहन्ति मातरो हरिम् पवित्रे अद्रुहः । RV_9,100.07c वत्सं जातं न धेनवः पवमान विधर्मणि ॥ RV_9,100.08a पवमान महि श्रवश् चित्रेभिर् यासि रश्मिभिः । RV_9,100.08c शर्धन् तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥ RV_9,100.09a त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । RV_9,100.09c प्रति द्रापिम् अमुञ्चथाः पवमान महित्वना ॥ RV_9,101.01a पुरोजिती वो अन्धसः सुताय मादयित्नवे । RV_9,101.01c अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥ RV_9,101.02a यो धारया पावकया परिप्रस्यन्दते सुतः । RV_9,101.02c इन्दुर् अश्वो न कृत्व्यः ॥ RV_9,101.03a तं दुरोषम् अभी नरः सोमं विश्वाच्या धिया । RV_9,101.03c यज्ञं हिन्वन्त्य् अद्रिभिः ॥ RV_9,101.04a सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । RV_9,101.04c पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदाः ॥ RV_9,101.05a इन्दुर् इन्द्राय पवत इति देवासो अब्रुवन् । RV_9,101.05c वाचस् पतिर् मखस्यते विश्वस्येशान ओजसा ॥ RV_9,101.06a सहस्रधारः पवते समुद्रो वाचमीङ्खयः । RV_9,101.06c सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे ॥ RV_9,101.07a अयम् पूषा रयिर् भगः सोमः पुनानो अर्षति । RV_9,101.07c पतिर् विश्वस्य भूमनो व्य् अख्यद् रोदसी उभे ॥ RV_9,101.08a सम् उ प्रिया अनूषत गावो मदाय घृष्वयः । RV_9,101.08c सोमासः कृण्वते पथः पवमानास इन्दवः ॥ RV_9,101.09a य ओजिष्ठस् तम् आ भर पवमान श्रवाय्यम् । RV_9,101.09c यः पञ्च चर्षणीर् अभि रयिं येन वनामहै ॥ RV_9,101.10a सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः । RV_9,101.10c मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥ RV_9,101.11a सुष्वाणासो व्य् अद्रिभिश् चिताना गोर् अधि त्वचि । RV_9,101.11c इषम् अस्मभ्यम् अभितः सम् अस्वरन् वसुविदः ॥ RV_9,101.12a एते पूता विपश्चितः सोमासो दध्याशिरः । RV_9,101.12c सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥ RV_9,101.13a प्र सुन्वानस्यान्धसो मर्तो न वृत तद् वचः । RV_9,101.13c अप श्वानम् अराधसं हता मखं न भृगवः ॥ RV_9,101.14a आ जामिर् अत्के अव्यत भुजे न पुत्र ओण्योः । RV_9,101.14c सरज् जारो न योषणां वरो न योनिम् आसदम् ॥ RV_9,101.15a स वीरो दक्षसाधनो वि यस् तस्तम्भ रोदसी । RV_9,101.15c हरिः पवित्रे अव्यत वेधा न योनिम् आसदम् ॥ RV_9,101.16a अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि । RV_9,101.16c कनिक्रदद् वृषा हरिर् इन्द्रस्याभ्य् एति निष्कृतम् ॥ RV_9,102.01a क्राणा शिशुर् महीनां हिन्वन्न् ऋतस्य दीधितिम् । RV_9,102.01c विश्वा परि प्रिया भुवद् अध द्विता ॥ RV_9,102.02a उप त्रितस्य pëyor अभक्त यद् गुहा पदम् । RV_9,102.02c यज्ञस्य सप्त धामभिर् अध प्रियम् ॥ RV_9,102.03a त्रीणि त्रितस्य धारया पृष्ठेष्व् एरया रयिम् । RV_9,102.03c मिमीते अस्य योजना वि सुक्रतुः ॥ RV_9,102.04a जज्ञानं सप्त मातरो वेधाम् अशासत श्रिये । RV_9,102.04c अयं ध्रुवो रयीणां चिकेत यत् ॥ RV_9,102.05a अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः । RV_9,102.05c स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥ RV_9,102.06a यम् ई गर्भम् ऋतावृधो दृशे चारुम् अजीजनन् । RV_9,102.06c कविम् मंहिष्ठम् अध्वरे पुरुस्पृहम् ॥ RV_9,102.07a समीचीने अभि त्मना यह्वी ऋतस्य मातरा । RV_9,102.07c तन्वाना यज्ञम् आनुषग् यद् अञ्जते ॥ RV_9,102.08a क्रत्वा शुक्रेभिर् अक्षभिर् ऋणोर् अप व्रजं दिवः । RV_9,102.08c हिन्वन्न् ऋतस्य दीधितिम् प्राध्वरे ॥ RV_9,103.01a प्र पुनानाय वेधसे सोमाय वच उद्यतम् । RV_9,103.01c भृतिं न भरा मतिभिर् जुजोषते ॥ RV_9,103.02a परि वाराण्य् अव्यया गोभिर् अञ्जानो अर्षति । RV_9,103.02c त्री षधस्था पुनानः कृणुते हरिः ॥ RV_9,103.03a परि कोशम् मधुश्चुतम् अव्यये वारे अर्षति । RV_9,103.03c अभि वाणीर् ऋषीणां सप्त नूषत ॥ RV_9,103.04a परि णेता मतीनां विश्वदेवो अदाभ्यः । RV_9,103.04c सोमः पुनानश् चम्वोर् विशद् धरिः ॥ RV_9,103.05a परि दैवीर् अनु स्वधा इन्द्रेण याहि सरथम् । RV_9,103.05c पुनानो वाघद् वाघद्भिर् अमर्त्यः ॥ RV_9,103.06a परि सप्तिर् न वाजयुर् देवो देवेभ्यः सुतः । RV_9,103.06c व्यानशिः पवमानो वि धावति ॥ RV_9,104.01a सखाय आ नि षीदत पुनानाय प्र गायत । RV_9,104.01c शिशुं न यज्ञैः परि भूषत श्रिये ॥ RV_9,104.02a सम् ई वत्सं न मातृभिः सृजता गयसाधनम् । RV_9,104.02c देवाव्यम् मदम् अभि द्विशवसम् ॥ RV_9,104.03a पुनाता दक्षसाधनं यथा शर्धाय वीतये । RV_9,104.03c यथा मित्राय वरुणाय शन्तमः ॥ RV_9,104.04a अस्मभ्यं त्वा वसुविदम् अभि वाणीर् अनूषत । RV_9,104.04c गोभिष् टे वर्णम् अभि वासयामसि ॥ RV_9,104.05a स नो मदानाम् पत इन्दो देवप्सरा असि । RV_9,104.05c सखेव सख्ये गातुवित्तमो भव ॥ RV_9,104.06a सनेमि कृध्य् अस्मद् आ रक्षसं कं चिद् अत्रिणम् । RV_9,104.06c अपादेवं द्वयुम् अंहो युयोधि नः ॥ RV_9,105.01a तं वः सखायो मदाय पुनानम् अभि गायत । RV_9,105.01c शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥ RV_9,105.02a सं वत्स इव मातृभिर् इन्दुर् हिन्वानो अज्यते । RV_9,105.02c देवावीर् मदो मतिभिः परिष्कृतः ॥ RV_9,105.03a अयं दक्षाय साधनो ऽयं शर्धाय वीतये । RV_9,105.03c अयं देवेभ्यो मधुमत्तमः सुतः ॥ RV_9,105.04a गोमन् न इन्दो अश्ववत् सुतः सुदक्ष धन्व । RV_9,105.04c शुचिं ते वर्णम् अधि गोषु दीधरम् ॥ RV_9,105.05a स नो हरीणाम् पत इन्दो देवप्सरस्तमः । RV_9,105.05c सखेव सख्ये नर्यो रुचे भव ॥ RV_9,105.06a सनेमि त्वम् अस्मद् आं अदेवं कं चिद् अत्रिणम् । RV_9,105.06c साह्वां इन्दो परि बाधो अप द्वयुम् ॥ RV_9,106.01a इन्द्रम् अच्छ सुता इमे वृषणं यन्तु हरयः । RV_9,106.01c श्रुष्टी जातास इन्दवः स्वर्विदः ॥ RV_9,106.02a अयम् भराय सानसिर् इन्द्राय पवते सुतः । RV_9,106.02c सोमो जैत्रस्य चेतति यथा विदे ॥ RV_9,106.03a अस्येद् इन्द्रो मदेष्व् आ ग्राभं गृभ्णीत सानसिम् । RV_9,106.03c वज्रं च वृषणम् भरत् सम् अप्सुजित् ॥ RV_9,106.04a प्र धन्वा सोम जागृविर् इन्द्रायेन्दो परि स्रव । RV_9,106.04c द्युमन्तं शुष्मम् आ भरा स्वर्विदम् ॥ RV_9,106.05a इन्द्राय वृषणम् मदम् पवस्व विश्वदर्शतः । RV_9,106.05c सहस्रयामा पथिकृद् विचक्षणः ॥ RV_9,106.06a अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः । RV_9,106.06c सहस्रं याहि पथिभिः कनिक्रदत् ॥ RV_9,106.07a पवस्व देववीतय इन्दो धाराभिर् ओजसा । RV_9,106.07c आ कलशम् मधुमान् सोम नः सदः ॥ RV_9,106.08a तव द्रप्सा उदप्रुत इन्द्रम् मदाय वावृधुः । RV_9,106.08c त्वां देवासो अमृताय कम् पपुः ॥ RV_9,106.09a आ नः सुतास इन्दवः पुनाना धावता रयिम् । RV_9,106.09c वृष्टिद्यावो रीत्यापः स्वर्विदः ॥ RV_9,106.10a सोमः पुनान ऊर्मिणाव्यो वारं वि धावति । RV_9,106.10c अग्रे वाचः पवमानः कनिक्रदत् ॥ RV_9,106.11a धीभिर् हिन्वन्ति वाजिनं वने क्रीळन्तम् अत्यविम् । RV_9,106.11c अभि त्रिपृष्ठम् मतयः सम् अस्वरन् ॥ RV_9,106.12a असर्जि कलशां अभि मीळ्हे सप्तिर् न वाजयुः । RV_9,106.12c पुनानो वाचं जनयन्न् असिष्यदत् ॥ RV_9,106.13a पवते हर्यतो हरिर् अति ह्वरांसि रंह्या । RV_9,106.13c अभ्यर्षन् स्तोतृभ्यो वीरवद् यशः ॥ RV_9,106.14a अया पवस्व देवयुर् मधोर् धारा असृक्षत । RV_9,106.14c रेभन् पवित्रम् पर्य् एषि विश्वतः ॥ RV_9,107.01a परीतो षिञ्चता सुतं सोमो य उत्तमं हविः । RV_9,107.01c दधन्वां यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥ RV_9,107.02a नूनम् पुनानो ऽविभिः परि स्रवादब्धः सुरभिन्तरः । RV_9,107.02c सुते चित् त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिर् उत्तरम् ॥ RV_9,107.03a परि सुवानश् चक्षसे देवमादनः क्रतुर् इन्दुर् विचक्षणः ॥ RV_9,107.04a पुनानः सोम धारयापो वसानो अर्षसि । RV_9,107.04c आ रत्नधा योनिम् ऋतस्य सीदस्य् उत्सो देव हिरण्ययः ॥ RV_9,107.05a दुहान ऊधर् दिव्यम् मधु प्रियम् प्रत्नं सधस्थम् आसदत् । RV_9,107.05c आपृच्छ्यं धरुणं वाज्य् अर्षति नृभिर् धूतो विचक्षणः ॥ RV_9,107.06a पुनानः सोम जागृविर् अव्यो वारे परि प्रियः । RV_9,107.06c त्वं विप्रो अभवो ऽङ्गिरस्तमो मध्वा यज्ञम् मिमिक्ष नः ॥ RV_9,107.07a सोमो mŬhvÃn पवते गातुवित्तम ऋषिर् विप्रो विचक्षणः । RV_9,107.07c त्वं कविर् अभवो देववीतम आ सूर्यं रोहयो दिवि ॥ RV_9,107.08a सोम उ षुवाणः सोतृभिर् अधि ष्णुभिर् अवीनाम् । RV_9,107.08c अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥ RV_9,107.09a अनूपे गोमान् गोभिर् अक्षाः सोमो दुग्धाभिर् अक्षाः । RV_9,107.09c समुद्रं न संवरणान्य् अग्मन् मन्दी मदाय तोशते ॥ RV_9,107.10a आ सोम सुवानो अद्रिभिस् तिरो वाराण्य् अव्यया । RV_9,107.10c जनो न पुरि चम्वोर् विशद् धरिः सदो वनेषु दधिषे ॥ RV_9,107.11a स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर् न वाजयुः । RV_9,107.11c अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर् ऋक्वभिः ॥ RV_9,107.12a प्र सोम देववीतये सिन्धुर् न पिप्ये अर्णसा । RV_9,107.12c अंशोः पयसा मदिरो न जागृविर् अच्छा कोशम् मधुश्चुतम् ॥ RV_9,107.13a आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर् न मर्ज्यः । RV_9,107.13c तम् ईं हिन्वन्त्य् अपसो यथा रथं नदीष्व् आ गभस्त्योः ॥ RV_9,107.14a अभि सोमास आयवः पवन्ते मद्यम् मदम् । RV_9,107.14c समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥ RV_9,107.15a तरत् समुद्रम् पवमान ऊर्मिणा राजा देव ऋतम् बृहत् । RV_9,107.15c अर्षन् मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतम् बृहत् ॥ RV_9,107.16a नृभिर् येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥ RV_9,107.17a इन्द्राय पवते मदः सोमो मरुत्वते सुतः । RV_9,107.17c सहस्रधारो अत्य् अव्यम् अर्षति तम् ई मृजन्त्य् आयवः ॥ RV_9,107.18a पुनानश् चमू जनयन् मतिं कविः सोमो देवेषु रण्यति । RV_9,107.18c अपो वसानः परि गोभिर् उत्तरः सीदन् वनेष्व् अव्यत ॥ RV_9,107.19a तवाहं सोम रारण सख्य इन्दो दिवे-दिवे । RV_9,107.19c पुरूणि बभ्रो नि चरन्ति माम् अव परिधींर् अति तां इहि ॥ RV_9,107.20a उताहं नक्तम् उत सोम ते दिवा सख्याय बभ्र ऊधनि । RV_9,107.20c घृणा तपन्तम् अति सूर्यम् परः शकुना इव पप्तिम ॥ RV_9,107.21a मृज्यमानः सुहस्त्य समुद्रे वाचम् इन्वसि । RV_9,107.21c रयिम् पिशङ्गम् बहुलम् पुरुस्पृहम् पवमानाभ्य् अर्षसि ॥ RV_9,107.22a मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने । RV_9,107.22c देवानां सोम पवमान निष्कृतं गोभिर् अञ्जानो अर्षसि ॥ RV_9,107.23a पवस्व वाजसातये ऽभि विश्वानि काव्या । RV_9,107.23c त्वं समुद्रम् प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥ RV_9,107.24a स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः । RV_9,107.24c त्वां विप्रासो मतिभिर् विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥ RV_9,107.25a पवमाना असृक्षत पवित्रम् अति धारया । RV_9,107.25c मरुत्वन्तो मत्सरा इन्द्रिया हया मेधाम् अभि प्रयांसि च ॥ RV_9,107.26a अपो वसानः परि कोशम् अर्षतीन्दुर् हियानः सोतृभिः । RV_9,107.26c जनयञ् ज्योतिर् मन्दना अवीवशद् गाः कृण्वानो न निर्णिजम् ॥ RV_9,108.01a पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । RV_9,108.01c महि द्युक्षतमो मदः ॥ RV_9,108.02a यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीता स्वर्विदः । RV_9,108.02c स सुप्रकेतो अभ्य् अक्रमीद् इषो ऽच्छा वाजं नैतशः ॥ RV_9,108.03a त्वं ह्य् अङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । RV_9,108.03c अमृतत्वाय घोषयः ॥ RV_9,108.04a येना नवग्वो दध्यङ्ङ् अपोर्णुते येन विप्रास आपिरे । RV_9,108.04c देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्य् आनशुः ॥ RV_9,108.05a एष स्य धारया सुतो ऽव्यो वारेभिः पवते मदिन्तमः । RV_9,108.05c क्रीळन्न् ऊर्मिर् अपाम् इव ॥ RV_9,108.06a य उस्रिया अप्या अन्तर् अश्मनो निर् गा अकृन्तद् ओजसा । RV_9,108.06c अभि व्रजं तत्निषे गव्यम् अश्व्यं वर्मीव धृष्णव् आ रुज ॥ RV_9,108.07a आ सोता परि षिञ्चताश्वं न स्तोमम् अप्तुरं रजस्तुरम् । RV_9,108.07c वनक्रक्षम् उदप्रुतम् ॥ RV_9,108.08a सहस्रधारं वृषभम् पयोवृधम् प्रियं देवाय जन्मने । RV_9,108.08c ऋतेन य ऋतजातो विवावृधे राजा देव ऋतम् बृहत् ॥ RV_9,108.09a अभि द्युम्नम् बृहद् यश इषस् पते दिदीहि देव देवयुः । RV_9,108.09c वि कोशम् मध्यमं युव ॥ RV_9,108.10a आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर् न विश्पतिः । RV_9,108.10c वृष्टिं दिवः पवस्व रीतिम् अपां जिन्वा गविष्टये धियः ॥ RV_9,108.11a एतम् उ त्यम् मदच्युतं सहस्रधारं वृषभं दिवो दुहुः । RV_9,108.11c विश्वा वसूनि बिभ्रतम् ॥ RV_9,108.12a वृषा वि जज्ञे जनयन्न् अमर्त्यः प्रतपञ् ज्योतिषा तमः । RV_9,108.12c स सुष्टुतः कविभिर् निर्णिजं दधे त्रिधात्व् अस्य दंससा ॥ RV_9,108.13a स सुन्वे यो वसूनां यो रायाम् आनेता य इळानाम् । RV_9,108.13c सोमो यः सुक्षितीनाम् ॥ RV_9,108.14a यस्य न इन्द्रः पिबाद् यस्य मरुतो यस्य वार्यमणा भगः । RV_9,108.14c आ येन मित्रावरुणा करामह एन्द्रम् अवसे महे ॥ RV_9,108.15a इन्द्राय सोम पातवे नृभिर् यतः स्वायुधो मदिन्तमः । RV_9,108.15c पवस्व मधुमत्तमः ॥ RV_9,108.16a इन्द्रस्य हार्दि सोमधानम् आ विश समुद्रम् इव सिन्धवः । RV_9,108.16c जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥ RV_9,109.01a परि प्र धन्वेन्द्राय सोम स्वादुर् मित्राय पूष्णे भगाय ॥ RV_9,109.02a इन्द्रस् ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ॥ RV_9,109.03a एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥ RV_9,109.04a पवस्व सोम महान् समुद्रः पिता देवानां विश्वाभि धाम ॥ RV_9,109.05a शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ॥ RV_9,109.06a दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन् वाजी पवस्व ॥ RV_9,109.07a पवस्व सोम द्युम्नी सुधारो महाम् अवीनाम् अनु पूर्व्यः ॥ RV_9,109.08a नृभिर् येमानो जज्ञानः पूतः क्षरद् विश्वानि मन्द्रः स्वर्वित् ॥ RV_9,109.09a इन्दुः पुनानः प्रजाम् उराणः करद् विश्वानि द्रविणानि नः ॥ RV_9,109.10a पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥ RV_9,109.11a तं ते सोतारो रसम् मदाय पुनन्ति सोमम् महे द्युम्नाय ॥ RV_9,109.12a शिशुं जज्ञानं हरिम् मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥ RV_9,109.13a इन्दुः पविष्ट चारुर् मदायापाम् उपस्थे कविर् भगाय ॥ RV_9,109.14a बिभर्ति चार्व् इन्द्रस्य नाम येन विश्वानि वृत्रा जघान ॥ RV_9,109.15a पिबन्त्य् अस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ॥ RV_9,109.16a प्र सुवानो अक्षाः सहस्रधारस् तिरः पवित्रं वि वारम् अव्यम् ॥ RV_9,109.17a स वाज्य् अक्षाः सहस्ररेता अद्भिर् मृजानो गोभिः श्रीणानः ॥ RV_9,109.18a प्र सोम याहीन्द्रस्य कुक्षा नृभिर् येमानो अद्रिभिः सुतः ॥ RV_9,109.19a असर्जि वाजी तिरः पवित्रम् इन्द्राय सोमः सहस्रधारः ॥ RV_9,109.20a अञ्जन्त्य् एनम् मध्वो रसेनेन्द्राय वृष्ण इन्दुम् मदाय ॥ RV_9,109.21a देवेभ्यस् त्वा वृथा पाजसे ऽपो वसानं हरिम् मृजन्ति ॥ RV_9,109.22a इन्दुर् इन्द्राय तोशते नि तोशते श्रीणन्न् उग्रो रिणन्न् अपः ॥ RV_9,110.01a पर्य् ऊ षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । RV_9,110.01c द्विषस् तरध्या ऋणया न ईयसे ॥ RV_9,110.02a अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । RV_9,110.02c वाजां अभि पवमान प्र गाहसे ॥ RV_9,110.03a अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः । RV_9,110.03c गोजीरया रंहमाणः पुरन्ध्या ॥ RV_9,110.04a अजीजनो अमृत मर्त्येष्व् आं ऋतस्य धर्मन्न् अमृतस्य चारुणः । RV_9,110.04c सदासरो वाजम् अच्छा सनिष्यदत् ॥ RV_9,110.05a अभ्य्-अभि हि श्रवसा ततर्दिथोत्सं न कं चिज् जनपानम् अक्षितम् । RV_9,110.05c शर्याभिर् न भरमाणो गभस्त्योः ॥ RV_9,110.06a आद् ईं के चित् पश्यमानास आप्यं वसुरुचो दिव्या अभ्य् अनूषत । RV_9,110.06c वारं न देवः सविता व्य् ऊर्णुते ॥ RV_9,110.07a त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः । RV_9,110.07c स त्वं नो वीर वीर्याय चोदय ॥ RV_9,110.08a दिवः पीयूषम् पूर्व्यं यद् उक्थ्यम् महो गाहाद् दिव आ निर् अधुक्षत । RV_9,110.08c इन्द्रम् अभि जायमानं सम् अस्वरन् ॥ RV_9,110.09a अध यद् इमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । RV_9,110.09c यूथे न निष्ठा वृषभो वि तिष्ठसे ॥ RV_9,110.10a सोमः पुनानो अव्यये वारे शिशुर् न क्रीळन् पवमानो अक्षाः । RV_9,110.10c सहस्रधारः शतवाज इन्दुः ॥ RV_9,110.11a एष पुनानो मधुमां ऋतावेन्द्रायेन्दुः पवते स्वादुर् ऊर्मिः । RV_9,110.11c वाजसनिर् वरिवोविद् वयोधाः ॥ RV_9,110.12a स पवस्व सहमानः पृतन्यून् सेधन् रक्षांस्य् अप दुर्गहाणि । RV_9,110.12c स्वायुधः सासह्वान् सोम शत्रून् ॥ RV_9,111.01a अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः । RV_9,111.01d धारा सुतस्य रोचते पुनानो अरुषो हरिः । RV_9,111.01f विश्वा यद् रूपा परियात्य् ऋक्वभिः सप्तास्येभिर् ऋक्वभिः ॥ RV_9,111.02a त्वं त्यत् पणीनां विदो वसु सम् मातृभिर् मर्जयसि स्व आ दम ऋतस्य धीतिभिर् दमे । RV_9,111.02d परावतो न साम तद् यत्रा रणन्ति धीतयः । RV_9,111.02f त्रिधातुभिर् अरुषीभिर् वयो दधे रोचमानो वयो दधे ॥ RV_9,111.03a पूर्वाम् अनु प्रदिशं याति चेकितत् सं रश्मिभिर् यतते दर्शतो रथो दैव्यो दर्शतो रथः । RV_9,111.03d अग्मन्न् उक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् । RV_9,111.03f वज्रश् च यद् भवथो अनपच्युता समत्स्व् अनपच्युता ॥ RV_9,112.01a नानानं वा उ नो धियो वि व्रतानि जनानाम् । RV_9,112.01c तक्षा रिष्टं रुतम् भिषग् ब्रह्मा सुन्वन्तम् इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,112.02a जरतीभिर् ओषधीभिः पर्णेभिः शकुनानाम् । RV_9,112.02c कार्मारो अश्मभिर् द्युभिर् हिरण्यवन्तम् इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,112.03a कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना । RV_9,112.03c नानाधियो वसूयवो ऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ॥ RV_9,112.04a अश्वो वोळ्हा सुखं रथं हसनाम् उपमन्त्रिणः । RV_9,112.04c शेपो रोमण्वन्तौ भेदौ वार् इन् मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,113.01a शर्यणावति सोमम् इन्द्रः पिबतु वृत्रहा । RV_9,113.01c बलं दधान आत्मनि करिष्यन् वीर्यम् महद् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.02a आ पवस्व दिशाम् पत आर्जीकात् सोम mŬhva÷ | RV_9,113.02c ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥ RV_9,113.03a पर्जन्यवृद्धम् महिषं तं सूर्यस्य दुहिताभरत् । RV_9,113.03c तं गन्धर्वाः प्रत्य् अगृभ्णन् तं सोमे रसम् आदधुर् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.04a ऋतं वदन्न् ऋतद्युम्न सत्यं वदन् सत्यकर्मन् । RV_9,113.04c श्रद्धां वदन् सोम राजन् धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥ RV_9,113.05a सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः । RV_9,113.05c सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव ॥ RV_9,113.06a यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् । RV_9,113.06c ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्न् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.07a यत्र ज्योतिर् अजस्रं यस्मिंल् लोके स्वर् हितम् । RV_9,113.07c तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥ RV_9,113.08a यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । RV_9,113.08c यत्रामूर् यह्वतीर् आपस् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.09a यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । RV_9,113.09c लोका यत्र ज्योतिष्मन्तस् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.10a यत्र कामा निकामाश् च यत्र ब्रध्नस्य विष्टपम् । RV_9,113.10c स्वधा च यत्र तृप्तिश् च तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.11a यत्रानन्दाश् च मोदाश् च मुदः प्रमुद आसते । RV_9,113.11c कामस्य यत्राप्ताः कामास् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,114.01a य इन्दोः पवमानस्यानु धामान्य् अक्रमीत् । RV_9,114.01c तम् आहुः सुप्रजा इति यस् ते सोमाविधन् मन इन्द्रायेन्दो परि स्रव ॥ RV_9,114.02a ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः । RV_9,114.02c सोमं नमस्य राजानं यो जज्ञे वीरुधाम् पतिर् इन्द्रायेन्दो परि स्रव ॥ RV_9,114.03a सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । RV_9,114.03c देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥ RV_9,114.04a यत् ते राजञ् छृतं हविस् तेन सोमाभि रक्ष नः । RV_9,114.04c अरातीवा मा नस् तारीन् मो च नः किं चनाममद् इन्द्रायेन्दो परि स्रव ॥