Rgveda, Mandala 9 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 9 RV_9,001.01a स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । RV_9,001.01c इन्द्राय पातवे सुतः ॥ RV_9,001.02a रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् । RV_9,001.02c द्रुणा सधस्थम् आसदत् ॥ RV_9,001.03a वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः । RV_9,001.03c पर्षि राधो मघोनाम् ॥ RV_9,001.04a अभ्य् अर्ष महानां देवानां वीतिम् अन्धसा । RV_9,001.04c अभि वाजम् उत श्रवः ॥ RV_9,001.05a त्वाम् अच्छा चरामसि तद् इद् अर्थं दिवे-दिवे । RV_9,001.05c इन्दो त्वे न आशसः ॥ RV_9,001.06a पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता । RV_9,001.06c वारेण शश्वता तना ॥ RV_9,001.07a तम् ईम् अण्वीः समर्य आ गृभ्णन्ति योषणो दश । RV_9,001.07c स्वसारः पार्ये दिवि ॥ RV_9,001.08a तम् ईं हिन्वन्त्य् अग्रुवो धमन्ति बाकुरं दृतिम् । RV_9,001.08c त्रिधातु वारणम् मधु ॥ RV_9,001.09a अभीमम् अघ्न्या उत श्रीणन्ति धेनवः शिशुम् । RV_9,001.09c सोमम् इन्द्राय पातवे ॥ RV_9,001.10a अस्येद् इन्द्रो मदेष्व् आ विश्वा वृत्राणि जिघ्नते । RV_9,001.10c शूरो मघा च मंहते ॥ RV_9,002.01a पवस्व देववीर् अति पवित्रं सोम रंह्या । RV_9,002.01c इन्द्रम् इन्दो वृषा विश ॥ RV_9,002.02a आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । RV_9,002.02c आ योनिं धर्णसिः सदः ॥ RV_9,002.03a अधुक्षत प्रियम् मधु धारा सुतस्य वेधसः । RV_9,002.03c अपो वसिष्ट सुक्रतुः ॥ RV_9,002.04a महान्तं त्वा महीर् अन्व् आपो अर्षन्ति सिन्धवः । RV_9,002.04c यद् गोभिर् वासयिष्यसे ॥ RV_9,002.05a समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । RV_9,002.05c सोमः पवित्रे अस्मयुः ॥ RV_9,002.06a अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः । RV_9,002.06c सं सूर्येण रोचते ॥ RV_9,002.07a गिरस् त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । RV_9,002.07c याभिर् मदाय शुम्भसे ॥ RV_9,002.08a तं त्वा मदाय घृष्वय उ लोककृत्नुम् ईमहे । RV_9,002.08c तव प्रशस्तयो महीः ॥ RV_9,002.09a अस्मभ्यम् इन्दव् इन्द्रयुर् मध्वः पवस्व धारया । RV_9,002.09c पर्जन्यो वृष्टिमां इव ॥ RV_9,002.10a गोषा इन्दो नृषा अस्य् अश्वसा वाजसा उत । RV_9,002.10c आत्मा यज्ञस्य पूर्व्यः ॥ RV_9,003.01a एष देवो अमर्त्यः पर्णवीर् इव दीयति । RV_9,003.01c अभि द्रोणान्य् आसदम् ॥ RV_9,003.02a एष देवो विपा कृतो ऽति ह्वरांसि धावति । RV_9,003.02c पवमानो अदाभ्यः ॥ RV_9,003.03a एष देवो विपन्युभिः पवमान ऋतायुभिः । RV_9,003.03c हरिर् वाजाय मृज्यते ॥ RV_9,003.04a एष विश्वानि वार्या शूरो यन्न् इव सत्वभिः । RV_9,003.04c पवमानः सिषासति ॥ RV_9,003.05a एष देवो रथर्यति पवमानो दशस्यति । RV_9,003.05c आविष् कृणोति वग्वनुम् ॥ RV_9,003.06a एष विप्रैर् अभिष्टुतो ऽपो देवो वि गाहते । RV_9,003.06c दधद् रत्नानि दाशुषे ॥ RV_9,003.07a एष दिवं वि धावति तिरो रजांसि धारया । RV_9,003.07c पवमानः कनिक्रदत् ॥ RV_9,003.08a एष दिवं व्य् आसरत् तिरो रजांस्य् अस्पृतः । RV_9,003.08c पवमानः स्वध्वरः ॥ RV_9,003.09a एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । RV_9,003.09c हरिः पवित्रे अर्षति ॥ RV_9,003.10a एष उ स्य पुरुव्रतो जज्ञानो जनयन्न् इषः । RV_9,003.10c धारया पवते सुतः ॥ RV_9,004.01a सना च सोम जेषि च पवमान महि श्रवः । RV_9,004.01c अथा नो वस्यसस् कृधि ॥ RV_9,004.02a सना ज्योतिः सना स्वर् विश्वा च सोम सौभगा । RV_9,004.02c अथा नो वस्यसस् कृधि ॥ RV_9,004.03a सना दक्षम् उत क्रतुम् अप सोम मृधो जहि । RV_9,004.03c अथा नो वस्यसस् कृधि ॥ RV_9,004.04a पवीतारः पुनीतन सोमम् इन्द्राय पातवे । RV_9,004.04c अथा नो वस्यसस् कृधि ॥ RV_9,004.05a त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः । RV_9,004.05c अथा नो वस्यसस् कृधि ॥ RV_9,004.06a तव क्रत्वा तवोतिभिर् ज्योक् पश्येम सूर्यम् । RV_9,004.06c अथा नो वस्यसस् कृधि ॥ RV_9,004.07a अभ्य् अर्ष स्वायुध सोम द्विबर्हसं रयिम् । RV_9,004.07c अथा नो वस्यसस् कृधि ॥ RV_9,004.08a अभ्य् अर्षानपच्युतो रयिं समत्सु सासहिः । RV_9,004.08c अथा नो वस्यसस् कृधि ॥ RV_9,004.09a त्वां यज्ञैर् अवीवृधन् पवमान विधर्मणि । RV_9,004.09c अथा नो वस्यसस् कृधि ॥ RV_9,004.10a रयिं नश् चित्रम् अश्विनम् इन्दो विश्वायुम् आ भर । RV_9,004.10c अथा नो वस्यसस् कृधि ॥ RV_9,005.01a समिद्धो विश्वतस् पतिः पवमानो वि राजति । RV_9,005.01c प्रीणन् वृषा कनिक्रदत् ॥ RV_9,005.02a तनूनपात् पवमानः शृङ्गे शिशानो अर्षति । RV_9,005.02c अन्तरिक्षेण रारजत् ॥ RV_9,005.03a ईळेन्यः पवमानो रयिर् वि राजति द्युमान् । RV_9,005.03c मधोर् धाराभिर् ओजसा ॥ RV_9,005.04a बर्हिः प्राचीनम् ओजसा पवमान स्तृणन् हरिः । RV_9,005.04c देवेषु देव ईयते ॥ RV_9,005.05a उद् आतैर् जिहते बृहद् द्वारो देवीर् हिरण्ययीः । RV_9,005.05c पवमानेन सुष्टुताः ॥ RV_9,005.06a सुशिल्पे बृहती मही पवमानो वृषण्यति । RV_9,005.06c नक्तोषासा न दर्शते ॥ RV_9,005.07a उभा देवा नृचक्षसा होतारा दैव्या हुवे । RV_9,005.07c पवमान इन्द्रो वृषा ॥ RV_9,005.08a भारती पवमानस्य सरस्वतीळा मही । RV_9,005.08c इमं नो यज्ञम् आ गमन् तिस्रो देवीः सुपेशसः ॥ RV_9,005.09a त्वष्टारम् अग्रजां गोपाम् पुरोयावानम् आ हुवे । RV_9,005.09c इन्दुर् इन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥ RV_9,005.10a वनस्पतिम् पवमान मध्वा सम् अङ्ग्धि धारया । RV_9,005.10c सहस्रवल्शं हरितम् भ्राजमानं हिरण्ययम् ॥ RV_9,005.11a विश्वे देवाः स्वाहाकृतिम् पवमानस्या गत । RV_9,005.11c वायुर् बृहस्पतिः सूर्यो ऽग्निर् इन्द्रः सजोषसः ॥ RV_9,006.01a मन्द्रया सोम धारया वृषा पवस्व देवयुः । RV_9,006.01c अव्यो वारेष्व् अस्मयुः ॥ RV_9,006.02a अभि त्यम् मद्यम् मदम् इन्दव् इन्द्र इति क्षर । RV_9,006.02c अभि वाजिनो अर्वतः ॥ RV_9,006.03a अभि त्यम् पूर्व्यम् मदं सुवानो अर्ष पवित्र आ । RV_9,006.03c अभि वाजम् उत श्रवः ॥ RV_9,006.04a अनु द्रप्सास इन्दव आपो न प्रवतासरन् । RV_9,006.04c पुनाना इन्द्रम् आशत ॥ RV_9,006.05a यम् अत्यम् इव वाजिनम् मृजन्ति योषणो दश । RV_9,006.05c वने क्रीळन्तम् अत्यविम् ॥ RV_9,006.06a तं गोभिर् वृषणं रसम् मदाय देववीतये । RV_9,006.06c सुतम् भराय सं सृज ॥ RV_9,006.07a देवो देवाय धारयेन्द्राय पवते सुतः । RV_9,006.07c पयो यद् अस्य पीपयत् ॥ RV_9,006.08a आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः । RV_9,006.08c प्रत्नं नि पाति काव्यम् ॥ RV_9,006.09a एवा पुनान इन्द्रयुर् मदम् मदिष्ठ वीतये । RV_9,006.09c गुहा चिद् दधिषे गिरः ॥ RV_9,007.01a असृग्रम् इन्दवः पथा धर्मन्न् ऋतस्य सुश्रियः । RV_9,007.01c विदाना अस्य योजनम् ॥ RV_9,007.02a प्र धारा मध्वो अग्रियो महीर् अपो वि गाहते । RV_9,007.02c हविर् हविष्षु वन्द्यः ॥ RV_9,007.03a प्र युजो वाचो अग्रियो वृषाव चक्रदद् वने । RV_9,007.03c सद्माभि सत्यो अध्वरः ॥ RV_9,007.04a परि यत् काव्या कविर् नृम्णा वसानो अर्षति । RV_9,007.04c स्वर् वाजी सिषासति ॥ RV_9,007.05a पवमानो अभि स्पृधो विशो राजेव सीदति । RV_9,007.05c यद् ईम् ऋण्वन्ति वेधसः ॥ RV_9,007.06a अव्यो वारे परि प्रियो हरिर् वनेषु सीदति । RV_9,007.06c रेभो वनुष्यते मती ॥ RV_9,007.07a स वायुम् इन्द्रम् अश्विना साकम् मदेन गच्छति । RV_9,007.07c रणा यो अस्य धर्मभिः ॥ RV_9,007.08a आ मित्रावरुणा भगम् मध्वः पवन्त ऊर्मयः । RV_9,007.08c विदाना अस्य शक्मभिः ॥ RV_9,007.09a अस्मभ्यं रोदसी रयिम् मध्वो वाजस्य सातये । RV_9,007.09c श्रवो वसूनि सं जितम् ॥ RV_9,008.01a एते सोमा अभि प्रियम् इन्द्रस्य कामम् अक्षरन् । RV_9,008.01c वर्धन्तो अस्य वीर्यम् ॥ RV_9,008.02a पुनानासश् चमूषदो गच्छन्तो वायुम् अश्विना । RV_9,008.02c ते नो धान्तु सुवीर्यम् ॥ RV_9,008.03a इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय । RV_9,008.03c ऋतस्य योनिम् आसदम् ॥ RV_9,008.04a मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः । RV_9,008.04c अनु विप्रा अमादिषुः ॥ RV_9,008.05a देवेभ्यस् त्वा मदाय कं सृजानम् अति मेष्यः । RV_9,008.05c सं गोभिर् वासयामसि ॥ RV_9,008.06a पुनानः कलशेष्व् आ वस्त्राण्य् अरुषो हरिः । RV_9,008.06c परि गव्यान्य् अव्यत ॥ RV_9,008.07a मघोन आ पवस्व नो जहि विश्वा अप द्विषः । RV_9,008.07c इन्दो सखायम् आ विश ॥ RV_9,008.08a वृष्टिं दिवः परि स्रव द्युम्नम् पृथिव्या अधि । RV_9,008.08c सहो नः सोम पृत्सु धाः ॥ RV_9,008.09a नृचक्षसं त्वा वयम् इन्द्रपीतं स्वर्विदम् । RV_9,008.09c भक्षीमहि प्रजाम् इषम् ॥ RV_9,009.01a परि प्रिया दिवः कविर् वयांसि नप्त्योर् हितः । RV_9,009.01c सुवानो याति कविक्रतुः ॥ RV_9,009.02a प्र-प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे । RV_9,009.02c वीत्य् अर्ष चनिष्ठया ॥ RV_9,009.03a स सूनुर् मातरा शुचिर् जातो जाते अरोचयत् । RV_9,009.03c महान् मही ऋतावृधा ॥ RV_9,009.04a स सप्त धीतिभिर् हितो नद्यो अजिन्वद् अद्रुहः । RV_9,009.04c या एकम् अक्षि वावृधुः ॥ RV_9,009.05a ता अभि सन्तम् अस्तृतम् महे युवानम् आ दधुः । RV_9,009.05c इन्दुम् इन्द्र तव व्रते ॥ RV_9,009.06a अभि वह्निर् अमर्त्यः सप्त पश्यति वावहिः । RV_9,009.06c क्रिविर् देवीर् अतर्पयत् ॥ RV_9,009.07a अवा कल्पेषु नः पुमस् तमांसि सोम योध्या । RV_9,009.07c तानि पुनान जङ्घनः ॥ RV_9,009.08a नू नव्यसे नवीयसे सूक्ताय साधया पथः । RV_9,009.08c प्रत्नवद् रोचया रुचः ॥ RV_9,009.09a पवमान महि श्रवो गाम् अश्वं रासि वीरवत् । RV_9,009.09c सना मेधां सना स्वः ॥ RV_9,010.01a प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः । RV_9,010.01c सोमासो राये अक्रमुः ॥ RV_9,010.02a हिन्वानासो रथा इव दधन्विरे गभस्त्योः । RV_9,010.02c भरासः कारिणाम् इव ॥ RV_9,010.03a राजानो न प्रशस्तिभिः सोमासो गोभिर् अञ्जते । RV_9,010.03c यज्ञो न सप्त धातृभिः ॥ RV_9,010.04a परि सुवानास इन्दवो मदाय बर्हणा गिरा । RV_9,010.04c सुता अर्षन्ति धारया ॥ RV_9,010.05a आपानासो विवस्वतो जनन्त उषसो भगम् । RV_9,010.05c सूरा अण्वं वि तन्वते ॥ RV_9,010.06a अप द्वारा मतीनाम् प्रत्ना ऋण्वन्ति कारवः । RV_9,010.06c वृष्णो हरस आयवः ॥ RV_9,010.07a समीचीनास आसते होतारः सप्तजामयः । RV_9,010.07c पदम् एकस्य पिप्रतः ॥ RV_9,010.08a नाभा नाभिं न आ ददे चक्षुश् चित् सूर्ये सचा । RV_9,010.08c कवेर् अपत्यम् आ दुहे ॥ RV_9,010.09a अभि प्रिया दिवस् पदम् अध्वर्युभिर् गुहा हितम् । RV_9,010.09c सूरः पश्यति चक्षसा ॥ RV_9,011.01a उपास्मै गायता नरः पवमानायेन्दवे । RV_9,011.01c अभि देवां इयक्षते ॥ RV_9,011.02a अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः । RV_9,011.02c देवं देवाय देवयु ॥ RV_9,011.03a स नः पवस्व शं गवे शं जनाय शम् अर्वते । RV_9,011.03c शं राजन्न् ओषधीभ्यः ॥ RV_9,011.04a बभ्रवे नु स्वतवसे ऽरुणाय दिविस्पृशे । RV_9,011.04c सोमाय गाथम् अर्चत ॥ RV_9,011.05a हस्तच्युतेभिर् अद्रिभिः सुतं सोमम् पुनीतन । RV_9,011.05c मधाव् आ धावता मधु ॥ RV_9,011.06a नमसेद् उप सीदत दध्नेद् अभि श्रीणीतन । RV_9,011.06c इन्दुम् इन्द्रे दधातन ॥ RV_9,011.07a अमित्रहा विचर्षणिः पवस्व सोम शं गवे । RV_9,011.07c देवेभ्यो अनुकामकृत् ॥ RV_9,011.08a इन्द्राय सोम पातवे मदाय परि षिच्यसे । RV_9,011.08c मनश्चिन् मनसस् पतिः ॥ RV_9,011.09a पवमान सुवीर्यं रयिं सोम रिरीहि नः । RV_9,011.09c इन्दव् इन्द्रेण नो युजा ॥ RV_9,012.01a सोमा असृग्रम् इन्दवः सुता ऋतस्य सादने । RV_9,012.01c इन्द्राय मधुमत्तमाः ॥ RV_9,012.02a अभि विप्रा अनूषत गावो वत्सं न मातरः । RV_9,012.02c इन्द्रं सोमस्य पीतये ॥ RV_9,012.03a मदच्युत् क्षेति सादने सिन्धोर् ऊर्मा विपश्चित् । RV_9,012.03c सोमो गौरी अधि श्रितः ॥ RV_9,012.04a दिवो नाभा विचक्षणो ऽव्यो वारे महीयते । RV_9,012.04c सोमो यः सुक्रतुः कविः ॥ RV_9,012.05a यः सोमः कलशेष्व् आं अन्तः पवित्र आहितः । RV_9,012.05c तम् इन्दुः परि षस्वजे ॥ RV_9,012.06a प्र वाचम् इन्दुर् इष्यति समुद्रस्याधि विष्टपि । RV_9,012.06c जिन्वन् कोशम् मधुश्चुतम् ॥ RV_9,012.07a नित्यस्तोत्रो वनस्पतिर् धीनाम् अन्तः सबर्दुघः । RV_9,012.07c हिन्वानो मानुषा युगा ॥ RV_9,012.08a अभि प्रिया दिवस् पदा सोमो हिन्वानो अर्षति । RV_9,012.08c विप्रस्य धारया कविः ॥ RV_9,012.09a आ पवमान धारय रयिं सहस्रवर्चसम् । RV_9,012.09c अस्मे इन्दो स्वाभुवम् ॥ RV_9,013.01a सोमः पुनानो अर्षति सहस्रधारो अत्यविः । RV_9,013.01c वायोर् इन्द्रस्य निष्कृतम् ॥ RV_9,013.02a पवमानम् अवस्यवो विप्रम् अभि प्र गायत । RV_9,013.02c सुष्वाणं देववीतये ॥ RV_9,013.03a पवन्ते वाजसातये सोमाः सहस्रपाजसः । RV_9,013.03c गृणाना देववीतये ॥ RV_9,013.04a उत नो वाजसातये पवस्व बृहतीर् इषः । RV_9,013.04c द्युमद् इन्दो सुवीर्यम् ॥ RV_9,013.05a ते नः सहस्रिणं रयिम् पवन्ताम् आ सुवीर्यम् । RV_9,013.05c सुवाना देवास इन्दवः ॥ RV_9,013.06a अत्या हियाना न हेतृभिर् असृग्रं वाजसातये । RV_9,013.06c वि वारम् अव्यम् आशवः ॥ RV_9,013.07a वाश्रा अर्षन्तीन्दवो ऽभि वत्सं न धेनवः । RV_9,013.07c दधन्विरे गभस्त्योः ॥ RV_9,013.08a जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् । RV_9,013.08c विश्वा अप द्विषो जहि ॥ RV_9,013.09a अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । RV_9,013.09c योनाव् ऋतस्य सीदत ॥ RV_9,014.01a परि प्रासिष्यदत् कविः सिन्धोर् ऊर्माव् अधि श्रितः । RV_9,014.01c कारम् बिभ्रत् पुरुस्पृहम् ॥ RV_9,014.02a गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः । RV_9,014.02c परिष्कृण्वन्ति धर्णसिम् ॥ RV_9,014.03a आद् अस्य शुष्मिणो रसे विश्वे देवा अमत्सत । RV_9,014.03c यदी गोभिर् वसायते ॥ RV_9,014.04a निरिणानो वि धावति जहच् छर्याणि तान्वा । RV_9,014.04c अत्रा सं जिघ्नते युजा ॥ RV_9,014.05a नप्तीभिर् यो विवस्वतः शुभ्रो न मामृजे युवा । RV_9,014.05c गाः कृण्वानो न निर्णिजम् ॥ RV_9,014.06a अति श्रिती तिरश्चता गव्या जिगात्य् अण्व्या । RV_9,014.06c वग्नुम् इयर्ति यं विदे ॥ RV_9,014.07a अभि क्षिपः सम् अग्मत मर्जयन्तीर् इषस् पतिम् । RV_9,014.07c पृष्ठा गृभ्णत वाजिनः ॥ RV_9,014.08a परि दिव्यानि मर्मृशद् विश्वानि सोम पार्थिवा । RV_9,014.08c वसूनि याह्य् अस्मयुः ॥ RV_9,015.01a एष धिया यात्य् अण्व्या शूरो रथेभिर् आशुभिः । RV_9,015.01c गच्छन्न् इन्द्रस्य निष्कृतम् ॥ RV_9,015.02a एष पुरू धियायते बृहते देवतातये । RV_9,015.02c यत्रामृतास आसते ॥ RV_9,015.03a एष हितो वि नीयते ऽन्तः शुभ्रावता पथा । RV_9,015.03c यदी तुञ्जन्ति भूर्णयः ॥ RV_9,015.04a एष शृङ्गाणि दोधुवच् छिशीते यूथ्यो वृषा । RV_9,015.04c नृम्णा दधान ओजसा ॥ RV_9,015.05a एष रुक्मिभिर् ईयते वाजी शुभ्रेभिर् अंशुभिः । RV_9,015.05c पतिः सिन्धूनाम् भवन् ॥ RV_9,015.06a एष वसूनि पिब्दना परुषा ययिवां अति । RV_9,015.06c अव शादेषु गच्छति ॥ RV_9,015.07a एतम् मृजन्ति मर्ज्यम् उप द्रोणेष्व् आयवः । RV_9,015.07c प्रचक्राणम् महीर् इषः ॥ RV_9,015.08a एतम् उ त्यं दश क्षिपो मृजन्ति सप्त धीतयः । RV_9,015.08c स्वायुधम् मदिन्तमम् ॥ RV_9,016.01a प्र ते सोतार ओण्यो रसम् मदाय घृष्वये । RV_9,016.01c सर्गो न तक्त्य् एतशः ॥ RV_9,016.02a क्रत्वा दक्षस्य रथ्यम् अपो वसानम् अन्धसा । RV_9,016.02c गोषाम् अण्वेषु सश्चिम ॥ RV_9,016.03a अनप्तम् अप्सु दुष्टरं सोमम् पवित्र आ सृज । RV_9,016.03c पुनीहीन्द्राय पातवे ॥ RV_9,016.04a प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति । RV_9,016.04c क्रत्वा सधस्थम् आसदत् ॥ RV_9,016.05a प्र त्वा नमोभिर् इन्दव इन्द्र सोमा असृक्षत । RV_9,016.05c महे भराय कारिणः ॥ RV_9,016.06a पुनानो रूपे अव्यये विश्वा अर्षन्न् अभि श्रियः । RV_9,016.06c शूरो न गोषु तिष्ठति ॥ RV_9,016.07a दिवो न सानु पिप्युषी धारा सुतस्य वेधसः । RV_9,016.07c वृथा पवित्रे अर्षति ॥ RV_9,016.08a त्वं सोम विपश्चितं तना पुनान आयुषु । RV_9,016.08c अव्यो वारं वि धावसि ॥ RV_9,017.01a प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः । RV_9,017.01c सोमा असृग्रम् आशवः ॥ RV_9,017.02a अभि सुवानास इन्दवो वृष्टयः पृथिवीम् इव । RV_9,017.02c इन्द्रं सोमासो अक्षरन् ॥ RV_9,017.03a अत्यूर्मिर् मत्सरो मदः सोमः पवित्रे अर्षति । RV_9,017.03c विघ्नन् रक्षांसि देवयुः ॥ RV_9,017.04a आ कलशेषु धावति पवित्रे परि षिच्यते । RV_9,017.04c उक्थैर् यज्ञेषु वर्धते ॥ RV_9,017.05a अति त्री सोम रोचना रोहन् न भ्राजसे दिवम् । RV_9,017.05c इष्णन् सूर्यं न चोदयः ॥ RV_9,017.06a अभि विप्रा अनूषत मूर्धन् यज्ञस्य कारवः । RV_9,017.06c दधानाश् चक्षसि प्रियम् ॥ RV_9,017.07a तम् उ त्वा वाजिनं नरो धीभिर् विप्रा अवस्यवः । RV_9,017.07c मृजन्ति देवतातये ॥ RV_9,017.08a मधोर् धाराम् अनु क्षर तीव्रः सधस्थम् आसदः । RV_9,017.08c चारुर् ऋताय पीतये ॥ RV_9,018.01a परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः । RV_9,018.01c मदेषु सर्वधा असि ॥ RV_9,018.02a त्वं विप्रस् त्वं कविर् मधु प्र जातम् अन्धसः । RV_9,018.02c मदेषु सर्वधा असि ॥ RV_9,018.03a तव विश्वे सजोषसो देवासः पीतिम् आशत । RV_9,018.03c मदेषु सर्वधा असि ॥ RV_9,018.04a आ यो विश्वानि वार्या वसूनि हस्तयोर् दधे । RV_9,018.04c मदेषु सर्वधा असि ॥ RV_9,018.05a य इमे रोदसी मही सम् मातरेव दोहते । RV_9,018.05c मदेषु सर्वधा असि ॥ RV_9,018.06a परि यो रोदसी उभे सद्यो वाजेभिर् अर्षति । RV_9,018.06c मदेषु सर्वधा असि ॥ RV_9,018.07a स शुष्मी कलशेष्व् आ पुनानो अचिक्रदत् । RV_9,018.07c मदेषु सर्वधा असि ॥ RV_9,019.01a यत् सोम चित्रम् उक्थ्यं दिव्यम् पार्थिवं वसु । RV_9,019.01c तन् नः पुनान आ भर ॥ RV_9,019.02a युवं हि स्थः स्वर्पती इन्द्रश् च सोम गोपती । RV_9,019.02c ईशाना पिप्यतं धियः ॥ RV_9,019.03a वृषा पुनान आयुषु स्तनयन्न् अधि बर्हिषि । RV_9,019.03c हरिः सन् योनिम् आसदत् ॥ RV_9,019.04a अवावशन्त धीतयो वृषभस्याधि रेतसि । RV_9,019.04c सूनोर् वत्सस्य मातरः ॥ RV_9,019.05a कुविद् वृषण्यन्तीभ्यः पुनानो गर्भम् आदधत् । RV_9,019.05c याः शुक्रं दुहते पयः ॥ RV_9,019.06a उप शिक्षापतस्थुषो भियसम् आ धेहि शत्रुषु । RV_9,019.06c पवमान विदा रयिम् ॥ RV_9,019.07a नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस् तिर । RV_9,019.07c दूरे वा सतो अन्ति वा ॥ RV_9,020.01a प्र कविर् देववीतये ऽव्यो वारेभिर् अर्षति । RV_9,020.01c साह्वान् विश्वा अभि स्पृधः ॥ RV_9,020.02a स हि ष्मा जरितृभ्य आ वाजं गोमन्तम् इन्वति । RV_9,020.02c पवमानः सहस्रिणम् ॥ RV_9,020.03a परि विश्वानि चेतसा मृशसे पवसे मती । RV_9,020.03c स नः सोम श्रवो विदः ॥ RV_9,020.04a अभ्य् अर्ष बृहद् यशो मघवद्भ्यो ध्रुवं रयिम् । RV_9,020.04c इषं स्तोतृभ्य आ भर ॥ RV_9,020.05a त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ । RV_9,020.05c पुनानो वह्ने अद्भुत ॥ RV_9,020.06a स वह्निर् अप्सु दुष्टरो मृज्यमानो गभस्त्योः । RV_9,020.06c सोमश् चमूषु सीदति ॥ RV_9,020.07a क्रीळुर् मखो न मंहयुः पवित्रं सोम गच्छसि । RV_9,020.07c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,021.01a एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः । RV_9,021.01c मत्सरासः स्वर्विदः ॥ RV_9,021.02a प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः । RV_9,021.02c स्वयं स्तोत्रे वयस्कृतः ॥ RV_9,021.03a वृथा क्रीळन्त इन्दवः सधस्थम् अभ्य् एकम् इत् । RV_9,021.03c सिन्धोर् ऊर्मा व्य् अक्षरन् ॥ RV_9,021.04a एते विश्वानि वार्या पवमानास आशत । RV_9,021.04c हिता न सप्तयो रथे ॥ RV_9,021.05a आस्मिन् पिशङ्गम् इन्दवो दधाता वेनम् आदिशे । RV_9,021.05c यो अस्मभ्यम् अरावा ॥ RV_9,021.06a ऋभुर् न रथ्यं नवं दधाता केतम् आदिशे । RV_9,021.06c शुक्राः पवध्वम् अर्णसा ॥ RV_9,021.07a एत उ त्ये अवीवशन् काष्ठां वाजिनो अक्रत । RV_9,021.07c सतः प्रासाविषुर् मतिम् ॥ RV_9,022.01a एते सोमास आशवो रथा इव प्र वाजिनः । RV_9,022.01c सर्गाः सृष्टा अहेषत ॥ RV_9,022.02a एते वाता इवोरवः पर्जन्यस्येव वृष्टयः । RV_9,022.02c अग्नेर् इव भ्रमा वृथा ॥ RV_9,022.03a एते पूता विपश्चितः सोमासो दध्याशिरः । RV_9,022.03c विपा व्य् आनशुर् धियः ॥ RV_9,022.04a एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः । RV_9,022.04c इयक्षन्तः पथो रजः ॥ RV_9,022.05a एते पृष्ठानि रोदसोर् विप्रयन्तो व्य् आनशुः । RV_9,022.05c उतेदम् उत्तमं रजः ॥ RV_9,022.06a तन्तुं तन्वानम् उत्तमम् अनु प्रवत आशत । RV_9,022.06c उतेदम् उत्तमाय्यम् ॥ RV_9,022.07a त्वं सोम पणिभ्य आ वसु गव्यानि धारयः । RV_9,022.07c ततं तन्तुम् अचिक्रदः ॥ RV_9,023.01a सोमा असृग्रम् आशवो मधोर् मदस्य धारया । RV_9,023.01c अभि विश्वानि काव्या ॥ RV_9,023.02a अनु प्रत्नास आयवः पदं नवीयो अक्रमुः । RV_9,023.02c रुचे जनन्त सूर्यम् ॥ RV_9,023.03a आ पवमान नो भरार्यो अदाशुषो गयम् । RV_9,023.03c कृधि प्रजावतीर् इषः ॥ RV_9,023.04a अभि सोमास आयवः पवन्ते मद्यम् मदम् । RV_9,023.04c अभि कोशम् मधुश्चुतम् ॥ RV_9,023.05a सोमो अर्षति धर्णसिर् दधान इन्द्रियं रसम् । RV_9,023.05c सुवीरो अभिशस्तिपाः ॥ RV_9,023.06a इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः । RV_9,023.06c इन्दो वाजं सिषाससि ॥ RV_9,023.07a अस्य पीत्वा मदानाम् इन्द्रो वृत्राण्य् अप्रति । RV_9,023.07c जघान जघनच् च नु ॥ RV_9,024.01a प्र सोमासो अधन्विषुः पवमानास इन्दवः । RV_9,024.01c श्रीणाना अप्सु मृञ्जत ॥ RV_9,024.02a अभि गावो अधन्विषुर् आपो न प्रवता यतीः । RV_9,024.02c पुनाना इन्द्रम् आशत ॥ RV_9,024.03a प्र पवमान धन्वसि सोमेन्द्राय पातवे । RV_9,024.03c नृभिर् यतो वि नीयसे ॥ RV_9,024.04a त्वं सोम नृमादनः पवस्व चर्षणीसहे । RV_9,024.04c सस्निर् यो अनुमाद्यः ॥ RV_9,024.05a इन्दो यद् अद्रिभिः सुतः पवित्रम् परिधावसि । RV_9,024.05c अरम् इन्द्रस्य धाम्ने ॥ RV_9,024.06a पवस्व वृत्रहन्तमोक्थेभिर् अनुमाद्यः । RV_9,024.06c शुचिः पावको अद्भुतः ॥ RV_9,024.07a शुचिः पावक उच्यते सोमः सुतस्य मध्वः । RV_9,024.07c देवावीर् अघशंसहा ॥ RV_9,025.01a पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । RV_9,025.01c मरुद्भ्यो वायवे मदः ॥ RV_9,025.02a पवमान धिया हितो ऽभि योनिं कनिक्रदत् । RV_9,025.02c धर्मणा वायुम् आ विश ॥ RV_9,025.03a सं देवैः शोभते वृषा कविर् योनाव् अधि प्रियः । RV_9,025.03c वृत्रहा देववीतमः ॥ RV_9,025.04a विश्वा रूपाण्य् आविशन् पुनानो याति हर्यतः । RV_9,025.04c यत्रामृतास आसते ॥ RV_9,025.05a अरुषो जनयन् गिरः सोमः पवत आयुषक् । RV_9,025.05c इन्द्रं गच्छन् कविक्रतुः ॥ RV_9,025.06a आ पवस्व मदिन्तम पवित्रं धारया कवे । RV_9,025.06c अर्कस्य योनिम् आसदम् ॥ RV_9,026.01a तम् अमृक्षन्त वाजिनम् उपस्थे अदितेर् अधि । RV_9,026.01c विप्रासो अण्व्या धिया ॥ RV_9,026.02a तं गावो अभ्य् अनूषत सहस्रधारम् अक्षितम् । RV_9,026.02c इन्दुं धर्तारम् आ दिवः ॥ RV_9,026.03a तं वेधाम् मेधयाह्यन् पवमानम् अधि द्यवि । RV_9,026.03c धर्णसिम् भूरिधायसम् ॥ RV_9,026.04a तम् अह्यन् भुरिजोर् धिया संवसानं विवस्वतः । RV_9,026.04c पतिं वाचो अदाभ्यम् ॥ RV_9,026.05a तं सानाव् अधि जामयो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,026.05c हर्यतम् भूरिचक्षसम् ॥ RV_9,026.06a तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् । RV_9,026.06c इन्दव् इन्द्राय मत्सरम् ॥ RV_9,027.01a एष कविर् अभिष्टुतः पवित्रे अधि तोशते । RV_9,027.01c पुनानो घ्नन्न् अप स्रिधः ॥ RV_9,027.02a एष इन्द्राय वायवे स्वर्जित् परि षिच्यते । RV_9,027.02c पवित्रे दक्षसाधनः ॥ RV_9,027.03a एष नृभिर् वि नीयते दिवो मूर्धा वृषा सुतः । RV_9,027.03c सोमो वनेषु विश्ववित् ॥ RV_9,027.04a एष गव्युर् अचिक्रदत् पवमानो हिरण्ययुः । RV_9,027.04c इन्दुः सत्राजिद् अस्तृतः ॥ RV_9,027.05a एष सूर्येण हासते पवमानो अधि द्यवि । RV_9,027.05c पवित्रे मत्सरो मदः ॥ RV_9,027.06a एष शुष्म्य् असिष्यदद् अन्तरिक्षे वृषा हरिः । RV_9,027.06c पुनान इन्दुर् इन्द्रम् आ ॥ RV_9,028.01a एष वाजी हितो नृभिर् विश्वविन् मनसस् पतिः । RV_9,028.01c अव्यो वारं वि धावति ॥ RV_9,028.02a एष पवित्रे अक्षरत् सोमो देवेभ्यः सुतः । RV_9,028.02c विश्वा धामान्य् आविशन् ॥ RV_9,028.03a एष देवः शुभायते ऽधि योनाव् अमर्त्यः । RV_9,028.03c वृत्रहा देववीतमः ॥ RV_9,028.04a एष वृषा कनिक्रदद् दशभिर् जामिभिर् यतः । RV_9,028.04c अभि द्रोणानि धावति ॥ RV_9,028.05a एष सूर्यम् अरोचयत् पवमानो विचर्षणिः । RV_9,028.05c विश्वा धामानि विश्ववित् ॥ RV_9,028.06a एष शुष्म्य् अदाभ्यः सोमः पुनानो अर्षति । RV_9,028.06c देवावीर् अघशंसहा ॥ RV_9,029.01a प्रास्य धारा अक्षरन् वृष्णः सुतस्यौजसा । RV_9,029.01c देवां अनु प्रभूषतः ॥ RV_9,029.02a सप्तिम् मृजन्ति वेधसो गृणन्तः कारवो गिरा । RV_9,029.02c ज्योतिर् जज्ञानम् उक्थ्यम् ॥ RV_9,029.03a सुषहा सोम तानि ते पुनानाय प्रभूवसो । RV_9,029.03c वर्धा समुद्रम् उक्थ्यम् ॥ RV_9,029.04a विश्वा वसूनि संजयन् पवस्व सोम धारया । RV_9,029.04c इनु द्वेषांसि सध्र्यक् ॥ RV_9,029.05a रक्षा सु नो अररुषः स्वनात् समस्य कस्य चित् । RV_9,029.05c निदो यत्र मुमुच्महे ॥ RV_9,029.06a एन्दो पार्थिवं रयिं दिव्यम् पवस्व धारया । RV_9,029.06c द्युमन्तं शुष्मम् आ भर ॥ RV_9,030.01a प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् । RV_9,030.01c पुनानो वाचम् इष्यति ॥ RV_9,030.02a इन्दुर् हियानः सोतृभिर् मृज्यमानः कनिक्रदत् । RV_9,030.02c इयर्ति वग्नुम् इन्द्रियम् ॥ RV_9,030.03a आ नः शुष्मं नृषाह्यं वीरवन्तम् पुरुस्पृहम् । RV_9,030.03c पवस्व सोम धारया ॥ RV_9,030.04a प्र सोमो अति धारया पवमानो असिष्यदत् । RV_9,030.04c अभि द्रोणान्य् आसदम् ॥ RV_9,030.05a अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,030.05c इन्दव् इन्द्राय पीतये ॥ RV_9,030.06a सुनोता मधुमत्तमं सोमम् इन्द्राय वज्रिणे । RV_9,030.06c चारुं शर्धाय मत्सरम् ॥ RV_9,031.01a प्र सोमासः स्वाध्यः पवमानासो अक्रमुः । RV_9,031.01c रयिं कृण्वन्ति चेतनम् ॥ RV_9,031.02a दिवस् पृथिव्या अधि भवेन्दो द्युम्नवर्धनः । RV_9,031.02c भवा वाजानाम् पतिः ॥ RV_9,031.03a तुभ्यं वाता अभिप्रियस् तुभ्यम् अर्षन्ति सिन्धवः । RV_9,031.03c सोम वर्धन्ति ते महः ॥ RV_9,031.04a आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । RV_9,031.04c भवा वाजस्य संगथे ॥ RV_9,031.05a तुभ्यं गावो घृतम् पयो बभ्रो दुदुह्रे अक्षितम् । RV_9,031.05c वर्षिष्ठे अधि सानवि ॥ RV_9,031.06a स्वायुधस्य ते सतो भुवनस्य पते वयम् । RV_9,031.06c इन्दो सखित्वम् उश्मसि ॥ RV_9,032.01a प्र सोमासो मदच्युतः श्रवसे नो मघोनः । RV_9,032.01c सुता विदथे अक्रमुः ॥ RV_9,032.02a आद् ईं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,032.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,032.03a आद् ईं हंसो यथा गणं विश्वस्यावीवशन् मतिम् । RV_9,032.03c अत्यो न गोभिर् अज्यते ॥ RV_9,032.04a उभे सोमावचाकशन् मृगो न तक्तो अर्षसि । RV_9,032.04c सीदन्न् ऋतस्य योनिम् आ ॥ RV_9,032.05a अभि गावो अनूषत योषा जारम् इव प्रियम् । RV_9,032.05c अगन्न् आजिं यथा हितम् ॥ RV_9,032.06a अस्मे धेहि द्युमद् यशो मघवद्भ्यश् च मह्यं च । RV_9,032.06c सनिम् मेधाम् उत श्रवः ॥ RV_9,033.01a प्र सोमासो विपश्चितो ऽपां न यन्त्य् ऊर्मयः । RV_9,033.01c वनानि महिषा इव ॥ RV_9,033.02a अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । RV_9,033.02c वाजं गोमन्तम् अक्षरन् ॥ RV_9,033.03a सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,033.03c सोमा अर्षन्ति विष्णवे ॥ RV_9,033.04a तिस्रो वाच उद् ईरते गावो मिमन्ति धेनवः । RV_9,033.04c हरिर् एति कनिक्रदत् ॥ RV_9,033.05a अभि ब्रह्मीर् अनूषत यह्वीर् ऋतस्य मातरः । RV_9,033.05c मर्मृज्यन्ते दिवः शिशुम् ॥ RV_9,033.06a रायः समुद्रांश् चतुरो ऽस्मभ्यं सोम विश्वतः । RV_9,033.06c आ पवस्व सहस्रिणः ॥ RV_9,034.01a प्र सुवानो धारया तनेन्दुर् हिन्वानो अर्षति । RV_9,034.01c रुजद् दृळ्हा व्य् ओजसा ॥ RV_9,034.02a सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,034.02c सोमो अर्षति विष्णवे ॥ RV_9,034.03a वृषाणं वृषभिर् यतं सुन्वन्ति सोमम् अद्रिभिः । RV_9,034.03c दुहन्ति शक्मना पयः ॥ RV_9,034.04a भुवत् त्रितस्य मर्ज्यो भुवद् इन्द्राय मत्सरः । RV_9,034.04c सं रूपैर् अज्यते हरिः ॥ RV_9,034.05a अभीम् ऋतस्य विष्टपं दुहते पृश्निमातरः । RV_9,034.05c चारु प्रियतमं हविः ॥ RV_9,034.06a सम् एनम् अह्रुता इमा गिरो अर्षन्ति सस्रुतः । RV_9,034.06c धेनूर् वाश्रो अवीवशत् ॥ RV_9,035.01a आ नः पवस्व धारया पवमान रयिम् पृथुम् । RV_9,035.01c यया ज्योतिर् विदासि नः ॥ RV_9,035.02a इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय । RV_9,035.02c रायो धर्ता न ओजसा ॥ RV_9,035.03a त्वया वीरेण वीरवो ऽभि ष्याम पृतन्यतः । RV_9,035.03c क्षरा णो अभि वार्यम् ॥ RV_9,035.04a प्र वाजम् इन्दुर् इष्यति सिषासन् वाजसा ऋषिः । RV_9,035.04c व्रता विदान आयुधा ॥ RV_9,035.05a तं गीर्भिर् वाचमीङ्खयम् पुनानं वासयामसि । RV_9,035.05c सोमं जनस्य गोपतिम् ॥ RV_9,035.06a विश्वो यस्य व्रते जनो दाधार धर्मणस् पतेः । RV_9,035.06c पुनानस्य प्रभूवसोः ॥ RV_9,036.01a असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । RV_9,036.01c कार्ष्मन् वाजी न्य् अक्रमीत् ॥ RV_9,036.02a स वह्निः सोम जागृविः पवस्व देववीर् अति । RV_9,036.02c अभि कोशम् मधुश्चुतम् ॥ RV_9,036.03a स नो ज्योतींषि पूर्व्य पवमान वि रोचय । RV_9,036.03c क्रत्वे दक्षाय नो हिनु ॥ RV_9,036.04a शुम्भमान ऋतायुभिर् मृज्यमानो गभस्त्योः । RV_9,036.04c पवते वारे अव्यये ॥ RV_9,036.05a स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा । RV_9,036.05c पवताम् आन्तरिक्ष्या ॥ RV_9,036.06a आ दिवस् पृष्ठम् अश्वयुर् गव्ययुः सोम रोहसि । RV_9,036.06c वीरयुः शवसस् पते ॥ RV_9,037.01a स सुतः पीतये वृषा सोमः पवित्रे अर्षति । RV_9,037.01c विघ्नन् रक्षांसि देवयुः ॥ RV_9,037.02a स पवित्रे विचक्षणो हरिर् अर्षति धर्णसिः । RV_9,037.02c अभि योनिं कनिक्रदत् ॥ RV_9,037.03a स वाजी रोचना दिवः पवमानो वि धावति । RV_9,037.03c रक्षोहा वारम् अव्ययम् ॥ RV_9,037.04a स त्रितस्याधि सानवि पवमानो अरोचयत् । RV_9,037.04c जामिभिः सूर्यं सह ॥ RV_9,037.05a स वृत्रहा वृषा सुतो वरिवोविद् अदाभ्यः । RV_9,037.05c सोमो वाजम् इवासरत् ॥ RV_9,037.06a स देवः कविनेषितो ऽभि द्रोणानि धावति । RV_9,037.06c इन्दुर् इन्द्राय मंहना ॥ RV_9,038.01a एष उ स्य वृषा रथो ऽव्यो वारेभिर् अर्षति । RV_9,038.01c गच्छन् वाजं सहस्रिणम् ॥ RV_9,038.02a एतं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः । RV_9,038.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,038.03a एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः । RV_9,038.03c याभिर् मदाय शुम्भते ॥ RV_9,038.04a एष स्य मानुषीष्व् आ श्येनो न विक्षु सीदति । RV_9,038.04c गच्छञ् जारो न योषितम् ॥ RV_9,038.05a एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः । RV_9,038.05c य इन्दुर् वारम् आविशत् ॥ RV_9,038.06a एष स्य पीतये सुतो हरिर् अर्षति धर्णसिः । RV_9,038.06c क्रन्दन् योनिम् अभि प्रियम् ॥ RV_9,039.01a आशुर् अर्ष बृहन्मते परि प्रियेण धाम्ना । RV_9,039.01c यत्र देवा इति ब्रवन् ॥ RV_9,039.02a परिष्कृण्वन्न् अनिष्कृतं जनाय यातयन्न् इषः । RV_9,039.02c वृष्टिं दिवः परि स्रव ॥ RV_9,039.03a सुत एति पवित्र आ त्विषिं दधान ओजसा । RV_9,039.03c विचक्षाणो विरोचयन् ॥ RV_9,039.04a अयं स यो दिवस् परि रघुयामा पवित्र आ । RV_9,039.04c सिन्धोर् ऊर्मा व्य् अक्षरत् ॥ RV_9,039.05a आविवासन् परावतो अथो अर्वावतः सुतः । RV_9,039.05c इन्द्राय सिच्यते मधु ॥ RV_9,039.06a समीचीना अनूषत हरिं हिन्वन्त्य् अद्रिभिः । RV_9,039.06c योनाव् ऋतस्य सीदत ॥ RV_9,040.01a पुनानो अक्रमीद् अभि विश्वा मृधो विचर्षणिः । RV_9,040.01c शुम्भन्ति विप्रं धीतिभिः ॥ RV_9,040.02a आ योनिम् अरुणो रुहद् गमद् इन्द्रं वृषा सुतः । RV_9,040.02c ध्रुवे सदसि सीदति ॥ RV_9,040.03a नू नो रयिम् महाम् इन्दो ऽस्मभ्यं सोम विश्वतः । RV_9,040.03c आ पवस्व सहस्रिणम् ॥ RV_9,040.04a विश्वा सोम पवमान द्युम्नानीन्दव् आ भर । RV_9,040.04c विदाः सहस्रिणीर् इषः ॥ RV_9,040.05a स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् । RV_9,040.05c जरितुर् वर्धया गिरः ॥ RV_9,040.06a पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् । RV_9,040.06c वृषन्न् इन्दो न उक्थ्यम् ॥ RV_9,041.01a प्र ये गावो न भूर्णयस् त्वेषा अयासो अक्रमुः । RV_9,041.01c घ्नन्तः कृष्णाम् अप त्वचम् ॥ RV_9,041.02a सुवितस्य मनामहे ऽति सेतुं दुराव्यम् । RV_9,041.02c साह्वांसो दस्युम् अव्रतम् ॥ RV_9,041.03a शृण्वे वृष्टेर् इव स्वनः पवमानस्य शुष्मिणः । RV_9,041.03c चरन्ति विद्युतो दिवि ॥ RV_9,041.04a आ पवस्व महीम् इषं गोमद् इन्दो हिरण्यवत् । RV_9,041.04c अश्वावद् वाजवत् सुतः ॥ RV_9,041.05a स पवस्व विचर्षण आ मही रोदसी पृण । RV_9,041.05c उषाः सूर्यो न रश्मिभिः ॥ RV_9,041.06a परि णः शर्मयन्त्या धारया सोम विश्वतः । RV_9,041.06c सरा रसेव विष्टपम् ॥ RV_9,042.01a जनयन् रोचना दिवो जनयन्न् अप्सु सूर्यम् । RV_9,042.01c वसानो गा अपो हरिः ॥ RV_9,042.02a एष प्रत्नेन मन्मना देवो देवेभ्यस् परि । RV_9,042.02c धारया पवते सुतः ॥ RV_9,042.03a वावृधानाय तूर्वये पवन्ते वाजसातये । RV_9,042.03c सोमाः सहस्रपाजसः ॥ RV_9,042.04a दुहानः प्रत्नम् इत् पयः पवित्रे परि षिच्यते । RV_9,042.04c क्रन्दन् देवां अजीजनत् ॥ RV_9,042.05a अभि विश्वानि वार्याभि देवां ऋतावृधः । RV_9,042.05c सोमः पुनानो अर्षति ॥ RV_9,042.06a गोमन् नः सोम वीरवद् अश्वावद् वाजवत् सुतः । RV_9,042.06c पवस्व बृहतीर् इषः ॥ RV_9,043.01a यो अत्य इव मृज्यते गोभिर् मदाय हर्यतः । RV_9,043.01c तं गीर्भिर् वासयामसि ॥ RV_9,043.02a तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा । RV_9,043.02c इन्दुम् इन्द्राय पीतये ॥ RV_9,043.03a पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः । RV_9,043.03c विप्रस्य मेध्यातिथेः ॥ RV_9,043.04a पवमान विदा रयिम् अस्मभ्यं सोम सुश्रियम् । RV_9,043.04c इन्दो सहस्रवर्चसम् ॥ RV_9,043.05a इन्दुर् अत्यो न वाजसृत् कनिक्रन्ति पवित्र आ । RV_9,043.05c यद् अक्षार् अति देवयुः ॥ RV_9,043.06a पवस्व वाजसातये विप्रस्य गृणतो वृधे । RV_9,043.06c सोम रास्व सुवीर्यम् ॥ RV_9,044.01a प्र ण इन्दो महे तन ऊर्मिं न बिभ्रद् अर्षसि । RV_9,044.01c अभि देवां अयास्यः ॥ RV_9,044.02a मती जुष्टो धिया हितः सोमो हिन्वे परावति । RV_9,044.02c विप्रस्य धारया कविः ॥ RV_9,044.03a अयं देवेषु जागृविः सुत एति पवित्र आ । RV_9,044.03c सोमो याति विचर्षणिः ॥ RV_9,044.04a स नः पवस्व वाजयुश् चक्राणश् चारुम् अध्वरम् । RV_9,044.04c बर्हिष्मां आ विवासति ॥ RV_9,044.05a स नो भगाय वायवे विप्रवीरः सदावृधः । RV_9,044.05c सोमो देवेष्व् आ यमत् ॥ RV_9,044.06a स नो अद्य वसुत्तये क्रतुविद् गातुवित्तमः । RV_9,044.06c वाजं जेषि श्रवो बृहत् ॥ RV_9,045.01a स पवस्व मदाय कं नृचक्षा देववीतये । RV_9,045.01c इन्दव् इन्द्राय पीतये ॥ RV_9,045.02a स नो अर्षाभि दूत्यं त्वम् इन्द्राय तोशसे । RV_9,045.02c देवान् सखिभ्य आ वरम् ॥ RV_9,045.03a उत त्वाम् अरुणं वयं गोभिर् अञ्ज्मो मदाय कम् । RV_9,045.03c वि नो राये दुरो वृधि ॥ RV_9,045.04a अत्य् ऊ पवित्रम् अक्रमीद् वाजी धुरं न यामनि । RV_9,045.04c इन्दुर् देवेषु पत्यते ॥ RV_9,045.05a सम् ई सखायो अस्वरन् वने क्रीळन्तम् अत्यविम् । RV_9,045.05c इन्दुं नावा अनूषत ॥ RV_9,045.06a तया पवस्व धारया यया पीतो विचक्षसे । RV_9,045.06c इन्दो स्तोत्रे सुवीर्यम् ॥ RV_9,046.01a असृग्रन् देववीतये ऽत्यासः कृत्व्या इव । RV_9,046.01c क्षरन्तः पर्वतावृधः ॥ RV_9,046.02a परिष्कृतास इन्दवो योषेव पित्र्यावती । RV_9,046.02c वायुं सोमा असृक्षत ॥ RV_9,046.03a एते सोमास इन्दवः प्रयस्वन्तश् चमू सुताः । RV_9,046.03c इन्द्रं वर्धन्ति कर्मभिः ॥ RV_9,046.04a आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना । RV_9,046.04c गोभिः श्रीणीत मत्सरम् ॥ RV_9,046.05a स पवस्व धनञ्जय प्रयन्ता राधसो महः । RV_9,046.05c अस्मभ्यं सोम गातुवित् ॥ RV_9,046.06a एतम् मृजन्ति मर्ज्यम् पवमानं दश क्षिपः । RV_9,046.06c इन्द्राय मत्सरम् मदम् ॥ RV_9,047.01a अया सोमः सुकृत्यया महश् चिद् अभ्य् अवर्धत । RV_9,047.01c मन्दान उद् वृषायते ॥ RV_9,047.02a कृतानीद् अस्य कर्त्वा चेतन्ते दस्युतर्हणा । RV_9,047.02c ऋणा च धृष्णुश् चयते ॥ RV_9,047.03a आत् सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् । RV_9,047.03c उक्थं यद् अस्य जायते ॥ RV_9,047.04a स्वयं कविर् विधर्तरि विप्राय रत्नम् इच्छति । RV_9,047.04c यदी मर्मृज्यते धियः ॥ RV_9,047.05a सिषासतू रयीणां वाजेष्व् अर्वताम् इव । RV_9,047.05c भरेषु जिग्युषाम् असि ॥ RV_9,048.01a तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः । RV_9,048.01c चारुं सुकृत्ययेमहे ॥ RV_9,048.02a संवृक्तधृष्णुम् उक्थ्यम् महामहिव्रतम् मदम् । RV_9,048.02c शतम् पुरो रुरुक्षणिम् ॥ RV_9,048.03a अतस् त्वा रयिम् अभि राजानं सुक्रतो दिवः । RV_9,048.03c सुपर्णो अव्यथिर् भरत् ॥ RV_9,048.04a विश्वस्मा इत् स्वर् दृशे साधारणं रजस्तुरम् । RV_9,048.04c गोपाम् ऋतस्य विर् भरत् ॥ RV_9,048.05a अधा हिन्वान इन्द्रियं ज्यायो महित्वम् आनशे । RV_9,048.05c अभिष्टिकृद् विचर्षणिः ॥ RV_9,049.01a पवस्व वृष्टिम् आ सु नो ऽपाम् ऊर्मिं दिवस् परि । RV_9,049.01c अयक्ष्मा बृहतीर् इषः ॥ RV_9,049.02a तया पवस्व धारया यया गाव इहागमन् । RV_9,049.02c जन्यास उप नो गृहम् ॥ RV_9,049.03a घृतम् पवस्व धारया यज्ञेषु देववीतमः । RV_9,049.03c अस्मभ्यं वृष्टिम् आ पव ॥ RV_9,049.04a स न ऊर्जे व्य् अव्ययम् पवित्रं धाव धारया । RV_9,049.04c देवासः शृणवन् हि कम् ॥ RV_9,049.05a पवमानो असिष्यदद् रक्षांस्य् अपजङ्घनत् । RV_9,049.05c प्रत्नवद् रोचयन् रुचः ॥ RV_9,050.01a उत् ते शुष्मास ईरते सिन्धोर् ऊर्मेर् इव स्वनः । RV_9,050.01c वाणस्य चोदया पविम् ॥ RV_9,050.02a प्रसवे त उद् ईरते तिस्रो वाचो मखस्युवः । RV_9,050.02c यद् अव्य एषि सानवि ॥ RV_9,050.03a अव्यो वारे परि प्रियं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,050.03c पवमानम् मधुश्चुतम् ॥ RV_9,050.04a आ पवस्व मदिन्तम पवित्रं धारया कवे । RV_9,050.04c अर्कस्य योनिम् आसदम् ॥ RV_9,050.05a स पवस्व मदिन्तम गोभिर् अञ्जानो अक्तुभिः । RV_9,050.05c इन्दव् इन्द्राय पीतये ॥ RV_9,051.01a अध्वर्यो अद्रिभिः सुतं सोमम् पवित्र आ सृज । RV_9,051.01c पुनीहीन्द्राय पातवे ॥ RV_9,051.02a दिवः पीयूषम् उत्तमं सोमम् इन्द्राय वज्रिणे । RV_9,051.02c सुनोता मधुमत्तमम् ॥ RV_9,051.03a तव त्य इन्दो अन्धसो देवा मधोर् व्य् अश्नते । RV_9,051.03c पवमानस्य मरुतः ॥ RV_9,051.04a त्वं हि सोम वर्धयन् सुतो मदाय भूर्णये । RV_9,051.04c वृषन् स्तोतारम् ऊतये ॥ RV_9,051.05a अभ्य् अर्ष विचक्षण पवित्रं धारया सुतः । RV_9,051.05c अभि वाजम् उत श्रवः ॥ RV_9,052.01a परि द्युक्षः सनद्रयिर् भरद् वाजं नो अन्धसा । RV_9,052.01c सुवानो अर्ष पवित्र आ ॥ RV_9,052.02a तव प्रत्नेभिर् अध्वभिर् अव्यो वारे परि प्रियः । RV_9,052.02c सहस्रधारो यात् तना ॥ RV_9,052.03a चरुर् न यस् तम् ईङ्खयेन्दो न दानम् ईङ्खय । RV_9,052.03c वधैर् वधस्नव् ईङ्खय ॥ RV_9,052.04a नि शुष्मम् इन्दव् एषाम् पुरुहूत जनानाम् । RV_9,052.04c यो अस्मां आदिदेशति ॥ RV_9,052.05a शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् । RV_9,052.05c पवस्व मंहयद्रयिः ॥ RV_9,053.01a उत् ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । RV_9,053.01c नुदस्व याः परिस्पृधः ॥ RV_9,053.02a अया निजघ्निर् ओजसा रथसंगे धने हिते । RV_9,053.02c स्तवा अबिभ्युषा हृदा ॥ RV_9,053.03a अस्य व्रतानि नाधृषे पवमानस्य दूढ्या । RV_9,053.03c रुज यस् त्वा पृतन्यति ॥ RV_9,053.04a तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् । RV_9,053.04c इन्दुम् इन्द्राय मत्सरम् ॥ RV_9,054.01a अस्य प्रत्नाम् अनु द्युतं शुक्रं दुदुह्रे अह्रयः । RV_9,054.01c पयः सहस्रसाम् ऋषिम् ॥ RV_9,054.02a अयं सूर्य इवोपदृग् अयं सरांसि धावति । RV_9,054.02c सप्त प्रवत आ दिवम् ॥ RV_9,054.03a अयं विश्वानि तिष्ठति पुनानो भुवनोपरि । RV_9,054.03c सोमो देवो न सूर्यः ॥ RV_9,054.04a परि णो देववीतये वाजां अर्षसि गोमतः । RV_9,054.04c पुनान इन्दव् इन्द्रयुः ॥ RV_9,055.01a यवं-यवं नो अन्धसा पुष्टम्-पुष्टम् परि स्रव । RV_9,055.01c सोम विश्वा च सौभगा ॥ RV_9,055.02a इन्दो यथा तव स्तवो यथा ते जातम् अन्धसः । RV_9,055.02c नि बर्हिषि प्रिये सदः ॥ RV_9,055.03a उत नो गोविद् अश्ववित् पवस्व सोमान्धसा । RV_9,055.03c मक्षूतमेभिर् अहभिः ॥ RV_9,055.04a यो जिनाति न जीयते हन्ति शत्रुम् अभीत्य । RV_9,055.04c स पवस्व सहस्रजित् ॥ RV_9,056.01a परि सोम ऋतम् बृहद् आशुः पवित्रे अर्षति । RV_9,056.01c विघ्नन् रक्षांसि देवयुः ॥ RV_9,056.02a यत् सोमो वाजम् अर्षति शतं धारा अपस्युवः । RV_9,056.02c इन्द्रस्य सख्यम् आविशन् ॥ RV_9,056.03a अभि त्वा योषणो दश जारं न कन्यानूषत । RV_9,056.03c मृज्यसे सोम सातये ॥ RV_9,056.04a त्वम् इन्द्राय विष्णवे स्वादुर् इन्दो परि स्रव । RV_9,056.04c नॄन् स्तोतॄन् पाह्य् अंहसः ॥ RV_9,057.01a प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । RV_9,057.01c अच्छा वाजं सहस्रिणम् ॥ RV_9,057.02a अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । RV_9,057.02c हरिस् तुञ्जान आयुधा ॥ RV_9,057.03a स मर्मृजान आयुभिर् इभो राजेव सुव्रतः । RV_9,057.03c श्येनो न वंसु षीदति ॥ RV_9,057.04a स नो विश्वा दिवो वसूतो पृथिव्या अधि । RV_9,057.04c पुनान इन्दव् आ भर ॥ RV_9,058.01a तरत् स मन्दी धावति धारा सुतस्यान्धसः । RV_9,058.01c तरत् स मन्दी धावति ॥ RV_9,058.02a उस्रा वेद वसूनाम् मर्तस्य देव्य् अवसः । RV_9,058.02c तरत् स मन्दी धावति ॥ RV_9,058.03a ध्वस्रयोः पुरुषन्त्योर् आ सहस्राणि दद्महे । RV_9,058.03c तरत् स मन्दी धावति ॥ RV_9,058.04a आ ययोस् त्रिंशतं तना सहस्राणि च दद्महे । RV_9,058.04c तरत् स मन्दी धावति ॥ RV_9,059.01a पवस्व गोजिद् अश्वजिद् विश्वजित् सोम रण्यजित् । RV_9,059.01c प्रजावद् रत्नम् आ भर ॥ RV_9,059.02a पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः । RV_9,059.02c पवस्व धिषणाभ्यः ॥ RV_9,059.03a त्वं सोम पवमानो विश्वानि दुरिता तर । RV_9,059.03c कविः सीद नि बर्हिषि ॥ RV_9,059.04a पवमान स्वर् विदो जायमानो ऽभवो महान् । RV_9,059.04c इन्दो विश्वां अभीद् असि ॥ RV_9,060.01a प्र गायत्रेण गायत पवमानं विचर्षणिम् । RV_9,060.01c इन्दुं सहस्रचक्षसम् ॥ RV_9,060.02a तं त्वा सहस्रचक्षसम् अथो सहस्रभर्णसम् । RV_9,060.02c अति वारम् अपाविषुः ॥ RV_9,060.03a अति वारान् पवमानो असिष्यदत् कलशां अभि धावति । RV_9,060.03c इन्द्रस्य हार्द्य् आविशन् ॥ RV_9,060.04a इन्द्रस्य सोम राधसे शम् पवस्व विचर्षणे । RV_9,060.04c प्रजावद् रेत आ भर ॥ RV_9,061.01a अया वीती परि स्रव यस् त इन्दो मदेष्व् आ । RV_9,061.01c अवाहन् नवतीर् नव ॥ RV_9,061.02a पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । RV_9,061.02c अध त्यं तुर्वशं यदुम् ॥ RV_9,061.03a परि णो अश्वम् अश्वविद् गोमद् इन्दो हिरण्यवत् । RV_9,061.03c क्षरा सहस्रिणीर् इषः ॥ RV_9,061.04a पवमानस्य ते वयम् पवित्रम् अभ्युन्दतः । RV_9,061.04c सखित्वम् आ वृणीमहे ॥ RV_9,061.05a ये ते पवित्रम् ऊर्मयो ऽभिक्षरन्ति धारया । RV_9,061.05c तेभिर् नः सोम मृळय ॥ RV_9,061.06a स नः पुनान आ भर रयिं वीरवतीम् इषम् । RV_9,061.06c ईशानः सोम विश्वतः ॥ RV_9,061.07a एतम् उ त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् । RV_9,061.07c सम् आदित्येभिर् अख्यत ॥ RV_9,061.08a सम् इन्द्रेणोत वायुना सुत एति पवित्र आ । RV_9,061.08c सं सूर्यस्य रश्मिभिः ॥ RV_9,061.09a स नो भगाय वायवे पूष्णे पवस्व मधुमान् । RV_9,061.09c चारुर् मित्रे वरुणे च ॥ RV_9,061.10a उच्चा ते जातम् अन्धसो दिवि षद् भूम्य् आ ददे । RV_9,061.10c उग्रं शर्म महि श्रवः ॥ RV_9,061.11a एना विश्वान्य् अर्य आ द्युम्नानि मानुषाणाम् । RV_9,061.11c सिषासन्तो वनामहे ॥ RV_9,061.12a स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । RV_9,061.12c वरिवोवित् परि स्रव ॥ RV_9,061.13a उपो षु जातम् अप्तुरं गोभिर् भङ्गम् परिष्कृतम् । RV_9,061.13c इन्दुं देवा अयासिषुः ॥ RV_9,061.14a तम् इद् वर्धन्तु नो गिरो वत्सं संशिश्वरीर् इव । RV_9,061.14c य इन्द्रस्य हृदंसनिः ॥ RV_9,061.15a अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीम् इषम् । RV_9,061.15c वर्धा समुद्रम् उक्थ्यम् ॥ RV_9,061.16a पवमानो अजीजनद् दिवश् चित्रं न तन्यतुम् । RV_9,061.16c ज्योतिर् वैश्वानरम् बृहत् ॥ RV_9,061.17a पवमानस्य ते रसो मदो राजन्न् अदुच्छुनः । RV_9,061.17c वि वारम् अव्यम् अर्षति ॥ RV_9,061.18a पवमान रसस् तव दक्षो वि राजति द्युमान् । RV_9,061.18c ज्योतिर् विश्वं स्वर् दृशे ॥ RV_9,061.19a यस् ते मदो वरेण्यस् तेना पवस्वान्धसा । RV_9,061.19c देवावीर् अघशंसहा ॥ RV_9,061.20a जघ्निर् वृत्रम् अमित्रियं सस्निर् वाजं दिवे-दिवे । RV_9,061.20c गोषा उ अश्वसा असि ॥ RV_9,061.21a सम्मिश्लो अरुषो भव सूपस्थाभिर् न धेनुभिः । RV_9,061.21c सीदञ् छ्येनो न योनिम् आ ॥ RV_9,061.22a स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । RV_9,061.22c वव्रिवांसम् महीर् अपः ॥ RV_9,061.23a सुवीरासो वयं धना जयेम सोम मीढ्वः । RV_9,061.23c पुनानो वर्ध नो गिरः ॥ RV_9,061.24a त्वोतासस् तवावसा स्याम वन्वन्त आमुरः । RV_9,061.24c सोम व्रतेषु जागृहि ॥ RV_9,061.25a अपघ्नन् पवते मृधो ऽप सोमो अराव्णः । RV_9,061.25c गच्छन्न् इन्द्रस्य निष्कृतम् ॥ RV_9,061.26a महो नो राय आ भर पवमान जही मृधः । RV_9,061.26c रास्वेन्दो वीरवद् यशः ॥ RV_9,061.27a न त्वा शतं चन ह्रुतो राधो दित्सन्तम् आ मिनन् । RV_9,061.27c यत् पुनानो मखस्यसे ॥ RV_9,061.28a पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । RV_9,061.28c विश्वा अप द्विषो जहि ॥ RV_9,061.29a अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे । RV_9,061.29c सासह्याम पृतन्यतः ॥ RV_9,061.30a या ते भीमान्य् आयुधा तिग्मानि सन्ति धूर्वणे । RV_9,061.30c रक्षा समस्य नो निदः ॥ RV_9,062.01a एते असृग्रम् इन्दवस् तिरः पवित्रम् आशवः । RV_9,062.01c विश्वान्य् अभि सौभगा ॥ RV_9,062.02a विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । RV_9,062.02c तना कृण्वन्तो अर्वते ॥ RV_9,062.03a कृण्वन्तो वरिवो गवे ऽभ्य् अर्षन्ति सुष्टुतिम् । RV_9,062.03c इळाम् अस्मभ्यं संयतम् ॥ RV_9,062.04a असाव्य् अंशुर् मदायाप्सु दक्षो गिरिष्ठाः । RV_9,062.04c श्येनो न योनिम् आसदत् ॥ RV_9,062.05a शुभ्रम् अन्धो देववातम् अप्सु धूतो नृभिः सुतः । RV_9,062.05c स्वदन्ति गावः पयोभिः ॥ RV_9,062.06a आद् ईम् अश्वं न हेतारो ऽशूशुभन्न् अमृताय । RV_9,062.06c मध्वो रसं सधमादे ॥ RV_9,062.07a यास् ते धारा मधुश्चुतो ऽसृग्रम् इन्द ऊतये । RV_9,062.07c ताभिः पवित्रम् आसदः ॥ RV_9,062.08a सो अर्षेन्द्राय पीतये तिरो रोमाण्य् अव्यया । RV_9,062.08c सीदन् योना वनेष्व् आ ॥ RV_9,062.09a त्वम् इन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । RV_9,062.09c वरिवोविद् घृतम् पयः ॥ RV_9,062.10a अयं विचर्षणिर् हितः पवमानः स चेतति । RV_9,062.10c हिन्वान आप्यम् बृहत् ॥ RV_9,062.11a एष वृषा वृषव्रतः पवमानो अशस्तिहा । RV_9,062.11c करद् वसूनि दाशुषे ॥ RV_9,062.12a आ पवस्व सहस्रिणं रयिं गोमन्तम् अश्विनम् । RV_9,062.12c पुरुश्चन्द्रम् पुरुस्पृहम् ॥ RV_9,062.13a एष स्य परि षिच्यते मर्मृज्यमान आयुभिः । RV_9,062.13c उरुगायः कविक्रतुः ॥ RV_9,062.14a सहस्रोतिः शतामघो विमानो रजसः कविः । RV_9,062.14c इन्द्राय पवते मदः ॥ RV_9,062.15a गिरा जात इह स्तुत इन्दुर् इन्द्राय धीयते । RV_9,062.15c विर् योना वसताव् इव ॥ RV_9,062.16a पवमानः सुतो नृभिः सोमो वाजम् इवासरत् । RV_9,062.16c चमूषु शक्मनासदम् ॥ RV_9,062.17a तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे । RV_9,062.17c ऋषीणां सप्त धीतिभिः ॥ RV_9,062.18a तं सोतारो धनस्पृतम् आशुं वाजाय यातवे । RV_9,062.18c हरिं हिनोत वाजिनम् ॥ RV_9,062.19a आविशन् कलशं सुतो विश्वा अर्षन्न् अभि श्रियः । RV_9,062.19c शूरो न गोषु तिष्ठति ॥ RV_9,062.20a आ त इन्दो मदाय कम् पयो दुहन्त्य् आयवः । RV_9,062.20c देवा देवेभ्यो मधु ॥ RV_9,062.21a आ नः सोमम् पवित्र आ सृजता मधुमत्तमम् । RV_9,062.21c देवेभ्यो देवश्रुत्तमम् ॥ RV_9,062.22a एते सोमा असृक्षत गृणानाः श्रवसे महे । RV_9,062.22c मदिन्तमस्य धारया ॥ RV_9,062.23a अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि । RV_9,062.23c सनद्वाजः परि स्रव ॥ RV_9,062.24a उत नो गोमतीर् इषो विश्वा अर्ष परिष्टुभः । RV_9,062.24c गृणानो जमदग्निना ॥ RV_9,062.25a पवस्व वाचो अग्रियः सोम चित्राभिर् ऊतिभिः । RV_9,062.25c अभि विश्वानि काव्या ॥ RV_9,062.26a त्वं समुद्रिया अपो ऽग्रियो वाच ईरयन् । RV_9,062.26c पवस्व विश्वमेजय ॥ RV_9,062.27a तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । RV_9,062.27c तुभ्यम् अर्षन्ति सिन्धवः ॥ RV_9,062.28a प्र ते दिवो न वृष्टयो धारा यन्त्य् असश्चतः । RV_9,062.28c अभि शुक्राम् उपस्तिरम् ॥ RV_9,062.29a इन्द्रायेन्दुम् पुनीतनोग्रं दक्षाय साधनम् । RV_9,062.29c ईशानं वीतिराधसम् ॥ RV_9,062.30a पवमान ऋतः कविः सोमः पवित्रम् आसदत् । RV_9,062.30c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,063.01a आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् । RV_9,063.01c अस्मे श्रवांसि धारय ॥ RV_9,063.02a इषम् ऊर्जं च पिन्वस इन्द्राय मत्सरिन्तमः । RV_9,063.02c चमूष्व् आ नि षीदसि ॥ RV_9,063.03a सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् । RV_9,063.03c मधुमां अस्तु वायवे ॥ RV_9,063.04a एते असृग्रम् आशवो ऽति ह्वरांसि बभ्रवः । RV_9,063.04c सोमा ऋतस्य धारया ॥ RV_9,063.05a इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वम् आर्यम् । RV_9,063.05c अपघ्नन्तो अराव्णः ॥ RV_9,063.06a सुता अनु स्वम् आ रजो ऽभ्य् अर्षन्ति बभ्रवः । RV_9,063.06c इन्द्रं गच्छन्त इन्दवः ॥ RV_9,063.07a अया पवस्व धारया यया सूर्यम् अरोचयः । RV_9,063.07c हिन्वानो मानुषीर् अपः ॥ RV_9,063.08a अयुक्त सूर एतशम् पवमानो मनाव् अधि । RV_9,063.08c अन्तरिक्षेण यातवे ॥ RV_9,063.09a उत त्या हरितो दश सूरो अयुक्त यातवे । RV_9,063.09c इन्दुर् इन्द्र इति ब्रुवन् ॥ RV_9,063.10a परीतो वायवे सुतं गिर इन्द्राय मत्सरम् । RV_9,063.10c अव्यो वारेषु सिञ्चत ॥ RV_9,063.11a पवमान विदा रयिम् अस्मभ्यं सोम दुष्टरम् । RV_9,063.11c यो दूणाशो वनुष्यता ॥ RV_9,063.12a अभ्य् अर्ष सहस्रिणं रयिं गोमन्तम् अश्विनम् । RV_9,063.12c अभि वाजम् उत श्रवः ॥ RV_9,063.13a सोमो देवो न सूर्यो ऽद्रिभिः पवते सुतः । RV_9,063.13c दधानः कलशे रसम् ॥ RV_9,063.14a एते धामान्य् आर्या शुक्रा ऋतस्य धारया । RV_9,063.14c वाजं गोमन्तम् अक्षरन् ॥ RV_9,063.15a सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः । RV_9,063.15c पवित्रम् अत्य् अक्षरन् ॥ RV_9,063.16a प्र सोम मधुमत्तमो राये अर्ष पवित्र आ । RV_9,063.16c मदो यो देववीतमः ॥ RV_9,063.17a तम् ई मृजन्त्य् आयवो हरिं नदीषु वाजिनम् । RV_9,063.17c इन्दुम् इन्द्राय मत्सरम् ॥ RV_9,063.18a आ पवस्व हिरण्यवद् अश्वावत् सोम वीरवत् । RV_9,063.18c वाजं गोमन्तम् आ भर ॥ RV_9,063.19a परि वाजे न वाजयुम् अव्यो वारेषु सिञ्चत । RV_9,063.19c इन्द्राय मधुमत्तमम् ॥ RV_9,063.20a कविम् मृजन्ति मर्ज्यं धीभिर् विप्रा अवस्यवः । RV_9,063.20c वृषा कनिक्रद् अर्षति ॥ RV_9,063.21a वृषणं धीभिर् अप्तुरं सोमम् ऋतस्य धारया । RV_9,063.21c मती विप्राः सम् अस्वरन् ॥ RV_9,063.22a पवस्व देवायुषग् इन्द्रं गच्छतु ते मदः । RV_9,063.22c वायुम् आ रोह धर्मणा ॥ RV_9,063.23a पवमान नि तोशसे रयिं सोम श्रवाय्यम् । RV_9,063.23c प्रियः समुद्रम् आ विश ॥ RV_9,063.24a अपघ्नन् पवसे मृधः क्रतुवित् सोम मत्सरः । RV_9,063.24c नुदस्वादेवयुं जनम् ॥ RV_9,063.25a पवमाना असृक्षत सोमाः शुक्रास इन्दवः । RV_9,063.25c अभि विश्वानि काव्या ॥ RV_9,063.26a पवमानास आशवः शुभ्रा असृग्रम् इन्दवः । RV_9,063.26c घ्नन्तो विश्वा अप द्विषः ॥ RV_9,063.27a पवमाना divas pary अन्तरिक्षाद् असृक्षत । RV_9,063.27c पृथिव्या अधि सानवि ॥ RV_9,063.28a पुनानः सोम धारयेन्दो विश्वा अप स्रिधः । RV_9,063.28c जहि रक्षांसि सुक्रतो ॥ RV_9,063.29a अपघ्नन् सोम रक्षसो ऽभ्य् अर्ष कनिक्रदत् । RV_9,063.29c द्युमन्तं शुष्मम् उत्तमम् ॥ RV_9,063.30a अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा । RV_9,063.30c इन्दो विश्वानि वार्या ॥ RV_9,064.01a वृषा सोम द्युमां असि वृषा देव वृषव्रतः । RV_9,064.01c वृषा धर्माणि दधिषे ॥ RV_9,064.02a वृष्णस् ते वृष्ण्यं शवो वृषा वनं वृषा मदः । RV_9,064.02c सत्यं वृषन् वृषेद् असि ॥ RV_9,064.03a अश्वो न चक्रदो वृषा सं गा इन्दो सम् अर्वतः । RV_9,064.03c वि नो राये दुरो वृधि ॥ RV_9,064.04a असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । RV_9,064.04c शुक्रासो वीरयाशवः ॥ RV_9,064.05a शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः । RV_9,064.05c पवन्ते वारे अव्यये ॥ RV_9,064.06a ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा । RV_9,064.06c पवन्ताम् आन्तरिक्ष्या ॥ RV_9,064.07a पवमानस्य विश्ववित् प्र ते सर्गा असृक्षत । RV_9,064.07c सूर्यस्येव न रश्मयः ॥ RV_9,064.08a केतुं कृण्वन् दिवस् परि विश्वा रूपाभ्य् अर्षसि । RV_9,064.08c समुद्रः सोम पिन्वसे ॥ RV_9,064.09a हिन्वानो वाचम् इष्यसि पवमान विधर्मणि । RV_9,064.09c अक्रान् देवो न सूर्यः ॥ RV_9,064.10a इन्दुः पविष्ट चेतनः प्रियः कवीनाम् मती । RV_9,064.10c सृजद् अश्वं रथीर् इव ॥ RV_9,064.11a ऊर्मिर् यस् ते पवित्र आ देवावीः पर्यक्षरत् । RV_9,064.11c सीदन्न् ऋतस्य योनिम् आ ॥ RV_9,064.12a स नो अर्ष पवित्र आ मदो यो देववीतमः । RV_9,064.12c इन्दव् इन्द्राय पीतये ॥ RV_9,064.13a इषे पवस्व धारया मृज्यमानो मनीषिभिः । RV_9,064.13c इन्दो रुचाभि गा इहि ॥ RV_9,064.14a पुनानो varivas kçdhy ऊर्जं जनाय गिर्वणः । RV_9,064.14c हरे सृजान आशिरम् ॥ RV_9,064.15a पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । RV_9,064.15c द्युतानो वाजिभिर् यतः ॥ RV_9,064.16a प्र हिन्वानास इन्दवो ऽच्छा समुद्रम् आशवः । RV_9,064.16c धिया जूता असृक्षत ॥ RV_9,064.17a मर्मृजानास आयवो वृथा समुद्रम् इन्दवः । RV_9,064.17c अग्मन्न् ऋतस्य योनिम् आ ॥ RV_9,064.18a परि णो याह्य् अस्मयुर् विश्वा वसून्य् ओजसा । RV_9,064.18c पाहि नः शर्म वीरवत् ॥ RV_9,064.19a मिमाति वह्निर् एतशः पदं युजान ऋक्वभिः । RV_9,064.19c प्र यत् समुद्र आहितः ॥ RV_9,064.20a आ यद् योनिं हिरण्ययम् आशुर् ऋतस्य सीदति । RV_9,064.20c जहात्य् अप्रचेतसः ॥ RV_9,064.21a अभि वेना अनूषतेयक्षन्ति प्रचेतसः । RV_9,064.21c मज्जन्त्य् अविचेतसः ॥ RV_9,064.22a इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । RV_9,064.22c ऋतस्य योनिम् आसदम् ॥ RV_9,064.23a तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः । RV_9,064.23c सं त्वा मृजन्त्य् आयवः ॥ RV_9,064.24a रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे । RV_9,064.24c पवमानस्य मरुतः ॥ RV_9,064.25a त्वं सोम विपश्चितम् पुनानो वाचम् इष्यसि । RV_9,064.25c इन्दो सहस्रभर्णसम् ॥ RV_9,064.26a उतो सहस्रभर्णसं वाचं सोम मखस्युवम् । RV_9,064.26c पुनान इन्दव् आ भर ॥ RV_9,064.27a पुनान इन्दव् एषाम् पुरुहूत जनानाम् । RV_9,064.27c प्रियः समुद्रम् आ विश ॥ RV_9,064.28a दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । RV_9,064.28c सोमाः शुक्रा गवाशिरः ॥ RV_9,064.29a हिन्वानो हेतृभिर् यत आ वाजं वाज्य् अक्रमीत् । RV_9,064.29c सीदन्तो वनुषो यथा ॥ RV_9,064.30a ऋधक् सोम स्वस्तये संजग्मानो दिवः कविः । RV_9,064.30c पवस्व सूर्यो दृशे ॥ RV_9,065.01a हिन्वन्ति सूरम् उस्रयः स्वसारो जामयस् पतिम् । RV_9,065.01c महाम् इन्दुम् महीयुवः ॥ RV_9,065.02a पवमान रुचा-रुचा देवो देवेभ्यस् परि । RV_9,065.02c विश्वा वसून्य् आ विश ॥ RV_9,065.03a आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः । RV_9,065.03c इषे पवस्व संयतम् ॥ RV_9,065.04a वृषा ह्य् असि भानुना द्युमन्तं त्वा हवामहे । RV_9,065.04c पवमान स्वाध्यः ॥ RV_9,065.05a आ पवस्व सुवीर्यम् मन्दमानः स्वायुध । RV_9,065.05c इहो ष्व् इन्दव् आ गहि ॥ RV_9,065.06a यद् अद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः । RV_9,065.06c द्रुणा सधस्थम् अश्नुषे ॥ RV_9,065.07a प्र सोमाय व्यश्ववत् पवमानाय गायत । RV_9,065.07c महे सहस्रचक्षसे ॥ RV_9,065.08a यस्य वर्णम् मधुश्चुतं हरिं हिन्वन्त्य् अद्रिभिः । RV_9,065.08c इन्दुम् इन्द्राय पीतये ॥ RV_9,065.09a तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः । RV_9,065.09c सखित्वम् आ वृणीमहे ॥ RV_9,065.10a वृषा पवस्व धारया मरुत्वते च मत्सरः । RV_9,065.10c विश्वा दधान ओजसा ॥ RV_9,065.11a तं त्वा धर्तारम् ओण्योः पवमान स्वर्दृशम् । RV_9,065.11c हिन्वे वाजेषु वाजिनम् ॥ RV_9,065.12a अया चित्तो विपानया हरिः पवस्व धारया । RV_9,065.12c युजं वाजेषु चोदय ॥ RV_9,065.13a आ न इन्दो महीम् इषम् पवस्व विश्वदर्शतः । RV_9,065.13c अस्मभ्यं सोम गातुवित् ॥ RV_9,065.14a आ कलशा अनूषतेन्दो धाराभिर् ओजसा । RV_9,065.14c एन्द्रस्य पीतये विश ॥ RV_9,065.15a यस्य ते मद्यं रसं तीव्रं दुहन्त्य् अद्रिभिः । RV_9,065.15c स पवस्वाभिमातिहा ॥ RV_9,065.16a राजा मेधाभिर् ईयते पवमानो मनाव् अधि । RV_9,065.16c अन्तरिक्षेण यातवे ॥ RV_9,065.17a आ न इन्दो शतग्विनं गवाम् पोषं स्वश्व्यम् । RV_9,065.17c वहा भगत्तिम् ऊतये ॥ RV_9,065.18a आ नः सोम सहो जुवो रूपं न वर्चसे भर । RV_9,065.18c सुष्वाणो देववीतये ॥ RV_9,065.19a अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् । RV_9,065.19c सीदञ् छ्येनो न योनिम् आ ॥ RV_9,065.20a अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः । RV_9,065.20c सोमो अर्षति विष्णवे ॥ RV_9,065.21a इषं तोकाय नो दधद् अस्मभ्यं सोम विश्वतः । RV_9,065.21c आ पवस्व सहस्रिणम् ॥ RV_9,065.22a ये सोमासः परावति ये अर्वावति सुन्विरे । RV_9,065.22c ये वादः शर्यणावति ॥ RV_9,065.23a य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् । RV_9,065.23c ये वा जनेषु पञ्चसु ॥ RV_9,065.24a ते नो वृष्टिं दिवस् परि पवन्ताम् आ सुवीर्यम् । RV_9,065.24c सुवाना देवास इन्दवः ॥ RV_9,065.25a पवते हर्यतो हरिर् गृणानो जमदग्निना । RV_9,065.25c हिन्वानो गोर् अधि त्वचि ॥ RV_9,065.26a प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः । RV_9,065.26c श्रीणाना अप्सु मृञ्जत ॥ RV_9,065.27a तं त्वा सुतेष्व् आभुवो हिन्विरे देवतातये । RV_9,065.27c स पवस्वानया रुचा ॥ RV_9,065.28a आ ते दक्षम् मयोभुवं वह्निम् अद्या वृणीमहे । RV_9,065.28c पान्तम् आ पुरुस्पृहम् ॥ RV_9,065.29a आ मन्द्रम् आ वरेण्यम् आ विप्रम् आ मनीषिणम् । RV_9,065.29c पान्तम् आ पुरुस्पृहम् ॥ RV_9,065.30a आ रयिम् आ सुचेतुनम् आ सुक्रतो तनूष्व् आ । RV_9,065.30c पान्तम् आ पुरुस्पृहम् ॥ RV_9,066.01a पवस्व विश्वचर्षणे ऽभि विश्वानि काव्या । RV_9,066.01c सखा सखिभ्य ईड्यः ॥ RV_9,066.02a ताभ्यां विश्वस्य राजसि ये पवमान धामनी । RV_9,066.02c प्रतीची सोम तस्थतुः ॥ RV_9,066.03a परि धामानि यानि ते त्वं सोमासि विश्वतः । RV_9,066.03c पवमान ऋतुभिः कवे ॥ RV_9,066.04a पवस्व जनयन्न् इषो ऽभि विश्वानि वार्या । RV_9,066.04c सखा सखिभ्य ऊतये ॥ RV_9,066.05a तव शुक्रासो अर्चयो दिवस् पृष्ठे वि तन्वते । RV_9,066.05c पवित्रं सोम धामभिः ॥ RV_9,066.06a तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते । RV_9,066.06c तुभ्यं धावन्ति धेनवः ॥ RV_9,066.07a प्र सोम याहि धारया सुत इन्द्राय मत्सरः । RV_9,066.07c दधानो अक्षिति श्रवः ॥ RV_9,066.08a सम् उ त्वा धीभिर् अस्वरन् हिन्वतीः सप्त जामयः । RV_9,066.08c विप्रम् आजा विवस्वतः ॥ RV_9,066.09a मृजन्ति त्वा सम् अग्रुवो ऽव्ये जीराव् अधि ष्वणि । RV_9,066.09c रेभो यद् अज्यसे वने ॥ RV_9,066.10a पवमानस्य ते कवे वाजिन् सर्गा असृक्षत । RV_9,066.10c अर्वन्तो न श्रवस्यवः ॥ RV_9,066.11a अच्छा कोशम् मधुश्चुतम् असृग्रं वारे अव्यये । RV_9,066.11c अवावशन्त धीतयः ॥ RV_9,066.12a अच्छा समुद्रम् इन्दवो ऽस्तं गावो न धेनवः । RV_9,066.12c अग्मन्न् ऋतस्य योनिम् आ ॥ RV_9,066.13a प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः । RV_9,066.13c यद् गोभिर् वासयिष्यसे ॥ RV_9,066.14a अस्य ते सख्ये वयम् इयक्षन्तस् त्वोतयः । RV_9,066.14c इन्दो सखित्वम् उश्मसि ॥ RV_9,066.15a आ पवस्व गविष्टये महे सोम नृचक्षसे । RV_9,066.15c एन्द्रस्य जठरे विश ॥ RV_9,066.16a महां असि सोम ज्येष्ठ उग्राणाम् इन्द ओजिष्ठः । RV_9,066.16c युध्वा सञ् छश्वज् जिगेथ ॥ RV_9,066.17a य उग्रेभ्यश् चिद् ओजीय्ठछूरेभ्यश् चिच् छूरतरः । RV_9,066.17c भूरिदाभ्यश् चिन् मंहीयान् ॥ RV_9,066.18a त्वं सोम सूर एषस् तोकस्य साता तनूनाम् । RV_9,066.18c वृणीमहे सख्याय वृणीमहे युज्याय ॥ RV_9,066.19a अग्न आयूंषि पवस आ सुवोर्जम् इषं च नः । RV_9,066.19c आरे बाधस्व दुच्छुनाम् ॥ RV_9,066.20a अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । RV_9,066.20c तम् ईमहे महागयम् ॥ RV_9,066.21a अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । RV_9,066.21c दधद् रयिम् मयि पोषम् ॥ RV_9,066.22a पवमानो अति स्रिधो ऽभ्य् अर्षति सुष्टुतिम् । RV_9,066.22c सूरो न विश्वदर्शतः ॥ RV_9,066.23a स मर्मृजान आयुभिः प्रयस्वान् प्रयसे हितः । RV_9,066.23c इन्दुर् अत्यो विचक्षणः ॥ RV_9,066.24a पवमान ऋतम् बृहच् छुक्रं ज्योतिर् अजीजनत् । RV_9,066.24c कृष्णा तमांसि जङ्घनत् ॥ RV_9,066.25a पवमानस्य जङ्घ्नतो हरेश् चन्द्रा असृक्षत । RV_9,066.25c जीरा अजिरशोचिषः ॥ RV_9,066.26a पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । RV_9,066.26c हरिश्चन्द्रो मरुद्गणः ॥ RV_9,066.27a पवमानो व्य् अश्नवद् रश्मिभिर् वाजसातमः । RV_9,066.27c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,066.28a प्र सुवान इन्दुर् अक्षाः पवित्रम् अत्य् अव्ययम् । RV_9,066.28c पुनान इन्दुर् इन्द्रम् आ ॥ RV_9,066.29a एष सोमो अधि त्वचि गवां क्रीळत्य् अद्रिभिः । RV_9,066.29c इन्द्रम् मदाय जोहुवत् ॥ RV_9,066.30a यस्य ते द्युम्नवत् पयः पवमानाभृतं दिवः । RV_9,066.30c तेन नो मृळ जीवसे ॥ RV_9,067.01a त्वं सोमासि धारयुर् मन्द्र ओजिष्ठो अध्वरे । RV_9,067.01c पवस्व मंहयद्रयिः ॥ RV_9,067.02a त्वं सुतो नृमादनो दधन्वान् मत्सरिन्तमः । RV_9,067.02c इन्द्राय सूरिर् अन्धसा ॥ RV_9,067.03a त्वं सुष्वाणो अद्रिभिर् अभ्य् अर्ष कनिक्रदत् । RV_9,067.03c द्युमन्तं शुष्मम् उत्तमम् ॥ RV_9,067.04a इन्दुर् हिन्वानो अर्षति तिरो वाराण्य् अव्यया । RV_9,067.04c हरिर् वाजम् अचिक्रदत् ॥ RV_9,067.05a इन्दो व्य् अव्यम् अर्षसि वि श्रवांसि वि सौभगा । RV_9,067.05c वि वाजान् सोम गोमतः ॥ RV_9,067.06a आ न इन्दो शतग्विनं रयिं गोमन्तम् अश्विनम् । RV_9,067.06c भरा सोम सहस्रिणम् ॥ RV_9,067.07a पवमानास इन्दवस् तिरः पवित्रम् आशवः । RV_9,067.07c इन्द्रं यामेभिर् आशत ॥ RV_9,067.08a ककुहः सोम्यो रस इन्दुर् इन्द्राय पूर्व्यः । RV_9,067.08c आयुः पवत आयवे ॥ RV_9,067.09a हिन्वन्ति सूरम् उस्रयः पवमानम् मधुश्चुतम् । RV_9,067.09c अभि गिरा सम् अस्वरन् ॥ RV_9,067.10a अविता नो अजाश्वः पूषा यामनि-यामनि । RV_9,067.10c आ भक्षत् कन्यासु नः ॥ RV_9,067.11a अयं सोमः कपर्दिने घृतं न पवते मधु । RV_9,067.11c आ भक्षत् कन्यासु नः ॥ RV_9,067.12a अयं त आघृणे सुतो घृतं न पवते शुचि । RV_9,067.12c आ भक्षत् कन्यासु नः ॥ RV_9,067.13a वाचो जन्तुः कवीनाम् पवस्व सोम धारया । RV_9,067.13c देवेषु रत्नधा असि ॥ RV_9,067.14a आ कलशेषु धावति श्येनो वर्म वि गाहते । RV_9,067.14c अभि द्रोणा कनिक्रदत् ॥ RV_9,067.15a परि प्र सोम ते रसो ऽसर्जि कलशे सुतः । RV_9,067.15c श्येनो न तक्तो अर्षति ॥ RV_9,067.16a पवस्व सोम मन्दयन्न् इन्द्राय मधुमत्तमः ॥ RV_9,067.17a असृग्रन् देववीतये वाजयन्तो रथा इव ॥ RV_9,067.18a ते सुतासो मदिन्तमाः शुक्रा वायुम् असृक्षत ॥ RV_9,067.19a ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि । RV_9,067.19c दधत् स्तोत्रे सुवीर्यम् ॥ RV_9,067.20a एष तुन्नो अभिष्टुतः पवित्रम् अति गाहते । RV_9,067.20c रक्षोहा वारम् अव्ययम् ॥ RV_9,067.21a यद् अन्ति यच् च दूरके भयं विन्दति माम् इह । RV_9,067.21c पवमान वि तज् जहि ॥ RV_9,067.22a पवमानः सो अद्य नः पवित्रेण विचर्षणिः । RV_9,067.22c यः पोता स पुनातु नः ॥ RV_9,067.23a यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तर् आ । RV_9,067.23c ब्रह्म तेन पुनीहि नः ॥ RV_9,067.24a यत् ते पवित्रम् अर्चिवद् अग्ने तेन पुनीहि नः । RV_9,067.24c ब्रह्मसवैः पुनीहि नः ॥ RV_9,067.25a उभाभ्यां देव सवितः पवित्रेण सवेन च । RV_9,067.25c माम् पुनीहि विश्वतः ॥ RV_9,067.26a त्रिभिष् ट्वं देव सवितर् वर्षिष्ठैः सोम धामभिः । RV_9,067.26c अग्ने दक्षैः पुनीहि नः ॥ RV_9,067.27a पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । RV_9,067.27c विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥ RV_9,067.28a प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिर् अंशुभिः । RV_9,067.28c देवेभ्य उत्तमं हविः ॥ RV_9,067.29a उप प्रियम् पनिप्नतं युवानम् आहुतीवृधम् । RV_9,067.29c अगन्म बिभ्रतो नमः ॥ RV_9,067.30a अलाय्यस्य परशुर् ननाश तम् आ पवस्व देव सोम । RV_9,067.30c आखुं चिद् एव देव सोम ॥ RV_9,067.31a यः पावमानीर् अध्येत्य् ऋषिभिः सम्भृतं रसम् । RV_9,067.31c सर्वं स पूतम् अश्नाति स्वदितम् मातरिश्वना ॥ RV_9,067.32a पावमानीर् यो अध्येत्य् ऋषिभिः सम्भृतं रसम् । RV_9,067.32c तस्मै सरस्वती दुहे क्षीरं सर्पिर् मधूदकम् ॥ RV_9,068.01a प्र देवम् अच्छा मधुमन्त इन्दवो ऽसिष्यदन्त गाव आ न धेनवः । RV_9,068.01c बर्हिषदो वचनावन्त ऊधभिः परिस्रुतम् उस्रिया निर्णिजं धिरे ॥ RV_9,068.02a स रोरुवद् अभि पूर्वा अचिक्रदद् उपारुहः श्रथयन् स्वादते हरिः । RV_9,068.02c तिरः पवित्रम् परियन्न् उरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥ RV_9,068.03a वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वद् अक्षिता । RV_9,068.03c मही अपारे रजसी विवेविदद् अभिव्रजन्न् अक्षितम् पाज आ ददे ॥ RV_9,068.04a स मातरा विचरन् वाजयन्न् अपः प्र मेधिरः स्वधया पिन्वते पदम् । RV_9,068.04c अंशुर् यवेन पिपिशे यतो नृभिः सं जामिभिर् नसते रक्षते शिरः ॥ RV_9,068.05a सं दक्षेण मनसा जायते कविर् ऋतस्य गर्भो निहितो यमा परः । RV_9,068.05c यूना ह सन्ता प्रथमं वि जज्ञतुर् गुहा हितं जनिम नेमम् उद्यतम् ॥ RV_9,068.06a मन्द्रस्य रूपं विविदुर् मनीषिणः श्येनो यद् अन्धो अभरत् परावतः । RV_9,068.06c तम् मर्जयन्त सुवृधं नदीष्व् आं उशन्तम् अंशुम् परियन्तम् ऋग्मियम् ॥ RV_9,068.07a त्वाम् मृजन्ति दश योषणः सुतं सोम ऋषिभिर् मतिभिर् धीतिभिर् हितम् । RV_9,068.07c अव्यो वारेभिर् उत देवहूतिभिर् नृभिर् यतो वाजम् आ दर्षि सातये ॥ RV_9,068.08a परिप्रयन्तं वय्यं सुषंसदं सोमम् मनीषा अभ्य् अनूषत स्तुभः । RV_9,068.08c यो धारया मधुमां ऊर्मिणा दिव इयर्ति वाचं रयिषाऌ अमर्त्यः ॥ RV_9,068.09a अयं दिव इयर्ति विश्वम् आ रजः सोमः पुनानः कलशेषु सीदति । RV_9,068.09c अद्भिर् गोभिर् मृज्यते अद्रिभिः सुतः पुनान इन्दुर् वरिवो विदत् प्रियम् ॥ RV_9,068.10a एवा नः सोम परिषिच्यमानो वयो दधच् चित्रतमम् पवस्व । RV_9,068.10c अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥ RV_9,069.01a इषुर् न धन्वन् प्रति धीयते मतिर् वत्सो न मातुर् उप सर्ज्य् ऊधनि । RV_9,069.01c उरुधारेव दुहे अग्र आयत्य् अस्य व्रतेष्व् अपि सोम इष्यते ॥ RV_9,069.02a उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तर् आसनि । RV_9,069.02c पवमानः संतनिः प्रघ्नताम् इव मधुमान् द्रप्सः परि वारम् अर्षति ॥ RV_9,069.03a अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीर् अदितेर् ऋतं यते । RV_9,069.03c हरिर् अक्रान् यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥ RV_9,069.04a उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीर् उप यन्ति निष्कृतम् । RV_9,069.04c अत्य् अक्रमीद् अर्जुनं वारम् अव्ययम् अत्कं न निक्तम् परि सोमो अव्यत ॥ RV_9,069.05a अमृक्तेन रुशता वाससा हरिर् अमर्त्यो निर्णिजानः परि व्यत । RV_9,069.05c दिवस् पृष्ठम् बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर् नभस्मयम् ॥ RV_9,069.06a सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकम् ईरते । RV_9,069.06c तन्तुं ततम् परि सर्गास आशवो नेन्द्राद् ऋते पवते धाम किं चन ॥ RV_9,069.07a सिन्धोर् इव प्रवणे निम्न आशवो वृषच्युता मदासो गातुम् आशत । RV_9,069.07c शं नो निवेशे द्विपदे चतुष्पदे ऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः ॥ RV_9,069.08a आ नः पवस्व वसुमद् धिरण्यवद् अश्वावद् गोमद् यवमत् सुवीर्यम् । RV_9,069.08c यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥ RV_9,069.09a एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिम् अच्छ । RV_9,069.09c सुताः पवित्रम् अति यन्त्य् अव्यं हित्वी वव्रिं हरितो वृष्टिम् अच्छ ॥ RV_9,069.10a इन्दव् इन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः । RV_9,069.10c भरा चन्द्राणि गृणते वसूनि देवैर् द्यावापृथिवी प्रावतं नः ॥ RV_9,070.01a त्रिर् अस्मै सप्त धेनवो दुदुह्रे सत्याम् आशिरम् पूर्व्ये व्योमनि । RV_9,070.01c चत्वार्य् अन्या भुवनानि निर्णिजे चारूणि चक्रे यद् ऋतैर् अवर्धत ॥ RV_9,070.02a स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । RV_9,070.02c तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥ RV_9,070.03a ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु । RV_9,070.03c येभिर् नृम्णा च देव्या च पुनत आद् इद् राजानम् मनना अगृभ्णत ॥ RV_9,070.04a स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा । RV_9,070.04c व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥ RV_9,070.05a स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः । RV_9,070.05c वृषा शुष्मेण बाधते वि दुर्मतीर् आदेदिशानः शर्यहेव शुरुधः ॥ RV_9,070.06a स मातरा न ददृशान उस्रियो नानदद् एति मरुताम् इव स्वनः । RV_9,070.06c जानन्न् ऋतम् प्रथमं यत् स्वर्णरम् प्रशस्तये कम् अवृणीत सुक्रतुः ॥ RV_9,070.07a रुवति भीमो वृषभस् तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः । RV_9,070.07c आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग् भवति निर्णिग् अव्ययी ॥ RV_9,070.08a शुचिः पुनानस् तन्वम् अरेपसम् अव्ये हरिर् न्य् अधाविष्ट सानवि । RV_9,070.08c जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥ RV_9,070.09a पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानम् आ विश । RV_9,070.09c पुरा नो बाधाद् दुरिताति पारय क्षेत्रविद् धि दिश आहा विपृच्छते ॥ RV_9,070.10a हितो न सप्तिर् अभि वाजम् अर्षेन्द्रस्येन्दो जठरम् आ पवस्व । RV_9,070.10c नावा न सिन्धुम् अति पर्षि विद्व्ठछूरो न युध्यन्न् अव नो निद स्पः ॥ RV_9,071.01a आ दक्षिणा सृज्यते शुष्म्य् आसदं वेति द्रुहो रक्षसः पाति जागृविः । RV_9,071.01c हरिर् ओपशं कृणुते नभस् पय उपस्तिरे चम्वोर् ब्रह्म निर्णिजे ॥ RV_9,071.02a प्र कृष्टिहेव शूष एति रोरुवद् असुर्यं वर्णं नि रिणीते अस्य तम् । RV_9,071.02c जहाति वव्रिम् पितुर् एति निष्कृतम् उपप्रुतं कृणुते निर्णिजं तना ॥ RV_9,071.03a अद्रिभिः सुतः पवते गभस्त्योर् वृषायते नभसा वेपते मती । RV_9,071.03c स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥ RV_9,071.04a परि द्युक्षं सहसः पर्वतावृधम् मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् । RV_9,071.04c आ यस्मिन् गावः सुहुताद ऊधनि मूर्धञ् छ्रीणन्त्य् अग्रियं वरीमभिः ॥ RV_9,071.05a सम् ई रथं न भुरिजोर् अहेषत दश स्वसारो अदितेर् उपस्थ आ । RV_9,071.05c जिगाद् उप ज्रयति गोर् अपीच्यम् पदं यद् अस्य मतुथा अजीजनन् ॥ RV_9,071.06a श्येनो न योनिं सदनं धिया कृतं हिरण्ययम् आसदं देव एषति । RV_9,071.06c ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवां अप्य् एति यज्ञियः ॥ RV_9,071.07a परा व्यक्तो अरुषो दिवः कविर् वृषा त्रिपृष्ठो अनविष्ट गा अभि । RV_9,071.07c सहस्रणीतिर् यतिः परायती रेभो न पूर्वीर् उषसो वि राजति ॥ RV_9,071.08a त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत् समृता सेधति स्रिधः । RV_9,071.08c अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥ RV_9,071.09a उक्षेव यूथा परियन्न् अरावीद् अधि त्विषीर् अधित सूर्यस्य । RV_9,071.09c दिव्यः सुपर्णो ऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥ RV_9,072.01a हरिम् मृजन्त्य् अरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते । RV_9,072.01c उद् वाचम् ईरयति हिन्वते मती पुरुष्टुतस्य कति चित् परिप्रियः ॥ RV_9,072.02a साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यद् आदुहुः । RV_9,072.02c यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर् दशभिः काम्यम् मधु ॥ RV_9,072.03a अरममाणो अत्य् एति गा अभि सूर्यस्य प्रियं दुहितुस् तिरो रवम् । RV_9,072.03c अन्व् अस्मै जोषम् अभरद् विनङ्गृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥ RV_9,072.04a नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर् गवाम् प्रदिव इन्दुर् ऋत्वियः । RV_9,072.04c पुरन्धिवान् मनुषो यज्ञसाधनः शुचिर् धिया पवते सोम इन्द्र ते ॥ RV_9,072.05a नृबाहुभ्यां चोदितो धारया सुतो ऽनुष्वधम् पवते सोम इन्द्र ते । RV_9,072.05c आप्राः क्रतून् सम् अजैर् अध्वरे मतीर् वेर् न द्रुषच् चम्वोर् आसदद् धरिः ॥ RV_9,072.06a अंशुं दुहन्ति स्तनयन्तम् अक्षितं कविं कवयो ऽपसो मनीषिणः । RV_9,072.06c सम् ई गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥ RV_9,072.07a नाभा पृथिव्या धरुणो महो दिवो ऽपाम् ऊर्मौ सिन्धुष्व् अन्तर् उक्षितः । RV_9,072.07c इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥ RV_9,072.08a स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्न् आधून्वते च सुक्रतो । RV_9,072.08c मा नो निर् भाग् वसुनः सादनस्पृशो रयिम् पिशङ्गम् बहुलं वसीमहि ॥ RV_9,072.09a आ तू न इन्दो शतदात्व् अश्व्यं सहस्रदातु पशुमद् धिरण्यवत् । RV_9,072.09c उप मास्व बृहती रेवतीर् इषो ऽधि स्तोत्रस्य पवमान नो गहि ॥ RV_9,073.01a स्रक्वे द्रप्सस्य धमतः सम् अस्वरन्न् ऋतस्य योना सम् अरन्त नाभयः । RV_9,073.01c त्रीन् स मूर्ध्नो असुरश् चक्र आरभे सत्यस्य नावः सुकृतम् अपीपरन् ॥ RV_9,073.02a सम्यक् सम्यञ्चो महिषा अहेषत सिन्धोर् ऊर्माव् अधि वेना अवीविपन् । RV_9,073.02c मधोर् धाराभिर् जनयन्तो अर्कम् इत् प्रियाम् इन्द्रस्य तन्वम् अवीवृधन् ॥ RV_9,073.03a पवित्रवन्तः परि वाचम् आसते पितैषाम् प्रत्नो अभि रक्षति व्रतम् । RV_9,073.03c महः समुद्रं वरुणस् तिरो दधे धीरा इच् छेकुर् धरुणेष्व् आरभम् ॥ RV_9,073.04a सहस्रधारे ऽव ते सम् अस्वरन् दिवो नाके मधुजिह्वा असश्चतः । RV_9,073.04c अस्य स्पशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः सन्ति सेतवः ॥ RV_9,073.05a पितुर् मातुर् अध्य् आ ये समस्वरन्न् ऋचा शोचन्तः संदहन्तो अव्रतान् । RV_9,073.05c इन्द्रद्विष्टाम् अप धमन्ति मायया त्वचम् असिक्नीम् भूमनो दिवस् परि ॥ RV_9,073.06a प्रत्नान् मानाद् अध्य् आ ये समस्वरञ् छ्लोकयन्त्रासो रभसस्य मन्तवः । RV_9,073.06c अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥ RV_9,073.07a सहस्रधारे वितते पवित्र आ वाचम् पुनन्ति कवयो मनीषिणः । RV_9,073.07c रुद्रास एषाम् इषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥ RV_9,073.08a ऋतस्य गोपा न दभाय सुक्रतुस् त्री ष पवित्रा हृद्य् अन्तर् आ दधे । RV_9,073.08c विद्वान् स विश्वा भुवनाभि पश्यत्य् अवाजुष्टान् विध्यति कर्ते अव्रतान् ॥ RV_9,073.09a ऋतस्य तन्तुर् विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया । RV_9,073.09c धीराश् चित् तत् समिनक्षन्त आशतात्रा कर्तम् अव पदात्य् अप्रभुः ॥ RV_9,074.01a शिशुर् न जातो ऽव चक्रदद् वने स्वर् यद् वाज्य् अरुषः सिषासति । RV_9,074.01c दिवो रेतसा सचते पयोवृधा तम् ईमहे सुमती शर्म सप्रथः ॥ RV_9,074.02a दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः । RV_9,074.02c सेमे मही रोदसी यक्षद् आवृता समीचीने दाधार सम् इषः कविः ॥ RV_9,074.03a महि प्सरः सुकृतं सोम्यम् मधूर्वी गव्यूतिर् अदितेर् ऋतं यते । RV_9,074.03c ईशे यो वृष्टेर् इत उस्रियो वृषापां नेता य इतऊतिर् ऋग्मियः ॥ RV_9,074.04a आत्मन्वन् नभो दुह्यते घृतम् पय ऋतस्य नाभिर् अमृतं वि जायते । RV_9,074.04c समीचीनाः सुदानवः प्रीणन्ति तं नरो हितम् अव मेहन्ति पेरवः ॥ RV_9,074.05a अरावीद् अंशुः सचमान ऊर्मिणा देवाव्यम् मनुषे पिन्वति त्वचम् । RV_9,074.05c दधाति गर्भम् अदितेर् उपस्थ आ येन तोकं च तनयं च धामहे ॥ RV_9,074.06a सहस्रधारे ऽव ता असश्चतस् तृतीये सन्तु रजसि प्रजावतीः । RV_9,074.06c चतस्रो नाभो निहिता अवो दिवो हविर् भरन्त्य् अमृतं घृतश्चुतः ॥ RV_9,074.07a श्वेतं रूपं कृणुते यत् सिषासति सोमो मीढ्वां असुरो वेद भूमनः । RV_9,074.07c धिया शमी sacate sem abhi pravad divas kavandham ava दर्षद् उद्रिणम् ॥ RV_9,074.08a अध श्वेतं कलशं गोभिर् अक्तं कार्ष्मन्न् आ वाज्य् अक्रमीत् ससवान् । RV_9,074.08c आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥ RV_9,074.09a अद्भिः सोम पपृचानस्य ते रसो ऽव्यो वारं वि पवमान धावति । RV_9,074.09c स मृज्यमानः कविभिर् मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥ RV_9,075.01a अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । RV_9,075.01c आ सूर्यस्य बृहतो बृहन्न् अधि रथं विष्वञ्चम् अरुहद् विचक्षणः ॥ RV_9,075.02a ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर् धियो अस्या अदाभ्यः । RV_9,075.02c दधाति पुत्रः पित्रोर् अपीच्यं नाम तृतीयम् अधि रोचने दिवः ॥ RV_9,075.03a अव द्युतानः कलशां अचिक्रदन् नृभिर् येमानः कोश आ हिरण्यये । RV_9,075.03c अभीम् ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥ RV_9,075.04a अद्रिभिः सुतो मतिभिश् चनोहितः प्ररोचयन् रोदसी मातरा शुचिः । RV_9,075.04c रोमाण्य् अव्या समया वि धावति मधोर् धारा पिन्वमाना दिवे-दिवे ॥ RV_9,075.05a परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् । RV_9,075.05c ये ते मदा आहनसो विहायसस् तेभिर् इन्द्रं चोदय दातवे मघम् ॥ RV_9,076.01a धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानाम् अनुमाद्यो नृभिः । RV_9,076.01c हरिः सृजानो अत्यो न सत्वभिर् वृथा पाजांसि कृणुते नदीष्व् आ ॥ RV_9,076.02a शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन् रथिरो गविष्टिषु । RV_9,076.02c इन्द्रस्य शुष्मम् ईरयन्न् अपस्युभिर् इन्दुर् हिन्वानो अज्यते मनीषिभिः ॥ RV_9,076.03a इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्व् आ विश । RV_9,076.03c प्र णः पिन्व विद्युद् अभ्रेव रोदसी धिया न वाजां उप मासि शश्वतः ॥ RV_9,076.04a विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिम् çùiùàë अवीवशत् । RV_9,076.04c यः सूर्यस्यासिरेण मृज्यते पिता मतीनाम् असमष्टकाव्यः ॥ RV_9,076.05a वृषेव यूथा परि कोशम् अर्षस्य् अपाम् उपस्थे वृषभः कनिक्रदत् । RV_9,076.05c स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥ RV_9,077.01a एष प्र कोशे मधुमां अचिक्रदद् इन्द्रस्य वज्रो वपुषो वपुष्टरः । RV_9,077.01c अभीम् ऋतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥ RV_9,077.02a स पूर्व्यः पवते यं दिवस् परि श्येनो मथायद् इषितस् तिरो रजः । RV_9,077.02c स मध्व आ युवते वेविजान इत् कृशानोर् अस्तुर् मनसाह बिभ्युषा ॥ RV_9,077.03a ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । RV_9,077.03c ईक्षेण्यासो अह्यो न चारवो ब्रह्म-ब्रह्म ये जुजुषुर् हविर्-हविः ॥ RV_9,077.04a अयं नो विद्वान् वनवद् वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः । RV_9,077.04c इनस्य यः सदने गर्भम् आदधे गवाम् उरुब्जम् अभ्य् अर्षति व्रजम् ॥ RV_9,077.05a चक्रिर् दिवः पवते कृत्व्यो रसो महां अदब्धो वरुणो हुरुग् यते । RV_9,077.05c असावि मित्रो वृजनेषु यज्ञियो ऽत्यो न यूथे वृषयुः कनिक्रदत् ॥ RV_9,078.01a प्र राजा वाचं जनयन्न् असिष्यदद् अपो वसानो अभि गा इयक्षति । RV_9,078.01c गृभ्णाति रिप्रम् अविर् अस्य तान्वा शुद्धो देवानाम् उप याति निष्कृतम् ॥ RV_9,078.02a इन्द्राय सोम परि षिच्यसे नृभिर् नृचक्षा ऊर्मिः कविर् अज्यसे वने । RV_9,078.02c पूर्वीर् हि ते स्रुतयः सन्ति यातवे सहस्रम् अश्वा हरयश् चमूषदः ॥ RV_9,078.03a समुद्रिया अप्सरसो मनीषिणम् आसीना अन्तर् अभि सोमम् अक्षरन् । RV_9,078.03c ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नम् पवमानम् अक्षितम् ॥ RV_9,078.04a गोजिन् नः सोमो रथजिद् धिरण्यजित् स्वर्जिद् अब्जित् पवते सहस्रजित् । RV_9,078.04c यं देवासश् चक्रिरे पीतये मदं स्वादिष्ठं द्रप्सम् अरुणम् मयोभुवम् ॥ RV_9,078.05a एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन् द्रविणान्य् अर्षसि । RV_9,078.05c जहि शत्रुम् अन्तिके दूरके च य उर्वीं गव्यूतिम् अभयं च नस् कृधि ॥ RV_9,079.01a अचोदसो नो धन्वन्त्व् इन्दवः प्र सुवानासो बृहद्दिवेषु हरयः । RV_9,079.01c वि च नशन् न इषो अरातयो ऽर्यो नशन्त सनिषन्त नो धियः ॥ RV_9,079.02a प्र णो धन्वन्त्व् इन्दवो मदच्युतो धना वा येभिर् अर्वतो जुनीमसि । RV_9,079.02c तिरो मर्तस्य कस्य चित् परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥ RV_9,079.03a उत स्वस्या अरात्या अरिर् हि ष उतान्यस्या अरात्या वृको हि षः । RV_9,079.03c धन्वन् न तृष्णा सम् अरीत तां अभि सोम जहि पवमान दुराध्यः ॥ RV_9,079.04a दिवि ते नाभा परमो य आददे पृथिव्यास् ते रुरुहुः सानवि क्षिपः । RV_9,079.04c अद्रयस् त्वा बप्सति गोर् अधि त्वच्य् अप्सु त्वा हस्तैर् दुदुहुर् मनीषिणः ॥ RV_9,079.05a एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः । RV_9,079.05c निदं-निदम् पवमान नि तारिष आविस् ते शुष्मो भवतु प्रियो मदः ॥ RV_9,080.01a सोमस्य धारा पवते नृचक्षस ऋतेन देवान् हवते दिवस् परि । RV_9,080.01c बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥ RV_9,080.02a यं त्वा वाजिन्न् अघ्न्या अभ्य् अनूषतायोहतं योनिम् आ रोहसि द्युमान् । RV_9,080.02c मघोनाम् आयुः प्रतिरन् महि श्रव इन्द्राय सोम पवसे वृषा मदः ॥ RV_9,080.03a एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः । RV_9,080.03c प्रत्यङ् स विश्वा भुवनाभि पप्रथे क्रीळन् हरिर् अत्यः स्यन्दते वृषा ॥ RV_9,080.04a तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः । RV_9,080.04c नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान् देवां आ पवस्वा सहस्रजित् ॥ RV_9,080.05a तं त्वा हस्तिनो मधुमन्तम् अद्रिभिर् दुहन्त्य् अप्सु वृषभं दश क्षिपः । RV_9,080.05c इन्द्रं सोम मादयन् दैव्यं जनं सिन्धोर् इवोर्मिः पवमानो अर्षसि ॥ RV_9,081.01a प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः । RV_9,081.01c दध्ना यद् ईम् उन्नीता यशसा गवां दानाय शूरम् उदमन्दिषुः सुताः ॥ RV_9,081.02a अच्छा हि सोमः कलशां असिष्यदद् अत्यो न वोळ्हा रघुवर्तनिर् वृषा । RV_9,081.02c अथा देवानाम् उभयस्य जन्मनो विद्वां अश्नोत्य् अमुत इतश् च यत् ॥ RV_9,081.03a आ नः सोम पवमानः किरा वस्व् इन्दो भव मघवा राधसो महः । RV_9,081.03c शिक्षा वयोधो वसवे सु चेतुना मा नो गयम् आरे अस्मत् परा सिचः ॥ RV_9,081.04a आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः । RV_9,081.04c बृहस्पतिर् मरुतो वायुर् अश्विना त्वष्टा सविता सुयमा सरस्वती ॥ RV_9,081.05a उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर् विधाता । RV_9,081.05c भगो नृशंस उर्व् अन्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥ RV_9,082.01a असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । RV_9,082.01c पुनानो वारम् pary ety अव्ययं श्येनो न योनिं घृतवन्तम् आसदम् ॥ RV_9,082.02a कविर् वेधस्या पर्य् एषि माहिनम् अत्यो न मृष्टो अभि वाजम् अर्षसि । RV_9,082.02c अपसेधन् दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम् ॥ RV_9,082.03a पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । RV_9,082.03c स्वसार आपो अभि गा उतासरन् सं ग्रावभिर् नसते वीते अध्वरे ॥ RV_9,082.04a जायेव पत्याव् अधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते । RV_9,082.04c अन्तर् वाणीषु प्र चरा सु जीवसे ऽनिन्द्यो वृजने सोम जागृहि ॥ RV_9,082.05a यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजम् इन्दो । RV_9,082.05c एवा पवस्व सुविताय नव्यसे तव व्रतम् अन्व् आपः सचन्ते ॥ RV_9,083.01a पवित्रं ते विततम् ब्रह्मणस् पते प्रभुर् गात्राणि पर्य् एषि विश्वतः । RV_9,083.01c अतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तस् तत् सम् आशत ॥ RV_9,083.02a तपोष् पवित्रं विततं दिवस् पदे शोचन्तो अस्य तन्तवो व्य् अस्थिरन् । RV_9,083.02c अवन्त्य् अस्य पवीतारम् आशवो दिवस् पृष्ठम् अधि तिष्ठन्ति चेतसा ॥ RV_9,083.03a अरूरुचद् उषसः पृश्निर् अग्रिय उक्षा बिभर्ति भुवनानि वाजयुः । RV_9,083.03c मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भम् आ दधुः ॥ RV_9,083.04a गन्धर्व इत्था पदम् अस्य रक्षति पाति देवानां जनिमान्य् अद्भुतः । RV_9,083.04c गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षम् आशत ॥ RV_9,083.05a हविर् हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्य् अध्वरम् । RV_9,083.05c राजा पवित्ररथो वाजम् आरुहः सहस्रभृष्टिर् जयसि श्रवो बृहत् ॥ RV_9,084.01a पवस्व देवमादनो विचर्षणिर् अप्सा इन्द्राय वरुणाय वायवे । RV_9,084.01c कृधी नो अद्य वरिवः स्वस्तिमद् उरुक्षितौ गृणीहि दैव्यं जनम् ॥ RV_9,084.02a आ यस् तस्थौ भुवनान्य् अमर्त्यो विश्वानि सोमः परि तान्य् अर्षति । RV_9,084.02c कृण्वन् संचृतं विचृतम् अभिष्टय इन्दुः सिषक्त्य् उषसं न सूर्यः ॥ RV_9,084.03a आ यो गोभिः सृज्यत ओषधीष्व् आ देवानां सुम्न इषयन्न् उपावसुः । RV_9,084.03c आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन् दैव्यं जनम् ॥ RV_9,084.04a एष स्य सोमः पवते सहस्रजिद् धिन्वानो वाचम् इषिराम् उषर्बुधम् । RV_9,084.04c इन्दुः समुद्रम् उद् इयर्ति वायुभिर् एन्द्रस्य हार्दि कलशेषु सीदति ॥ RV_9,084.05a अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् । RV_9,084.05c धनञ्जयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥ RV_9,085.01a इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह । RV_9,085.01c मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्व् इन्दवः ॥ RV_9,085.02a अस्मान् समर्ये पवमान चोदय दक्षो देवानाम् असि हि प्रियो मदः । RV_9,085.02c जहि शत्रूंर् अभ्य् आ भन्दनायतः पिबेन्द्र सोमम् अव नो मृधो जहि ॥ RV_9,085.03a अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिर् उत्तमः । RV_9,085.03c अभि स्वरन्ति बहवो मनीषिणो राजानम् अस्य भुवनस्य निंसते ॥ RV_9,085.04a सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यम् मधु । RV_9,085.04c जयन् क्षेत्रम् अभ्य् अर्षा जयन्न् अप उरुं नो गातुं कृणु सोम मीढ्वः ॥ RV_9,085.05a कनिक्रदत् कलशे गोभिर् अज्यसे व्य् अव्ययं समया वारम् अर्षसि । RV_9,085.05c मर्मृज्यमानो अत्यो न सानसिर् इन्द्रस्य सोम जठरे सम् अक्षरः ॥ RV_9,085.06a स्वादुः पवस्व दिव्याय जन्मने स्वादुर् इन्द्राय सुहवीतुनाम्ने । RV_9,085.06c स्वादुर् मित्राय वरुणाय वायवे बृहस्पतये मधुमां अदाभ्यः ॥ RV_9,085.07a अत्यम् मृजन्ति कलशे दश क्षिपः प्र विप्राणाम् मतयो वाच ईरते । RV_9,085.07c पवमाना अभ्य् अर्षन्ति सुष्टुतिम् एन्द्रं विशन्ति मदिरास इन्दवः ॥ RV_9,085.08a पवमानो अभ्य् अर्षा सुवीर्यम् उर्वीं गव्यूतिम् महि शर्म सप्रथः । RV_9,085.08c माकिर् नो अस्य परिषूतिर् ईशतेन्दो जयेम त्वया धनं-धनम् ॥ RV_9,085.09a अधि द्याम् अस्थाद् वृषभो विचक्षणो ऽरूरुचद् वि दिवो रोचना कविः । RV_9,085.09c राजा पवित्रम् अत्य् एति रोरुवद् दिवः पीयूषं दुहते नृचक्षसः ॥ RV_9,085.10a दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्य् उक्षणं गिरिष्ठाम् । RV_9,085.10c अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोर् ऊर्मा मधुमन्तम् पवित्र आ ॥ RV_9,085.11a नाके सुपर्णम् उपपप्तिवांसं गिरो वेनानाम् अकृपन्त पूर्वीः । RV_9,085.11c शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम् ॥ RV_9,085.12a ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद् विश्वा रूपा प्रतिचक्षाणो अस्य । RV_9,085.12c भानुः शुक्रेण शोचिषा व्य् अद्यौत् प्रारूरुचद् रोदसी मातरा शुचिः ॥ RV_9,086.01a प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना । RV_9,086.01c दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशम् आसते ॥ RV_9,086.02a प्र ते मदासो मदिरास आशवो ऽसृक्षत रथ्यासो यथा पृथक् । RV_9,086.02c धेनुर् न वत्सम् पयसाभि वज्रिणम् इन्द्रम् इन्दवो मधुमन्त ऊर्मयः ॥ RV_9,086.03a अत्यो न हियानो अभि वाजम् अर्ष स्वर्वित् कोशं दिवो अद्रिमातरम् । RV_9,086.03c वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥ RV_9,086.04a प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन् पयसा धरीमणि । RV_9,086.04c प्रान्तर् ऋषय स्थाविरीर् असृक्षत ये त्वा मृजन्त्य् ऋषिषाण वेधसः ॥ RV_9,086.05a विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस् ते सतः परि यन्ति केतवः । RV_9,086.05c व्यानशिः पवसे सोम धर्मभिः पतिर् विश्वस्य भुवनस्य राजसि ॥ RV_9,086.06a उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । RV_9,086.06c यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥ RV_9,086.07a यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानाम् उप याति निष्कृतम् । RV_9,086.07c सहस्रधारः परि कोशम् अर्षति वृषा पवित्रम् अत्य् एति रोरुवत् ॥ RV_9,086.08a राजा समुद्रं नद्यो वि गाहते ऽपाम् ऊर्मिं सचते सिन्धुषु श्रितः । RV_9,086.08c अध्य् अस्थात् सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥ RV_9,086.09a दिवो न सानु स्तनयन्न् अचिक्रदद् द्यौश् च यस्य पृथिवी च धर्मभिः । RV_9,086.09c इन्द्रस्य सख्यम् पवते विवेविदत् सोमः पुनानः कलशेषु सीदति ॥ RV_9,086.10a ज्योतिर् यज्ञस्य पवते मधु प्रियम् पिता देवानां जनिता विभूवसुः । RV_9,086.10c दधाति रत्नं स्वधयोर् अपीच्यम् मदिन्तमो मत्सर इन्द्रियो रसः ॥ RV_9,086.11a अभिक्रन्दन् कलशं वाज्य् अर्षति पतिर् दिवः शतधारो विचक्षणः । RV_9,086.11c हरिर् मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिः सिन्धुभिर् वृषा ॥ RV_9,086.12a अग्रे सिन्धूनाम् पवमानो अर्षत्य् अग्रे वाचो अग्रियो गोषु गच्छति । RV_9,086.12c अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥ RV_9,086.13a अयम् मतव्ठछकुनो यथा हितो ऽव्ये ससार पवमान ऊर्मिणा । RV_9,086.13c तव क्रत्वा रोदसी अन्तरा कवे शुचिर् धिया पवते सोम इन्द्र ते ॥ RV_9,086.14a द्रापिं वसानो यजतो दिविस्पृशम् अन्तरिक्षप्रा भुवनेष्व् अर्पितः । RV_9,086.14c स्वर् जज्ञानो नभसाभ्य् अक्रमीत् प्रत्नम् अस्य पितरम् आ विवासति ॥ RV_9,086.15a सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे । RV_9,086.15c पदं यद् अस्य परमे व्योमन्य् अतो विश्वा अभि सं याति संयतः ॥ RV_9,086.16a प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतं सखा सख्युर् न प्र मिनाति संगिरम् । RV_9,086.16c मर्य इव युवतिभिः सम् अर्षति सोमः कलशे शतयाम्ना पथा ॥ RV_9,086.17a प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्व् अक्रमुः । RV_9,086.17c सोमम् मनीषा अभ्य् अनूषत स्तुभो ऽभि धेनवः पयसेम् अशिश्रयुः ॥ RV_9,086.18a आ नः सोम संयतम् पिप्युषीम् इषम् इन्दो पवस्व पवमानो अस्रिधम् । RV_9,086.18c या नो दोहते त्रिर् अहन्न् असश्चुषी क्षुमद् वाजवन् मधुमत् सुवीर्यम् ॥ RV_9,086.19a वृषा मतीनाम् पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः । RV_9,086.19c क्राणा सिन्धूनां कलशां अवीवशद् इन्द्रस्य हार्द्य् आविशन् मनीषिभिः ॥ RV_9,086.20a मनीषिभिः पवते पूर्व्यः कविर् नृभिर् यतः परि कोशां अचिक्रदत् । RV_9,086.20c त्रितस्य नाम जनयन् मधु क्षरद् इन्द्रस्य वायोः सख्याय कर्तवे ॥ RV_9,086.21a अयम् पुनान उषसो वि रोचयद् अयं सिन्धुभ्यो अभवद् उ लोककृत् । RV_9,086.21c अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥ RV_9,086.22a पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ । RV_9,086.22c सीदन्न् इन्द्रस्य जठरे कनिक्रदन् नृभिर् यतः सूर्यम् आरोहयो दिवि ॥ RV_9,086.23a अद्रिभिः सुतः पवसे पवित्र आं इन्दव् इन्द्रस्य जठरेष्व् आविशन् । RV_9,086.23c त्वं नृचक्षा अभवो विचक्षण सोम गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अप ॥ RV_9,086.24a त्वां सोम पवमानं स्वाध्यो ऽनु विप्रासो अमदन्न् अवस्यवः । RV_9,086.24c त्वां सुपर्ण आभरद् दिवस् परीन्दो विश्वाभिर् मतिभिः परिष्कृतम् ॥ RV_9,086.25a अव्ये पुनानम् परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः । RV_9,086.25c अपाम् उपस्थे अध्य् आयवः कविम् ऋतस्य योना महिषा अहेषत ॥ RV_9,086.26a इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन् सुपथानि यज्यवे । RV_9,086.26c गाः कृण्वानो निर्णिजं हर्यतः कविर् अत्यो न क्रीळन् परि वारम् अर्षति ॥ RV_9,086.27a असश्चतः शतधारा अभिश्रियो हरिं नवन्ते ऽव ता उदन्युवः । RV_9,086.27c क्षिपो मृजन्ति परि गोभिर् आवृतं तृतीये पृष्ठे अधि रोचने दिवः ॥ RV_9,086.28a तवेमाः प्रजा दिव्यस्य रेतसस् त्वं विश्वस्य भुवनस्य राजसि । RV_9,086.28c अथेदं विश्वम् पवमान ते वशे त्वम् इन्दो प्रथमो धामधा असि ॥ RV_9,086.29a त्वं समुद्रो असि विश्ववित् कवे तवेमाः पञ्च प्रदिशो विधर्मणि । RV_9,086.29c त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥ RV_9,086.30a त्वम् पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे । RV_9,086.30c त्वाम् उशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥ RV_9,086.31a प्र रेभ एत्य् अति वारम् अव्ययं वृषा वनेष्व् अव चक्रदद् धरिः । RV_9,086.31c सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् ॥ RV_9,086.32a स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस् त्रिवृतं यथा विदे । RV_9,086.32c नयन्न् ऋतस्य प्रशिषो नवीयसीः पतिर् जनीनाम् उप याति निष्कृतम् ॥ RV_9,086.33a राजा सिन्धूनाम् पवते पतिर् दिव ऋतस्य याति पथिभिः कनिक्रदत् । RV_9,086.33c सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्न् उपावसुः ॥ RV_9,086.34a पवमान मह्य् अर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया । RV_9,086.34c गभस्तिपूतो नृभिर् अद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥ RV_9,086.35a इषम् ऊर्जम् पवमानाभ्य् अर्षसि श्येनो न वंसु कलशेषु सीदसि । RV_9,086.35c इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥ RV_9,086.36a सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् । RV_9,086.36c अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥ RV_9,086.37a ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः । RV_9,086.37c तास् ते क्षरन्तु मधुमद् घृतम् पयस् तव व्रते सोम तिष्ठन्तु कृष्टयः ॥ RV_9,086.38a त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । RV_9,086.38c स नः पवस्व वसुमद् धिरण्यवद् वयं स्याम भुवनेषु जीवसे ॥ RV_9,086.39a गोवित् पवस्व वसुविद् धिरण्यविद् रेतोधा इन्दो भुवनेष्व् अर्पितः । RV_9,086.39c त्वं सुवीरो असि सोम विश्ववित् तं त्वा विप्रा उप गिरेम आसते ॥ RV_9,086.40a उन् मध्व ऊर्मिर् वनना अतिष्ठिपद् अपो वसानो महिषो वि गाहते । RV_9,086.40c राजा पवित्ररथो वाजम् आरुहत् सहस्रभृष्टिर् जयति श्रवो बृहत् ॥ RV_9,086.41a स भन्दना उद् इयर्ति प्रजावतीर् विश्वायुर् विश्वाः सुभरा अहर्दिवि । RV_9,086.41c ब्रह्म प्रजावद् रयिम् अश्वपस्त्यम् पीत इन्दव् इन्द्रम् अस्मभ्यं याचतात् ॥ RV_9,086.42a सो अग्रे अह्नां हरिर् हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः । RV_9,086.42c द्वा जना यातयन्न् अन्तर् ईयते नरा च शंसं दैव्यं च धर्तरि ॥ RV_9,086.43a अञ्जते व्य् अञ्जते सम् अञ्जते क्रतुं रिहन्ति मधुनाभ्य् अञ्जते । RV_9,086.43c सिन्धोर् उच्छ्वासे पतयन्तम् उक्षणं हिरण्यपावाः पशुम् आसु गृभ्णते ॥ RV_9,086.44a विपश्चिते पवमानाय गायत मही न धारात्य् अन्धो अर्षति । RV_9,086.44c अहिर् न जूर्णाम् अति सर्पति त्वचम् अत्यो न क्रीळन्न् असरद् वृषा हरिः ॥ RV_9,086.45a अग्रेगो राजाप्यस् तविष्यते विमानो अह्नाम् भुवनेष्व् अर्पितः । RV_9,086.45c हरिर् घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥ RV_9,086.46a असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर् भुवनान्य् अर्षति । RV_9,086.46c अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजम् ऋग्मिणो ययुः ॥ RV_9,086.47a प्र ते धारा अत्य् अण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः । RV_9,086.47c यद् गोभिर् इन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥ RV_9,086.48a पवस्व सोम क्रतुविन् न उक्थ्यो ऽव्यो वारे परि धाव मधु प्रियम् । RV_9,086.48c जहि विश्वान् रक्षस इन्दो अत्रिणो बृहद् वदेम विदथे सुवीराः ॥ RV_9,087.01a प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजम् अर्ष । RV_9,087.01c अश्वं न त्वा वाजिनम् मर्जयन्तो ऽच्छा बर्ही रशनाभिर् नयन्ति ॥ RV_9,087.02a स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजनं रक्षमाणः । RV_9,087.02c पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥ RV_9,087.03a ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन । RV_9,087.03c स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम् ॥ RV_9,087.04a एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः । RV_9,087.04c सहस्रसाः शतसा भूरिदावा शश्वत्तमम् बर्हिर् आ वाज्य् अस्थात् ॥ RV_9,087.05a एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि । RV_9,087.05c पवित्रेभिः पवमाना असृग्रञ् छ्रवस्यवो न पृतनाजो अत्याः ॥ RV_9,087.06a परि हि ष्मा पुरुहूतो जनानां विश्वासरद् भोजना पूयमानः । RV_9,087.06c अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजम् अर्ष ॥ RV_9,087.07a एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावद् अर्वा । RV_9,087.07c तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्न् अभि शूरो न सत्वा ॥ RV_9,087.08a एषा ययौ परमाद् अन्तर् अद्रेः कूचित् सतीर् ऊर्वे गा विवेद । RV_9,087.08c दिवो न विद्युत् स्तनयन्त्य् अभ्रैः सोमस्य ते पवत इन्द्र धारा ॥ RV_9,087.09a उत स्म राशिम् परि यासि गोनाम् इन्द्रेण सोम सरथम् पुनानः । RV_9,087.09c पूर्वीर् इषो बृहतीर् जीरदानो शिक्षा शचीवस् तव ता उपष्टुत् ॥ RV_9,088.01a अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यम् पवते त्वम् अस्य पाहि । RV_9,088.01c त्वं ह यं चकृषे त्वं ववृष इन्दुम् मदाय युज्याय सोमम् ॥ RV_9,088.02a स ईं रथो न भुरिषाऌ अयोजि महः पुरूणि सातये वसूनि । RV_9,088.02c आद् ईं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥ RV_9,088.03a वायुर् न यो नियुत्वां इष्टयामा नासत्येव हव आ शम्भविष्ठः । RV_9,088.03c विश्ववारो द्रविणोदा इव त्मन् पूषेव धीजवनो ऽसि सोम ॥ RV_9,088.04a इन्द्रो न यो महा कर्माणि चक्रिर् हन्ता वृत्राणाम् असि सोम पूर्भित् । RV_9,088.04c पैद्वो न हि त्वम् अहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥ RV_9,088.05a अग्निर् न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु । RV_9,088.05c जनो न युध्वा महत उपब्दिर् इयर्ति सोमः पवमान ऊर्मिम् ॥ RV_9,088.06a एते सोमा अति वाराण्य् अव्या दिव्या न कोशासो अभ्रवर्षाः । RV_9,088.06c वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशां असृग्रन् ॥ RV_9,088.07a शुष्मी शर्धो न मारुतम् पवस्वानभिशस्ता दिव्या यथा विट् । RV_9,088.07c आपो न मक्षू सुमतिर् भवा नः सहस्राप्साः पृतनाषां न यज्ञः ॥ RV_9,088.08a राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम । RV_9,088.08c शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ RV_9,089.01a प्रो स्य वह्निः पथ्याभिर् अस्यान् दिवो न वृष्टिः पवमानो अक्षाः । RV_9,089.01c सहस्रधारो असदन् न्य् अस्मे मातुर् उपस्थे वन आ च सोमः ॥ RV_9,089.02a राजा सिन्धूनाम् अवसिष्ट वास ऋतस्य नावम् आरुहद् रजिष्ठाम् । RV_9,089.02c अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईम् पिता दुह ईम् पितुर् जाम् ॥ RV_9,089.03a सिंहं नसन्त मध्वो अयासं हरिम् अरुषं दिवो अस्य पतिम् । RV_9,089.03c शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्य् उक्षा ॥ RV_9,089.04a मधुपृष्ठं घोरम् अयासम् अश्वं रथे युञ्जन्त्य् उरुचक्र ऋष्वम् । RV_9,089.04c स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनम् ऊर्जयन्ति ॥ RV_9,089.05a चतस्र ईं घृतदुहः सचन्ते समाने अन्तर् धरुणे निषत्ताः । RV_9,089.05c ता ईम् अर्षन्ति नमसा पुनानास् ता ईं विश्वतः परि षन्ति पूर्वीः ॥ RV_9,089.06a विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । RV_9,089.06c असत् त उत्सो गृणते नियुत्वान् मध्वो अंशुः पवत इन्द्रियाय ॥ RV_9,089.07a वन्वन्न् अवातो अभि देववीतिम् इन्द्राय सोम वृत्रहा पवस्व । RV_9,089.07c शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ॥ RV_9,090.01a प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्न् अयासीत् । RV_9,090.01c इन्द्रं गच्छन्न् आयुधा संशिशानो विश्वा वसु हस्तयोर् आदधानः ॥ RV_9,090.02a अभि त्रिपृष्ठं वृषणं वयोधाम् आङ्गूषाणाम् अवावशन्त वाणीः । RV_9,090.02c वना वसानो वरुणो न सिन्धून् वि रत्नधा दयते वार्याणि ॥ RV_9,090.03a शूरग्रामः सर्ववीरः सहाव्ठजेता पवस्व सनिता धनानि । RV_9,090.03c तिग्मायुधः क्षिप्रधन्वा समत्स्व् अषाळ्हः साह्वान् पृतनासु शत्रून् ॥ RV_9,090.04a उरुगव्यूतिर् अभयानि कृण्वन् समीचीने आ पवस्वा पुरन्धी । RV_9,090.04c अपः सिषासन्न् उषसः स्वर् गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥ RV_9,090.05a मत्सि सोम वरुणम् मत्सि मित्रम् मत्सीन्द्रम् इन्दो पवमान विष्णुम् । RV_9,090.05c मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि महाम् इन्द्रम् इन्दो मदाय ॥ RV_9,090.06a एवा राजेव क्रतुमां अमेन विश्वा घनिघ्नद् दुरिता पवस्व । RV_9,090.06c इन्दो सूक्ताय वचसे वयो धा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,091.01a असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी । RV_9,091.01c दश स्वसारो अधि सानो अव्ये ऽजन्ति वह्निं सदनान्य् अच्छ ॥ RV_9,091.02a वीती जनस्य दिव्यस्य कव्यैर् अधि सुवानो नहुष्येभिर् इन्दुः । RV_9,091.02c प्र यो नृभिर् अमृतो मर्त्येभिर् मर्मृजानो ऽविभिर् गोभिर् अद्भिः ॥ RV_9,091.03a वृषा वृष्णे रोरुवद् अंशुर् अस्मै पवमानो रुशद् ईर्ते पयो गोः । RV_9,091.03c सहस्रम् ऋक्वा पथिभिर् वचोविद् अध्वस्मभिः सूरो अण्वं वि याति ॥ RV_9,091.04a रुजा दृळ्हा चिद् रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् । RV_9,091.04c वृश्चोपरिष्टात् तुजता वधेन ये अन्ति दूराद् उपनायम् एषाम् ॥ RV_9,091.05a स प्रत्नवन् नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः । RV_9,091.05c ये दुःषहासो वनुषा बृहन्तस् तांस् ते अश्याम पुरुकृत् पुरुक्षो ॥ RV_9,091.06a एवा पुनानो अपः स्वर् गा अस्मभ्यं तोका तनयानि भूरि । RV_9,091.06c शं नः क्षेत्रम् उरु ज्योतींषि सोम ज्योङ् नः सूर्यं दृशये रिरीहि ॥ RV_9,092.01a परि सुवानो हरिर् अंशुः पवित्रे रथो न सर्जि सनये हियानः । RV_9,092.01c आपच् छ्लोकम् इन्द्रियम् पूयमानः प्रति देवां अजुषत प्रयोभिः ॥ RV_9,092.02a अच्छा नृचक्षा असरत् पवित्रे नाम दधानः कविर् अस्य योनौ । RV_9,092.02c सीदन् होतेव सदने चमूषूपेम् अग्मन्न् ऋषयः सप्त विप्राः ॥ RV_9,092.03a प्र सुमेधा गातुविद् विश्वदेवः सोमः पुनानः सद एति नित्यम् । RV_9,092.03c भुवद् विश्वेषु काव्येषु रन्तानु जनान् यतते पञ्च धीरः ॥ RV_9,092.04a तव त्ये सोम पवमान निण्ये विश्वे देवास् त्रय एकादशासः । RV_9,092.04c दश स्वधाभिर् अधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥ RV_9,092.05a तन् नु सत्यम् पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त । RV_9,092.05c ज्योतिर् यद् अह्ने अकृणोद् उ लोकम् प्रावन् मनुं दस्यवे कर् अभीकम् ॥ RV_9,092.06a परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीर् इयानः । RV_9,092.06c सोमः पुनानः कलशां अयासीत् सीदन् मृगो न महिषो वनेषु ॥ RV_9,093.01a साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । RV_9,093.01c हरिः पर्य् अद्रवज् जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ RV_9,093.02a सम् मातृभिर् न शिशुर् वावशानो वृषा दधन्वे पुरुवारो अद्भिः । RV_9,093.02c मर्यो न योषाम् अभि निष्कृतं यन् सं गच्छते कलश उस्रियाभिः ॥ RV_9,093.03a उत प्र पिप्य ऊधर् अघ्न्याया इन्दुर् धाराभिः सचते सुमेधाः । RV_9,093.03c मूर्धानं गावः पयसा चमूष्व् अभि श्रीणन्ति वसुभिर् न निक्तैः ॥ RV_9,093.04a स नो देवेभिः पवमान रदेन्दो रयिम् अश्विनं वावशानः । RV_9,093.04c रथिरायताम् उशती पुरन्धिर् अस्मद्र्यग् आ दावने वसूनाम् ॥ RV_9,093.05a नू नो रयिम् उप मास्व नृवन्तम् पुनानो वाताप्यं विश्वश्चन्द्रम् । RV_9,093.05c प्र वन्दितुर् इन्दो तार्य् आयुः प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_9,094.01a अधि यद् अस्मिन् वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः । RV_9,094.01c अपो वृणानः पवते कवीयन् व्रजं न पशुवर्धनाय मन्म ॥ RV_9,094.02a द्विता व्यूर्ण्वन्न् अमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त । RV_9,094.02c धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीर् अभि वावश्र इन्दुम् ॥ RV_9,094.03a परि यत् कविः काव्या भरते शूरो न रथो भुवनानि विश्वा । RV_9,094.03c देवेषु यशो मर्ताय भूषन् दक्षाय रायः पुरुभूषु नव्यः ॥ RV_9,094.04a श्रिये जातः श्रिय आ निर् इयाय श्रियं वयो जरितृभ्यो दधाति । RV_9,094.04c श्रियं वसाना अमृतत्वम् आयन् भवन्ति सत्या समिथा मितद्रौ ॥ RV_9,094.05a इषम् ऊर्जम् अभ्य् अर्षाश्वं गाम् उरु ज्योतिः कृणुहि मत्सि देवान् । RV_9,094.05c विश्वानि हि सुषहा तानि तुभ्यम् पवमान बाधसे सोम शत्रून् ॥ RV_9,095.01a कनिक्रन्ति हरिर् आ सृज्यमानः सीदन् वनस्य जठरे पुनानः । RV_9,095.01c नृभिर् यतः कृणुते निर्णिजं गा अतो मतीर् जनयत स्वधाभिः ॥ RV_9,095.02a हरिः सृजानः पथ्याम् ऋतस्येयर्ति वाचम् अरितेव नावम् । RV_9,095.02c देवो देवानां गुह्यानि नामाविष् कृणोति बर्हिषि प्रवाचे ॥ RV_9,095.03a अपाम् इवेद् ऊर्मयस् तर्तुराणाः प्र मनीषा ईरते सोमम् अच्छ । RV_9,095.03c नमस्यन्तीर् उप च यन्ति सं चा च विशन्त्य् उशतीर् उशन्तम् ॥ RV_9,095.04a तम् मर्मृजानम् महिषं न सानाव् अंशुं दुहन्त्य् उक्षणं गिरिष्ठाम् । RV_9,095.04c तं वावशानम् मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥ RV_9,095.05a इष्यन् वाचम् उपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् । RV_9,095.05c इन्द्रश् च यत् क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥ RV_9,096.01a प्र सेनानीः शूरो अग्रे रथानां गव्यन्न् एति हर्षते अस्य सेना । RV_9,096.01c भद्रान् कृण्वन्न् इन्द्रहवान् सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥ RV_9,096.02a सम् अस्य हरिं हरयो मृजन्त्य् अश्वहयैर् अनिशितं नमोभिः । RV_9,096.02c आ तिष्ठति रथम् इन्द्रस्य सखा विद्वां एना सुमतिं यात्य् अच्छ ॥ RV_9,096.03a स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः । RV_9,096.03c कृण्वन्न् अपो वर्षयन् द्याम् उतेमाम् उरोर् आ नो वरिवस्या पुनानः ॥ RV_9,096.04a अजीतये ऽहतये पवस्व स्वस्तये सर्वतातये बृहते । RV_9,096.04c तद् उशन्ति विश्व इमे सखायस् तद् अहं वश्मि पवमान सोम ॥ RV_9,096.05a सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । RV_9,096.05c जनिताग्नेर् जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥ RV_9,096.06a ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् । RV_9,096.06c श्येनो गृध्राणां स्वधितिर् वनानां सोमः पवित्रम् अत्य् एति रेभन् ॥ RV_9,096.07a प्रावीविपद् वाच ऊर्मिं न सिन्धुर् गिरः सोमः पवमानो मनीषाः । RV_9,096.07c अन्तः पश्यन् वृजनेमावराण्य् आ तिष्ठति वृषभो गोषु जानन् ॥ RV_9,096.08a स मत्सरः पृत्सु वन्वन्न् अवातः सहस्ररेता अभि वाजम् अर्ष । RV_9,096.08c इन्द्रायेन्दो पवमानो मनीष्य् अंशोर् ऊर्मिम् ईरय गा इषण्यन् ॥ RV_9,096.09a परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय । RV_9,096.09c सहस्रधारः शतवाज इन्दुर् वाजी न सप्तिः समना जिगाति ॥ RV_9,096.10a स पूर्व्यो वसुविज् जायमानो मृजानो अप्सु दुदुहानो अद्रौ । RV_9,096.10c अभिशस्तिपा भुवनस्य राजा विदद् गातुम् ब्रह्मणे पूयमानः ॥ RV_9,096.11a त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । RV_9,096.11c वन्वन्न् अवातः परिधींर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥ RV_9,096.12a यथापवथा मनवे वयोधा अमित्रहा वरिवोविद् धविष्मान् । RV_9,096.12c एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥ RV_9,096.13a पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये । RV_9,096.13c अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥ RV_9,096.14a वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर् देववीतौ । RV_9,096.14c सं सिन्धुभिः कलशे वावशानः सम् उस्रियाभिः प्रतिरन् न आयुः ॥ RV_9,096.15a एष स्य सोमो मतिभिः पुनानो ऽत्यो न वाजी तरतीद् अरातीः । RV_9,096.15c पयो न दुग्धम् अदितेर् इषिरम् उर्व् इव गातुः सुयमो न वोळ्हा ॥ RV_9,096.16a स्वायुधः सोतृभिः पूयमानो ऽभ्य् अर्ष गुह्यं चारु नाम । RV_9,096.16c अभि वाजं सप्तिर् इव श्रवस्याभि वायुम् अभि गा देव सोम ॥ RV_9,096.17a शिशुं जज्ञानं हर्यतम् मृजन्ति शुम्भन्ति वह्निम् मरुतो गणेन । RV_9,096.17c कविर् गीर्भिः काव्येना कविः सन् सोमः पवित्रम् अत्य् एति रेभन् ॥ RV_9,096.18a ऋषिमना य ऋषिकृत् स्वर्षाः सहस्रणीथः पदवीः कवीनाम् । RV_9,096.18c तृतीयं धाम महिषः सिषासन् सोमो विराजम् अनु राजति ष्टुप् ॥ RV_9,096.19a चमूषच् छ्येनः शकुनो विभृत्वा गोविन्दुर् द्रप्स आयुधानि बिभ्रत् । RV_9,096.19c अपाम् ऊर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥ RV_9,096.20a मर्यो न शुभ्रस् तन्वम् मृजानो ऽत्यो न सृत्वा सनये धनानाम् । RV_9,096.20c वृषेव यूथा परि कोशम् अर्षन् कनिक्रदच् चम्वोर् आ विवेश ॥ RV_9,096.21a पवस्वेन्दो पवमानो महोभिः कनिक्रदत् परि वाराण्य् अर्ष । RV_9,096.21c क्रीळञ् चम्वोर् आ विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ॥ RV_9,096.22a प्रास्य धारा बृहतीर् असृग्रन्न् अक्तो गोभिः कलशां आ विवेश । RV_9,096.22c साम कृण्वन् सामन्यो विपश्चित् क्रन्दन्न् एत्य् अभि सख्युर् न जामिम् ॥ RV_9,096.23a अपघ्नन्न् एषि पवमान शत्रून् प्रियां न जारो अभिगीत इन्दुः । RV_9,096.23c सीदन् वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥ RV_9,096.24a आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः । RV_9,096.24c हरिर् आनीतः पुरुवारो अप्स्व् अचिक्रदत् कलशे देवयूनाम् ॥ RV_9,097.01a अस्य प्रेषा हेमना पूयमानो देवो देवेभिः सम् अपृक्त रसम् । RV_9,097.01c सुतः पवित्रम् पर्य् एति रेभन् मितेव सद्म पशुमान्ति होता ॥ RV_9,097.02a भद्रा वस्त्रा समन्या वसानो महान् कविर् निवचनानि शंसन् । RV_9,097.02c आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर् देववीतौ ॥ RV_9,097.03a सम् उ प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे । RV_9,097.03c अभि स्वर धन्वा पूयमानो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,097.04a प्र गायताभ्य् अर्चाम देवान् सोमं हिनोत महते धनाय । RV_9,097.04c स्वादुः पवाते अति वारम् अव्यम् आ सीदाति कलशं देवयुर् नः ॥ RV_9,097.05a इन्दुर् देवानाम् उप सख्यम् आयन् सहस्रधारः पवते मदाय । RV_9,097.05c नृभि स्तवानो अनु धाम पूर्वम् अगन्न् इन्द्रम् महते सौभगाय ॥ RV_9,097.06a स्तोत्रे राये हरिर् अर्षा पुनान इन्द्रम् मदो गच्छतु ते भराय । RV_9,097.06c देवैर् याहि सरथं राधो अच्छा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_9,097.07a प्र काव्यम् उशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । RV_9,097.07c महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्य् एति रेभन् ॥ RV_9,097.08a प्र हंसासस् तृपलम् मन्युम् अच्छामाद् अस्तं वृषगणा अयासुः । RV_9,097.08c आङ्गूष्यम् पवमानं सखायो दुर्मर्षं साकम् प्र वदन्ति वाणम् ॥ RV_9,097.09a स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तम् मिमते न गावः । RV_9,097.09c परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर् ददृशे नक्तम् ऋज्रः ॥ RV_9,097.10a इन्दुर् वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन् मदाय । RV_9,097.10c हन्ति रक्षो बाधते पर्य् अरातीर् वरिवः कृण्वन् वृजनस्य राजा ॥ RV_9,097.11a अध धारया मध्वा पृचानस् तिरो रोम पवते अद्रिदुग्धः । RV_9,097.11c इन्दुर् इन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥ RV_9,097.12a अभि प्रियाणि पवते पुनानो देवो देवान् स्वेन रसेन पृञ्चन् । RV_9,097.12c इन्दुर् धर्माण्य् ऋतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥ RV_9,097.13a वृषा शोणो अभिकनिक्रदद् गा नदयन्न् एति पृथिवीम् उत द्याम् । RV_9,097.13c इन्द्रस्येव वग्नुर् आ शृण्व आजौ प्रचेतयन्न् अर्षति वाचम् एमाम् ॥ RV_9,097.14a रसाय्यः पयसा पिन्वमान ईरयन्न् एषि मधुमन्तम् अंशुम् । RV_9,097.14c पवमानः संतनिम् एषि कृण्वन्न् इन्द्राय सोम परिषिच्यमानः ॥ RV_9,097.15a एवा पवस्व मदिरो मदायोदग्राभस्य नमयन् वधस्नैः । RV_9,097.15c परि वर्णम् भरमाणो रुशन्तं गव्युर् नो अर्ष परि सोम सिक्तः ॥ RV_9,097.16a जुष्ट्वी न इन्दो सुपथा सुगान्य् उरौ पवस्व वरिवांसि कृण्वन् । RV_9,097.16c घनेव विष्वग् दुरितानि विघ्नन्न् अधि ष्णुना धन्व सानो अव्ये ॥ RV_9,097.17a वृष्टिं नो अर्ष दिव्यां जिगत्नुम् इळावतीं शङ्गयीं जीरदानुम् । RV_9,097.17c स्तुकेव वीता धन्वा विचिन्वन् बन्धूंर् इमां अवरां इन्दो वायून् ॥ RV_9,097.18a ग्रन्थिं न वि ष्य ग्रथितम् पुनान ऋजुं च गातुं वृजिनं च सोम । RV_9,097.18c अत्यो न क्रदो हरिर् आ सृजानो मर्यो देव धन्व पस्त्यावान् ॥ RV_9,097.19a जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये । RV_9,097.19c सहस्रधारः सुरभिर् अदब्धः परि स्रव वाजसातौ नृषह्ये ॥ RV_9,097.20a अरश्मानो ये ऽरथा अयुक्ता अत्यासो न ससृजानास आजौ । RV_9,097.20c एते शुक्रासो धन्वन्ति सोमा देवासस् तां उप याता पिबध्यै ॥ RV_9,097.21a एवा न इन्दो अभि देववीतिम् परि स्रव नभो अर्णश् चमूषु । RV_9,097.21c सोमो अस्मभ्यं काम्यम् बृहन्तं रयिं ददातु वीरवन्तम् उग्रम् ॥ RV_9,097.22a तक्षद् यदी मनसो वेनतो वाग् ज्येष्ठस्य वा धर्मणि क्षोर् अनीके । RV_9,097.22c आद् ईम् आयन् वरम् आ वावशाना जुष्टम् पतिं कलशे गाव इन्दुम् ॥ RV_9,097.23a प्र दानुदो दिव्यो दानुपिन्व ऋतम् ऋताय पवते सुमेधाः । RV_9,097.23c धर्मा भुवद् वृजन्यस्य राजा प्र रश्मिभिर् दशभिर् भारि भूम ॥ RV_9,097.24a पवित्रेभिः पवमानो नृचक्षा राजा देवानाम् उत मर्त्यानाम् । RV_9,097.24c द्विता भुवद् रयिपती रयीणाम् ऋतम् भरत् सुभृतं चार्व् इन्दुः ॥ RV_9,097.25a अर्वां इव श्रवसे सातिम् अच्छेन्द्रस्य वायोर् अभि वीतिम् अर्ष । RV_9,097.25c स नः सहस्रा बृहतीर् इषो दा भवा सोम द्रविणोवित् पुनानः ॥ RV_9,097.26a देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः । RV_9,097.26c आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥ RV_9,097.27a एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः । RV_9,097.27c महश् चिद् धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥ RV_9,097.28a अश्वो नो क्रदो वृषभिर् युजानः सिंहो न भीमो मनसो जवीयान् । RV_9,097.28c अर्वाचीनैः पथिभिर् ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥ RV_9,097.29a शतं धारा देवजाता असृग्रन् सहस्रम् एनाः कवयो मृजन्ति । RV_9,097.29c इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥ RV_9,097.30a दिवो न सर्गा अससृग्रम् अह्नां राजा न मित्रम् प्र मिनाति धीरः । RV_9,097.30c पितुर् न पुत्रः क्रतुभिर् यतान आ पवस्व विशे अस्या अजीतिम् ॥ RV_9,097.31a प्र ते धारा मधुमतीर् असृग्रन् वारान् यत् पूतो अत्येष्य् अव्यान् । RV_9,097.31c पवमान पवसे धाम गोनां जज्ञानः सूर्यम् अपिन्वो अर्कैः ॥ RV_9,097.32a कनिक्रदद् अनु पन्थाम् ऋतस्य शुक्रो वि भास्य् अमृतस्य धाम । RV_9,097.32c स इन्द्राय पवसे मत्सरवान् हिन्वानो वाचम् मतिभिः कवीनाम् ॥ RV_9,097.33a दिव्यः सुपर्णो ऽव चक्षि सोम पिन्वन् धाराः कर्मणा देववीतौ । RV_9,097.33c एन्दो विश कलशं सोमधानं क्रन्दन्न् इहि सूर्यस्योप रश्मिम् ॥ RV_9,097.34a तिस्रो वाच ईरयति प्र वह्निर् ऋतस्य धीतिम् ब्रह्मणो मनीषाम् । RV_9,097.34c गावो यन्ति गोपतिम् पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥ RV_9,097.35a सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । RV_9,097.35c सोमः सुतः पूयते अज्यमानः सोमे अर्कास् त्रिष्टुभः सं नवन्ते ॥ RV_9,097.36a एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति । RV_9,097.36c इन्द्रम् आ विश बृहता रवेण वर्धया वाचं जनया पुरन्धिम् ॥ RV_9,097.37a आ जागृविर् विप्र ऋता मतीनां सोमः पुनानो असदच् चमूषु । RV_9,097.37c सपन्ति यम् मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥ RV_9,097.38a स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः । RV_9,097.38c प्रिया चिद् यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥ RV_9,097.39a स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् । RV_9,097.39c येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिम् उष्णन् ॥ RV_9,097.40a अक्रान् समुद्रः प्रथमे विधर्मञ् जनयन् प्रजा भुवनस्य राजा । RV_9,097.40c वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुः ॥ RV_9,097.41a महत् तत् सोमो महिषश् चकारापां यद् गर्भो ऽवृणीत देवान् । RV_9,097.41c अदधाद् इन्द्रे पवमान ओजो ऽजनयत् सूर्ये ज्योतिर् इन्दुः ॥ RV_9,097.42a मत्सि वायुम् इष्टये राधसे च मत्सि मित्रावरुणा पूयमानः । RV_9,097.42c मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि द्यावापृथिवी देव सोम ॥ RV_9,097.43a ऋजुः पवस्व वृजिनस्य हन्तापामीवाम् बाधमानो मृधश् च । RV_9,097.43c अभिश्रीणन् पयः पयसाभि गोनाम् इन्द्रस्य त्वं तव वयं सखायः ॥ RV_9,097.44a मध्वः सूदम् पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च । RV_9,097.44c स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥ RV_9,097.45a सोमः सुतो धारयात्यो न हित्वा सिन्धुर् न निम्नम् अभि वाज्य् अक्षाः । RV_9,097.45c आ योनिं वन्यम् असदत् पुनानः सम् इन्दुर् गोभिर् असरत् सम् अद्भिः ॥ RV_9,097.46a एष स्य ते पवत इन्द्र सोमश् चमूषु धीर उशते तवस्वान् । RV_9,097.46c स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयताम् असर्जि ॥ RV_9,097.47a एष प्रत्नेन वयसा पुनानस् तिरो वर्पांसि दुहितुर् दधानः । RV_9,097.47c वसानः शर्म त्रिवरूथम् अप्सु होतेव याति समनेषु रेभन् ॥ RV_9,097.48a नू नस् त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः । RV_9,097.48c अप्सु स्वादिष्ठो मधुमां ऋतावा देवो न यः सविता सत्यमन्मा ॥ RV_9,097.49a अभि वायुं वीत्य् अर्षा गृणानो ऽभि मित्रावरुणा पूयमानः । RV_9,097.49c अभी नरं धीजवनं रथेष्ठाम् अभीन्द्रं वृषणं वज्रबाहुम् ॥ RV_9,097.50a अभि वस्त्रा सुवसनान्य् अर्षाभि धेनूः सुदुघाः पूयमानः । RV_9,097.50c अभि चन्द्रा भर्तवे नो हिरण्याभ्य् अश्वान् रथिनो देव सोम ॥ RV_9,097.51a अभी नो अर्ष दिव्या वसून्य् अभि विश्वा पार्थिवा पूयमानः । RV_9,097.51c अभि येन द्रविणम् अश्नवामाभ्य् आर्षेयं जमदग्निवन् नः ॥ RV_9,097.52a अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व । RV_9,097.52c ब्रध्नश् चिद् अत्र वातो न जूतः पुरुमेधश् चित् तकवे नरं दात् ॥ RV_9,097.53a उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । RV_9,097.53c षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद् रणाय ॥ RV_9,097.54a महीमे अस्य वृषनाम शूषे मांश्चत्वे वा पृशने वा वधत्रे । RV_9,097.54c अस्वापयन् निगुतः स्नेहयच् चापामित्रां अपाचितो अचेतः ॥ RV_9,097.55a सं त्री पवित्रा विततान्य् एष्य् अन्व् एकं धावसि पूयमानः । RV_9,097.55c असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥ RV_9,097.56a एष विश्ववित् पवते मनीषी सोमो विश्वस्य भुवनस्य राजा । RV_9,097.56c द्रप्सां ईरयन् विदथेष्व् इन्दुर् वि वारम् अव्यं समयाति याति ॥ RV_9,097.57a इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः । RV_9,097.57c हिन्वन्ति धीरा दशभिः क्षिपाभिः सम् अञ्जते रूपम् अपां रसेन ॥ RV_9,097.58a त्वया वयम् पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । RV_9,097.58c तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥ RV_9,098.01a अभि नो वाजसातमं रयिम् अर्ष पुरुस्पृहम् । RV_9,098.01c इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥ RV_9,098.02a परि ष्य सुवानो अव्ययं रथे न वर्माव्यत । RV_9,098.02c इन्दुर् अभि द्रुणा हितो हियानो धाराभिर् अक्षाः ॥ RV_9,098.03a परि ष्य सुवानो अक्षा इन्दुर् अव्ये मदच्युतः । RV_9,098.03c धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥ RV_9,098.04a स हि त्वं देव शश्वते वसु मर्ताय दाशुषे । RV_9,098.04c इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥ RV_9,098.05a वयं ते अस्य वृत्रहन् वसो वस्वः पुरुस्पृहः । RV_9,098.05c नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥ RV_9,098.06a द्विर् यम् पञ्च स्वयशसं स्वसारो अद्रिसंहतम् । RV_9,098.06c प्रियम् इन्द्रस्य काम्यम् प्रस्नापयन्त्य् ऊर्मिणम् ॥ RV_9,098.07a परि त्यं हर्यतं हरिम् बभ्रुम् पुनन्ति वारेण । RV_9,098.07c यो देवान् विश्वां इत् परि मदेन सह गच्छति ॥ RV_9,098.08a अस्य वो ह्य् अवसा पान्तो दक्षसाधनम् । RV_9,098.08c यः सूरिषु श्रवो बृहद् दधे स्वर् ण हर्यतः ॥ RV_9,098.09a स वां यज्ञेषु मानवी इन्दुर् जनिष्ट रोदसी । RV_9,098.09c देवो देवी गिरिष्ठा अस्रेधन् तं तुविष्वणि ॥ RV_9,098.10a इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । RV_9,098.10c नरे च दक्षिणावते देवाय सदनासदे ॥ RV_9,098.11a ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् । RV_9,098.11c अपप्रोथन्तः सनुतर् हुरश्चितः प्रातस् तां अप्रचेतसः ॥ RV_9,098.12a तं सखायः पुरोरुचं यूयं वयं च सूरयः । RV_9,098.12c अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥ RV_9,099.01a आ हर्यताय धृष्णवे धनुस् तन्वन्ति पौंस्यम् । RV_9,099.01c शुक्रां वयन्त्य् असुराय निर्णिजं विपाम् अग्रे महीयुवः ॥ RV_9,099.02a अध क्षपा परिष्कृतो वाजां अभि प्र गाहते । RV_9,099.02c यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥ RV_9,099.03a तम् अस्य मर्जयामसि मदो य इन्द्रपातमः । RV_9,099.03c यं गाव आसभिर् दधुः पुरा नूनं च सूरयः ॥ RV_9,099.04a तं गाथया पुराण्या पुनानम् अभ्य् अनूषत । RV_9,099.04c उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥ RV_9,099.05a तम् उक्षमाणम् अव्यये वारे पुनन्ति धर्णसिम् । RV_9,099.05c दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥ RV_9,099.06a स पुनानो मदिन्तमः सोमश् चमूषु सीदति । RV_9,099.06c पशौ न रेत आदधत् पतिर् वचस्यते धियः ॥ RV_9,099.07a स मृज्यते सुकर्मभिर् देवो देवेभ्यः सुतः । RV_9,099.07c विदे यद् आसु संददिर् महीर् अपो वि गाहते ॥ RV_9,099.08a सुत इन्दो पवित्र आ नृभिर् यतो वि नीयसे । RV_9,099.08c इन्द्राय मत्सरिन्तमश् चमूष्व् आ नि षीदसि ॥ RV_9,100.01a अभी नवन्ते अद्रुहः प्रियम् इन्द्रस्य काम्यम् । RV_9,100.01c वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥ RV_9,100.02a पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् । RV_9,100.02c त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥ RV_9,100.03a त्वं धियम् मनोयुजं सृजा वृष्टिं न तन्यतुः । RV_9,100.03c त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥ RV_9,100.04a परि ते जिग्युषो यथा धारा सुतस्य धावति । RV_9,100.04c रंहमाणा व्य् अव्ययं वारं वाजीव सानसिः ॥ RV_9,100.05a क्रत्वे दक्षाय नः कवे पवस्व सोम धारया । RV_9,100.05c इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥ RV_9,100.06a पवस्व वाजसातमः पवित्रे धारया सुतः । RV_9,100.06c इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥ RV_9,100.07a त्वां रिहन्ति मातरो हरिम् पवित्रे अद्रुहः । RV_9,100.07c वत्सं जातं न धेनवः पवमान विधर्मणि ॥ RV_9,100.08a पवमान महि श्रवश् चित्रेभिर् यासि रश्मिभिः । RV_9,100.08c शर्धन् तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥ RV_9,100.09a त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । RV_9,100.09c प्रति द्रापिम् अमुञ्चथाः पवमान महित्वना ॥ RV_9,101.01a पुरोजिती वो अन्धसः सुताय मादयित्नवे । RV_9,101.01c अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥ RV_9,101.02a यो धारया पावकया परिप्रस्यन्दते सुतः । RV_9,101.02c इन्दुर् अश्वो न कृत्व्यः ॥ RV_9,101.03a तं दुरोषम् अभी नरः सोमं विश्वाच्या धिया । RV_9,101.03c यज्ञं हिन्वन्त्य् अद्रिभिः ॥ RV_9,101.04a सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । RV_9,101.04c पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदाः ॥ RV_9,101.05a इन्दुर् इन्द्राय पवत इति देवासो अब्रुवन् । RV_9,101.05c वाचस् पतिर् मखस्यते विश्वस्येशान ओजसा ॥ RV_9,101.06a सहस्रधारः पवते समुद्रो वाचमीङ्खयः । RV_9,101.06c सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे ॥ RV_9,101.07a अयम् पूषा रयिर् भगः सोमः पुनानो अर्षति । RV_9,101.07c पतिर् विश्वस्य भूमनो व्य् अख्यद् रोदसी उभे ॥ RV_9,101.08a सम् उ प्रिया अनूषत गावो मदाय घृष्वयः । RV_9,101.08c सोमासः कृण्वते पथः पवमानास इन्दवः ॥ RV_9,101.09a य ओजिष्ठस् तम् आ भर पवमान श्रवाय्यम् । RV_9,101.09c यः पञ्च चर्षणीर् अभि रयिं येन वनामहै ॥ RV_9,101.10a सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः । RV_9,101.10c मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥ RV_9,101.11a सुष्वाणासो व्य् अद्रिभिश् चिताना गोर् अधि त्वचि । RV_9,101.11c इषम् अस्मभ्यम् अभितः सम् अस्वरन् वसुविदः ॥ RV_9,101.12a एते पूता विपश्चितः सोमासो दध्याशिरः । RV_9,101.12c सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥ RV_9,101.13a प्र सुन्वानस्यान्धसो मर्तो न वृत तद् वचः । RV_9,101.13c अप श्वानम् अराधसं हता मखं न भृगवः ॥ RV_9,101.14a आ जामिर् अत्के अव्यत भुजे न पुत्र ओण्योः । RV_9,101.14c सरज् जारो न योषणां वरो न योनिम् आसदम् ॥ RV_9,101.15a स वीरो दक्षसाधनो वि यस् तस्तम्भ रोदसी । RV_9,101.15c हरिः पवित्रे अव्यत वेधा न योनिम् आसदम् ॥ RV_9,101.16a अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि । RV_9,101.16c कनिक्रदद् वृषा हरिर् इन्द्रस्याभ्य् एति निष्कृतम् ॥ RV_9,102.01a क्राणा शिशुर् महीनां हिन्वन्न् ऋतस्य दीधितिम् । RV_9,102.01c विश्वा परि प्रिया भुवद् अध द्विता ॥ RV_9,102.02a उप त्रितस्य पाष्योर् अभक्त यद् गुहा पदम् । RV_9,102.02c यज्ञस्य सप्त धामभिर् अध प्रियम् ॥ RV_9,102.03a त्रीणि त्रितस्य धारया पृष्ठेष्व् एरया रयिम् । RV_9,102.03c मिमीते अस्य योजना वि सुक्रतुः ॥ RV_9,102.04a जज्ञानं सप्त मातरो वेधाम् अशासत श्रिये । RV_9,102.04c अयं ध्रुवो रयीणां चिकेत यत् ॥ RV_9,102.05a अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः । RV_9,102.05c स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥ RV_9,102.06a यम् ई गर्भम् ऋतावृधो दृशे चारुम् अजीजनन् । RV_9,102.06c कविम् मंहिष्ठम् अध्वरे पुरुस्पृहम् ॥ RV_9,102.07a समीचीने अभि त्मना यह्वी ऋतस्य मातरा । RV_9,102.07c तन्वाना यज्ञम् आनुषग् यद् अञ्जते ॥ RV_9,102.08a क्रत्वा शुक्रेभिर् अक्षभिर् ऋणोर् अप व्रजं दिवः । RV_9,102.08c हिन्वन्न् ऋतस्य दीधितिम् प्राध्वरे ॥ RV_9,103.01a प्र पुनानाय वेधसे सोमाय वच उद्यतम् । RV_9,103.01c भृतिं न भरा मतिभिर् जुजोषते ॥ RV_9,103.02a परि वाराण्य् अव्यया गोभिर् अञ्जानो अर्षति । RV_9,103.02c त्री षधस्था पुनानः कृणुते हरिः ॥ RV_9,103.03a परि कोशम् मधुश्चुतम् अव्यये वारे अर्षति । RV_9,103.03c अभि वाणीर् ऋषीणां सप्त नूषत ॥ RV_9,103.04a परि णेता मतीनां विश्वदेवो अदाभ्यः । RV_9,103.04c सोमः पुनानश् चम्वोर् विशद् धरिः ॥ RV_9,103.05a परि दैवीर् अनु स्वधा इन्द्रेण याहि सरथम् । RV_9,103.05c पुनानो वाघद् वाघद्भिर् अमर्त्यः ॥ RV_9,103.06a परि सप्तिर् न वाजयुर् देवो देवेभ्यः सुतः । RV_9,103.06c व्यानशिः पवमानो वि धावति ॥ RV_9,104.01a सखाय आ नि षीदत पुनानाय प्र गायत । RV_9,104.01c शिशुं न यज्ञैः परि भूषत श्रिये ॥ RV_9,104.02a सम् ई वत्सं न मातृभिः सृजता गयसाधनम् । RV_9,104.02c देवाव्यम् मदम् अभि द्विशवसम् ॥ RV_9,104.03a पुनाता दक्षसाधनं यथा शर्धाय वीतये । RV_9,104.03c यथा मित्राय वरुणाय शन्तमः ॥ RV_9,104.04a अस्मभ्यं त्वा वसुविदम् अभि वाणीर् अनूषत । RV_9,104.04c गोभिष् टे वर्णम् अभि वासयामसि ॥ RV_9,104.05a स नो मदानाम् पत इन्दो देवप्सरा असि । RV_9,104.05c सखेव सख्ये गातुवित्तमो भव ॥ RV_9,104.06a सनेमि कृध्य् अस्मद् आ रक्षसं कं चिद् अत्रिणम् । RV_9,104.06c अपादेवं द्वयुम् अंहो युयोधि नः ॥ RV_9,105.01a तं वः सखायो मदाय पुनानम् अभि गायत । RV_9,105.01c शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥ RV_9,105.02a सं वत्स इव मातृभिर् इन्दुर् हिन्वानो अज्यते । RV_9,105.02c देवावीर् मदो मतिभिः परिष्कृतः ॥ RV_9,105.03a अयं दक्षाय साधनो ऽयं शर्धाय वीतये । RV_9,105.03c अयं देवेभ्यो मधुमत्तमः सुतः ॥ RV_9,105.04a गोमन् न इन्दो अश्ववत् सुतः सुदक्ष धन्व । RV_9,105.04c शुचिं ते वर्णम् अधि गोषु दीधरम् ॥ RV_9,105.05a स नो हरीणाम् पत इन्दो देवप्सरस्तमः । RV_9,105.05c सखेव सख्ये नर्यो रुचे भव ॥ RV_9,105.06a सनेमि त्वम् अस्मद् आं अदेवं कं चिद् अत्रिणम् । RV_9,105.06c साह्वां इन्दो परि बाधो अप द्वयुम् ॥ RV_9,106.01a इन्द्रम् अच्छ सुता इमे वृषणं यन्तु हरयः । RV_9,106.01c श्रुष्टी जातास इन्दवः स्वर्विदः ॥ RV_9,106.02a अयम् भराय सानसिर् इन्द्राय पवते सुतः । RV_9,106.02c सोमो जैत्रस्य चेतति यथा विदे ॥ RV_9,106.03a अस्येद् इन्द्रो मदेष्व् आ ग्राभं गृभ्णीत सानसिम् । RV_9,106.03c वज्रं च वृषणम् भरत् सम् अप्सुजित् ॥ RV_9,106.04a प्र धन्वा सोम जागृविर् इन्द्रायेन्दो परि स्रव । RV_9,106.04c द्युमन्तं शुष्मम् आ भरा स्वर्विदम् ॥ RV_9,106.05a इन्द्राय वृषणम् मदम् पवस्व विश्वदर्शतः । RV_9,106.05c सहस्रयामा पथिकृद् विचक्षणः ॥ RV_9,106.06a अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः । RV_9,106.06c सहस्रं याहि पथिभिः कनिक्रदत् ॥ RV_9,106.07a पवस्व देववीतय इन्दो धाराभिर् ओजसा । RV_9,106.07c आ कलशम् मधुमान् सोम नः सदः ॥ RV_9,106.08a तव द्रप्सा उदप्रुत इन्द्रम् मदाय वावृधुः । RV_9,106.08c त्वां देवासो अमृताय कम् पपुः ॥ RV_9,106.09a आ नः सुतास इन्दवः पुनाना धावता रयिम् । RV_9,106.09c वृष्टिद्यावो रीत्यापः स्वर्विदः ॥ RV_9,106.10a सोमः पुनान ऊर्मिणाव्यो वारं वि धावति । RV_9,106.10c अग्रे वाचः पवमानः कनिक्रदत् ॥ RV_9,106.11a धीभिर् हिन्वन्ति वाजिनं वने क्रीळन्तम् अत्यविम् । RV_9,106.11c अभि त्रिपृष्ठम् मतयः सम् अस्वरन् ॥ RV_9,106.12a असर्जि कलशां अभि मीळ्हे सप्तिर् न वाजयुः । RV_9,106.12c पुनानो वाचं जनयन्न् असिष्यदत् ॥ RV_9,106.13a पवते हर्यतो हरिर् अति ह्वरांसि रंह्या । RV_9,106.13c अभ्यर्षन् स्तोतृभ्यो वीरवद् यशः ॥ RV_9,106.14a अया पवस्व देवयुर् मधोर् धारा असृक्षत । RV_9,106.14c रेभन् पवित्रम् पर्य् एषि विश्वतः ॥ RV_9,107.01a परीतो षिञ्चता सुतं सोमो य उत्तमं हविः । RV_9,107.01c दधन्वां यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥ RV_9,107.02a नूनम् पुनानो ऽविभिः परि स्रवादब्धः सुरभिन्तरः । RV_9,107.02c सुते चित् त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिर् उत्तरम् ॥ RV_9,107.03a परि सुवानश् चक्षसे देवमादनः क्रतुर् इन्दुर् विचक्षणः ॥ RV_9,107.04a पुनानः सोम धारयापो वसानो अर्षसि । RV_9,107.04c आ रत्नधा योनिम् ऋतस्य सीदस्य् उत्सो देव हिरण्ययः ॥ RV_9,107.05a दुहान ऊधर् दिव्यम् मधु प्रियम् प्रत्नं सधस्थम् आसदत् । RV_9,107.05c आपृच्छ्यं धरुणं वाज्य् अर्षति नृभिर् धूतो विचक्षणः ॥ RV_9,107.06a पुनानः सोम जागृविर् अव्यो वारे परि प्रियः । RV_9,107.06c त्वं विप्रो अभवो ऽङ्गिरस्तमो मध्वा यज्ञम् मिमिक्ष नः ॥ RV_9,107.07a सोमो मीढ्वान् पवते गातुवित्तम ऋषिर् विप्रो विचक्षणः । RV_9,107.07c त्वं कविर् अभवो देववीतम आ सूर्यं रोहयो दिवि ॥ RV_9,107.08a सोम उ षुवाणः सोतृभिर् अधि ष्णुभिर् अवीनाम् । RV_9,107.08c अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥ RV_9,107.09a अनूपे गोमान् गोभिर् अक्षाः सोमो दुग्धाभिर् अक्षाः । RV_9,107.09c समुद्रं न संवरणान्य् अग्मन् मन्दी मदाय तोशते ॥ RV_9,107.10a आ सोम सुवानो अद्रिभिस् तिरो वाराण्य् अव्यया । RV_9,107.10c जनो न पुरि चम्वोर् विशद् धरिः सदो वनेषु दधिषे ॥ RV_9,107.11a स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर् न वाजयुः । RV_9,107.11c अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर् ऋक्वभिः ॥ RV_9,107.12a प्र सोम देववीतये सिन्धुर् न पिप्ये अर्णसा । RV_9,107.12c अंशोः पयसा मदिरो न जागृविर् अच्छा कोशम् मधुश्चुतम् ॥ RV_9,107.13a आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर् न मर्ज्यः । RV_9,107.13c तम् ईं हिन्वन्त्य् अपसो यथा रथं नदीष्व् आ गभस्त्योः ॥ RV_9,107.14a अभि सोमास आयवः पवन्ते मद्यम् मदम् । RV_9,107.14c समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥ RV_9,107.15a तरत् समुद्रम् पवमान ऊर्मिणा राजा देव ऋतम् बृहत् । RV_9,107.15c अर्षन् मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतम् बृहत् ॥ RV_9,107.16a नृभिर् येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥ RV_9,107.17a इन्द्राय पवते मदः सोमो मरुत्वते सुतः । RV_9,107.17c सहस्रधारो अत्य् अव्यम् अर्षति तम् ई मृजन्त्य् आयवः ॥ RV_9,107.18a पुनानश् चमू जनयन् मतिं कविः सोमो देवेषु रण्यति । RV_9,107.18c अपो वसानः परि गोभिर् उत्तरः सीदन् वनेष्व् अव्यत ॥ RV_9,107.19a तवाहं सोम रारण सख्य इन्दो दिवे-दिवे । RV_9,107.19c पुरूणि बभ्रो नि चरन्ति माम् अव परिधींर् अति तां इहि ॥ RV_9,107.20a उताहं नक्तम् उत सोम ते दिवा सख्याय बभ्र ऊधनि । RV_9,107.20c घृणा तपन्तम् अति सूर्यम् परः शकुना इव पप्तिम ॥ RV_9,107.21a मृज्यमानः सुहस्त्य समुद्रे वाचम् इन्वसि । RV_9,107.21c रयिम् पिशङ्गम् बहुलम् पुरुस्पृहम् पवमानाभ्य् अर्षसि ॥ RV_9,107.22a मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने । RV_9,107.22c देवानां सोम पवमान निष्कृतं गोभिर् अञ्जानो अर्षसि ॥ RV_9,107.23a पवस्व वाजसातये ऽभि विश्वानि काव्या । RV_9,107.23c त्वं समुद्रम् प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥ RV_9,107.24a स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः । RV_9,107.24c त्वां विप्रासो मतिभिर् विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥ RV_9,107.25a पवमाना असृक्षत पवित्रम् अति धारया । RV_9,107.25c मरुत्वन्तो मत्सरा इन्द्रिया हया मेधाम् अभि प्रयांसि च ॥ RV_9,107.26a अपो वसानः परि कोशम् अर्षतीन्दुर् हियानः सोतृभिः । RV_9,107.26c जनयञ् ज्योतिर् मन्दना अवीवशद् गाः कृण्वानो न निर्णिजम् ॥ RV_9,108.01a पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । RV_9,108.01c महि द्युक्षतमो मदः ॥ RV_9,108.02a यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीता स्वर्विदः । RV_9,108.02c स सुप्रकेतो अभ्य् अक्रमीद् इषो ऽच्छा वाजं नैतशः ॥ RV_9,108.03a त्वं ह्य् अङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । RV_9,108.03c अमृतत्वाय घोषयः ॥ RV_9,108.04a येना नवग्वो दध्यङ्ङ् अपोर्णुते येन विप्रास आपिरे । RV_9,108.04c देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्य् आनशुः ॥ RV_9,108.05a एष स्य धारया सुतो ऽव्यो वारेभिः पवते मदिन्तमः । RV_9,108.05c क्रीळन्न् ऊर्मिर् अपाम् इव ॥ RV_9,108.06a य उस्रिया अप्या अन्तर् अश्मनो निर् गा अकृन्तद् ओजसा । RV_9,108.06c अभि व्रजं तत्निषे गव्यम् अश्व्यं वर्मीव धृष्णव् आ रुज ॥ RV_9,108.07a आ सोता परि षिञ्चताश्वं न स्तोमम् अप्तुरं रजस्तुरम् । RV_9,108.07c वनक्रक्षम् उदप्रुतम् ॥ RV_9,108.08a सहस्रधारं वृषभम् पयोवृधम् प्रियं देवाय जन्मने । RV_9,108.08c ऋतेन य ऋतजातो विवावृधे राजा देव ऋतम् बृहत् ॥ RV_9,108.09a अभि द्युम्नम् बृहद् यश इषस् पते दिदीहि देव देवयुः । RV_9,108.09c वि कोशम् मध्यमं युव ॥ RV_9,108.10a आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर् न विश्पतिः । RV_9,108.10c वृष्टिं दिवः पवस्व रीतिम् अपां जिन्वा गविष्टये धियः ॥ RV_9,108.11a एतम् उ त्यम् मदच्युतं सहस्रधारं वृषभं दिवो दुहुः । RV_9,108.11c विश्वा वसूनि बिभ्रतम् ॥ RV_9,108.12a वृषा वि जज्ञे जनयन्न् अमर्त्यः प्रतपञ् ज्योतिषा तमः । RV_9,108.12c स सुष्टुतः कविभिर् निर्णिजं दधे त्रिधात्व् अस्य दंससा ॥ RV_9,108.13a स सुन्वे यो वसूनां यो रायाम् आनेता य इळानाम् । RV_9,108.13c सोमो यः सुक्षितीनाम् ॥ RV_9,108.14a यस्य न इन्द्रः पिबाद् यस्य मरुतो यस्य वार्यमणा भगः । RV_9,108.14c आ येन मित्रावरुणा करामह एन्द्रम् अवसे महे ॥ RV_9,108.15a इन्द्राय सोम पातवे नृभिर् यतः स्वायुधो मदिन्तमः । RV_9,108.15c पवस्व मधुमत्तमः ॥ RV_9,108.16a इन्द्रस्य हार्दि सोमधानम् आ विश समुद्रम् इव सिन्धवः । RV_9,108.16c जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥ RV_9,109.01a परि प्र धन्वेन्द्राय सोम स्वादुर् मित्राय पूष्णे भगाय ॥ RV_9,109.02a इन्द्रस् ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ॥ RV_9,109.03a एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥ RV_9,109.04a पवस्व सोम महान् समुद्रः पिता देवानां विश्वाभि धाम ॥ RV_9,109.05a शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ॥ RV_9,109.06a दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन् वाजी पवस्व ॥ RV_9,109.07a पवस्व सोम द्युम्नी सुधारो महाम् अवीनाम् अनु पूर्व्यः ॥ RV_9,109.08a नृभिर् येमानो जज्ञानः पूतः क्षरद् विश्वानि मन्द्रः स्वर्वित् ॥ RV_9,109.09a इन्दुः पुनानः प्रजाम् उराणः करद् विश्वानि द्रविणानि नः ॥ RV_9,109.10a पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥ RV_9,109.11a तं ते सोतारो रसम् मदाय पुनन्ति सोमम् महे द्युम्नाय ॥ RV_9,109.12a शिशुं जज्ञानं हरिम् मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥ RV_9,109.13a इन्दुः पविष्ट चारुर् मदायापाम् उपस्थे कविर् भगाय ॥ RV_9,109.14a बिभर्ति चार्व् इन्द्रस्य नाम येन विश्वानि वृत्रा जघान ॥ RV_9,109.15a पिबन्त्य् अस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ॥ RV_9,109.16a प्र सुवानो अक्षाः सहस्रधारस् तिरः पवित्रं वि वारम् अव्यम् ॥ RV_9,109.17a स वाज्य् अक्षाः सहस्ररेता अद्भिर् मृजानो गोभिः श्रीणानः ॥ RV_9,109.18a प्र सोम याहीन्द्रस्य कुक्षा नृभिर् येमानो अद्रिभिः सुतः ॥ RV_9,109.19a असर्जि वाजी तिरः पवित्रम् इन्द्राय सोमः सहस्रधारः ॥ RV_9,109.20a अञ्जन्त्य् एनम् मध्वो रसेनेन्द्राय वृष्ण इन्दुम् मदाय ॥ RV_9,109.21a देवेभ्यस् त्वा वृथा पाजसे ऽपो वसानं हरिम् मृजन्ति ॥ RV_9,109.22a इन्दुर् इन्द्राय तोशते नि तोशते श्रीणन्न् उग्रो रिणन्न् अपः ॥ RV_9,110.01a पर्य् ऊ षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । RV_9,110.01c द्विषस् तरध्या ऋणया न ईयसे ॥ RV_9,110.02a अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । RV_9,110.02c वाजां अभि पवमान प्र गाहसे ॥ RV_9,110.03a अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः । RV_9,110.03c गोजीरया रंहमाणः पुरन्ध्या ॥ RV_9,110.04a अजीजनो अमृत मर्त्येष्व् आं ऋतस्य धर्मन्न् अमृतस्य चारुणः । RV_9,110.04c सदासरो वाजम् अच्छा सनिष्यदत् ॥ RV_9,110.05a अभ्य्-अभि हि श्रवसा ततर्दिथोत्सं न कं चिज् जनपानम् अक्षितम् । RV_9,110.05c शर्याभिर् न भरमाणो गभस्त्योः ॥ RV_9,110.06a आद् ईं के चित् पश्यमानास आप्यं वसुरुचो दिव्या अभ्य् अनूषत । RV_9,110.06c वारं न देवः सविता व्य् ऊर्णुते ॥ RV_9,110.07a त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः । RV_9,110.07c स त्वं नो वीर वीर्याय चोदय ॥ RV_9,110.08a दिवः पीयूषम् पूर्व्यं यद् उक्थ्यम् महो गाहाद् दिव आ निर् अधुक्षत । RV_9,110.08c इन्द्रम् अभि जायमानं सम् अस्वरन् ॥ RV_9,110.09a अध यद् इमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । RV_9,110.09c यूथे न निष्ठा वृषभो वि तिष्ठसे ॥ RV_9,110.10a सोमः पुनानो अव्यये वारे शिशुर् न क्रीळन् पवमानो अक्षाः । RV_9,110.10c सहस्रधारः शतवाज इन्दुः ॥ RV_9,110.11a एष पुनानो मधुमां ऋतावेन्द्रायेन्दुः पवते स्वादुर् ऊर्मिः । RV_9,110.11c वाजसनिर् वरिवोविद् वयोधाः ॥ RV_9,110.12a स पवस्व सहमानः पृतन्यून् सेधन् रक्षांस्य् अप दुर्गहाणि । RV_9,110.12c स्वायुधः सासह्वान् सोम शत्रून् ॥ RV_9,111.01a अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः । RV_9,111.01d धारा सुतस्य रोचते पुनानो अरुषो हरिः । RV_9,111.01f विश्वा यद् रूपा परियात्य् ऋक्वभिः सप्तास्येभिर् ऋक्वभिः ॥ RV_9,111.02a त्वं त्यत् पणीनां विदो वसु सम् मातृभिर् मर्जयसि स्व आ दम ऋतस्य धीतिभिर् दमे । RV_9,111.02d परावतो न साम तद् यत्रा रणन्ति धीतयः । RV_9,111.02f त्रिधातुभिर् अरुषीभिर् वयो दधे रोचमानो वयो दधे ॥ RV_9,111.03a पूर्वाम् अनु प्रदिशं याति चेकितत् सं रश्मिभिर् यतते दर्शतो रथो दैव्यो दर्शतो रथः । RV_9,111.03d अग्मन्न् उक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् । RV_9,111.03f वज्रश् च यद् भवथो अनपच्युता समत्स्व् अनपच्युता ॥ RV_9,112.01a नानानं वा उ नो धियो वि व्रतानि जनानाम् । RV_9,112.01c तक्षा रिष्टं रुतम् भिषग् ब्रह्मा सुन्वन्तम् इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,112.02a जरतीभिर् ओषधीभिः पर्णेभिः शकुनानाम् । RV_9,112.02c कार्मारो अश्मभिर् द्युभिर् हिरण्यवन्तम् इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,112.03a कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना । RV_9,112.03c नानाधियो वसूयवो ऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ॥ RV_9,112.04a अश्वो वोळ्हा सुखं रथं हसनाम् उपमन्त्रिणः । RV_9,112.04c शेपो रोमण्वन्तौ भेदौ वार् इन् मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥ RV_9,113.01a शर्यणावति सोमम् इन्द्रः पिबतु वृत्रहा । RV_9,113.01c बलं दधान आत्मनि करिष्यन् वीर्यम् महद् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.02a आ पवस्व दिशाम् पत आर्जीकात् सोम मीढ्वः । RV_9,113.02c ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥ RV_9,113.03a पर्जन्यवृद्धम् महिषं तं सूर्यस्य दुहिताभरत् । RV_9,113.03c तं गन्धर्वाः प्रत्य् अगृभ्णन् तं सोमे रसम् आदधुर् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.04a ऋतं वदन्न् ऋतद्युम्न सत्यं वदन् सत्यकर्मन् । RV_9,113.04c श्रद्धां वदन् सोम राजन् धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥ RV_9,113.05a सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः । RV_9,113.05c सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव ॥ RV_9,113.06a यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् । RV_9,113.06c ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्न् इन्द्रायेन्दो परि स्रव ॥ RV_9,113.07a यत्र ज्योतिर् अजस्रं यस्मिंल् लोके स्वर् हितम् । RV_9,113.07c तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥ RV_9,113.08a यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । RV_9,113.08c यत्रामूर् यह्वतीर् आपस् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.09a यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । RV_9,113.09c लोका यत्र ज्योतिष्मन्तस् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.10a यत्र कामा निकामाश् च यत्र ब्रध्नस्य विष्टपम् । RV_9,113.10c स्वधा च यत्र तृप्तिश् च तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,113.11a यत्रानन्दाश् च मोदाश् च मुदः प्रमुद आसते । RV_9,113.11c कामस्य यत्राप्ताः कामास् तत्र माम् अमृतं कृधीन्द्रायेन्दो परि स्रव ॥ RV_9,114.01a य इन्दोः पवमानस्यानु धामान्य् अक्रमीत् । RV_9,114.01c तम् आहुः सुप्रजा इति यस् ते सोमाविधन् मन इन्द्रायेन्दो परि स्रव ॥ RV_9,114.02a ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः । RV_9,114.02c सोमं नमस्य राजानं यो जज्ञे वीरुधाम् पतिर् इन्द्रायेन्दो परि स्रव ॥ RV_9,114.03a सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । RV_9,114.03c देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥ RV_9,114.04a यत् ते राजञ् छृतं हविस् तेन सोमाभि रक्ष नः । RV_9,114.04c अरातीवा मा नस् तारीन् मो च नः किं चनाममद् इन्द्रायेन्दो परि स्रव ॥