Rgveda, Mandala 8 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 8 RV_8,001.01a मा चिद् अन्यद् वि शंसत सखायो मा रिषण्यत । RV_8,001.01c इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत ॥ RV_8,001.02a अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् । RV_8,001.02c विद्वेषणं संवननोभयङ्करम् मंहिष्ठम् उभयाविनम् ॥ RV_8,001.03a यच् चिद् धि त्वा जना इमे नाना हवन्त ऊतये । RV_8,001.03c अस्माकम् ब्रह्मेदम् इन्द्र भूतु ते ऽहा विश्वा च वर्धनम् ॥ RV_8,001.04a वि तर्तूर्यन्ते मघवन् विपश्चितो ऽर्यो विपो जनानाम् । RV_8,001.04c उप क्रमस्व पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥ RV_8,001.05a महे चन त्वाम् अद्रिवः परा शुल्काय देयाम् । RV_8,001.05c न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥ RV_8,001.06a वस्यां इन्द्रासि मे पितुर् उत भ्रातुर् अभुञ्जतः । RV_8,001.06c माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥ RV_8,001.07a क्वेयथ क्वेद् असि पुरुत्रा चिद् धि ते मनः । RV_8,001.07c अलर्षि युध्म खजकृत् पुरन्दर प्र गायत्रा अगासिषुः ॥ RV_8,001.08a प्रास्मै गायत्रम् अर्चत वावातुर् यः पुरन्दरः । RV_8,001.08c याभिः काण्वस्योप बर्हिर् आसदं यासद् वज्री भिनत् पुरः ॥ RV_8,001.09a ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः । RV_8,001.09c अश्वासो ये ते वृषणो रघुद्रुवस् तेभिर् नस् तूयम् आ गहि ॥ RV_8,001.10a आ त्व् अद्य सबर्दुघां हुवे गायत्रवेपसम् । RV_8,001.10c इन्द्रं धेनुं सुदुघाम् अन्याम् इषम् उरुधाराम् अरङ्कृतम् ॥ RV_8,001.11a यत् तुदत् सूर एतशं वङ्कू वातस्य पर्णिना । RV_8,001.11c वहत् कुत्सम् आर्जुनेयं शतक्रतुः त्सरद् गन्धर्वम् अस्तृतम् ॥ RV_8,001.12a य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः । RV_8,001.12c संधाता संधिम् मघवा पुरूवसुर् इष्कर्ता विह्रुतम् पुनः ॥ RV_8,001.13a मा भूम निष्ट्या इवेन्द्र त्वद् अरणा इव । RV_8,001.13c वनानि न प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि ॥ RV_8,001.14a अमन्महीद् अनाशवो ऽनुग्रासश् च वृत्रहन् । RV_8,001.14c सकृत् सु ते महता शूर राधसा अनु स्तोमम् मुदीमहि ॥ RV_8,001.15a यदि स्तोमम् मम श्रवद् अस्माकम् इन्द्रम् इन्दवः । RV_8,001.15c तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥ RV_8,001.16a आ त्व् अद्य सधस्तुतिं वावातुः सख्युर् आ गहि । RV_8,001.16c उपस्तुतिर् मघोनाम् प्र त्वावत्व् अधा ते वश्मि सुष्टुतिम् ॥ RV_8,001.17a सोता हि सोमम् अद्रिभिर् एम् एनम् अप्सु धावत । RV_8,001.17c गव्या वस्त्रेव वासयन्त इन् नरो निर् धुक्षन् वक्षणाभ्यः ॥ RV_8,001.18a अध ज्मो अध वा दिवो बृहतो रोचनाद् अधि । RV_8,001.18c अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥ RV_8,001.19a इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् । RV_8,001.19c शक्र एणम् पीपयद् विश्वया धिया हिन्वानं न वाजयुम् ॥ RV_8,001.20a मा त्वा सोमस्य गल्दया सदा याचन्न् अहं गिरा । RV_8,001.20c भूर्णिम् मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥ RV_8,001.21a मदेनेषितम् मदम् उग्रम् उग्रेण शवसा । RV_8,001.21c विश्वेषां तरुतारम् मदच्युतम् मदे हि ष्मा ददाति नः ॥ RV_8,001.22a शेवारे वार्या पुरु देवो मर्ताय दाशुषे । RV_8,001.22c स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥ RV_8,001.23a एन्द्र याहि मत्स्व चित्रेण देव राधसा । RV_8,001.23c सरो न प्रास्य् उदरं सपीतिभिर् आ सोमेभिर् उरु स्फिरम् ॥ RV_8,001.24a आ त्वा सहस्रम् आ शतं युक्ता रथे हिरण्यये । RV_8,001.24c ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ RV_8,001.25a आ त्वा रथे हिरण्यये हरी मयूरशेप्या । RV_8,001.25c शितिपृष्ठा वहताम् मध्वो अन्धसो विवक्षणस्य पीतये ॥ RV_8,001.26a पिबा त्व् अस्य गिर्वणः सुतस्य पूर्वपा इव । RV_8,001.26c परिष्कृतस्य रसिन इयम् आसुतिश् चारुर् मदाय पत्यते ॥ RV_8,001.27a य एको अस्ति दंसना महां उग्रो अभि व्रतैः । RV_8,001.27c गमत् स शिप्री न स योषद् आ गमद् धवं न परि वर्जति ॥ RV_8,001.28a त्वम् पुरं चरिष्ण्वं वधैः शुष्णस्य सम् पिणक् । RV_8,001.28c त्वम् भा अनु चरो अध द्विता यद् इन्द्र हव्यो भुवः ॥ RV_8,001.29a मम त्वा सूर उदिते मम मध्यन्दिने दिवः । RV_8,001.29c मम प्रपित्वे अपिशर्वरे वसव् आ स्तोमासो अवृत्सत ॥ RV_8,001.30a स्तुहि स्तुहीद् एते घा ते मंहिष्ठासो मघोनाम् । RV_8,001.30c निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥ RV_8,001.31a आ यद् अश्वान् वनन्वतः श्रद्धयाहं रथे रुहम् । RV_8,001.31c उत वामस्य वसुनश् चिकेतति यो अस्ति याद्वः पशुः ॥ RV_8,001.32a य ऋज्रा मह्यम् मामहे सह त्वचा हिरण्यया । RV_8,001.32c एष विश्वान्य् अभ्य् अस्तु सौभगासङ्गस्य स्वनद्रथः ॥ RV_8,001.33a अध प्लायोगिर् अति दासद् अन्यान् आसङ्गो अग्ने दशभिः सहस्रैः । RV_8,001.33c अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निर् अतिष्ठन् ॥ RV_8,001.34a अन्व् अस्य स्थूरं ददृशे पुरस्ताद् अनस्थ ऊरुर् अवरम्बमाणः । RV_8,001.34c शश्वती नार्य् अभिचक्ष्याह सुभद्रम् अर्य भोजनम् बिभर्षि ॥ RV_8,002.01a इदं वसो सुतम् अन्धः पिबा सुपूर्णम् उदरम् । RV_8,002.01c अनाभयिन् ररिमा ते ॥ RV_8,002.02a नृभिर् धूतः सुतो अश्नैर् अव्यो वारैः परिपूतः । RV_8,002.02c अश्वो न निक्तो नदीषु ॥ RV_8,002.03a तं ते यवं यथा गोभिः स्वादुम् अकर्म श्रीणन्तः । RV_8,002.03c इन्द्र त्वास्मिन् सधमादे ॥ RV_8,002.04a इन्द्र इत् सोमपा एक इन्द्रः सुतपा विश्वायुः । RV_8,002.04c अन्तर् देवान् मर्त्यांश् च ॥ RV_8,002.05a न यं शुक्रो न दुराशीर् न तृप्रा उरुव्यचसम् । RV_8,002.05c अपस्पृण्वते सुहार्दम् ॥ RV_8,002.06a गोभिर् यद् ईम् अन्ये अस्मन् मृगं न व्रा मृगयन्ते । RV_8,002.06c अभित्सरन्ति धेनुभिः ॥ RV_8,002.07a त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य । RV_8,002.07c स्वे क्षये सुतपाव्नः ॥ RV_8,002.08a त्रयः कोशास श्चोतन्ति तिस्रश् चम्वः सुपूर्णाः । RV_8,002.08c समाने अधि भार्मन् ॥ RV_8,002.09a शुचिर् असि पुरुनिष्ठाः क्षीरैर् मध्यत आशीर्तः । RV_8,002.09c दध्ना मन्दिष्ठः शूरस्य ॥ RV_8,002.10a इमे त इन्द्र सोमास् तीव्रा अस्मे सुतासः । RV_8,002.10c शुक्रा आशिरं याचन्ते ॥ RV_8,002.11a तां आशिरम् पुरोळाशम् इन्द्रेमं सोमं श्रीणीहि । RV_8,002.11c रेवन्तं हि त्वा ӭणोमि ॥ RV_8,002.12a हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् । RV_8,002.12c ऊधर् न नग्ना जरन्ते ॥ RV_8,002.13a रेवां इद् रेवत स्तोता स्यात् त्वावतो मघोनः । RV_8,002.13c प्रेद् उ हरिवः श्रुतस्य ॥ RV_8,002.14a उक्थं चन शस्यमानम् अगोर् अरिर् आ चिकेत । RV_8,002.14c न गायत्रं गीयमानम् ॥ RV_8,002.15a मा न इन्द्र पीयत्नवे मा शर्धते परा दाः । RV_8,002.15c शिक्षा शचीवः शचीभिः ॥ RV_8,002.16a वयम् उ त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । RV_8,002.16c कण्वा उक्थेभिर् जरन्ते ॥ RV_8,002.17a न घेम् अन्यद् आ पपन वज्रिन्न् अपसो नविष्टौ । RV_8,002.17c तवेद् उ स्तोमं चिकेत ॥ RV_8,002.18a इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । RV_8,002.18c यन्ति प्रमादम् अतन्द्राः ॥ RV_8,002.19a ओ षु प्र याहि वाजेभिर् मा हृणीथा अभ्य् अस्मान् । RV_8,002.19c महां इव युवजानिः ॥ RV_8,002.20a मो ष्व् अद्य दुर्हणावान् सायं करद् आरे अस्मत् । RV_8,002.20c अश्रीर इव जामाता ॥ RV_8,002.21a विद्मा ह्य् अस्य वीरस्य भूरिदावरीं सुमतिम् । RV_8,002.21c त्रिषु जातस्य मनांसि ॥ RV_8,002.22a आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् । RV_8,002.22c यशस्तरं शतमूतेः ॥ RV_8,002.23a ज्येष्ठेन सोतर् इन्द्राय सोमं वीराय शक्राय । RV_8,002.23c भरा पिबन् नर्याय ॥ RV_8,002.24a यो वेदिष्ठो अव्यथिष्व् अश्वावन्तं जरितृभ्यः । RV_8,002.24c वाजं स्तोतृभ्यो गोमन्तम् ॥ RV_8,002.25a पन्यम्-पन्यम् इत् सोतार आ धावत मद्याय । RV_8,002.25c सोमं वीराय शूराय ॥ RV_8,002.26a पाता वृत्रहा सुतम् आ घा गमन् नारे अस्मत् । RV_8,002.26c नि यमते शतमूतिः ॥ RV_8,002.27a एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् । RV_8,002.27c गीर्भिः श्रुतं गिर्वणसम् ॥ RV_8,002.28a स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि । RV_8,002.28c शिप्रिन्न् ऋषीवः शचीवो नायम् अच्छा सधमादम् ॥ RV_8,002.29a स्तुतश् च यास् त्वा वर्धन्ति महे राधसे नृम्णाय । RV_8,002.29c इन्द्र कारिणं वृधन्तः ॥ RV_8,002.30a गिरश् च यास् ते गिर्वाह उक्था च तुभ्यं तानि । RV_8,002.30c सत्रा दधिरे शवांसि ॥ RV_8,002.31a एवेद् एष तुविकूर्मिर् वाजां एको वज्रहस्तः । RV_8,002.31c सनाद् अमृक्तो दयते ॥ RV_8,002.32a हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः । RV_8,002.32c महान् महीभिः शचीभिः ॥ RV_8,002.33a यस्मिन् विश्वाश् चर्षणय उत च्यौत्ना ज्रयांसि च । RV_8,002.33c अनु घेन् मन्दी मघोनः ॥ RV_8,002.34a एष एतानि चकारेन्द्रो विश्वा यो ऽति शृण्वे । RV_8,002.34c वाजदावा मघोनाम् ॥ RV_8,002.35a प्रभर्ता रथं गव्यन्तम् अपाकाच् चिद् यम् अवति । RV_8,002.35c इनो वसु स हि वोळ्हा ॥ RV_8,002.36a सनिता विप्रो अर्वद्भिर् हन्ता वृत्रं नृभिः शूरः । RV_8,002.36c सत्यो ऽविता विधन्तम् ॥ RV_8,002.37a यजध्वैनम् प्रियमेधा इन्द्रं सत्राचा मनसा । RV_8,002.37c यो भूत् सोमैः सत्यमद्वा ॥ RV_8,002.38a गाथश्रवसं सत्पतिं श्रवस्कामम् पुरुत्मानम् । RV_8,002.38c कण्वासो गात वाजिनम् ॥ RV_8,002.39a य ऋते चिद् गास् पदेभ्यो दात् सखा नृभ्यः शचीवान् । RV_8,002.39c ये अस्मिन् कामम् अश्रियन् ॥ RV_8,002.40a इत्था धीवन्तम् अद्रिवः काण्वम् मेध्यातिथिम् । RV_8,002.40c मेषो भूतो ऽभि यन्न् अयः ॥ RV_8,002.41a शिक्षा विभिन्दो अस्मै चत्वार्य् अयुता ददत् । RV_8,002.41c अष्टा परः सहस्रा ॥ RV_8,002.42a उत सु त्ये पयोवृधा माकी रणस्य नप्त्या । RV_8,002.42c जनित्वनाय मामहे ॥ RV_8,003.01a पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । RV_8,003.01c आपिर् नो बोधि सधमाद्यो वृधे ऽस्मां अवन्तु ते धियः ॥ RV_8,003.02a भूयाम ते सुमतौ वाजिनो वयम् मा न स्तर् अभिमातये । RV_8,003.02c asmä चित्राभिर् अवताद् अभिष्टिभिर् आ नः सुम्नेषु यामय ॥ RV_8,003.03a इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । RV_8,003.03c पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ॥ RV_8,003.04a अयं सहस्रम् ऋषिभिः सहस्कृतः समुद्र इव पप्रथे । RV_8,003.04c सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ RV_8,003.05a इन्द्रम् इद् देवतातय इन्द्रम् प्रयत्य् अध्वरे । RV_8,003.05c इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ RV_8,003.06a इन्द्रो मह्ना रोदसी पप्रथच् छव इन्द्रः सूर्यम् अरोचयत् । RV_8,003.06c इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ RV_8,003.07a अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिर् आयवः । RV_8,003.07c समीचीनास ऋभवः सम् अस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥ RV_8,003.08a अस्येद् इन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । RV_8,003.08c अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा ॥ RV_8,003.09a तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये । RV_8,003.09c येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ॥ RV_8,003.10a येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः । RV_8,003.10c सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे ॥ RV_8,003.11a शग्धी न इन्द्र यत् त्वा रयिं यामि सुवीर्यम् । RV_8,003.11c शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥ RV_8,003.12a शग्धी नो अस्य यद् ध पौरम् आविथ धिय इन्द्र सिषासतः । RV_8,003.12c शग्धि यथा रुशमं श्यावकं कृपम् इन्द्र प्रावः स्वर्णरम् ॥ RV_8,003.13a कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः । RV_8,003.13c नही न्व् अस्य महिमानम् इन्द्रियं स्वर् गृणन्त आनशुः ॥ RV_8,003.14a कद् उ स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते । RV_8,003.14c कदा हवम् मघवन्न् इन्द्र सुन्वतः कद् उ स्तुवत आ गमः ॥ RV_8,003.15a उद् उ त्ये मधुमत्तमा गिर स्तोमास ईरते । RV_8,003.15c सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥ RV_8,003.16a कण्वा इव भृगवः सूर्या इव विश्वम् इद् धीतम् आनशुः । RV_8,003.16c इन्द्रं स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन् ॥ RV_8,003.17a युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । RV_8,003.17c अर्वाचीनो मघवन् सोमपीतय उग्र ऋष्वेभिर् आ गहि ॥ RV_8,003.18a इमे हि ते कारवो वावशुर् धिया विप्रासो मेधसातये । RV_8,003.18c स त्वं नो मघवन्न् इन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥ RV_8,003.19a निर् इन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः । RV_8,003.19c निर् अर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥ RV_8,003.20a निर् अग्नयो रुरुचुर् निर् उ सूर्यो निः सोम इन्द्रियो रसः । RV_8,003.20c निर् अन्तरिक्षाद् अधमो महाम् अहिं कृषे तद् इन्द्र पौंस्यम् ॥ RV_8,003.21a यम् मे दुर् इन्द्रो मरुतः पाकस्थामा कौरयाणः । RV_8,003.21c विश्वेषां त्मना शोभिष्ठम् उपेव दिवि धावमानम् ॥ RV_8,003.22a रोहितम् मे पाकस्थामा सुधुरं कक्ष्यप्राम् । RV_8,003.22c अदाद् रायो विबोधनम् ॥ RV_8,003.23a यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः । RV_8,003.23c अस्तं वयो न तुग्र्यम् ॥ RV_8,003.24a आत्मा पितुस् तनूर् वास ओजोदा अभ्यञ्जनम् । RV_8,003.24c तुरीयम् इद् रोहितस्य पाकस्थामानम् भोजं दातारम् अब्रवम् ॥ RV_8,004.01a यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः । RV_8,004.01c सिमा पुरू नृषूतो अस्य् आनवे ऽसि प्रशर्ध तुर्वशे ॥ RV_8,004.02a यद् वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । RV_8,004.02c कण्वासस् त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्य् आ गहि ॥ RV_8,004.03a यथा गौरो अपा कृतं तृष्यन्न् एत्य् अवेरिणम् । RV_8,004.03c आपित्वे नः प्रपित्वे तूयम् आ गहि कण्वेषु सु सचा पिब ॥ RV_8,004.04a मन्दन्तु त्वा मघवन्न् इन्द्रेन्दवो राधोदेयाय सुन्वते । RV_8,004.04c आमुष्या सोमम् अपिबश् चमू सुतं ज्येष्ठं तद् दधिषे सहः ॥ RV_8,004.05a प्र चक्रे सहसा सहो बभञ्ज मन्युम् ओजसा । RV_8,004.05c विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥ RV_8,004.06a सहस्रेणेव सचते यवीयुधा यस् त आनऌ उपस्तुतिम् । RV_8,004.06c पुत्रम् प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमौक्तिभिः ॥ RV_8,004.07a मा भेम मा श्रमिष्मोग्रस्य सख्ये तव । RV_8,004.07c महत् ते वृष्णो अभिचक्ष्यं कृतम् पश्येम तुर्वशं यदुम् ॥ RV_8,004.08a सव्याम् अनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति । RV_8,004.08c मध्वा सम्पृक्ताः सारघेण धेनवस् तूयम् एहि द्रवा पिब ॥ RV_8,004.09a अश्वी रथी सुरूप इद् गोमां इद् इन्द्र ते सखा । RV_8,004.09c श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभाम् उप ॥ RV_8,004.10a ऋश्यो न तृष्यन्न् अवपानम् आ गहि पिबा सोमं वशां अनु । RV_8,004.10c निमेघमानो मघवन् दिवे-दिव ओजिष्ठं दधिषे सहः ॥ RV_8,004.11a अध्वर्यो द्रावया त्वं सोमम् इन्द्रः पिपासति । RV_8,004.11c उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥ RV_8,004.12a स्वयं चित् स मन्यते दाशुरिर् जनो यत्रा सोमस्य तृम्पसि । RV_8,004.12c इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥ RV_8,004.13a रथेष्ठायाध्वर्यवः सोमम् इन्द्राय सोतन । RV_8,004.13c अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥ RV_8,004.14a उप ब्रध्नं वावाता वृषणा हरी इन्द्रम् अपसु वक्षतः । RV_8,004.14c arväcaæ त्वा सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप ॥ RV_8,004.15a प्र पूषणं वृणीमहे युज्याय पुरूवसुम् । RV_8,004.15c स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥ RV_8,004.16a सं नः शिशीहि भुरिजोर् इव क्षुरं रास्व रायो विमोचन । RV_8,004.16c त्वे तन् नः सुवेदम् उस्रियं वसु यं त्वं हिनोषि मर्त्यम् ॥ RV_8,004.17a वेमि त्वा पूषन्न् ऋञ्जसे वेमि स्तोतव आघृणे । RV_8,004.17c न तस्य वेम्य् अरणं हि तद् वसो स्तुषे पज्राय साम्ने ॥ RV_8,004.18a परा गावो यवसं कच् चिद् आघृणे नित्यं रेक्णो अमर्त्य । RV_8,004.18c अस्माकम् पूषन्न् अविता शिवो भव मंहिष्ठो वाजसातये ॥ RV_8,004.19a स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु । RV_8,004.19c राज्ञस् त्वेषस्य सुभगस्य रातिषु तुर्वशेष्व् अमन्महि ॥ RV_8,004.20a धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैर् अभिद्युभिः । RV_8,004.20c षष्टिं सहस्रानु निर्मजाम् अजे निर् यूथानि गवाम् ऋषिः ॥ RV_8,004.21a वृक्षाश् चिन् मे अभिपित्वे अरारणुः । RV_8,004.21c गाम् भजन्त मेहनाश्वम् भजन्त मेहना ॥ RV_8,005.01a दूराद् इहेव यत् सत्य् अरुणप्सुर् अशिश्वितत् । RV_8,005.01c वि भानुं विश्वधातनत् ॥ RV_8,005.02a नृवद् दस्रा मनोयुजा रथेन पृथुपाजसा । RV_8,005.02c सचेथे अश्विनोषसम् ॥ RV_8,005.03a युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत । RV_8,005.03c वाचं दूतो यथोहिषे ॥ RV_8,005.04a पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू । RV_8,005.04c स्तुषे कण्वासो अश्विना ॥ RV_8,005.05a मंहिष्ठा वाजसातमेषयन्ता शुभस् पती । RV_8,005.05c गन्तारा दाशुषो गृहम् ॥ RV_8,005.06a ता सुदेवाय दाशुषे सुमेधाम् अवितारिणीम् । RV_8,005.06c घृतैर् गव्यूतिम् उक्षतम् ॥ RV_8,005.07a आ न स्तोमम् उप द्रवत् तूयं श्येनेभिर् आशुभिः । RV_8,005.07c यातम् अश्वेभिर् अश्विना ॥ RV_8,005.08a येभिस् तिस्रः परावतो दिवो विश्वानि रोचना । RV_8,005.08c त्रींर् अक्तून् परिदीयथः ॥ RV_8,005.09a उत नो गोमतीर् इष उत सातीर् अहर्विदा । RV_8,005.09c वि पथः सातये सितम् ॥ RV_8,005.10a आ नो गोमन्तम् अश्विना सुवीरं सुरथं रयिम् । RV_8,005.10c वोळ्हम् अश्वावतीर् इषः ॥ RV_8,005.11a वावृधाना शुभस् पती दस्रा हिरण्यवर्तनी । RV_8,005.11c पिबतं सोम्यम् मधु ॥ RV_8,005.12a अस्मभ्यं वाजिनीवसू मघवद्भ्यश् च सप्रथः । RV_8,005.12c छर्दिर् यन्तम् अदाभ्यम् ॥ RV_8,005.13a नि षु ब्रह्म जनानां याविष्टं तूयम् आ गतम् । RV_8,005.13c मो ष्व् अन्यां उपारतम् ॥ RV_8,005.14a अस्य पिबतम् अश्विना युवम् मदस्य चारुणः । RV_8,005.14c मध्वो रातस्य धिष्ण्या ॥ RV_8,005.15a अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् । RV_8,005.15c पुरुक्षुं विश्वधायसम् ॥ RV_8,005.16a पुरुत्रा चिद् धि वां नरा विह्वयन्ते मनीषिणः । RV_8,005.16c वाघद्भिर् अश्विना गतम् ॥ RV_8,005.17a जनासो वृक्तबर्हिषो हविष्मन्तो अरङ्कृतः । RV_8,005.17c युवां हवन्ते अश्विना ॥ RV_8,005.18a अस्माकम् अद्य वाम् अयं स्तोमो वाहिष्ठो अन्तमः । RV_8,005.18c युवाभ्याम् भूत्व् अश्विना ॥ RV_8,005.19a यो ह वाम् मधुनो दृतिर् आहितो रथचर्षणे । RV_8,005.19c ततः पिबतम् अश्विना ॥ RV_8,005.20a तेन नो वाजिनीवसू पश्वे तोकाय शं गवे । RV_8,005.20c वहतम् पीवरीर् इषः ॥ RV_8,005.21a उत नो दिव्या इष उत सिन्धूंर् अहर्विदा । RV_8,005.21c अप द्वारेव वर्षथः ॥ RV_8,005.22a कदा वां तउग्र्यो विधत् समुद्रे जहितो नरा । RV_8,005.22c यद् वां रथो विभिष् पतात् ॥ RV_8,005.23a युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये । RV_8,005.23c शश्वद् ऊतीर् दशस्यथः ॥ RV_8,005.24a ताभिर् आ यातम् ऊतिभिर् नव्यसीभिः सुशस्तिभिः । RV_8,005.24c यद् वां वृषण्वसू हुवे ॥ RV_8,005.25a यथा चित् कण्वम् आवतम् प्रियमेधम् उपस्तुतम् । RV_8,005.25c अत्रिं शिञ्जारम् अश्विना ॥ RV_8,005.26a यथोत कृत्व्ये धने ऽंशुं गोष्व् अगस्त्यम् । RV_8,005.26c यथा वाजेषु सोभरिम् ॥ RV_8,005.27a एतावद् वां वृषण्वसू अतो वा भूयो अश्विना । RV_8,005.27c गृणन्तः सुम्नम् ईमहे ॥ RV_8,005.28a रथं हिरण्यवन्धुरं हिरण्याभीशुम् अश्विना । RV_8,005.28c आ हि स्थाथो दिविस्पृशम् ॥ RV_8,005.29a हिरण्ययी वां रभिर् ईषा अक्षो हिरण्ययः । RV_8,005.29c उभा चक्रा हिरण्यया ॥ RV_8,005.30a तेन नो वाजिनीवसू परावतश् चिद् आ गतम् । RV_8,005.30c उपेमां सुष्टुतिम् मम ॥ RV_8,005.31a आ वहेथे पराकात् पूर्वीर् अश्नन्ताव् अश्विना । RV_8,005.31c इषो दासीर् अमर्त्या ॥ RV_8,005.32a आ नो द्युम्नैर् आ श्रवोभिर् आ राया यातम् अश्विना । RV_8,005.32c पुरुश्चन्द्रा नासत्या ॥ RV_8,005.33a एह वाम् प्रुषितप्सवो वयो वहन्तु पर्णिनः । RV_8,005.33c अच्छा स्वध्वरं जनम् ॥ RV_8,005.34a रथं वाम् अनुगायसं य इषा वर्तते सह । RV_8,005.34c न चक्रम् अभि बाधते ॥ RV_8,005.35a हिरण्ययेन रथेन द्रवत्पाणिभिर् अश्वैः । RV_8,005.35c धीजवना नासत्या ॥ RV_8,005.36a युवम् मृगं जागृवांसं स्वदथो वा वृषण्वसू । RV_8,005.36c ता नः पृङ्क्तम् इषा रयिम् ॥ RV_8,005.37a ता मे अश्विना सनीनां विद्यातं नवानाम् । RV_8,005.37c यथा चिच् चैद्यः कशुः शतम् उष्ट्रानां ददत् सहस्रा दश गोनाम् ॥ RV_8,005.38a यो मे हिरण्यसंदृशो दश राज्ञो अमंहत । RV_8,005.38c अधस्पदा इच् चैद्यस्य कृष्टयश् चर्मम्ना अभितो जनाः ॥ RV_8,005.39a माकिर् एना पथा गाद् येनेमे यन्ति चेदयः । RV_8,005.39c अन्यो नेत् सूरिर् ओहते भूरिदावत्तरो जनः ॥ RV_8,006.01a महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव । RV_8,006.01c स्तोमैर् वत्सस्य वावृधे ॥ RV_8,006.02a प्रजाम् ऋतस्य पिप्रतः प्र यद् भरन्त वह्नयः । RV_8,006.02c विप्रा ऋतस्य वाहसा ॥ RV_8,006.03a कण्वा इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् । RV_8,006.03c जामि ब्रुवत आयुधम् ॥ RV_8,006.04a सम् अस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । RV_8,006.04c समुद्रायेव सिन्धवः ॥ RV_8,006.05a ओजस् तद् अस्य तित्विष उभे यत् समवर्तयत् । RV_8,006.05c इन्द्रश् चर्मेव रोदसी ॥ RV_8,006.06a वि चिद् वृत्रस्य दोधतो वज्रेण शतपर्वणा । RV_8,006.06c शिरो बिभेद वृष्णिना ॥ RV_8,006.07a इमा अभि प्र णोनुमो विपाम् अग्रेषु धीतयः । RV_8,006.07c अग्नेः शोचिर् न दिद्युतः ॥ RV_8,006.08a गुहा सतीर् उप त्मना प्र यच् छोचन्त धीतयः । RV_8,006.08c कण्वा ऋतस्य धारया ॥ RV_8,006.09a प्र तम् इन्द्र नशीमहि रयिं गोमन्तम् अश्विनम् । RV_8,006.09c प्र ब्रह्म पूर्वचित्तये ॥ RV_8,006.10a अहम् इद् धि पितुष् परि मेधाम् ऋतस्य जग्रभ । RV_8,006.10c अहं सूर्य इवाजनि ॥ RV_8,006.11a अहम् प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् । RV_8,006.11c येनेन्द्रः शुष्मम् इद् दधे ॥ RV_8,006.12a ये त्वाम् इन्द्र न तुष्टुवुर् ऋषयो ये च तुष्टुवुः । RV_8,006.12c ममेद् वर्धस्व सुष्टुतः ॥ RV_8,006.13a यद् अस्य मन्युर् अध्वनीद् वि वृत्रम् पर्वशो रुजन् । RV_8,006.13c अपः समुद्रम् ऐरयत् ॥ RV_8,006.14a नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि । RV_8,006.14c वृषा ह्य् उग्र शृण्विषे ॥ RV_8,006.15a न द्याव इन्द्रम् ओजसा नान्तरिक्षाणि वज्रिणम् । RV_8,006.15c न विव्यचन्त भूमयः ॥ RV_8,006.16a यस् त इन्द्र महीर् अप स्तभूयमान आशयत् । RV_8,006.16c नि तम् पद्यासु शिश्नथः ॥ RV_8,006.17a य इमे रोदसी मही समीची समजग्रभीत् । RV_8,006.17c तमोभिर् इन्द्र तं गुहः ॥ RV_8,006.18a य इन्द्र यतयस् त्वा भृगवो ये च तुष्टुवुः । RV_8,006.18c ममेद् उग्र श्रुधी हवम् ॥ RV_8,006.19a इमास् त इन्द्र पृश्नयो घृतं दुहत आशिरम् । RV_8,006.19c एनाम् ऋतस्य पिप्युषीः ॥ RV_8,006.20a या इन्द्र प्रस्वस् त्वासा गर्भम् अचक्रिरन् । RV_8,006.20c परि धर्मेव सूर्यम् ॥ RV_8,006.21a त्वाम् इच् छवसस् पते कण्वा उक्थेन वावृधुः । RV_8,006.21c त्वां सुतास इन्दवः ॥ RV_8,006.22a तवेद् इन्द्र प्रणीतिषूत प्रशस्तिर् अद्रिवः । RV_8,006.22c यज्ञो वितन्तसाय्यः ॥ RV_8,006.23a आ न इन्द्र महीम् इषम् पुरं न दर्षि गोमतीम् । RV_8,006.23c उत प्रजां सुवीर्यम् ॥ RV_8,006.24a उत त्यद् आश्वश्व्यं यद् इन्द्र नाहुषीष्व् आ । RV_8,006.24c अग्रे विक्षु प्रदीदयत् ॥ RV_8,006.25a अभि व्रजं न तत्निषे सूर उपाकचक्षसम् । RV_8,006.25c यद् इन्द्र मृळयासि नः ॥ RV_8,006.26a यद् अङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः । RV_8,006.26c महां अपार ओजसा ॥ RV_8,006.27a तं त्वा हविष्मतीर् विश उप ब्रुवत ऊतये । RV_8,006.27c उरुज्रयसम् इन्दुभिः ॥ RV_8,006.28a उपह्वरे गिरीणां संगथे च नदीनाम् । RV_8,006.28c धिया विप्रो अजायत ॥ RV_8,006.29a अतः समुद्रम् उद्वतश् चिकित्वां अव पश्यति । RV_8,006.29c यतो विपान एजति ॥ RV_8,006.30a आद् इत् प्रत्नस्य रेतसो ज्योतिष् पश्यन्ति वासरम् । RV_8,006.30c परो यद् इध्यते दिवा ॥ RV_8,006.31a कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् । RV_8,006.31c उतो शविष्ठ वृष्ण्यम् ॥ RV_8,006.32a इमाम् म इन्द्र सुष्टुतिं जुषस्व प्र सु माम् अव । RV_8,006.32c उत प्र वर्धया मतिम् ॥ RV_8,006.33a उत ब्रह्मण्या वयं तुभ्यम् प्रवृद्ध वज्रिवः । RV_8,006.33c विप्रा अतक्ष्म जीवसे ॥ RV_8,006.34a अभि कण्वा अनूषतापो न प्रवता यतीः । RV_8,006.34c इन्द्रं वनन्वती मतिः ॥ RV_8,006.35a इन्द्रम् उक्थानि वावृधुः समुद्रम् इव सिन्धवः । RV_8,006.35c अनुत्तमन्युम् अजरम् ॥ RV_8,006.36a आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् । RV_8,006.36c इमम् इन्द्र सुतम् पिब ॥ RV_8,006.37a त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः । RV_8,006.37c हवन्ते वाजसातये ॥ RV_8,006.38a अनु त्वा रोदसी उभे चक्रं न वर्त्य् एतशम् । RV_8,006.38c अनु सुवानास इन्दवः ॥ RV_8,006.39a मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति । RV_8,006.39c मत्स्वा विवस्वतो मती ॥ RV_8,006.40a वावृधान उप द्यवि वृषा वज्र्य् अरोरवीत् । RV_8,006.40c वृत्रहा सोमपातमः ॥ RV_8,006.41a ऋषिर् हि पूर्वजा अस्य् एक ईशान ओजसा । RV_8,006.41c इन्द्र चोष्कूयसे वसु ॥ RV_8,006.42a अस्माकं त्वा सुतां उप वीतपृष्ठा अभि प्रयः । RV_8,006.42c शतं वहन्तु हरयः ॥ RV_8,006.43a इमां सु पूर्व्यां धियम् मधोर् घृतस्य पिप्युषीम् । RV_8,006.43c कण्वा उक्थेन वावृधुः ॥ RV_8,006.44a इन्द्रम् इद् विमहीनाम् मेधे वृणीत मर्त्यः । RV_8,006.44c इन्द्रं सनिष्युर् ऊतये ॥ RV_8,006.45a arväcaæ त्वा पुरुष्टुत प्रियमेधस्तुता हरी । RV_8,006.45c सोमपेयाय वक्षतः ॥ RV_8,006.46a शतम् अहं तिरिन्दिरे सहस्रम् पर्शाव् आ ददे । RV_8,006.46c राधांसि याद्वानाम् ॥ RV_8,006.47a त्रीणि शतान्य् अर्वतां सहस्रा दश गोनाम् । RV_8,006.47c ददुष् पज्राय साम्ने ॥ RV_8,006.48a उद् आन ककुहो दिवम् u«Ârä चतुर्युजो ददत् । RV_8,006.48c श्रवसा याद्वं जनम् ॥ RV_8,007.01a प्र यद् वस् त्रिष्टुभम् इषम् मरुतो विप्रो अक्षरत् । RV_8,007.01c वि पर्वतेषु राजथ ॥ RV_8,007.02a यद् अङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् । RV_8,007.02c नि पर्वता अहासत ॥ RV_8,007.03a उद् ईरयन्त वायुभिर् वाश्रासः पृश्निमातरः । RV_8,007.03c धुक्षन्त पिप्युषीम् इषम् ॥ RV_8,007.04a वपन्ति मरुतो मिहम् प्र वेपयन्ति पर्वतान् । RV_8,007.04c यद् यामं यान्ति वायुभिः ॥ RV_8,007.05a नि यद् यामाय वो गिरिर् नि सिन्धवो विधर्मणे । RV_8,007.05c महे शुष्माय येमिरे ॥ RV_8,007.06a युष्मां उ नक्तम् ऊतये युष्मान् दिवा हवामहे । RV_8,007.06c युष्मान् प्रयत्य् अध्वरे ॥ RV_8,007.07a उद् उ त्ये अरुणप्सवश् चित्रा यामेभिर् ईरते । RV_8,007.07c वाश्रा अधि ष्णुना दिवः ॥ RV_8,007.08a सृजन्ति रश्मिम् ओजसा पन्थां सूर्याय यातवे । RV_8,007.08c ते भानुभिर् वि तस्थिरे ॥ RV_8,007.09a इमाम् मे मरुतो गिरम् इमं स्तोमम् ऋभुक्षणः । RV_8,007.09c इमम् मे वनता हवम् ॥ RV_8,007.10a त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु । RV_8,007.10c उत्सं कवन्धम् उद्रिणम् ॥ RV_8,007.11a मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे । RV_8,007.11c आ तू न उप गन्तन ॥ RV_8,007.12a यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे । RV_8,007.12c उत प्रचेतसो मदे ॥ RV_8,007.13a आ नो रयिम् मदच्युतम् पुरुक्षुं विश्वधायसम् । RV_8,007.13c इयर्ता मरुतो दिवः ॥ RV_8,007.14a अधीव यद् गिरीणां यामं शुभ्रा अचिध्वम् । RV_8,007.14c सुवानैर् मन्दध्व इन्दुभिः ॥ RV_8,007.15a एतावतश् चिद् एषां सुम्नम् भिक्षेत मर्त्यः । RV_8,007.15c अदाभ्यस्य मन्मभिः ॥ RV_8,007.16a ये द्रप्सा इव रोदसी धमन्त्य् अनु वृष्टिभिः । RV_8,007.16c उत्सं दुहन्तो अक्षितम् ॥ RV_8,007.17a उद् उ स्वानेभिर् ईरत उद् रथैर् उद् उ वायुभिः । RV_8,007.17c उत् स्तोमैः पृश्निमातरः ॥ RV_8,007.18a येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् । RV_8,007.18c राये सु तस्य धीमहि ॥ RV_8,007.19a इमा उ वः सुदानवो घृतं न पिप्युषीर् इषः । RV_8,007.19c वर्धान् काण्वस्य मन्मभिः ॥ RV_8,007.20a क्व नूनं सुदानवो मदथा वृक्तबर्हिषः । RV_8,007.20c ब्रह्मा को वः सपर्यति ॥ RV_8,007.21a नहि ष्म यद् ध वः पुरा स्तोमेभिर् वृक्तबर्हिषः । RV_8,007.21c शर्धां ऋतस्य जिन्वथ ॥ RV_8,007.22a सम् उ त्ये महतीर् अपः सं क्षोणी सम् उ सूर्यम् । RV_8,007.22c सं वज्रम् पर्वशो दधुः ॥ RV_8,007.23a वि वृत्रम् पर्वशो ययुर् वि पर्वतां अराजिनः । RV_8,007.23c चक्राणा वृष्णि पौंस्यम् ॥ RV_8,007.24a अनु त्रितस्य युध्यतः शुष्मम् आवन्न् उत क्रतुम् । RV_8,007.24c अन्व् इन्द्रं वृत्रतूर्ये ॥ RV_8,007.25a विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन् हिरण्ययीः । RV_8,007.25c शुभ्रा व्य् अञ्जत श्रिये ॥ RV_8,007.26a उशना यत् परावत उक्ष्णो रन्ध्रम् अयातन । RV_8,007.26c द्यौर् न चक्रदद् भिया ॥ RV_8,007.27a आ नो मखस्य दावने ऽश्वैर् हिरण्यपाणिभिः । RV_8,007.27c देवास उप गन्तन ॥ RV_8,007.28a यद् एषाम् पृषती रथे प्रष्टिर् वहति रोहितः । RV_8,007.28c यान्ति शुभ्रा रिणन्न् अपः ॥ RV_8,007.29a सुषोमे शर्यणावत्य् आर्जीके पस्त्यावति । RV_8,007.29c ययुर् निचक्रया नरः ॥ RV_8,007.30a कदा गच्छाथ मरुत इत्था विप्रं हवमानम् । RV_8,007.30c मार्डीकेभिर् नाधमानम् ॥ RV_8,007.31a कद् ध नूनं कधप्रियो यद् इन्द्रम् अजहातन । RV_8,007.31c को वः सखित्व ओहते ॥ RV_8,007.32a सहो षु णो वज्रहस्तैः कण्वासो अग्निम् मरुद्भिः । RV_8,007.32c स्तुषे हिरण्यवाशीभिः ॥ RV_8,007.33a ओ षु वृष्णः प्रयज्यून् आ नव्यसे सुविताय । RV_8,007.33c ववृत्यां चित्रवाजान् ॥ RV_8,007.34a गिरयश् चिन् नि जिहते पर्शानासो मन्यमानाः । RV_8,007.34c पर्वताश् चिन् नि येमिरे ॥ RV_8,007.35a आक्ष्णयावानो वहन्त्य् अन्तरिक्षेण पततः । RV_8,007.35c धातार स्तुवते वयः ॥ RV_8,007.36a अग्निर् हि जानि पूर्व्यश् छन्दो न सूरो अर्चिषा । RV_8,007.36c ते भानुभिर् वि तस्थिरे ॥ RV_8,008.01a आ नो विश्वाभिर् ऊतिभिर् अश्विना गच्छतं युवम् । RV_8,008.01c दस्रा हिरण्यवर्तनी पिबतं सोम्यम् मधु ॥ RV_8,008.02a आ नूनं यातम् अश्विना रथेन सूर्यत्वचा । RV_8,008.02c भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥ RV_8,008.03a आ यातं नहुषस् पर्य् आन्तरिक्षात् सुवृक्तिभिः । RV_8,008.03c पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥ RV_8,008.04a आ नो यातं divas pary आन्तरिक्षाद् अधप्रिया । RV_8,008.04c पुत्रः कण्वस्य वाम् इह सुषाव सोम्यम् मधु ॥ RV_8,008.05a आ नो यातम् उपश्रुत्य् अश्विना सोमपीतये । RV_8,008.05c स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर् नरा ॥ RV_8,008.06a यच् चिद् धि वाम् पुर ऋषयो जुहूरे ऽवसे नरा । RV_8,008.06c आ यातम् अश्विना गतम् उपेमां सुष्टुतिम् मम ॥ RV_8,008.07a दिवश् चिद् रोचनाद् अध्य् आ नो गन्तं स्वर्विदा । RV_8,008.07c धीभिर् वत्सप्रचेतसा स्तोमेभिर् हवनश्रुता ॥ RV_8,008.08a किम् अन्ये पर्य् आसते ऽस्मत् स्तोमेभिर् अश्विना । RV_8,008.08c पुत्रः कण्वस्य वाम् ऋषिर् गीर्भिर् वत्सो अवीवृधत् ॥ RV_8,008.09a आ वां विप्र इहावसे ऽह्वत् स्तोमेभिर् अश्विना । RV_8,008.09c अरिप्रा वृत्रहन्तमा ता नो भूतम् मयोभुवा ॥ RV_8,008.10a आ यद् वां योषणा रथम् अतिष्ठद् वाजिनीवसू । RV_8,008.10c विश्वान्य् अश्विना युवम् प्र धीतान्य् अगच्छतम् ॥ RV_8,008.11a अतः सहस्रनिर्णिजा रथेना यातम् अश्विना । RV_8,008.11c वत्सो वाम् मधुमद् वचो ऽशंसीत् काव्यः कविः ॥ RV_8,008.12a पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् । RV_8,008.12c स्तोमम् मे अश्विनाव् इमम् अभि वह्नी अनूषाताम् ॥ RV_8,008.13a आ नो विश्वान्य् अश्विना धत्तं राधांस्य् अह्रया । RV_8,008.13c कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥ RV_8,008.14a यन् नासत्या परावति यद् वा स्थो अध्य् अम्बरे । RV_8,008.14c अतः सहस्रनिर्णिजा रथेना यातम् अश्विना ॥ RV_8,008.15a यो वां नासत्याव् ऋषिर् गीर्भिर् वत्सो अवीवृधत् । RV_8,008.15c तस्मै सहस्रनिर्णिजम् इषं धत्तं घृतश्चुतम् ॥ RV_8,008.16a प्रास्मा ऊर्जं घृतश्चुतम् अश्विना यच्छतं युवम् । RV_8,008.16c यो वां सुम्नाय तुष्टवद् वसूयाद् दानुनस् पती ॥ RV_8,008.17a आ नो गन्तं रिशादसेमं स्तोमम् पुरुभुजा । RV_8,008.17c कृतं नः सुश्रियो नरेमा दातम् अभिष्टये ॥ RV_8,008.18a आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत । RV_8,008.18c राजन्ताव् अध्वराणाम् अश्विना यामहूतिषु ॥ RV_8,008.19a आ नो गन्तम् मयोभुवाश्विना शम्भुवा युवम् । RV_8,008.19c यो वां विपन्यू धीतिभिर् गीर्भिर् वत्सो अवीवृधत् ॥ RV_8,008.20a याभिः कण्वम् मेधातिथिं याभिर् वशं दशव्रजम् । RV_8,008.20c याभिर् गोशर्यम् आवतं ताभिर् नो ऽवतं नरा ॥ RV_8,008.21a याभिर् नरा त्रसदस्युम् आवतं कृत्व्ये धने । RV_8,008.21c ताभिः ष्व् अस्मां अश्विना प्रावतं वाजसातये ॥ RV_8,008.22a प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्व् अश्विना । RV_8,008.22c पुरुत्रा वृत्रहन्तमा ता नो भूतम् पुरुस्पृहा ॥ RV_8,008.23a त्रीणि पदान्य् अश्विनोर् आविः सान्ति गुहा परः । RV_8,008.23c कवी ऋतस्य पत्मभिर् अर्वाग् जीवेभ्यस् परि ॥ RV_8,009.01a आ नूनम् अश्विना युवं वत्सस्य गन्तम् अवसे । RV_8,009.01c प्रास्मै यच्छतम् अवृकम् पृथु च्छर्दिर् युयुतं या अरातयः ॥ RV_8,009.02a यद् अन्तरिक्षे यद् दिवि यत् पञ्च मानुषां अनु । RV_8,009.02c नृम्णं तद् धत्तम् अश्विना ॥ RV_8,009.03a ये वां दंसांस्य् अश्विना विप्रासः परिमामृशुः । RV_8,009.03c एवेत् काण्वस्य बोधतम् ॥ RV_8,009.04a अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते । RV_8,009.04c अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥ RV_8,009.05a यद् अप्सु यद् वनस्पतौ यद् ओषधीषु पुरुदंससा कृतम् । RV_8,009.05c तेन माविष्टम् अश्विना ॥ RV_8,009.06a यन् नासत्या भुरण्यथो यद् वा देव भिषज्यथः । RV_8,009.06c अयं वां वत्सो मतिभिर् न विन्धते हविष्मन्तं हि गच्छथः ॥ RV_8,009.07a आ नूनम् अश्विनोर् ऋषि स्तोमं चिकेत वामया । RV_8,009.07c आ सोमम् मधुमत्तमं घर्मं सिञ्चाद् अथर्वणि ॥ RV_8,009.08a आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना । RV_8,009.08c आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥ RV_8,009.09a यद् अद्य वां नासत्योक्थैर् आचुच्युवीमहि । RV_8,009.09c यद् वा वाणीभिर् अश्विनेवेत् काण्वस्य बोधतम् ॥ RV_8,009.10a यद् वां कक्षीवां उत यद् व्यश्व ऋषिर् यद् वां दीर्घतमा जुहाव । RV_8,009.10c पृथी यद् वां वैन्यः सादनेष्व् एवेद् अतो अश्विना चेतयेथाम् ॥ RV_8,009.11a यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस् तनूपा । RV_8,009.11c वर्तिस् तोकाय तनयाय यातम् ॥ RV_8,009.12a यद् इन्द्रेण सरथं याथो अश्विना यद् वा वायुना भवथः समोकसा । RV_8,009.12c यद् आदित्येभिर् ऋभुभिः सजोषसा यद् वा विष्णोर् विक्रमणेषु तिष्ठथः ॥ RV_8,009.13a यद् अद्याश्विनाव् अहं हुवेय वाजसातये । RV_8,009.13c यत् पृत्सु तुर्वणे सहस् तच् छ्रेष्ठम् अश्विनोर् अवः ॥ RV_8,009.14a आ नूनं यातम् अश्विनेमा हव्यानि वां हिता । RV_8,009.14c इमे सोमासो अधि तुर्वशे यदाव् इमे कण्वेषु वाम् अथ ॥ RV_8,009.15a यन् नासत्या पराके अर्वाके अस्ति भेषजम् । RV_8,009.15c तेन नूनं विमदाय प्रचेतसा छर्दिर् वत्साय यच्छतम् ॥ RV_8,009.16a अभुत्स्य् उ प्र देव्या साकं वाचाहम् अश्विनोः । RV_8,009.16c व्य् आवर् देव्य् आ मतिं वि रातिम् मर्त्येभ्यः ॥ RV_8,009.17a प्र बोधयोषो अश्विना प्र देवि सूनृते महि । RV_8,009.17c प्र यज्ञहोतर् आनुषक् प्र मदाय श्रवो बृहत् ॥ RV_8,009.18a यद् उषो यासि भानुना सं सूर्येण रोचसे । RV_8,009.18c आ हायम् अश्विनो रथो वर्तिर् याति नृपाय्यम् ॥ RV_8,009.19a यद् आपीतासो अंशवो गावो न दुह्र ऊधभिः । RV_8,009.19c यद् वा वाणीर् अनूषत प्र देवयन्तो अश्विना ॥ RV_8,009.20a प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे । RV_8,009.20c प्र दक्षाय प्रचेतसा ॥ RV_8,009.21a यन् नूनं धीभिर् अश्विना पितुर् योना निषीदथः । RV_8,009.21c यद् वा सुम्नेभिर् उक्थ्या ॥ RV_8,010.01a यत् स्थो दीर्घप्रसद्मनि यद् वादो रोचने दिवः । RV_8,010.01c यद् वा समुद्रे अध्य् आकृते गृहे ऽत आ यातम् अश्विना ॥ RV_8,010.02a यद् वा यज्ञम् मनवे सम्मिमिक्षथुर् एवेत् काण्वस्य बोधतम् । RV_8,010.02c बृहस्पतिं विश्वान् देवां अहं हुव इन्द्राविष्णू अश्विनाव् आशुहेषसा ॥ RV_8,010.03a त्या न्व् अश्विना हुवे सुदंससा गृभे कृता । RV_8,010.03c ययोर् अस्ति प्र णः सख्यं देवेष्व् अध्य् आप्यम् ॥ RV_8,010.04a ययोर् अधि प्र यज्ञा असूरे सन्ति सूरयः । RV_8,010.04c ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर् या पिबतः सोम्यम् मधु ॥ RV_8,010.05a यद् अद्याश्विनाव् अपाग् यत् प्राक् स्थो वाजिनीवसू । RV_8,010.05c यद् द्रुह्यव्य् अनवि तुर्वशे यदौ हुवे वाम् अथ मा गतम् ॥ RV_8,010.06a यद् अन्तरिक्षे पतथः पुरुभुजा यद् वेमे रोदसी अनु । RV_8,010.06c यद् वा स्वधाभिर् अधितिष्ठथो रथम् अत आ यातम् अश्विना ॥ RV_8,011.01a त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ । RV_8,011.01c त्वं यज्ञेष्व् Ŭya÷ ॥ RV_8,011.02a त्वम् असि प्रशस्यो विदथेषु सहन्त्य । RV_8,011.02c अग्ने रथीर् अध्वराणाम् ॥ RV_8,011.03a स त्वम् अस्मद् अप द्विषो युयोधि जातवेदः । RV_8,011.03c अदेवीर् अग्ने अरातीः ॥ RV_8,011.04a अन्ति चित् सन्तम् अह यज्ञम् मर्तस्य रिपोः । RV_8,011.04c नोप वेषि जातवेदः ॥ RV_8,011.05a मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । RV_8,011.05c विप्रासो जातवेदसः ॥ RV_8,011.06a विप्रं विप्रासो ऽवसे देवम् मर्तास ऊतये । RV_8,011.06c अग्निं गीर्भिर् हवामहे ॥ RV_8,011.07a आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् । RV_8,011.07c अग्ने त्वाङ्कामया गिरा ॥ RV_8,011.08a पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । RV_8,011.08c समत्सु त्वा हवामहे ॥ RV_8,011.09a समत्स्व् अग्निम् अवसे वाजयन्तो हवामहे । RV_8,011.09c वाजेषु चित्रराधसम् ॥ RV_8,011.10a प्रत्नो हि कम् Ŭyo अध्वरेषु सनाच् च होता नव्यश् च सत्सि । RV_8,011.10c स्वां चाग्ने तन्वम् पिप्रयस्वास्मभ्यं च सौभगम् आ यजस्व ॥ RV_8,012.01a य इन्द्र सोमपातमो मदः शविष्ठ चेतति । RV_8,012.01c येना हंसि न्य् अत्रिणं तम् ईमहे ॥ RV_8,012.02a येना दशग्वम् अध्रिगुं वेपयन्तं स्वर्णरम् । RV_8,012.02c येना समुद्रम् आविथा तम् ईमहे ॥ RV_8,012.03a येन सिन्धुम् महीर् अपो रथां इव प्रचोदयः । RV_8,012.03c पन्थाम् ऋतस्य यातवे तम् ईमहे ॥ RV_8,012.04a इमं स्तोमम् अभिष्टये घृतं न पूतम् अद्रिवः । RV_8,012.04c येना नु सद्य ओजसा ववक्षिथ ॥ RV_8,012.05a इमं जुषस्व गिर्वणः समुद्र इव पिन्वते । RV_8,012.05c इन्द्र विश्वाभिर् ऊतिभिर् ववक्षिथ ॥ RV_8,012.06a यो नो देवः परावतः सखित्वनाय मामहे । RV_8,012.06c दिवो न वृष्टिम् प्रथयन् ववक्षिथ ॥ RV_8,012.07a ववक्षुर् अस्य केतवो उत वज्रो गभस्त्योः । RV_8,012.07c यत् सूर्यो न रोदसी अवर्धयत् ॥ RV_8,012.08a यदि प्रवृद्ध सत्पते सहस्रम् महिषां अघः । RV_8,012.08c आद् इत् त इन्द्रियम् महि प्र वावृधे ॥ RV_8,012.09a इन्द्रः सूर्यस्य रश्मिभिर् न्य् अर्शसानम् ओषति । RV_8,012.09c अग्निर् वनेव सासहिः प्र वावृधे ॥ RV_8,012.10a इयं त ऋत्वियावती धीतिर् एति नवीयसी । RV_8,012.10c सपर्यन्ती पुरुप्रिया मिमीत इत् ॥ RV_8,012.11a गर्भो यज्ञस्य देवयुः क्रतुम् पुनीत आनुषक् । RV_8,012.11c स्तोमैर् इन्द्रस्य वावृधे मिमीत इत् ॥ RV_8,012.12a सनिर् मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये । RV_8,012.12c प्राची वाशीव सुन्वते मिमीत इत् ॥ RV_8,012.13a यं विप्रा उक्थवाहसो ऽभिप्रमन्दुर् आयवः । RV_8,012.13c घृतं न पिप्य आसन्य् ऋतस्य यत् ॥ RV_8,012.14a उत स्वराजे अदिति स्तोमम् इन्द्राय जीजनत् । RV_8,012.14c पुरुप्रशस्तम् ऊतय ऋतस्य यत् ॥ RV_8,012.15a अभि वह्नय ऊतये ऽनूषत प्रशस्तये । RV_8,012.15c न देव विव्रता हरी ऋतस्य यत् ॥ RV_8,012.16a यत् सोमम् इन्द्र विष्णवि यद् वा घ त्रित आप्त्ये । RV_8,012.16c यद् वा मरुत्सु मन्दसे सम् इन्दुभिः ॥ RV_8,012.17a यद् वा शक्र परावति समुद्रे अधि मन्दसे । RV_8,012.17c अस्माकम् इत् सुते रणा सम् इन्दुभिः ॥ RV_8,012.18a यद् वासि सुन्वतो वृधो यजमानस्य सत्पते । RV_8,012.18c उक्थे वा यस्य रण्यसि सम् इन्दुभिः ॥ RV_8,012.19a देवं-देवं वो ऽवस इन्द्रम्-इन्द्रं गृणीषणि । RV_8,012.19c अधा यज्ञाय तुर्वणे व्य् आनशुः ॥ RV_8,012.20a यज्ञेभिर् यज्ञवाहसं सोमेभिः सोमपातमम् । RV_8,012.20c होत्राभिर् इन्द्रं वावृधुर् व्य् आनशुः ॥ RV_8,012.21a महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः । RV_8,012.21c विश्वा वसूनि दाशुषे व्य् आनशुः ॥ RV_8,012.22a इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः । RV_8,012.22c इन्द्रं वाणीर् अनूषता सम् ओजसे ॥ RV_8,012.23a महान्तम् महिना वयं स्तोमेभिर् हवनश्रुतम् । RV_8,012.23c अर्कैर् अभि प्र णोनुमः सम् ओजसे ॥ RV_8,012.24a न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् । RV_8,012.24c अमाद् इद् अस्य तित्विषे सम् ओजसः ॥ RV_8,012.25a यद् इन्द्र पृतनाज्ये देवास् त्वा दधिरे पुरः । RV_8,012.25c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.26a यदा वृत्रं नदीवृतं शवसा वज्रिन्न् अवधीः । RV_8,012.26c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.27a यदा ते विष्णुर् ओजसा त्रीणि पदा विचक्रमे । RV_8,012.27c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.28a यदा ते हर्यता हरी वावृधाते दिवे-दिवे । RV_8,012.28c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.29a यदा ते मारुतीर् विशस् तुभ्यम् इन्द्र नियेमिरे । RV_8,012.29c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.30a यदा सूर्यम् अमुं दिवि शुक्रं ज्योतिर् अधारयः । RV_8,012.30c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.31a इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः । RV_8,012.31c जामिम् पदेव पिप्रतीम् प्राध्वरे ॥ RV_8,012.32a यद् अस्य धामनि प्रिये समीचीनासो अस्वरन् । RV_8,012.32c नाभा यज्ञस्य दोहना प्राध्वरे ॥ RV_8,012.33a सुवीर्यं स्वश्व्यं सुगव्यम् इन्द्र दद्धि नः । RV_8,012.33c होतेव पूर्वचित्तये प्राध्वरे ॥ RV_8,013.01a इन्द्रः सुतेषु सोमेषु क्रतुम् पुनीत उक्थ्यम् । RV_8,013.01c विदे वृधस्य दक्षसो महान् हि षः ॥ RV_8,013.02a स प्रथमे व्योमनि देवानां सदने वृधः । RV_8,013.02c सुपारः सुश्रवस्तमः सम् अप्सुजित् ॥ RV_8,013.03a तम् अह्वे वाजसातय इन्द्रम् भराय शुष्मिणम् । RV_8,013.03c भवा नः सुम्ने अन्तमः सखा वृधे ॥ RV_8,013.04a इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः । RV_8,013.04c मन्दानो अस्य बर्हिषो वि राजसि ॥ RV_8,013.05a नूनं तद् इन्द्र दद्धि नो यत् त्वा सुन्वन्त ईमहे । RV_8,013.05c रयिं नश् चित्रम् आ भरा स्वर्विदम् ॥ RV_8,013.06a स्तोता यत् ते विचर्षणिर् अतिप्रशर्धयद् गिरः । RV_8,013.06c वया इवानु रोहते जुषन्त यत् ॥ RV_8,013.07a प्रत्नवज् जनया गिरः शृणुधी jaritur havam । RV_8,013.07c made-made ववक्षिथा सुकृत्वने ॥ RV_8,013.08a क्रीळन्त्य् अस्य सूनृता आपो न प्रवता यतीः । RV_8,013.08c अया धिया य उच्यते पतिर् दिवः ॥ RV_8,013.09a उतो पतिर् य उच्यते कृष्टीनाम् एक इद् वशी । RV_8,013.09c नमोवृधैर् अवस्युभिः सुते रण ॥ RV_8,013.10a स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा । RV_8,013.10c गन्तारा दाशुषो गृहं नमस्विनः ॥ RV_8,013.11a तूतुजानो महेमते ऽश्वेभिः प्रुषितप्सुभिः । RV_8,013.11c आ याहि यज्ञम् आशुभिः शम् इद् धि ते ॥ RV_8,013.12a इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय । RV_8,013.12c श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥ RV_8,013.13a हवे त्वा सूर उदिते हवे मध्यन्दिने दिवः । RV_8,013.13c जुषाण इन्द्र सप्तिभिर् न आ गहि ॥ RV_8,013.14a आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः । RV_8,013.14c तन्तुं तनुष्व पूर्व्यं यथा विदे ॥ RV_8,013.15a यच् छक्रासि परावति यद् अर्वावति वृत्रहन् । RV_8,013.15c यद् वा समुद्रे अन्धसो ऽवितेद् असि ॥ RV_8,013.16a इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः । RV_8,013.16c इन्द्रे हविष्मतीर् विशो अराणिषुः ॥ RV_8,013.17a तम् इद् विप्रा अवस्यवः प्रवत्वतीभिर् ऊतिभिः । RV_8,013.17c इन्द्रं क्षोणीर् अवर्धयन् वया इव ॥ RV_8,013.18a त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत । RV_8,013.18c तम् इद् वर्धन्तु नो गिरः सदावृधम् ॥ RV_8,013.19a स्तोता यत् ते अनुव्रत उक्थान्य् ऋतुथा दधे । RV_8,013.19c शुचिः पावक उच्यते सो अद्भुतः ॥ RV_8,013.20a तद् इद् रुद्रस्य चेतति यह्वम् प्रत्नेषु धामसु । RV_8,013.20c मनो यत्रा वि तद् दधुर् विचेतसः ॥ RV_8,013.21a यदि मे सख्यम् आवर इमस्य पाह्य् अन्धसः । RV_8,013.21c येन विश्वा अति द्विषो अतारिम ॥ RV_8,013.22a कदा त इन्द्र गिर्वण स्तोता भवाति शन्तमः । RV_8,013.22c कदा नो गव्ये अश्व्ये वसौ दधः ॥ RV_8,013.23a उत ते सुष्टुता हरी वृषणा वहतो रथम् । RV_8,013.23c अजुर्यस्य मदिन्तमं यम् ईमहे ॥ RV_8,013.24a तम् ईमहे पुरुष्टुतं यह्वम् प्रत्नाभिर् ऊतिभिः । RV_8,013.24c नि बर्हिषि प्रिये सदद् अध द्विता ॥ RV_8,013.25a वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिर् ऊतिभिः । RV_8,013.25c धुक्षस्व पिप्युषीम् इषम् अवा च नः ॥ RV_8,013.26a इन्द्र त्वम् अवितेद् असीत्था स्तुवतो अद्रिवः । RV_8,013.26c ऋताद् इयर्मि ते धियम् मनोयुजम् ॥ RV_8,013.27a इह त्या सधमाद्या युजानः सोमपीतये । RV_8,013.27c हरी इन्द्र प्रतद्वसू अभि स्वर ॥ RV_8,013.28a अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् । RV_8,013.28c उतो मरुत्वतीर् विशो अभि प्रयः ॥ RV_8,013.29a इमा अस्य प्रतूर्तयः पदं जुषन्त यद् दिवि । RV_8,013.29c नाभा यज्ञस्य सं दधुर् यथा विदे ॥ RV_8,013.30a अयं दीर्घाय चक्षसे प्राचि प्रयत्य् अध्वरे । RV_8,013.30c मिमीते यज्ञम् आनुषग् विचक्ष्य ॥ RV_8,013.31a वृषायम् इन्द्र ते रथ उतो ते वृषणा हरी । RV_8,013.31c वृषा त्वं शतक्रतो वृषा हवः ॥ RV_8,013.32a वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । RV_8,013.32c वृषा यज्ञो यम् इन्वसि वृषा हवः ॥ RV_8,013.33a वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः । RV_8,013.33c वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥ RV_8,014.01a यद् इन्द्राहं यथा त्वम् ईशीय वस्व एक इत् । RV_8,014.01c स्तोता मे गोषखा स्यात् ॥ RV_8,014.02a शिक्षेयम् अस्मै दित्सेयं शचीपते मनीषिणे । RV_8,014.02c यद् अहं गोपतिः स्याम् ॥ RV_8,014.03a धेनुष् ट इन्द्र सूनृता यजमानाय सुन्वते । RV_8,014.03c गाम् अश्वम् पिप्युषी दुहे ॥ RV_8,014.04a न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः । RV_8,014.04c यद् दित्ससि स्तुतो मघम् ॥ RV_8,014.05a यज्ञ इन्द्रम् अवर्धयद् यद् भूमिं व्य् अवर्तयत् । RV_8,014.05c चक्राण ओपशं दिवि ॥ RV_8,014.06a वावृधानस्य ते वयं विश्वा धनानि जिग्युषः । RV_8,014.06c ऊतिम् इन्द्रा वृणीमहे ॥ RV_8,014.07a व्य् अन्तरिक्षम् अतिरन् मदे सोमस्य रोचना । RV_8,014.07c इन्द्रो यद् अभिनद् वलम् ॥ RV_8,014.08a उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः । RV_8,014.08c arväcaæ नुनुदे वलम् ॥ RV_8,014.09a इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च । RV_8,014.09c स्थिराणि न पराणुदे ॥ RV_8,014.10a अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते । RV_8,014.10c वि ते मदा अराजिषुः ॥ RV_8,014.11a त्वं हि स्तोमवर्धन इन्द्रास्य् उक्थवर्धनः । RV_8,014.11c स्तोतॄणाम् उत भद्रकृत् ॥ RV_8,014.12a इन्द्रम् इत् केशिना हरी सोमपेयाय वक्षतः । RV_8,014.12c उप यज्ञं सुराधसम् ॥ RV_8,014.13a अपाम् फेनेन नमुचेः शिर इन्द्रोद् अवर्तयः । RV_8,014.13c विश्वा यद् अजय स्पृधः ॥ RV_8,014.14a मायाभिर् उत्सिसृप्सत इन्द्र द्याम् आरुरुक्षतः । RV_8,014.14c अव दस्यूंर् अधूनुथाः ॥ RV_8,014.15a असुन्वाम् इन्द्र संसदं विषूचीं व्य् अनाशयः । RV_8,014.15c सोमपा उत्तरो भवन् ॥ RV_8,015.01a तम् v अभि प्र गायत पुरुहूतम् पुरुष्टुतम् । RV_8,015.01c इन्द्रं गीर्भिस् तविषम् आ विवासत ॥ RV_8,015.02a यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी । RV_8,015.02c गिरींर् अज्रां अपः स्वर् वृषत्वना ॥ RV_8,015.03a स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे । RV_8,015.03c इन्द्र जैत्रा श्रवस्या च यन्तवे ॥ RV_8,015.04a तं ते मदं गृणीमसि वृषणम् पृत्सु सासहिम् । RV_8,015.04c उ लोककृत्नुम् अद्रिवो हरिश्रियम् ॥ RV_8,015.05a येन ज्योतींष्य् आयवे मनवे च विवेदिथ । RV_8,015.05c मन्दानो अस्य बर्हिषो वि राजसि ॥ RV_8,015.06a तद् अद्या चित् त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा । RV_8,015.06c वृषपत्नीर् अपो जया दिवे-दिवे ॥ RV_8,015.07a तव त्यद् इन्द्रियम् बृहत् तव शुष्मम् उत क्रतुम् । RV_8,015.07c वज्रं शिशाति धिषणा वरेण्यम् ॥ RV_8,015.08a तव द्यौर् इन्द्र पौंस्यम् पृथिवी वर्धति श्रवः । RV_8,015.08c त्वाम् आपः पर्वतासश् च हिन्विरे ॥ RV_8,015.09a त्वां विष्णुर् बृहन् क्षयो मित्रो गृणाति वरुणः । RV_8,015.09c त्वां शर्धो मदत्य् अनु मारुतम् ॥ RV_8,015.10a त्वं वृषा जनानाम् मंहिष्ठ इन्द्र जज्ञिषे । RV_8,015.10c सत्रा विश्वा स्वपत्यानि दधिषे ॥ RV_8,015.11a सत्रा त्वम् पुरुष्टुतं एको वृत्राणि तोशसे । RV_8,015.11c नान्य इन्द्रात् करणम् भूय इन्वति ॥ RV_8,015.12a यद् इन्द्र मन्मशस् त्वा नाना हवन्त ऊतये । RV_8,015.12c अस्माकेभिर् नृभिर् अत्रा स्वर् जय ॥ RV_8,015.13a अरं क्षयाय नो महे विश्वा रूपाण्य् आविशन् । RV_8,015.13c इन्द्रं जैत्राय हर्षया शचीपतिम् ॥ RV_8,016.01a प्र सम्राजं चर्षणीनाम् इन्द्रं स्तोता नव्यं गीर्भिः । RV_8,016.01c नरं नृषाहम् मंहिष्ठम् ॥ RV_8,016.02a यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्या । RV_8,016.02c अपाम् अवो न समुद्रे ॥ RV_8,016.03a तं सुष्टुत्या विवासे ज्येष्ठराजम् भरे कृत्नुम् । RV_8,016.03c महो वाजिनं सनिभ्यः ॥ RV_8,016.04a यस्यानूना गभीरा मदा उरवस् तरुत्राः । RV_8,016.04c हर्षुमन्तः शूरसातौ ॥ RV_8,016.05a तम् इद् धनेषु हितेष्व् अधिवाकाय हवन्ते । RV_8,016.05c येषाम् इन्द्रस् ते जयन्ति ॥ RV_8,016.06a तम् इच् च्यौत्नैर् आर्यन्ति तं कृतेभिश् चर्षणयः । RV_8,016.06c एष इन्द्रो वरिवस्कृत् ॥ RV_8,016.07a इन्द्रो ब्रह्मेन्द्र ऋषिर् इन्द्रः पुरू पुरुहूतः । RV_8,016.07c महान् महीभिः शचीभिः ॥ RV_8,016.08a स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः । RV_8,016.08c एकश् चित् सन्न् अभिभूतिः ॥ RV_8,016.09a तम् अर्केभिस् तं सामभिस् तं गायत्रैश् चर्षणयः । RV_8,016.09c इन्द्रं वर्धन्ति क्षितयः ॥ RV_8,016.10a प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु । RV_8,016.10c सासह्वांसं युधामित्रान् ॥ RV_8,016.11a स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः । RV_8,016.11c इन्द्रो विश्वा अति द्विषः ॥ RV_8,016.12a स त्वं न इन्द्र वाजेभिर् दशस्या च गातुया च । RV_8,016.12c अच्छा च नः सुम्नं नेषि ॥ RV_8,017.01a आ याहि सुषुमा हि त इन्द्र सोमम् पिबा इमम् । RV_8,017.01c एदम् बर्हिः सदो मम ॥ RV_8,017.02a आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना । RV_8,017.02c उप ब्रह्माणि नः शृणु ॥ RV_8,017.03a ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः । RV_8,017.03c सुतावन्तो हवामहे ॥ RV_8,017.04a आ नो याहि सुतावतो ऽस्माकं सुष्टुतीर् उप । RV_8,017.04c पिबा सु शिप्रिन्न् अन्धसः ॥ RV_8,017.05a आ ते सिञ्चामि कुक्ष्योर् अनु गात्रा वि धावतु । RV_8,017.05c गृभाय जिह्वया मधु ॥ RV_8,017.06a स्वादुष् टे अस्तु संसुदे मधुमान् तन्वे तव । RV_8,017.06c सोमः शम् अस्तु ते हृदे ॥ RV_8,017.07a अयम् उ त्वा विचर्षणे जनीर् इवाभि संवृतः । RV_8,017.07c प्र सोम इन्द्र सर्पतु ॥ RV_8,017.08a तुविग्रीवो वपोदरः सुबाहुर् अन्धसो मदे । RV_8,017.08c इन्द्रो वृत्राणि जिघ्नते ॥ RV_8,017.09a इन्द्र प्रेहि पुरस् त्वं विश्वस्येशान ओजसा । RV_8,017.09c वृत्राणि वृत्रहञ् जहि ॥ RV_8,017.10a दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयच्छसि । RV_8,017.10c यजमानाय सुन्वते ॥ RV_8,017.11a अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । RV_8,017.11c एहीम् अस्य द्रवा पिब ॥ RV_8,017.12a शाचिगो शाचिपूजनायं रणाय ते सुतः । RV_8,017.12c आखण्डल प्र हूयसे ॥ RV_8,017.13a यस् ते शृङ्गवृषो नपात् प्रणपात् कुण्डपाय्यः । RV_8,017.13c न्य् अस्मिन् दध्र आ मनः ॥ RV_8,017.14a वास्तोष् पते ध्रुवा स्थूणांसत्रं सोम्यानाम् । RV_8,017.14c द्रप्सो भेत्ता पुरां शश्वतीनाम् इन्द्रो मुनीनां सखा ॥ RV_8,017.15a पृदाकुसानुर् यजतो गवेषण एकः सन्न् अभि भूयसः । RV_8,017.15c भूर्णिम् अश्वं नयत् तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥ RV_8,018.01a इदं ह नूनम् एषां सुम्नम् भिक्षेत मर्त्यः । RV_8,018.01c आदित्यानाम् अपूर्व्यं सवीमनि ॥ RV_8,018.02a अनर्वाणो ह्य् एषाम् पन्था आदित्यानाम् । RV_8,018.02c अदब्धाः सन्ति पायवः सुगेवृधः ॥ RV_8,018.03a तत् सु नः सविता भगो वरुणो मित्रो अर्यमा । RV_8,018.03c शर्म यच्छन्तु सप्रथो यद् ईमहे ॥ RV_8,018.04a देवेभिर् देव्य् अदिते ऽरिष्टभर्मन्न् आ गहि । RV_8,018.04c स्मत् सूरिभिः पुरुप्रिये सुशर्मभिः ॥ RV_8,018.05a ते हि पुत्रासो aditer vidur द्वेषांसि योतवे । RV_8,018.05c अंहोश् चिद् उरुचक्रयो ऽनेहसः ॥ RV_8,018.06a अदितिर् नो दिवा पशुम् अदितिर् नक्तम् अद्वयाः । RV_8,018.06c अदितिः पात्व् अंहसः सदावृधा ॥ RV_8,018.07a उत स्या नो दिवा मतिर् अदितिर् ऊत्या गमत् । RV_8,018.07c सा शन्ताति मयस् करद् अप स्रिधः ॥ RV_8,018.08a उत त्या दैव्या भिषजा शं नः करतो अश्विना । RV_8,018.08c युयुयाताम् इतो रपो अप स्रिधः ॥ RV_8,018.09a शम् अग्निर् अग्निभिः करच् छं नस् तपतु सूर्यः । RV_8,018.09c शं वातो वात्व् अरपा अप स्रिधः ॥ RV_8,018.10a अपामीवाम् अप स्रिधम् अप सेधत दुर्मतिम् । RV_8,018.10c आदित्यासो युयोतना नो अंहसः ॥ RV_8,018.11a युयोता शरुम् अस्मद् आं आदित्यास उतामतिम् । RV_8,018.11c ऋधग् द्वेषः कृणुत विश्ववेदसः ॥ RV_8,018.12a तत् सु नः शर्म यच्छतादित्या यन् मुमोचति । RV_8,018.12c एनस्वन्तं चिद् एनसः सुदानवः ॥ RV_8,018.13a यो नः कश् चिद् रिरिक्षति रक्षस्त्वेन मर्त्यः । RV_8,018.13c स्वैः ष एवै रिरिषीष्ट युर् जनः ॥ RV_8,018.14a सम् इत् तम् अघम् अश्नवद् दुःशंसम् मर्त्यं रिपुम् । RV_8,018.14c यो अस्मत्रा दुर्हणावां उप द्वयुः ॥ RV_8,018.15a पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् । RV_8,018.15c उप द्वयुं चाद्वयुं च वसवः ॥ RV_8,018.16a आ शर्म पर्वतानाम् ओतापां वृणीमहे । RV_8,018.16c द्यावाक्षामारे अस्मद् रपस् कृतम् ॥ RV_8,018.17a ते नो भद्रेण शर्मणा युष्माकं नावा वसवः । RV_8,018.17c अति विश्वानि दुरिता पिपर्तन ॥ RV_8,018.18a तुचे तनाय तत् सु नो द्राघीय आयुर् जीवसे । RV_8,018.18c आदित्यासः सुमहसः कृणोतन ॥ RV_8,018.19a यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत । RV_8,018.19c युष्मे इद् वो अपि ष्मसि सजात्ये ॥ RV_8,018.20a बृहद् वरूथम् मरुतां देवं त्रातारम् अश्विना । RV_8,018.20c मित्रम् ईमहे वरुणं स्वस्तये ॥ RV_8,018.21a अनेहो मित्रार्यमन् नृवद् वरुण शंस्यम् । RV_8,018.21c त्रिवरूथम् मरुतो यन्त नश् छर्दिः ॥ RV_8,018.22a ये चिद् धि मृत्युबन्धव आदित्या मनवः स्मसि । RV_8,018.22c प्र सू न आयुर् जीवसे तिरेतन ॥ RV_8,019.01a तं गूर्धया स्वर्णरं देवासो देवम् अरतिं दधन्विरे । RV_8,019.01c देवत्रा हव्यम् ओहिरे ॥ RV_8,019.02a विभूतरातिं विप्र चित्रशोचिषम् अग्निम् ईळिष्व यन्तुरम् । RV_8,019.02c अस्य मेधस्य सोम्यस्य सोभरे प्रेम् अध्वराय पूर्व्यम् ॥ RV_8,019.03a यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारम् अमर्त्यम् । RV_8,019.03c अस्य यज्ञस्य सुक्रतुम् ॥ RV_8,019.04a ऊर्जो नपातं सुभगं सुदीदितिम् अग्निं श्रेष्ठशोचिषम् । RV_8,019.04c स नो मित्रस्य वरुणस्य सो अपाम् आ सुम्नं यक्षते दिवि ॥ RV_8,019.05a यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये । RV_8,019.05c यो नमसा स्वध्वरः ॥ RV_8,019.06a तस्येद् अर्वन्तो रंहयन्त आशवस् तस्य द्युम्नितमं यशः । RV_8,019.06c न तम् अंहो देवकृतं कुतश् चन न मर्त्यकृतं नशत् ॥ RV_8,019.07a स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जाम् पते । RV_8,019.07c सुवीरस् त्वम् अस्मयुः ॥ RV_8,019.08a प्रशंसमानो अतिथिर् न मित्रियो ऽग्नी रथो न वेद्यः । RV_8,019.08c त्वे क्षेमासो अपि सन्ति साधवस् त्वं राजा रयीणाम् ॥ RV_8,019.09a सो अद्धा दाश्वध्वरो ऽग्ने मर्तः सुभग स प्रशंस्यः । RV_8,019.09c स धीभिर् अस्तु सनिता ॥ RV_8,019.10a यस्य त्वम् ऊर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते । RV_8,019.10c सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥ RV_8,019.11a यस्याग्निर् वपुर् गृहे स्तोमं चनो दधीत विश्ववार्यः । RV_8,019.11c हव्या वा वेविषद् विषः ॥ RV_8,019.12a विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु । RV_8,019.12c अवोदेवम् उपरिमर्त्यं कृधि वसो विविदुषो वचः ॥ RV_8,019.13a यो अग्निं हव्यदातिभिर् नमोभिर् वा सुदक्षम् आविवासति । RV_8,019.13c गिरा वाजिरशोचिषम् ॥ RV_8,019.14a समिधा यो निशिती दाशद् अदितिं धामभिर् अस्य मर्त्यः । RV_8,019.14c विश्वेत् स धीभिः सुभगो जनां अति द्युम्नैर् उद्न इव तारिषत् ॥ RV_8,019.15a तद् अग्ने द्युम्नम् आ भर यत् सासहत् सदने कं चिद् अत्रिणम् । RV_8,019.15c मन्युं जनस्य dƬhya÷ ॥ RV_8,019.16a येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः । RV_8,019.16c वयं तत् ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥ RV_8,019.17a ते घेद् अग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् । RV_8,019.17c विप्रासो देव सुक्रतुम् ॥ RV_8,019.18a त इद् वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि । RV_8,019.18c त इद् वाजेभिर् जिग्युर् महद् धनं ये त्वे कामं न्येरिरे ॥ RV_8,019.19a भद्रो नो अग्निर् आहुतो भद्रा रातिः सुभग भद्रो अध्वरः । RV_8,019.19c भद्रा उत प्रशस्तयः ॥ RV_8,019.20a भद्रम् मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः । RV_8,019.20c अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥ RV_8,019.21a ईळे गिरा मनुर्हितं यं देवा दूतम् अरतिं न्येरिरे । RV_8,019.21c यजिष्ठं हव्यवाहनम् ॥ RV_8,019.22a तिग्मजम्भाय तरुणाय राजते प्रयो गायस्य् अग्नये । RV_8,019.22c यः पिंशते सूनृताभिः सुवीर्यम् अग्निर् घृतेभिर् आहुतः ॥ RV_8,019.23a यदी घृतेभिर् आहुतो वाशीम् अग्निर् भरत उच् चाव च । RV_8,019.23c असुर इव निर्णिजम् ॥ RV_8,019.24a यो हव्यान्य् ऐरयता मनुर्हितो देव आसा सुगन्धिना । RV_8,019.24c विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥ RV_8,019.25a यद् अग्ने मर्त्यस् त्वं स्याम् अहम् मित्रमहो अमर्त्यः । RV_8,019.25c सहसः सूनव् आहुत ॥ RV_8,019.26a न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य । RV_8,019.26c न मे स्तोतामतीवा न दुर्हितः स्याद् अग्ने न पापया ॥ RV_8,019.27a पितुर् न पुत्रः सुभृतो दुरोण आ देवां एतु प्र णो हविः ॥ RV_8,019.28a तवाहम् अग्न ऊतिभिर् नेदिष्ठाभिः सचेय जोषम् आ वसो । RV_8,019.28c सदा देवस्य मर्त्यः ॥ RV_8,019.29a तव क्रत्वा सनेयं तव रातिभिर् अग्ने तव प्रशस्तिभिः । RV_8,019.29c त्वाम् इद् आहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥ RV_8,019.30a प्र सो अग्ने तवोतिभिः सुवीराभिस् तिरते वाजभर्मभिः । RV_8,019.30c यस्य त्वं सख्यम् आवरः ॥ RV_8,019.31a तव द्रप्सो नीलवान् वाश ऋत्विय इन्धानः सिष्णव् आ ददे । RV_8,019.31c त्वम् महीनाम् उषसाम् असि प्रियः क्षपो वस्तुषु राजसि ॥ RV_8,019.32a तम् आगन्म सोभरयः सहस्रमुष्कं स्वभिष्टिम् अवसे । RV_8,019.32c सम्राजं त्रासदस्यवम् ॥ RV_8,019.33a यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव । RV_8,019.33c विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥ RV_8,019.34a यम् आदित्यासो अद्रुहः पारं नयथ मर्त्यम् । RV_8,019.34c मघोनां विश्वेषां सुदानवः ॥ RV_8,019.35a यूयं राजानः कं चिच् चर्षणीसहः क्षयन्तम् मानुषां अनु । RV_8,019.35c वयं ते वो वरुण मित्रार्यमन् स्यामेद् ऋतस्य रथ्यः ॥ RV_8,019.36a अदान् मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर् वधूनाम् । RV_8,019.36c मंहिष्ठो अर्यः सत्पतिः ॥ RV_8,019.37a उत मे प्रयियोर् वयियोः सुवास्त्वा अधि तुग्वनि । RV_8,019.37c तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद् वसुर् दियानाम् पतिः ॥ RV_8,020.01a आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः । RV_8,020.01c स्थिरा चिन् नमयिष्णवः ॥ RV_8,020.02a वीळुपविभिर् मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः । RV_8,020.02c इषा नो अद्या गता पुरुस्पृहो यज्ञम् आ सोभरीयवः ॥ RV_8,020.03a विद्मा हि रुद्रियाणां शुष्मम् उग्रम् मरुतां शिमीवताम् । RV_8,020.03c विष्णोर् एषस्य मीळ्हुषाम् ॥ RV_8,020.04a वि द्वीपानि पापतन् तिष्ठद् दुच्छुनोभे युजन्त रोदसी । RV_8,020.04c प्र धन्वान्य् ऐरत शुभ्रखादयो यद् एजथ स्वभानवः ॥ RV_8,020.05a अच्युता चिद् वो अज्मन्न् आ नानदति पर्वतासो वनस्पतिः । RV_8,020.05c भूमिर् यामेषु रेजते ॥ RV_8,020.06a अमाय वो मरुतो यातवे द्यौर् जिहीत उत्तरा बृहत् । RV_8,020.06c यत्रा नरो देदिशते तनूष्व् आ त्वक्षांसि बाह्वोजसः ॥ RV_8,020.07a स्वधाम् अनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः । RV_8,020.07c वहन्ते अह्रुतप्सवः ॥ RV_8,020.08a गोभिर् वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये । RV_8,020.08c गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥ RV_8,020.09a प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् । RV_8,020.09c हव्या वृषप्रयाव्णे ॥ RV_8,020.10a वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना । RV_8,020.10c आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥ RV_8,020.11a समानम् अञ्ज्य् एषां वि भ्राजन्ते रुक्मासो अधि बाहुषु । RV_8,020.11c दविद्युतत्य् ऋष्टयः ॥ RV_8,020.12a त उग्रासो वृषण उग्रबाहवो नकिष् टनूषु येतिरे । RV_8,020.12c स्थिरा धन्वान्य् आयुधा रथेषु वो ऽनीकेष्व् अधि श्रियः ॥ RV_8,020.13a येषाम् अर्णो न सप्रथो नाम त्वेषं शश्वताम् एकम् इद् भुजे । RV_8,020.13c वयो न पित्र्यं सहः ॥ RV_8,020.14a तान् वन्दस्व मरुतस् तां उप स्तुहि तेषां हि धुनीनाम् । RV_8,020.14c अराणां न चरमस् तद् एषां दाना मह्ना तद् एषाम् ॥ RV_8,020.15a सुभगः स व ऊतिष्व् आस पूर्वासु मरुतो व्युष्टिषु । RV_8,020.15c यो वा नूनम् उतासति ॥ RV_8,020.16a यस्य वा यूयम् प्रति वाजिनो नर आ हव्या वीतये गथ । RV_8,020.16c अभि ष द्युम्नैर् उत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥ RV_8,020.17a यथा रुद्रस्य सूनवो दिवो वशन्त्य् असुरस्य वेधसः । RV_8,020.17c युवानस् तथेद् असत् ॥ RV_8,020.18a ये चार्हन्ति मरुतः सुदानवः स्मन् मीळ्हुषश् चरन्ति ये । RV_8,020.18c अतश् चिद् आ न उप वस्यसा हृदा युवान आ ववृध्वम् ॥ RV_8,020.19a यून ऊ षु नविष्ठया वृष्णः पावकां अभि सोभरे गिरा । RV_8,020.19c गाय गा इव चर्कृषत् ॥ RV_8,020.20a साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु । RV_8,020.20c वृष्णश् चन्द्रान् न सुश्रवस्तमान् गिरा वन्दस्व मरुतो अह ॥ RV_8,020.21a गावश् चिद् घा समन्यवः सजात्येन मरुतः सबन्धवः । RV_8,020.21c रिहते ककुभो मिथः ॥ RV_8,020.22a मर्तश् चिद् वो नृतवो रुक्मवक्षस उप भ्रातृत्वम् आयति । RV_8,020.22c अधि नो गात मरुतः सदा हि व आपित्वम् अस्ति निध्रुवि ॥ RV_8,020.23a मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः । RV_8,020.23c यूयं सखायः सप्तयः ॥ RV_8,020.24a याभिः सिन्धुम् अवथ याभिस् तूर्वथ याभिर् दशस्यथा क्रिविम् । RV_8,020.24c मयो नो भूतोतिभिर् मयोभुवः शिवाभिर् असचद्विषः ॥ RV_8,020.25a यत् सिन्धौ यद् असिक्न्यां यत् समुद्रेषु मरुतः सुबर्हिषः । RV_8,020.25c यत् पर्वतेषु भेषजम् ॥ RV_8,020.26a विश्वम् पश्यन्तो बिभृथा तनूष्व् आ तेना नो अधि वोचत । RV_8,020.26c क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतम् पुनः ॥ RV_8,021.01a वयम् उ त्वाम् अपूर्व्य स्थूरं न कच् चिद् भरन्तो ऽवस्यवः । RV_8,021.01c वाजे चित्रं हवामहे ॥ RV_8,021.02a उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत् । RV_8,021.02c त्वाम् इद् ध्य् अवितारं ववृमहे सखाय इन्द्र सानसिम् ॥ RV_8,021.03a आ याहीम इन्दवो ऽश्वपते गोपत उर्वरापते । RV_8,021.03c सोमं सोमपते पिब ॥ RV_8,021.04a वयं हि त्वा बन्धुमन्तम् अबन्धवो विप्रास इन्द्र येमिम । RV_8,021.04c या ते धामानि वृषभ तेभिर् आ गहि विश्वेभिः सोमपीतये ॥ RV_8,021.05a सीदन्तस् ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । RV_8,021.05c अभि त्वाम् इन्द्र नोनुमः ॥ RV_8,021.06a अच्छा च त्वैना नमसा वदामसि किम् मुहुश् चिद् वि दीधयः । RV_8,021.06c सन्ति कामासो हरिवो ददिष् ट्वं स्मो वयं सन्ति नो धियः ॥ RV_8,021.07a नूत्ना इद् इन्द्र ते वयम् ऊती अभूम नहि नू ते अद्रिवः । RV_8,021.07c विद्मा पुरा परीणसः ॥ RV_8,021.08a विद्मा सखित्वम् उत शूर भोज्यम् आ ते ता वज्रिन्न् ईमहे । RV_8,021.08c उतो समस्मिन्न् आ शिशीहि नो वसो वाजे सुशिप्र गोमति ॥ RV_8,021.09a यो न इदम्-इदम् पुरा प्र वस्य आनिनाय तम् उ व स्तुषे । RV_8,021.09c सखाय इन्द्रम् ऊतये ॥ RV_8,021.10a हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । RV_8,021.10c आ तु नः स वयति गव्यम् अश्व्यं स्तोतृभ्यो मघवा शतम् ॥ RV_8,021.11a त्वया ह स्विद् युजा वयम् प्रति श्वसन्तं वृषभ ब्रुवीमहि । RV_8,021.11c संस्थे जनस्य गोमतः ॥ RV_8,021.12a जयेम कारे पुरुहूत कारिणो ऽभि तिष्ठेम dƬhya÷ | RV_8,021.12c नृभिर् वृत्रं हन्याम शूशुयाम चावेर् इन्द्र प्र णो धियः ॥ RV_8,021.13a अभ्रातृव्यो अना त्वम् अनापिर् इन्द्र जनुषा सनाद् असि । RV_8,021.13c युधेद् आपित्वम् इच्छसे ॥ RV_8,021.14a नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः । RV_8,021.14c यदा कृणोषि नदनुं सम् ऊहस्य् आद् इत् पितेव हूयसे ॥ RV_8,021.15a मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः । RV_8,021.15c नि षदाम सचा सुते ॥ RV_8,021.16a मा ते गोदत्र निर् अराम राधस इन्द्र मा ते गृहामहि । RV_8,021.16c दृळ्हा चिद् अर्यः प्र मृशाभ्य् आ भर न ते दामान आदभे ॥ RV_8,021.17a इन्द्रो वा घेद् इयन् मघं सरस्वती वा सुभगा ददिर् वसु । RV_8,021.17c त्वं वा चित्र दाशुषे ॥ RV_8,021.18a चित्र इद् राजा राजका इद् अन्यके यके सरस्वतीम् अनु । RV_8,021.18c पर्जन्य इव ततनद् धि वृष्ट्या सहस्रम् अयुता ददत् ॥ RV_8,022.01a ओ त्यम् अह्व आ रथम् अद्या दंसिष्ठम् ऊतये । RV_8,022.01c यम् अश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥ RV_8,022.02a पूर्वायुषं सुहवम् पुरुस्पृहम् भुज्युं वाजेषु पूर्व्यम् । RV_8,022.02c सचनावन्तं सुमतिभिः सोभरे विद्वेषसम् अनेहसम् ॥ RV_8,022.03a इह त्या पुरुभूतमा देवा नमोभिर् अश्विना । RV_8,022.03c अर्वाचीना स्व् अवसे करामहे गन्तारा दाशुषो गृहम् ॥ RV_8,022.04a युवो रथस्य परि चक्रम् ईयत ईर्मान्यद् वाम् इषण्यति । RV_8,022.04c अस्मां अच्छा सुमतिर् वां शुभस् पती आ धेनुर् इव धावतु ॥ RV_8,022.05a रथो यो वां त्रिवन्धुरो हिरण्याभीशुर् अश्विना । RV_8,022.05c परि द्यावापृथिवी भूषति श्रुतस् तेन नासत्या गतम् ॥ RV_8,022.06a दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः । RV_8,022.06c ता वाम् अद्य सुमतिभिः शुभस् पती अश्विना प्र स्तुवीमहि ॥ RV_8,022.07a उप नो वाजिनीवसू यातम् ऋतस्य पथिभिः । RV_8,022.07c येभिस् तृक्षिं वृषणा त्रासदस्यवम् महे क्षत्राय जिन्वथः ॥ RV_8,022.08a अयं वाम् अद्रिभिः सुतः सोमो नरा वृषण्वसू । RV_8,022.08c आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥ RV_8,022.09a आ हि रुहतम् अश्विना रथे कोशे हिरण्यये वृषण्वसू । RV_8,022.09c युञ्जाथाम् पीवरीर् इषः ॥ RV_8,022.10a याभिः पक्थम् अवथो याभिर् अध्रिगुं याभिर् बभ्रुं विजोषसम् । RV_8,022.10c ताभिर् नो मक्षू तूयम् अश्विना गतम् भिषज्यतं यद् आतुरम् ॥ RV_8,022.11a यद् अध्रिगावो अध्रिगू इदा चिद् अह्नो अश्विना हवामहे । RV_8,022.11c वयं गीर्भिर् विपन्यवः ॥ RV_8,022.12a ताभिर् आ यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् । RV_8,022.12c इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस् ताभिर् आ गतम् ॥ RV_8,022.13a ताव् इदा चिद् अहानां ताव् अश्विना वन्दमान उप ब्रुवे । RV_8,022.13c ता उ नमोभिर् ईमहे ॥ RV_8,022.14a ताव् इद् दोषा ता उषसि शुभस् पती ता यामन् रुद्रवर्तनी । RV_8,022.14c मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्राव् अति ख्यतम् ॥ RV_8,022.15a आ सुग्म्याय सुग्म्यम् प्राता रथेनाश्विना वा सक्षणी । RV_8,022.15c हुवे पितेव सोभरी ॥ RV_8,022.16a मनोजवसा वृषणा मदच्युता मक्षुङ्गमाभिर् ऊतिभिः । RV_8,022.16c आरात्ताच् चिद् भूतम् अस्मे अवसे पूर्वीभिः पुरुभोजसा ॥ RV_8,022.17a आ नो अश्वावद् अश्विना वर्तिर् यासिष्टम् मधुपातमा नरा । RV_8,022.17c गोमद् दस्रा हिरण्यवत् ॥ RV_8,022.18a सुप्रावर्गं सुवीर्यं सुष्ठु वार्यम् अनाधृष्टं रक्षस्विना । RV_8,022.18c अस्मिन्न् आ वाम् आयाने वाजिनीवसू विश्वा वामानि धीमहि ॥ RV_8,023.01a ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् । RV_8,023.01c चरिष्णुधूमम् अगृभीतशोचिषम् ॥ RV_8,023.02a दामानं विश्वचर्षणे ऽग्निं विश्वमनो गिरा । RV_8,023.02c उत स्तुषे विष्पर्धसो रथानाम् ॥ RV_8,023.03a येषाम् आबाध ऋग्मिय इषः पृक्षश् च निग्रभे । RV_8,023.03c उपविदा वह्निर् विन्दते वसु ॥ RV_8,023.04a उद् अस्य शोचिर् अस्थाद् दीदियुषो व्य् अजरम् । RV_8,023.04c तपुर्जम्भस्य सुद्युतो गणश्रियः ॥ RV_8,023.05a उद् उ तिष्ठ स्वध्वर स्तवानो देव्या कृपा । RV_8,023.05c अभिख्या भासा बृहता शुशुक्वनिः ॥ RV_8,023.06a अग्ने याहि सुशस्तिभिर् हव्या जुह्वान आनुषक् । RV_8,023.06c यथा दूतो बभूथ हव्यवाहनः ॥ RV_8,023.07a अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् । RV_8,023.07c तम् अया वाचा गृणे तम् उ व स्तुषे ॥ RV_8,023.08a यज्ञेभिर् अद्भुतक्रतुं यं कृपा सूदयन्त इत् । RV_8,023.08c मित्रं न जने सुधितम् ऋतावनि ॥ RV_8,023.09a ऋतावानम् ऋतायवो यज्ञस्य साधनं गिरा । RV_8,023.09c उपो एनं जुजुषुर् नमसस् पदे ॥ RV_8,023.10a अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः । RV_8,023.10c होता यो अस्ति विक्ष्व् आ यशस्तमः ॥ RV_8,023.11a अग्ने तव त्ये अजरेन्धानासो बृहद् भाः । RV_8,023.11c अश्वा इव वृषणस् तविषीयवः ॥ RV_8,023.12a स त्वं न ऊर्जाम् पते रयिं रास्व सुवीर्यम् । RV_8,023.12c प्राव नस् तोके तनये समत्स्व् आ ॥ RV_8,023.13a यद् वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि । RV_8,023.13c विश्वेद् अग्निः प्रति रक्षांसि सेधति ॥ RV_8,023.14a श्रुष्ट्य् अग्ने नवस्य मे स्तोमस्य वीर विश्पते । RV_8,023.14c नि मायिनस् तपुषा रक्षसो दह ॥ RV_8,023.15a न तस्य मायया चन रिपुर् ईशीत मर्त्यः । RV_8,023.15c यो अग्नये ददाश हव्यदातिभिः ॥ RV_8,023.16a व्यश्वस् त्वा वसुविदम् उक्षण्युर् अप्रीणाद् ऋषिः । RV_8,023.16c महो राये तम् उ त्वा सम् इधीमहि ॥ RV_8,023.17a उशना काव्यस् त्वा नि होतारम् असादयत् । RV_8,023.17c आयजिं त्वा मनवे जातवेदसम् ॥ RV_8,023.18a विश्वे हि त्वा सजोषसो देवासो दूतम् अक्रत । RV_8,023.18c श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥ RV_8,023.19a इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः । RV_8,023.19c पावकं कृष्णवर्तनिं विहायसम् ॥ RV_8,023.20a तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् । RV_8,023.20c विशाम् अग्निम् अजरम् प्रत्नम् Ŭyam ॥ RV_8,023.21a यो अस्मै हव्यदातिभिर् आहुतिम् मर्तो ऽविधत् । RV_8,023.21c भूरि पोषं स धत्ते वीरवद् यशः ॥ RV_8,023.22a प्रथमं जातवेदसम् अग्निं यज्ञेषु पूर्व्यम् । RV_8,023.22c प्रति स्रुग् एति नमसा हविष्मती ॥ RV_8,023.23a आभिर् विधेमाग्नये ज्येष्ठाभिर् व्यश्ववत् । RV_8,023.23c मंहिष्ठाभिर् मतिभिः शुक्रशोचिषे ॥ RV_8,023.24a नूनम् अर्च विहायसे स्तोमेभि स्थूरयूपवत् । RV_8,023.24c ऋषे वैयश्व दम्यायाग्नये ॥ RV_8,023.25a अतिथिम् मानुषाणां सूनुं वनस्पतीनाम् । RV_8,023.25c विप्रा अग्निम् अवसे प्रत्नम् ईळते ॥ RV_8,023.26a महो विश्वां अभि षतो ऽभि हव्यानि मानुषा । RV_8,023.26c अग्ने नि षत्सि नमसाधि बर्हिषि ॥ RV_8,023.27a वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः । RV_8,023.27c सुवीर्यस्य प्रजावतो यशस्वतः ॥ RV_8,023.28a त्वं वरो सुषाम्णे ऽग्ने जनाय चोदय । RV_8,023.28c सदा वसो रातिं यविष्ठ शश्वते ॥ RV_8,023.29a त्वं हि सुप्रतूर् असि त्वं नो गोमतीर् इषः । RV_8,023.29c महो रायः सातिम् अग्ने अपा वृधि ॥ RV_8,023.30a अग्ने त्वं यशा अस्य् आ मित्रावरुणा वह । RV_8,023.30c ऋतावाना सम्राजा पूतदक्षसा ॥ RV_8,024.01a सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे । RV_8,024.01c स्तुष ऊ षु वो नृतमाय धृष्णवे ॥ RV_8,024.02a शवसा ह्य् असि श्रुतो वृत्रहत्येन वृत्रहा । RV_8,024.02c मघैर् मघोनो अति शूर दाशसि ॥ RV_8,024.03a स न स्तवान आ भर रयिं चित्रश्रवस्तमम् । RV_8,024.03c निरेके चिद् यो हरिवो वसुर् ददिः ॥ RV_8,024.04a आ निरेकम् उत प्रियम् इन्द्र दर्षि जनानाम् । RV_8,024.04c धृषता धृष्णो स्तवमान आ भर ॥ RV_8,024.05a न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः । RV_8,024.05c न परिबाधो हरिवो गविष्टिषु ॥ RV_8,024.06a आ त्वा गोभिर् इव व्रजं गीर्भिर् ऋणोम्य् अद्रिवः । RV_8,024.06c आ स्मा कामं जरितुर् आ मनः पृण ॥ RV_8,024.07a विश्वानि विश्वमनसो धिया नो वृत्रहन्तम । RV_8,024.07c उग्र प्रणेतर् अधि षू वसो गहि ॥ RV_8,024.08a वयं ते अस्य वृत्रहन् विद्याम शूर नव्यसः । RV_8,024.08c वसो स्पार्हस्य पुरुहूत राधसः ॥ RV_8,024.09a इन्द्र यथा ह्य् अस्ति ते ऽपरीतं नृतो शवः । RV_8,024.09c अमृक्ता रातिः पुरुहूत दाशुषे ॥ RV_8,024.10a आ वृषस्व महामह महे नृतम राधसे । RV_8,024.10c दृळ्हश् चिद् दृह्य मघवन् मघत्तये ॥ RV_8,024.11a नू अन्यत्रा चिद् अद्रिवस् त्वन् नो जग्मुर् आशसः । RV_8,024.11c मघवञ् छग्धि तव तन् न ऊतिभिः ॥ RV_8,024.12a नह्य् अङ्ग नृतो त्वद् अन्यं विन्दामि राधसे । RV_8,024.12c राये द्युम्नाय शवसे च गिर्वणः ॥ RV_8,024.13a एन्दुम् इन्द्राय सिञ्चत पिबाति सोम्यम् मधु । RV_8,024.13c प्र राधसा चोदयाते महित्वना ॥ RV_8,024.14a उपो हरीणाम् पतिं दक्षम् पृञ्चन्तम् अब्रवम् । RV_8,024.14c नूनं श्रुधि स्तुवतो अश्व्यस्य ॥ RV_8,024.15a नह्य् अङ्ग पुरा चन जज्ञे वीरतरस् त्वत् । RV_8,024.15c नकी राया नैवथा न भन्दना ॥ RV_8,024.16a एद् उ मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः । RV_8,024.16c एवा हि वीर स्तवते सदावृधः ॥ RV_8,024.17a इन्द्र स्थातर् हरीणां नकिष् टे पूर्व्यस्तुतिम् । RV_8,024.17c उद् आनंश शवसा न भन्दना ॥ RV_8,024.18a तं वो वाजानाम् पतिम् अहूमहि श्रवस्यवः । RV_8,024.18c अप्रायुभिर् यज्ञेभिर् वावृधेन्यम् ॥ RV_8,024.19a एतो न्व् इन्द्रं स्तवाम सखाय स्तोम्यं नरम् । RV_8,024.19c कृष्टीर् यो विश्वा अभ्य् अस्त्य् एक इत् ॥ RV_8,024.20a अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । RV_8,024.20c घृतात् स्वादीयो मधुनश् च वोचत ॥ RV_8,024.21a यस्यामितानि वीर्या न राधः पर्येतवे । RV_8,024.21c ज्योतिर् न विश्वम् अभ्य् अस्ति दक्षिणा ॥ RV_8,024.22a स्तुहीन्द्रं व्यश्ववद् अनूर्मिं वाजिनं यमम् । RV_8,024.22c अर्यो गयम् मंहमानं वि दाशुषे ॥ RV_8,024.23a एवा नूनम् उप स्तुहि वैयश्व दशमं नवम् । RV_8,024.23c सुविद्वांसं चर्कृत्यं चरणीनाम् ॥ RV_8,024.24a वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । RV_8,024.24c अहर्-अहः शुन्ध्युः परिपदाम् इव ॥ RV_8,024.25a तद् इन्द्राव आ भर येना दंसिष्ठ कृत्वने । RV_8,024.25c द्विता कुत्साय शिश्नथो नि चोदय ॥ RV_8,024.26a तम् उ त्वा नूनम् ईमहे नव्यं दंसिष्ठ सन्यसे । RV_8,024.26c स त्वं नो विश्वा अभिमातीः सक्षणिः ॥ RV_8,024.27a य ऋक्षाद् अंहसो मुचद् यो वार्यात् सप्त सिन्धुषु । RV_8,024.27c वधर् दासस्य तुविनृम्ण नीनमः ॥ RV_8,024.28a यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् । RV_8,024.28c व्यश्वेभ्यः सुभगे वाजिनीवति ॥ RV_8,024.29a आ नार्यस्य दक्षिणा व्यश्वां एतु सोमिनः । RV_8,024.29c स्थूरं च राधः शतवत् सहस्रवत् ॥ RV_8,024.30a यत् त्वा पृच्छाद् ईजानः कुहया कुहयाकृते । RV_8,024.30c एषो अपश्रितो वलो गोमतीम् अव तिष्ठति ॥ RV_8,025.01a ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया । RV_8,025.01c ऋतावाना यजसे पूतदक्षसा ॥ RV_8,025.02a मित्रा तना न रथ्या वरुणो यश् च सुक्रतुः । RV_8,025.02c सनात् सुजाता तनया धृतव्रता ॥ RV_8,025.03a ता माता विश्ववेदसासुर्याय प्रमहसा । RV_8,025.03c मही जजानादितिर् ऋतावरी ॥ RV_8,025.04a महान्ता मित्रावरुणा सम्राजा देवाव् असुरा । RV_8,025.04c ऋतावानाव् ऋतम् आ घोषतो बृहत् ॥ RV_8,025.05a नपाता शवसो महः सूनू दक्षस्य सुक्रतू । RV_8,025.05c सृप्रदानू इषो वास्त्व् अधि क्षितः ॥ RV_8,025.06a सं या दानूनि येमथुर् दिव्याः पार्थिवीर् इषः । RV_8,025.06c नभस्वतीर् आ वां चरन्तु वृष्टयः ॥ RV_8,025.07a अधि या बृहतो दिवो ऽभि यूथेव पश्यतः । RV_8,025.07c ऋतावाना सम्राजा नमसे हिता ॥ RV_8,025.08a ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू । RV_8,025.08c धृतव्रता क्षत्रिया क्षत्रम् आशतुः ॥ RV_8,025.09a अक्ष्णश् चिद् गातुवित्तरानुल्बणेन चक्षसा । RV_8,025.09c नि चिन् मिषन्ता निचिरा नि चिक्यतुः ॥ RV_8,025.10a उत नो देव्य् अदितिर् उरुष्यतां नासत्या । RV_8,025.10c उरुष्यन्तु मरुतो वृद्धशवसः ॥ RV_8,025.11a ते नो नावम् उरुष्यत दिवा नक्तं सुदानवः । RV_8,025.11c अरिष्यन्तो नि पायुभिः सचेमहि ॥ RV_8,025.12a अघ्नते विष्णवे वयम् अरिष्यन्तः सुदानवे । RV_8,025.12c श्रुधि स्वयावन् सिन्धो पूर्वचित्तये ॥ RV_8,025.13a तद् वार्यं वृणीमहे वरिष्ठं गोपयत्यम् । RV_8,025.13c मित्रो यत् पान्ति वरुणो यद् अर्यमा ॥ RV_8,025.14a उत नः सिन्धुर् अपां तन् मरुतस् तद् अश्विना । RV_8,025.14c इन्द्रो विष्णुर् mŬhvÃæsa÷ सजोषसः ॥ RV_8,025.15a ते हि ष्मा वनुषो नरो ऽभिमातिं कयस्य चित् । RV_8,025.15c तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥ RV_8,025.16a अयम् एक इत्था पुरूरु चष्टे वि विश्पतिः । RV_8,025.16c तस्य व्रतान्य् अनु वश् चरामसि ॥ RV_8,025.17a अनु पूर्वाण्य् ओक्या साम्राज्यस्य सश्चिम । RV_8,025.17c मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥ RV_8,025.18a परि यो रश्मिना दिवो ऽन्तान् ममे पृथिव्याः । RV_8,025.18c उभे आ पप्रौ रोदसी महित्वा ॥ RV_8,025.19a उद् उ ष्य शरणे दिवो ज्योतिर् अयंस्त सूर्यः । RV_8,025.19c अग्निर् न शुक्रः समिधान आहुतः ॥ RV_8,025.20a वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः । RV_8,025.20c ईशे हि पित्वो ऽविषस्य दावने ॥ RV_8,025.21a तत् सूर्यं रोदसी उभे दोषा वस्तोर् उप ब्रुवे । RV_8,025.21c भोजेष्व् अस्मां अभ्य् उच् चरा सदा ॥ RV_8,025.22a ऋज्रम् उक्षण्यायने रजतं हरयाणे । RV_8,025.22c रथं युक्तम् असनाम सुषामणि ॥ RV_8,025.23a ता मे अश्व्यानां हरीणां नितोशना । RV_8,025.23c उतो नु कृत्व्यानां नृवाहसा ॥ RV_8,025.24a स्मदभीशू कशावन्ता विप्रा नविष्ठया मती । RV_8,025.24c महो वाजिनाव् अर्वन्ता सचासनम् ॥ RV_8,026.01a युवोर् उ षू रथं हुवे सधस्तुत्याय सूरिषु । RV_8,026.01c अतूर्तदक्षा वृषणा वृषण्वसू ॥ RV_8,026.02a युवं वरो सुषाम्णे महे तने नासत्या । RV_8,026.02c अवोभिर् याथो वृषणा वृषण्वसू ॥ RV_8,026.03a ता वाम् अद्य हवामहे हव्येभिर् वाजिनीवसू । RV_8,026.03c पूर्वीर् इष इषयन्ताव् अति क्षपः ॥ RV_8,026.04a आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा । RV_8,026.04c उप स्तोमान् तुरस्य दर्शथः श्रिये ॥ RV_8,026.05a जुहुराणा चिद् अश्विना मन्येथां वृषण्वसू । RV_8,026.05c युवं हि रुद्रा पर्षथो अति द्विषः ॥ RV_8,026.06a दस्रा हि विश्वम् आनुषङ् मक्षूभिः परिदीयथः । RV_8,026.06c धियञ्जिन्वा मधुवर्णा शुभस् पती ॥ RV_8,026.07a उप नो यातम् अश्विना राया विश्वपुषा सह । RV_8,026.07c मघवाना सुवीराव् अनपच्युता ॥ RV_8,026.08a आ मे अस्य प्रतीव्यम् इन्द्रनासत्या गतम् । RV_8,026.08c देवा देवेभिर् अद्य सचनस्तमा ॥ RV_8,026.09a वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् । RV_8,026.09c सुमतिभिर् उप विप्राव् इहा गतम् ॥ RV_8,026.10a अश्विना स्व् ऋषे स्तुहि कुवित् ते श्रवतो हवम् । RV_8,026.10c नेदीयसः कूळयातः पणींर् उत ॥ RV_8,026.11a वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः । RV_8,026.11c सजोषसा वरुणो मित्रो अर्यमा ॥ RV_8,026.12a युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः । RV_8,026.12c अहर्-अहर् वृषण मह्यं शिक्षतम् ॥ RV_8,026.13a यो वां यज्ञेभिर् आवृतो ऽधिवस्त्रा वधूर् इव । RV_8,026.13c सपर्यन्ता शुभे चक्राते अश्विना ॥ RV_8,026.14a यो वाम् उरुव्यचस्तमं चिकेतति नृपाय्यम् । RV_8,026.14c वर्तिर् अश्विना परि यातम् अस्मयू ॥ RV_8,026.15a अस्मभ्यं सु वृषण्वसू यातं वर्तिर् नृपाय्यम् । RV_8,026.15c विषुद्रुहेव यज्ञम् ऊहथुर् गिरा ॥ RV_8,026.16a वाहिष्ठो वां हवानां स्तोमो दूतो हुवन् नरा । RV_8,026.16c युवाभ्याम् भूत्व् अश्विना ॥ RV_8,026.17a यद् अदो दिवो अर्णव इषो वा मदथो गृहे । RV_8,026.17c श्रुतम् इन् मे अमर्त्या ॥ RV_8,026.18a उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् । RV_8,026.18c सिन्धुर् हिरण्यवर्तनिः ॥ RV_8,026.19a स्मद् एतया सुकीर्त्याश्विना श्वेतया धिया । RV_8,026.19c वहेथे शुभ्रयावाना ॥ RV_8,026.20a युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो । RV_8,026.20c आन् नो वायो मधु पिबास्माकं सवना गहि ॥ RV_8,026.21a तव वायव् ऋतस्पते त्वष्टुर् जामातर् अद्भुत । RV_8,026.21c अवांस्य् आ वृणीमहे ॥ RV_8,026.22a त्वष्टुर् जामातरं वयम् ईशानं राय ईमहे । RV_8,026.22c सुतावन्तो वायुं द्युम्ना जनासः ॥ RV_8,026.23a वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् । RV_8,026.23c वहस्व महः पृथुपक्षसा रथे ॥ RV_8,026.24a त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे । RV_8,026.24c ग्रावाणं नाश्वपृष्ठम् मंहना ॥ RV_8,026.25a स त्वं नो देव मनसा वायो मन्दानो अग्रियः । RV_8,026.25c कृधि वाजां अपो धियः ॥ RV_8,027.01a अग्निर् उक्थे पुरोहितो ग्रावाणो बर्हिर् अध्वरे । RV_8,027.01c ऋचा यामि मरुतो ब्रह्मणस् पतिं देवां अवो वरेण्यम् ॥ RV_8,027.02a आ पशुं गासि पृथिवीं वनस्पतीन् उषासा नक्तम् ओषधीः । RV_8,027.02c विश्वे च नो वसवो विश्ववेदसो धीनाम् भूत प्रावितारः ॥ RV_8,027.03a प्र सू न एत्व् अध्वरो ऽग्ना देवेषु पूर्व्यः । RV_8,027.03c आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥ RV_8,027.04a विश्वे हि ष्मा मनवे विश्ववेदसो भुवन् वृधे रिशादसः । RV_8,027.04c अरिष्टेभिः पायुभिर् विश्ववेदसो यन्ता नो ऽवृकं छर्दिः ॥ RV_8,027.05a आ नो अद्य समनसो गन्ता विश्वे सजोषसः । RV_8,027.05c ऋचा गिरा मरुतो देव्य् अदिते सदने पस्त्ये महि ॥ RV_8,027.06a अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन । RV_8,027.06c आ बर्हिर् इन्द्रो वरुणस् तुरा नर आदित्यासः सदन्तु नः ॥ RV_8,027.07a वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् । RV_8,027.07c सुतसोमासो वरुण हवामहे मनुष्वद् इद्धाग्नयः ॥ RV_8,027.08a आ प्र यात मरुतो विष्णो अश्विना पूषन् माकीनया धिया । RV_8,027.08c इन्द्र आ यातु प्रथमः सनिष्युभिर् वृषा यो वृत्रहा गृणे ॥ RV_8,027.09a वि नो देवासो अद्रुहो ऽच्छिद्रं शर्म यच्छत । RV_8,027.09c न यद् दूराद् वसवो नू चिद् अन्तितो वरूथम् आदधर्षति ॥ RV_8,027.10a अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्य् आप्यम् । RV_8,027.10c प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥ RV_8,027.11a इदा हि व उपस्तुतिम् इदा वामस्य भक्तये । RV_8,027.11c उप वो विश्ववेदसो नमस्युर् आं असृक्ष्य् अन्याम् इव ॥ RV_8,027.12a उद् उ ष्य वः सविता सुप्रणीतयो ऽस्थाद् ऊर्ध्वो वरेण्यः । RV_8,027.12c नि द्विपादश् चतुष्पादो अर्थिनो ऽविश्रन् पतयिष्णवः ॥ RV_8,027.13a देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये । RV_8,027.13c देवं-देवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥ RV_8,027.14a देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः । RV_8,027.14c ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥ RV_8,027.15a प्र वः शंसाम्य् अद्रुहः संस्थ उपस्तुतीनाम् । RV_8,027.15c न तं धूर्तिर् वरुण मित्र मर्त्यं यो वो धामभ्यो ऽविधत् ॥ RV_8,027.16a प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति । RV_8,027.16c प्र प्रजाभिर् जायते धर्मणस् पर्य् अरिष्टः सर्व एधते ॥ RV_8,027.17a ऋते स विन्दते युधः सुगेभिर् यात्य् अध्वनः । RV_8,027.17c अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥ RV_8,027.18a अज्रे चिद् अस्मै कृणुथा न्यञ्चनं दुर्गे चिद् आ सुसरणम् । RV_8,027.18c एषा चिद् अस्माद् अशनिः परो नु सास्रेधन्ती वि नश्यतु ॥ RV_8,027.19a यद् अद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध । RV_8,027.19c यन् निम्रुचि प्रबुधि विश्ववेदसो यद् वा मध्यन्दिने दिवः ॥ RV_8,027.20a यद् वाभिपित्वे असुरा ऋतं यते छर्दिर् येम वि दाशुषे । RV_8,027.20c वयं तद् वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥ RV_8,027.21a यद् अद्य सूर उदिते यन् मध्यन्दिन आतुचि । RV_8,027.21c वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥ RV_8,027.22a वयं तद् वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् । RV_8,027.22c अश्याम तद् आदित्या जुह्वतो हविर् येन वस्यो ऽनशामहै ॥ RV_8,028.01a ये त्रिंशति त्रयस् परो देवासो बर्हिर् आसदन् । RV_8,028.01c विदन्न् अह द्वितासनन् ॥ RV_8,028.02a वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः । RV_8,028.02c पत्नीवन्तो वषट्कृताः ॥ RV_8,028.03a ते नो गोपा अपाच्यास् त उदक् त इत्था न्यक् । RV_8,028.03c पुरस्तात् सर्वया विशा ॥ RV_8,028.04a यथा वशन्ति देवास् तथेद् असत् तद् एषां नकिर् आ मिनत् । RV_8,028.04c अरावा चन मर्त्यः ॥ RV_8,028.05a सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्य् एषाम् । RV_8,028.05c सप्तो अधि श्रियो धिरे ॥ RV_8,029.01a बभ्रुर् एको विषुणः सूनरो yuväjy अङ्क्ते हिरण्ययम् ॥ RV_8,029.02a योनिम् एक आ ससाद द्योतनो ऽन्तर् देवेषु मेधिरः ॥ RV_8,029.03a वाशीम् एको बिभर्ति हस्त आयसीम् अन्तर् देवेषु निध्रुविः ॥ RV_8,029.04a वज्रम् एको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते ॥ RV_8,029.05a तिग्मम् एको बिभर्ति हस्त आयुधं शुचिर् उग्रो jalëabhe«aja÷ ॥ RV_8,029.06a पथ एकः पीपाय तस्करो यथां एष वेद निधीनाम् ॥ RV_8,029.07a त्रीण्य् एक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥ RV_8,029.08a विभिर् द्वा चरत एकया सह प्र प्रवासेव वसतः ॥ RV_8,029.09a सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥ RV_8,029.10a अर्चन्त एके महि साम मन्वत तेन सूर्यम् अरोचयन् ॥ RV_8,030.01a नहि वो अस्त्य् अर्भको देवासो न कुमारकः । RV_8,030.01c विश्वे सतोमहान्त इत् ॥ RV_8,030.02a इति स्तुतासो असथा रिशादसो ये स्थ त्रयश् च त्रिंशच् च । RV_8,030.02c मनोर् देवा यज्ञियासः ॥ RV_8,030.03a ते नस् त्राध्वं ते ऽवत त उ नो अधि वोचत । RV_8,030.03c मा नः पथः पित्र्यान् मानवाद् अधि दूरं नैष्ट परावतः ॥ RV_8,030.04a ये देवास इह स्थन विश्वे वैश्वानरा उत । RV_8,030.04c अस्मभ्यं शर्म सप्रथो गवे ऽश्वाय यच्छत ॥ RV_8,031.01a यो यजाति यजात इत् सुनवच् च पचाति च । RV_8,031.01c ब्रह्मेद् इन्द्रस्य चाकनत् ॥ RV_8,031.02a पुरोळाशं यो अस्मै सोमं ररत आशिरम् । RV_8,031.02c पाद् इत् तं शक्रो अंहसः ॥ RV_8,031.03a तस्य द्युमां असद् रथो देवजूतः स शूशुवत् । RV_8,031.03c विश्वा वन्वन्न् अमित्रिया ॥ RV_8,031.04a अस्य प्रजावती गृहे ऽसश्चन्ती दिवे-दिवे । RV_8,031.04c इळा धेनुमती दुहे ॥ RV_8,031.05a या दम्पती समनसा सुनुत आ च धावतः । RV_8,031.05c देवासो नित्ययाशिरा ॥ RV_8,031.06a प्रति प्राशव्यां इतः सम्यञ्चा बर्हिर् आशाते । RV_8,031.06c न ता वाजेषु वायतः ॥ RV_8,031.07a न देवानाम् अपि ह्नुतः सुमतिं न जुगुक्षतः । RV_8,031.07c श्रवो बृहद् विवासतः ॥ RV_8,031.08a पुत्रिणा ता कुमारिणा विश्वम् आयुर् व्य् अश्नुतः । RV_8,031.08c उभा हिरण्यपेशसा ॥ RV_8,031.09a वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् । RV_8,031.09c सम् ऊधो रोमशं हतो देवेषु कृणुतो दुवः ॥ RV_8,031.10a आ शर्म पर्वतानां वृणीमहे नदीनाम् । RV_8,031.10c आ विष्णोः सचाभुवः ॥ RV_8,031.11a ऐतु पूषा रयिर् भगः स्वस्ति सर्वधातमः । RV_8,031.11c उरुर् अध्वा स्वस्तये ॥ RV_8,031.12a अरमतिर् अनर्वणो विश्वो देवस्य मनसा । RV_8,031.12c आदित्यानाम् अनेह इत् ॥ RV_8,031.13a यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः । RV_8,031.13c सुगा ऋतस्य पन्थाः ॥ RV_8,031.14a अग्निं वः पूर्व्यं गिरा देवम् ईळे वसूनाम् । RV_8,031.14c सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥ RV_8,031.15a मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् । RV_8,031.15c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.16a न यजमान रिष्यसि न सुन्वान न देवयो । RV_8,031.16c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.17a नकिष् टं कर्मणा नशन् न प्र योषन् न योषति । RV_8,031.17c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.18a असद् अत्र सुवीर्यम् उत त्यद् आश्वश्व्यम् । RV_8,031.18c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,032.01a प्र कृतान्य् ऋजीषिणः कण्वा इन्द्रस्य गाथया । RV_8,032.01c मदे सोमस्य वोचत ॥ RV_8,032.02a यः सृबिन्दम् अनर्शनिम् पिप्रुं दासम् अहीशुवम् । RV_8,032.02c वधीद् उग्रो रिणन्न् अपः ॥ RV_8,032.03a न्य् अर्बुदस्य विष्टपं वर्ष्माणम् बृहतस् तिर । RV_8,032.03c कृषे तद् इन्द्र पौंस्यम् ॥ RV_8,032.04a प्रति श्रुताय वो धृषत् तूर्णाशं न गिरेर् अधि । RV_8,032.04c हुवे सुशिप्रम् ऊतये ॥ RV_8,032.05a स गोर् अश्वस्य वि व्रजम् मन्दानः सोम्येभ्यः । RV_8,032.05c पुरं न शूर दर्षसि ॥ RV_8,032.06a यदि मे रारणः सुत उक्थे वा दधसे चनः । RV_8,032.06c आराद् उप स्वधा गहि ॥ RV_8,032.07a वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः । RV_8,032.07c त्वं नो जिन्व सोमपाः ॥ RV_8,032.08a उत नः पितुम् आ भर संरराणो अविक्षितम् । RV_8,032.08c मघवन् भूरि ते वसु ॥ RV_8,032.09a उत नो गोमतस् कृधि हिरण्यवतो अश्विनः । RV_8,032.09c इळाभिः सं रभेमहि ॥ RV_8,032.10a बृबदुक्थं हवामहे सृप्रकरस्नम् ऊतये । RV_8,032.10c साधु कृण्वन्तम् अवसे ॥ RV_8,032.11a यः संस्थे चिच् छतक्रतुर् आद् ईं कृणोति वृत्रहा । RV_8,032.11c जरितृभ्यः पुरूवसुः ॥ RV_8,032.12a स नः शक्रश् चिद् आ शकद् दानवां अन्तराभरः । RV_8,032.12c इन्द्रो विश्वाभिर् ऊतिभिः ॥ RV_8,032.13a यो रायो ऽवनिर् महान् सुपारः सुन्वतः सखा । RV_8,032.13c तम् इन्द्रम् अभि गायत ॥ RV_8,032.14a आयन्तारम् महि स्थिरम् पृतनासु श्रवोजितम् । RV_8,032.14c भूरेर् ईशानम् ओजसा ॥ RV_8,032.15a नकिर् अस्य शचीनां नियन्ता सूनृतानाम् । RV_8,032.15c नकिर् वक्ता न दाद् इति ॥ RV_8,032.16a न नूनम् ब्रह्मणाम् ऋणम् प्राशूनाम् अस्ति सुन्वताम् । RV_8,032.16c न सोमो अप्रता पपे ॥ RV_8,032.17a पन्य इद् उप गायत पन्य उक्थानि शंसत । RV_8,032.17c ब्रह्मा कृणोत पन्य इत् ॥ RV_8,032.18a पन्य आ दर्दिरच् छता सहस्रा वाज्य् अवृतः । RV_8,032.18c इन्द्रो यो यज्वनो वृधः ॥ RV_8,032.19a वि षू चर स्वधा अनु कृष्टीनाम् अन्व् आहुवः । RV_8,032.19c इन्द्र पिब सुतानाम् ॥ RV_8,032.20a पिब स्वधैनवानाम् उत यस् तुग्र्ये सचा । RV_8,032.20c उतायम् इन्द्र यस् तव ॥ RV_8,032.21a अतीहि मन्युषाविणं सुषुवांसम् उपारणे । RV_8,032.21c इमं रातं सुतम् पिब ॥ RV_8,032.22a इहि तिस्रः परावत इहि पञ्च जनां अति । RV_8,032.22c धेना इन्द्रावचाकशत् ॥ RV_8,032.23a सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः । RV_8,032.23c निम्नम् आपो न सध्र्यक् ॥ RV_8,032.24a अध्वर्यव् आ तु हि षिञ्च सोमं वीराय शिप्रिणे । RV_8,032.24c भरा सुतस्य पीतये ॥ RV_8,032.25a य उद्नः फलिगम् भिनन् न्यक् सिन्धूंर् अवासृजत् । RV_8,032.25c यो गोषु पक्वं धारयत् ॥ RV_8,032.26a अहन् वृत्रम् ऋचीषम और्णवाभम् अहीशुवम् । RV_8,032.26c हिमेनाविध्यद् अर्बुदम् ॥ RV_8,032.27a प्र व उग्राय निष्टुरे ऽषाळ्हाय प्रसक्षिणे । RV_8,032.27c देवत्तम् ब्रह्म गायत ॥ RV_8,032.28a यो विश्वान्य् अभि व्रता सोमस्य मदे अन्धसः । RV_8,032.28c इन्द्रो देवेषु चेतति ॥ RV_8,032.29a इह त्या सधमाद्या हरी हिरण्यकेश्या । RV_8,032.29c वोळ्हाम् अभि प्रयो हितम् ॥ RV_8,032.30a arväcaæ त्वा पुरुष्टुत प्रियमेधस्तुता हरी । RV_8,032.30c सोमपेयाय वक्षतः ॥ RV_8,033.01a वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । RV_8,033.01c पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥ RV_8,033.02a स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । RV_8,033.02c कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥ RV_8,033.03a कण्वेभिर् धृष्णव् आ धृषद् वाजं दर्षि सहस्रिणम् । RV_8,033.03c पिशङ्गरूपम् मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ॥ RV_8,033.04a पाहि गायान्धसो मद इन्द्राय मेध्यातिथे । RV_8,033.04c यः सम्मिश्लो हर्योर् यः सुते सचा वज्री रथो हिरण्ययः ॥ RV_8,033.05a यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर् गृणे । RV_8,033.05c य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिद् आरितः ॥ RV_8,033.06a यो धृषितो यो ऽवृतो यो अस्ति श्मश्रुषु श्रितः । RV_8,033.06c विभूतद्युम्नश् च्यवनः पुरुष्टुतः क्रत्वा गौर् इव शाकिनः ॥ RV_8,033.07a क ईं वेद सुते सचा पिबन्तं कद् वयो दधे । RV_8,033.07c अयं यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः ॥ RV_8,033.08a दाना मृगो न वारणः पुरुत्रा चरथं दधे । RV_8,033.08c नकिष् ट्वा नि यमद् आ सुते गमो महांश् चरस्य् ओजसा ॥ RV_8,033.09a य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः । RV_8,033.09c यदि स्तोतुर् मघवा ӭणवद् धवं नेन्द्रो योषत्य् आ गमत् ॥ RV_8,033.10a सत्यम् इत्था वृषेद् असि वृषजूतिर् नो ऽवृतः । RV_8,033.10c वृषा ह्य् उग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥ RV_8,033.11a वृषणस् ते अभीशवो वृषा कशा हिरण्ययी । RV_8,033.11c वृषा रथो मघवन् वृषणा हरी वृषा त्वं शतक्रतो ॥ RV_8,033.12a वृषा सोता सुनोतु ते वृषन्न् ऋजीपिन्न् आ भर । RV_8,033.12c वृषा दधन्वे वृषणं नदीष्व् आ तुभ्यं स्थातर् हरीणाम् ॥ RV_8,033.13a एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् । RV_8,033.13c नायम् अच्छा मघवा ӭणवद् गिरो ब्रह्मोक्था च सुक्रतुः ॥ RV_8,033.14a वहन्तु त्वा रथेष्ठाम् आ हरयो रथयुजः । RV_8,033.14c तिरश् चिद् अर्यं सवनानि वृत्रहन्न् अन्येषां या शतक्रतो ॥ RV_8,033.15a अस्माकम् अद्यान्तमं स्तोमं धिष्व महामह । RV_8,033.15c अस्माकं ते सवना सन्तु शन्तमा मदाय द्युक्ष सोमपाः ॥ RV_8,033.16a नहि षस् तव नो मम शास्त्रे अन्यस्य रण्यति । RV_8,033.16c यो अस्मान् वीर आनयत् ॥ RV_8,033.17a इन्द्रश् चिद् घा तद् अब्रवीत् स्त्रिया अशास्यम् मनः । RV_8,033.17c उतो अह क्रतुं रघुम् ॥ RV_8,033.18a सप्ती चिद् घा मदच्युता मिथुना वहतो रथम् । RV_8,033.18c एवेद् धूर् वृष्ण उत्तरा ॥ RV_8,033.19a अधः पश्यस्व मोपरि संतराम् पादकौ हर । RV_8,033.19c मा ते कशप्लकौ दृशन् स्त्री हि ब्रह्मा बभूविथ ॥ RV_8,034.01a एन्द्र याहि हरिभिर् उप कण्वस्य सुष्टुतिम् । RV_8,034.01c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.02a आ त्वा ग्रावा वदन्न् इह सोमी घोषेण यच्छतु । RV_8,034.02c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.03a अत्रा वि नेमिर् एषाम् उरां न धूनुते वृकः । RV_8,034.03c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.04a आ त्वा कण्वा इहावसे हवन्ते वाजसातये । RV_8,034.04c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.05a दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् । RV_8,034.05c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.06a स्मत्पुरन्धिर् न आ गहि विश्वतोधीर् न ऊतये । RV_8,034.06c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.07a आ नो याहि महेमते सहस्रोते शतामघ । RV_8,034.07c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.08a आ त्वा होता मनुर्हितो देवत्रा वक्षद् Ŭya÷ | RV_8,034.08c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.09a आ त्वा मदच्युता हरी श्येनम् पक्षेव वक्षतः । RV_8,034.09c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.10a आ याह्य् अर्य आ परि स्वाहा सोमस्य पीतये । RV_8,034.10c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.11a आ नो याह्य् उपश्रुत्य् उक्थेषु रणया इह । RV_8,034.11c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.12a सरूपैर् आ सु नो गहि सम्भृतैः सम्भृताश्वः । RV_8,034.12c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.13a आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः । RV_8,034.13c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.14a आ नो गव्यान्य् अश्व्या सहस्रा शूर दर्दृहि । RV_8,034.14c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.15a आ नः सहस्रशो भरायुतानि शतानि च । RV_8,034.15c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.16a आ यद् इन्द्रश् च दद्वहे सहस्रं वसुरोचिषः । RV_8,034.16c ओजिष्ठम् अश्व्यम् पशुम् ॥ RV_8,034.17a य ऋज्रा वातरंहसो ऽरुषासो रघुष्यदः । RV_8,034.17c भ्राजन्ते सूर्या इव ॥ RV_8,034.18a पारावतस्य रातिषु द्रवच्चक्रेष्व् आशुषु । RV_8,034.18c तिष्ठं वनस्य मध्य आ ॥ RV_8,035.01a अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर् वसुभिः सचाभुवा । RV_8,035.01c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.02a विश्वाभिर् धीभिर् भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा । RV_8,035.02c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.03a विश्वैर् देवैस् त्रिभिर् एकादशैर् इहाद्भिर् मरुद्भिर् भृगुभिः सचाभुवा । RV_8,035.03c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.04a जुषेथां यज्ञम् बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.04c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.05a स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.05c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.06a गिरो जुषेथाम् अध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.06c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.07a हारिद्रवेव पतथो वनेद् उप सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.07c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.08a हंसाव् इव पतथो अध्वगाव् इव सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.08c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.09a श्येनाव् इव पतथो हव्यदातये सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.09c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.10a पिबतं च तृप्णुतं चा च गच्छतम् प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.10c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.11a जयतं च प्र स्तुतं च प्र चावतम् प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.11c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.12a हतं च शत्रून् यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.12c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.13a मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.13c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.14a अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.14c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.15a ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.15c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.16a ब्रह्म जिन्वतम् उत जिन्वतं धियो हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.16c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.17a क्षत्रं जिन्वतम् उत जिन्वतं नॄन् हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.17c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.18a धेनूर् जिन्वतम् उत जिन्वतं विशो हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.18c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.19a अत्रेर् इव शृणुतम् पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.19c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.20a सर्गां इव सृजतं सुष्टुतीर् उप श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.20c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.21a रश्मींर् इव यच्छतम् अध्वरां उप श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.21c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.22a अर्वाग् रथं नि यच्छतम् पिबतं सोम्यम् मधु । RV_8,035.22c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,035.23a नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये । RV_8,035.23c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,035.24a स्वाहाकृतस्य तृम्पतं सुतस्य देवाव् अन्धसः । RV_8,035.24c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,036.01a अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.01c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.02a प्राव स्तोतारम् मघवन्न् अव त्वाम् पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.02c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.03a ऊर्जा देवां अवस्य् ओजसा त्वाम् पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.03c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.04a जनिता दिवो जनिता पृथिव्याः पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.04c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.05a जनिताश्वानां जनिता गवाम् असि पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.05c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.06a अत्रीणां स्तोमम् अद्रिवो महस् कृधि पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.06c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.07a श्यावाश्वस्य सुन्वतस् तथा ӭणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः । RV_8,036.07c प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥ RV_8,037.01a प्रेदम् ब्रह्म वृत्रतूर्येष्व् आविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.01d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.02a सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.02d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.03a एकराऌ अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.03d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.04a सस्थावाना यवयसि त्वम् एक इच् छचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.04d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.05a क्षेमस्य च प्रयुजश् च त्वम् ईशिषे शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.05d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.06a क्षत्राय त्वम् अवसि न त्वम् आविथ शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.06d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.07a श्यावाश्वस्य रेभतस् तथा ӭणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः । RV_8,037.07c प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥ RV_8,038.01a यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । RV_8,038.01c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.02a तोशासा रथयावाना वृत्रहणापराजिता । RV_8,038.02c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.03a इदं वाम् मदिरम् मध्व् अधुक्षन्न् अद्रिभिर् नरः । RV_8,038.03c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.04a जुषेथां यज्ञम् इष्टये सुतं सोमं सधस्तुती । RV_8,038.04c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.05a इमा जुषेथां सवना येभिर् हव्यान्य् ऊहथुः । RV_8,038.05c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.06a इमां गायत्रवर्तनिं जुषेथां सुष्टुतिम् मम । RV_8,038.06c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.07a प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू । RV_8,038.07c इन्द्राग्नी सोमपीतये ॥ RV_8,038.08a श्यावाश्वस्य सुन्वतो ऽत्रीणां शृणुतं हवम् । RV_8,038.08c इन्द्राग्नी सोमपीतये ॥ RV_8,038.09a एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः । RV_8,038.09c इन्द्राग्नी सोमपीतये ॥ RV_8,038.10a आहं सरस्वतीवतोर् इन्द्राग्न्योर् अवो वृणे । RV_8,038.10c याभ्यां गायत्रम् ऋच्यते ॥ RV_8,039.01a अग्निम् अस्तोष्य् ऋग्मियम् अग्निम् ईळा यजध्यै । RV_8,039.01c अग्निर् देवां अनक्तु न उभे हि विदथे कविर् अन्तश् चरति दूत्यं नभन्ताम् अन्यके समे ॥ RV_8,039.02a न्य् अग्ने नव्यसा वचस् तनूषु शंसम् एषाम् । RV_8,039.02c न्य् अराती रराव्णां विश्वा अर्यो अरातीर् इतो युच्छन्त्व् आमुरो नभन्ताम् अन्यके समे ॥ RV_8,039.03a अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि । RV_8,039.03c स देवेषु प्र चिकिद्धि त्वं ह्य् असि पूर्व्यः शिवो दूतो विवस्वतो नभन्ताम् अन्यके समे ॥ RV_8,039.04a तत्-तद् अग्निर् वयो दधे यथा-यथा कृपण्यति । RV_8,039.04c ऊर्जाहुतिर् वसूनां शं च योश् च मयो दधे विश्वस्यै देवहूत्यै नभन्ताम् अन्यके समे ॥ RV_8,039.05a स चिकेत सहीयसाग्निश् चित्रेण कर्मणा । RV_8,039.05c स होता शश्वतीनां दक्षिणाभिर् अभीवृत इनोति च प्रतीव्यं नभन्ताम् अन्यके समे ॥ RV_8,039.06a अग्निर् जाता देवानाम् अग्निर् वेद मर्तानाम् अपीच्यम् । RV_8,039.06c अग्निः स द्रविणोदा अग्निर् द्वारा व्य् ऊर्णुते स्वाहुतो नवीयसा नभन्ताम् अन्यके समे ॥ RV_8,039.07a अग्निर् देवेषु संवसुः स विक्षु यज्ञियास्व् आ । RV_8,039.07c स मुदा काव्या पुरु विश्वम् भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्ताम् अन्यके समे ॥ RV_8,039.08a यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु । RV_8,039.08c तम् आगन्म त्रिपस्त्यम् मन्धातुर् दस्युहन्तमम् अग्निं यज्ञेषु पूर्व्यं नभन्ताम् अन्यके समे ॥ RV_8,039.09a अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । RV_8,039.09c स त्रींर् एकादशां इह यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतो नभन्ताम् अन्यके समे ॥ RV_8,039.10a त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि । RV_8,039.10d त्वाम् आपः परिस्रुतः परि यन्ति स्वसेतवो नभन्ताम् अन्यके समे ॥ RV_8,040.01a इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् । RV_8,040.01c येन दृळ्हा समत्स्व् आ वीळु चित् साहिषीमह्य् अग्निर् वनेव वात इन् नभन्ताम् अन्यके समे ॥ RV_8,040.02a नहि वां वव्रयामहे ऽथेन्द्रम् इद् यजामहे शविष्ठं नृणां नरम् । RV_8,040.02d स नः कदा चिद् अर्वता गमद् आ वाजसातये गमद् आ मेधसातये नभन्ताम् अन्यके समे ॥ RV_8,040.03a ता हि मध्यम् भराणाम् इन्द्राग्नी अधिक्षितः । RV_8,040.03c ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतम् अश्नुतं नरा नभन्ताम् अन्यके समे ॥ RV_8,040.04a अभ्य् अर्च नभाकवद् इन्द्राग्नी यजसा गिरा । RV_8,040.04c ययोर् विश्वम् इदं जगद् इयं द्यौः पृथिवी मह्य् उपस्थे बिभृतो वसु नभन्ताम् अन्यके समे ॥ RV_8,040.05a प्र ब्रह्माणि नभाकवद् इन्द्राग्निभ्याम् इरज्यत । RV_8,040.05c या सप्तबुध्नम् अर्णवं जिह्मबारम् अपोर्णुत इन्द्र ईशान ओजसा नभन्ताम् अन्यके समे ॥ RV_8,040.06a अपि वृश्च पुराणवद् व्रततेर् इव गुष्पितम् ओजो दासस्य दम्भय । RV_8,040.06d वयं तद् अस्य सम्भृतं वस्व् इन्द्रेण वि भजेमहि नभन्ताम् अन्यके समे ॥ RV_8,040.07a यद् इन्द्राग्नी जना इमे विह्वयन्ते तना गिरा । RV_8,040.07c अस्माकेभिर् नृभिर् वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्ताम् अन्यके समे ॥ RV_8,040.08a या नु श्वेताव् अवो दिव उच्चरात उप द्युभिः । RV_8,040.08c इन्द्राग्न्योर् अनु व्रतम् उहाना यन्ति सिन्धवो यान् सीम् बन्धाद् अमुञ्चतां नभन्ताम् अन्यके समे ॥ RV_8,040.09a पूर्वीष् ट इन्द्रोपमातयः पूर्वीर् उत प्रशस्तयः सूनो हिन्वस्य हरिवः । RV_8,040.09d वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्ताम् अन्यके समे ॥ RV_8,040.10a तं शिशीता सुवृक्तिभिस् त्वेषं सत्वानम् ऋग्मियम् । RV_8,040.10c उतो नु चिद् य ओजसा शुष्णस्याण्डानि भेदति जेषत् स्वर्वतीर् अपो नभन्ताम् अन्यके समे ॥ RV_8,040.11a तं शिशीता स्वध्वरं सत्यं सत्वानम् ऋत्वियम् । RV_8,040.11c उतो नु चिद् य ओहत आण्डा शुष्णस्य भेदत्य् अजैः स्वर्वतीर् अपो नभन्ताम् अन्यके समे ॥ RV_8,040.12a एवेन्द्राग्निभ्याम् पितृवन् नवीयो मन्धातृवद् अङ्गिरस्वद् अवाचि । RV_8,040.12c त्रिधातुना शर्मणा पातम् अस्मान् वयं स्याम पतयो रयीणाम् ॥ RV_8,041.01a अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्यो ऽर्चा विदुष्टरेभ्यः । RV_8,041.01d यो धीता मानुषाणाम् पश्वो गा इव रक्षति नभन्ताम् अन्यके समे ॥ RV_8,041.02a तम् ऊ षु समना गिरा पितॄणां च मन्मभिः । RV_8,041.02c नाभाकस्य प्रशस्तिभिर् यः सिन्धूनाम् उपोदये सप्तस्वसा स मध्यमो नभन्ताम् अन्यके समे ॥ RV_8,041.03a स क्षपः परि षस्वजे न्य् उस्रो मायया दधे स विश्वम् परि दर्शतः । RV_8,041.03d तस्य वेनीर् अनु व्रतम् उषस् तिस्रो अवर्धयन् नभन्ताम् अन्यके समे ॥ RV_8,041.04a यः ककुभो निधारयः पृथिव्याम् अधि दर्शतः । RV_8,041.04c स माता पूर्व्यम् पदं तद् वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्ताम् अन्यके समे ॥ RV_8,041.05a यो धर्ता भुवनानां य उस्राणाम् अपीच्या वेद नामानि गुह्या । RV_8,041.05d स कविः काव्या पुरु रूपं द्यौर् इव पुष्यति नभन्ताम् अन्यके समे ॥ RV_8,041.06a यस्मिन् विश्वानि काव्या चक्रे नाभिर् इव श्रिता । RV_8,041.06c त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वां अयुक्षत नभन्ताम् अन्यके समे ॥ RV_8,041.07a य आस्व् अत्क आशये विश्वा जातान्य् एषाम् । RV_8,041.07c परि धामानि मर्मृशद् वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्ताम् अन्यके समे ॥ RV_8,041.08a स समुद्रो अपीच्यस् तुरो द्याम् इव रोहति नि यद् आसु यजुर् दधे । RV_8,041.08d स माया अर्चिना पदास्तृणान् नाकम् आरुहन् नभन्ताम् अन्यके समे ॥ RV_8,041.09a यस्य श्वेता विचक्षणा तिस्रो भूमीर् अधिक्षितः । RV_8,041.09c त्रिर् उत्तराणि पप्रतुर् वरुणस्य ध्रुवं सदः स सप्तानाम् इरज्यति नभन्ताम् अन्यके समे ॥ RV_8,041.10a यः श्वेतां अधिनिर्णिजश् चक्रे कृष्णां अनु व्रता । RV_8,041.10c स धाम पूर्व्यम् ममे य स्कम्भेन वि रोदसी अजो न द्याम् अधारयन् नभन्ताम् अन्यके समे ॥ RV_8,042.01a अस्तभ्नाद् द्याम् असुरो विश्ववेदा अमिमीत वरिमाणम् पृथिव्याः । RV_8,042.01c आसीदद् विश्वा भुवनानि samrì विश्वेत् तानि वरुणस्य व्रतानि ॥ RV_8,042.02a एवा वन्दस्व वरुणम् बृहन्तं नमस्या धीरम् अमृतस्य गोपाम् । RV_8,042.02c स नः शर्म त्रिवरूथं वि यंसत् पातं नो द्यावापृथिवी उपस्थे ॥ RV_8,042.03a इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि । RV_8,042.03c ययाति विश्वा दुरिता तरेम सुतर्माणम् अधि नावं रुहेम ॥ RV_8,042.04a आ वां ग्रावाणो अश्विना धीभिर् विप्रा अचुच्यवुः । RV_8,042.04c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,042.05a यथा वाम् अत्रिर् अश्विना गीर्भिर् विप्रो अजोहवीत् । RV_8,042.05c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,042.06a एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः । RV_8,042.06c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,043.01a इमे विप्रस्य वेधसो ऽग्नेर् अस्तृतयज्वनः । RV_8,043.01c गिर स्तोमास ईरते ॥ RV_8,043.02a अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । RV_8,043.02c अग्ने जनामि सुष्टुतिम् ॥ RV_8,043.03a आरोका इव घेद् अह तिग्मा अग्ने तव त्विषः । RV_8,043.03c दद्भिर् वनानि बप्सति ॥ RV_8,043.04a हरयो धूमकेतवो वातजूता उप द्यवि । RV_8,043.04c यतन्ते वृथग् अग्नयः ॥ RV_8,043.05a एते त्ये वृथग् अग्नय इद्धासः सम् अदृक्षत । RV_8,043.05c उषसाम् इव केतवः ॥ RV_8,043.06a कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः । RV_8,043.06c अग्निर् यद् रोधति क्षमि ॥ RV_8,043.07a धासिं कृण्वान ओषधीर् बप्सद् अग्निर् न वायति । RV_8,043.07c पुनर् यन् तरुणीर् अपि ॥ RV_8,043.08a जिह्वाभिर् अह नन्नमद् अर्चिषा जञ्जणाभवन् । RV_8,043.08c अग्निर् वनेषु रोचते ॥ RV_8,043.09a अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे । RV_8,043.09c गर्भे सञ् जायसे पुनः ॥ RV_8,043.10a उद् अग्ने तव तद् घृताद् अर्ची रोचत आहुतम् । RV_8,043.10c निंसानं जुह्वो मुखे ॥ RV_8,043.11a उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । RV_8,043.11c स्तोमैर् विधेमाग्नये ॥ RV_8,043.12a उत त्वा नमसा वयं होतर् वरेण्यक्रतो । RV_8,043.12c अग्ने समिद्भिर् ईमहे ॥ RV_8,043.13a उत त्वा भृगुवच् छुचे मनुष्वद् अग्न आहुत । RV_8,043.13c अङ्गिरस्वद् धवामहे ॥ RV_8,043.14a त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता । RV_8,043.14c सखा सख्या समिध्यसे ॥ RV_8,043.15a स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् । RV_8,043.15c अग्ने वीरवतीम् इषम् ॥ RV_8,043.16a अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत । RV_8,043.16c इमं स्तोमं जुषस्व मे ॥ RV_8,043.17a उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते । RV_8,043.17c गोष्ठं गाव इवाशत ॥ RV_8,043.18a तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । RV_8,043.18c अग्ने कामाय येमिरे ॥ RV_8,043.19a अग्निं धीभिर् मनीषिणो मेधिरासो विपश्चितः । RV_8,043.19c अद्मसद्याय हिन्विरे ॥ RV_8,043.20a तं त्वाम् अज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् । RV_8,043.20c वह्निं होतारम् ईळते ॥ RV_8,043.21a पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । RV_8,043.21c समत्सु त्वा हवामहे ॥ RV_8,043.22a तम् ईळिष्व य आहुतो ऽग्निर् विभ्राजते घृतैः । RV_8,043.22c इमं नः शृणवद् धवम् ॥ RV_8,043.23a तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् । RV_8,043.23c अग्ने घ्नन्तम् अप द्विषः ॥ RV_8,043.24a विशां राजानम् अद्भुतम् अध्यक्षं धर्मणाम् इमम् । RV_8,043.24c अग्निम् ईळे स उ श्रवत् ॥ RV_8,043.25a अग्निं विश्वायुवेपसम् मर्यं न वाजिनं हितम् । RV_8,043.25c सप्तिं न वाजयामसि ॥ RV_8,043.26a घ्नन् मृध्राण्य् अप द्विषो दहन् रक्षांसि विश्वहा । RV_8,043.26c अग्ने तिग्मेन दीदिहि ॥ RV_8,043.27a यं त्वा जनास इन्धते मनुष्वद् अङ्गिरस्तम । RV_8,043.27c अग्ने स बोधि मे वचः ॥ RV_8,043.28a यद् अग्ने दिविजा अस्य् अप्सुजा वा सहस्कृत । RV_8,043.28c तं त्वा गीर्भिर् हवामहे ॥ RV_8,043.29a तुभ्यं घेत् ते जना इमे विश्वाः सुक्षितयः पृथक् । RV_8,043.29c धासिं हिन्वन्त्य् अत्तवे ॥ RV_8,043.30a ते घेद् अग्ने स्वाध्यो ऽहा विश्वा नृचक्षसः । RV_8,043.30c तरन्तः स्याम दुर्गहा ॥ RV_8,043.31a अग्निम् मन्द्रम् पुरुप्रियं शीरम् पावकशोचिषम् । RV_8,043.31c हृद्भिर् मन्द्रेभिर् ईमहे ॥ RV_8,043.32a स त्वम् अग्ने विभावसुः सृजन् सूर्यो न रश्मिभिः । RV_8,043.32c शर्धन् तमांसि जिघ्नसे ॥ RV_8,043.33a तत् ते सहस्व ईमहे दात्रं यन् नोपदस्यति । RV_8,043.33c त्वद् अग्ने वार्यं वसु ॥ RV_8,044.01a समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । RV_8,044.01c आस्मिन् हव्या जुहोतन ॥ RV_8,044.02a अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना । RV_8,044.02c प्रति सूक्तानि हर्य नः ॥ RV_8,044.03a अग्निं दूतम् पुरो दधे हव्यवाहम् उप ब्रुवे । RV_8,044.03c देवां आ सादयाद् इह ॥ RV_8,044.04a उत् ते बृहन्तो अर्चयः समिधानस्य दीदिवः । RV_8,044.04c अग्ने शुक्रास ईरते ॥ RV_8,044.05a उप त्वा जुह्वो मम घृताचीर् यन्तु हर्यत । RV_8,044.05c अग्ने हव्या जुषस्व नः ॥ RV_8,044.06a मन्द्रं होतारम् ऋत्विजं चित्रभानुं विभावसुम् । RV_8,044.06c अग्निम् ईळे स उ श्रवत् ॥ RV_8,044.07a प्रत्नं होतारम् Ŭyaæ जुष्टम् अग्निं कविक्रतुम् । RV_8,044.07c अध्वराणाम् अभिश्रियम् ॥ RV_8,044.08a जुषाणो अङ्गिरस्तमेमा हव्यान्य् आनुषक् । RV_8,044.08c अग्ने यज्ञं नय ऋतुथा ॥ RV_8,044.09a समिधान उ सन्त्य शुक्रशोच इहा वह । RV_8,044.09c चिकित्वान् दैव्यं जनम् ॥ RV_8,044.10a विप्रं होतारम् अद्रुहं धूमकेतुं विभावसुम् । RV_8,044.10c यज्ञानां केतुम् ईमहे ॥ RV_8,044.11a अग्ने नि पाहि नस् त्वम् प्रति ष्म देव रीषतः । RV_8,044.11c भिन्धि द्वेषः सहस्कृत ॥ RV_8,044.12a अग्निः प्रत्नेन मन्मना शुम्भानस् तन्वं स्वाम् । RV_8,044.12c कविर् विप्रेण वावृधे ॥ RV_8,044.13a ऊर्जो नपातम् आ हुवे ऽग्निम् पावकशोचिषम् । RV_8,044.13c अस्मिन् यज्ञे स्वध्वरे ॥ RV_8,044.14a स नो मित्रमहस् त्वम् अग्ने शुक्रेण शोचिषा । RV_8,044.14c देवैर् आ सत्सि बर्हिषि ॥ RV_8,044.15a यो अग्निं तन्वो दमे देवम् मर्तः सपर्यति । RV_8,044.15c तस्मा इद् दीदयद् वसु ॥ RV_8,044.16a अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । RV_8,044.16c अपां रेतांसि जिन्वति ॥ RV_8,044.17a उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । RV_8,044.17c तव ज्योतींष्य् अर्चयः ॥ RV_8,044.18a ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः । RV_8,044.18c स्तोता स्यां तव शर्मणि ॥ RV_8,044.19a त्वाम् अग्ने मनीषिणस् त्वां हिन्वन्ति चित्तिभिः । RV_8,044.19c त्वां वर्धन्तु नो गिरः ॥ RV_8,044.20a अदब्धस्य स्वधावतो दूतस्य रेभतः सदा । RV_8,044.20c अग्नेः सख्यं वृणीमहे ॥ RV_8,044.21a अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । RV_8,044.21c शुची रोचत आहुतः ॥ RV_8,044.22a उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा । RV_8,044.22c अग्ने सख्यस्य बोधि नः ॥ RV_8,044.23a यद् अग्ने स्याम् अहं त्वं त्वं वा घा स्या अहम् । RV_8,044.23c स्युष् टे सत्या इहाशिषः ॥ RV_8,044.24a वसुर् वसुपतिर् हि कम् अस्य् अग्ने विभावसुः । RV_8,044.24c स्याम ते सुमताव् अपि ॥ RV_8,044.25a अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः । RV_8,044.25c गिरो वाश्रास ईरते ॥ RV_8,044.26a युवानं विश्पतिं कविं विश्वादम् पुरुवेपसम् । RV_8,044.26c अग्निं शुम्भामि मन्मभिः ॥ RV_8,044.27a यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे । RV_8,044.27c स्तोमैर् इषेमाग्नये ॥ RV_8,044.28a अयम् अग्ने त्वे अपि जरिता भूतु सन्त्य । RV_8,044.28c तस्मै पावक मृळय ॥ RV_8,044.29a धीरो ह्य् अस्य् अद्मसद् विप्रो न जागृविः सदा । RV_8,044.29c अग्ने दीदयसि द्यवि ॥ RV_8,044.30a पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे । RV_8,044.30c प्र ण आयुर् वसो तिर ॥ RV_8,045.01a आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् । RV_8,045.01c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.02a बृहन्न् इद् इध्म एषाम् भूरि शस्तम् पृथुः स्वरुः । RV_8,045.02c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.03a अयुद्ध इद् युधा वृतं शूर आजति सत्वभिः । RV_8,045.03c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.04a आ बुन्दं वृत्रहा ददे जातः पृच्छद् वि मातरम् । RV_8,045.04c क उग्राः के ह शृण्विरे ॥ RV_8,045.05a प्रति त्वा शवसी वदद् गिराव् अप्सो न योधिषत् । RV_8,045.05c यस् ते शत्रुत्वम् आचके ॥ RV_8,045.06a उत त्वम् मघवञ् छृणु यस् ते वष्टि ववक्षि तत् । RV_8,045.06c यद् वीळयासि वीळु तत् ॥ RV_8,045.07a यद् आजिं यात्य् आजिकृद् इन्द्रः स्वश्वयुर् उप । RV_8,045.07c रथीतमो रथीनाम् ॥ RV_8,045.08a वि षु विश्वा अभियुजो वज्रिन् विष्वग् यथा वृह । RV_8,045.08c भवा नः सुश्रवस्तमः ॥ RV_8,045.09a अस्माकं सु रथम् पुर इन्द्रः कृणोतु सातये । RV_8,045.09c न यं धूर्वन्ति धूर्तयः ॥ RV_8,045.10a वृज्याम ते परि द्विषो ऽरं ते शक्र दावने । RV_8,045.10c गमेमेद् इन्द्र गोमतः ॥ RV_8,045.11a शनैश् चिद् यन्तो अद्रिवो ऽश्वावन्तः शतग्विनः । RV_8,045.11c विवक्षणा अनेहसः ॥ RV_8,045.12a ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सूनृता शता । RV_8,045.12c जरितृभ्यो विमंहते ॥ RV_8,045.13a विद्मा हि त्वा धनञ्जयम् इन्द्र दृळ्हा चिद् आरुजम् । RV_8,045.13c आदारिणं यथा गयम् ॥ RV_8,045.14a ककुहं चित् त्वा कवे मन्दन्तु धृष्णव् इन्दवः । RV_8,045.14c आ त्वा पणिं यद् ईमहे ॥ RV_8,045.15a यस् ते रेवां अदाशुरिः प्रममर्ष मघत्तये । RV_8,045.15c तस्य नो वेद आ भर ॥ RV_8,045.16a इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । RV_8,045.16c पुष्टावन्तो यथा पशुम् ॥ RV_8,045.17a उत त्वाबधिरं वयं श्रुत्कर्णं सन्तम् ऊतये । RV_8,045.17c दूराद् इह हवामहे ॥ RV_8,045.18a यच् छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत । RV_8,045.18c भवेर् आपिर् नो अन्तमः ॥ RV_8,045.19a यच् चिद् धि ते अपि व्यथिर् जगन्वांसो अमन्महि । RV_8,045.19c गोदा इद् इन्द्र बोधि नः ॥ RV_8,045.20a आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस् पते । RV_8,045.20c उश्मसि त्वा सधस्थ आ ॥ RV_8,045.21a स्तोत्रम् इन्द्राय गायत पुरुनृम्णाय सत्वने । RV_8,045.21c नकिर् यं वृण्वते युधि ॥ RV_8,045.22a अभि त्वा वृषभा सुते सुतं सृजामि पीतये । RV_8,045.22c तृम्पा व्य् अश्नुही मदम् ॥ RV_8,045.23a मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । RV_8,045.23c माकीम् ब्रह्मद्विषो वनः ॥ RV_8,045.24a इह त्वा गोपरीणसा महे मन्दन्तु राधसे । RV_8,045.24c सरो गौरो यथा पिब ॥ RV_8,045.25a या वृत्रहा परावति सना नवा च चुच्युवे । RV_8,045.25c ता संसत्सु प्र वोचत ॥ RV_8,045.26a अपिबत् कद्रुवः सुतम् इन्द्रः सहस्रबाह्वे । RV_8,045.26c अत्रादेदिष्ट पौंस्यम् ॥ RV_8,045.27a सत्यं तत् तुर्वशे यदौ विदानो अह्नवाय्यम् । RV_8,045.27c व्य् आन तुर्वणे शमि ॥ RV_8,045.28a तरणिं वो जनानां त्रदं वाजस्य गोमतः । RV_8,045.28c समानम् उ प्र शंसिषम् ॥ RV_8,045.29a ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् । RV_8,045.29c इन्द्रं सोमे सचा सुते ॥ RV_8,045.30a यः कृन्तद् इद् वि योन्यं त्रिशोकाय गिरिम् पृथुम् । RV_8,045.30c गोभ्यो गातुं निरेतवे ॥ RV_8,045.31a यद् दधिषे मनस्यसि मन्दानः प्रेद् इयक्षसि । RV_8,045.31c मा तत् कर् इन्द्र मृळय ॥ RV_8,045.32a दभ्रं चिद् धि त्वावतः कृतं शृण्वे अधि क्षमि । RV_8,045.32c जिगात्व् इन्द्र ते मनः ॥ RV_8,045.33a तवेद् उ ताः सुकीर्तयो ऽसन्न् उत प्रशस्तयः । RV_8,045.33c यद् इन्द्र मृळयासि नः ॥ RV_8,045.34a मा न एकस्मिन्न् आगसि मा द्वयोर् उत त्रिषु । RV_8,045.34c वधीर् मा शूर भूरिषु ॥ RV_8,045.35a बिभया हि त्वावत उग्राद् अभिप्रभङ्गिणः । RV_8,045.35c दस्माद् अहम् ऋतीषहः ॥ RV_8,045.36a मा सख्युः शूनम् आ विदे मा पुत्रस्य प्रभूवसो । RV_8,045.36c आवृत्वद् भूतु ते मनः ॥ RV_8,045.37a को नु मर्या अमिथितः सखा सखायम् अब्रवीत् । RV_8,045.37c जहा को अस्मद् ईषते ॥ RV_8,045.38a एवारे वृषभा सुते ऽसिन्वन् भूर्य् आवयः । RV_8,045.38c श्वघ्नीव निवता चरन् ॥ RV_8,045.39a आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा । RV_8,045.39c यद् ईम् ब्रह्मभ्य इद् ददः ॥ RV_8,045.40a भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । RV_8,045.40c वसु स्पार्हं तद् आ भर ॥ RV_8,045.41a यद् वीळाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम् । RV_8,045.41c वसु स्पार्हं तद् आ भर ॥ RV_8,045.42a यस्य ते विश्वमानुषो भूरेर् दत्तस्य वेदति । RV_8,045.42c वसु स्पार्हं तद् आ भर ॥ RV_8,046.01a त्वावतः पुरूवसो वयम् इन्द्र प्रणेतः । RV_8,046.01c स्मसि स्थातर् हरीणाम् ॥ RV_8,046.02a त्वां हि सत्यम् अद्रिवो विद्म दातारम् इषाम् । RV_8,046.02c विद्म दातारं रयीणाम् ॥ RV_8,046.03a आ यस्य ते महिमानं शतमूते शतक्रतो । RV_8,046.03c गीर्भिर् गृणन्ति कारवः ॥ RV_8,046.04a सुनीथो घा स मर्त्यो यम् मरुतो यम् अर्यमा । RV_8,046.04c मित्रः पान्त्य् अद्रुहः ॥ RV_8,046.05a दधानो गोमद् अश्ववत् सुवीर्यम् आदित्यजूत एधते । RV_8,046.05c सदा राया पुरुस्पृहा ॥ RV_8,046.06a तम् इन्द्रं दानम् ईमहे शवसानम् अभीर्वम् । RV_8,046.06c ईशानं राय ईमहे ॥ RV_8,046.07a तस्मिन् हि सन्त्य् ऊतयो विश्वा अभीरवः सचा । RV_8,046.07c तम् आ वहन्तु सप्तयः पुरूवसुम् मदाय हरयः सुतम् ॥ RV_8,046.08a यस् ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः । RV_8,046.08c य आददिः स्वर् नृभिर् यः पृतनासु दुष्टरः ॥ RV_8,046.09a यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्व् अस्ति तरुता । RV_8,046.09c स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥ RV_8,046.10a गव्यो षु णो यथा पुराश्वयोत रथया । RV_8,046.10c वरिवस्य महामह ॥ RV_8,046.11a नहि ते शूर राधसो ऽन्तं विन्दामि सत्रा । RV_8,046.11c दशस्या नो मघवन् नू चिद् अद्रिवो धियो वाजेभिर् आविथ ॥ RV_8,046.12a य ऋष्वः श्रावयत्सखा विश्वेत् स वेद जनिमा पुरुष्टुतः । RV_8,046.12c तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥ RV_8,046.13a स नो वाजेष्व् अविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् ॥ RV_8,046.14a अभि वो वीरम् अन्धसो मदेषु गाय गिरा महा विचेतसम् । RV_8,046.14c इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥ RV_8,046.15a ददी रेक्णस् तन्वे ददिर् वसु ददिर् वाजेषु पुरुहूत वाजिनम् । RV_8,046.15c नूनम् अथ ॥ RV_8,046.16a विश्वेषाम् इरज्यन्तं वसूनां सासह्वांसं चिद् अस्य वर्पसः । RV_8,046.16c कृपयतो नूनम् अत्य् अथ ॥ RV_8,046.17a महः सु वो अरम् इषे स्तवामहे मीळ्हुषे अरङ्गमाय जग्मये । RV_8,046.17c यज्ञेभिर् गीर्भिर् विश्वमनुषाम् मरुताम् इयक्षसि गाये त्वा नमसा गिरा ॥ RV_8,046.18a ये पातयन्ते अज्मभिर् गिरीणां स्नुभिर् एषाम् । RV_8,046.18c यज्ञम् महिष्वणीनां सुम्नं तुविष्वणीनाम् प्राध्वरे ॥ RV_8,046.19a प्रभङ्गं दुर्मतीनाम् इन्द्र शविष्ठा भर । RV_8,046.19c रयिम् अस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥ RV_8,046.20a सनितः सुसनितर् उग्र चित्र चेतिष्ठ सूनृत । RV_8,046.20c प्रासहा सम्रासहुरिं सहन्तम् भुज्युं वाजेषु पूर्व्यम् ॥ RV_8,046.21a आ स एतु य ईवद् आं अदेवः पूर्तम् आददे । RV_8,046.21c यथा चिद् वशो अश्व्यः पृथुश्रवसि कानीते ऽस्या व्युष्य् आददे ॥ RV_8,046.22a षष्टिं सहस्राश्व्यस्यायुतासनम् उष्ट्रानां विंशतिं शता । RV_8,046.22c दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥ RV_8,046.23a दश श्यावा ऋधद्रयो वीतवारास आशवः । RV_8,046.23c मथ्रा नेमिं नि वावृतुः ॥ RV_8,046.24a दानासः पृथुश्रवसः कानीतस्य सुराधसः । RV_8,046.24c रथं हिरण्ययं ददन् मंहिष्ठः सूरिर् अभूद् वर्षिष्ठम् अकृत श्रवः ॥ RV_8,046.25a आ नो वायो महे तने याहि मखाय पाजसे । RV_8,046.25c वयं हि ते चकृमा भूरि दावने सद्यश् चिन् महि दावने ॥ RV_8,046.26a यो अश्वेभिर् वहते वस्त उस्रास् त्रिः सप्त सप्ततीनाम् । RV_8,046.26c एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥ RV_8,046.27a यो म इमं चिद् उ त्मनामन्दच् चित्रं दावने । RV_8,046.27c अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥ RV_8,046.28a उचथ्ये वपुषि यः स्वराऌ उत वायो घृतस्नाः । RV_8,046.28c अश्वेषितं रजेषितं शुनेषितम् प्राज्म तद् इदं नु तत् ॥ RV_8,046.29a अध प्रियम् इषिराय षष्टिं सहस्रासनम् । RV_8,046.29c अश्वानाम् इन् न वृष्णाम् ॥ RV_8,046.30a गावो न यूथम् उप यन्ति वध्रय उप मा यन्ति वध्रयः ॥ RV_8,046.31a अध यच् चारथे गणे शतम् उष्ट्रां अचिक्रदत् । RV_8,046.31c अध श्वित्नेषु विंशतिं शता ॥ RV_8,046.32a शतं दासे बल्बूथे विप्रस् तरुक्ष आ ददे । RV_8,046.32c ते ते वायव् इमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥ RV_8,046.33a अध स्या योषणा मही प्रतीची वशम् अश्व्यम् । RV_8,046.33c अधिरुक्मा वि नीयते ॥ RV_8,047.01a महि वो महताम् अवो वरुण मित्र दाशुषे । RV_8,047.01c यम् आदित्या अभि द्रुहो रक्षथा नेम् अघं नशद् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.02a विदा देवा अघानाम् आदित्यासो अपाकृतिम् । RV_8,047.02c पक्षा वयो यथोपरि व्य् अस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.03a व्य् अस्मे अधि शर्म तत् पक्षा वयो न यन्तन । RV_8,047.03c विश्वानि विश्ववेदसो वरूथ्या मनामहे ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.04a यस्मा अरासत क्षयं जीवातुं च प्रचेतसः । RV_8,047.04c मनोर् विश्वस्य घेद् इम आदित्या राय ईशते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.05a परि णो वृणजन्न् अघा दुर्गाणि रथ्यो यथा । RV_8,047.05c स्यामेद् इन्द्रस्य शर्मण्य् आदित्यानाम् उतावस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.06a परिह्वृतेद् अना जनो युष्मादत्तस्य वायति । RV_8,047.06c देवा अदभ्रम् आश वो यम् आदित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.07a न तं तिग्मं चन त्यजो न द्रासद् अभि तं गुरु । RV_8,047.07c यस्मा उ शर्म सप्रथ आदित्यासो अराध्वम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.08a युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु । RV_8,047.08c यूयम् महो न एनसो यूयम् अर्भाद् उरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.09a अदितिर् न उरुष्यत्व् अदितिः शर्म यच्छतु । RV_8,047.09c माता मित्रस्य रेवतो ऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.10a यद् देवाः शर्म शरणं यद् भद्रं यद् अनातुरम् । RV_8,047.10c त्रिधातु यद् वरूथ्यं तद् अस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.11a आदित्या अव हि ख्यताधि कूलाद् इव स्पशः । RV_8,047.11c सुतीर्थम् अर्वतो यथानु नो नेषथा सुगम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.12a नेह भद्रं रक्षस्विने नावयै नोपया उत । RV_8,047.12c गवे च भद्रं धेनवे वीराय च श्रवस्यते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.13a यद् आविर् यद् अपीच्यं देवासो अस्ति दुष्कृतम् । RV_8,047.13c त्रिते तद् विश्वम् आप्त्य आरे अस्मद् दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.14a यच् च गोषु दुष्ष्वप्न्यं यच् चास्मे दुहितर् दिवः । RV_8,047.14c त्रिताय तद् विभावर्य् आप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.15a निष्कं वा घा कृणवते स्रजं वा दुहितर् दिवः । RV_8,047.15c त्रिते दुष्ष्वप्न्यं सर्वम् आप्त्ये परि दद्मस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.16a तदन्नाय तदपसे तम् भागम् उपसेदुषे । RV_8,047.16c त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.17a यथा कलां यथा शफं यथ ऋणं संनयामसि । RV_8,047.17c एवा दुष्ष्वप्न्यं सर्वम् आप्त्ये सं नयामस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.18a अजैष्माद्यासनाम चाभूमानागसो वयम् । RV_8,047.18c उषो यस्माद् दुष्ष्वप्न्याद् अभैष्माप तद् उच्छत्व् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,048.01a स्वादोर् अभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य । RV_8,048.01c विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥ RV_8,048.02a अन्तश् च प्रागा अदितिर् भवास्य् अवयाता हरसो दैव्यस्य । RV_8,048.02c इन्दव् इन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरम् अनु राय ऋध्याः ॥ RV_8,048.03a अपाम सोमम् अमृता अभूमागन्म ज्योतिर् अविदाम देवान् । RV_8,048.03c किं नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥ RV_8,048.04a शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । RV_8,048.04c सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः ॥ RV_8,048.05a इमे मा पीता यशस उरुष्यवो रथं न गावः सम् अनाह पर्वसु । RV_8,048.05c ते मा रक्षन्तु विस्रसश् चरित्राद् उत मा स्रामाद् यवयन्त्व् इन्दवः ॥ RV_8,048.06a अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः । RV_8,048.06c अथा हि ते मद आ सोम मन्ये रेवां इव प्र चरा पुष्टिम् अच्छ ॥ RV_8,048.07a इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः । RV_8,048.07c सोम राजन् प्र ण आयूंषि तारीर् अहानीव सूर्यो वासराणि ॥ RV_8,048.08a सोम राजन् मृळया नः स्वस्ति तव स्मसि व्रत्यास् तस्य विद्धि । RV_8,048.08c अलर्ति दक्ष उत मन्युर् इन्दो मा नो अर्यो अनुकामम् परा दाः ॥ RV_8,048.09a त्वं हि नस् तन्वः सोम गोपा गात्रे-गात्रे निषसत्था नृचक्षाः । RV_8,048.09c यत् ते वयम् प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥ RV_8,048.10a ऋदूदरेण सख्या सचेय यो मा न रिष्येद् धर्यश्व पीतः । RV_8,048.10c अयं यः सोमो न्य् अधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् आयुः ॥ RV_8,048.11a अप त्या अस्थुर् अनिरा अमीवा निर् अत्रसन् तमिषीचीर् अभैषुः । RV_8,048.11c आ सोमो अस्मां अरुहद् विहाया अगन्म यत्र प्रतिरन्त आयुः ॥ RV_8,048.12a यो न इन्दुः पितरो हृत्सु पीतो ऽमर्त्यो मर्त्यां आविवेश । RV_8,048.12c तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥ RV_8,048.13a त्वं सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आ ततन्थ । RV_8,048.13c तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥ RV_8,048.14a त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः । RV_8,048.14c वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥ RV_8,048.15a त्वं नः सोम विश्वतो वयोधास् त्वं स्वर्विद् आ विशा नृचक्षाः । RV_8,048.15c त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चाताद् उत वा पुरस्तात् ॥ RV_8,049.01a अभि प्र वः सुराधसम् इन्द्रम् अर्च यथा विदे । RV_8,049.01c यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ RV_8,049.02a शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । RV_8,049.02c गिरेर् इव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥ RV_8,049.03a आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः । RV_8,049.03c आपो न वज्रिन्न् अन्व् ओक्यं सरः पृणन्ति शूर राधसे ॥ RV_8,049.04a अनेहसम् प्रतरणं विवक्षणम् मध्वः स्वादिष्ठम् ईम् पिब । RV_8,049.04c आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥ RV_8,049.05a आ न स्तोमम् उप द्रवद् धियानो अश्वो न सोतृभिः । RV_8,049.05c यं ते स्वधावन् स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥ RV_8,049.06a उग्रं न वीरं नमसोप सेदिम विभूतिम् अक्षितावसुम् । RV_8,049.06c उद्रीव वज्रिन्न् अवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥ RV_8,049.07a यद् ध नूनं यद् वा यज्ञे यद् वा पृथिव्याम् अधि । RV_8,049.07c अतो नो यज्ञम् आशुभिर् महेमत उग्र उग्रेभिर् आ गहि ॥ RV_8,049.08a अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः । RV_8,049.08c येभिर् अपत्यम् मनुषः परीयसे येभिर् विश्वं स्वर् दृशे ॥ RV_8,049.09a एतावतस् त ईमह इन्द्र सुम्नस्य गोमतः । RV_8,049.09c यथा प्रावो मघवन् मेध्यातिथिं यथा नीपातिथिं धने ॥ RV_8,049.10a यथा कण्वे मघवन् त्रसदस्यवि यथा पक्थे दशव्रजे । RV_8,049.10c यथा गोशर्ये असनोर् ऋजिश्वनीन्द्र गोमद् धिरण्यवत् ॥ RV_8,050.01a प्र सु श्रुतं सुराधसम् अर्चा शक्रम् अभिष्टये । RV_8,050.01c यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥ RV_8,050.02a शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । RV_8,050.02c गिरिर् न भुज्मा मघवत्सु पिन्वते यद् ईं सुता अमन्दिषुः ॥ RV_8,050.03a यद् ईं सुतास इन्दवो ऽभि प्रियम् अमन्दिषुः । RV_8,050.03c आपो न धायि सवनम् म आ वसो दुघा इवोप दाशुषे ॥ RV_8,050.04a अनेहसं वो हवमानम् ऊतये मध्वः क्षरन्ति धीतयः । RV_8,050.04c आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥ RV_8,050.05a आ नः सोमे स्वध्वर इयानो अत्यो न तोशते । RV_8,050.05c यं ते स्वदावन् स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥ RV_8,050.06a प्र वीरम् उग्रं विविचिं धनस्पृतं विभूतिं राधसो महः । RV_8,050.06c उद्रीव वज्रिन्न् अवतो वसुत्वना सदा पीपेथ दाशुषे ॥ RV_8,050.07a यद् ध नूनम् परावति यद् वा पृथिव्यां दिवि । RV_8,050.07c युजान इन्द्र हरिभिर् महेमत ऋष्व ऋष्वेभिर् आ गहि ॥ RV_8,050.08a रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति । RV_8,050.08c येभिर् नि दस्युम् मनुषो निघोषयो येभिः स्वः परीयसे ॥ RV_8,050.09a एतावतस् ते वसो विद्याम शूर नव्यसः । RV_8,050.09c यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥ RV_8,050.10a यथा कण्वे मघवन् मेधे अध्वरे दीर्घनीथे दमूनसि । RV_8,050.10c यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥ RV_8,051.01a यथा मनौ सांवरणौ सोमम् इन्द्रापिबः सुतम् । RV_8,051.01c नीपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥ RV_8,051.02a पार्षद्वाणः प्रस्कण्वं सम् असादयच् छयानं जिव्रिम् उद्धितम् । RV_8,051.02c सहस्राण्य् असिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः ॥ RV_8,051.03a य उक्थेभिर् न विन्धते चिकिद् य ऋषिचोदनः । RV_8,051.03c इन्द्रं तम् अच्छा वद नव्यस्या मत्य् अरिष्यन्तं न भोजसे ॥ RV_8,051.04a यस्मा अर्कं सप्तशीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे । RV_8,051.04c स त्व् इमा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौंस्यम् ॥ RV_8,051.05a यो नो दाता वसूनाम् इन्द्रं तं हूमहे वयम् । RV_8,051.05c विद्मा ह्य् अस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥ RV_8,051.06a यस्मै त्वं वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते । RV_8,051.06c तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ॥ RV_8,051.07a कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । RV_8,051.07c उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥ RV_8,051.08a प्र यो ननक्षे अभ्य् ओजसा क्रिविं वधैः शुष्णं निघोषयन् । RV_8,051.08c यदेद् अस्तम्भीत् प्रथयन्न् अमूं दिवम् आद् इज् जनिष्ट पार्थिवः ॥ RV_8,051.09a यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । RV_8,051.09c तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो अज्यते रयिः ॥ RV_8,051.10a तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कम् आनृचुः । RV_8,051.10c अस्मे रयिः पप्रथे वृष्ण्यं शवो ऽस्मे सुवानास इन्दवः ॥ RV_8,052.01a यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् । RV_8,052.01c यथा त्रिते छन्द इन्द्र जुजोषस्य् आयौ मादयसे सचा ॥ RV_8,052.02a पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः । RV_8,052.02c यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्माव् ऋजूनसि ॥ RV_8,052.03a य उक्था केवला दधे यः सोमं धृषितापिबत् । RV_8,052.03c यस्मै विष्णुस् त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥ RV_8,052.04a यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे वाजिञ् छतक्रतो । RV_8,052.04c तं त्वा वयं सुदुघाम् इव गोदुहो जुहूमसि श्रवस्यवः ॥ RV_8,052.05a यो नो दाता स नः पिता महां उग्र ईशानकृत् । RV_8,052.05c अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दातु नः ॥ RV_8,052.06a यस्मै त्वं वसो दानाय मंहसे स रायस् पोषम् इन्वति । RV_8,052.06c वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥ RV_8,052.07a कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । RV_8,052.07c तुरीयादित्य हवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥ RV_8,052.08a यस्मै त्वम् मघवन्न् इन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे । RV_8,052.08c अस्माकं गिर उत सुष्टुतिं वसो कण्ववच् छृणुधी हवम् ॥ RV_8,052.09a अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत । RV_8,052.09c पूर्वीर् ऋतस्य बृहतीर् अनूषत स्तोतुर् मेधा असृक्षत ॥ RV_8,052.10a सम् इन्द्रो रायो बृहतीर् अधूनुत सं क्षोणी सम् उ सूर्यम् । RV_8,052.10c सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रम् अमन्दिषुः ॥ RV_8,053.01a उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् । RV_8,053.01c पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानं राय ईमहे ॥ RV_8,053.02a य आयुं कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे-दिवे । RV_8,053.02c तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥ RV_8,053.03a आ नो विश्वेषां रसम् मध्वः सिञ्चन्त्व् अद्रयः । RV_8,053.03c ये परावति सुन्विरे जनेष्व् आ ये अर्वावतीन्दवः ॥ RV_8,053.04a विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्व् आ वसु । RV_8,053.04c शीष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥ RV_8,053.05a इन्द्र नेदीय एद् इहि मितमेधाभिर् ऊतिभिः । RV_8,053.05c आ शन्तम शन्तमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः ॥ RV_8,053.06a आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्व् आभगम् । RV_8,053.06c प्र सू तिरा शचीभिर् ये त उक्थिनः क्रतुम् पुनत आनुषक् ॥ RV_8,053.07a यस् ते साधिष्ठो ऽवसे ते स्याम भरेषु ते । RV_8,053.07c वयं होत्राभिर् उत देवहूतिभिः ससवांसो मनामहे ॥ RV_8,053.08a अहं हि ते हरिवो ब्रह्म वाजयुर् आजिं यामि सदोतिभिः । RV_8,053.08c त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मथीनाम् ॥ RV_8,054.01a एतत् त इन्द्र वीर्यं गीर्भिर् गृणन्ति कारवः । RV_8,054.01c ते स्तोभन्त ऊर्जम् आवन् घृतश्चुतम् पौरासो नक्षन् धीतिभिः ॥ RV_8,054.02a नक्षन्त इन्द्रम् अवसे सुकृत्यया येषां सुतेषु मन्दसे । RV_8,054.02c यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥ RV_8,054.03a आ नो विश्वे सजोषसो देवासो गन्तनोप नः । RV_8,054.03c वसवो रुद्रा अवसे न आ गमञ् छृण्वन्तु मरुतो हवम् ॥ RV_8,054.04a पूषा विष्णुर् हवनम् मे सरस्वत्य् अवन्तु सप्त सिन्धवः । RV_8,054.04c आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥ RV_8,054.05a यद् इन्द्र राधो अस्ति ते माघोनम् मघवत्तम । RV_8,054.05c तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥ RV_8,054.06a आजिपते नृपते त्वम् इद् धि नो वाज आ वक्षि सुक्रतो । RV_8,054.06c वीती होत्राभिर् उत देववीतिभिः ससवांसो वि शृण्विरे ॥ RV_8,054.07a सन्ति ह्य् अर्य आशिष इन्द्र आयुर् जनानाम् । RV_8,054.07c अस्मान् नक्षस्व मघवन्न् उपावसे धुक्षस्व पिप्युषीम् इषम् ॥ RV_8,054.08a वयं त इन्द्र स्तोमेभिर् विधेम त्वम् अस्माकं शतक्रतो । RV_8,054.08c महि स्थूरं शशयं राधो अह्रयम् प्रस्कण्वाय नि तोशय ॥ RV_8,055.01a भूरीद् इन्द्रस्य वीर्यं व्य् अख्यम् अभ्य् आयति । RV_8,055.01c राधस् ते दस्यवे वृक ॥ RV_8,055.02a शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते । RV_8,055.02c मह्ना दिवं न तस्तभुः ॥ RV_8,055.03a शतं veïƤ छतं शुनः शतं चर्माणि म्लातानि । RV_8,055.03c शतम् मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥ RV_8,055.04a सुदेवा स्थ काण्वायना वयो-वयो विचरन्तः । RV_8,055.04c अश्वासो न चङ्क्रमत ॥ RV_8,055.05a आद् इत् साप्तस्य चर्किरन्न् आनूनस्य महि श्रवः । RV_8,055.05c श्यावीर् अतिध्वसन् पथश् चक्षुषा चन संनशे ॥ RV_8,056.01a प्रति ते दस्यवे वृक राधो अदर्श्य् अह्रयम् । RV_8,056.01c द्यौर् न प्रथिना शवः ॥ RV_8,056.02a दश मह्यम् पौतक्रतः सहस्रा दस्यवे वृकः । RV_8,056.02c नित्याद् रायो अमंहत ॥ RV_8,056.03a शतम् मे गर्दभानां शतम् ऊर्णावतीनाम् । RV_8,056.03c शतं दासां अति स्रजः ॥ RV_8,056.04a तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता । RV_8,056.04c अश्वानाम् इन् न यूथ्याम् ॥ RV_8,056.05a अचेत्य् अग्निश् चिकितुर् हव्यवास सुमद्रथः । RV_8,056.05c अग्निः शुक्रेण शोचिषा बृहत् सूरो अरोचत दिवि सूर्यो अरोचत ॥ RV_8,057.01a युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा । RV_8,057.01c आगच्छतं नासत्या शचीभिर् इदं तृतीयं सवनम् पिबाथः ॥ RV_8,057.02a युवां देवास् त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् । RV_8,057.02c अस्माकं यज्ञं सवनं जुषाणा पातं सोमम् अश्विना दीद्यग्नी ॥ RV_8,057.03a पनाय्यं तद् अश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । RV_8,057.03c सहस्रं शंसा उत ये गविष्टौ सर्वां इत् तां उप याता पिबध्यै ॥ RV_8,057.04a अयं वाम् भागो निहितो यजत्रेमा गिरो नासत्योप यातम् । RV_8,057.04c पिबतं सोमम् मधुमन्तम् अस्मे प्र दाश्वांसम् अवतं शचीभिः ॥ RV_8,058.01a यम् ऋत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञम् इमं वहन्ति । RV_8,058.01c यो अनूचानो ब्राह्मणो युक्त आसीत् का स्वित् तत्र यजमानस्य संवित् ॥ RV_8,058.02a एक एवाग्निर् बहुधा समिद्ध एकः सूर्यो विश्वम् अनु प्रभूतः । RV_8,058.02c एकैवोषाः सर्वम् इदं वि भात्य् एकं वा इदं वि बभूव सर्वम् ॥ RV_8,058.03a ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदम् भूरिवारम् । RV_8,058.03c चित्रामघा यस्य योगे ऽधिजज्ञे तं वां हुवे अति रिक्तम् पिबध्यै ॥ RV_8,059.01a इमानि वाम् भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् । RV_8,059.01c यज्ञे-यज्ञे ह सवना भुरण्यथो यत् सुन्वते यजमानाय शिक्षथः ॥ RV_8,059.02a निष्षिध्वरीर् ओषधीर् आप आस्ताम् इन्द्रावरुणा महिमानम् आशत । RV_8,059.02c या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर् नकिर् आदेव ओहते ॥ RV_8,059.03a सत्यं तद् इन्द्रावरुणा कृशस्य वाम् मध्व ऊर्मिं दुहते सप्त वाणीः । RV_8,059.03c ताभिर् दाश्वांसम् अवतं शुभस् पती यो वाम् अदब्धो अभि पाति चित्तिभिः ॥ RV_8,059.04a घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य । RV_8,059.04c या ह वाम् इन्द्रावरुणा घृतश्चुतस् ताभिर् धत्तं यजमानाय शिक्षतम् ॥ RV_8,059.05a अवोचाम महते सौभगाय सत्यं त्वेषाभ्याम् महिमानम् इन्द्रियम् । RV_8,059.05c अस्मान् स्व् इन्द्रावरुणा घृतश्चुतस् त्रिभिः साप्तेभिर् अवतं शुभस् पती ॥ RV_8,059.06a इन्द्रावरुणा यद् ऋषिभ्यो मनीषां वाचो मतिं श्रुतम् अदत्तम् अग्रे । RV_8,059.06c यानि स्थानान्य् असृजन्त धीरा यज्ञं तन्वानास् तपसाभ्य् अपश्यम् ॥ RV_8,059.07a इन्द्रावरुणा सौमनसम् अदृप्तं रायस् पोषं यजमानेषु धत्तम् । RV_8,059.07c प्रजाम् पुष्टिम् भूतिम् अस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥ RV_8,060.01a अग्न आ याह्य् अग्निभिर् होतारं त्वा वृणीमहे । RV_8,060.01c आ त्वाम् अनक्तु प्रयता हविष्मती यजिष्ठम् बर्हिर् आसदे ॥ RV_8,060.02a अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश् चरन्त्य् अध्वरे । RV_8,060.02c ऊर्जो नपातं घृतकेशम् ईमहे ऽग्निं यज्ञेषु पूर्व्यम् ॥ RV_8,060.03a अग्ने कविर् वेधा असि होता पावक यक्ष्यः । RV_8,060.03c मन्द्रो यजिष्ठो अध्वरेष्व् Ŭyo विप्रेभिः शुक्र मन्मभिः ॥ RV_8,060.04a अद्रोघम् आ वहोशतो यविष्ठ्य देवां अजस्र वीतये । RV_8,060.04c अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर् हितः ॥ RV_8,060.05a त्वम् इत् सप्रथा अस्य् अग्ने त्रातर् ऋतस् कविः । RV_8,060.05c त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥ RV_8,060.06a शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महां असि । RV_8,060.06c देवानां शर्मन् मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥ RV_8,060.07a यथा चिद् वृद्धम् अतसम् अग्ने संजूर्वसि क्षमि । RV_8,060.07c एवा दह मित्रमहो यो अस्मध्रुग् दुर्मन्मा कश् च वेनति ॥ RV_8,060.08a मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः । RV_8,060.08c अस्रेधद्भिस् तरणिभिर् यविष्ठ्य शिवेभिः पाहि पायुभिः ॥ RV_8,060.09a पाहि नो अग्न एकया पाह्य् उत द्वितीयया । RV_8,060.09c पाहि गीर्भिस् तिसृभिर् ऊर्जाम् पते पाहि चतसृभिर् वसो ॥ RV_8,060.10a पाहि विश्वस्माद् रक्षसो अराव्णः प्र स्म वाजेषु नो ऽव । RV_8,060.10c त्वाम् इद् धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ RV_8,060.11a आ नो अग्ने वयोवृधं रयिम् पावक शंस्यम् । RV_8,060.11c रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥ RV_8,060.12a येन वंसाम पृतनासु शर्धतस् तरन्तो अर्य आदिशः । RV_8,060.12c स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥ RV_8,060.13a शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् । RV_8,060.13c तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥ RV_8,060.14a नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद् वितिष्ठसे । RV_8,060.14c स त्वं नो होतः सुहुतं हविष् कृधि वंस्वा नो वार्या पुरु ॥ RV_8,060.15a शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते । RV_8,060.15c अतन्द्रो हव्या वहसि हविष्कृत आद् इद् देवेषु राजसि ॥ RV_8,060.16a सप्त होतारस् तम् इद् ईळते त्वाग्ने सुत्यजम् अह्रयम् । RV_8,060.16c भिनत्स्य् अद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनां अति ॥ RV_8,060.17a अग्निम्-अग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः । RV_8,060.17c अग्निं हितप्रयसः शश्वतीष्व् आ होतारं चर्षणीनाम् ॥ RV_8,060.18a केतेन शर्मन् सचते सुषामण्य् अग्ने तुभ्यं चिकित्वना । RV_8,060.18c इषण्यया नः पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥ RV_8,060.19a अग्ने जरितर् विश्पतिस् तेपानो देव रक्षसः । RV_8,060.19c अप्रोषिवान् गृहपतिर् महां असि दिवस् पायुर् दुरोणयुः ॥ RV_8,060.20a मा नो रक्ष आ वेशीद् आघृणीवसो मा यातुर् यातुमावताम् । RV_8,060.20c परोगव्यूत्य् अनिराम् अप क्षुधम् अग्ने सेध रक्षस्विनः ॥ RV_8,061.01a उभयं शृणवच् च न इन्द्रो अर्वाग् इदं वचः । RV_8,061.01c सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥ RV_8,061.02a तं हि स्वराजं वृषभं तम् ओजसे धिषणे निष्टतक्षतुः । RV_8,061.02c उतोपमानाम् प्रथमो नि षीदसि सोमकामं हि ते मनः ॥ RV_8,061.03a आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः । RV_8,061.03c विद्मा हि त्वा हरिवः पृत्सु सासहिम् अधृष्टं चिद् दधृष्वणिम् ॥ RV_8,061.04a अप्रामिसत्य मघवन् तथेद् असद् इन्द्र क्रत्वा यथा वशः । RV_8,061.04c सनेम वाजं तव शिप्रिन्न् अवसा मक्षू चिद् यन्तो अद्रिवः ॥ RV_8,061.05a शग्ध्य् ऊ षु शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,061.05c भगं न हि त्वा यशसं वसुविदम् अनु शूर चरामसि ॥ RV_8,061.06a पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः । RV_8,061.06c नकिर् हि दानम् परिमर्धिषत् त्वे यद्-यद् यामि तद् आ भर ॥ RV_8,061.07a त्वं ह्य् एहि चेरवे विदा भगं वसुत्तये । RV_8,061.07c उद् वावृषस्व मघवन् गविष्टय उद् इन्द्राश्वमिष्टये ॥ RV_8,061.08a त्वम् पुरू सहस्राणि शतानि च यूथा दानाय मंहसे । RV_8,061.08c आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तो ऽवसे ॥ RV_8,061.09a अविप्रो वा यद् अविधद् विप्रो वेन्द्र ते वचः । RV_8,061.09c स प्र ममन्दत् त्वाया शतक्रतो प्राचामन्यो अहंसन ॥ RV_8,061.10a उग्रबाहुर् म्रक्षकृत्वा पुरन्दरो यदि मे शृणवद् धवम् । RV_8,061.10c वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥ RV_8,061.11a न पापासो मनामहे नारायासो न जळ्हवः । RV_8,061.11c यद् इन् न्व् इन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥ RV_8,061.12a उग्रं युयुज्म पृतनासु सासहिम् ऋणकातिम् अदाभ्यम् । RV_8,061.12c वेदा भृमं चित् सनिता रथीतमो वाजिनं यम् इद् ऊ नशत् ॥ RV_8,061.13a यत इन्द्र भयामहे ततो नो अभयं कृधि । RV_8,061.13c मघवञ् छग्धि तव तन् न ऊतिभिर् वि द्विषो वि मृधो जहि ॥ RV_8,061.14a त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः । RV_8,061.14c तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ॥ RV_8,061.15a इन्द्र स्पऌ उत वृत्रहा परस्पा नो वरेण्यः । RV_8,061.15c स नो रक्षिषच् चरमं स मध्यमं स पश्चात् पातु नः पुरः ॥ RV_8,061.16a त्वं नः पश्चाद् अधराद् उत्तरात् पुर इन्द्र नि पाहि विश्वतः । RV_8,061.16c आरे अस्मत् कृणुहि दैव्यम् भयम् आरे हेतीर् अदेवीः ॥ RV_8,061.17a अद्याद्या श्वः-श्व इन्द्र त्रास्व परे च नः । RV_8,061.17c विश्वा च नो जरितॄन् सत्पते अहा दिवा नक्तं च रक्षिषः ॥ RV_8,061.18a प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् । RV_8,061.18c उभा ते बाहू वृषणा शतक्रतो नि या वज्रम् मिमिक्षतुः ॥ RV_8,062.01a प्रो अस्मा उपस्तुतिम् भरता यज् जुजोषति । RV_8,062.01c उक्थैर् इन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.02a अयुजो असमो नृभिर् एकः कृष्टीर् अयास्यः । RV_8,062.02c पूर्वीर् अति प्र वावृधे विश्वा जातान्य् ओजसा भद्रा इन्द्रस्य रातयः ॥ RV_8,062.03a अहितेन चिद् अर्वता जीरदानुः सिषासति । RV_8,062.03c प्रवाच्यम् इन्द्र तत् तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.04a आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना । RV_8,062.04c येभिः शविष्ठ चाकनो भद्रम् इह श्रवस्यते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.05a धृषतश् चिद् धृषन् मनः कृणोषीन्द्र यत् त्वम् । RV_8,062.05c तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.06a अव चष्ट ऋचीषमो ऽवतां इव मानुषः । RV_8,062.06c जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजम् भद्रा इन्द्रस्य रातयः ॥ RV_8,062.07a विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः । RV_8,062.07c भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥ RV_8,062.08a गृणे तद् इन्द्र ते शव उपमं देवतातये । RV_8,062.08c यद् धंसि वृत्रम् ओजसा शचीपते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.09a समनेव वपुष्यतः कृणवन् मानुषा युगा । RV_8,062.09c विदे तद् इन्द्रश् चेतनम् अध श्रुतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.10a उज् जातम् इन्द्र ते शव उत् त्वाम् उत् तव क्रतुम् । RV_8,062.10c भूरिगो भूरि वावृधुर् मघवन् तव शर्मणि भद्रा इन्द्रस्य रातयः ॥ RV_8,062.11a अहं च त्वं च वृत्रहन् सं युज्याव सनिभ्य आ । RV_8,062.11c अरातीवा चिद् अद्रिवो ऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.12a सत्यम् इद् वा उ तं वयम् इन्द्रं स्तवाम नानृतम् । RV_8,062.12c महां असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥ RV_8,063.01a स पूर्व्यो महानां वेनः क्रतुभिर् आनजे । RV_8,063.01c यस्य द्वारा मनुष् पिता देवेषु धिय आनजे ॥ RV_8,063.02a दिवो मानं not sadan सोमपृष्ठासो अद्रयः । RV_8,063.02c उक्था ब्रह्म च शंस्या ॥ RV_8,063.03a स विद्वां अङ्गिरोभ्य इन्द्रो गा अवृणोद् अप । RV_8,063.03c स्तुषे तद् अस्य पौंस्यम् ॥ RV_8,063.04a स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः । RV_8,063.04c शिवो अर्कस्य होमन्य् अस्मत्रा गन्त्व् अवसे ॥ RV_8,063.05a आद् ऊ नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः । RV_8,063.05c श्वात्रम् अर्का अनूषतेन्द्र गोत्रस्य दावने ॥ RV_8,063.06a इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च । RV_8,063.06c यम् अर्का अध्वरं विदुः ॥ RV_8,063.07a यत् päcajanyayà विशेन्द्रे घोषा असृक्षत । RV_8,063.07c अस्तृणाद् बर्हणा विपो ऽर्यो मानस्य स क्षयः ॥ RV_8,063.08a इयम् उ ते अनुष्टुतिश् चकृषे तानि पौंस्या । RV_8,063.08c प्रावश् चक्रस्य वर्तनिम् ॥ RV_8,063.09a अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे । RV_8,063.09c यवं न पश्व आ ददे ॥ RV_8,063.10a तद् दधाना अवस्यवो युष्माभिर् दक्षपितरः । RV_8,063.10c स्याम मरुत्वतो वृधे ॥ RV_8,063.11a बऌ ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः । RV_8,063.11c जेषामेन्द्र त्वया युजा ॥ RV_8,063.12a अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः । RV_8,063.12c यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्मां अवन्तु देवाः ॥ RV_8,064.01a उत् त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । RV_8,064.01c अव ब्रह्मद्विषो जहि ॥ RV_8,064.02a पदा पणींर् अराधसो नि बाधस्व महां असि । RV_8,064.02c नहि त्वा कश् चन प्रति ॥ RV_8,064.03a त्वम् ईशिषे सुतानाम् इन्द्र त्वम् असुतानाम् । RV_8,064.03c त्वं राजा जनानाम् ॥ RV_8,064.04a एहि प्रेहि क्षयो दिव्य् आघोषञ् चर्षणीनाम् । RV_8,064.04c ओभे पृणासि रोदसी ॥ RV_8,064.05a त्यं चित् पर्वतं गिरिं शतवन्तं सहस्रिणम् । RV_8,064.05c वि स्तोतृभ्यो रुरोजिथ ॥ RV_8,064.06a वयम् उ त्वा दिवा सुते वयं नक्तं हवामहे । RV_8,064.06c अस्माकं कामम् आ पृण ॥ RV_8,064.07a क्व स्य वृषभो युवा तुविग्रीवो अनानतः । RV_8,064.07c ब्रह्मा कस् तं सपर्यति ॥ RV_8,064.08a कस्य स्वित् सवनं वृषा जुजुष्वां अव गच्छति । RV_8,064.08c इन्द्रं क उ स्विद् आ चके ॥ RV_8,064.09a कं ते दाना असक्षत वृत्रहन् कं सुवीर्या । RV_8,064.09c उक्थे क उ स्विद् अन्तमः ॥ RV_8,064.10a अयं ते मानुषे जने सोमः पूरुषु सूयते । RV_8,064.10c तस्येहि प्र द्रवा पिब ॥ RV_8,064.11a अयं ते शर्यणावति सुषोमायाम् अधि प्रियः । RV_8,064.11c आर्जीकीये मदिन्तमः ॥ RV_8,064.12a तम् अद्य राधसे महे चारुम् मदाय घृष्वये । RV_8,064.12c एहीम् इन्द्र द्रवा पिब ॥ RV_8,065.01a यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः । RV_8,065.01c आ याहि तूयम् आशुभिः ॥ RV_8,065.02a यद् वा प्रस्रवणे दिवो मादयासे स्वर्णरे । RV_8,065.02c यद् वा समुद्रे अन्धसः ॥ RV_8,065.03a आ त्वा गीर्भिर् महाम् उरुं हुवे गाम् इव भोजसे । RV_8,065.03c इन्द्र सोमस्य पीतये ॥ RV_8,065.04a आ त इन्द्र महिमानं हरयो देव ते महः । RV_8,065.04c रथे वहन्तु बिभ्रतः ॥ RV_8,065.05a इन्द्र गृणीष उ स्तुषे महां उग्र ईशानकृत् । RV_8,065.05c एहि नः सुतम् पिब ॥ RV_8,065.06a सुतावन्तस् त्वा वयम् प्रयस्वन्तो हवामहे । RV_8,065.06c इदं नो बर्हिर् आसदे ॥ RV_8,065.07a यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् । RV_8,065.07c तं त्वा वयं हवामहे ॥ RV_8,065.08a इदं ते सोम्यम् मध्व् अधुक्षन्न् अद्रिभिर् नरः । RV_8,065.08c जुषाण इन्द्र तत् पिब ॥ RV_8,065.09a विश्वां अर्यो विपश्चितो ऽति ख्यस् तूयम् आ गहि । RV_8,065.09c अस्मे धेहि श्रवो बृहत् ॥ RV_8,065.10a दाता मे पृषतीनां राजा हिरण्यवीनाम् । RV_8,065.10c मा देवा मघवा रिषत् ॥ RV_8,065.11a सहस्रे पृषतीनाम् अधि श्चन्द्रम् बृहत् पृथु । RV_8,065.11c शुक्रं हिरण्यम् आ ददे ॥ RV_8,065.12a नपातो दुर्गहस्य मे सहस्रेण सुराधसः । RV_8,065.12c श्रवो देवेष्व् अक्रत ॥ RV_8,066.01a तरोभिर् वो विदद्वसुम् इन्द्रं सबाध ऊतये । RV_8,066.01c बृहद् गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ RV_8,066.02a न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रम् अन्धसः । RV_8,066.02c य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥ RV_8,066.03a यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः । RV_8,066.03c स ऊर्वस्य रेजयत्य् अपावृतिम् इन्द्रो गव्यस्य वृत्रहा ॥ RV_8,066.04a निखातं चिद् यः पुरुसम्भृतं वसूद् इद् वपति दाशुषे । RV_8,066.04c वज्री सुशिप्रो हर्यश्व इत् करद् इन्द्रः क्रत्वा यथा वशत् ॥ RV_8,066.05a यद् वावन्थ पुरुष्टुत पुरा चिच् छूर नृणाम् । RV_8,066.05c वयं तत् त इन्द्र सम् भरामसि यज्ञम् उक्थं तुरं वचः ॥ RV_8,066.06a सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः । RV_8,066.06c त्वम् इद् धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥ RV_8,066.07a वयम् एनम् इदा ह्यो ऽपीपेमेह वज्रिणम् । RV_8,066.07c तस्मा उ अद्य समना सुतम् भरा नूनम् भूषत श्रुते ॥ RV_8,066.08a वृकश् चिद् अस्य वारण उरामथिर् आ वयुनेषु भूषति । RV_8,066.08c सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥ RV_8,066.09a कद् ऊ न्व् अस्याकृतम् इन्द्रस्यास्ति पौंस्यम् । RV_8,066.09c केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥ RV_8,066.10a कद् ऊ महीर् अधृष्टा अस्य तविषीः कद् उ वृत्रघ्नो अस्तृतम् । RV_8,066.10c इन्द्रो विश्वान् बेकनाटां अहर्दृश उत क्रत्वा पणींर् अभि ॥ RV_8,066.11a वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् । RV_8,066.11c पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥ RV_8,066.12a पूर्वीश् चिद् धि त्वे तुविकूर्मिन्न् आशसो हवन्त इन्द्रोतयः । RV_8,066.12c तिरश् चिद् अर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥ RV_8,066.13a वयं घा ते त्वे इद् v इन्द्र विप्रा अपि ष्मसि । RV_8,066.13c नहि त्वद् अन्यः पुरुहूत कश् चन मघवन्न् अस्ति मर्डिता ॥ RV_8,066.14a त्वं नो अस्या अमतेर् उत क्षुधो ऽभिशस्तेर् अव स्पृधि । RV_8,066.14c त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥ RV_8,066.15a सोम इद् वः सुतो अस्तु कलयो मा बिभीतन । RV_8,066.15c अपेद् एष ध्वस्मायति स्वयं घैषो अपायति ॥ RV_8,067.01a त्यान् नु क्षत्रियां अव आदित्यान् याचिषामहे । RV_8,067.01c सुमृळीकां अभिष्टये ॥ RV_8,067.02a मित्रो नो अत्य् अंहतिं वरुणः पर्षद् अर्यमा । RV_8,067.02c आदित्यासो यथा विदुः ॥ RV_8,067.03a तेषां हि चित्रम् उक्थ्यं वरूथम् अस्ति दाशुषे । RV_8,067.03c आदित्यानाम् अरङ्कृते ॥ RV_8,067.04a महि वो महताम् अवो वरुण मित्रार्यमन् । RV_8,067.04c अवांस्य् आ वृणीमहे ॥ RV_8,067.05a जीवान् नो अभि धेतनादित्यासः पुरा हथात् । RV_8,067.05c कद् ध स्थ हवनश्रुतः ॥ RV_8,067.06a यद् वः श्रान्ताय सुन्वते वरूथम् अस्ति यच् छर्दिः । RV_8,067.06c तेना नो अधि वोचत ॥ RV_8,067.07a अस्ति देवा अंहोर् उर्व् अस्ति रत्नम् अनागसः । RV_8,067.07c आदित्या अद्भुतैनसः ॥ RV_8,067.08a मा नः सेतुः सिषेद् अयम् महे वृणक्तु नस् परि । RV_8,067.08c इन्द्र इद् धि श्रुतो वशी ॥ RV_8,067.09a मा नो मृचा रिपूणां वृजिनानाम् अविष्यवः । RV_8,067.09c देवा अभि प्र मृक्षत ॥ RV_8,067.10a उत त्वाम् अदिते मह्य् अहं देव्य् उप ब्रुवे । RV_8,067.10c सुमृळीकाम् अभिष्टये ॥ RV_8,067.11a पर्षि दीने गभीर आं उग्रपुत्रे जिघांसतः । RV_8,067.11c माकिस् तोकस्य नो रिषत् ॥ RV_8,067.12a अनेहो न उरुव्रज उरूचि वि प्रसर्तवे । RV_8,067.12c कृधि तोकाय जीवसे ॥ RV_8,067.13a ये मूर्धानः क्षितीनाम् अदब्धासः स्वयशसः । RV_8,067.13c व्रता रक्षन्ते अद्रुहः ॥ RV_8,067.14a ते न आस्नो वृकाणाम् आदित्यासो मुमोचत । RV_8,067.14c स्तेनम् बद्धम् इवादिते ॥ RV_8,067.15a अपो षु ण इयं शरुर् आदित्या अप दुर्मतिः । RV_8,067.15c अस्मद् एत्व् अजघ्नुषी ॥ RV_8,067.16a शश्वद् धि वः सुदानव आदित्या ऊतिभिर् वयम् । RV_8,067.16c पुरा नूनम् बुभुज्महे ॥ RV_8,067.17a शश्वन्तं हि प्रचेतसः प्रतियन्तं चिद् एनसः । RV_8,067.17c देवाः कृणुथ जीवसे ॥ RV_8,067.18a तत् सु नो नव्यं सन्यस आदित्या यन् मुमोचति । RV_8,067.18c बन्धाद् बद्धम् इवादिते ॥ RV_8,067.19a नास्माकम् अस्ति तत् तर आदित्यासो अतिष्कदे । RV_8,067.19c यूयम् अस्मभ्यम् मृळत ॥ RV_8,067.20a मा नो हेतिर् विवस्वत आदित्याः कृत्रिमा शरुः । RV_8,067.20c पुरा नु जरसो वधीत् ॥ RV_8,067.21a वि षु द्वेषो व्य् अंहतिम् आदित्यासो वि संहितम् । RV_8,067.21c विष्वग् वि वृहता रपः ॥ RV_8,068.01a आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । RV_8,068.01c तुविकूर्मिम् ऋतीषहम् इन्द्र शविष्ठ सत्पते ॥ RV_8,068.02a तुविशुष्म तुविक्रतो शचीवो विश्वया मते । RV_8,068.02c आ पप्राथ महित्वना ॥ RV_8,068.03a यस्य ते महिना महः परि ज्मायन्तम् ईयतुः । RV_8,068.03c हस्ता वज्रं हिरण्ययम् ॥ RV_8,068.04a विश्वानरस्य वस् पतिम् अनानतस्य शवसः । RV_8,068.04c एवैश् च चर्षणीनाम् ऊती हुवे रथानाम् ॥ RV_8,068.05a अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः । RV_8,068.05c नाना हवन्त ऊतये ॥ RV_8,068.06a परोमात्रम् ऋचीषमम् इन्द्रम् उग्रं सुराधसम् । RV_8,068.06c ईशानं चिद् वसूनाम् ॥ RV_8,068.07a तं-तम् इद् राधसे मह इन्द्रं चोदामि पीतये । RV_8,068.07c यः पूर्व्याम् अनुष्टुतिम् ईशे कृष्टीनां नृतुः ॥ RV_8,068.08a न यस्य ते शवसान सख्यम् आनंश मर्त्यः । RV_8,068.08c नकिः शवांसि ते नशत् ॥ RV_8,068.09a त्वोतासस् त्वा युजाप्सु सूर्ये महद् धनम् । RV_8,068.09c जयेम पृत्सु वज्रिवः ॥ RV_8,068.10a तं त्वा यज्ञेभिर् ईमहे तं गीर्भिर् गिर्वणस्तम । RV_8,068.10c इन्द्र यथा चिद् आविथ वाजेषु पुरुमाय्यम् ॥ RV_8,068.11a यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिर् अद्रिवः । RV_8,068.11c यज्ञो वितन्तसाय्यः ॥ RV_8,068.12a उरु णस् तन्वे तन उरु क्षयाय नस् कृधि । RV_8,068.12c उरु णो यन्धि जीवसे ॥ RV_8,068.13a उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् । RV_8,068.13c देववीतिम् मनामहे ॥ RV_8,068.14a उप मा षड् द्वा-द्वा नरः सोमस्य हर्ष्या । RV_8,068.14c तिष्ठन्ति स्वादुरातयः ॥ RV_8,068.15a ऋज्राव् इन्द्रोत आ ददे हरी ऋक्षस्य सूनवि । RV_8,068.15c आश्वमेधस्य रोहिता ॥ RV_8,068.16a सुरथां आतिथिग्वे स्वभीशूंर् आर्क्षे । RV_8,068.16c आश्वमेधे सुपेशसः ॥ RV_8,068.17a षऌ अश्वां आतिथिग्व इन्द्रोते वधूमतः । RV_8,068.17c सचा पूतक्रतौ सनम् ॥ RV_8,068.18a ऐषु चेतद् वृषण्वत्य् अन्तर् ऋज्रेष्व् अरुषी । RV_8,068.18c स्वभीशुः कशावती ॥ RV_8,068.19a न युष्मे वाजबन्धवो निनित्सुश् चन मर्त्यः । RV_8,068.19c अवद्यम् अधि दीधरत् ॥ RV_8,069.01a प्र-प्र वस् त्रिष्टुभम् इषम् मन्दद्वीरायेन्दवे । RV_8,069.01c धिया वो मेधसातये पुरन्ध्या विवासति ॥ RV_8,069.02a नदं व ओदतीनां नदं योयुवतीनाम् । RV_8,069.02c पतिं वो अघ्न्यानां धेनूनाम् इषुध्यसि ॥ RV_8,069.03a ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । RV_8,069.03c जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥ RV_8,069.04a अभि प्र गोपतिं गिरेन्द्रम् अर्च यथा विदे । RV_8,069.04c सूनुं सत्यस्य सत्पतिम् ॥ RV_8,069.05a आ हरयः ससृज्रिरे ऽरुषीर् अधि बर्हिषि । RV_8,069.05c यत्राभि संनवामहे ॥ RV_8,069.06a इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । RV_8,069.06c यत् सीम् उपह्वरे विदत् ॥ RV_8,069.07a उद् यद् ब्रध्नस्य विष्टपं गृहम् इन्द्रश् च गन्वहि । RV_8,069.07c मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥ RV_8,069.08a अर्चत प्रार्चत प्रियमेधासो अर्चत । RV_8,069.08c अर्चन्तु पुत्रका उत पुरं न धृष्ण्व् अर्चत ॥ RV_8,069.09a अव स्वराति गर्गरो गोधा परि सनिष्वणत् । RV_8,069.09c पिङ्गा परि चनिष्कदद् इन्द्राय ब्रह्मोद्यतम् ॥ RV_8,069.10a आ यत् पतन्त्य् एन्यः सुदुघा अनपस्फुरः । RV_8,069.10c अपस्फुरं गृभायत सोमम् इन्द्राय पातवे ॥ RV_8,069.11a अपाद् इन्द्रो अपाद् अग्निर् विश्वे देवा अमत्सत । RV_8,069.11c वरुण इद् इह क्षयत् तम् आपो अभ्य् अनूषत वत्सं संशिश्वरीर् इव ॥ RV_8,069.12a सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । RV_8,069.12c अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम् इव ॥ RV_8,069.13a यो व्यतींर् अफाणयत् सुयुक्तां उप दाशुषे । RV_8,069.13c तक्वो नेता तद् इद् वपुर् उपमा यो अमुच्यत ॥ RV_8,069.14a अतीद् उ शक्र ओहत इन्द्रो विश्वा अति द्विषः । RV_8,069.14c भिनत् कनीन ओदनम् पच्यमानम् परो गिरा ॥ RV_8,069.15a अर्भको न कुमारको ऽधि तिष्ठन् नवं रथम् । RV_8,069.15c स पक्षन् महिषम् मृगम् पित्रे मात्रे विभुक्रतुम् ॥ RV_8,069.16a आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् । RV_8,069.16c अध द्युक्षं सचेवहि सहस्रपादम् अरुषं स्वस्तिगाम् अनेहसम् ॥ RV_8,069.17a तं घेम् इत्था नमस्विन उप स्वराजम् आसते । RV_8,069.17c अर्थं चिद् अस्य सुधितं यद् एतव आवर्तयन्ति दावने ॥ RV_8,069.18a अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । RV_8,069.18c पूर्वाम् अनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥ RV_8,070.01a यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः । RV_8,070.01c विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥ RV_8,070.02a इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । RV_8,070.02c हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥ RV_8,070.03a नकिष् टं कर्मणा नशद् यश् चकार सदावृधम् । RV_8,070.03c इन्द्रं न यज्ञैर् विश्वगूर्तम् ऋभ्वसम् अधृष्टं धृष्ण्वोजसम् ॥ RV_8,070.04a अषाळ्हम् उग्रम् पृतनासु सासहिं यस्मिन् महीर् उरुज्रयः । RV_8,070.04c सं धेनवो जायमाने अनोनवुर् द्यावः क्षामो अनोनवुः ॥ RV_8,070.05a यद् द्याव इन्द्र ते शतं शतम् भूमीर् उत स्युः । RV_8,070.05c न त्वा वज्रिन् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ॥ RV_8,070.06a आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा । RV_8,070.06c अस्मां अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिः ॥ RV_8,070.07a न सीम् अदेव आपद् इषं दीर्घायो मर्त्यः । RV_8,070.07c एतग्वा चिद् य एतशा युयोजते हरी इन्द्रो युयोजते ॥ RV_8,070.08a तं वो महो महाय्यम् इन्द्रं दानाय सक्षणिम् । RV_8,070.08c यो गाधेषु य आरणेषु हव्यो वाजेष्व् अस्ति हव्यः ॥ RV_8,070.09a उद् ऊ षु णो वसो महे मृशस्व शूर राधसे । RV_8,070.09c उद् ऊ षु मह्यै मघवन् मघत्तय उद् इन्द्र श्रवसे महे ॥ RV_8,070.10a त्वं न इन्द्र ऋतयुस् त्वानिदो नि तृम्पसि । RV_8,070.10c मध्ये वसिष्व तुविनृम्णोर्वोर् नि दासं शिश्नथो हथैः ॥ RV_8,070.11a अन्यव्रतम् अमानुषम् अयज्वानम् अदेवयुम् । RV_8,070.11c अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम् पर्वतः ॥ RV_8,070.12a त्वं न इन्द्रासां हस्ते शविष्ठ दावने । RV_8,070.12c धानानां न सं गृभायास्मयुर् द्विः सं गृभायास्मयुः ॥ RV_8,070.13a सखायः क्रतुम् इच्छत कथा राधाम शरस्य । RV_8,070.13c उपस्तुतिम् भोजः सूरिर् यो अह्रयः ॥ RV_8,070.14a भूरिभिः समह ऋषिभिर् बर्हिष्मद्भि स्तविष्यसे । RV_8,070.14c यद् इत्थम् एकम्-एकम् इच् छर वत्सान् पराददः ॥ RV_8,070.15a कर्णगृह्या मघवा शौरदेव्यो वत्सं नस् त्रिभ्य आनयत् । RV_8,070.15c अजां सूरिर् न धातवे ॥ RV_8,071.01a त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । RV_8,071.01c उत द्विषो मर्त्यस्य ॥ RV_8,071.02a नहि मन्युः पौरुषेय ईशे हि वः प्रियजात । RV_8,071.02c त्वम् इद् असि क्षपावान् ॥ RV_8,071.03a स नो विश्वेभिर् देवेभिर् ऊर्जो नपाद् भद्रशोचे । RV_8,071.03c रयिं देहि विश्ववारम् ॥ RV_8,071.04a न तम् अग्ने अरातयो मर्तं युवन्त रायः । RV_8,071.04c यं त्रायसे दाश्वांसम् ॥ RV_8,071.05a यं त्वं विप्र मेधसाताव् अग्ने हिनोषि धनाय । RV_8,071.05c स तवोती गोषु गन्ता ॥ RV_8,071.06a त्वं रयिम् पुरुवीरम् अग्ने दाशुषे मर्ताय । RV_8,071.06c प्र णो नय वस्यो अच्छ ॥ RV_8,071.07a उरुष्या णो मा परा दा अघायते जातवेदः । RV_8,071.07c दुराध्ये मर्ताय ॥ RV_8,071.08a अग्ने माकिष् टे देवस्य रातिम् अदेवो युयोत । RV_8,071.08c त्वम् ईशिषे वसूनाम् ॥ RV_8,071.09a स नो वस्व उप मास्य् ऊर्जो नपान् माहिनस्य । RV_8,071.09c सखे वसो जरितृभ्यः ॥ RV_8,071.10a अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् । RV_8,071.10c अच्छा यज्ञासो नमसा पुरूवसुम् पुरुप्रशस्तम् ऊतये ॥ RV_8,071.11a अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् । RV_8,071.11c द्विता यो भूद् अमृतो मर्त्येष्व् आ होता मन्द्रतमो विशि ॥ RV_8,071.12a अग्निं वो देवयज्ययाग्निम् प्रयत्य् अध्वरे । RV_8,071.12c अग्निं धीषु प्रथमम् अग्निम् अर्वत्य् अग्निं क्षैत्राय साधसे ॥ RV_8,071.13a अग्निर् इषां सख्ये ददातु न ईशे यो वार्याणाम् । RV_8,071.13c अग्निं तोके तनये शश्वद् ईमहे वसुं सन्तं तनूपाम् ॥ RV_8,071.14a अग्निम् ईळिष्वावसे गाथाभिः शीरशोचिषम् । RV_8,071.14c अग्निं राये पुरुमीळ्ह श्रुतं नरो ऽग्निं सुदीतये छर्दिः ॥ RV_8,071.15a अग्निं द्वेषो योतवै नो गृणीमस्य् अग्निं शं योश् च दातवे । RV_8,071.15c विश्वासु विक्ष्व् अवितेव हव्यो भुवद् वस्तुर् ऋषूणाम् ॥ RV_8,072.01a हविष् कृणुध्वम् आ गमद् अध्वर्युर् वनते पुनः । RV_8,072.01c विद्वां अस्य प्रशासनम् ॥ RV_8,072.02a नि तिग्मम् अभ्य् अंशुं सीदद् धोता मनाव् अधि । RV_8,072.02c जुषाणो अस्य सख्यम् ॥ RV_8,072.03a अन्तर् इच्छन्ति तं जने रुद्रम् परो मनीषया । RV_8,072.03c गृभ्णन्ति जिह्वया ससम् ॥ RV_8,072.04a जाम्य् अतीतपे धनुर् वयोधा अरुहद् वनम् । RV_8,072.04c दृषदं जिह्वयावधीत् ॥ RV_8,072.05a चरन् वत्सो रुशन्न् इह निदातारं न विन्दते । RV_8,072.05c वेति स्तोतव अम्ब्यम् ॥ RV_8,072.06a उतो न्व् अस्य यन् महद् अश्वावद् योजनम् बृहद् । RV_8,072.06c दामा रथस्य ददृशे ॥ RV_8,072.07a दुहन्ति सप्तैकाम् उप द्वा पञ्च सृजतः । RV_8,072.07c तीर्थे सिन्धोर् अधि स्वरे ॥ RV_8,072.08a आ दशभिर् विवस्वत इन्द्रः कोशम् अचुच्यवीत् । RV_8,072.08c खेदया त्रिवृता दिवः ॥ RV_8,072.09a परि त्रिधातुर् अध्वरं जूर्णिर् एति नवीयसी । RV_8,072.09c मध्वा होतारो अञ्जते ॥ RV_8,072.10a सिञ्चन्ति नमसावतम् उच्चाचक्रम् परिज्मानम् । RV_8,072.10c नीचीनबारम् अक्षितम् ॥ RV_8,072.11a अभ्यारम् इद् अद्रयो निषिक्तम् पुष्करे मधु । RV_8,072.11c अवतस्य विसर्जने ॥ RV_8,072.12a गाव उपावतावतम् मही यज्ञस्य रप्सुदा । RV_8,072.12c उभा कर्णा हिरण्यया ॥ RV_8,072.13a आ सुते सिञ्चत श्रियं रोदस्योर् अभिश्रियम् । RV_8,072.13c रसा दधीत वृषभम् ॥ RV_8,072.14a ते जानत स्वम् ओक्यं सं वत्सासो न मातृभिः । RV_8,072.14c मिथो नसन्त जामिभिः ॥ RV_8,072.15a उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । RV_8,072.15c इन्द्रे अग्ना नमः स्वः ॥ RV_8,072.16a अधुक्षत् पिप्युषीम् इषम् ऊर्जं सप्तपदीम् अरिः । RV_8,072.16c सूर्यस्य सप्त रश्मिभिः ॥ RV_8,072.17a सोमस्य मित्रावरुणोदिता सूर आ ददे । RV_8,072.17c तद् आतुरस्य भेषजम् ॥ RV_8,072.18a उतो न्व् अस्य यत् पदं हर्यतस्य निधान्यम् । RV_8,072.18c परि द्यां जिह्वयातनत् ॥ RV_8,073.01a उद् ईराथाम् ऋतायते युञ्जाथाम् अश्विना रथम् । RV_8,073.01c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.02a निमिषश् चिज् जवीयसा रथेना यातम् अश्विना । RV_8,073.02c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.03a उप स्तृणीतम् अत्रये हिमेन घर्मम् अश्विना । RV_8,073.03c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.04a कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः । RV_8,073.04c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.05a यद् अद्य कर्हि कर्हि चिच् छुश्रूयातम् इमं हवम् । RV_8,073.05c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.06a अश्विना यामहूतमा नेदिष्ठं याम्य् आप्यम् । RV_8,073.06c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.07a अवन्तम् अत्रये गृहं कृणुतं युवम् अश्विना । RV_8,073.07c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.08a वरेथे अग्निम् आतपो वदते वल्ग्व् अत्रये । RV_8,073.08c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.09a प्र सप्तवध्रिर् आशसा धाराम् अग्नेर् अशायत । RV_8,073.09c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.10a इहा गतं वृषण्वसू शृणुतम् म इमं हवम् । RV_8,073.10c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.11a किम् इदं वाम् पुराणवज् जरतोर् इव शस्यते । RV_8,073.11c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.12a समानं वां सजात्यं समानो बन्धुर् अश्विना । RV_8,073.12c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.13a यो वां रजांस्य् अश्विना रथो वियाति रोदसी । RV_8,073.13c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.14a आ नो गव्येभिर् अश्व्यैः सहस्रैर् उप गच्छतम् । RV_8,073.14c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.15a मा नो गव्येभिर् अश्व्यैः सहस्रेभिर् अति ख्यतम् । RV_8,073.15c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.16a अरुणप्सुर् उषा अभूद् अकर् ज्योतिर् ऋतावरी । RV_8,073.16c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.17a अश्विना सु विचाकशद् वृक्षम् परशुमां इव । RV_8,073.17c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.18a पुरं न धृष्णव् आ रुज कृष्णया बाधितो विशा । RV_8,073.18c अन्ति षद् भूतु वाम् अवः ॥ RV_8,074.01a विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम् । RV_8,074.01c अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ RV_8,074.02a यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । RV_8,074.02c प्रशंसन्ति प्रशस्तिभिः ॥ RV_8,074.03a पन्यांसं जातवेदसं यो देवतात्य् उद्यता । RV_8,074.03c हव्यान्य् ऐरयद् दिवि ॥ RV_8,074.04a आगन्म वृत्रहन्तमं ज्येष्ठम् अग्निम् आनवम् । RV_8,074.04c यस्य श्रुतर्वा बृहन्न् आर्क्षो अनीक एधते ॥ RV_8,074.05a अमृतं जातवेदसं तिरस् तमांसि दर्शतम् । RV_8,074.05c घृताहवनम् Ŭyam ॥ RV_8,074.06a सबाधो यं जना इमे ऽग्निं हव्येभिर् ईळते । RV_8,074.06c जुह्वानासो यतस्रुचः ॥ RV_8,074.07a इयं ते नव्यसी मतिर् अग्ने अधाय्य् अस्मद् आ । RV_8,074.07c मन्द्र सुजात सुक्रतो ऽमूर दस्मातिथे ॥ RV_8,074.08a सा ते अग्ने शन्तमा चनिष्ठा भवतु प्रिया । RV_8,074.08c तया वर्धस्व सुष्टुतः ॥ RV_8,074.09a सा द्युम्नैर् द्युम्निनी बृहद् उपोप श्रवसि श्रवः । RV_8,074.09c दधीत वृत्रतूर्ये ॥ RV_8,074.10a अश्वम् इद् गां रथप्रां त्वेषम् इन्द्रं न सत्पतिम् । RV_8,074.10c यस्य श्रवांसि तूर्वथ पन्यम्-पन्यं च कृष्टयः ॥ RV_8,074.11a यं त्वा गोपवनो गिरा चनिष्ठद् अग्ने अङ्गिरः । RV_8,074.11c स पावक श्रुधी हवम् ॥ RV_8,074.12a यं त्वा जनास ईळते सबाधो वाजसातये । RV_8,074.12c स बोधि वृत्रतूर्ये ॥ RV_8,074.13a अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति । RV_8,074.13c शर्धांसीव स्तुकाविनाम् मृक्षा शीर्षा चतुर्णाम् ॥ RV_8,074.14a मां चत्वार आशवः शविष्ठस्य द्रवित्नवः । RV_8,074.14c सुरथासो अभि प्रयो वक्षन् वयो न तुग्र्यम् ॥ RV_8,074.15a सत्यम् इत् त्वा महेनदि परुष्ण्य् अव देदिशम् । RV_8,074.15c नेम् आपो अश्वदातरः शविष्ठाद् अस्ति मर्त्यः ॥ RV_8,075.01a युक्ष्वा हि देवहूतमां अश्वां अग्ने रथीर् इव । RV_8,075.01c नि होता पूर्व्यः सदः ॥ RV_8,075.02a उत नो देव देवां अच्छा वोचो विदुष्टरः । RV_8,075.02c श्रद् विश्वा वार्या कृधि ॥ RV_8,075.03a त्वं ह यद् यविष्ठ्य सहसः सूनव् आहुत । RV_8,075.03c ऋतावा यज्ञियो भुवः ॥ RV_8,075.04a अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । RV_8,075.04c मूर्धा कवी रयीणाम् ॥ RV_8,075.05a तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः । RV_8,075.05c नेदीयो यज्ञम् अङ्गिरः ॥ RV_8,075.06a तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया । RV_8,075.06c वृष्णे चोदस्व सुष्टुतिम् ॥ RV_8,075.07a कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः । RV_8,075.07c पणिं गोषु स्तरामहे ॥ RV_8,075.08a मा नो देवानां विशः प्रस्नातीर् इवोस्राः । RV_8,075.08c कृशं न हासुर् अघ्न्याः ॥ RV_8,075.09a मा नः समस्य dƬhya÷ परिद्वेषसो अंहतिः । RV_8,075.09c ऊर्मिर् न नावम् आ वधीत् ॥ RV_8,075.10a नमस् ते अग्न ओजसे गृणन्ति देव कृष्टयः । RV_8,075.10c अमैर् अमित्रम् अर्दय ॥ RV_8,075.11a कुवित् सु नो गविष्टये ऽग्ने संवेषिषो रयिम् । RV_8,075.11c उरुकृद् उरु णस् कृधि ॥ RV_8,075.12a मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा । RV_8,075.12c संवर्गं सं रयिं जय ॥ RV_8,075.13a अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुच्छुना । RV_8,075.13c वर्धा नो अमवच् छवः ॥ RV_8,075.14a यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा । RV_8,075.14c तं घेद् अग्निर् वृधावति ॥ RV_8,075.15a परस्या अधि संवतो ऽवरां अभ्य् आ तर । RV_8,075.15c यत्राहम् अस्मि तां अव ॥ RV_8,075.16a विद्मा हि ते पुरा वयम् अग्ने पितुर् यथावसः । RV_8,075.16c अधा ते सुम्नम् ईमहे ॥ RV_8,076.01a इमं नु मायिनं हुव इन्द्रम् ईशानम् ओजसा । RV_8,076.01c मरुत्वन्तं न वृञ्जसे ॥ RV_8,076.02a अयम् इन्द्रो मरुत्सखा वि वृत्रस्याभिनच् छिरः । RV_8,076.02c वज्रेण शतपर्वणा ॥ RV_8,076.03a वावृधानो मरुत्सखेन्द्रो वि वृत्रम् ऐरयत् । RV_8,076.03c सृजन् समुद्रिया अपः ॥ RV_8,076.04a अयं ह येन वा इदं स्वर् मरुत्वता जितम् । RV_8,076.04c इन्द्रेण सोमपीतये ॥ RV_8,076.05a मरुत्वन्तम् ऋजीषिणम् ओजस्वन्तं विरप्शिनम् । RV_8,076.05c इन्द्रं गीर्भिर् हवामहे ॥ RV_8,076.06a इन्द्रम् प्रत्नेन मन्मना मरुत्वन्तं हवामहे । RV_8,076.06c अस्य सोमस्य पीतये ॥ RV_8,076.07a मरुत्वां इन्द्र mŬhva÷ पिबा सोमं शतक्रतो । RV_8,076.07c अस्मिन् यज्ञे पुरुष्टुत ॥ RV_8,076.08a तुभ्येद् इन्द्र मरुत्वते सुताः सोमासो अद्रिवः । RV_8,076.08c हृदा हूयन्त उक्थिनः ॥ RV_8,076.09a पिबेद् इन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु । RV_8,076.09c वज्रं शिशान ओजसा ॥ RV_8,076.10a उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः । RV_8,076.10c सोमम् इन्द्र चमू सुतम् ॥ RV_8,076.11a अनु त्वा रोदसी उभे क्रक्षमाणम् अकृपेताम् । RV_8,076.11c इन्द्र यद् दस्युहाभवः ॥ RV_8,076.12a वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतस्पृशम् । RV_8,076.12c इन्द्रात् परि तन्वम् ममे ॥ RV_8,077.01a जज्ञानो नु शतक्रतुर् वि पृच्छद् इति मातरम् । RV_8,077.01c क उग्राः के ह शृण्विरे ॥ RV_8,077.02a आद् ईं शवस्य् अब्रवीद् और्णवाभम् अहीशुवम् । RV_8,077.02c ते पुत्र सन्तु निष्टुरः ॥ RV_8,077.03a सम् इत् तान् वृत्रहाखिदत् खे अरां इव खेदया । RV_8,077.03c प्रवृद्धो दस्युहाभवत् ॥ RV_8,077.04a एकया प्रतिधापिबत् साकं सरांसि त्रिंशतम् । RV_8,077.04c इन्द्रः सोमस्य काणुका ॥ RV_8,077.05a अभि गन्धर्वम् अतृणद् अबुध्नेषु रजस्स्व् आ । RV_8,077.05c इन्द्रो ब्रह्मभ्य इद् वृधे ॥ RV_8,077.06a निर् आविध्यद् गिरिभ्य आ धारयत् पक्वम् ओदनम् । RV_8,077.06c इन्द्रो बुन्दं स्वाततम् ॥ RV_8,077.07a शतब्रध्न इषुस् तव सहस्रपर्ण एक इत् । RV_8,077.07c यम् इन्द्र चकृषे युजम् ॥ RV_8,077.08a तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे । RV_8,077.08c सद्यो जात ऋभुष्ठिर ॥ RV_8,077.09a एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा । RV_8,077.09c हृदा vŬv अधारयः ॥ RV_8,077.10a विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः । RV_8,077.10c शतम् महिषान् क्षीरपाकम् ओदनं वराहम् इन्द्र एमुषम् ॥ RV_8,077.11a तुविक्षं ते सुकृतं सूमयं धनुः साधुर् बुन्दो हिरण्ययः । RV_8,077.11c उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिद् ऋदूवृधा ॥ RV_8,078.01a पुरोळाशं नो अन्धस इन्द्र सहस्रम् आ भर । RV_8,078.01c शता च शूर गोनाम् ॥ RV_8,078.02a आ नो भर व्यञ्जनं गाम् अश्वम् अभ्यञ्जनम् । RV_8,078.02c सचा मना हिरण्यया ॥ RV_8,078.03a उत नः कर्णशोभना पुरूणि धृष्णव् आ भर । RV_8,078.03c त्वं हि शृण्विषे वसो ॥ RV_8,078.04a नकीं वृधीक इन्द्र ते न सुषा न सुदा उत । RV_8,078.04c नान्यस् त्वच् छूर वाघतः ॥ RV_8,078.05a नकीम् इन्द्रो निकर्तवे न शक्रः परिशक्तवे । RV_8,078.05c विश्वं शृणोति पश्यति ॥ RV_8,078.06a स मन्युम् मर्त्यानाम् अदब्धो नि चिकीषते । RV_8,078.06c पुरा निदश् चिकीषते ॥ RV_8,078.07a क्रत्व इत् पूर्णम् उदरं तुरस्यास्ति विधतः । RV_8,078.07c वृत्रघ्नः सोमपाव्नः ॥ RV_8,078.08a त्वे वसूनि संगता विश्वा च सोम सौभगा । RV_8,078.08c सुदात्व् अपरिह्वृता ॥ RV_8,078.09a त्वाम् इद् यवयुर् मम कामो गव्युर् हिरण्ययुः । RV_8,078.09c त्वाम् अश्वयुर् एषते ॥ RV_8,078.10a तवेद् इन्द्राहम् आशसा हस्ते दात्रं चना ददे । RV_8,078.10c दिनस्य वा मघवन् सम्भृतस्य वा पूर्धि यवस्य काशिना ॥ RV_8,079.01a अयं कृत्नुर् अगृभीतो विश्वजिद् उद्भिद् इत् सोमः । RV_8,079.01c ऋषिर् विप्रः काव्येन ॥ RV_8,079.02a अभ्य् ऊर्णोति यन् नग्नम् भिषक्ति विश्वं यत् तुरम् । RV_8,079.02c प्रेम् अन्धः ख्यन् निः श्रोणो भूत् ॥ RV_8,079.03a त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्यः । RV_8,079.03c उरु यन्तासि वरूथम् ॥ RV_8,079.04a त्वं चित्ती तव दक्षैर् दिव आ पृथिव्या ऋजीषिन् । RV_8,079.04c यावीर् अघस्य चिद् द्वेषः ॥ RV_8,079.05a अर्थिनो यन्ति चेद् अर्थं गच्छान् इद् ददुषो रातिम् । RV_8,079.05c ववृज्युस् तृष्यतः कामम् ॥ RV_8,079.06a विदद् यत् पूर्व्यं नष्टम् उद् ईम् ऋतायुम् ईरयत् । RV_8,079.06c प्रेम् आयुस् तारीद् अतीर्णम् ॥ RV_8,079.07a सुशेवो नो मृळयाकुर् अदृप्तक्रतुर् अवातः । RV_8,079.07c भवा नः सोम शं हृदे ॥ RV_8,079.08a मा नः सोम सं वीविजो मा वि बीभिषथा राजन् । RV_8,079.08c मा नो हार्दि त्विषा वधीः ॥ RV_8,079.09a अव यत् स्वे सधस्थे देवानां दुर्मतीर् ईक्षे । RV_8,079.09c राजन्न् अप द्विषः सेध mŬhvo अप स्रिधः सेध ॥ RV_8,080.01a नह्य् अन्यम् बळाकरम् मर्डितारं शतक्रतो । RV_8,080.01c त्वं न इन्द्र मृळय ॥ RV_8,080.02a यो नः शश्वत् पुराविथामृध्रो वाजसातये । RV_8,080.02c स त्वं न इन्द्र मृळय ॥ RV_8,080.03a किम् अङ्ग रध्रचोदनः सुन्वानस्यावितेद् असि । RV_8,080.03c कुवित् स्व् इन्द्र णः शकः ॥ RV_8,080.04a इन्द्र प्र णो रथम् अव पश्चाच् चित् सन्तम् अद्रिवः । RV_8,080.04c पुरस्ताद् एनम् मे कृधि ॥ RV_8,080.05a हन्तो नु किम् आससे प्रथमं नो रथं कृधि । RV_8,080.05c उपमं वाजयु श्रवः ॥ RV_8,080.06a अवा नो वाजयुं रथं सुकरं ते किम् इत् परि । RV_8,080.06c अस्मान् सु जिग्युषस् कृधि ॥ RV_8,080.07a इन्द्र दृह्यस्व पूर् असि भद्रा त एति निष्कृतम् । RV_8,080.07c इयं धीर् ऋत्वियावती ॥ RV_8,080.08a मा सीम् अवद्य आ भाग् उर्वी këÂhà हितं धनम् । RV_8,080.08c अपावृक्ता अरत्नयः ॥ RV_8,080.09a तुरीयं नाम यज्ञियं यदा करस् तद् उश्मसि । RV_8,080.09c आद् इत् पतिर् न ओहसे ॥ RV_8,080.10a अवीवृधद् वो अमृता अमन्दीद् एकद्यूर् देवा उत याश् च देवीः । RV_8,080.10c तस्मा उ राधः कृणुत प्रशस्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_8,081.01a आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । RV_8,081.01c महाहस्ती दक्षिणेन ॥ RV_8,081.02a विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् । RV_8,081.02c तुविमात्रम् अवोभिः ॥ RV_8,081.03a नहि त्वा शूर देवा न मर्तासो दित्सन्तम् । RV_8,081.03c भीमं न गां वारयन्ते ॥ RV_8,081.04a एतो न्व् इन्द्रं स्तवामेशानं वस्वः स्वराजम् । RV_8,081.04c न राधसा मर्धिषन् नः ॥ RV_8,081.05a प्र स्तोषद् उप गासिषच् छ्रवत् साम गीयमानम् । RV_8,081.05c अभि राधसा जुगुरत् ॥ RV_8,081.06a आ नो भर दक्षिणेनाभि सव्येन प्र मृश । RV_8,081.06c इन्द्र मा नो वसोर् निर् भाक् ॥ RV_8,081.07a उप क्रमस्वा भर धृषता धृष्णो जनानाम् । RV_8,081.07c अदाशूष्टरस्य वेदः ॥ RV_8,081.08a इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः । RV_8,081.08c अस्माभिः सु तं सनुहि ॥ RV_8,081.09a सद्योजुवस् ते वाजा अस्मभ्यं विश्वश्चन्द्राः । RV_8,081.09c वशैश् च मक्षू जरन्ते ॥ RV_8,082.01a आ प्र द्रव परावतो ऽर्वावतश् च वृत्रहन् । RV_8,082.01c मध्वः प्रति प्रभर्मणि ॥ RV_8,082.02a तीव्राः सोमास आ गहि सुतासो मादयिष्णवः । RV_8,082.02c पिबा दधृग् यथोचिषे ॥ RV_8,082.03a इषा मन्दस्वाद् उ ते ऽरं वराय मन्यवे । RV_8,082.03c भुवत् त इन्द्र शं हृदे ॥ RV_8,082.04a आ त्व् अशत्रव् आ गहि न्य् उक्थानि च हूयसे । RV_8,082.04c उपमे रोचने दिवः ॥ RV_8,082.05a तुभ्यायम् अद्रिभिः सुतो गोभिः श्रीतो मदाय कम् । RV_8,082.05c प्र सोम इन्द्र हूयते ॥ RV_8,082.06a इन्द्र श्रुधि सु मे हवम् अस्मे सुतस्य गोमतः । RV_8,082.06c वि पीतिं तृप्तिम् अश्नुहि ॥ RV_8,082.07a य इन्द्र चमसेष्व् आ सोमश् चमूषु ते सुतः । RV_8,082.07c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,082.08a यो अप्सु चन्द्रमा इव सोमश् चमूषु ददृशे । RV_8,082.08c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,082.09a यं ते श्येनः पदाभरत् तिरो रजांस्य् अस्पृतम् । RV_8,082.09c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,083.01a देवानाम् इद् अवो महत् तद् आ वृणीमहे वयम् । RV_8,083.01c वृष्णाम् अस्मभ्यम् ऊतये ॥ RV_8,083.02a ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा । RV_8,083.02c वृधासश् च प्रचेतसः ॥ RV_8,083.03a अति नो विष्पिता पुरु नौभिर् अपो न पर्षथ । RV_8,083.03c यूयम् ऋतस्य रथ्यः ॥ RV_8,083.04a वामं नो अस्त्व् अर्यमन् वामं वरुण शंस्यम् । RV_8,083.04c वामं ह्य् आवृणीमहे ॥ RV_8,083.05a वामस्य हि प्रचेतस ईशानाशो रिशादसः । RV_8,083.05c नेम् आदित्या अघस्य यत् ॥ RV_8,083.06a वयम् इद् वः सुदानवः क्षियन्तो यान्तो अध्वन्न् आ । RV_8,083.06c देवा वृधाय हूमहे ॥ RV_8,083.07a अधि न इन्द्रैषां विष्णो सजात्यानाम् । RV_8,083.07c इता मरुतो अश्विना ॥ RV_8,083.08a प्र भ्रातृत्वं सुदानवो ऽध द्विता समान्या । RV_8,083.08c मातुर् गर्भे भरामहे ॥ RV_8,083.09a यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । RV_8,083.09c अधा चिद् व उत ब्रुवे ॥ RV_8,084.01a प्रेष्ठं वो अतिथिं स्तुषे मित्रम् इव प्रियम् । RV_8,084.01c अग्निं रथं न वेद्यम् ॥ RV_8,084.02a कविम् इव प्रचेतसं यं देवासो अध द्विता । RV_8,084.02c नि मर्त्येष्व् आदधुः ॥ RV_8,084.03a त्वं यविष्ठ दाशुषो नॄंः पाहि शृणुधी गिरः । RV_8,084.03c रक्षा तोकम् उत त्मना ॥ RV_8,084.04a कया ते अग्ने अङ्गिर ऊर्जो नपाद् उपस्तुतिम् । RV_8,084.04c वराय देव मन्यवे ॥ RV_8,084.05a दाशेम कस्य मनसा यज्ञस्य सहसो यहो । RV_8,084.05c कद् उ वोच इदं नमः ॥ RV_8,084.06a अधा त्वं हि नस् करो विश्वा अस्मभ्यं सुक्षितीः । RV_8,084.06c वाजद्रविणसो गिरः ॥ RV_8,084.07a कस्य नूनम् परीणसो धियो जिन्वसि दम्पते । RV_8,084.07c गोषाता यस्य ते गिरः ॥ RV_8,084.08a तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु । RV_8,084.08c स्वेषु क्षयेषु वाजिनम् ॥ RV_8,084.09a क्षेति क्षेमेभिः साधुभिर् नकिर् यं घ्नन्ति हन्ति यः । RV_8,084.09c अग्ने सुवीर एधते ॥ RV_8,085.01a आ मे हवं नासत्याश्विना गच्छतं युवम् । RV_8,085.01c मध्वः सोमस्य पीतये ॥ RV_8,085.02a इमम् मे स्तोमम् अश्विनेमम् मे शृणुतं हवम् । RV_8,085.02c मध्वः सोमस्य पीतये ॥ RV_8,085.03a अयं वां कृष्णो अश्विना हवते वाजिनीवसू । RV_8,085.03c मध्वः सोमस्य पीतये ॥ RV_8,085.04a शृणुतं जरितुर् हवं कृष्णस्य स्तुवतो नरा । RV_8,085.04c मध्वः सोमस्य पीतये ॥ RV_8,085.05a छर्दिर् यन्तम् अदाभ्यं विप्राय स्तुवते नरा । RV_8,085.05c मध्वः सोमस्य पीतये ॥ RV_8,085.06a गच्छतं दाशुषो गृहम् इत्था स्तुवतो अश्विना । RV_8,085.06c मध्वः सोमस्य पीतये ॥ RV_8,085.07a युञ्जाथां रासभं रथे vŬvaÇge वृषण्वसू । RV_8,085.07c मध्वः सोमस्य पीतये ॥ RV_8,085.08a त्रिवन्धुरेण त्रिवृता रथेना यातम् अश्विना । RV_8,085.08c मध्वः सोमस्य पीतये ॥ RV_8,085.09a नू मे गिरो नासत्याश्विना प्रावतं युवम् । RV_8,085.09c मध्वः सोमस्य पीतये ॥ RV_8,086.01a उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः । RV_8,086.01c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.02a कथा नूनं वां विमना उप स्तवद् युवं धियं ददथुर् वस्यैष्टये । RV_8,086.02c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.03a युवं हि ष्मा पुरुभुजेमम् एधतुं विष्णाप्वे ददथुर् वस्यैष्टये । RV_8,086.03c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.04a उत त्यं वीरं धनसाम् ऋजीषिणं दूरे चित् सन्तम् अवसे हवामहे । RV_8,086.04c यस्य स्वादिष्ठा सुमतिः पितुर् यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.05a ऋतेन देवः सविता शमायत ऋतस्य शृङ्गम् उर्विया वि पप्रथे । RV_8,086.05c ऋतं सासाह महि चित् पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,087.01a द्युम्नी वां स्तोमो अश्विना क्रिविर् न सेक आ गतम् । RV_8,087.01c मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराव् इवेरिणे ॥ RV_8,087.02a पिबतं घर्मम् मधुमन्तम् अश्विना बर्हिः सीदतं नरा । RV_8,087.02c ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥ RV_8,087.03a आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत । RV_8,087.03c ता वर्तिर् यातम् उप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥ RV_8,087.04a पिबतं सोमम् मधुमन्तम् अश्विना बर्हिः सीदतं सुमत् । RV_8,087.04c ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराव् इवेरिणम् ॥ RV_8,087.05a आ नूनं यातम् अश्विनाश्वेभिः प्रुषितप्सुभिः । RV_8,087.05c दस्रा हिरण्यवर्तनी शुभस् पती पातं सोमम् ऋतावृधा ॥ RV_8,087.06a वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये । RV_8,087.06c ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्य् आ गतम् ॥ RV_8,088.01a तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः । RV_8,088.01c अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर् नवामहे ॥ RV_8,088.02a द्युक्षं सुदानुं तविषीभिर् आवृतं गिरिं न पुरुभोजसम् । RV_8,088.02c क्षुमन्तं वाजं शतिनं सहस्रिणम् मक्षू गोमन्तम् ईमहे ॥ RV_8,088.03a न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः । RV_8,088.03c यद् दित्ससि स्तुवते मावते वसु नकिष् टद् आ मिनाति ते ॥ RV_8,088.04a योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना । RV_8,088.04c आ त्वायम् अर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥ RV_8,088.05a प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस् परि । RV_8,088.05c न त्वा विव्याच रज इन्द्र पार्थिवम् अनु स्वधां ववक्षिथ ॥ RV_8,088.06a नकिः परिष्टिर् मघवन् मघस्य ते यद् दाशुषे दशस्यसि । RV_8,088.06c अस्माकम् बोध्य् उचथस्य चोदिता मंहिष्ठो वाजसातये ॥ RV_8,089.01a बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् । RV_8,089.01c येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥ RV_8,089.02a अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् । RV_8,089.02c देवास् त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥ RV_8,089.03a प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । RV_8,089.03c वृत्रं हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ॥ RV_8,089.04a अभि प्र भर धृषता धृषन्मनः श्रवश् चित् ते असद् बृहत् । RV_8,089.04c अर्षन्त्व् आपो जवसा वि मातरो हनो वृत्रं जया स्वः ॥ RV_8,089.05a यज् जायथा अपूर्व्य मघवन् वृत्रहत्याय । RV_8,089.05c तत् पृथिवीम् अप्रथयस् तद् अस्तभ्ना उत द्याम् ॥ RV_8,089.06a तत् ते यज्ञो अजायत तद् अर्क उत हस्कृतिः । RV_8,089.06c तद् विश्वम् अभिभूर् असि यज् जातं यच् च जन्त्वम् ॥ RV_8,089.07a आमासु पक्वम् ऐरय आ सूर्यं रोहयो दिवि । RV_8,089.07c घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे बृहत् ॥ RV_8,090.01a आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु । RV_8,090.01c उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥ RV_8,090.02a त्वं दाता प्रथमो राधसाम् अस्य् असि सत्य ईशानकृत् । RV_8,090.02c तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ RV_8,090.03a ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता । RV_8,090.03c इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥ RV_8,090.04a त्वं हि सत्यो मघवन्न् अनानतो वृत्रा भूरि न्यृञ्जसे । RV_8,090.04c स त्वं शविष्ठ वज्रहस्त दाशुषे 'rväcaæ रयिम् आ कृधि ॥ RV_8,090.05a त्वम् इन्द्र यशा अस्य् ऋजीषी शवसस् पते । RV_8,090.05c त्वं वृत्राणि हंस्य् अप्रतीन्य् एक इद् अनुत्ता चर्षणीधृता ॥ RV_8,090.06a तम् उ त्वा नूनम् असुर प्रचेतसं राधो भागम् इवेमहे । RV_8,090.06c महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥ RV_8,091.01a कन्या वार् अवायती सोमम् अपि स्रुताविदत् । RV_8,091.01c अस्तम् भरन्त्य् अब्रवीद् इन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥ RV_8,091.02a असौ य एषि वीरको गृहं-गृहं विचाकशद् । RV_8,091.02c इमं जम्भसुतम् पिब धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ॥ RV_8,091.03a आ चन त्वा चिकित्सामो ऽधि चन त्वा नेमसि । RV_8,091.03c शनैर् इव शनकैर् इवेन्द्रायेन्दो परि स्रव ॥ RV_8,091.04a कुविच् छकत् कुवित् करत् कुविन् नो वस्यसस् करत् । RV_8,091.04c कुवित् पतिद्विषो यतीर् इन्द्रेण संगमामहै ॥ RV_8,091.05a इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय । RV_8,091.05c शिरस् ततस्योर्वराम् आद् इदम् म उपोदरे ॥ RV_8,091.06a असौ च या न उर्वराद् इमां तन्वम् मम । RV_8,091.06c अथो ततस्य यच् छिरः सर्वा ता रोमशा कृधि ॥ RV_8,091.07a खे रथस्य खे ऽनसः खे युगस्य शतक्रतो । RV_8,091.07c अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोः सूर्यत्वचम् ॥ RV_8,092.01a पान्तम् आ वो अन्धस इन्द्रम् अभि प्र गायत । RV_8,092.01c विश्वासाहं शतक्रतुम् मंहिष्ठं चर्षणीनाम् ॥ RV_8,092.02a पुरुहूतम् पुरुष्टुतं गाथान्यं सनश्रुतम् । RV_8,092.02c इन्द्र इति ब्रवीतन ॥ RV_8,092.03a इन्द्र इन् नो महानां दाता वाजानां नृतुः । RV_8,092.03c महां अभिज्ञ्व् आ यमत् ॥ RV_8,092.04a अपाद् उ शिप्र्य् अन्धसः सुदक्षस्य प्रहोषिणः । RV_8,092.04c इन्दोर् इन्द्रो यवाशिरः ॥ RV_8,092.05a तम् v अभि प्रार्चतेन्द्रं सोमस्य पीतये । RV_8,092.05c तद् इद् ध्य् अस्य वर्धनम् ॥ RV_8,092.06a अस्य पीत्वा मदानां देवो देवस्यौजसा । RV_8,092.06c विश्वाभि भुवना भुवत् ॥ RV_8,092.07a त्यम् उ वः सत्रासाहं विश्वासु गीर्ष्व् आयतम् । RV_8,092.07c आ च्यावयस्य् ऊतये ॥ RV_8,092.08a युध्मं सन्तम् अनर्वाणं सोमपाम् अनपच्युतम् । RV_8,092.08c नरम् अवार्यक्रतुम् ॥ RV_8,092.09a शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम । RV_8,092.09c अवा नः पार्ये धने ॥ RV_8,092.10a अतश् चिद् इन्द्र ण उपा याहि शतवाजया । RV_8,092.10c इषा सहस्रवाजया ॥ RV_8,092.11a अयाम धीवतो धियो ऽर्वद्भिः शक्र गोदरे । RV_8,092.11c जयेम पृत्सु वज्रिवः ॥ RV_8,092.12a वयम् उ त्वा शतक्रतो गावो न यवसेष्व् आ । RV_8,092.12c उक्थेषु रणयामसि ॥ RV_8,092.13a विश्वा हि मर्त्यत्वनानुकामा शतक्रतो । RV_8,092.13c अगन्म वज्रिन्न् आशसः ॥ RV_8,092.14a त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः । RV_8,092.14c न त्वाम् इन्द्राति रिच्यते ॥ RV_8,092.15a स नो वृषन् सनिष्ठया सं घोरया द्रवित्न्वा । RV_8,092.15c धियाविड्ढि पुरन्ध्या ॥ RV_8,092.16a यस् ते नूनं शतक्रतव् इन्द्र द्युम्नितमो मदः । RV_8,092.16c तेन नूनम् मदे मदेः ॥ RV_8,092.17a यस् ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः । RV_8,092.17c य ओजोदातमो मदः ॥ RV_8,092.18a विद्मा हि यस् ते अद्रिवस् त्वादत्तः सत्य सोमपाः । RV_8,092.18c विश्वासु दस्म कृष्टिषु ॥ RV_8,092.19a इन्द्राय मद्वने सुतम् परि ष्टोभन्तु नो गिरः । RV_8,092.19c अर्कम् अर्चन्तु कारवः ॥ RV_8,092.20a यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः । RV_8,092.20c इन्द्रं सुते हवामहे ॥ RV_8,092.21a त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत । RV_8,092.21c तम् इद् वर्धन्तु नो गिरः ॥ RV_8,092.22a आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः । RV_8,092.22c न त्वाम् इन्द्राति रिच्यते ॥ RV_8,092.23a विव्यक्थ महिना वृषन् भक्षं सोमस्य जागृवे । RV_8,092.23c य इन्द्र जठरेषु ते ॥ RV_8,092.24a अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । RV_8,092.24c अरं धामभ्य इन्दवः ॥ RV_8,092.25a अरम् अश्वाय गायति श्रुतकक्षो अरं गवे । RV_8,092.25c अरम् इन्द्रस्य धाम्ने ॥ RV_8,092.26a अरं हि ष्म सुतेषु णः सोमेष्व् इन्द्र भूषसि । RV_8,092.26c अरं ते शक्र दावने ॥ RV_8,092.27a पराकात्ताच् चिद् अद्रिवस् त्वां नक्षन्त नो गिरः । RV_8,092.27c अरं गमाम ते वयम् ॥ RV_8,092.28a एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः । RV_8,092.28c एवा ते राध्यम् मनः ॥ RV_8,092.29a एवा रातिस् तुवीमघ विश्वेभिर् धायि धातृभिः । RV_8,092.29c अधा चिद् इन्द्र मे सचा ॥ RV_8,092.30a मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानाम् पते । RV_8,092.30c मत्स्वा सुतस्य गोमतः ॥ RV_8,092.31a मा न इन्द्राभ्य् आदिशः सूरो अक्तुष्व् आ यमन् । RV_8,092.31c त्वा युजा वनेम तत् ॥ RV_8,092.32a त्वयेद् इन्द्र युजा वयम् प्रति ब्रुवीमहि स्पृधः । RV_8,092.32c त्वम् अस्माकं तव स्मसि ॥ RV_8,092.33a त्वाम् इद् धि त्वायवो ऽनुनोनुवतश् चरान् । RV_8,092.33c सखाय इन्द्र कारवः ॥ RV_8,093.01a उद् घेद् अभि श्रुतामघं वृषभं नर्यापसम् । RV_8,093.01c अस्तारम् एषि सूर्य ॥ RV_8,093.02a नव यो नवतिम् पुरो बिभेद बाह्वोजसा । RV_8,093.02c अहिं च वृत्रहावधीत् ॥ RV_8,093.03a स न इन्द्रः शिवः सखाश्वावद् गोमद् यवमत् । RV_8,093.03c उरुधारेव दोहते ॥ RV_8,093.04a यद् अद्य कच् च वृत्रहन्न् उदगा अभि सूर्य । RV_8,093.04c सर्वं तद् इन्द्र ते वशे ॥ RV_8,093.05a यद् वा प्रवृद्ध सत्पते न मरा इति मन्यसे । RV_8,093.05c उतो तत् सत्यम् इत् तव ॥ RV_8,093.06a ये सोमासः परावति ये अर्वावति सुन्विरे । RV_8,093.06c सर्वांस् तां इन्द्र गच्छसि ॥ RV_8,093.07a तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे । RV_8,093.07c स वृषा वृषभो भुवत् ॥ RV_8,093.08a इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । RV_8,093.08c द्युम्नी श्लोकी स सोम्यः ॥ RV_8,093.09a गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । RV_8,093.09c ववक्ष ऋष्वो अस्तृतः ॥ RV_8,093.10a दुर्गे चिन् नः सुगं कृधि गृणान इन्द्र गिर्वणः । RV_8,093.10c त्वं च मघवन् वशः ॥ RV_8,093.11a यस्य ते नू चिद् आदिशं न मिनन्ति स्वराज्यम् । RV_8,093.11c न देवो नाध्रिगुर् जनः ॥ RV_8,093.12a अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः । RV_8,093.12c उभे सुशिप्र रोदसी ॥ RV_8,093.13a त्वम् एतद् अधारयः कृष्णासु रोहिणीषु च । RV_8,093.13c परुष्णीषु रुशत् पयः ॥ RV_8,093.14a वि यद् अहेर् अध त्विषो विश्वे देवासो अक्रमुः । RV_8,093.14c विदन् मृगस्य तां अमः ॥ RV_8,093.15a आद् उ मे निवरो भुवद् वृत्रहादिष्ट पौंस्यम् । RV_8,093.15c अजातशत्रुर् अस्तृतः ॥ RV_8,093.16a श्रुतं वो वृत्रहन्तमम् प्र शर्धं चर्षणीनाम् । RV_8,093.16c आ शुषे राधसे महे ॥ RV_8,093.17a अया धिया च गव्यया पुरुणामन् पुरुष्टुत । RV_8,093.17c यत् सोमे-सोम आभवः ॥ RV_8,093.18a बोधिन्मना इद् अस्तु नो वृत्रहा भूर्यासुतिः । RV_8,093.18c शृणोतु शक्र आशिषम् ॥ RV_8,093.19a कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । RV_8,093.19c कया स्तोतृभ्य आ भर ॥ RV_8,093.20a कस्य वृषा सुते सचा नियुत्वान् वृषभो रणत् । RV_8,093.20c वृत्रहा सोमपीतये ॥ RV_8,093.21a अभी षु णस् त्वं रयिम् मन्दसानः सहस्रिणम् । RV_8,093.21c प्रयन्ता बोधि दाशुषे ॥ RV_8,093.22a पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये । RV_8,093.22c अपां जग्मिर् निचुम्पुणः ॥ RV_8,093.23a इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे । RV_8,093.23c अच्छावभृथम् ओजसा ॥ RV_8,093.24a इह त्या सधमाद्या हरी हिरण्यकेश्या । RV_8,093.24c वोळ्हाम् अभि प्रयो हितम् ॥ RV_8,093.25a तुभ्यं सोमाः सुता इमे स्तीर्णम् बर्हिर् विभावसो । RV_8,093.25c स्तोतृभ्य इन्द्रम् आ वह ॥ RV_8,093.26a आ ते दक्षं वि रोचना दधद् रत्ना वि दाशुषे । RV_8,093.26c स्तोतृभ्य इन्द्रम् अर्चत ॥ RV_8,093.27a आ ते दधामीन्द्रियम् उक्था विश्वा शतक्रतो । RV_8,093.27c स्तोतृभ्य इन्द्र मृळय ॥ RV_8,093.28a भद्रम्-भद्रं न आ भरेषम् ऊर्जं शतक्रतो । RV_8,093.28c यद् इन्द्र मृळयासि नः ॥ RV_8,093.29a स नो विश्वान्य् आ भर सुवितानि शतक्रतो । RV_8,093.29c यद् इन्द्र मृळयासि नः ॥ RV_8,093.30a त्वाम् इद् वृत्रहन्तम सुतावन्तो हवामहे । RV_8,093.30c यद् इन्द्र मृळयासि नः ॥ RV_8,093.31a उप नो हरिभिः सुतं याहि मदानाम् पते । RV_8,093.31c उप नो हरिभिः सुतम् ॥ RV_8,093.32a द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । RV_8,093.32c उप नो हरिभिः सुतम् ॥ RV_8,093.33a त्वं हि वृत्रहन्न् एषाम् पाता सोमानाम् असि । RV_8,093.33c उप नो हरिभिः सुतम् ॥ RV_8,093.34a इन्द्र इषे ददातु न ऋभुक्षणम् ऋभुं रयिम् । RV_8,093.34c वाजी ददातु वाजिनम् ॥ RV_8,094.01a गौर् धयति मरुतां श्रवस्युर् माता मघोनाम् । RV_8,094.01c युक्ता वह्नी रथानाम् ॥ RV_8,094.02a यस्या देवा उपस्थे व्रता विश्वे धारयन्ते । RV_8,094.02c सूर्यामासा दृशे कम् ॥ RV_8,094.03a तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । RV_8,094.03c मरुतः सोमपीतये ॥ RV_8,094.04a अस्ति सोमो अयं सुतः पिबन्त्य् अस्य मरुतः । RV_8,094.04c उत स्वराजो अश्विना ॥ RV_8,094.05a पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । RV_8,094.05c त्रिषधस्थस्य जावतः ॥ RV_8,094.06a उतो न्व् अस्य जोषम् आं इन्द्रः सुतस्य गोमतः । RV_8,094.06c प्रातर् होतेव मत्सति ॥ RV_8,094.07a कद् अत्विषन्त सूरयस् तिर आप इव स्रिधः । RV_8,094.07c अर्षन्ति पूतदक्षसः ॥ RV_8,094.08a कद् वो अद्य महानां देवानाम् अवो वृणे । RV_8,094.08c त्मना च दस्मवर्चसाम् ॥ RV_8,094.09a आ ये विश्वा पार्थिवानि पप्रथन् रोचना दिवः । RV_8,094.09c मरुतः सोमपीतये ॥ RV_8,094.10a त्यान् नु पूतदक्षसो दिवो वो मरुतो हुवे । RV_8,094.10c अस्य सोमस्य पीतये ॥ RV_8,094.11a त्यान् नु ये वि रोदसी तस्तभुर् मरुतो हुवे । RV_8,094.11c अस्य सोमस्य पीतये ॥ RV_8,094.12a त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे । RV_8,094.12c अस्य सोमस्य पीतये ॥ RV_8,095.01a आ त्वा गिरो रथीर् इवास्थुः सुतेषु गिर्वणः । RV_8,095.01c अभि त्वा सम् अनूषतेन्द्र वत्सं न मातरः ॥ RV_8,095.02a आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः । RV_8,095.02c पिबा त्व् अस्यान्धस इन्द्र विश्वासु ते हितम् ॥ RV_8,095.03a पिबा सोमम् मदाय कम् इन्द्र श्येनाभृतं सुतम् । RV_8,095.03c त्वं हि शश्वतीनाम् पती राजा विशाम् असि ॥ RV_8,095.04a श्रुधी हवं तिरश्च्या इन्द्र यस् त्वा सपर्यति । RV_8,095.04c सुवीर्यस्य गोमतो रायस् पूर्धि महां असि ॥ RV_8,095.05a इन्द्र यस् ते नवीयसीं गिरम् मन्द्राम् अजीजनत् । RV_8,095.05c चिकित्विन्मनसं धियम् प्रत्नाम् ऋतस्य पिप्युषीम् ॥ RV_8,095.06a तम् उ ष्टवाम यं गिर इन्द्रम् उक्थानि वावृधुः । RV_8,095.06c पुरूण्य् अस्य पौंस्या सिषासन्तो वनामहे ॥ RV_8,095.07a एतो न्व् इन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । RV_8,095.07c शुद्धैर् उक्थैर् वावृध्वांसं शुद्ध आशीर्वान् ममत्तु ॥ RV_8,095.08a इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिर् ऊतिभिः । RV_8,095.08c शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥ RV_8,095.09a इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे । RV_8,095.09c शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥ RV_8,096.01a अस्मा उषास आतिरन्त यामम् इन्द्राय नक्तम् ऊर्म्याः सुवाचः । RV_8,096.01c अस्मा आपो मातरः सप्त तस्थुर् नृभ्यस् तराय सिन्धवः सुपाराः ॥ RV_8,096.02a अतिविद्धा विथुरेणा चिद् अस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् । RV_8,096.02c न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश् चकार ॥ RV_8,096.03a इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर् भूयिष्ठम् ओजः । RV_8,096.03c शीर्षन्न् इन्द्रस्य क्रतवो निरेक आसन्न् एषन्त श्रुत्या उपाके ॥ RV_8,096.04a मन्ये त्वा यज्ञियं यज्ञियानाम् मन्ये त्वा च्यवनम् अच्युतानाम् । RV_8,096.04c मन्ये त्वा सत्वनाम् इन्द्र केतुम् मन्ये त्वा वृषभं चर्षणीनाम् ॥ RV_8,096.05a आ यद् वज्रम् बाह्वोर् इन्द्र धत्से मदच्युतम् अहये हन्तवा उ । RV_8,096.05c प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥ RV_8,096.06a तम् उ ष्टवाम य इमा जजान विश्वा जातान्य् अवराण्य् अस्मात् । RV_8,096.06c इन्द्रेण मित्रं दिधिषेम गीर्भिर् उपो नमोभिर् वृषभं विशेम ॥ RV_8,096.07a वृत्रस्य त्वा श्वसथाद् ईषमाणा विश्वे देवा अजहुर् ये सखायः । RV_8,096.07c मरुद्भिर् इन्द्र सख्यं ते अस्त्व् अथेमा विश्वाः पृतना जयासि ॥ RV_8,096.08a त्रिः षष्टिस् त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः । RV_8,096.08c उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥ RV_8,096.09a तिग्मम् आयुधम् मरुताम् अनीकं कस् त इन्द्र प्रति वज्रं दधर्ष । RV_8,096.09c अनायुधासो असुरा अदेवाश् चक्रेण तां अप वप ऋजीषिन् ॥ RV_8,096.10a मह उग्राय तवसे सुवृक्तिम् प्रेरय शिवतमाय पश्वः । RV_8,096.10c गिर्वाहसे गिर इन्द्राय पूर्वीर् धेहि तन्वे कुविद् अङ्ग वेदत् ॥ RV_8,096.11a उक्थवाहसे विभ्वे मनीषां द्रुणा न पारम् ईरया नदीनाम् । RV_8,096.11c नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविद् अङ्ग वेदत् ॥ RV_8,096.12a तद् विविड्ढि यत् त इन्द्रो जुजोषत् स्तुहि सुष्टुतिं नमसा विवास । RV_8,096.12c उप भूष जरितर् मा रुवण्यः श्रावया वाचं कुविद् अङ्ग वेदत् ॥ RV_8,096.13a अव द्रप्सो अंशुमतीम् अतिष्ठद् इयानः कृष्णो दशभिः सहस्रैः । RV_8,096.13c आवत् तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीर् नृमणा अधत्त ॥ RV_8,096.14a द्रप्सम् अपश्यं विषुणे चरन्तम् उपह्वरे नद्यो अंशुमत्याः । RV_8,096.14c नभो न कृष्णम् अवतस्थिवांसम् इष्यामि वो वृषणो युध्यताजौ ॥ RV_8,096.15a अध द्रप्सो अंशुमत्या उपस्थे ऽधारयत् तन्वं तित्विषाणः । RV_8,096.15c विशो अदेवीर् अभ्य् आचरन्तीर् बृहस्पतिना युजेन्द्रः ससाहे ॥ RV_8,096.16a त्वं ह त्यत् सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुर् इन्द्र । RV_8,096.16c गूळ्हे द्यावापृथिवी अन्व् अविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥ RV_8,096.17a त्वं ह त्यद् अप्रतिमानम् ओजो वज्रेण वज्रिन् धृषितो जघन्थ । RV_8,096.17c त्वं शुष्णस्यावातिरो वधत्रैस् त्वं गा इन्द्र शच्येद् अविन्दः ॥ RV_8,096.18a त्वं ह त्यद् वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ । RV_8,096.18c त्वं सिन्धूंर् असृजस् तस्तभानान् त्वम् अपो अजयो दासपत्नीः ॥ RV_8,096.19a स सुक्रतू रणिता यः सुतेष्व् अनुत्तमन्युर् यो अहेव रेवान् । RV_8,096.19c ya eka in nary अपांसि कर्ता स वृत्रहा प्रतीद् अन्यम् आहुः ॥ RV_8,096.20a स वृत्रहेन्द्रश् चर्षणीधृत् तं सुष्टुत्या हव्यं हुवेम । RV_8,096.20c स प्राविता मघवा नो ऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥ RV_8,096.21a स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव । RV_8,096.21c कृण्वन्न् अपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥ RV_8,097.01a या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः । RV_8,097.01c स्तोतारम् इन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥ RV_8,097.02a यम् इन्द्र दधिषे त्वम् अश्वं गाम् भागम् अव्ययम् । RV_8,097.02c यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥ RV_8,097.03a य इन्द्र सस्त्य् अव्रतो ऽनुष्वापम् अदेवयुः । RV_8,097.03c स्वैः ष एवैर् मुमुरत् पोष्यं रयिं सनुतर् धेहि तं ततः ॥ RV_8,097.04a यच् छक्रासि परावति यद् अर्वावति वृत्रहन् । RV_8,097.04c अतस् त्वा गीर्भिर् द्युगद् इन्द्र केशिभिः सुतावां आ विवासति ॥ RV_8,097.05a यद् वासि रोचने दिवः समुद्रस्याधि विष्टपि । RV_8,097.05c यत् पार्थिवे सदने वृत्रहन्तम यद् अन्तरिक्ष आ गहि ॥ RV_8,097.06a स नः सोमेषु सोमपाः सुतेषु शवसस् पते । RV_8,097.06c मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥ RV_8,097.07a मा न इन्द्र परा वृणग् भवा नः सधमाद्यः । RV_8,097.07c त्वं न ऊती त्वम् इन् न आप्यम् मा न इन्द्र परा वृणक् ॥ RV_8,097.08a अस्मे इन्द्र सचा सुते नि षदा पीतये मधु । RV_8,097.08c कृधी जरित्रे मघवन्न् अवो महद् अस्मे इन्द्र सचा सुते ॥ RV_8,097.09a न त्वा देवास आशत न मर्त्यासो अद्रिवः । RV_8,097.09c विश्वा जातानि शवसाभिभूर् असि न त्वा देवास आशत ॥ RV_8,097.10a विश्वाः पृतना अभिभूतरं नरं सजूस् ततक्षुर् इन्द्रं जजनुश् च राजसे । RV_8,097.10c क्रत्वा वरिष्ठं वर आमुरिम् उतोग्रम् ओजिष्ठं तवसं तरस्विनम् ॥ RV_8,097.11a सम् ईं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये । RV_8,097.11c स्वर्पतिं यद् ईं वृधे धृतव्रतो ह्य् ओजसा सम् ऊतिभिः ॥ RV_8,097.12a नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा । RV_8,097.12c सुदीतयो वो अद्रुहो ऽपि कर्णे तरस्विनः सम् ऋक्वभिः ॥ RV_8,097.13a तम् इन्द्रं जोहवीमि मघवानम् उग्रं सत्रा दधानम् अप्रतिष्कुतं शवांसि । RV_8,097.13c मंहिष्ठो गीर्भिर् आ च यज्ञियो ववर्तद् राये नो विश्वा सुपथा कृणोतु वज्री ॥ RV_8,097.14a त्वम् पुर इन्द्र चिकिद् एना व्य् ओजसा शविष्ठ शक्र नाशयध्यै । RV_8,097.14c त्वद् विश्वानि भुवनानि वज्रिन् द्यावा रेजेते पृथिवी च भीषा ॥ RV_8,097.15a तन् म ऋतम् इन्द्र शूर चित्र पात्व् अपो न वज्रिन् दुरिताति पर्षि भूरि । RV_8,097.15c कदा न इन्द्र राय आ दशस्येर् विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥ RV_8,098.01a इन्द्राय साम गायत विप्राय बृहते बृहत् । RV_8,098.01c धर्मकृते विपश्चिते पनस्यवे ॥ RV_8,098.02a त्वम् इन्द्राभिभूर् असि त्वं सूर्यम् अरोचयः । RV_8,098.02c विश्वकर्मा विश्वदेवो महां असि ॥ RV_8,098.03a विभ्राजञ् ज्योतिषा स्वर् अगच्छो रोचनं दिवः । RV_8,098.03c देवास् त इन्द्र सख्याय येमिरे ॥ RV_8,098.04a एन्द्र नो गधि प्रियः सत्राजिद् अगोह्यः । RV_8,098.04c गिरिर् न विश्वतस् पृथुः पतिर् दिवः ॥ RV_8,098.05a अभि हि सत्य सोमपा उभे बभूथ रोदसी । RV_8,098.05c इन्द्रासि सुन्वतो वृधः पतिर् दिवः ॥ RV_8,098.06a त्वं हि शश्वतीनाम् इन्द्र दर्ता पुराम् असि । RV_8,098.06c हन्ता दस्योर् मनोर् वृधः पतिर् दिवः ॥ RV_8,098.07a अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे । RV_8,098.07c उदेव यन्त उदभिः ॥ RV_8,098.08a वार् ण त्वा यव्याभिर् वर्धन्ति शूर ब्रह्माणि । RV_8,098.08c वावृध्वांसं चिद् अद्रिवो दिवे-दिवे ॥ RV_8,098.09a युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । RV_8,098.09c इन्द्रवाहा वचोयुजा ॥ RV_8,098.10a त्वं न इन्द्रा भरं ओजो नृम्णं शतक्रतो विचर्षणे । RV_8,098.10c आ वीरम् p­tanëaham ॥ RV_8,098.11a त्वं हि नः पिता वसो त्वम् माता शतक्रतो बभूविथ । RV_8,098.11c अधा ते सुम्नम् ईमहे ॥ RV_8,098.12a त्वां शुष्मिन् पुरुहूत वाजयन्तम् उप ब्रुवे शतक्रतो । RV_8,098.12c स नो रास्व सुवीर्यम् ॥ RV_8,099.01a त्वाम् इदा ह्यो नरो ऽपीप्यन् वज्रिन् भूर्णयः । RV_8,099.01c स इन्द्र स्तोमवाहसाम् इह श्रुध्य् उप स्वसरम् आ गहि ॥ RV_8,099.02a मत्स्वा सुशिप्र हरिवस् तद् ईमहे त्वे आ भूषन्ति वेधसः । RV_8,099.02c तव श्रवांस्य् उपमान्य् उक्थ्या सुतेष्व् इन्द्र गिर्वणः ॥ RV_8,099.03a श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षत । RV_8,099.03c वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥ RV_8,099.04a अनर्शरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः । RV_8,099.04c सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥ RV_8,099.05a त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा असि स्पृधः । RV_8,099.05c अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥ RV_8,099.06a अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा । RV_8,099.06c विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥ RV_8,099.07a इत ऊती वो अजरम् प्रहेतारम् अप्रहितम् । RV_8,099.07c आशुं जेतारं हेतारं रथीतमम् अतूर्तं तुग्र्यावृधम् ॥ RV_8,099.08a इष्कर्तारम् अनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् । RV_8,099.08c समानम् इन्द्रम् अवसे हवामहे वसवानं वसूजुवम् ॥ RV_8,100.01a अयं त एमि तन्वा पुरस्ताद् विश्वे देवा अभि मा यन्ति पश्चात् । RV_8,100.01c यदा मह्यं दीधरो भागम् इन्द्राद् इन् मया कृणवो वीर्याणि ॥ RV_8,100.02a दधामि ते मधुनो भक्षम् अग्रे हितस् ते भागः सुतो अस्तु सोमः । RV_8,100.02c असश् च त्वं दक्षिणतः सखा मे ऽधा वृत्राणि जङ्घनाव भूरि ॥ RV_8,100.03a प्र सु स्तोमम् भरत वाजयन्त इन्द्राय सत्यं यदि सत्यम् अस्ति । RV_8,100.03c नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कम् अभि ष्टवाम ॥ RV_8,100.04a अयम् अस्मि जरितः पश्य मेह विश्वा जातान्य् अभ्य् अस्मि मह्ना । RV_8,100.04c ऋतस्य मा प्रदिशो वर्धयन्त्य् आदर्दिरो भुवना दर्दरीमि ॥ RV_8,100.05a आ यन् मा वेना अरुहन्न् ऋतस्यं एकम् आसीनं हर्यतस्य पृष्ठे । RV_8,100.05c मनश् चिन् मे हृद आ प्रत्य् अवोचद् अचिक्रदञ् छिशुमन्तः सखायः ॥ RV_8,100.06a विश्वेत् ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्न् इन्द्र सुन्वते । RV_8,100.06c पारावतं यत् पुरुसम्भृतं वस्व् अपावृणोः शरभाय ऋषिबन्धवे ॥ RV_8,100.07a प्र नूनं धावता पृथङ् नेह यो वो अवावरीत् । RV_8,100.07c नि षीं वृत्रस्य मर्मणि वज्रम् इन्द्रो अपीपतत् ॥ RV_8,100.08a मनोजवा अयमान आयसीम् अतरत् पुरम् । RV_8,100.08c दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥ RV_8,100.09a समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः । RV_8,100.09c भरन्त्य् अस्मै संयतः पुरःप्रस्रवणा बलिम् ॥ RV_8,100.10a यद् वाग् वदन्त्य् अविचेतनानि rëÂrÅ देवानां निषसाद मन्द्रा । RV_8,100.10c चतस्र ऊर्जं दुदुहे पयांसि क्व स्विद् अस्याः परमं जगाम ॥ RV_8,100.11a देवीं वाचम् अजनयन्त देवास् तां विश्वरूपाः पशवो वदन्ति । RV_8,100.11c सा नो मन्द्रेषम् ऊर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुतैतु ॥ RV_8,100.12a सखे विष्णो वितरं वि क्रमस्व द्यौर् देहि लोकं वज्राय विष्कभे । RV_8,100.12c हनाव वृत्रं रिणचाव सिन्धून् इन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥ RV_8,101.01a ऋधग् इत्था स मर्त्यः शशमे देवतातये । RV_8,101.01c यो नूनम् मित्रावरुणाव् अभिष्टय आचक्रे हव्यदातये ॥ RV_8,101.02a वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा । RV_8,101.02c ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥ RV_8,101.03a प्र यो वाम् मित्रावरुणाजिरो दूतो अद्रवत् । RV_8,101.03c अयःशीर्षा मदेरघुः ॥ RV_8,101.04a न यः सम्पृच्छे न पुनर् हवीतवे न संवादाय रमते । RV_8,101.04c तस्मान् नो अद्य समृतेर् उरुष्यतम् बाहुभ्यां न उरुष्यतम् ॥ RV_8,101.05a प्र मित्राय प्रार्यम्णे सचथ्यम् ऋतावसो । RV_8,101.05c वरूथ्यं वरुणे छन्द्यं वच स्तोत्रं राजसु गायत ॥ RV_8,101.06a ते हिन्विरे अरुणं जेन्यं वस्व् एकम् पुत्रं तिसॄणाम् । RV_8,101.06c ते धामान्य् अमृता मर्त्यानाम् अदब्धा अभि चक्षते ॥ RV_8,101.07a आ मे वचांस्य् उद्यता द्युमत्तमानि कर्त्वा । RV_8,101.07c उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥ RV_8,101.08a रातिं यद् वाम् अरक्षसं हवामहे युवाभ्यां वाजिनीवसू । RV_8,101.08c प्राचीं होत्राम् प्रतिरन्ताव् इतं नरा गृणाना जमदग्निना ॥ RV_8,101.09a आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः । RV_8,101.09c अन्तः पवित्र उपरि श्रीणानो ऽयं शुक्रो अयामि ते ॥ RV_8,101.10a वेत्य् अध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये । RV_8,101.10c अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥ RV_8,101.11a बण् महां असि सूर्य बऌ आदित्य महां असि । RV_8,101.11c महस् ते सतो महिमा पनस्यते ऽद्धा देव महां असि ॥ RV_8,101.12a ब सूर्य श्रवसा महां असि सत्रा देव महां असि । RV_8,101.12c मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥ RV_8,101.13a इयं या नीच्य् अर्किणी रूपा रोहिण्या कृता । RV_8,101.13c चित्रेव प्रत्य् अदर्श्य् आयत्य् अन्तर् दशसु बाहुषु ॥ RV_8,101.14a प्रजा ह तिस्रो अत्यायम् ईयुर् न्य् अन्या अर्कम् अभितो विविश्रे । RV_8,101.14c बृहद् ध तस्थौ भुवनेष्व् अन्तः पवमानो हरित आ विवेश ॥ RV_8,101.15a माता रुद्राणां दुहिता वसूनां स्वसादित्यानाम् अमृतस्य नाभिः । RV_8,101.15c प्र नु वोचं चिकितुषे जनाय मा गाम् अनागाम् अदितिं वधिष्ट ॥ RV_8,101.16a वचोविदं वाचम् उदीरयन्तीं विश्वाभिर् धीभिर् उपतिष्ठमानाम् । RV_8,101.16c देवीं देवेभ्यः पर्य् एयुषीं गाम् आ मावृक्त मर्त्यो दभ्रचेताः ॥ RV_8,102.01a त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे । RV_8,102.01c कविर् गृहपतिर् युवा ॥ RV_8,102.02a स न ईळानया सह देवां अग्ने दुवस्युवा । RV_8,102.02c चिकिद् विभानव् आ वह ॥ RV_8,102.03a त्वया ह स्विद् युजा वयं चोदिष्ठेन यविष्ठ्य । RV_8,102.03c अभि ष्मो वाजसातये ॥ RV_8,102.04a और्वभृगुवच् छुचिम् अप्नवानवद् आ हुवे । RV_8,102.04c अग्निं समुद्रवाससम् ॥ RV_8,102.05a हुवे वातस्वनं कविम् पर्जन्यक्रन्द्यं सहः । RV_8,102.05c अग्निं समुद्रवाससम् ॥ RV_8,102.06a आ सवं सवितुर् यथा भगस्येव भुजिं हुवे । RV_8,102.06c अग्निं समुद्रवाससम् ॥ RV_8,102.07a अग्निं वो वृधन्तम् अध्वराणाम् पुरूतमम् । RV_8,102.07c अच्छा नप्त्रे सहस्वते ॥ RV_8,102.08a अयं यथा न आभुवत् त्वष्टा रूपेव तक्ष्या । RV_8,102.08c अस्य क्रत्वा यशस्वतः ॥ RV_8,102.09a अयं विश्वा अभि श्रियो ऽग्निर् देवेषु पत्यते । RV_8,102.09c आ वाजैर् उप नो गमत् ॥ RV_8,102.10a विश्वेषाम् इह स्तुहि होतॄणां यशस्तमम् । RV_8,102.10c अग्निं यज्ञेषु पूर्व्यम् ॥ RV_8,102.11a शीरम् पावकशोचिषं ज्येष्ठो यो दमेष्व् आ । RV_8,102.11c दीदाय दीर्घश्रुत्तमः ॥ RV_8,102.12a तम् अर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् । RV_8,102.12c मित्रं न यातयज्जनम् ॥ RV_8,102.13a उप त्वा जामयो गिरो देदिशतीर् हविष्कृतः । RV_8,102.13c वायोर् अनीके अस्थिरन् ॥ RV_8,102.14a यस्य त्रिधात्व् अवृतम् बर्हिस् तस्थाव् असंदिनम् । RV_8,102.14c आपश् चिन् नि दधा पदम् ॥ RV_8,102.15a पदं देवस्य मीळ्हुषो ऽनाधृष्टाभिर् ऊतिभिः । RV_8,102.15c भद्रा सूर्य इवोपदृक् ॥ RV_8,102.16a अग्ने घृतस्य धीतिभिस् तेपानो देव शोचिषा । RV_8,102.16c आ देवान् वक्षि यक्षि च ॥ RV_8,102.17a तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः । RV_8,102.17c हव्यवाहम् अमर्त्यम् ॥ RV_8,102.18a प्रचेतसं त्वा कवे ऽग्ने दूतं वरेण्यम् । RV_8,102.18c हव्यवाहं नि षेदिरे ॥ RV_8,102.19a नहि मे अस्त्य् अघ्न्या न स्वधितिर् वनन्वति । RV_8,102.19c अथैतादृग् भरामि ते ॥ RV_8,102.20a यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि । RV_8,102.20c ता जुषस्व यविष्ठ्य ॥ RV_8,102.21a यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति । RV_8,102.21c सर्वं तद् अस्तु ते घृतम् ॥ RV_8,102.22a अग्निम् इन्धानो मनसा धियं सचेत मर्त्यः । RV_8,102.22c अग्निम् ईधे विवस्वभिः ॥ RV_8,103.01a अदर्शि गातुवित्तमो यस्मिन् व्रतान्य् आदधुः । RV_8,103.01c उपो षु जातम् आर्यस्य वर्धनम् अग्निं नक्षन्त नो गिरः ॥ RV_8,103.02a प्र दैवोदासो अग्निर् देवां अच्छा न मज्मना । RV_8,103.02c अनु मातरम् पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥ RV_8,103.03a यस्माद् रेजन्त कृष्टयश् चर्कृत्यानि कृण्वतः । RV_8,103.03c सहस्रसाम् मेधसाताव् इव त्मनाग्निं धीभिः सपर्यत ॥ RV_8,103.04a प्र यं राये निनीषसि मर्तो यस् ते वसो दाशत् । RV_8,103.04c स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥ RV_8,103.05a स दृळ्हे चिद् अभि तृणत्ति वाजम् अर्वता स धत्ते अक्षिति श्रवः । RV_8,103.05c त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥ RV_8,103.06a यो विश्वा दयते वसु होता मन्द्रो जनानाम् । RV_8,103.06c मधोर् न पात्रा प्रथमान्य् अस्मै प्र स्तोमा यन्त्य् अग्नये ॥ RV_8,103.07a अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः । RV_8,103.07c उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥ RV_8,103.08a प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । RV_8,103.08c उपस्तुतासो अग्नये ॥ RV_8,103.09a आ वंसते मघवा वीरवद् यशः समिद्धो द्युम्न्य् आहुतः । RV_8,103.09c कुविन् नो अस्य सुमतिर् नवीयस्य् अच्छा वाजेभिर् आगमत् ॥ RV_8,103.10a प्रेष्ठम् उ प्रियाणां स्तुह्य् आसावातिथिम् । RV_8,103.10c अग्निं रथानां यमम् ॥ RV_8,103.11a उदिता यो निदिता वेदिता वस्व् आ यज्ञियो ववर्तति । RV_8,103.11c दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥ RV_8,103.12a मा नो हृणीताम् अतिथिर् वसुर् अग्निः पुरुप्रशस्त एषः । RV_8,103.12c यः सुहोता स्वध्वरः ॥ RV_8,103.13a मो ते रिषन् ये अच्छोक्तिभिर् वसो ऽग्ने केभिश् चिद् एवैः । RV_8,103.13c कीरिश् चिद् धि त्वाम् ईट्टे दूत्याय रातहव्यः स्वध्वरः ॥ RV_8,103.14a आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये । RV_8,103.14c सोभर्या उप सुष्टुतिम् मादयस्व स्वर्णरे ॥