Rgveda, Mandala 8 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 8 RV_8,001.01a मा चिद् अन्यद् वि शंसत सखायो मा रिषण्यत । RV_8,001.01c इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत ॥ RV_8,001.02a अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् । RV_8,001.02c विद्वेषणं संवननोभयङ्करम् मंहिष्ठम् उभयाविनम् ॥ RV_8,001.03a यच् चिद् धि त्वा जना इमे नाना हवन्त ऊतये । RV_8,001.03c अस्माकम् ब्रह्मेदम् इन्द्र भूतु ते ऽहा विश्वा च वर्धनम् ॥ RV_8,001.04a वि तर्तूर्यन्ते मघवन् विपश्चितो ऽर्यो विपो जनानाम् । RV_8,001.04c उप क्रमस्व पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥ RV_8,001.05a महे चन त्वाम् अद्रिवः परा शुल्काय देयाम् । RV_8,001.05c न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥ RV_8,001.06a वस्यां इन्द्रासि मे पितुर् उत भ्रातुर् अभुञ्जतः । RV_8,001.06c माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥ RV_8,001.07a क्वेयथ क्वेद् असि पुरुत्रा चिद् धि ते मनः । RV_8,001.07c अलर्षि युध्म खजकृत् पुरन्दर प्र गायत्रा अगासिषुः ॥ RV_8,001.08a प्रास्मै गायत्रम् अर्चत वावातुर् यः पुरन्दरः । RV_8,001.08c याभिः काण्वस्योप बर्हिर् आसदं यासद् वज्री भिनत् पुरः ॥ RV_8,001.09a ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः । RV_8,001.09c अश्वासो ये ते वृषणो रघुद्रुवस् तेभिर् नस् तूयम् आ गहि ॥ RV_8,001.10a आ त्व् अद्य सबर्दुघां हुवे गायत्रवेपसम् । RV_8,001.10c इन्द्रं धेनुं सुदुघाम् अन्याम् इषम् उरुधाराम् अरङ्कृतम् ॥ RV_8,001.11a यत् तुदत् सूर एतशं वङ्कू वातस्य पर्णिना । RV_8,001.11c वहत् कुत्सम् आर्जुनेयं शतक्रतुः त्सरद् गन्धर्वम् अस्तृतम् ॥ RV_8,001.12a य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः । RV_8,001.12c संधाता संधिम् मघवा पुरूवसुर् इष्कर्ता विह्रुतम् पुनः ॥ RV_8,001.13a मा भूम निष्ट्या इवेन्द्र त्वद् अरणा इव । RV_8,001.13c वनानि न प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि ॥ RV_8,001.14a अमन्महीद् अनाशवो ऽनुग्रासश् च वृत्रहन् । RV_8,001.14c सकृत् सु ते महता शूर राधसा अनु स्तोमम् मुदीमहि ॥ RV_8,001.15a यदि स्तोमम् मम श्रवद् अस्माकम् इन्द्रम् इन्दवः । RV_8,001.15c तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥ RV_8,001.16a आ त्व् अद्य सधस्तुतिं वावातुः सख्युर् आ गहि । RV_8,001.16c उपस्तुतिर् मघोनाम् प्र त्वावत्व् अधा ते वश्मि सुष्टुतिम् ॥ RV_8,001.17a सोता हि सोमम् अद्रिभिर् एम् एनम् अप्सु धावत । RV_8,001.17c गव्या वस्त्रेव वासयन्त इन् नरो निर् धुक्षन् वक्षणाभ्यः ॥ RV_8,001.18a अध ज्मो अध वा दिवो बृहतो रोचनाद् अधि । RV_8,001.18c अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥ RV_8,001.19a इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् । RV_8,001.19c शक्र एणम् पीपयद् विश्वया धिया हिन्वानं न वाजयुम् ॥ RV_8,001.20a मा त्वा सोमस्य गल्दया सदा याचन्न् अहं गिरा । RV_8,001.20c भूर्णिम् मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥ RV_8,001.21a मदेनेषितम् मदम् उग्रम् उग्रेण शवसा । RV_8,001.21c विश्वेषां तरुतारम् मदच्युतम् मदे हि ष्मा ददाति नः ॥ RV_8,001.22a शेवारे वार्या पुरु देवो मर्ताय दाशुषे । RV_8,001.22c स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥ RV_8,001.23a एन्द्र याहि मत्स्व चित्रेण देव राधसा । RV_8,001.23c सरो न प्रास्य् उदरं सपीतिभिर् आ सोमेभिर् उरु स्फिरम् ॥ RV_8,001.24a आ त्वा सहस्रम् आ शतं युक्ता रथे हिरण्यये । RV_8,001.24c ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ RV_8,001.25a आ त्वा रथे हिरण्यये हरी मयूरशेप्या । RV_8,001.25c शितिपृष्ठा वहताम् मध्वो अन्धसो विवक्षणस्य पीतये ॥ RV_8,001.26a पिबा त्व् अस्य गिर्वणः सुतस्य पूर्वपा इव । RV_8,001.26c परिष्कृतस्य रसिन इयम् आसुतिश् चारुर् मदाय पत्यते ॥ RV_8,001.27a य एको अस्ति दंसना महां उग्रो अभि व्रतैः । RV_8,001.27c गमत् स शिप्री न स योषद् आ गमद् धवं न परि वर्जति ॥ RV_8,001.28a त्वम् पुरं चरिष्ण्वं वधैः शुष्णस्य सम् पिणक् । RV_8,001.28c त्वम् भा अनु चरो अध द्विता यद् इन्द्र हव्यो भुवः ॥ RV_8,001.29a मम त्वा सूर उदिते मम मध्यन्दिने दिवः । RV_8,001.29c मम प्रपित्वे अपिशर्वरे वसव् आ स्तोमासो अवृत्सत ॥ RV_8,001.30a स्तुहि स्तुहीद् एते घा ते मंहिष्ठासो मघोनाम् । RV_8,001.30c निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥ RV_8,001.31a आ यद् अश्वान् वनन्वतः श्रद्धयाहं रथे रुहम् । RV_8,001.31c उत वामस्य वसुनश् चिकेतति यो अस्ति याद्वः पशुः ॥ RV_8,001.32a य ऋज्रा मह्यम् मामहे सह त्वचा हिरण्यया । RV_8,001.32c एष विश्वान्य् अभ्य् अस्तु सौभगासङ्गस्य स्वनद्रथः ॥ RV_8,001.33a अध प्लायोगिर् अति दासद् अन्यान् आसङ्गो अग्ने दशभिः सहस्रैः । RV_8,001.33c अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निर् अतिष्ठन् ॥ RV_8,001.34a अन्व् अस्य स्थूरं ददृशे पुरस्ताद् अनस्थ ऊरुर् अवरम्बमाणः । RV_8,001.34c शश्वती नार्य् अभिचक्ष्याह सुभद्रम् अर्य भोजनम् बिभर्षि ॥ RV_8,002.01a इदं वसो सुतम् अन्धः पिबा सुपूर्णम् उदरम् । RV_8,002.01c अनाभयिन् ररिमा ते ॥ RV_8,002.02a नृभिर् धूतः सुतो अश्नैर् अव्यो वारैः परिपूतः । RV_8,002.02c अश्वो न निक्तो नदीषु ॥ RV_8,002.03a तं ते यवं यथा गोभिः स्वादुम् अकर्म श्रीणन्तः । RV_8,002.03c इन्द्र त्वास्मिन् सधमादे ॥ RV_8,002.04a इन्द्र इत् सोमपा एक इन्द्रः सुतपा विश्वायुः । RV_8,002.04c अन्तर् देवान् मर्त्यांश् च ॥ RV_8,002.05a न यं शुक्रो न दुराशीर् न तृप्रा उरुव्यचसम् । RV_8,002.05c अपस्पृण्वते सुहार्दम् ॥ RV_8,002.06a गोभिर् यद् ईम् अन्ये अस्मन् मृगं न व्रा मृगयन्ते । RV_8,002.06c अभित्सरन्ति धेनुभिः ॥ RV_8,002.07a त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य । RV_8,002.07c स्वे क्षये सुतपाव्नः ॥ RV_8,002.08a त्रयः कोशास श्चोतन्ति तिस्रश् चम्वः सुपूर्णाः । RV_8,002.08c समाने अधि भार्मन् ॥ RV_8,002.09a शुचिर् असि पुरुनिष्ठाः क्षीरैर् मध्यत आशीर्तः । RV_8,002.09c दध्ना मन्दिष्ठः शूरस्य ॥ RV_8,002.10a इमे त इन्द्र सोमास् तीव्रा अस्मे सुतासः । RV_8,002.10c शुक्रा आशिरं याचन्ते ॥ RV_8,002.11a तां आशिरम् पुरोळाशम् इन्द्रेमं सोमं श्रीणीहि । RV_8,002.11c रेवन्तं हि त्वा शृणोमि ॥ RV_8,002.12a हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् । RV_8,002.12c ऊधर् न नग्ना जरन्ते ॥ RV_8,002.13a रेवां इद् रेवत स्तोता स्यात् त्वावतो मघोनः । RV_8,002.13c प्रेद् उ हरिवः श्रुतस्य ॥ RV_8,002.14a उक्थं चन शस्यमानम् अगोर् अरिर् आ चिकेत । RV_8,002.14c न गायत्रं गीयमानम् ॥ RV_8,002.15a मा न इन्द्र पीयत्नवे मा शर्धते परा दाः । RV_8,002.15c शिक्षा शचीवः शचीभिः ॥ RV_8,002.16a वयम् उ त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । RV_8,002.16c कण्वा उक्थेभिर् जरन्ते ॥ RV_8,002.17a न घेम् अन्यद् आ पपन वज्रिन्न् अपसो नविष्टौ । RV_8,002.17c तवेद् उ स्तोमं चिकेत ॥ RV_8,002.18a इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । RV_8,002.18c यन्ति प्रमादम् अतन्द्राः ॥ RV_8,002.19a ओ षु प्र याहि वाजेभिर् मा हृणीथा अभ्य् अस्मान् । RV_8,002.19c महां इव युवजानिः ॥ RV_8,002.20a मो ष्व् अद्य दुर्हणावान् सायं करद् आरे अस्मत् । RV_8,002.20c अश्रीर इव जामाता ॥ RV_8,002.21a विद्मा ह्य् अस्य वीरस्य भूरिदावरीं सुमतिम् । RV_8,002.21c त्रिषु जातस्य मनांसि ॥ RV_8,002.22a आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् । RV_8,002.22c यशस्तरं शतमूतेः ॥ RV_8,002.23a ज्येष्ठेन सोतर् इन्द्राय सोमं वीराय शक्राय । RV_8,002.23c भरा पिबन् नर्याय ॥ RV_8,002.24a यो वेदिष्ठो अव्यथिष्व् अश्वावन्तं जरितृभ्यः । RV_8,002.24c वाजं स्तोतृभ्यो गोमन्तम् ॥ RV_8,002.25a पन्यम्-पन्यम् इत् सोतार आ धावत मद्याय । RV_8,002.25c सोमं वीराय शूराय ॥ RV_8,002.26a पाता वृत्रहा सुतम् आ घा गमन् नारे अस्मत् । RV_8,002.26c नि यमते शतमूतिः ॥ RV_8,002.27a एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् । RV_8,002.27c गीर्भिः श्रुतं गिर्वणसम् ॥ RV_8,002.28a स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि । RV_8,002.28c शिप्रिन्न् ऋषीवः शचीवो नायम् अच्छा सधमादम् ॥ RV_8,002.29a स्तुतश् च यास् त्वा वर्धन्ति महे राधसे नृम्णाय । RV_8,002.29c इन्द्र कारिणं वृधन्तः ॥ RV_8,002.30a गिरश् च यास् ते गिर्वाह उक्था च तुभ्यं तानि । RV_8,002.30c सत्रा दधिरे शवांसि ॥ RV_8,002.31a एवेद् एष तुविकूर्मिर् वाजां एको वज्रहस्तः । RV_8,002.31c सनाद् अमृक्तो दयते ॥ RV_8,002.32a हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः । RV_8,002.32c महान् महीभिः शचीभिः ॥ RV_8,002.33a यस्मिन् विश्वाश् चर्षणय उत च्यौत्ना ज्रयांसि च । RV_8,002.33c अनु घेन् मन्दी मघोनः ॥ RV_8,002.34a एष एतानि चकारेन्द्रो विश्वा यो ऽति शृण्वे । RV_8,002.34c वाजदावा मघोनाम् ॥ RV_8,002.35a प्रभर्ता रथं गव्यन्तम् अपाकाच् चिद् यम् अवति । RV_8,002.35c इनो वसु स हि वोळ्हा ॥ RV_8,002.36a सनिता विप्रो अर्वद्भिर् हन्ता वृत्रं नृभिः शूरः । RV_8,002.36c सत्यो ऽविता विधन्तम् ॥ RV_8,002.37a यजध्वैनम् प्रियमेधा इन्द्रं सत्राचा मनसा । RV_8,002.37c यो भूत् सोमैः सत्यमद्वा ॥ RV_8,002.38a गाथश्रवसं सत्पतिं श्रवस्कामम् पुरुत्मानम् । RV_8,002.38c कण्वासो गात वाजिनम् ॥ RV_8,002.39a य ऋते चिद् गास् पदेभ्यो दात् सखा नृभ्यः शचीवान् । RV_8,002.39c ये अस्मिन् कामम् अश्रियन् ॥ RV_8,002.40a इत्था धीवन्तम् अद्रिवः काण्वम् मेध्यातिथिम् । RV_8,002.40c मेषो भूतो ऽभि यन्न् अयः ॥ RV_8,002.41a शिक्षा विभिन्दो अस्मै चत्वार्य् अयुता ददत् । RV_8,002.41c अष्टा परः सहस्रा ॥ RV_8,002.42a उत सु त्ये पयोवृधा माकी रणस्य नप्त्या । RV_8,002.42c जनित्वनाय मामहे ॥ RV_8,003.01a पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । RV_8,003.01c आपिर् नो बोधि सधमाद्यो वृधे ऽस्मां अवन्तु ते धियः ॥ RV_8,003.02a भूयाम ते सुमतौ वाजिनो वयम् मा न स्तर् अभिमातये । RV_8,003.02c अस्म्ठचित्राभिर् अवताद् अभिष्टिभिर् आ नः सुम्नेषु यामय ॥ RV_8,003.03a इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । RV_8,003.03c पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ॥ RV_8,003.04a अयं सहस्रम् ऋषिभिः सहस्कृतः समुद्र इव पप्रथे । RV_8,003.04c सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ RV_8,003.05a इन्द्रम् इद् देवतातय इन्द्रम् प्रयत्य् अध्वरे । RV_8,003.05c इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ RV_8,003.06a इन्द्रो मह्ना रोदसी पप्रथच् छव इन्द्रः सूर्यम् अरोचयत् । RV_8,003.06c इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ RV_8,003.07a अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिर् आयवः । RV_8,003.07c समीचीनास ऋभवः सम् अस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥ RV_8,003.08a अस्येद् इन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । RV_8,003.08c अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा ॥ RV_8,003.09a तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये । RV_8,003.09c येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ॥ RV_8,003.10a येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः । RV_8,003.10c सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे ॥ RV_8,003.11a शग्धी न इन्द्र यत् त्वा रयिं यामि सुवीर्यम् । RV_8,003.11c शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥ RV_8,003.12a शग्धी नो अस्य यद् ध पौरम् आविथ धिय इन्द्र सिषासतः । RV_8,003.12c शग्धि यथा रुशमं श्यावकं कृपम् इन्द्र प्रावः स्वर्णरम् ॥ RV_8,003.13a कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः । RV_8,003.13c नही न्व् अस्य महिमानम् इन्द्रियं स्वर् गृणन्त आनशुः ॥ RV_8,003.14a कद् उ स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते । RV_8,003.14c कदा हवम् मघवन्न् इन्द्र सुन्वतः कद् उ स्तुवत आ गमः ॥ RV_8,003.15a उद् उ त्ये मधुमत्तमा गिर स्तोमास ईरते । RV_8,003.15c सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥ RV_8,003.16a कण्वा इव भृगवः सूर्या इव विश्वम् इद् धीतम् आनशुः । RV_8,003.16c इन्द्रं स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन् ॥ RV_8,003.17a युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । RV_8,003.17c अर्वाचीनो मघवन् सोमपीतय उग्र ऋष्वेभिर् आ गहि ॥ RV_8,003.18a इमे हि ते कारवो वावशुर् धिया विप्रासो मेधसातये । RV_8,003.18c स त्वं नो मघवन्न् इन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥ RV_8,003.19a निर् इन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः । RV_8,003.19c निर् अर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥ RV_8,003.20a निर् अग्नयो रुरुचुर् निर् उ सूर्यो निः सोम इन्द्रियो रसः । RV_8,003.20c निर् अन्तरिक्षाद् अधमो महाम् अहिं कृषे तद् इन्द्र पौंस्यम् ॥ RV_8,003.21a यम् मे दुर् इन्द्रो मरुतः पाकस्थामा कौरयाणः । RV_8,003.21c विश्वेषां त्मना शोभिष्ठम् उपेव दिवि धावमानम् ॥ RV_8,003.22a रोहितम् मे पाकस्थामा सुधुरं कक्ष्यप्राम् । RV_8,003.22c अदाद् रायो विबोधनम् ॥ RV_8,003.23a यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः । RV_8,003.23c अस्तं वयो न तुग्र्यम् ॥ RV_8,003.24a आत्मा पितुस् तनूर् वास ओजोदा अभ्यञ्जनम् । RV_8,003.24c तुरीयम् इद् रोहितस्य पाकस्थामानम् भोजं दातारम् अब्रवम् ॥ RV_8,004.01a यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः । RV_8,004.01c सिमा पुरू नृषूतो अस्य् आनवे ऽसि प्रशर्ध तुर्वशे ॥ RV_8,004.02a यद् वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । RV_8,004.02c कण्वासस् त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्य् आ गहि ॥ RV_8,004.03a यथा गौरो अपा कृतं तृष्यन्न् एत्य् अवेरिणम् । RV_8,004.03c आपित्वे नः प्रपित्वे तूयम् आ गहि कण्वेषु सु सचा पिब ॥ RV_8,004.04a मन्दन्तु त्वा मघवन्न् इन्द्रेन्दवो राधोदेयाय सुन्वते । RV_8,004.04c आमुष्या सोमम् अपिबश् चमू सुतं ज्येष्ठं तद् दधिषे सहः ॥ RV_8,004.05a प्र चक्रे सहसा सहो बभञ्ज मन्युम् ओजसा । RV_8,004.05c विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥ RV_8,004.06a सहस्रेणेव सचते यवीयुधा यस् त आनऌ उपस्तुतिम् । RV_8,004.06c पुत्रम् प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमौक्तिभिः ॥ RV_8,004.07a मा भेम मा श्रमिष्मोग्रस्य सख्ये तव । RV_8,004.07c महत् ते वृष्णो अभिचक्ष्यं कृतम् पश्येम तुर्वशं यदुम् ॥ RV_8,004.08a सव्याम् अनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति । RV_8,004.08c मध्वा सम्पृक्ताः सारघेण धेनवस् तूयम् एहि द्रवा पिब ॥ RV_8,004.09a अश्वी रथी सुरूप इद् गोमां इद् इन्द्र ते सखा । RV_8,004.09c श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभाम् उप ॥ RV_8,004.10a ऋश्यो न तृष्यन्न् अवपानम् आ गहि पिबा सोमं वशां अनु । RV_8,004.10c निमेघमानो मघवन् दिवे-दिव ओजिष्ठं दधिषे सहः ॥ RV_8,004.11a अध्वर्यो द्रावया त्वं सोमम् इन्द्रः पिपासति । RV_8,004.11c उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥ RV_8,004.12a स्वयं चित् स मन्यते दाशुरिर् जनो यत्रा सोमस्य तृम्पसि । RV_8,004.12c इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥ RV_8,004.13a रथेष्ठायाध्वर्यवः सोमम् इन्द्राय सोतन । RV_8,004.13c अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥ RV_8,004.14a उप ब्रध्नं वावाता वृषणा हरी इन्द्रम् अपसु वक्षतः । RV_8,004.14c अर्वाञ्चं त्वा सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप ॥ RV_8,004.15a प्र पूषणं वृणीमहे युज्याय पुरूवसुम् । RV_8,004.15c स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥ RV_8,004.16a सं नः शिशीहि भुरिजोर् इव क्षुरं रास्व रायो विमोचन । RV_8,004.16c त्वे तन् नः सुवेदम् उस्रियं वसु यं त्वं हिनोषि मर्त्यम् ॥ RV_8,004.17a वेमि त्वा पूषन्न् ऋञ्जसे वेमि स्तोतव आघृणे । RV_8,004.17c न तस्य वेम्य् अरणं हि तद् वसो स्तुषे पज्राय साम्ने ॥ RV_8,004.18a परा गावो यवसं कच् चिद् आघृणे नित्यं रेक्णो अमर्त्य । RV_8,004.18c अस्माकम् पूषन्न् अविता शिवो भव मंहिष्ठो वाजसातये ॥ RV_8,004.19a स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु । RV_8,004.19c राज्ञस् त्वेषस्य सुभगस्य रातिषु तुर्वशेष्व् अमन्महि ॥ RV_8,004.20a धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैर् अभिद्युभिः । RV_8,004.20c षष्टिं सहस्रानु निर्मजाम् अजे निर् यूथानि गवाम् ऋषिः ॥ RV_8,004.21a वृक्षाश् चिन् मे अभिपित्वे अरारणुः । RV_8,004.21c गाम् भजन्त मेहनाश्वम् भजन्त मेहना ॥ RV_8,005.01a दूराद् इहेव यत् सत्य् अरुणप्सुर् अशिश्वितत् । RV_8,005.01c वि भानुं विश्वधातनत् ॥ RV_8,005.02a नृवद् दस्रा मनोयुजा रथेन पृथुपाजसा । RV_8,005.02c सचेथे अश्विनोषसम् ॥ RV_8,005.03a युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत । RV_8,005.03c वाचं दूतो यथोहिषे ॥ RV_8,005.04a पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू । RV_8,005.04c स्तुषे कण्वासो अश्विना ॥ RV_8,005.05a मंहिष्ठा वाजसातमेषयन्ता शुभस् पती । RV_8,005.05c गन्तारा दाशुषो गृहम् ॥ RV_8,005.06a ता सुदेवाय दाशुषे सुमेधाम् अवितारिणीम् । RV_8,005.06c घृतैर् गव्यूतिम् उक्षतम् ॥ RV_8,005.07a आ न स्तोमम् उप द्रवत् तूयं श्येनेभिर् आशुभिः । RV_8,005.07c यातम् अश्वेभिर् अश्विना ॥ RV_8,005.08a येभिस् तिस्रः परावतो दिवो विश्वानि रोचना । RV_8,005.08c त्रींर् अक्तून् परिदीयथः ॥ RV_8,005.09a उत नो गोमतीर् इष उत सातीर् अहर्विदा । RV_8,005.09c वि पथः सातये सितम् ॥ RV_8,005.10a आ नो गोमन्तम् अश्विना सुवीरं सुरथं रयिम् । RV_8,005.10c वोळ्हम् अश्वावतीर् इषः ॥ RV_8,005.11a वावृधाना शुभस् पती दस्रा हिरण्यवर्तनी । RV_8,005.11c पिबतं सोम्यम् मधु ॥ RV_8,005.12a अस्मभ्यं वाजिनीवसू मघवद्भ्यश् च सप्रथः । RV_8,005.12c छर्दिर् यन्तम् अदाभ्यम् ॥ RV_8,005.13a नि षु ब्रह्म जनानां याविष्टं तूयम् आ गतम् । RV_8,005.13c मो ष्व् अन्यां उपारतम् ॥ RV_8,005.14a अस्य पिबतम् अश्विना युवम् मदस्य चारुणः । RV_8,005.14c मध्वो रातस्य धिष्ण्या ॥ RV_8,005.15a अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् । RV_8,005.15c पुरुक्षुं विश्वधायसम् ॥ RV_8,005.16a पुरुत्रा चिद् धि वां नरा विह्वयन्ते मनीषिणः । RV_8,005.16c वाघद्भिर् अश्विना गतम् ॥ RV_8,005.17a जनासो वृक्तबर्हिषो हविष्मन्तो अरङ्कृतः । RV_8,005.17c युवां हवन्ते अश्विना ॥ RV_8,005.18a अस्माकम् अद्य वाम् अयं स्तोमो वाहिष्ठो अन्तमः । RV_8,005.18c युवाभ्याम् भूत्व् अश्विना ॥ RV_8,005.19a यो ह वाम् मधुनो दृतिर् आहितो रथचर्षणे । RV_8,005.19c ततः पिबतम् अश्विना ॥ RV_8,005.20a तेन नो वाजिनीवसू पश्वे तोकाय शं गवे । RV_8,005.20c वहतम् पीवरीर् इषः ॥ RV_8,005.21a उत नो दिव्या इष उत सिन्धूंर् अहर्विदा । RV_8,005.21c अप द्वारेव वर्षथः ॥ RV_8,005.22a कदा वां तउग्र्यो विधत् समुद्रे जहितो नरा । RV_8,005.22c यद् वां रथो विभिष् पतात् ॥ RV_8,005.23a युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये । RV_8,005.23c शश्वद् ऊतीर् दशस्यथः ॥ RV_8,005.24a ताभिर् आ यातम् ऊतिभिर् नव्यसीभिः सुशस्तिभिः । RV_8,005.24c यद् वां वृषण्वसू हुवे ॥ RV_8,005.25a यथा चित् कण्वम् आवतम् प्रियमेधम् उपस्तुतम् । RV_8,005.25c अत्रिं शिञ्जारम् अश्विना ॥ RV_8,005.26a यथोत कृत्व्ये धने ऽंशुं गोष्व् अगस्त्यम् । RV_8,005.26c यथा वाजेषु सोभरिम् ॥ RV_8,005.27a एतावद् वां वृषण्वसू अतो वा भूयो अश्विना । RV_8,005.27c गृणन्तः सुम्नम् ईमहे ॥ RV_8,005.28a रथं हिरण्यवन्धुरं हिरण्याभीशुम् अश्विना । RV_8,005.28c आ हि स्थाथो दिविस्पृशम् ॥ RV_8,005.29a हिरण्ययी वां रभिर् ईषा अक्षो हिरण्ययः । RV_8,005.29c उभा चक्रा हिरण्यया ॥ RV_8,005.30a तेन नो वाजिनीवसू परावतश् चिद् आ गतम् । RV_8,005.30c उपेमां सुष्टुतिम् मम ॥ RV_8,005.31a आ वहेथे पराकात् पूर्वीर् अश्नन्ताव् अश्विना । RV_8,005.31c इषो दासीर् अमर्त्या ॥ RV_8,005.32a आ नो द्युम्नैर् आ श्रवोभिर् आ राया यातम् अश्विना । RV_8,005.32c पुरुश्चन्द्रा नासत्या ॥ RV_8,005.33a एह वाम् प्रुषितप्सवो वयो वहन्तु पर्णिनः । RV_8,005.33c अच्छा स्वध्वरं जनम् ॥ RV_8,005.34a रथं वाम् अनुगायसं य इषा वर्तते सह । RV_8,005.34c न चक्रम् अभि बाधते ॥ RV_8,005.35a हिरण्ययेन रथेन द्रवत्पाणिभिर् अश्वैः । RV_8,005.35c धीजवना नासत्या ॥ RV_8,005.36a युवम् मृगं जागृवांसं स्वदथो वा वृषण्वसू । RV_8,005.36c ता नः पृङ्क्तम् इषा रयिम् ॥ RV_8,005.37a ता मे अश्विना सनीनां विद्यातं नवानाम् । RV_8,005.37c यथा चिच् चैद्यः कशुः शतम् उष्ट्रानां ददत् सहस्रा दश गोनाम् ॥ RV_8,005.38a यो मे हिरण्यसंदृशो दश राज्ञो अमंहत । RV_8,005.38c अधस्पदा इच् चैद्यस्य कृष्टयश् चर्मम्ना अभितो जनाः ॥ RV_8,005.39a माकिर् एना पथा गाद् येनेमे यन्ति चेदयः । RV_8,005.39c अन्यो नेत् सूरिर् ओहते भूरिदावत्तरो जनः ॥ RV_8,006.01a महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव । RV_8,006.01c स्तोमैर् वत्सस्य वावृधे ॥ RV_8,006.02a प्रजाम् ऋतस्य पिप्रतः प्र यद् भरन्त वह्नयः । RV_8,006.02c विप्रा ऋतस्य वाहसा ॥ RV_8,006.03a कण्वा इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् । RV_8,006.03c जामि ब्रुवत आयुधम् ॥ RV_8,006.04a सम् अस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । RV_8,006.04c समुद्रायेव सिन्धवः ॥ RV_8,006.05a ओजस् तद् अस्य तित्विष उभे यत् समवर्तयत् । RV_8,006.05c इन्द्रश् चर्मेव रोदसी ॥ RV_8,006.06a वि चिद् वृत्रस्य दोधतो वज्रेण शतपर्वणा । RV_8,006.06c शिरो बिभेद वृष्णिना ॥ RV_8,006.07a इमा अभि प्र णोनुमो विपाम् अग्रेषु धीतयः । RV_8,006.07c अग्नेः शोचिर् न दिद्युतः ॥ RV_8,006.08a गुहा सतीर् उप त्मना प्र यच् छोचन्त धीतयः । RV_8,006.08c कण्वा ऋतस्य धारया ॥ RV_8,006.09a प्र तम् इन्द्र नशीमहि रयिं गोमन्तम् अश्विनम् । RV_8,006.09c प्र ब्रह्म पूर्वचित्तये ॥ RV_8,006.10a अहम् इद् धि पितुष् परि मेधाम् ऋतस्य जग्रभ । RV_8,006.10c अहं सूर्य इवाजनि ॥ RV_8,006.11a अहम् प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् । RV_8,006.11c येनेन्द्रः शुष्मम् इद् दधे ॥ RV_8,006.12a ये त्वाम् इन्द्र न तुष्टुवुर् ऋषयो ये च तुष्टुवुः । RV_8,006.12c ममेद् वर्धस्व सुष्टुतः ॥ RV_8,006.13a यद् अस्य मन्युर् अध्वनीद् वि वृत्रम् पर्वशो रुजन् । RV_8,006.13c अपः समुद्रम् ऐरयत् ॥ RV_8,006.14a नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि । RV_8,006.14c वृषा ह्य् उग्र शृण्विषे ॥ RV_8,006.15a न द्याव इन्द्रम् ओजसा नान्तरिक्षाणि वज्रिणम् । RV_8,006.15c न विव्यचन्त भूमयः ॥ RV_8,006.16a यस् त इन्द्र महीर् अप स्तभूयमान आशयत् । RV_8,006.16c नि तम् पद्यासु शिश्नथः ॥ RV_8,006.17a य इमे रोदसी मही समीची समजग्रभीत् । RV_8,006.17c तमोभिर् इन्द्र तं गुहः ॥ RV_8,006.18a य इन्द्र यतयस् त्वा भृगवो ये च तुष्टुवुः । RV_8,006.18c ममेद् उग्र श्रुधी हवम् ॥ RV_8,006.19a इमास् त इन्द्र पृश्नयो घृतं दुहत आशिरम् । RV_8,006.19c एनाम् ऋतस्य पिप्युषीः ॥ RV_8,006.20a या इन्द्र प्रस्वस् त्वासा गर्भम् अचक्रिरन् । RV_8,006.20c परि धर्मेव सूर्यम् ॥ RV_8,006.21a त्वाम् इच् छवसस् पते कण्वा उक्थेन वावृधुः । RV_8,006.21c त्वां सुतास इन्दवः ॥ RV_8,006.22a तवेद् इन्द्र प्रणीतिषूत प्रशस्तिर् अद्रिवः । RV_8,006.22c यज्ञो वितन्तसाय्यः ॥ RV_8,006.23a आ न इन्द्र महीम् इषम् पुरं न दर्षि गोमतीम् । RV_8,006.23c उत प्रजां सुवीर्यम् ॥ RV_8,006.24a उत त्यद् आश्वश्व्यं यद् इन्द्र नाहुषीष्व् आ । RV_8,006.24c अग्रे विक्षु प्रदीदयत् ॥ RV_8,006.25a अभि व्रजं न तत्निषे सूर उपाकचक्षसम् । RV_8,006.25c यद् इन्द्र मृळयासि नः ॥ RV_8,006.26a यद् अङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः । RV_8,006.26c महां अपार ओजसा ॥ RV_8,006.27a तं त्वा हविष्मतीर् विश उप ब्रुवत ऊतये । RV_8,006.27c उरुज्रयसम् इन्दुभिः ॥ RV_8,006.28a उपह्वरे गिरीणां संगथे च नदीनाम् । RV_8,006.28c धिया विप्रो अजायत ॥ RV_8,006.29a अतः समुद्रम् उद्वतश् चिकित्वां अव पश्यति । RV_8,006.29c यतो विपान एजति ॥ RV_8,006.30a आद् इत् प्रत्नस्य रेतसो ज्योतिष् पश्यन्ति वासरम् । RV_8,006.30c परो यद् इध्यते दिवा ॥ RV_8,006.31a कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् । RV_8,006.31c उतो शविष्ठ वृष्ण्यम् ॥ RV_8,006.32a इमाम् म इन्द्र सुष्टुतिं जुषस्व प्र सु माम् अव । RV_8,006.32c उत प्र वर्धया मतिम् ॥ RV_8,006.33a उत ब्रह्मण्या वयं तुभ्यम् प्रवृद्ध वज्रिवः । RV_8,006.33c विप्रा अतक्ष्म जीवसे ॥ RV_8,006.34a अभि कण्वा अनूषतापो न प्रवता यतीः । RV_8,006.34c इन्द्रं वनन्वती मतिः ॥ RV_8,006.35a इन्द्रम् उक्थानि वावृधुः समुद्रम् इव सिन्धवः । RV_8,006.35c अनुत्तमन्युम् अजरम् ॥ RV_8,006.36a आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् । RV_8,006.36c इमम् इन्द्र सुतम् पिब ॥ RV_8,006.37a त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः । RV_8,006.37c हवन्ते वाजसातये ॥ RV_8,006.38a अनु त्वा रोदसी उभे चक्रं न वर्त्य् एतशम् । RV_8,006.38c अनु सुवानास इन्दवः ॥ RV_8,006.39a मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति । RV_8,006.39c मत्स्वा विवस्वतो मती ॥ RV_8,006.40a वावृधान उप द्यवि वृषा वज्र्य् अरोरवीत् । RV_8,006.40c वृत्रहा सोमपातमः ॥ RV_8,006.41a ऋषिर् हि पूर्वजा अस्य् एक ईशान ओजसा । RV_8,006.41c इन्द्र चोष्कूयसे वसु ॥ RV_8,006.42a अस्माकं त्वा सुतां उप वीतपृष्ठा अभि प्रयः । RV_8,006.42c शतं वहन्तु हरयः ॥ RV_8,006.43a इमां सु पूर्व्यां धियम् मधोर् घृतस्य पिप्युषीम् । RV_8,006.43c कण्वा उक्थेन वावृधुः ॥ RV_8,006.44a इन्द्रम् इद् विमहीनाम् मेधे वृणीत मर्त्यः । RV_8,006.44c इन्द्रं सनिष्युर् ऊतये ॥ RV_8,006.45a अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी । RV_8,006.45c सोमपेयाय वक्षतः ॥ RV_8,006.46a शतम् अहं तिरिन्दिरे सहस्रम् पर्शाव् आ ददे । RV_8,006.46c राधांसि याद्वानाम् ॥ RV_8,006.47a त्रीणि शतान्य् अर्वतां सहस्रा दश गोनाम् । RV_8,006.47c ददुष् पज्राय साम्ने ॥ RV_8,006.48a उद् आनट् ककुहो दिवम् उष्ट्र्ठचतुर्युजो ददत् । RV_8,006.48c श्रवसा याद्वं जनम् ॥ RV_8,007.01a प्र यद् वस् त्रिष्टुभम् इषम् मरुतो विप्रो अक्षरत् । RV_8,007.01c वि पर्वतेषु राजथ ॥ RV_8,007.02a यद् अङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् । RV_8,007.02c नि पर्वता अहासत ॥ RV_8,007.03a उद् ईरयन्त वायुभिर् वाश्रासः पृश्निमातरः । RV_8,007.03c धुक्षन्त पिप्युषीम् इषम् ॥ RV_8,007.04a वपन्ति मरुतो मिहम् प्र वेपयन्ति पर्वतान् । RV_8,007.04c यद् यामं यान्ति वायुभिः ॥ RV_8,007.05a नि यद् यामाय वो गिरिर् नि सिन्धवो विधर्मणे । RV_8,007.05c महे शुष्माय येमिरे ॥ RV_8,007.06a युष्मां उ नक्तम् ऊतये युष्मान् दिवा हवामहे । RV_8,007.06c युष्मान् प्रयत्य् अध्वरे ॥ RV_8,007.07a उद् उ त्ये अरुणप्सवश् चित्रा यामेभिर् ईरते । RV_8,007.07c वाश्रा अधि ष्णुना दिवः ॥ RV_8,007.08a सृजन्ति रश्मिम् ओजसा पन्थां सूर्याय यातवे । RV_8,007.08c ते भानुभिर् वि तस्थिरे ॥ RV_8,007.09a इमाम् मे मरुतो गिरम् इमं स्तोमम् ऋभुक्षणः । RV_8,007.09c इमम् मे वनता हवम् ॥ RV_8,007.10a त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु । RV_8,007.10c उत्सं कवन्धम् उद्रिणम् ॥ RV_8,007.11a मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे । RV_8,007.11c आ तू न उप गन्तन ॥ RV_8,007.12a यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे । RV_8,007.12c उत प्रचेतसो मदे ॥ RV_8,007.13a आ नो रयिम् मदच्युतम् पुरुक्षुं विश्वधायसम् । RV_8,007.13c इयर्ता मरुतो दिवः ॥ RV_8,007.14a अधीव यद् गिरीणां यामं शुभ्रा अचिध्वम् । RV_8,007.14c सुवानैर् मन्दध्व इन्दुभिः ॥ RV_8,007.15a एतावतश् चिद् एषां सुम्नम् भिक्षेत मर्त्यः । RV_8,007.15c अदाभ्यस्य मन्मभिः ॥ RV_8,007.16a ये द्रप्सा इव रोदसी धमन्त्य् अनु वृष्टिभिः । RV_8,007.16c उत्सं दुहन्तो अक्षितम् ॥ RV_8,007.17a उद् उ स्वानेभिर् ईरत उद् रथैर् उद् उ वायुभिः । RV_8,007.17c उत् स्तोमैः पृश्निमातरः ॥ RV_8,007.18a येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् । RV_8,007.18c राये सु तस्य धीमहि ॥ RV_8,007.19a इमा उ वः सुदानवो घृतं न पिप्युषीर् इषः । RV_8,007.19c वर्धान् काण्वस्य मन्मभिः ॥ RV_8,007.20a क्व नूनं सुदानवो मदथा वृक्तबर्हिषः । RV_8,007.20c ब्रह्मा को वः सपर्यति ॥ RV_8,007.21a नहि ष्म यद् ध वः पुरा स्तोमेभिर् वृक्तबर्हिषः । RV_8,007.21c शर्धां ऋतस्य जिन्वथ ॥ RV_8,007.22a सम् उ त्ये महतीर् अपः सं क्षोणी सम् उ सूर्यम् । RV_8,007.22c सं वज्रम् पर्वशो दधुः ॥ RV_8,007.23a वि वृत्रम् पर्वशो ययुर् वि पर्वतां अराजिनः । RV_8,007.23c चक्राणा वृष्णि पौंस्यम् ॥ RV_8,007.24a अनु त्रितस्य युध्यतः शुष्मम् आवन्न् उत क्रतुम् । RV_8,007.24c अन्व् इन्द्रं वृत्रतूर्ये ॥ RV_8,007.25a विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन् हिरण्ययीः । RV_8,007.25c शुभ्रा व्य् अञ्जत श्रिये ॥ RV_8,007.26a उशना यत् परावत उक्ष्णो रन्ध्रम् अयातन । RV_8,007.26c द्यौर् न चक्रदद् भिया ॥ RV_8,007.27a आ नो मखस्य दावने ऽश्वैर् हिरण्यपाणिभिः । RV_8,007.27c देवास उप गन्तन ॥ RV_8,007.28a यद् एषाम् पृषती रथे प्रष्टिर् वहति रोहितः । RV_8,007.28c यान्ति शुभ्रा रिणन्न् अपः ॥ RV_8,007.29a सुषोमे शर्यणावत्य् आर्जीके पस्त्यावति । RV_8,007.29c ययुर् निचक्रया नरः ॥ RV_8,007.30a कदा गच्छाथ मरुत इत्था विप्रं हवमानम् । RV_8,007.30c मार्डीकेभिर् नाधमानम् ॥ RV_8,007.31a कद् ध नूनं कधप्रियो यद् इन्द्रम् अजहातन । RV_8,007.31c को वः सखित्व ओहते ॥ RV_8,007.32a सहो षु णो वज्रहस्तैः कण्वासो अग्निम् मरुद्भिः । RV_8,007.32c स्तुषे हिरण्यवाशीभिः ॥ RV_8,007.33a ओ षु वृष्णः प्रयज्यून् आ नव्यसे सुविताय । RV_8,007.33c ववृत्यां चित्रवाजान् ॥ RV_8,007.34a गिरयश् चिन् नि जिहते पर्शानासो मन्यमानाः । RV_8,007.34c पर्वताश् चिन् नि येमिरे ॥ RV_8,007.35a आक्ष्णयावानो वहन्त्य् अन्तरिक्षेण पततः । RV_8,007.35c धातार स्तुवते वयः ॥ RV_8,007.36a अग्निर् हि जानि पूर्व्यश् छन्दो न सूरो अर्चिषा । RV_8,007.36c ते भानुभिर् वि तस्थिरे ॥ RV_8,008.01a आ नो विश्वाभिर् ऊतिभिर् अश्विना गच्छतं युवम् । RV_8,008.01c दस्रा हिरण्यवर्तनी पिबतं सोम्यम् मधु ॥ RV_8,008.02a आ नूनं यातम् अश्विना रथेन सूर्यत्वचा । RV_8,008.02c भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥ RV_8,008.03a आ यातं नहुषस् पर्य् आन्तरिक्षात् सुवृक्तिभिः । RV_8,008.03c पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥ RV_8,008.04a आ नो यातं divas pary आन्तरिक्षाद् अधप्रिया । RV_8,008.04c पुत्रः कण्वस्य वाम् इह सुषाव सोम्यम् मधु ॥ RV_8,008.05a आ नो यातम् उपश्रुत्य् अश्विना सोमपीतये । RV_8,008.05c स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर् नरा ॥ RV_8,008.06a यच् चिद् धि वाम् पुर ऋषयो जुहूरे ऽवसे नरा । RV_8,008.06c आ यातम् अश्विना गतम् उपेमां सुष्टुतिम् मम ॥ RV_8,008.07a दिवश् चिद् रोचनाद् अध्य् आ नो गन्तं स्वर्विदा । RV_8,008.07c धीभिर् वत्सप्रचेतसा स्तोमेभिर् हवनश्रुता ॥ RV_8,008.08a किम् अन्ये पर्य् आसते ऽस्मत् स्तोमेभिर् अश्विना । RV_8,008.08c पुत्रः कण्वस्य वाम् ऋषिर् गीर्भिर् वत्सो अवीवृधत् ॥ RV_8,008.09a आ वां विप्र इहावसे ऽह्वत् स्तोमेभिर् अश्विना । RV_8,008.09c अरिप्रा वृत्रहन्तमा ता नो भूतम् मयोभुवा ॥ RV_8,008.10a आ यद् वां योषणा रथम् अतिष्ठद् वाजिनीवसू । RV_8,008.10c विश्वान्य् अश्विना युवम् प्र धीतान्य् अगच्छतम् ॥ RV_8,008.11a अतः सहस्रनिर्णिजा रथेना यातम् अश्विना । RV_8,008.11c वत्सो वाम् मधुमद् वचो ऽशंसीत् काव्यः कविः ॥ RV_8,008.12a पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् । RV_8,008.12c स्तोमम् मे अश्विनाव् इमम् अभि वह्नी अनूषाताम् ॥ RV_8,008.13a आ नो विश्वान्य् अश्विना धत्तं राधांस्य् अह्रया । RV_8,008.13c कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥ RV_8,008.14a यन् नासत्या परावति यद् वा स्थो अध्य् अम्बरे । RV_8,008.14c अतः सहस्रनिर्णिजा रथेना यातम् अश्विना ॥ RV_8,008.15a यो वां नासत्याव् ऋषिर् गीर्भिर् वत्सो अवीवृधत् । RV_8,008.15c तस्मै सहस्रनिर्णिजम् इषं धत्तं घृतश्चुतम् ॥ RV_8,008.16a प्रास्मा ऊर्जं घृतश्चुतम् अश्विना यच्छतं युवम् । RV_8,008.16c यो वां सुम्नाय तुष्टवद् वसूयाद् दानुनस् पती ॥ RV_8,008.17a आ नो गन्तं रिशादसेमं स्तोमम् पुरुभुजा । RV_8,008.17c कृतं नः सुश्रियो नरेमा दातम् अभिष्टये ॥ RV_8,008.18a आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत । RV_8,008.18c राजन्ताव् अध्वराणाम् अश्विना यामहूतिषु ॥ RV_8,008.19a आ नो गन्तम् मयोभुवाश्विना शम्भुवा युवम् । RV_8,008.19c यो वां विपन्यू धीतिभिर् गीर्भिर् वत्सो अवीवृधत् ॥ RV_8,008.20a याभिः कण्वम् मेधातिथिं याभिर् वशं दशव्रजम् । RV_8,008.20c याभिर् गोशर्यम् आवतं ताभिर् नो ऽवतं नरा ॥ RV_8,008.21a याभिर् नरा त्रसदस्युम् आवतं कृत्व्ये धने । RV_8,008.21c ताभिः ष्व् अस्मां अश्विना प्रावतं वाजसातये ॥ RV_8,008.22a प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्व् अश्विना । RV_8,008.22c पुरुत्रा वृत्रहन्तमा ता नो भूतम् पुरुस्पृहा ॥ RV_8,008.23a त्रीणि पदान्य् अश्विनोर् आविः सान्ति गुहा परः । RV_8,008.23c कवी ऋतस्य पत्मभिर् अर्वाग् जीवेभ्यस् परि ॥ RV_8,009.01a आ नूनम् अश्विना युवं वत्सस्य गन्तम् अवसे । RV_8,009.01c प्रास्मै यच्छतम् अवृकम् पृथु च्छर्दिर् युयुतं या अरातयः ॥ RV_8,009.02a यद् अन्तरिक्षे यद् दिवि यत् पञ्च मानुषां अनु । RV_8,009.02c नृम्णं तद् धत्तम् अश्विना ॥ RV_8,009.03a ये वां दंसांस्य् अश्विना विप्रासः परिमामृशुः । RV_8,009.03c एवेत् काण्वस्य बोधतम् ॥ RV_8,009.04a अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते । RV_8,009.04c अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥ RV_8,009.05a यद् अप्सु यद् वनस्पतौ यद् ओषधीषु पुरुदंससा कृतम् । RV_8,009.05c तेन माविष्टम् अश्विना ॥ RV_8,009.06a यन् नासत्या भुरण्यथो यद् वा देव भिषज्यथः । RV_8,009.06c अयं वां वत्सो मतिभिर् न विन्धते हविष्मन्तं हि गच्छथः ॥ RV_8,009.07a आ नूनम् अश्विनोर् ऋषि स्तोमं चिकेत वामया । RV_8,009.07c आ सोमम् मधुमत्तमं घर्मं सिञ्चाद् अथर्वणि ॥ RV_8,009.08a आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना । RV_8,009.08c आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥ RV_8,009.09a यद् अद्य वां नासत्योक्थैर् आचुच्युवीमहि । RV_8,009.09c यद् वा वाणीभिर् अश्विनेवेत् काण्वस्य बोधतम् ॥ RV_8,009.10a यद् वां कक्षीवां उत यद् व्यश्व ऋषिर् यद् वां दीर्घतमा जुहाव । RV_8,009.10c पृथी यद् वां वैन्यः सादनेष्व् एवेद् अतो अश्विना चेतयेथाम् ॥ RV_8,009.11a यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस् तनूपा । RV_8,009.11c वर्तिस् तोकाय तनयाय यातम् ॥ RV_8,009.12a यद् इन्द्रेण सरथं याथो अश्विना यद् वा वायुना भवथः समोकसा । RV_8,009.12c यद् आदित्येभिर् ऋभुभिः सजोषसा यद् वा विष्णोर् विक्रमणेषु तिष्ठथः ॥ RV_8,009.13a यद् अद्याश्विनाव् अहं हुवेय वाजसातये । RV_8,009.13c यत् पृत्सु तुर्वणे सहस् तच् छ्रेष्ठम् अश्विनोर् अवः ॥ RV_8,009.14a आ नूनं यातम् अश्विनेमा हव्यानि वां हिता । RV_8,009.14c इमे सोमासो अधि तुर्वशे यदाव् इमे कण्वेषु वाम् अथ ॥ RV_8,009.15a यन् नासत्या पराके अर्वाके अस्ति भेषजम् । RV_8,009.15c तेन नूनं विमदाय प्रचेतसा छर्दिर् वत्साय यच्छतम् ॥ RV_8,009.16a अभुत्स्य् उ प्र देव्या साकं वाचाहम् अश्विनोः । RV_8,009.16c व्य् आवर् देव्य् आ मतिं वि रातिम् मर्त्येभ्यः ॥ RV_8,009.17a प्र बोधयोषो अश्विना प्र देवि सूनृते महि । RV_8,009.17c प्र यज्ञहोतर् आनुषक् प्र मदाय श्रवो बृहत् ॥ RV_8,009.18a यद् उषो यासि भानुना सं सूर्येण रोचसे । RV_8,009.18c आ हायम् अश्विनो रथो वर्तिर् याति नृपाय्यम् ॥ RV_8,009.19a यद् आपीतासो अंशवो गावो न दुह्र ऊधभिः । RV_8,009.19c यद् वा वाणीर् अनूषत प्र देवयन्तो अश्विना ॥ RV_8,009.20a प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे । RV_8,009.20c प्र दक्षाय प्रचेतसा ॥ RV_8,009.21a यन् नूनं धीभिर् अश्विना पितुर् योना निषीदथः । RV_8,009.21c यद् वा सुम्नेभिर् उक्थ्या ॥ RV_8,010.01a यत् स्थो दीर्घप्रसद्मनि यद् वादो रोचने दिवः । RV_8,010.01c यद् वा समुद्रे अध्य् आकृते गृहे ऽत आ यातम् अश्विना ॥ RV_8,010.02a यद् वा यज्ञम् मनवे सम्मिमिक्षथुर् एवेत् काण्वस्य बोधतम् । RV_8,010.02c बृहस्पतिं विश्वान् देवां अहं हुव इन्द्राविष्णू अश्विनाव् आशुहेषसा ॥ RV_8,010.03a त्या न्व् अश्विना हुवे सुदंससा गृभे कृता । RV_8,010.03c ययोर् अस्ति प्र णः सख्यं देवेष्व् अध्य् आप्यम् ॥ RV_8,010.04a ययोर् अधि प्र यज्ञा असूरे सन्ति सूरयः । RV_8,010.04c ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर् या पिबतः सोम्यम् मधु ॥ RV_8,010.05a यद् अद्याश्विनाव् अपाग् यत् प्राक् स्थो वाजिनीवसू । RV_8,010.05c यद् द्रुह्यव्य् अनवि तुर्वशे यदौ हुवे वाम् अथ मा गतम् ॥ RV_8,010.06a यद् अन्तरिक्षे पतथः पुरुभुजा यद् वेमे रोदसी अनु । RV_8,010.06c यद् वा स्वधाभिर् अधितिष्ठथो रथम् अत आ यातम् अश्विना ॥ RV_8,011.01a त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ । RV_8,011.01c त्वं यज्ञेष्व् ईड्यः ॥ RV_8,011.02a त्वम् असि प्रशस्यो विदथेषु सहन्त्य । RV_8,011.02c अग्ने रथीर् अध्वराणाम् ॥ RV_8,011.03a स त्वम् अस्मद् अप द्विषो युयोधि जातवेदः । RV_8,011.03c अदेवीर् अग्ने अरातीः ॥ RV_8,011.04a अन्ति चित् सन्तम् अह यज्ञम् मर्तस्य रिपोः । RV_8,011.04c नोप वेषि जातवेदः ॥ RV_8,011.05a मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । RV_8,011.05c विप्रासो जातवेदसः ॥ RV_8,011.06a विप्रं विप्रासो ऽवसे देवम् मर्तास ऊतये । RV_8,011.06c अग्निं गीर्भिर् हवामहे ॥ RV_8,011.07a आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् । RV_8,011.07c अग्ने त्वाङ्कामया गिरा ॥ RV_8,011.08a पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । RV_8,011.08c समत्सु त्वा हवामहे ॥ RV_8,011.09a समत्स्व् अग्निम् अवसे वाजयन्तो हवामहे । RV_8,011.09c वाजेषु चित्रराधसम् ॥ RV_8,011.10a प्रत्नो हि कम् ईड्यो अध्वरेषु सनाच् च होता नव्यश् च सत्सि । RV_8,011.10c स्वां चाग्ने तन्वम् पिप्रयस्वास्मभ्यं च सौभगम् आ यजस्व ॥ RV_8,012.01a य इन्द्र सोमपातमो मदः शविष्ठ चेतति । RV_8,012.01c येना हंसि न्य् अत्रिणं तम् ईमहे ॥ RV_8,012.02a येना दशग्वम् अध्रिगुं वेपयन्तं स्वर्णरम् । RV_8,012.02c येना समुद्रम् आविथा तम् ईमहे ॥ RV_8,012.03a येन सिन्धुम् महीर् अपो रथां इव प्रचोदयः । RV_8,012.03c पन्थाम् ऋतस्य यातवे तम् ईमहे ॥ RV_8,012.04a इमं स्तोमम् अभिष्टये घृतं न पूतम् अद्रिवः । RV_8,012.04c येना नु सद्य ओजसा ववक्षिथ ॥ RV_8,012.05a इमं जुषस्व गिर्वणः समुद्र इव पिन्वते । RV_8,012.05c इन्द्र विश्वाभिर् ऊतिभिर् ववक्षिथ ॥ RV_8,012.06a यो नो देवः परावतः सखित्वनाय मामहे । RV_8,012.06c दिवो न वृष्टिम् प्रथयन् ववक्षिथ ॥ RV_8,012.07a ववक्षुर् अस्य केतवो उत वज्रो गभस्त्योः । RV_8,012.07c यत् सूर्यो न रोदसी अवर्धयत् ॥ RV_8,012.08a यदि प्रवृद्ध सत्पते सहस्रम् महिषां अघः । RV_8,012.08c आद् इत् त इन्द्रियम् महि प्र वावृधे ॥ RV_8,012.09a इन्द्रः सूर्यस्य रश्मिभिर् न्य् अर्शसानम् ओषति । RV_8,012.09c अग्निर् वनेव सासहिः प्र वावृधे ॥ RV_8,012.10a इयं त ऋत्वियावती धीतिर् एति नवीयसी । RV_8,012.10c सपर्यन्ती पुरुप्रिया मिमीत इत् ॥ RV_8,012.11a गर्भो यज्ञस्य देवयुः क्रतुम् पुनीत आनुषक् । RV_8,012.11c स्तोमैर् इन्द्रस्य वावृधे मिमीत इत् ॥ RV_8,012.12a सनिर् मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये । RV_8,012.12c प्राची वाशीव सुन्वते मिमीत इत् ॥ RV_8,012.13a यं विप्रा उक्थवाहसो ऽभिप्रमन्दुर् आयवः । RV_8,012.13c घृतं न पिप्य आसन्य् ऋतस्य यत् ॥ RV_8,012.14a उत स्वराजे अदिति स्तोमम् इन्द्राय जीजनत् । RV_8,012.14c पुरुप्रशस्तम् ऊतय ऋतस्य यत् ॥ RV_8,012.15a अभि वह्नय ऊतये ऽनूषत प्रशस्तये । RV_8,012.15c न देव विव्रता हरी ऋतस्य यत् ॥ RV_8,012.16a यत् सोमम् इन्द्र विष्णवि यद् वा घ त्रित आप्त्ये । RV_8,012.16c यद् वा मरुत्सु मन्दसे सम् इन्दुभिः ॥ RV_8,012.17a यद् वा शक्र परावति समुद्रे अधि मन्दसे । RV_8,012.17c अस्माकम् इत् सुते रणा सम् इन्दुभिः ॥ RV_8,012.18a यद् वासि सुन्वतो वृधो यजमानस्य सत्पते । RV_8,012.18c उक्थे वा यस्य रण्यसि सम् इन्दुभिः ॥ RV_8,012.19a देवं-देवं वो ऽवस इन्द्रम्-इन्द्रं गृणीषणि । RV_8,012.19c अधा यज्ञाय तुर्वणे व्य् आनशुः ॥ RV_8,012.20a यज्ञेभिर् यज्ञवाहसं सोमेभिः सोमपातमम् । RV_8,012.20c होत्राभिर् इन्द्रं वावृधुर् व्य् आनशुः ॥ RV_8,012.21a महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः । RV_8,012.21c विश्वा वसूनि दाशुषे व्य् आनशुः ॥ RV_8,012.22a इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः । RV_8,012.22c इन्द्रं वाणीर् अनूषता सम् ओजसे ॥ RV_8,012.23a महान्तम् महिना वयं स्तोमेभिर् हवनश्रुतम् । RV_8,012.23c अर्कैर् अभि प्र णोनुमः सम् ओजसे ॥ RV_8,012.24a न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् । RV_8,012.24c अमाद् इद् अस्य तित्विषे सम् ओजसः ॥ RV_8,012.25a यद् इन्द्र पृतनाज्ये देवास् त्वा दधिरे पुरः । RV_8,012.25c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.26a यदा वृत्रं नदीवृतं शवसा वज्रिन्न् अवधीः । RV_8,012.26c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.27a यदा ते विष्णुर् ओजसा त्रीणि पदा विचक्रमे । RV_8,012.27c आद् इत् ते हर्यता हरी ववक्षतुः ॥ RV_8,012.28a यदा ते हर्यता हरी वावृधाते दिवे-दिवे । RV_8,012.28c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.29a यदा ते मारुतीर् विशस् तुभ्यम् इन्द्र नियेमिरे । RV_8,012.29c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.30a यदा सूर्यम् अमुं दिवि शुक्रं ज्योतिर् अधारयः । RV_8,012.30c आद् इत् ते विश्वा भुवनानि येमिरे ॥ RV_8,012.31a इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः । RV_8,012.31c जामिम् पदेव पिप्रतीम् प्राध्वरे ॥ RV_8,012.32a यद् अस्य धामनि प्रिये समीचीनासो अस्वरन् । RV_8,012.32c नाभा यज्ञस्य दोहना प्राध्वरे ॥ RV_8,012.33a सुवीर्यं स्वश्व्यं सुगव्यम् इन्द्र दद्धि नः । RV_8,012.33c होतेव पूर्वचित्तये प्राध्वरे ॥ RV_8,013.01a इन्द्रः सुतेषु सोमेषु क्रतुम् पुनीत उक्थ्यम् । RV_8,013.01c विदे वृधस्य दक्षसो महान् हि षः ॥ RV_8,013.02a स प्रथमे व्योमनि देवानां सदने वृधः । RV_8,013.02c सुपारः सुश्रवस्तमः सम् अप्सुजित् ॥ RV_8,013.03a तम् अह्वे वाजसातय इन्द्रम् भराय शुष्मिणम् । RV_8,013.03c भवा नः सुम्ने अन्तमः सखा वृधे ॥ RV_8,013.04a इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः । RV_8,013.04c मन्दानो अस्य बर्हिषो वि राजसि ॥ RV_8,013.05a नूनं तद् इन्द्र दद्धि नो यत् त्वा सुन्वन्त ईमहे । RV_8,013.05c रयिं नश् चित्रम् आ भरा स्वर्विदम् ॥ RV_8,013.06a स्तोता यत् ते विचर्षणिर् अतिप्रशर्धयद् गिरः । RV_8,013.06c वया इवानु रोहते जुषन्त यत् ॥ RV_8,013.07a प्रत्नवज् जनया गिरः शृणुधी jaritur havam । RV_8,013.07c made-made ववक्षिथा सुकृत्वने ॥ RV_8,013.08a क्रीळन्त्य् अस्य सूनृता आपो न प्रवता यतीः । RV_8,013.08c अया धिया य उच्यते पतिर् दिवः ॥ RV_8,013.09a उतो पतिर् य उच्यते कृष्टीनाम् एक इद् वशी । RV_8,013.09c नमोवृधैर् अवस्युभिः सुते रण ॥ RV_8,013.10a स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा । RV_8,013.10c गन्तारा दाशुषो गृहं नमस्विनः ॥ RV_8,013.11a तूतुजानो महेमते ऽश्वेभिः प्रुषितप्सुभिः । RV_8,013.11c आ याहि यज्ञम् आशुभिः शम् इद् धि ते ॥ RV_8,013.12a इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय । RV_8,013.12c श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥ RV_8,013.13a हवे त्वा सूर उदिते हवे मध्यन्दिने दिवः । RV_8,013.13c जुषाण इन्द्र सप्तिभिर् न आ गहि ॥ RV_8,013.14a आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः । RV_8,013.14c तन्तुं तनुष्व पूर्व्यं यथा विदे ॥ RV_8,013.15a यच् छक्रासि परावति यद् अर्वावति वृत्रहन् । RV_8,013.15c यद् वा समुद्रे अन्धसो ऽवितेद् असि ॥ RV_8,013.16a इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः । RV_8,013.16c इन्द्रे हविष्मतीर् विशो अराणिषुः ॥ RV_8,013.17a तम् इद् विप्रा अवस्यवः प्रवत्वतीभिर् ऊतिभिः । RV_8,013.17c इन्द्रं क्षोणीर् अवर्धयन् वया इव ॥ RV_8,013.18a त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत । RV_8,013.18c तम् इद् वर्धन्तु नो गिरः सदावृधम् ॥ RV_8,013.19a स्तोता यत् ते अनुव्रत उक्थान्य् ऋतुथा दधे । RV_8,013.19c शुचिः पावक उच्यते सो अद्भुतः ॥ RV_8,013.20a तद् इद् रुद्रस्य चेतति यह्वम् प्रत्नेषु धामसु । RV_8,013.20c मनो यत्रा वि तद् दधुर् विचेतसः ॥ RV_8,013.21a यदि मे सख्यम् आवर इमस्य पाह्य् अन्धसः । RV_8,013.21c येन विश्वा अति द्विषो अतारिम ॥ RV_8,013.22a कदा त इन्द्र गिर्वण स्तोता भवाति शन्तमः । RV_8,013.22c कदा नो गव्ये अश्व्ये वसौ दधः ॥ RV_8,013.23a उत ते सुष्टुता हरी वृषणा वहतो रथम् । RV_8,013.23c अजुर्यस्य मदिन्तमं यम् ईमहे ॥ RV_8,013.24a तम् ईमहे पुरुष्टुतं यह्वम् प्रत्नाभिर् ऊतिभिः । RV_8,013.24c नि बर्हिषि प्रिये सदद् अध द्विता ॥ RV_8,013.25a वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिर् ऊतिभिः । RV_8,013.25c धुक्षस्व पिप्युषीम् इषम् अवा च नः ॥ RV_8,013.26a इन्द्र त्वम् अवितेद् असीत्था स्तुवतो अद्रिवः । RV_8,013.26c ऋताद् इयर्मि ते धियम् मनोयुजम् ॥ RV_8,013.27a इह त्या सधमाद्या युजानः सोमपीतये । RV_8,013.27c हरी इन्द्र प्रतद्वसू अभि स्वर ॥ RV_8,013.28a अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् । RV_8,013.28c उतो मरुत्वतीर् विशो अभि प्रयः ॥ RV_8,013.29a इमा अस्य प्रतूर्तयः पदं जुषन्त यद् दिवि । RV_8,013.29c नाभा यज्ञस्य सं दधुर् यथा विदे ॥ RV_8,013.30a अयं दीर्घाय चक्षसे प्राचि प्रयत्य् अध्वरे । RV_8,013.30c मिमीते यज्ञम् आनुषग् विचक्ष्य ॥ RV_8,013.31a वृषायम् इन्द्र ते रथ उतो ते वृषणा हरी । RV_8,013.31c वृषा त्वं शतक्रतो वृषा हवः ॥ RV_8,013.32a वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । RV_8,013.32c वृषा यज्ञो यम् इन्वसि वृषा हवः ॥ RV_8,013.33a वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः । RV_8,013.33c वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥ RV_8,014.01a यद् इन्द्राहं यथा त्वम् ईशीय वस्व एक इत् । RV_8,014.01c स्तोता मे गोषखा स्यात् ॥ RV_8,014.02a शिक्षेयम् अस्मै दित्सेयं शचीपते मनीषिणे । RV_8,014.02c यद् अहं गोपतिः स्याम् ॥ RV_8,014.03a धेनुष् ट इन्द्र सूनृता यजमानाय सुन्वते । RV_8,014.03c गाम् अश्वम् पिप्युषी दुहे ॥ RV_8,014.04a न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः । RV_8,014.04c यद् दित्ससि स्तुतो मघम् ॥ RV_8,014.05a यज्ञ इन्द्रम् अवर्धयद् यद् भूमिं व्य् अवर्तयत् । RV_8,014.05c चक्राण ओपशं दिवि ॥ RV_8,014.06a वावृधानस्य ते वयं विश्वा धनानि जिग्युषः । RV_8,014.06c ऊतिम् इन्द्रा वृणीमहे ॥ RV_8,014.07a व्य् अन्तरिक्षम् अतिरन् मदे सोमस्य रोचना । RV_8,014.07c इन्द्रो यद् अभिनद् वलम् ॥ RV_8,014.08a उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः । RV_8,014.08c अर्वाञ्चं नुनुदे वलम् ॥ RV_8,014.09a इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च । RV_8,014.09c स्थिराणि न पराणुदे ॥ RV_8,014.10a अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते । RV_8,014.10c वि ते मदा अराजिषुः ॥ RV_8,014.11a त्वं हि स्तोमवर्धन इन्द्रास्य् उक्थवर्धनः । RV_8,014.11c स्तोतॄणाम् उत भद्रकृत् ॥ RV_8,014.12a इन्द्रम् इत् केशिना हरी सोमपेयाय वक्षतः । RV_8,014.12c उप यज्ञं सुराधसम् ॥ RV_8,014.13a अपाम् फेनेन नमुचेः शिर इन्द्रोद् अवर्तयः । RV_8,014.13c विश्वा यद् अजय स्पृधः ॥ RV_8,014.14a मायाभिर् उत्सिसृप्सत इन्द्र द्याम् आरुरुक्षतः । RV_8,014.14c अव दस्यूंर् अधूनुथाः ॥ RV_8,014.15a असुन्वाम् इन्द्र संसदं विषूचीं व्य् अनाशयः । RV_8,014.15c सोमपा उत्तरो भवन् ॥ RV_8,015.01a तम् v अभि प्र गायत पुरुहूतम् पुरुष्टुतम् । RV_8,015.01c इन्द्रं गीर्भिस् तविषम् आ विवासत ॥ RV_8,015.02a यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी । RV_8,015.02c गिरींर् अज्रां अपः स्वर् वृषत्वना ॥ RV_8,015.03a स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे । RV_8,015.03c इन्द्र जैत्रा श्रवस्या च यन्तवे ॥ RV_8,015.04a तं ते मदं गृणीमसि वृषणम् पृत्सु सासहिम् । RV_8,015.04c उ लोककृत्नुम् अद्रिवो हरिश्रियम् ॥ RV_8,015.05a येन ज्योतींष्य् आयवे मनवे च विवेदिथ । RV_8,015.05c मन्दानो अस्य बर्हिषो वि राजसि ॥ RV_8,015.06a तद् अद्या चित् त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा । RV_8,015.06c वृषपत्नीर् अपो जया दिवे-दिवे ॥ RV_8,015.07a तव त्यद् इन्द्रियम् बृहत् तव शुष्मम् उत क्रतुम् । RV_8,015.07c वज्रं शिशाति धिषणा वरेण्यम् ॥ RV_8,015.08a तव द्यौर् इन्द्र पौंस्यम् पृथिवी वर्धति श्रवः । RV_8,015.08c त्वाम् आपः पर्वतासश् च हिन्विरे ॥ RV_8,015.09a त्वां विष्णुर् बृहन् क्षयो मित्रो गृणाति वरुणः । RV_8,015.09c त्वां शर्धो मदत्य् अनु मारुतम् ॥ RV_8,015.10a त्वं वृषा जनानाम् मंहिष्ठ इन्द्र जज्ञिषे । RV_8,015.10c सत्रा विश्वा स्वपत्यानि दधिषे ॥ RV_8,015.11a सत्रा त्वम् पुरुष्टुतं एको वृत्राणि तोशसे । RV_8,015.11c नान्य इन्द्रात् करणम् भूय इन्वति ॥ RV_8,015.12a यद् इन्द्र मन्मशस् त्वा नाना हवन्त ऊतये । RV_8,015.12c अस्माकेभिर् नृभिर् अत्रा स्वर् जय ॥ RV_8,015.13a अरं क्षयाय नो महे विश्वा रूपाण्य् आविशन् । RV_8,015.13c इन्द्रं जैत्राय हर्षया शचीपतिम् ॥ RV_8,016.01a प्र सम्राजं चर्षणीनाम् इन्द्रं स्तोता नव्यं गीर्भिः । RV_8,016.01c नरं नृषाहम् मंहिष्ठम् ॥ RV_8,016.02a यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्या । RV_8,016.02c अपाम् अवो न समुद्रे ॥ RV_8,016.03a तं सुष्टुत्या विवासे ज्येष्ठराजम् भरे कृत्नुम् । RV_8,016.03c महो वाजिनं सनिभ्यः ॥ RV_8,016.04a यस्यानूना गभीरा मदा उरवस् तरुत्राः । RV_8,016.04c हर्षुमन्तः शूरसातौ ॥ RV_8,016.05a तम् इद् धनेषु हितेष्व् अधिवाकाय हवन्ते । RV_8,016.05c येषाम् इन्द्रस् ते जयन्ति ॥ RV_8,016.06a तम् इच् च्यौत्नैर् आर्यन्ति तं कृतेभिश् चर्षणयः । RV_8,016.06c एष इन्द्रो वरिवस्कृत् ॥ RV_8,016.07a इन्द्रो ब्रह्मेन्द्र ऋषिर् इन्द्रः पुरू पुरुहूतः । RV_8,016.07c महान् महीभिः शचीभिः ॥ RV_8,016.08a स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः । RV_8,016.08c एकश् चित् सन्न् अभिभूतिः ॥ RV_8,016.09a तम् अर्केभिस् तं सामभिस् तं गायत्रैश् चर्षणयः । RV_8,016.09c इन्द्रं वर्धन्ति क्षितयः ॥ RV_8,016.10a प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु । RV_8,016.10c सासह्वांसं युधामित्रान् ॥ RV_8,016.11a स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः । RV_8,016.11c इन्द्रो विश्वा अति द्विषः ॥ RV_8,016.12a स त्वं न इन्द्र वाजेभिर् दशस्या च गातुया च । RV_8,016.12c अच्छा च नः सुम्नं नेषि ॥ RV_8,017.01a आ याहि सुषुमा हि त इन्द्र सोमम् पिबा इमम् । RV_8,017.01c एदम् बर्हिः सदो मम ॥ RV_8,017.02a आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना । RV_8,017.02c उप ब्रह्माणि नः शृणु ॥ RV_8,017.03a ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः । RV_8,017.03c सुतावन्तो हवामहे ॥ RV_8,017.04a आ नो याहि सुतावतो ऽस्माकं सुष्टुतीर् उप । RV_8,017.04c पिबा सु शिप्रिन्न् अन्धसः ॥ RV_8,017.05a आ ते सिञ्चामि कुक्ष्योर् अनु गात्रा वि धावतु । RV_8,017.05c गृभाय जिह्वया मधु ॥ RV_8,017.06a स्वादुष् टे अस्तु संसुदे मधुमान् तन्वे तव । RV_8,017.06c सोमः शम् अस्तु ते हृदे ॥ RV_8,017.07a अयम् उ त्वा विचर्षणे जनीर् इवाभि संवृतः । RV_8,017.07c प्र सोम इन्द्र सर्पतु ॥ RV_8,017.08a तुविग्रीवो वपोदरः सुबाहुर् अन्धसो मदे । RV_8,017.08c इन्द्रो वृत्राणि जिघ्नते ॥ RV_8,017.09a इन्द्र प्रेहि पुरस् त्वं विश्वस्येशान ओजसा । RV_8,017.09c वृत्राणि वृत्रहञ् जहि ॥ RV_8,017.10a दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयच्छसि । RV_8,017.10c यजमानाय सुन्वते ॥ RV_8,017.11a अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । RV_8,017.11c एहीम् अस्य द्रवा पिब ॥ RV_8,017.12a शाचिगो शाचिपूजनायं रणाय ते सुतः । RV_8,017.12c आखण्डल प्र हूयसे ॥ RV_8,017.13a यस् ते शृङ्गवृषो नपात् प्रणपात् कुण्डपाय्यः । RV_8,017.13c न्य् अस्मिन् दध्र आ मनः ॥ RV_8,017.14a वास्तोष् पते ध्रुवा स्थूणांसत्रं सोम्यानाम् । RV_8,017.14c द्रप्सो भेत्ता पुरां शश्वतीनाम् इन्द्रो मुनीनां सखा ॥ RV_8,017.15a पृदाकुसानुर् यजतो गवेषण एकः सन्न् अभि भूयसः । RV_8,017.15c भूर्णिम् अश्वं नयत् तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥ RV_8,018.01a इदं ह नूनम् एषां सुम्नम् भिक्षेत मर्त्यः । RV_8,018.01c आदित्यानाम् अपूर्व्यं सवीमनि ॥ RV_8,018.02a अनर्वाणो ह्य् एषाम् पन्था आदित्यानाम् । RV_8,018.02c अदब्धाः सन्ति पायवः सुगेवृधः ॥ RV_8,018.03a तत् सु नः सविता भगो वरुणो मित्रो अर्यमा । RV_8,018.03c शर्म यच्छन्तु सप्रथो यद् ईमहे ॥ RV_8,018.04a देवेभिर् देव्य् अदिते ऽरिष्टभर्मन्न् आ गहि । RV_8,018.04c स्मत् सूरिभिः पुरुप्रिये सुशर्मभिः ॥ RV_8,018.05a ते हि पुत्रासो aditer vidur द्वेषांसि योतवे । RV_8,018.05c अंहोश् चिद् उरुचक्रयो ऽनेहसः ॥ RV_8,018.06a अदितिर् नो दिवा पशुम् अदितिर् नक्तम् अद्वयाः । RV_8,018.06c अदितिः पात्व् अंहसः सदावृधा ॥ RV_8,018.07a उत स्या नो दिवा मतिर् अदितिर् ऊत्या गमत् । RV_8,018.07c सा शन्ताति मयस् करद् अप स्रिधः ॥ RV_8,018.08a उत त्या दैव्या भिषजा शं नः करतो अश्विना । RV_8,018.08c युयुयाताम् इतो रपो अप स्रिधः ॥ RV_8,018.09a शम् अग्निर् अग्निभिः करच् छं नस् तपतु सूर्यः । RV_8,018.09c शं वातो वात्व् अरपा अप स्रिधः ॥ RV_8,018.10a अपामीवाम् अप स्रिधम् अप सेधत दुर्मतिम् । RV_8,018.10c आदित्यासो युयोतना नो अंहसः ॥ RV_8,018.11a युयोता शरुम् अस्मद् आं आदित्यास उतामतिम् । RV_8,018.11c ऋधग् द्वेषः कृणुत विश्ववेदसः ॥ RV_8,018.12a तत् सु नः शर्म यच्छतादित्या यन् मुमोचति । RV_8,018.12c एनस्वन्तं चिद् एनसः सुदानवः ॥ RV_8,018.13a यो नः कश् चिद् रिरिक्षति रक्षस्त्वेन मर्त्यः । RV_8,018.13c स्वैः ष एवै रिरिषीष्ट युर् जनः ॥ RV_8,018.14a सम् इत् तम् अघम् अश्नवद् दुःशंसम् मर्त्यं रिपुम् । RV_8,018.14c यो अस्मत्रा दुर्हणावां उप द्वयुः ॥ RV_8,018.15a पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् । RV_8,018.15c उप द्वयुं चाद्वयुं च वसवः ॥ RV_8,018.16a आ शर्म पर्वतानाम् ओतापां वृणीमहे । RV_8,018.16c द्यावाक्षामारे अस्मद् रपस् कृतम् ॥ RV_8,018.17a ते नो भद्रेण शर्मणा युष्माकं नावा वसवः । RV_8,018.17c अति विश्वानि दुरिता पिपर्तन ॥ RV_8,018.18a तुचे तनाय तत् सु नो द्राघीय आयुर् जीवसे । RV_8,018.18c आदित्यासः सुमहसः कृणोतन ॥ RV_8,018.19a यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत । RV_8,018.19c युष्मे इद् वो अपि ष्मसि सजात्ये ॥ RV_8,018.20a बृहद् वरूथम् मरुतां देवं त्रातारम् अश्विना । RV_8,018.20c मित्रम् ईमहे वरुणं स्वस्तये ॥ RV_8,018.21a अनेहो मित्रार्यमन् नृवद् वरुण शंस्यम् । RV_8,018.21c त्रिवरूथम् मरुतो यन्त नश् छर्दिः ॥ RV_8,018.22a ये चिद् धि मृत्युबन्धव आदित्या मनवः स्मसि । RV_8,018.22c प्र सू न आयुर् जीवसे तिरेतन ॥ RV_8,019.01a तं गूर्धया स्वर्णरं देवासो देवम् अरतिं दधन्विरे । RV_8,019.01c देवत्रा हव्यम् ओहिरे ॥ RV_8,019.02a विभूतरातिं विप्र चित्रशोचिषम् अग्निम् ईळिष्व यन्तुरम् । RV_8,019.02c अस्य मेधस्य सोम्यस्य सोभरे प्रेम् अध्वराय पूर्व्यम् ॥ RV_8,019.03a यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारम् अमर्त्यम् । RV_8,019.03c अस्य यज्ञस्य सुक्रतुम् ॥ RV_8,019.04a ऊर्जो नपातं सुभगं सुदीदितिम् अग्निं श्रेष्ठशोचिषम् । RV_8,019.04c स नो मित्रस्य वरुणस्य सो अपाम् आ सुम्नं यक्षते दिवि ॥ RV_8,019.05a यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये । RV_8,019.05c यो नमसा स्वध्वरः ॥ RV_8,019.06a तस्येद् अर्वन्तो रंहयन्त आशवस् तस्य द्युम्नितमं यशः । RV_8,019.06c न तम् अंहो देवकृतं कुतश् चन न मर्त्यकृतं नशत् ॥ RV_8,019.07a स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जाम् पते । RV_8,019.07c सुवीरस् त्वम् अस्मयुः ॥ RV_8,019.08a प्रशंसमानो अतिथिर् न मित्रियो ऽग्नी रथो न वेद्यः । RV_8,019.08c त्वे क्षेमासो अपि सन्ति साधवस् त्वं राजा रयीणाम् ॥ RV_8,019.09a सो अद्धा दाश्वध्वरो ऽग्ने मर्तः सुभग स प्रशंस्यः । RV_8,019.09c स धीभिर् अस्तु सनिता ॥ RV_8,019.10a यस्य त्वम् ऊर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते । RV_8,019.10c सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥ RV_8,019.11a यस्याग्निर् वपुर् गृहे स्तोमं चनो दधीत विश्ववार्यः । RV_8,019.11c हव्या वा वेविषद् विषः ॥ RV_8,019.12a विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु । RV_8,019.12c अवोदेवम् उपरिमर्त्यं कृधि वसो विविदुषो वचः ॥ RV_8,019.13a यो अग्निं हव्यदातिभिर् नमोभिर् वा सुदक्षम् आविवासति । RV_8,019.13c गिरा वाजिरशोचिषम् ॥ RV_8,019.14a समिधा यो निशिती दाशद् अदितिं धामभिर् अस्य मर्त्यः । RV_8,019.14c विश्वेत् स धीभिः सुभगो जनां अति द्युम्नैर् उद्न इव तारिषत् ॥ RV_8,019.15a तद् अग्ने द्युम्नम् आ भर यत् सासहत् सदने कं चिद् अत्रिणम् । RV_8,019.15c मन्युं जनस्य दूढ्यः ॥ RV_8,019.16a येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः । RV_8,019.16c वयं तत् ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥ RV_8,019.17a ते घेद् अग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् । RV_8,019.17c विप्रासो देव सुक्रतुम् ॥ RV_8,019.18a त इद् वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि । RV_8,019.18c त इद् वाजेभिर् जिग्युर् महद् धनं ये त्वे कामं न्येरिरे ॥ RV_8,019.19a भद्रो नो अग्निर् आहुतो भद्रा रातिः सुभग भद्रो अध्वरः । RV_8,019.19c भद्रा उत प्रशस्तयः ॥ RV_8,019.20a भद्रम् मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः । RV_8,019.20c अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥ RV_8,019.21a ईळे गिरा मनुर्हितं यं देवा दूतम् अरतिं न्येरिरे । RV_8,019.21c यजिष्ठं हव्यवाहनम् ॥ RV_8,019.22a तिग्मजम्भाय तरुणाय राजते प्रयो गायस्य् अग्नये । RV_8,019.22c यः पिंशते सूनृताभिः सुवीर्यम् अग्निर् घृतेभिर् आहुतः ॥ RV_8,019.23a यदी घृतेभिर् आहुतो वाशीम् अग्निर् भरत उच् चाव च । RV_8,019.23c असुर इव निर्णिजम् ॥ RV_8,019.24a यो हव्यान्य् ऐरयता मनुर्हितो देव आसा सुगन्धिना । RV_8,019.24c विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥ RV_8,019.25a यद् अग्ने मर्त्यस् त्वं स्याम् अहम् मित्रमहो अमर्त्यः । RV_8,019.25c सहसः सूनव् आहुत ॥ RV_8,019.26a न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य । RV_8,019.26c न मे स्तोतामतीवा न दुर्हितः स्याद् अग्ने न पापया ॥ RV_8,019.27a पितुर् न पुत्रः सुभृतो दुरोण आ देवां एतु प्र णो हविः ॥ RV_8,019.28a तवाहम् अग्न ऊतिभिर् नेदिष्ठाभिः सचेय जोषम् आ वसो । RV_8,019.28c सदा देवस्य मर्त्यः ॥ RV_8,019.29a तव क्रत्वा सनेयं तव रातिभिर् अग्ने तव प्रशस्तिभिः । RV_8,019.29c त्वाम् इद् आहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥ RV_8,019.30a प्र सो अग्ने तवोतिभिः सुवीराभिस् तिरते वाजभर्मभिः । RV_8,019.30c यस्य त्वं सख्यम् आवरः ॥ RV_8,019.31a तव द्रप्सो नीलवान् वाश ऋत्विय इन्धानः सिष्णव् आ ददे । RV_8,019.31c त्वम् महीनाम् उषसाम् असि प्रियः क्षपो वस्तुषु राजसि ॥ RV_8,019.32a तम् आगन्म सोभरयः सहस्रमुष्कं स्वभिष्टिम् अवसे । RV_8,019.32c सम्राजं त्रासदस्यवम् ॥ RV_8,019.33a यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव । RV_8,019.33c विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥ RV_8,019.34a यम् आदित्यासो अद्रुहः पारं नयथ मर्त्यम् । RV_8,019.34c मघोनां विश्वेषां सुदानवः ॥ RV_8,019.35a यूयं राजानः कं चिच् चर्षणीसहः क्षयन्तम् मानुषां अनु । RV_8,019.35c वयं ते वो वरुण मित्रार्यमन् स्यामेद् ऋतस्य रथ्यः ॥ RV_8,019.36a अदान् मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर् वधूनाम् । RV_8,019.36c मंहिष्ठो अर्यः सत्पतिः ॥ RV_8,019.37a उत मे प्रयियोर् वयियोः सुवास्त्वा अधि तुग्वनि । RV_8,019.37c तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद् वसुर् दियानाम् पतिः ॥ RV_8,020.01a आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः । RV_8,020.01c स्थिरा चिन् नमयिष्णवः ॥ RV_8,020.02a वीळुपविभिर् मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः । RV_8,020.02c इषा नो अद्या गता पुरुस्पृहो यज्ञम् आ सोभरीयवः ॥ RV_8,020.03a विद्मा हि रुद्रियाणां शुष्मम् उग्रम् मरुतां शिमीवताम् । RV_8,020.03c विष्णोर् एषस्य मीळ्हुषाम् ॥ RV_8,020.04a वि द्वीपानि पापतन् तिष्ठद् दुच्छुनोभे युजन्त रोदसी । RV_8,020.04c प्र धन्वान्य् ऐरत शुभ्रखादयो यद् एजथ स्वभानवः ॥ RV_8,020.05a अच्युता चिद् वो अज्मन्न् आ नानदति पर्वतासो वनस्पतिः । RV_8,020.05c भूमिर् यामेषु रेजते ॥ RV_8,020.06a अमाय वो मरुतो यातवे द्यौर् जिहीत उत्तरा बृहत् । RV_8,020.06c यत्रा नरो देदिशते तनूष्व् आ त्वक्षांसि बाह्वोजसः ॥ RV_8,020.07a स्वधाम् अनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः । RV_8,020.07c वहन्ते अह्रुतप्सवः ॥ RV_8,020.08a गोभिर् वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये । RV_8,020.08c गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥ RV_8,020.09a प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् । RV_8,020.09c हव्या वृषप्रयाव्णे ॥ RV_8,020.10a वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना । RV_8,020.10c आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥ RV_8,020.11a समानम् अञ्ज्य् एषां वि भ्राजन्ते रुक्मासो अधि बाहुषु । RV_8,020.11c दविद्युतत्य् ऋष्टयः ॥ RV_8,020.12a त उग्रासो वृषण उग्रबाहवो नकिष् टनूषु येतिरे । RV_8,020.12c स्थिरा धन्वान्य् आयुधा रथेषु वो ऽनीकेष्व् अधि श्रियः ॥ RV_8,020.13a येषाम् अर्णो न सप्रथो नाम त्वेषं शश्वताम् एकम् इद् भुजे । RV_8,020.13c वयो न पित्र्यं सहः ॥ RV_8,020.14a तान् वन्दस्व मरुतस् तां उप स्तुहि तेषां हि धुनीनाम् । RV_8,020.14c अराणां न चरमस् तद् एषां दाना मह्ना तद् एषाम् ॥ RV_8,020.15a सुभगः स व ऊतिष्व् आस पूर्वासु मरुतो व्युष्टिषु । RV_8,020.15c यो वा नूनम् उतासति ॥ RV_8,020.16a यस्य वा यूयम् प्रति वाजिनो नर आ हव्या वीतये गथ । RV_8,020.16c अभि ष द्युम्नैर् उत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥ RV_8,020.17a यथा रुद्रस्य सूनवो दिवो वशन्त्य् असुरस्य वेधसः । RV_8,020.17c युवानस् तथेद् असत् ॥ RV_8,020.18a ये चार्हन्ति मरुतः सुदानवः स्मन् मीळ्हुषश् चरन्ति ये । RV_8,020.18c अतश् चिद् आ न उप वस्यसा हृदा युवान आ ववृध्वम् ॥ RV_8,020.19a यून ऊ षु नविष्ठया वृष्णः पावकां अभि सोभरे गिरा । RV_8,020.19c गाय गा इव चर्कृषत् ॥ RV_8,020.20a साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु । RV_8,020.20c वृष्णश् चन्द्रान् न सुश्रवस्तमान् गिरा वन्दस्व मरुतो अह ॥ RV_8,020.21a गावश् चिद् घा समन्यवः सजात्येन मरुतः सबन्धवः । RV_8,020.21c रिहते ककुभो मिथः ॥ RV_8,020.22a मर्तश् चिद् वो नृतवो रुक्मवक्षस उप भ्रातृत्वम् आयति । RV_8,020.22c अधि नो गात मरुतः सदा हि व आपित्वम् अस्ति निध्रुवि ॥ RV_8,020.23a मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः । RV_8,020.23c यूयं सखायः सप्तयः ॥ RV_8,020.24a याभिः सिन्धुम् अवथ याभिस् तूर्वथ याभिर् दशस्यथा क्रिविम् । RV_8,020.24c मयो नो भूतोतिभिर् मयोभुवः शिवाभिर् असचद्विषः ॥ RV_8,020.25a यत् सिन्धौ यद् असिक्न्यां यत् समुद्रेषु मरुतः सुबर्हिषः । RV_8,020.25c यत् पर्वतेषु भेषजम् ॥ RV_8,020.26a विश्वम् पश्यन्तो बिभृथा तनूष्व् आ तेना नो अधि वोचत । RV_8,020.26c क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतम् पुनः ॥ RV_8,021.01a वयम् उ त्वाम् अपूर्व्य स्थूरं न कच् चिद् भरन्तो ऽवस्यवः । RV_8,021.01c वाजे चित्रं हवामहे ॥ RV_8,021.02a उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत् । RV_8,021.02c त्वाम् इद् ध्य् अवितारं ववृमहे सखाय इन्द्र सानसिम् ॥ RV_8,021.03a आ याहीम इन्दवो ऽश्वपते गोपत उर्वरापते । RV_8,021.03c सोमं सोमपते पिब ॥ RV_8,021.04a वयं हि त्वा बन्धुमन्तम् अबन्धवो विप्रास इन्द्र येमिम । RV_8,021.04c या ते धामानि वृषभ तेभिर् आ गहि विश्वेभिः सोमपीतये ॥ RV_8,021.05a सीदन्तस् ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । RV_8,021.05c अभि त्वाम् इन्द्र नोनुमः ॥ RV_8,021.06a अच्छा च त्वैना नमसा वदामसि किम् मुहुश् चिद् वि दीधयः । RV_8,021.06c सन्ति कामासो हरिवो ददिष् ट्वं स्मो वयं सन्ति नो धियः ॥ RV_8,021.07a नूत्ना इद् इन्द्र ते वयम् ऊती अभूम नहि नू ते अद्रिवः । RV_8,021.07c विद्मा पुरा परीणसः ॥ RV_8,021.08a विद्मा सखित्वम् उत शूर भोज्यम् आ ते ता वज्रिन्न् ईमहे । RV_8,021.08c उतो समस्मिन्न् आ शिशीहि नो वसो वाजे सुशिप्र गोमति ॥ RV_8,021.09a यो न इदम्-इदम् पुरा प्र वस्य आनिनाय तम् उ व स्तुषे । RV_8,021.09c सखाय इन्द्रम् ऊतये ॥ RV_8,021.10a हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत । RV_8,021.10c आ तु नः स वयति गव्यम् अश्व्यं स्तोतृभ्यो मघवा शतम् ॥ RV_8,021.11a त्वया ह स्विद् युजा वयम् प्रति श्वसन्तं वृषभ ब्रुवीमहि । RV_8,021.11c संस्थे जनस्य गोमतः ॥ RV_8,021.12a जयेम कारे पुरुहूत कारिणो ऽभि तिष्ठेम दूढ्यः । RV_8,021.12c नृभिर् वृत्रं हन्याम शूशुयाम चावेर् इन्द्र प्र णो धियः ॥ RV_8,021.13a अभ्रातृव्यो अना त्वम् अनापिर् इन्द्र जनुषा सनाद् असि । RV_8,021.13c युधेद् आपित्वम् इच्छसे ॥ RV_8,021.14a नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः । RV_8,021.14c यदा कृणोषि नदनुं सम् ऊहस्य् आद् इत् पितेव हूयसे ॥ RV_8,021.15a मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः । RV_8,021.15c नि षदाम सचा सुते ॥ RV_8,021.16a मा ते गोदत्र निर् अराम राधस इन्द्र मा ते गृहामहि । RV_8,021.16c दृळ्हा चिद् अर्यः प्र मृशाभ्य् आ भर न ते दामान आदभे ॥ RV_8,021.17a इन्द्रो वा घेद् इयन् मघं सरस्वती वा सुभगा ददिर् वसु । RV_8,021.17c त्वं वा चित्र दाशुषे ॥ RV_8,021.18a चित्र इद् राजा राजका इद् अन्यके यके सरस्वतीम् अनु । RV_8,021.18c पर्जन्य इव ततनद् धि वृष्ट्या सहस्रम् अयुता ददत् ॥ RV_8,022.01a ओ त्यम् अह्व आ रथम् अद्या दंसिष्ठम् ऊतये । RV_8,022.01c यम् अश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥ RV_8,022.02a पूर्वायुषं सुहवम् पुरुस्पृहम् भुज्युं वाजेषु पूर्व्यम् । RV_8,022.02c सचनावन्तं सुमतिभिः सोभरे विद्वेषसम् अनेहसम् ॥ RV_8,022.03a इह त्या पुरुभूतमा देवा नमोभिर् अश्विना । RV_8,022.03c अर्वाचीना स्व् अवसे करामहे गन्तारा दाशुषो गृहम् ॥ RV_8,022.04a युवो रथस्य परि चक्रम् ईयत ईर्मान्यद् वाम् इषण्यति । RV_8,022.04c अस्मां अच्छा सुमतिर् वां शुभस् पती आ धेनुर् इव धावतु ॥ RV_8,022.05a रथो यो वां त्रिवन्धुरो हिरण्याभीशुर् अश्विना । RV_8,022.05c परि द्यावापृथिवी भूषति श्रुतस् तेन नासत्या गतम् ॥ RV_8,022.06a दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः । RV_8,022.06c ता वाम् अद्य सुमतिभिः शुभस् पती अश्विना प्र स्तुवीमहि ॥ RV_8,022.07a उप नो वाजिनीवसू यातम् ऋतस्य पथिभिः । RV_8,022.07c येभिस् तृक्षिं वृषणा त्रासदस्यवम् महे क्षत्राय जिन्वथः ॥ RV_8,022.08a अयं वाम् अद्रिभिः सुतः सोमो नरा वृषण्वसू । RV_8,022.08c आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥ RV_8,022.09a आ हि रुहतम् अश्विना रथे कोशे हिरण्यये वृषण्वसू । RV_8,022.09c युञ्जाथाम् पीवरीर् इषः ॥ RV_8,022.10a याभिः पक्थम् अवथो याभिर् अध्रिगुं याभिर् बभ्रुं विजोषसम् । RV_8,022.10c ताभिर् नो मक्षू तूयम् अश्विना गतम् भिषज्यतं यद् आतुरम् ॥ RV_8,022.11a यद् अध्रिगावो अध्रिगू इदा चिद् अह्नो अश्विना हवामहे । RV_8,022.11c वयं गीर्भिर् विपन्यवः ॥ RV_8,022.12a ताभिर् आ यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् । RV_8,022.12c इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस् ताभिर् आ गतम् ॥ RV_8,022.13a ताव् इदा चिद् अहानां ताव् अश्विना वन्दमान उप ब्रुवे । RV_8,022.13c ता उ नमोभिर् ईमहे ॥ RV_8,022.14a ताव् इद् दोषा ता उषसि शुभस् पती ता यामन् रुद्रवर्तनी । RV_8,022.14c मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्राव् अति ख्यतम् ॥ RV_8,022.15a आ सुग्म्याय सुग्म्यम् प्राता रथेनाश्विना वा सक्षणी । RV_8,022.15c हुवे पितेव सोभरी ॥ RV_8,022.16a मनोजवसा वृषणा मदच्युता मक्षुङ्गमाभिर् ऊतिभिः । RV_8,022.16c आरात्ताच् चिद् भूतम् अस्मे अवसे पूर्वीभिः पुरुभोजसा ॥ RV_8,022.17a आ नो अश्वावद् अश्विना वर्तिर् यासिष्टम् मधुपातमा नरा । RV_8,022.17c गोमद् दस्रा हिरण्यवत् ॥ RV_8,022.18a सुप्रावर्गं सुवीर्यं सुष्ठु वार्यम् अनाधृष्टं रक्षस्विना । RV_8,022.18c अस्मिन्न् आ वाम् आयाने वाजिनीवसू विश्वा वामानि धीमहि ॥ RV_8,023.01a ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् । RV_8,023.01c चरिष्णुधूमम् अगृभीतशोचिषम् ॥ RV_8,023.02a दामानं विश्वचर्षणे ऽग्निं विश्वमनो गिरा । RV_8,023.02c उत स्तुषे विष्पर्धसो रथानाम् ॥ RV_8,023.03a येषाम् आबाध ऋग्मिय इषः पृक्षश् च निग्रभे । RV_8,023.03c उपविदा वह्निर् विन्दते वसु ॥ RV_8,023.04a उद् अस्य शोचिर् अस्थाद् दीदियुषो व्य् अजरम् । RV_8,023.04c तपुर्जम्भस्य सुद्युतो गणश्रियः ॥ RV_8,023.05a उद् उ तिष्ठ स्वध्वर स्तवानो देव्या कृपा । RV_8,023.05c अभिख्या भासा बृहता शुशुक्वनिः ॥ RV_8,023.06a अग्ने याहि सुशस्तिभिर् हव्या जुह्वान आनुषक् । RV_8,023.06c यथा दूतो बभूथ हव्यवाहनः ॥ RV_8,023.07a अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् । RV_8,023.07c तम् अया वाचा गृणे तम् उ व स्तुषे ॥ RV_8,023.08a यज्ञेभिर् अद्भुतक्रतुं यं कृपा सूदयन्त इत् । RV_8,023.08c मित्रं न जने सुधितम् ऋतावनि ॥ RV_8,023.09a ऋतावानम् ऋतायवो यज्ञस्य साधनं गिरा । RV_8,023.09c उपो एनं जुजुषुर् नमसस् पदे ॥ RV_8,023.10a अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः । RV_8,023.10c होता यो अस्ति विक्ष्व् आ यशस्तमः ॥ RV_8,023.11a अग्ने तव त्ये अजरेन्धानासो बृहद् भाः । RV_8,023.11c अश्वा इव वृषणस् तविषीयवः ॥ RV_8,023.12a स त्वं न ऊर्जाम् पते रयिं रास्व सुवीर्यम् । RV_8,023.12c प्राव नस् तोके तनये समत्स्व् आ ॥ RV_8,023.13a यद् वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि । RV_8,023.13c विश्वेद् अग्निः प्रति रक्षांसि सेधति ॥ RV_8,023.14a श्रुष्ट्य् अग्ने नवस्य मे स्तोमस्य वीर विश्पते । RV_8,023.14c नि मायिनस् तपुषा रक्षसो दह ॥ RV_8,023.15a न तस्य मायया चन रिपुर् ईशीत मर्त्यः । RV_8,023.15c यो अग्नये ददाश हव्यदातिभिः ॥ RV_8,023.16a व्यश्वस् त्वा वसुविदम् उक्षण्युर् अप्रीणाद् ऋषिः । RV_8,023.16c महो राये तम् उ त्वा सम् इधीमहि ॥ RV_8,023.17a उशना काव्यस् त्वा नि होतारम् असादयत् । RV_8,023.17c आयजिं त्वा मनवे जातवेदसम् ॥ RV_8,023.18a विश्वे हि त्वा सजोषसो देवासो दूतम् अक्रत । RV_8,023.18c श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥ RV_8,023.19a इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः । RV_8,023.19c पावकं कृष्णवर्तनिं विहायसम् ॥ RV_8,023.20a तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् । RV_8,023.20c विशाम् अग्निम् अजरम् प्रत्नम् ईड्यम् ॥ RV_8,023.21a यो अस्मै हव्यदातिभिर् आहुतिम् मर्तो ऽविधत् । RV_8,023.21c भूरि पोषं स धत्ते वीरवद् यशः ॥ RV_8,023.22a प्रथमं जातवेदसम् अग्निं यज्ञेषु पूर्व्यम् । RV_8,023.22c प्रति स्रुग् एति नमसा हविष्मती ॥ RV_8,023.23a आभिर् विधेमाग्नये ज्येष्ठाभिर् व्यश्ववत् । RV_8,023.23c मंहिष्ठाभिर् मतिभिः शुक्रशोचिषे ॥ RV_8,023.24a नूनम् अर्च विहायसे स्तोमेभि स्थूरयूपवत् । RV_8,023.24c ऋषे वैयश्व दम्यायाग्नये ॥ RV_8,023.25a अतिथिम् मानुषाणां सूनुं वनस्पतीनाम् । RV_8,023.25c विप्रा अग्निम् अवसे प्रत्नम् ईळते ॥ RV_8,023.26a महो विश्वां अभि षतो ऽभि हव्यानि मानुषा । RV_8,023.26c अग्ने नि षत्सि नमसाधि बर्हिषि ॥ RV_8,023.27a वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः । RV_8,023.27c सुवीर्यस्य प्रजावतो यशस्वतः ॥ RV_8,023.28a त्वं वरो सुषाम्णे ऽग्ने जनाय चोदय । RV_8,023.28c सदा वसो रातिं यविष्ठ शश्वते ॥ RV_8,023.29a त्वं हि सुप्रतूर् असि त्वं नो गोमतीर् इषः । RV_8,023.29c महो रायः सातिम् अग्ने अपा वृधि ॥ RV_8,023.30a अग्ने त्वं यशा अस्य् आ मित्रावरुणा वह । RV_8,023.30c ऋतावाना सम्राजा पूतदक्षसा ॥ RV_8,024.01a सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे । RV_8,024.01c स्तुष ऊ षु वो नृतमाय धृष्णवे ॥ RV_8,024.02a शवसा ह्य् असि श्रुतो वृत्रहत्येन वृत्रहा । RV_8,024.02c मघैर् मघोनो अति शूर दाशसि ॥ RV_8,024.03a स न स्तवान आ भर रयिं चित्रश्रवस्तमम् । RV_8,024.03c निरेके चिद् यो हरिवो वसुर् ददिः ॥ RV_8,024.04a आ निरेकम् उत प्रियम् इन्द्र दर्षि जनानाम् । RV_8,024.04c धृषता धृष्णो स्तवमान आ भर ॥ RV_8,024.05a न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः । RV_8,024.05c न परिबाधो हरिवो गविष्टिषु ॥ RV_8,024.06a आ त्वा गोभिर् इव व्रजं गीर्भिर् ऋणोम्य् अद्रिवः । RV_8,024.06c आ स्मा कामं जरितुर् आ मनः पृण ॥ RV_8,024.07a विश्वानि विश्वमनसो धिया नो वृत्रहन्तम । RV_8,024.07c उग्र प्रणेतर् अधि षू वसो गहि ॥ RV_8,024.08a वयं ते अस्य वृत्रहन् विद्याम शूर नव्यसः । RV_8,024.08c वसो स्पार्हस्य पुरुहूत राधसः ॥ RV_8,024.09a इन्द्र यथा ह्य् अस्ति ते ऽपरीतं नृतो शवः । RV_8,024.09c अमृक्ता रातिः पुरुहूत दाशुषे ॥ RV_8,024.10a आ वृषस्व महामह महे नृतम राधसे । RV_8,024.10c दृळ्हश् चिद् दृह्य मघवन् मघत्तये ॥ RV_8,024.11a नू अन्यत्रा चिद् अद्रिवस् त्वन् नो जग्मुर् आशसः । RV_8,024.11c मघवञ् छग्धि तव तन् न ऊतिभिः ॥ RV_8,024.12a नह्य् अङ्ग नृतो त्वद् अन्यं विन्दामि राधसे । RV_8,024.12c राये द्युम्नाय शवसे च गिर्वणः ॥ RV_8,024.13a एन्दुम् इन्द्राय सिञ्चत पिबाति सोम्यम् मधु । RV_8,024.13c प्र राधसा चोदयाते महित्वना ॥ RV_8,024.14a उपो हरीणाम् पतिं दक्षम् पृञ्चन्तम् अब्रवम् । RV_8,024.14c नूनं श्रुधि स्तुवतो अश्व्यस्य ॥ RV_8,024.15a नह्य् अङ्ग पुरा चन जज्ञे वीरतरस् त्वत् । RV_8,024.15c नकी राया नैवथा न भन्दना ॥ RV_8,024.16a एद् उ मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः । RV_8,024.16c एवा हि वीर स्तवते सदावृधः ॥ RV_8,024.17a इन्द्र स्थातर् हरीणां नकिष् टे पूर्व्यस्तुतिम् । RV_8,024.17c उद् आनंश शवसा न भन्दना ॥ RV_8,024.18a तं वो वाजानाम् पतिम् अहूमहि श्रवस्यवः । RV_8,024.18c अप्रायुभिर् यज्ञेभिर् वावृधेन्यम् ॥ RV_8,024.19a एतो न्व् इन्द्रं स्तवाम सखाय स्तोम्यं नरम् । RV_8,024.19c कृष्टीर् यो विश्वा अभ्य् अस्त्य् एक इत् ॥ RV_8,024.20a अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । RV_8,024.20c घृतात् स्वादीयो मधुनश् च वोचत ॥ RV_8,024.21a यस्यामितानि वीर्या न राधः पर्येतवे । RV_8,024.21c ज्योतिर् न विश्वम् अभ्य् अस्ति दक्षिणा ॥ RV_8,024.22a स्तुहीन्द्रं व्यश्ववद् अनूर्मिं वाजिनं यमम् । RV_8,024.22c अर्यो गयम् मंहमानं वि दाशुषे ॥ RV_8,024.23a एवा नूनम् उप स्तुहि वैयश्व दशमं नवम् । RV_8,024.23c सुविद्वांसं चर्कृत्यं चरणीनाम् ॥ RV_8,024.24a वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । RV_8,024.24c अहर्-अहः शुन्ध्युः परिपदाम् इव ॥ RV_8,024.25a तद् इन्द्राव आ भर येना दंसिष्ठ कृत्वने । RV_8,024.25c द्विता कुत्साय शिश्नथो नि चोदय ॥ RV_8,024.26a तम् उ त्वा नूनम् ईमहे नव्यं दंसिष्ठ सन्यसे । RV_8,024.26c स त्वं नो विश्वा अभिमातीः सक्षणिः ॥ RV_8,024.27a य ऋक्षाद् अंहसो मुचद् यो वार्यात् सप्त सिन्धुषु । RV_8,024.27c वधर् दासस्य तुविनृम्ण नीनमः ॥ RV_8,024.28a यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् । RV_8,024.28c व्यश्वेभ्यः सुभगे वाजिनीवति ॥ RV_8,024.29a आ नार्यस्य दक्षिणा व्यश्वां एतु सोमिनः । RV_8,024.29c स्थूरं च राधः शतवत् सहस्रवत् ॥ RV_8,024.30a यत् त्वा पृच्छाद् ईजानः कुहया कुहयाकृते । RV_8,024.30c एषो अपश्रितो वलो गोमतीम् अव तिष्ठति ॥ RV_8,025.01a ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया । RV_8,025.01c ऋतावाना यजसे पूतदक्षसा ॥ RV_8,025.02a मित्रा तना न रथ्या वरुणो यश् च सुक्रतुः । RV_8,025.02c सनात् सुजाता तनया धृतव्रता ॥ RV_8,025.03a ता माता विश्ववेदसासुर्याय प्रमहसा । RV_8,025.03c मही जजानादितिर् ऋतावरी ॥ RV_8,025.04a महान्ता मित्रावरुणा सम्राजा देवाव् असुरा । RV_8,025.04c ऋतावानाव् ऋतम् आ घोषतो बृहत् ॥ RV_8,025.05a नपाता शवसो महः सूनू दक्षस्य सुक्रतू । RV_8,025.05c सृप्रदानू इषो वास्त्व् अधि क्षितः ॥ RV_8,025.06a सं या दानूनि येमथुर् दिव्याः पार्थिवीर् इषः । RV_8,025.06c नभस्वतीर् आ वां चरन्तु वृष्टयः ॥ RV_8,025.07a अधि या बृहतो दिवो ऽभि यूथेव पश्यतः । RV_8,025.07c ऋतावाना सम्राजा नमसे हिता ॥ RV_8,025.08a ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू । RV_8,025.08c धृतव्रता क्षत्रिया क्षत्रम् आशतुः ॥ RV_8,025.09a अक्ष्णश् चिद् गातुवित्तरानुल्बणेन चक्षसा । RV_8,025.09c नि चिन् मिषन्ता निचिरा नि चिक्यतुः ॥ RV_8,025.10a उत नो देव्य् अदितिर् उरुष्यतां नासत्या । RV_8,025.10c उरुष्यन्तु मरुतो वृद्धशवसः ॥ RV_8,025.11a ते नो नावम् उरुष्यत दिवा नक्तं सुदानवः । RV_8,025.11c अरिष्यन्तो नि पायुभिः सचेमहि ॥ RV_8,025.12a अघ्नते विष्णवे वयम् अरिष्यन्तः सुदानवे । RV_8,025.12c श्रुधि स्वयावन् सिन्धो पूर्वचित्तये ॥ RV_8,025.13a तद् वार्यं वृणीमहे वरिष्ठं गोपयत्यम् । RV_8,025.13c मित्रो यत् पान्ति वरुणो यद् अर्यमा ॥ RV_8,025.14a उत नः सिन्धुर् अपां तन् मरुतस् तद् अश्विना । RV_8,025.14c इन्द्रो विष्णुर् मीढ्वांसः सजोषसः ॥ RV_8,025.15a ते हि ष्मा वनुषो नरो ऽभिमातिं कयस्य चित् । RV_8,025.15c तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥ RV_8,025.16a अयम् एक इत्था पुरूरु चष्टे वि विश्पतिः । RV_8,025.16c तस्य व्रतान्य् अनु वश् चरामसि ॥ RV_8,025.17a अनु पूर्वाण्य् ओक्या साम्राज्यस्य सश्चिम । RV_8,025.17c मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥ RV_8,025.18a परि यो रश्मिना दिवो ऽन्तान् ममे पृथिव्याः । RV_8,025.18c उभे आ पप्रौ रोदसी महित्वा ॥ RV_8,025.19a उद् उ ष्य शरणे दिवो ज्योतिर् अयंस्त सूर्यः । RV_8,025.19c अग्निर् न शुक्रः समिधान आहुतः ॥ RV_8,025.20a वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः । RV_8,025.20c ईशे हि पित्वो ऽविषस्य दावने ॥ RV_8,025.21a तत् सूर्यं रोदसी उभे दोषा वस्तोर् उप ब्रुवे । RV_8,025.21c भोजेष्व् अस्मां अभ्य् उच् चरा सदा ॥ RV_8,025.22a ऋज्रम् उक्षण्यायने रजतं हरयाणे । RV_8,025.22c रथं युक्तम् असनाम सुषामणि ॥ RV_8,025.23a ता मे अश्व्यानां हरीणां नितोशना । RV_8,025.23c उतो नु कृत्व्यानां नृवाहसा ॥ RV_8,025.24a स्मदभीशू कशावन्ता विप्रा नविष्ठया मती । RV_8,025.24c महो वाजिनाव् अर्वन्ता सचासनम् ॥ RV_8,026.01a युवोर् उ षू रथं हुवे सधस्तुत्याय सूरिषु । RV_8,026.01c अतूर्तदक्षा वृषणा वृषण्वसू ॥ RV_8,026.02a युवं वरो सुषाम्णे महे तने नासत्या । RV_8,026.02c अवोभिर् याथो वृषणा वृषण्वसू ॥ RV_8,026.03a ता वाम् अद्य हवामहे हव्येभिर् वाजिनीवसू । RV_8,026.03c पूर्वीर् इष इषयन्ताव् अति क्षपः ॥ RV_8,026.04a आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा । RV_8,026.04c उप स्तोमान् तुरस्य दर्शथः श्रिये ॥ RV_8,026.05a जुहुराणा चिद् अश्विना मन्येथां वृषण्वसू । RV_8,026.05c युवं हि रुद्रा पर्षथो अति द्विषः ॥ RV_8,026.06a दस्रा हि विश्वम् आनुषङ् मक्षूभिः परिदीयथः । RV_8,026.06c धियञ्जिन्वा मधुवर्णा शुभस् पती ॥ RV_8,026.07a उप नो यातम् अश्विना राया विश्वपुषा सह । RV_8,026.07c मघवाना सुवीराव् अनपच्युता ॥ RV_8,026.08a आ मे अस्य प्रतीव्यम् इन्द्रनासत्या गतम् । RV_8,026.08c देवा देवेभिर् अद्य सचनस्तमा ॥ RV_8,026.09a वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् । RV_8,026.09c सुमतिभिर् उप विप्राव् इहा गतम् ॥ RV_8,026.10a अश्विना स्व् ऋषे स्तुहि कुवित् ते श्रवतो हवम् । RV_8,026.10c नेदीयसः कूळयातः पणींर् उत ॥ RV_8,026.11a वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः । RV_8,026.11c सजोषसा वरुणो मित्रो अर्यमा ॥ RV_8,026.12a युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः । RV_8,026.12c अहर्-अहर् वृषण मह्यं शिक्षतम् ॥ RV_8,026.13a यो वां यज्ञेभिर् आवृतो ऽधिवस्त्रा वधूर् इव । RV_8,026.13c सपर्यन्ता शुभे चक्राते अश्विना ॥ RV_8,026.14a यो वाम् उरुव्यचस्तमं चिकेतति नृपाय्यम् । RV_8,026.14c वर्तिर् अश्विना परि यातम् अस्मयू ॥ RV_8,026.15a अस्मभ्यं सु वृषण्वसू यातं वर्तिर् नृपाय्यम् । RV_8,026.15c विषुद्रुहेव यज्ञम् ऊहथुर् गिरा ॥ RV_8,026.16a वाहिष्ठो वां हवानां स्तोमो दूतो हुवन् नरा । RV_8,026.16c युवाभ्याम् भूत्व् अश्विना ॥ RV_8,026.17a यद् अदो दिवो अर्णव इषो वा मदथो गृहे । RV_8,026.17c श्रुतम् इन् मे अमर्त्या ॥ RV_8,026.18a उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् । RV_8,026.18c सिन्धुर् हिरण्यवर्तनिः ॥ RV_8,026.19a स्मद् एतया सुकीर्त्याश्विना श्वेतया धिया । RV_8,026.19c वहेथे शुभ्रयावाना ॥ RV_8,026.20a युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो । RV_8,026.20c आन् नो वायो मधु पिबास्माकं सवना गहि ॥ RV_8,026.21a तव वायव् ऋतस्पते त्वष्टुर् जामातर् अद्भुत । RV_8,026.21c अवांस्य् आ वृणीमहे ॥ RV_8,026.22a त्वष्टुर् जामातरं वयम् ईशानं राय ईमहे । RV_8,026.22c सुतावन्तो वायुं द्युम्ना जनासः ॥ RV_8,026.23a वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् । RV_8,026.23c वहस्व महः पृथुपक्षसा रथे ॥ RV_8,026.24a त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे । RV_8,026.24c ग्रावाणं नाश्वपृष्ठम् मंहना ॥ RV_8,026.25a स त्वं नो देव मनसा वायो मन्दानो अग्रियः । RV_8,026.25c कृधि वाजां अपो धियः ॥ RV_8,027.01a अग्निर् उक्थे पुरोहितो ग्रावाणो बर्हिर् अध्वरे । RV_8,027.01c ऋचा यामि मरुतो ब्रह्मणस् पतिं देवां अवो वरेण्यम् ॥ RV_8,027.02a आ पशुं गासि पृथिवीं वनस्पतीन् उषासा नक्तम् ओषधीः । RV_8,027.02c विश्वे च नो वसवो विश्ववेदसो धीनाम् भूत प्रावितारः ॥ RV_8,027.03a प्र सू न एत्व् अध्वरो ऽग्ना देवेषु पूर्व्यः । RV_8,027.03c आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥ RV_8,027.04a विश्वे हि ष्मा मनवे विश्ववेदसो भुवन् वृधे रिशादसः । RV_8,027.04c अरिष्टेभिः पायुभिर् विश्ववेदसो यन्ता नो ऽवृकं छर्दिः ॥ RV_8,027.05a आ नो अद्य समनसो गन्ता विश्वे सजोषसः । RV_8,027.05c ऋचा गिरा मरुतो देव्य् अदिते सदने पस्त्ये महि ॥ RV_8,027.06a अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन । RV_8,027.06c आ बर्हिर् इन्द्रो वरुणस् तुरा नर आदित्यासः सदन्तु नः ॥ RV_8,027.07a वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् । RV_8,027.07c सुतसोमासो वरुण हवामहे मनुष्वद् इद्धाग्नयः ॥ RV_8,027.08a आ प्र यात मरुतो विष्णो अश्विना पूषन् माकीनया धिया । RV_8,027.08c इन्द्र आ यातु प्रथमः सनिष्युभिर् वृषा यो वृत्रहा गृणे ॥ RV_8,027.09a वि नो देवासो अद्रुहो ऽच्छिद्रं शर्म यच्छत । RV_8,027.09c न यद् दूराद् वसवो नू चिद् अन्तितो वरूथम् आदधर्षति ॥ RV_8,027.10a अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्य् आप्यम् । RV_8,027.10c प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥ RV_8,027.11a इदा हि व उपस्तुतिम् इदा वामस्य भक्तये । RV_8,027.11c उप वो विश्ववेदसो नमस्युर् आं असृक्ष्य् अन्याम् इव ॥ RV_8,027.12a उद् उ ष्य वः सविता सुप्रणीतयो ऽस्थाद् ऊर्ध्वो वरेण्यः । RV_8,027.12c नि द्विपादश् चतुष्पादो अर्थिनो ऽविश्रन् पतयिष्णवः ॥ RV_8,027.13a देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये । RV_8,027.13c देवं-देवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥ RV_8,027.14a देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः । RV_8,027.14c ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥ RV_8,027.15a प्र वः शंसाम्य् अद्रुहः संस्थ उपस्तुतीनाम् । RV_8,027.15c न तं धूर्तिर् वरुण मित्र मर्त्यं यो वो धामभ्यो ऽविधत् ॥ RV_8,027.16a प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति । RV_8,027.16c प्र प्रजाभिर् जायते धर्मणस् पर्य् अरिष्टः सर्व एधते ॥ RV_8,027.17a ऋते स विन्दते युधः सुगेभिर् यात्य् अध्वनः । RV_8,027.17c अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥ RV_8,027.18a अज्रे चिद् अस्मै कृणुथा न्यञ्चनं दुर्गे चिद् आ सुसरणम् । RV_8,027.18c एषा चिद् अस्माद् अशनिः परो नु सास्रेधन्ती वि नश्यतु ॥ RV_8,027.19a यद् अद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध । RV_8,027.19c यन् निम्रुचि प्रबुधि विश्ववेदसो यद् वा मध्यन्दिने दिवः ॥ RV_8,027.20a यद् वाभिपित्वे असुरा ऋतं यते छर्दिर् येम वि दाशुषे । RV_8,027.20c वयं तद् वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥ RV_8,027.21a यद् अद्य सूर उदिते यन् मध्यन्दिन आतुचि । RV_8,027.21c वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥ RV_8,027.22a वयं तद् वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् । RV_8,027.22c अश्याम तद् आदित्या जुह्वतो हविर् येन वस्यो ऽनशामहै ॥ RV_8,028.01a ये त्रिंशति त्रयस् परो देवासो बर्हिर् आसदन् । RV_8,028.01c विदन्न् अह द्वितासनन् ॥ RV_8,028.02a वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः । RV_8,028.02c पत्नीवन्तो वषट्कृताः ॥ RV_8,028.03a ते नो गोपा अपाच्यास् त उदक् त इत्था न्यक् । RV_8,028.03c पुरस्तात् सर्वया विशा ॥ RV_8,028.04a यथा वशन्ति देवास् तथेद् असत् तद् एषां नकिर् आ मिनत् । RV_8,028.04c अरावा चन मर्त्यः ॥ RV_8,028.05a सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्य् एषाम् । RV_8,028.05c सप्तो अधि श्रियो धिरे ॥ RV_8,029.01a बभ्रुर् एको विषुणः सूनरो युवाञ्ज्य् अङ्क्ते हिरण्ययम् ॥ RV_8,029.02a योनिम् एक आ ससाद द्योतनो ऽन्तर् देवेषु मेधिरः ॥ RV_8,029.03a वाशीम् एको बिभर्ति हस्त आयसीम् अन्तर् देवेषु निध्रुविः ॥ RV_8,029.04a वज्रम् एको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते ॥ RV_8,029.05a तिग्मम् एको बिभर्ति हस्त आयुधं शुचिर् उग्रो जलाषभेषजः ॥ RV_8,029.06a पथ एकः पीपाय तस्करो यथां एष वेद निधीनाम् ॥ RV_8,029.07a त्रीण्य् एक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥ RV_8,029.08a विभिर् द्वा चरत एकया सह प्र प्रवासेव वसतः ॥ RV_8,029.09a सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥ RV_8,029.10a अर्चन्त एके महि साम मन्वत तेन सूर्यम् अरोचयन् ॥ RV_8,030.01a नहि वो अस्त्य् अर्भको देवासो न कुमारकः । RV_8,030.01c विश्वे सतोमहान्त इत् ॥ RV_8,030.02a इति स्तुतासो असथा रिशादसो ये स्थ त्रयश् च त्रिंशच् च । RV_8,030.02c मनोर् देवा यज्ञियासः ॥ RV_8,030.03a ते नस् त्राध्वं ते ऽवत त उ नो अधि वोचत । RV_8,030.03c मा नः पथः पित्र्यान् मानवाद् अधि दूरं नैष्ट परावतः ॥ RV_8,030.04a ये देवास इह स्थन विश्वे वैश्वानरा उत । RV_8,030.04c अस्मभ्यं शर्म सप्रथो गवे ऽश्वाय यच्छत ॥ RV_8,031.01a यो यजाति यजात इत् सुनवच् च पचाति च । RV_8,031.01c ब्रह्मेद् इन्द्रस्य चाकनत् ॥ RV_8,031.02a पुरोळाशं यो अस्मै सोमं ररत आशिरम् । RV_8,031.02c पाद् इत् तं शक्रो अंहसः ॥ RV_8,031.03a तस्य द्युमां असद् रथो देवजूतः स शूशुवत् । RV_8,031.03c विश्वा वन्वन्न् अमित्रिया ॥ RV_8,031.04a अस्य प्रजावती गृहे ऽसश्चन्ती दिवे-दिवे । RV_8,031.04c इळा धेनुमती दुहे ॥ RV_8,031.05a या दम्पती समनसा सुनुत आ च धावतः । RV_8,031.05c देवासो नित्ययाशिरा ॥ RV_8,031.06a प्रति प्राशव्यां इतः सम्यञ्चा बर्हिर् आशाते । RV_8,031.06c न ता वाजेषु वायतः ॥ RV_8,031.07a न देवानाम् अपि ह्नुतः सुमतिं न जुगुक्षतः । RV_8,031.07c श्रवो बृहद् विवासतः ॥ RV_8,031.08a पुत्रिणा ता कुमारिणा विश्वम् आयुर् व्य् अश्नुतः । RV_8,031.08c उभा हिरण्यपेशसा ॥ RV_8,031.09a वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् । RV_8,031.09c सम् ऊधो रोमशं हतो देवेषु कृणुतो दुवः ॥ RV_8,031.10a आ शर्म पर्वतानां वृणीमहे नदीनाम् । RV_8,031.10c आ विष्णोः सचाभुवः ॥ RV_8,031.11a ऐतु पूषा रयिर् भगः स्वस्ति सर्वधातमः । RV_8,031.11c उरुर् अध्वा स्वस्तये ॥ RV_8,031.12a अरमतिर् अनर्वणो विश्वो देवस्य मनसा । RV_8,031.12c आदित्यानाम् अनेह इत् ॥ RV_8,031.13a यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः । RV_8,031.13c सुगा ऋतस्य पन्थाः ॥ RV_8,031.14a अग्निं वः पूर्व्यं गिरा देवम् ईळे वसूनाम् । RV_8,031.14c सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥ RV_8,031.15a मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् । RV_8,031.15c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.16a न यजमान रिष्यसि न सुन्वान न देवयो । RV_8,031.16c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.17a नकिष् टं कर्मणा नशन् न प्र योषन् न योषति । RV_8,031.17c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,031.18a असद् अत्र सुवीर्यम् उत त्यद् आश्वश्व्यम् । RV_8,031.18c देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ RV_8,032.01a प्र कृतान्य् ऋजीषिणः कण्वा इन्द्रस्य गाथया । RV_8,032.01c मदे सोमस्य वोचत ॥ RV_8,032.02a यः सृबिन्दम् अनर्शनिम् पिप्रुं दासम् अहीशुवम् । RV_8,032.02c वधीद् उग्रो रिणन्न् अपः ॥ RV_8,032.03a न्य् अर्बुदस्य विष्टपं वर्ष्माणम् बृहतस् तिर । RV_8,032.03c कृषे तद् इन्द्र पौंस्यम् ॥ RV_8,032.04a प्रति श्रुताय वो धृषत् तूर्णाशं न गिरेर् अधि । RV_8,032.04c हुवे सुशिप्रम् ऊतये ॥ RV_8,032.05a स गोर् अश्वस्य वि व्रजम् मन्दानः सोम्येभ्यः । RV_8,032.05c पुरं न शूर दर्षसि ॥ RV_8,032.06a यदि मे रारणः सुत उक्थे वा दधसे चनः । RV_8,032.06c आराद् उप स्वधा गहि ॥ RV_8,032.07a वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः । RV_8,032.07c त्वं नो जिन्व सोमपाः ॥ RV_8,032.08a उत नः पितुम् आ भर संरराणो अविक्षितम् । RV_8,032.08c मघवन् भूरि ते वसु ॥ RV_8,032.09a उत नो गोमतस् कृधि हिरण्यवतो अश्विनः । RV_8,032.09c इळाभिः सं रभेमहि ॥ RV_8,032.10a बृबदुक्थं हवामहे सृप्रकरस्नम् ऊतये । RV_8,032.10c साधु कृण्वन्तम् अवसे ॥ RV_8,032.11a यः संस्थे चिच् छतक्रतुर् आद् ईं कृणोति वृत्रहा । RV_8,032.11c जरितृभ्यः पुरूवसुः ॥ RV_8,032.12a स नः शक्रश् चिद् आ शकद् दानवां अन्तराभरः । RV_8,032.12c इन्द्रो विश्वाभिर् ऊतिभिः ॥ RV_8,032.13a यो रायो ऽवनिर् महान् सुपारः सुन्वतः सखा । RV_8,032.13c तम् इन्द्रम् अभि गायत ॥ RV_8,032.14a आयन्तारम् महि स्थिरम् पृतनासु श्रवोजितम् । RV_8,032.14c भूरेर् ईशानम् ओजसा ॥ RV_8,032.15a नकिर् अस्य शचीनां नियन्ता सूनृतानाम् । RV_8,032.15c नकिर् वक्ता न दाद् इति ॥ RV_8,032.16a न नूनम् ब्रह्मणाम् ऋणम् प्राशूनाम् अस्ति सुन्वताम् । RV_8,032.16c न सोमो अप्रता पपे ॥ RV_8,032.17a पन्य इद् उप गायत पन्य उक्थानि शंसत । RV_8,032.17c ब्रह्मा कृणोत पन्य इत् ॥ RV_8,032.18a पन्य आ दर्दिरच् छता सहस्रा वाज्य् अवृतः । RV_8,032.18c इन्द्रो यो यज्वनो वृधः ॥ RV_8,032.19a वि षू चर स्वधा अनु कृष्टीनाम् अन्व् आहुवः । RV_8,032.19c इन्द्र पिब सुतानाम् ॥ RV_8,032.20a पिब स्वधैनवानाम् उत यस् तुग्र्ये सचा । RV_8,032.20c उतायम् इन्द्र यस् तव ॥ RV_8,032.21a अतीहि मन्युषाविणं सुषुवांसम् उपारणे । RV_8,032.21c इमं रातं सुतम् पिब ॥ RV_8,032.22a इहि तिस्रः परावत इहि पञ्च जनां अति । RV_8,032.22c धेना इन्द्रावचाकशत् ॥ RV_8,032.23a सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः । RV_8,032.23c निम्नम् आपो न सध्र्यक् ॥ RV_8,032.24a अध्वर्यव् आ तु हि षिञ्च सोमं वीराय शिप्रिणे । RV_8,032.24c भरा सुतस्य पीतये ॥ RV_8,032.25a य उद्नः फलिगम् भिनन् न्यक् सिन्धूंर् अवासृजत् । RV_8,032.25c यो गोषु पक्वं धारयत् ॥ RV_8,032.26a अहन् वृत्रम् ऋचीषम और्णवाभम् अहीशुवम् । RV_8,032.26c हिमेनाविध्यद् अर्बुदम् ॥ RV_8,032.27a प्र व उग्राय निष्टुरे ऽषाळ्हाय प्रसक्षिणे । RV_8,032.27c देवत्तम् ब्रह्म गायत ॥ RV_8,032.28a यो विश्वान्य् अभि व्रता सोमस्य मदे अन्धसः । RV_8,032.28c इन्द्रो देवेषु चेतति ॥ RV_8,032.29a इह त्या सधमाद्या हरी हिरण्यकेश्या । RV_8,032.29c वोळ्हाम् अभि प्रयो हितम् ॥ RV_8,032.30a अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी । RV_8,032.30c सोमपेयाय वक्षतः ॥ RV_8,033.01a वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । RV_8,033.01c पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥ RV_8,033.02a स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । RV_8,033.02c कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥ RV_8,033.03a कण्वेभिर् धृष्णव् आ धृषद् वाजं दर्षि सहस्रिणम् । RV_8,033.03c पिशङ्गरूपम् मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ॥ RV_8,033.04a पाहि गायान्धसो मद इन्द्राय मेध्यातिथे । RV_8,033.04c यः सम्मिश्लो हर्योर् यः सुते सचा वज्री रथो हिरण्ययः ॥ RV_8,033.05a यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर् गृणे । RV_8,033.05c य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिद् आरितः ॥ RV_8,033.06a यो धृषितो यो ऽवृतो यो अस्ति श्मश्रुषु श्रितः । RV_8,033.06c विभूतद्युम्नश् च्यवनः पुरुष्टुतः क्रत्वा गौर् इव शाकिनः ॥ RV_8,033.07a क ईं वेद सुते सचा पिबन्तं कद् वयो दधे । RV_8,033.07c अयं यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः ॥ RV_8,033.08a दाना मृगो न वारणः पुरुत्रा चरथं दधे । RV_8,033.08c नकिष् ट्वा नि यमद् आ सुते गमो महांश् चरस्य् ओजसा ॥ RV_8,033.09a य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः । RV_8,033.09c यदि स्तोतुर् मघवा शृणवद् धवं नेन्द्रो योषत्य् आ गमत् ॥ RV_8,033.10a सत्यम् इत्था वृषेद् असि वृषजूतिर् नो ऽवृतः । RV_8,033.10c वृषा ह्य् उग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥ RV_8,033.11a वृषणस् ते अभीशवो वृषा कशा हिरण्ययी । RV_8,033.11c वृषा रथो मघवन् वृषणा हरी वृषा त्वं शतक्रतो ॥ RV_8,033.12a वृषा सोता सुनोतु ते वृषन्न् ऋजीपिन्न् आ भर । RV_8,033.12c वृषा दधन्वे वृषणं नदीष्व् आ तुभ्यं स्थातर् हरीणाम् ॥ RV_8,033.13a एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् । RV_8,033.13c नायम् अच्छा मघवा शृणवद् गिरो ब्रह्मोक्था च सुक्रतुः ॥ RV_8,033.14a वहन्तु त्वा रथेष्ठाम् आ हरयो रथयुजः । RV_8,033.14c तिरश् चिद् अर्यं सवनानि वृत्रहन्न् अन्येषां या शतक्रतो ॥ RV_8,033.15a अस्माकम् अद्यान्तमं स्तोमं धिष्व महामह । RV_8,033.15c अस्माकं ते सवना सन्तु शन्तमा मदाय द्युक्ष सोमपाः ॥ RV_8,033.16a नहि षस् तव नो मम शास्त्रे अन्यस्य रण्यति । RV_8,033.16c यो अस्मान् वीर आनयत् ॥ RV_8,033.17a इन्द्रश् चिद् घा तद् अब्रवीत् स्त्रिया अशास्यम् मनः । RV_8,033.17c उतो अह क्रतुं रघुम् ॥ RV_8,033.18a सप्ती चिद् घा मदच्युता मिथुना वहतो रथम् । RV_8,033.18c एवेद् धूर् वृष्ण उत्तरा ॥ RV_8,033.19a अधः पश्यस्व मोपरि संतराम् पादकौ हर । RV_8,033.19c मा ते कशप्लकौ दृशन् स्त्री हि ब्रह्मा बभूविथ ॥ RV_8,034.01a एन्द्र याहि हरिभिर् उप कण्वस्य सुष्टुतिम् । RV_8,034.01c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.02a आ त्वा ग्रावा वदन्न् इह सोमी घोषेण यच्छतु । RV_8,034.02c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.03a अत्रा वि नेमिर् एषाम् उरां न धूनुते वृकः । RV_8,034.03c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.04a आ त्वा कण्वा इहावसे हवन्ते वाजसातये । RV_8,034.04c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.05a दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् । RV_8,034.05c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.06a स्मत्पुरन्धिर् न आ गहि विश्वतोधीर् न ऊतये । RV_8,034.06c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.07a आ नो याहि महेमते सहस्रोते शतामघ । RV_8,034.07c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.08a आ त्वा होता मनुर्हितो देवत्रा वक्षद् ईड्यः । RV_8,034.08c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.09a आ त्वा मदच्युता हरी श्येनम् पक्षेव वक्षतः । RV_8,034.09c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.10a आ याह्य् अर्य आ परि स्वाहा सोमस्य पीतये । RV_8,034.10c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.11a आ नो याह्य् उपश्रुत्य् उक्थेषु रणया इह । RV_8,034.11c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.12a सरूपैर् आ सु नो गहि सम्भृतैः सम्भृताश्वः । RV_8,034.12c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.13a आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः । RV_8,034.13c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.14a आ नो गव्यान्य् अश्व्या सहस्रा शूर दर्दृहि । RV_8,034.14c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.15a आ नः सहस्रशो भरायुतानि शतानि च । RV_8,034.15c दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ RV_8,034.16a आ यद् इन्द्रश् च दद्वहे सहस्रं वसुरोचिषः । RV_8,034.16c ओजिष्ठम् अश्व्यम् पशुम् ॥ RV_8,034.17a य ऋज्रा वातरंहसो ऽरुषासो रघुष्यदः । RV_8,034.17c भ्राजन्ते सूर्या इव ॥ RV_8,034.18a पारावतस्य रातिषु द्रवच्चक्रेष्व् आशुषु । RV_8,034.18c तिष्ठं वनस्य मध्य आ ॥ RV_8,035.01a अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर् वसुभिः सचाभुवा । RV_8,035.01c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.02a विश्वाभिर् धीभिर् भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा । RV_8,035.02c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.03a विश्वैर् देवैस् त्रिभिर् एकादशैर् इहाद्भिर् मरुद्भिर् भृगुभिः सचाभुवा । RV_8,035.03c सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥ RV_8,035.04a जुषेथां यज्ञम् बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.04c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.05a स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.05c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.06a गिरो जुषेथाम् अध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् । RV_8,035.06c सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥ RV_8,035.07a हारिद्रवेव पतथो वनेद् उप सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.07c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.08a हंसाव् इव पतथो अध्वगाव् इव सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.08c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.09a श्येनाव् इव पतथो हव्यदातये सोमं सुतम् महिषेवाव गच्छथः । RV_8,035.09c सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥ RV_8,035.10a पिबतं च तृप्णुतं चा च गच्छतम् प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.10c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.11a जयतं च प्र स्तुतं च प्र चावतम् प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.11c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.12a हतं च शत्रून् यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् । RV_8,035.12c सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥ RV_8,035.13a मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.13c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.14a अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.14c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.15a ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । RV_8,035.15c सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥ RV_8,035.16a ब्रह्म जिन्वतम् उत जिन्वतं धियो हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.16c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.17a क्षत्रं जिन्वतम् उत जिन्वतं नॄन् हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.17c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.18a धेनूर् जिन्वतम् उत जिन्वतं विशो हतं रक्षांसि सेधतम् अमीवाः । RV_8,035.18c सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ RV_8,035.19a अत्रेर् इव शृणुतम् पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.19c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.20a सर्गां इव सृजतं सुष्टुतीर् उप श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.20c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.21a रश्मींर् इव यच्छतम् अध्वरां उप श्यावाश्वस्य सुन्वतो मदच्युता । RV_8,035.21c सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ RV_8,035.22a अर्वाग् रथं नि यच्छतम् पिबतं सोम्यम् मधु । RV_8,035.22c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,035.23a नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये । RV_8,035.23c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,035.24a स्वाहाकृतस्य तृम्पतं सुतस्य देवाव् अन्धसः । RV_8,035.24c आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥ RV_8,036.01a अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.01c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.02a प्राव स्तोतारम् मघवन्न् अव त्वाम् पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.02c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.03a ऊर्जा देवां अवस्य् ओजसा त्वाम् पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.03c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.04a जनिता दिवो जनिता पृथिव्याः पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.04c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.05a जनिताश्वानां जनिता गवाम् असि पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.05c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.06a अत्रीणां स्तोमम् अद्रिवो महस् कृधि पिबा सोमम् मदाय कं शतक्रतो । RV_8,036.06c यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ॥ RV_8,036.07a श्यावाश्वस्य सुन्वतस् तथा शृणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः । RV_8,036.07c प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥ RV_8,037.01a प्रेदम् ब्रह्म वृत्रतूर्येष्व् आविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.01d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.02a सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.02d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.03a एकराऌ अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.03d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.04a सस्थावाना यवयसि त्वम् एक इच् छचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.04d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.05a क्षेमस्य च प्रयुजश् च त्वम् ईशिषे शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.05d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.06a क्षत्राय त्वम् अवसि न त्वम् आविथ शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,037.06d माध्यन्दिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥ RV_8,037.07a श्यावाश्वस्य रेभतस् तथा शृणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः । RV_8,037.07c प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥ RV_8,038.01a यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । RV_8,038.01c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.02a तोशासा रथयावाना वृत्रहणापराजिता । RV_8,038.02c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.03a इदं वाम् मदिरम् मध्व् अधुक्षन्न् अद्रिभिर् नरः । RV_8,038.03c इन्द्राग्नी तस्य बोधतम् ॥ RV_8,038.04a जुषेथां यज्ञम् इष्टये सुतं सोमं सधस्तुती । RV_8,038.04c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.05a इमा जुषेथां सवना येभिर् हव्यान्य् ऊहथुः । RV_8,038.05c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.06a इमां गायत्रवर्तनिं जुषेथां सुष्टुतिम् मम । RV_8,038.06c इन्द्राग्नी आ गतं नरा ॥ RV_8,038.07a प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू । RV_8,038.07c इन्द्राग्नी सोमपीतये ॥ RV_8,038.08a श्यावाश्वस्य सुन्वतो ऽत्रीणां शृणुतं हवम् । RV_8,038.08c इन्द्राग्नी सोमपीतये ॥ RV_8,038.09a एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः । RV_8,038.09c इन्द्राग्नी सोमपीतये ॥ RV_8,038.10a आहं सरस्वतीवतोर् इन्द्राग्न्योर् अवो वृणे । RV_8,038.10c याभ्यां गायत्रम् ऋच्यते ॥ RV_8,039.01a अग्निम् अस्तोष्य् ऋग्मियम् अग्निम् ईळा यजध्यै । RV_8,039.01c अग्निर् देवां अनक्तु न उभे हि विदथे कविर् अन्तश् चरति दूत्यं नभन्ताम् अन्यके समे ॥ RV_8,039.02a न्य् अग्ने नव्यसा वचस् तनूषु शंसम् एषाम् । RV_8,039.02c न्य् अराती रराव्णां विश्वा अर्यो अरातीर् इतो युच्छन्त्व् आमुरो नभन्ताम् अन्यके समे ॥ RV_8,039.03a अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि । RV_8,039.03c स देवेषु प्र चिकिद्धि त्वं ह्य् असि पूर्व्यः शिवो दूतो विवस्वतो नभन्ताम् अन्यके समे ॥ RV_8,039.04a तत्-तद् अग्निर् वयो दधे यथा-यथा कृपण्यति । RV_8,039.04c ऊर्जाहुतिर् वसूनां शं च योश् च मयो दधे विश्वस्यै देवहूत्यै नभन्ताम् अन्यके समे ॥ RV_8,039.05a स चिकेत सहीयसाग्निश् चित्रेण कर्मणा । RV_8,039.05c स होता शश्वतीनां दक्षिणाभिर् अभीवृत इनोति च प्रतीव्यं नभन्ताम् अन्यके समे ॥ RV_8,039.06a अग्निर् जाता देवानाम् अग्निर् वेद मर्तानाम् अपीच्यम् । RV_8,039.06c अग्निः स द्रविणोदा अग्निर् द्वारा व्य् ऊर्णुते स्वाहुतो नवीयसा नभन्ताम् अन्यके समे ॥ RV_8,039.07a अग्निर् देवेषु संवसुः स विक्षु यज्ञियास्व् आ । RV_8,039.07c स मुदा काव्या पुरु विश्वम् भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्ताम् अन्यके समे ॥ RV_8,039.08a यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु । RV_8,039.08c तम् आगन्म त्रिपस्त्यम् मन्धातुर् दस्युहन्तमम् अग्निं यज्ञेषु पूर्व्यं नभन्ताम् अन्यके समे ॥ RV_8,039.09a अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । RV_8,039.09c स त्रींर् एकादशां इह यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतो नभन्ताम् अन्यके समे ॥ RV_8,039.10a त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि । RV_8,039.10d त्वाम् आपः परिस्रुतः परि यन्ति स्वसेतवो नभन्ताम् अन्यके समे ॥ RV_8,040.01a इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् । RV_8,040.01c येन दृळ्हा समत्स्व् आ वीळु चित् साहिषीमह्य् अग्निर् वनेव वात इन् नभन्ताम् अन्यके समे ॥ RV_8,040.02a नहि वां वव्रयामहे ऽथेन्द्रम् इद् यजामहे शविष्ठं नृणां नरम् । RV_8,040.02d स नः कदा चिद् अर्वता गमद् आ वाजसातये गमद् आ मेधसातये नभन्ताम् अन्यके समे ॥ RV_8,040.03a ता हि मध्यम् भराणाम् इन्द्राग्नी अधिक्षितः । RV_8,040.03c ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतम् अश्नुतं नरा नभन्ताम् अन्यके समे ॥ RV_8,040.04a अभ्य् अर्च नभाकवद् इन्द्राग्नी यजसा गिरा । RV_8,040.04c ययोर् विश्वम् इदं जगद् इयं द्यौः पृथिवी मह्य् उपस्थे बिभृतो वसु नभन्ताम् अन्यके समे ॥ RV_8,040.05a प्र ब्रह्माणि नभाकवद् इन्द्राग्निभ्याम् इरज्यत । RV_8,040.05c या सप्तबुध्नम् अर्णवं जिह्मबारम् अपोर्णुत इन्द्र ईशान ओजसा नभन्ताम् अन्यके समे ॥ RV_8,040.06a अपि वृश्च पुराणवद् व्रततेर् इव गुष्पितम् ओजो दासस्य दम्भय । RV_8,040.06d वयं तद् अस्य सम्भृतं वस्व् इन्द्रेण वि भजेमहि नभन्ताम् अन्यके समे ॥ RV_8,040.07a यद् इन्द्राग्नी जना इमे विह्वयन्ते तना गिरा । RV_8,040.07c अस्माकेभिर् नृभिर् वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्ताम् अन्यके समे ॥ RV_8,040.08a या नु श्वेताव् अवो दिव उच्चरात उप द्युभिः । RV_8,040.08c इन्द्राग्न्योर् अनु व्रतम् उहाना यन्ति सिन्धवो यान् सीम् बन्धाद् अमुञ्चतां नभन्ताम् अन्यके समे ॥ RV_8,040.09a पूर्वीष् ट इन्द्रोपमातयः पूर्वीर् उत प्रशस्तयः सूनो हिन्वस्य हरिवः । RV_8,040.09d वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्ताम् अन्यके समे ॥ RV_8,040.10a तं शिशीता सुवृक्तिभिस् त्वेषं सत्वानम् ऋग्मियम् । RV_8,040.10c उतो नु चिद् य ओजसा शुष्णस्याण्डानि भेदति जेषत् स्वर्वतीर् अपो नभन्ताम् अन्यके समे ॥ RV_8,040.11a तं शिशीता स्वध्वरं सत्यं सत्वानम् ऋत्वियम् । RV_8,040.11c उतो नु चिद् य ओहत आण्डा शुष्णस्य भेदत्य् अजैः स्वर्वतीर् अपो नभन्ताम् अन्यके समे ॥ RV_8,040.12a एवेन्द्राग्निभ्याम् पितृवन् नवीयो मन्धातृवद् अङ्गिरस्वद् अवाचि । RV_8,040.12c त्रिधातुना शर्मणा पातम् अस्मान् वयं स्याम पतयो रयीणाम् ॥ RV_8,041.01a अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्यो ऽर्चा विदुष्टरेभ्यः । RV_8,041.01d यो धीता मानुषाणाम् पश्वो गा इव रक्षति नभन्ताम् अन्यके समे ॥ RV_8,041.02a तम् ऊ षु समना गिरा पितॄणां च मन्मभिः । RV_8,041.02c नाभाकस्य प्रशस्तिभिर् यः सिन्धूनाम् उपोदये सप्तस्वसा स मध्यमो नभन्ताम् अन्यके समे ॥ RV_8,041.03a स क्षपः परि षस्वजे न्य् उस्रो मायया दधे स विश्वम् परि दर्शतः । RV_8,041.03d तस्य वेनीर् अनु व्रतम् उषस् तिस्रो अवर्धयन् नभन्ताम् अन्यके समे ॥ RV_8,041.04a यः ककुभो निधारयः पृथिव्याम् अधि दर्शतः । RV_8,041.04c स माता पूर्व्यम् पदं तद् वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्ताम् अन्यके समे ॥ RV_8,041.05a यो धर्ता भुवनानां य उस्राणाम् अपीच्या वेद नामानि गुह्या । RV_8,041.05d स कविः काव्या पुरु रूपं द्यौर् इव पुष्यति नभन्ताम् अन्यके समे ॥ RV_8,041.06a यस्मिन् विश्वानि काव्या चक्रे नाभिर् इव श्रिता । RV_8,041.06c त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वां अयुक्षत नभन्ताम् अन्यके समे ॥ RV_8,041.07a य आस्व् अत्क आशये विश्वा जातान्य् एषाम् । RV_8,041.07c परि धामानि मर्मृशद् वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्ताम् अन्यके समे ॥ RV_8,041.08a स समुद्रो अपीच्यस् तुरो द्याम् इव रोहति नि यद् आसु यजुर् दधे । RV_8,041.08d स माया अर्चिना पदास्तृणान् नाकम् आरुहन् नभन्ताम् अन्यके समे ॥ RV_8,041.09a यस्य श्वेता विचक्षणा तिस्रो भूमीर् अधिक्षितः । RV_8,041.09c त्रिर् उत्तराणि पप्रतुर् वरुणस्य ध्रुवं सदः स सप्तानाम् इरज्यति नभन्ताम् अन्यके समे ॥ RV_8,041.10a यः श्वेतां अधिनिर्णिजश् चक्रे कृष्णां अनु व्रता । RV_8,041.10c स धाम पूर्व्यम् ममे य स्कम्भेन वि रोदसी अजो न द्याम् अधारयन् नभन्ताम् अन्यके समे ॥ RV_8,042.01a अस्तभ्नाद् द्याम् असुरो विश्ववेदा अमिमीत वरिमाणम् पृथिव्याः । RV_8,042.01c आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥ RV_8,042.02a एवा वन्दस्व वरुणम् बृहन्तं नमस्या धीरम् अमृतस्य गोपाम् । RV_8,042.02c स नः शर्म त्रिवरूथं वि यंसत् पातं नो द्यावापृथिवी उपस्थे ॥ RV_8,042.03a इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि । RV_8,042.03c ययाति विश्वा दुरिता तरेम सुतर्माणम् अधि नावं रुहेम ॥ RV_8,042.04a आ वां ग्रावाणो अश्विना धीभिर् विप्रा अचुच्यवुः । RV_8,042.04c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,042.05a यथा वाम् अत्रिर् अश्विना गीर्भिर् विप्रो अजोहवीत् । RV_8,042.05c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,042.06a एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः । RV_8,042.06c नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥ RV_8,043.01a इमे विप्रस्य वेधसो ऽग्नेर् अस्तृतयज्वनः । RV_8,043.01c गिर स्तोमास ईरते ॥ RV_8,043.02a अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । RV_8,043.02c अग्ने जनामि सुष्टुतिम् ॥ RV_8,043.03a आरोका इव घेद् अह तिग्मा अग्ने तव त्विषः । RV_8,043.03c दद्भिर् वनानि बप्सति ॥ RV_8,043.04a हरयो धूमकेतवो वातजूता उप द्यवि । RV_8,043.04c यतन्ते वृथग् अग्नयः ॥ RV_8,043.05a एते त्ये वृथग् अग्नय इद्धासः सम् अदृक्षत । RV_8,043.05c उषसाम् इव केतवः ॥ RV_8,043.06a कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः । RV_8,043.06c अग्निर् यद् रोधति क्षमि ॥ RV_8,043.07a धासिं कृण्वान ओषधीर् बप्सद् अग्निर् न वायति । RV_8,043.07c पुनर् यन् तरुणीर् अपि ॥ RV_8,043.08a जिह्वाभिर् अह नन्नमद् अर्चिषा जञ्जणाभवन् । RV_8,043.08c अग्निर् वनेषु रोचते ॥ RV_8,043.09a अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे । RV_8,043.09c गर्भे सञ् जायसे पुनः ॥ RV_8,043.10a उद् अग्ने तव तद् घृताद् अर्ची रोचत आहुतम् । RV_8,043.10c निंसानं जुह्वो मुखे ॥ RV_8,043.11a उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । RV_8,043.11c स्तोमैर् विधेमाग्नये ॥ RV_8,043.12a उत त्वा नमसा वयं होतर् वरेण्यक्रतो । RV_8,043.12c अग्ने समिद्भिर् ईमहे ॥ RV_8,043.13a उत त्वा भृगुवच् छुचे मनुष्वद् अग्न आहुत । RV_8,043.13c अङ्गिरस्वद् धवामहे ॥ RV_8,043.14a त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता । RV_8,043.14c सखा सख्या समिध्यसे ॥ RV_8,043.15a स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् । RV_8,043.15c अग्ने वीरवतीम् इषम् ॥ RV_8,043.16a अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत । RV_8,043.16c इमं स्तोमं जुषस्व मे ॥ RV_8,043.17a उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते । RV_8,043.17c गोष्ठं गाव इवाशत ॥ RV_8,043.18a तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । RV_8,043.18c अग्ने कामाय येमिरे ॥ RV_8,043.19a अग्निं धीभिर् मनीषिणो मेधिरासो विपश्चितः । RV_8,043.19c अद्मसद्याय हिन्विरे ॥ RV_8,043.20a तं त्वाम् अज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् । RV_8,043.20c वह्निं होतारम् ईळते ॥ RV_8,043.21a पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । RV_8,043.21c समत्सु त्वा हवामहे ॥ RV_8,043.22a तम् ईळिष्व य आहुतो ऽग्निर् विभ्राजते घृतैः । RV_8,043.22c इमं नः शृणवद् धवम् ॥ RV_8,043.23a तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् । RV_8,043.23c अग्ने घ्नन्तम् अप द्विषः ॥ RV_8,043.24a विशां राजानम् अद्भुतम् अध्यक्षं धर्मणाम् इमम् । RV_8,043.24c अग्निम् ईळे स उ श्रवत् ॥ RV_8,043.25a अग्निं विश्वायुवेपसम् मर्यं न वाजिनं हितम् । RV_8,043.25c सप्तिं न वाजयामसि ॥ RV_8,043.26a घ्नन् मृध्राण्य् अप द्विषो दहन् रक्षांसि विश्वहा । RV_8,043.26c अग्ने तिग्मेन दीदिहि ॥ RV_8,043.27a यं त्वा जनास इन्धते मनुष्वद् अङ्गिरस्तम । RV_8,043.27c अग्ने स बोधि मे वचः ॥ RV_8,043.28a यद् अग्ने दिविजा अस्य् अप्सुजा वा सहस्कृत । RV_8,043.28c तं त्वा गीर्भिर् हवामहे ॥ RV_8,043.29a तुभ्यं घेत् ते जना इमे विश्वाः सुक्षितयः पृथक् । RV_8,043.29c धासिं हिन्वन्त्य् अत्तवे ॥ RV_8,043.30a ते घेद् अग्ने स्वाध्यो ऽहा विश्वा नृचक्षसः । RV_8,043.30c तरन्तः स्याम दुर्गहा ॥ RV_8,043.31a अग्निम् मन्द्रम् पुरुप्रियं शीरम् पावकशोचिषम् । RV_8,043.31c हृद्भिर् मन्द्रेभिर् ईमहे ॥ RV_8,043.32a स त्वम् अग्ने विभावसुः सृजन् सूर्यो न रश्मिभिः । RV_8,043.32c शर्धन् तमांसि जिघ्नसे ॥ RV_8,043.33a तत् ते सहस्व ईमहे दात्रं यन् नोपदस्यति । RV_8,043.33c त्वद् अग्ने वार्यं वसु ॥ RV_8,044.01a समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । RV_8,044.01c आस्मिन् हव्या जुहोतन ॥ RV_8,044.02a अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना । RV_8,044.02c प्रति सूक्तानि हर्य नः ॥ RV_8,044.03a अग्निं दूतम् पुरो दधे हव्यवाहम् उप ब्रुवे । RV_8,044.03c देवां आ सादयाद् इह ॥ RV_8,044.04a उत् ते बृहन्तो अर्चयः समिधानस्य दीदिवः । RV_8,044.04c अग्ने शुक्रास ईरते ॥ RV_8,044.05a उप त्वा जुह्वो मम घृताचीर् यन्तु हर्यत । RV_8,044.05c अग्ने हव्या जुषस्व नः ॥ RV_8,044.06a मन्द्रं होतारम् ऋत्विजं चित्रभानुं विभावसुम् । RV_8,044.06c अग्निम् ईळे स उ श्रवत् ॥ RV_8,044.07a प्रत्नं होतारम् ईड्यं जुष्टम् अग्निं कविक्रतुम् । RV_8,044.07c अध्वराणाम् अभिश्रियम् ॥ RV_8,044.08a जुषाणो अङ्गिरस्तमेमा हव्यान्य् आनुषक् । RV_8,044.08c अग्ने यज्ञं नय ऋतुथा ॥ RV_8,044.09a समिधान उ सन्त्य शुक्रशोच इहा वह । RV_8,044.09c चिकित्वान् दैव्यं जनम् ॥ RV_8,044.10a विप्रं होतारम् अद्रुहं धूमकेतुं विभावसुम् । RV_8,044.10c यज्ञानां केतुम् ईमहे ॥ RV_8,044.11a अग्ने नि पाहि नस् त्वम् प्रति ष्म देव रीषतः । RV_8,044.11c भिन्धि द्वेषः सहस्कृत ॥ RV_8,044.12a अग्निः प्रत्नेन मन्मना शुम्भानस् तन्वं स्वाम् । RV_8,044.12c कविर् विप्रेण वावृधे ॥ RV_8,044.13a ऊर्जो नपातम् आ हुवे ऽग्निम् पावकशोचिषम् । RV_8,044.13c अस्मिन् यज्ञे स्वध्वरे ॥ RV_8,044.14a स नो मित्रमहस् त्वम् अग्ने शुक्रेण शोचिषा । RV_8,044.14c देवैर् आ सत्सि बर्हिषि ॥ RV_8,044.15a यो अग्निं तन्वो दमे देवम् मर्तः सपर्यति । RV_8,044.15c तस्मा इद् दीदयद् वसु ॥ RV_8,044.16a अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । RV_8,044.16c अपां रेतांसि जिन्वति ॥ RV_8,044.17a उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । RV_8,044.17c तव ज्योतींष्य् अर्चयः ॥ RV_8,044.18a ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः । RV_8,044.18c स्तोता स्यां तव शर्मणि ॥ RV_8,044.19a त्वाम् अग्ने मनीषिणस् त्वां हिन्वन्ति चित्तिभिः । RV_8,044.19c त्वां वर्धन्तु नो गिरः ॥ RV_8,044.20a अदब्धस्य स्वधावतो दूतस्य रेभतः सदा । RV_8,044.20c अग्नेः सख्यं वृणीमहे ॥ RV_8,044.21a अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । RV_8,044.21c शुची रोचत आहुतः ॥ RV_8,044.22a उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा । RV_8,044.22c अग्ने सख्यस्य बोधि नः ॥ RV_8,044.23a यद् अग्ने स्याम् अहं त्वं त्वं वा घा स्या अहम् । RV_8,044.23c स्युष् टे सत्या इहाशिषः ॥ RV_8,044.24a वसुर् वसुपतिर् हि कम् अस्य् अग्ने विभावसुः । RV_8,044.24c स्याम ते सुमताव् अपि ॥ RV_8,044.25a अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः । RV_8,044.25c गिरो वाश्रास ईरते ॥ RV_8,044.26a युवानं विश्पतिं कविं विश्वादम् पुरुवेपसम् । RV_8,044.26c अग्निं शुम्भामि मन्मभिः ॥ RV_8,044.27a यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे । RV_8,044.27c स्तोमैर् इषेमाग्नये ॥ RV_8,044.28a अयम् अग्ने त्वे अपि जरिता भूतु सन्त्य । RV_8,044.28c तस्मै पावक मृळय ॥ RV_8,044.29a धीरो ह्य् अस्य् अद्मसद् विप्रो न जागृविः सदा । RV_8,044.29c अग्ने दीदयसि द्यवि ॥ RV_8,044.30a पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे । RV_8,044.30c प्र ण आयुर् वसो तिर ॥ RV_8,045.01a आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् । RV_8,045.01c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.02a बृहन्न् इद् इध्म एषाम् भूरि शस्तम् पृथुः स्वरुः । RV_8,045.02c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.03a अयुद्ध इद् युधा वृतं शूर आजति सत्वभिः । RV_8,045.03c येषाम् इन्द्रो युवा सखा ॥ RV_8,045.04a आ बुन्दं वृत्रहा ददे जातः पृच्छद् वि मातरम् । RV_8,045.04c क उग्राः के ह शृण्विरे ॥ RV_8,045.05a प्रति त्वा शवसी वदद् गिराव् अप्सो न योधिषत् । RV_8,045.05c यस् ते शत्रुत्वम् आचके ॥ RV_8,045.06a उत त्वम् मघवञ् छृणु यस् ते वष्टि ववक्षि तत् । RV_8,045.06c यद् वीळयासि वीळु तत् ॥ RV_8,045.07a यद् आजिं यात्य् आजिकृद् इन्द्रः स्वश्वयुर् उप । RV_8,045.07c रथीतमो रथीनाम् ॥ RV_8,045.08a वि षु विश्वा अभियुजो वज्रिन् विष्वग् यथा वृह । RV_8,045.08c भवा नः सुश्रवस्तमः ॥ RV_8,045.09a अस्माकं सु रथम् पुर इन्द्रः कृणोतु सातये । RV_8,045.09c न यं धूर्वन्ति धूर्तयः ॥ RV_8,045.10a वृज्याम ते परि द्विषो ऽरं ते शक्र दावने । RV_8,045.10c गमेमेद् इन्द्र गोमतः ॥ RV_8,045.11a शनैश् चिद् यन्तो अद्रिवो ऽश्वावन्तः शतग्विनः । RV_8,045.11c विवक्षणा अनेहसः ॥ RV_8,045.12a ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सूनृता शता । RV_8,045.12c जरितृभ्यो विमंहते ॥ RV_8,045.13a विद्मा हि त्वा धनञ्जयम् इन्द्र दृळ्हा चिद् आरुजम् । RV_8,045.13c आदारिणं यथा गयम् ॥ RV_8,045.14a ककुहं चित् त्वा कवे मन्दन्तु धृष्णव् इन्दवः । RV_8,045.14c आ त्वा पणिं यद् ईमहे ॥ RV_8,045.15a यस् ते रेवां अदाशुरिः प्रममर्ष मघत्तये । RV_8,045.15c तस्य नो वेद आ भर ॥ RV_8,045.16a इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । RV_8,045.16c पुष्टावन्तो यथा पशुम् ॥ RV_8,045.17a उत त्वाबधिरं वयं श्रुत्कर्णं सन्तम् ऊतये । RV_8,045.17c दूराद् इह हवामहे ॥ RV_8,045.18a यच् छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत । RV_8,045.18c भवेर् आपिर् नो अन्तमः ॥ RV_8,045.19a यच् चिद् धि ते अपि व्यथिर् जगन्वांसो अमन्महि । RV_8,045.19c गोदा इद् इन्द्र बोधि नः ॥ RV_8,045.20a आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस् पते । RV_8,045.20c उश्मसि त्वा सधस्थ आ ॥ RV_8,045.21a स्तोत्रम् इन्द्राय गायत पुरुनृम्णाय सत्वने । RV_8,045.21c नकिर् यं वृण्वते युधि ॥ RV_8,045.22a अभि त्वा वृषभा सुते सुतं सृजामि पीतये । RV_8,045.22c तृम्पा व्य् अश्नुही मदम् ॥ RV_8,045.23a मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । RV_8,045.23c माकीम् ब्रह्मद्विषो वनः ॥ RV_8,045.24a इह त्वा गोपरीणसा महे मन्दन्तु राधसे । RV_8,045.24c सरो गौरो यथा पिब ॥ RV_8,045.25a या वृत्रहा परावति सना नवा च चुच्युवे । RV_8,045.25c ता संसत्सु प्र वोचत ॥ RV_8,045.26a अपिबत् कद्रुवः सुतम् इन्द्रः सहस्रबाह्वे । RV_8,045.26c अत्रादेदिष्ट पौंस्यम् ॥ RV_8,045.27a सत्यं तत् तुर्वशे यदौ विदानो अह्नवाय्यम् । RV_8,045.27c व्य् आनट् तुर्वणे शमि ॥ RV_8,045.28a तरणिं वो जनानां त्रदं वाजस्य गोमतः । RV_8,045.28c समानम् उ प्र शंसिषम् ॥ RV_8,045.29a ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् । RV_8,045.29c इन्द्रं सोमे सचा सुते ॥ RV_8,045.30a यः कृन्तद् इद् वि योन्यं त्रिशोकाय गिरिम् पृथुम् । RV_8,045.30c गोभ्यो गातुं निरेतवे ॥ RV_8,045.31a यद् दधिषे मनस्यसि मन्दानः प्रेद् इयक्षसि । RV_8,045.31c मा तत् कर् इन्द्र मृळय ॥ RV_8,045.32a दभ्रं चिद् धि त्वावतः कृतं शृण्वे अधि क्षमि । RV_8,045.32c जिगात्व् इन्द्र ते मनः ॥ RV_8,045.33a तवेद् उ ताः सुकीर्तयो ऽसन्न् उत प्रशस्तयः । RV_8,045.33c यद् इन्द्र मृळयासि नः ॥ RV_8,045.34a मा न एकस्मिन्न् आगसि मा द्वयोर् उत त्रिषु । RV_8,045.34c वधीर् मा शूर भूरिषु ॥ RV_8,045.35a बिभया हि त्वावत उग्राद् अभिप्रभङ्गिणः । RV_8,045.35c दस्माद् अहम् ऋतीषहः ॥ RV_8,045.36a मा सख्युः शूनम् आ विदे मा पुत्रस्य प्रभूवसो । RV_8,045.36c आवृत्वद् भूतु ते मनः ॥ RV_8,045.37a को नु मर्या अमिथितः सखा सखायम् अब्रवीत् । RV_8,045.37c जहा को अस्मद् ईषते ॥ RV_8,045.38a एवारे वृषभा सुते ऽसिन्वन् भूर्य् आवयः । RV_8,045.38c श्वघ्नीव निवता चरन् ॥ RV_8,045.39a आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा । RV_8,045.39c यद् ईम् ब्रह्मभ्य इद् ददः ॥ RV_8,045.40a भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । RV_8,045.40c वसु स्पार्हं तद् आ भर ॥ RV_8,045.41a यद् वीळाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम् । RV_8,045.41c वसु स्पार्हं तद् आ भर ॥ RV_8,045.42a यस्य ते विश्वमानुषो भूरेर् दत्तस्य वेदति । RV_8,045.42c वसु स्पार्हं तद् आ भर ॥ RV_8,046.01a त्वावतः पुरूवसो वयम् इन्द्र प्रणेतः । RV_8,046.01c स्मसि स्थातर् हरीणाम् ॥ RV_8,046.02a त्वां हि सत्यम् अद्रिवो विद्म दातारम् इषाम् । RV_8,046.02c विद्म दातारं रयीणाम् ॥ RV_8,046.03a आ यस्य ते महिमानं शतमूते शतक्रतो । RV_8,046.03c गीर्भिर् गृणन्ति कारवः ॥ RV_8,046.04a सुनीथो घा स मर्त्यो यम् मरुतो यम् अर्यमा । RV_8,046.04c मित्रः पान्त्य् अद्रुहः ॥ RV_8,046.05a दधानो गोमद् अश्ववत् सुवीर्यम् आदित्यजूत एधते । RV_8,046.05c सदा राया पुरुस्पृहा ॥ RV_8,046.06a तम् इन्द्रं दानम् ईमहे शवसानम् अभीर्वम् । RV_8,046.06c ईशानं राय ईमहे ॥ RV_8,046.07a तस्मिन् हि सन्त्य् ऊतयो विश्वा अभीरवः सचा । RV_8,046.07c तम् आ वहन्तु सप्तयः पुरूवसुम् मदाय हरयः सुतम् ॥ RV_8,046.08a यस् ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः । RV_8,046.08c य आददिः स्वर् नृभिर् यः पृतनासु दुष्टरः ॥ RV_8,046.09a यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्व् अस्ति तरुता । RV_8,046.09c स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥ RV_8,046.10a गव्यो षु णो यथा पुराश्वयोत रथया । RV_8,046.10c वरिवस्य महामह ॥ RV_8,046.11a नहि ते शूर राधसो ऽन्तं विन्दामि सत्रा । RV_8,046.11c दशस्या नो मघवन् नू चिद् अद्रिवो धियो वाजेभिर् आविथ ॥ RV_8,046.12a य ऋष्वः श्रावयत्सखा विश्वेत् स वेद जनिमा पुरुष्टुतः । RV_8,046.12c तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥ RV_8,046.13a स नो वाजेष्व् अविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् ॥ RV_8,046.14a अभि वो वीरम् अन्धसो मदेषु गाय गिरा महा विचेतसम् । RV_8,046.14c इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥ RV_8,046.15a ददी रेक्णस् तन्वे ददिर् वसु ददिर् वाजेषु पुरुहूत वाजिनम् । RV_8,046.15c नूनम् अथ ॥ RV_8,046.16a विश्वेषाम् इरज्यन्तं वसूनां सासह्वांसं चिद् अस्य वर्पसः । RV_8,046.16c कृपयतो नूनम् अत्य् अथ ॥ RV_8,046.17a महः सु वो अरम् इषे स्तवामहे मीळ्हुषे अरङ्गमाय जग्मये । RV_8,046.17c यज्ञेभिर् गीर्भिर् विश्वमनुषाम् मरुताम् इयक्षसि गाये त्वा नमसा गिरा ॥ RV_8,046.18a ये पातयन्ते अज्मभिर् गिरीणां स्नुभिर् एषाम् । RV_8,046.18c यज्ञम् महिष्वणीनां सुम्नं तुविष्वणीनाम् प्राध्वरे ॥ RV_8,046.19a प्रभङ्गं दुर्मतीनाम् इन्द्र शविष्ठा भर । RV_8,046.19c रयिम् अस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥ RV_8,046.20a सनितः सुसनितर् उग्र चित्र चेतिष्ठ सूनृत । RV_8,046.20c प्रासहा सम्राट् सहुरिं सहन्तम् भुज्युं वाजेषु पूर्व्यम् ॥ RV_8,046.21a आ स एतु य ईवद् आं अदेवः पूर्तम् आददे । RV_8,046.21c यथा चिद् वशो अश्व्यः पृथुश्रवसि कानीते ऽस्या व्युष्य् आददे ॥ RV_8,046.22a षष्टिं सहस्राश्व्यस्यायुतासनम् उष्ट्रानां विंशतिं शता । RV_8,046.22c दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥ RV_8,046.23a दश श्यावा ऋधद्रयो वीतवारास आशवः । RV_8,046.23c मथ्रा नेमिं नि वावृतुः ॥ RV_8,046.24a दानासः पृथुश्रवसः कानीतस्य सुराधसः । RV_8,046.24c रथं हिरण्ययं ददन् मंहिष्ठः सूरिर् अभूद् वर्षिष्ठम् अकृत श्रवः ॥ RV_8,046.25a आ नो वायो महे तने याहि मखाय पाजसे । RV_8,046.25c वयं हि ते चकृमा भूरि दावने सद्यश् चिन् महि दावने ॥ RV_8,046.26a यो अश्वेभिर् वहते वस्त उस्रास् त्रिः सप्त सप्ततीनाम् । RV_8,046.26c एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥ RV_8,046.27a यो म इमं चिद् उ त्मनामन्दच् चित्रं दावने । RV_8,046.27c अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥ RV_8,046.28a उचथ्ये वपुषि यः स्वराऌ उत वायो घृतस्नाः । RV_8,046.28c अश्वेषितं रजेषितं शुनेषितम् प्राज्म तद् इदं नु तत् ॥ RV_8,046.29a अध प्रियम् इषिराय षष्टिं सहस्रासनम् । RV_8,046.29c अश्वानाम् इन् न वृष्णाम् ॥ RV_8,046.30a गावो न यूथम् उप यन्ति वध्रय उप मा यन्ति वध्रयः ॥ RV_8,046.31a अध यच् चारथे गणे शतम् उष्ट्रां अचिक्रदत् । RV_8,046.31c अध श्वित्नेषु विंशतिं शता ॥ RV_8,046.32a शतं दासे बल्बूथे विप्रस् तरुक्ष आ ददे । RV_8,046.32c ते ते वायव् इमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥ RV_8,046.33a अध स्या योषणा मही प्रतीची वशम् अश्व्यम् । RV_8,046.33c अधिरुक्मा वि नीयते ॥ RV_8,047.01a महि वो महताम् अवो वरुण मित्र दाशुषे । RV_8,047.01c यम् आदित्या अभि द्रुहो रक्षथा नेम् अघं नशद् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.02a विदा देवा अघानाम् आदित्यासो अपाकृतिम् । RV_8,047.02c पक्षा वयो यथोपरि व्य् अस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.03a व्य् अस्मे अधि शर्म तत् पक्षा वयो न यन्तन । RV_8,047.03c विश्वानि विश्ववेदसो वरूथ्या मनामहे ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.04a यस्मा अरासत क्षयं जीवातुं च प्रचेतसः । RV_8,047.04c मनोर् विश्वस्य घेद् इम आदित्या राय ईशते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.05a परि णो वृणजन्न् अघा दुर्गाणि रथ्यो यथा । RV_8,047.05c स्यामेद् इन्द्रस्य शर्मण्य् आदित्यानाम् उतावस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.06a परिह्वृतेद् अना जनो युष्मादत्तस्य वायति । RV_8,047.06c देवा अदभ्रम् आश वो यम् आदित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.07a न तं तिग्मं चन त्यजो न द्रासद् अभि तं गुरु । RV_8,047.07c यस्मा उ शर्म सप्रथ आदित्यासो अराध्वम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.08a युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु । RV_8,047.08c यूयम् महो न एनसो यूयम् अर्भाद् उरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.09a अदितिर् न उरुष्यत्व् अदितिः शर्म यच्छतु । RV_8,047.09c माता मित्रस्य रेवतो ऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.10a यद् देवाः शर्म शरणं यद् भद्रं यद् अनातुरम् । RV_8,047.10c त्रिधातु यद् वरूथ्यं तद् अस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.11a आदित्या अव हि ख्यताधि कूलाद् इव स्पशः । RV_8,047.11c सुतीर्थम् अर्वतो यथानु नो नेषथा सुगम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.12a नेह भद्रं रक्षस्विने नावयै नोपया उत । RV_8,047.12c गवे च भद्रं धेनवे वीराय च श्रवस्यते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.13a यद् आविर् यद् अपीच्यं देवासो अस्ति दुष्कृतम् । RV_8,047.13c त्रिते तद् विश्वम् आप्त्य आरे अस्मद् दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.14a यच् च गोषु दुष्ष्वप्न्यं यच् चास्मे दुहितर् दिवः । RV_8,047.14c त्रिताय तद् विभावर्य् आप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.15a निष्कं वा घा कृणवते स्रजं वा दुहितर् दिवः । RV_8,047.15c त्रिते दुष्ष्वप्न्यं सर्वम् आप्त्ये परि दद्मस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.16a तदन्नाय तदपसे तम् भागम् उपसेदुषे । RV_8,047.16c त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.17a यथा कलां यथा शफं यथ ऋणं संनयामसि । RV_8,047.17c एवा दुष्ष्वप्न्यं सर्वम् आप्त्ये सं नयामस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,047.18a अजैष्माद्यासनाम चाभूमानागसो वयम् । RV_8,047.18c उषो यस्माद् दुष्ष्वप्न्याद् अभैष्माप तद् उच्छत्व् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ RV_8,048.01a स्वादोर् अभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य । RV_8,048.01c विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥ RV_8,048.02a अन्तश् च प्रागा अदितिर् भवास्य् अवयाता हरसो दैव्यस्य । RV_8,048.02c इन्दव् इन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरम् अनु राय ऋध्याः ॥ RV_8,048.03a अपाम सोमम् अमृता अभूमागन्म ज्योतिर् अविदाम देवान् । RV_8,048.03c किं नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥ RV_8,048.04a शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । RV_8,048.04c सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः ॥ RV_8,048.05a इमे मा पीता यशस उरुष्यवो रथं न गावः सम् अनाह पर्वसु । RV_8,048.05c ते मा रक्षन्तु विस्रसश् चरित्राद् उत मा स्रामाद् यवयन्त्व् इन्दवः ॥ RV_8,048.06a अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः । RV_8,048.06c अथा हि ते मद आ सोम मन्ये रेवां इव प्र चरा पुष्टिम् अच्छ ॥ RV_8,048.07a इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः । RV_8,048.07c सोम राजन् प्र ण आयूंषि तारीर् अहानीव सूर्यो वासराणि ॥ RV_8,048.08a सोम राजन् मृळया नः स्वस्ति तव स्मसि व्रत्यास् तस्य विद्धि । RV_8,048.08c अलर्ति दक्ष उत मन्युर् इन्दो मा नो अर्यो अनुकामम् परा दाः ॥ RV_8,048.09a त्वं हि नस् तन्वः सोम गोपा गात्रे-गात्रे निषसत्था नृचक्षाः । RV_8,048.09c यत् ते वयम् प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥ RV_8,048.10a ऋदूदरेण सख्या सचेय यो मा न रिष्येद् धर्यश्व पीतः । RV_8,048.10c अयं यः सोमो न्य् अधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् आयुः ॥ RV_8,048.11a अप त्या अस्थुर् अनिरा अमीवा निर् अत्रसन् तमिषीचीर् अभैषुः । RV_8,048.11c आ सोमो अस्मां अरुहद् विहाया अगन्म यत्र प्रतिरन्त आयुः ॥ RV_8,048.12a यो न इन्दुः पितरो हृत्सु पीतो ऽमर्त्यो मर्त्यां आविवेश । RV_8,048.12c तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥ RV_8,048.13a त्वं सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आ ततन्थ । RV_8,048.13c तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥ RV_8,048.14a त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः । RV_8,048.14c वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥ RV_8,048.15a त्वं नः सोम विश्वतो वयोधास् त्वं स्वर्विद् आ विशा नृचक्षाः । RV_8,048.15c त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चाताद् उत वा पुरस्तात् ॥ RV_8,049.01a अभि प्र वः सुराधसम् इन्द्रम् अर्च यथा विदे । RV_8,049.01c यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ RV_8,049.02a शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । RV_8,049.02c गिरेर् इव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥ RV_8,049.03a आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः । RV_8,049.03c आपो न वज्रिन्न् अन्व् ओक्यं सरः पृणन्ति शूर राधसे ॥ RV_8,049.04a अनेहसम् प्रतरणं विवक्षणम् मध्वः स्वादिष्ठम् ईम् पिब । RV_8,049.04c आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥ RV_8,049.05a आ न स्तोमम् उप द्रवद् धियानो अश्वो न सोतृभिः । RV_8,049.05c यं ते स्वधावन् स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥ RV_8,049.06a उग्रं न वीरं नमसोप सेदिम विभूतिम् अक्षितावसुम् । RV_8,049.06c उद्रीव वज्रिन्न् अवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥ RV_8,049.07a यद् ध नूनं यद् वा यज्ञे यद् वा पृथिव्याम् अधि । RV_8,049.07c अतो नो यज्ञम् आशुभिर् महेमत उग्र उग्रेभिर् आ गहि ॥ RV_8,049.08a अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः । RV_8,049.08c येभिर् अपत्यम् मनुषः परीयसे येभिर् विश्वं स्वर् दृशे ॥ RV_8,049.09a एतावतस् त ईमह इन्द्र सुम्नस्य गोमतः । RV_8,049.09c यथा प्रावो मघवन् मेध्यातिथिं यथा नीपातिथिं धने ॥ RV_8,049.10a यथा कण्वे मघवन् त्रसदस्यवि यथा पक्थे दशव्रजे । RV_8,049.10c यथा गोशर्ये असनोर् ऋजिश्वनीन्द्र गोमद् धिरण्यवत् ॥ RV_8,050.01a प्र सु श्रुतं सुराधसम् अर्चा शक्रम् अभिष्टये । RV_8,050.01c यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥ RV_8,050.02a शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । RV_8,050.02c गिरिर् न भुज्मा मघवत्सु पिन्वते यद् ईं सुता अमन्दिषुः ॥ RV_8,050.03a यद् ईं सुतास इन्दवो ऽभि प्रियम् अमन्दिषुः । RV_8,050.03c आपो न धायि सवनम् म आ वसो दुघा इवोप दाशुषे ॥ RV_8,050.04a अनेहसं वो हवमानम् ऊतये मध्वः क्षरन्ति धीतयः । RV_8,050.04c आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥ RV_8,050.05a आ नः सोमे स्वध्वर इयानो अत्यो न तोशते । RV_8,050.05c यं ते स्वदावन् स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥ RV_8,050.06a प्र वीरम् उग्रं विविचिं धनस्पृतं विभूतिं राधसो महः । RV_8,050.06c उद्रीव वज्रिन्न् अवतो वसुत्वना सदा पीपेथ दाशुषे ॥ RV_8,050.07a यद् ध नूनम् परावति यद् वा पृथिव्यां दिवि । RV_8,050.07c युजान इन्द्र हरिभिर् महेमत ऋष्व ऋष्वेभिर् आ गहि ॥ RV_8,050.08a रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति । RV_8,050.08c येभिर् नि दस्युम् मनुषो निघोषयो येभिः स्वः परीयसे ॥ RV_8,050.09a एतावतस् ते वसो विद्याम शूर नव्यसः । RV_8,050.09c यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥ RV_8,050.10a यथा कण्वे मघवन् मेधे अध्वरे दीर्घनीथे दमूनसि । RV_8,050.10c यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥ RV_8,051.01a यथा मनौ सांवरणौ सोमम् इन्द्रापिबः सुतम् । RV_8,051.01c नीपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥ RV_8,051.02a पार्षद्वाणः प्रस्कण्वं सम् असादयच् छयानं जिव्रिम् उद्धितम् । RV_8,051.02c सहस्राण्य् असिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः ॥ RV_8,051.03a य उक्थेभिर् न विन्धते चिकिद् य ऋषिचोदनः । RV_8,051.03c इन्द्रं तम् अच्छा वद नव्यस्या मत्य् अरिष्यन्तं न भोजसे ॥ RV_8,051.04a यस्मा अर्कं सप्तशीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे । RV_8,051.04c स त्व् इमा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौंस्यम् ॥ RV_8,051.05a यो नो दाता वसूनाम् इन्द्रं तं हूमहे वयम् । RV_8,051.05c विद्मा ह्य् अस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥ RV_8,051.06a यस्मै त्वं वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते । RV_8,051.06c तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ॥ RV_8,051.07a कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । RV_8,051.07c उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥ RV_8,051.08a प्र यो ननक्षे अभ्य् ओजसा क्रिविं वधैः शुष्णं निघोषयन् । RV_8,051.08c यदेद् अस्तम्भीत् प्रथयन्न् अमूं दिवम् आद् इज् जनिष्ट पार्थिवः ॥ RV_8,051.09a यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । RV_8,051.09c तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो अज्यते रयिः ॥ RV_8,051.10a तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कम् आनृचुः । RV_8,051.10c अस्मे रयिः पप्रथे वृष्ण्यं शवो ऽस्मे सुवानास इन्दवः ॥ RV_8,052.01a यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् । RV_8,052.01c यथा त्रिते छन्द इन्द्र जुजोषस्य् आयौ मादयसे सचा ॥ RV_8,052.02a पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः । RV_8,052.02c यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्माव् ऋजूनसि ॥ RV_8,052.03a य उक्था केवला दधे यः सोमं धृषितापिबत् । RV_8,052.03c यस्मै विष्णुस् त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥ RV_8,052.04a यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे वाजिञ् छतक्रतो । RV_8,052.04c तं त्वा वयं सुदुघाम् इव गोदुहो जुहूमसि श्रवस्यवः ॥ RV_8,052.05a यो नो दाता स नः पिता महां उग्र ईशानकृत् । RV_8,052.05c अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दातु नः ॥ RV_8,052.06a यस्मै त्वं वसो दानाय मंहसे स रायस् पोषम् इन्वति । RV_8,052.06c वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥ RV_8,052.07a कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । RV_8,052.07c तुरीयादित्य हवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥ RV_8,052.08a यस्मै त्वम् मघवन्न् इन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे । RV_8,052.08c अस्माकं गिर उत सुष्टुतिं वसो कण्ववच् छृणुधी हवम् ॥ RV_8,052.09a अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत । RV_8,052.09c पूर्वीर् ऋतस्य बृहतीर् अनूषत स्तोतुर् मेधा असृक्षत ॥ RV_8,052.10a सम् इन्द्रो रायो बृहतीर् अधूनुत सं क्षोणी सम् उ सूर्यम् । RV_8,052.10c सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रम् अमन्दिषुः ॥ RV_8,053.01a उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् । RV_8,053.01c पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानं राय ईमहे ॥ RV_8,053.02a य आयुं कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे-दिवे । RV_8,053.02c तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥ RV_8,053.03a आ नो विश्वेषां रसम् मध्वः सिञ्चन्त्व् अद्रयः । RV_8,053.03c ये परावति सुन्विरे जनेष्व् आ ये अर्वावतीन्दवः ॥ RV_8,053.04a विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्व् आ वसु । RV_8,053.04c शीष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥ RV_8,053.05a इन्द्र नेदीय एद् इहि मितमेधाभिर् ऊतिभिः । RV_8,053.05c आ शन्तम शन्तमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः ॥ RV_8,053.06a आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्व् आभगम् । RV_8,053.06c प्र सू तिरा शचीभिर् ये त उक्थिनः क्रतुम् पुनत आनुषक् ॥ RV_8,053.07a यस् ते साधिष्ठो ऽवसे ते स्याम भरेषु ते । RV_8,053.07c वयं होत्राभिर् उत देवहूतिभिः ससवांसो मनामहे ॥ RV_8,053.08a अहं हि ते हरिवो ब्रह्म वाजयुर् आजिं यामि सदोतिभिः । RV_8,053.08c त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मथीनाम् ॥ RV_8,054.01a एतत् त इन्द्र वीर्यं गीर्भिर् गृणन्ति कारवः । RV_8,054.01c ते स्तोभन्त ऊर्जम् आवन् घृतश्चुतम् पौरासो नक्षन् धीतिभिः ॥ RV_8,054.02a नक्षन्त इन्द्रम् अवसे सुकृत्यया येषां सुतेषु मन्दसे । RV_8,054.02c यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥ RV_8,054.03a आ नो विश्वे सजोषसो देवासो गन्तनोप नः । RV_8,054.03c वसवो रुद्रा अवसे न आ गमञ् छृण्वन्तु मरुतो हवम् ॥ RV_8,054.04a पूषा विष्णुर् हवनम् मे सरस्वत्य् अवन्तु सप्त सिन्धवः । RV_8,054.04c आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥ RV_8,054.05a यद् इन्द्र राधो अस्ति ते माघोनम् मघवत्तम । RV_8,054.05c तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥ RV_8,054.06a आजिपते नृपते त्वम् इद् धि नो वाज आ वक्षि सुक्रतो । RV_8,054.06c वीती होत्राभिर् उत देववीतिभिः ससवांसो वि शृण्विरे ॥ RV_8,054.07a सन्ति ह्य् अर्य आशिष इन्द्र आयुर् जनानाम् । RV_8,054.07c अस्मान् नक्षस्व मघवन्न् उपावसे धुक्षस्व पिप्युषीम् इषम् ॥ RV_8,054.08a वयं त इन्द्र स्तोमेभिर् विधेम त्वम् अस्माकं शतक्रतो । RV_8,054.08c महि स्थूरं शशयं राधो अह्रयम् प्रस्कण्वाय नि तोशय ॥ RV_8,055.01a भूरीद् इन्द्रस्य वीर्यं व्य् अख्यम् अभ्य् आयति । RV_8,055.01c राधस् ते दस्यवे वृक ॥ RV_8,055.02a शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते । RV_8,055.02c मह्ना दिवं न तस्तभुः ॥ RV_8,055.03a शतं वेणूञ् छतं शुनः शतं चर्माणि म्लातानि । RV_8,055.03c शतम् मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥ RV_8,055.04a सुदेवा स्थ काण्वायना वयो-वयो विचरन्तः । RV_8,055.04c अश्वासो न चङ्क्रमत ॥ RV_8,055.05a आद् इत् साप्तस्य चर्किरन्न् आनूनस्य महि श्रवः । RV_8,055.05c श्यावीर् अतिध्वसन् पथश् चक्षुषा चन संनशे ॥ RV_8,056.01a प्रति ते दस्यवे वृक राधो अदर्श्य् अह्रयम् । RV_8,056.01c द्यौर् न प्रथिना शवः ॥ RV_8,056.02a दश मह्यम् पौतक्रतः सहस्रा दस्यवे वृकः । RV_8,056.02c नित्याद् रायो अमंहत ॥ RV_8,056.03a शतम् मे गर्दभानां शतम् ऊर्णावतीनाम् । RV_8,056.03c शतं दासां अति स्रजः ॥ RV_8,056.04a तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता । RV_8,056.04c अश्वानाम् इन् न यूथ्याम् ॥ RV_8,056.05a अचेत्य् अग्निश् चिकितुर् हव्यवाट् स सुमद्रथः । RV_8,056.05c अग्निः शुक्रेण शोचिषा बृहत् सूरो अरोचत दिवि सूर्यो अरोचत ॥ RV_8,057.01a युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा । RV_8,057.01c आगच्छतं नासत्या शचीभिर् इदं तृतीयं सवनम् पिबाथः ॥ RV_8,057.02a युवां देवास् त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् । RV_8,057.02c अस्माकं यज्ञं सवनं जुषाणा पातं सोमम् अश्विना दीद्यग्नी ॥ RV_8,057.03a पनाय्यं तद् अश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । RV_8,057.03c सहस्रं शंसा उत ये गविष्टौ सर्वां इत् तां उप याता पिबध्यै ॥ RV_8,057.04a अयं वाम् भागो निहितो यजत्रेमा गिरो नासत्योप यातम् । RV_8,057.04c पिबतं सोमम् मधुमन्तम् अस्मे प्र दाश्वांसम् अवतं शचीभिः ॥ RV_8,058.01a यम् ऋत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञम् इमं वहन्ति । RV_8,058.01c यो अनूचानो ब्राह्मणो युक्त आसीत् का स्वित् तत्र यजमानस्य संवित् ॥ RV_8,058.02a एक एवाग्निर् बहुधा समिद्ध एकः सूर्यो विश्वम् अनु प्रभूतः । RV_8,058.02c एकैवोषाः सर्वम् इदं वि भात्य् एकं वा इदं वि बभूव सर्वम् ॥ RV_8,058.03a ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदम् भूरिवारम् । RV_8,058.03c चित्रामघा यस्य योगे ऽधिजज्ञे तं वां हुवे अति रिक्तम् पिबध्यै ॥ RV_8,059.01a इमानि वाम् भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् । RV_8,059.01c यज्ञे-यज्ञे ह सवना भुरण्यथो यत् सुन्वते यजमानाय शिक्षथः ॥ RV_8,059.02a निष्षिध्वरीर् ओषधीर् आप आस्ताम् इन्द्रावरुणा महिमानम् आशत । RV_8,059.02c या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर् नकिर् आदेव ओहते ॥ RV_8,059.03a सत्यं तद् इन्द्रावरुणा कृशस्य वाम् मध्व ऊर्मिं दुहते सप्त वाणीः । RV_8,059.03c ताभिर् दाश्वांसम् अवतं शुभस् पती यो वाम् अदब्धो अभि पाति चित्तिभिः ॥ RV_8,059.04a घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य । RV_8,059.04c या ह वाम् इन्द्रावरुणा घृतश्चुतस् ताभिर् धत्तं यजमानाय शिक्षतम् ॥ RV_8,059.05a अवोचाम महते सौभगाय सत्यं त्वेषाभ्याम् महिमानम् इन्द्रियम् । RV_8,059.05c अस्मान् स्व् इन्द्रावरुणा घृतश्चुतस् त्रिभिः साप्तेभिर् अवतं शुभस् पती ॥ RV_8,059.06a इन्द्रावरुणा यद् ऋषिभ्यो मनीषां वाचो मतिं श्रुतम् अदत्तम् अग्रे । RV_8,059.06c यानि स्थानान्य् असृजन्त धीरा यज्ञं तन्वानास् तपसाभ्य् अपश्यम् ॥ RV_8,059.07a इन्द्रावरुणा सौमनसम् अदृप्तं रायस् पोषं यजमानेषु धत्तम् । RV_8,059.07c प्रजाम् पुष्टिम् भूतिम् अस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥ RV_8,060.01a अग्न आ याह्य् अग्निभिर् होतारं त्वा वृणीमहे । RV_8,060.01c आ त्वाम् अनक्तु प्रयता हविष्मती यजिष्ठम् बर्हिर् आसदे ॥ RV_8,060.02a अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश् चरन्त्य् अध्वरे । RV_8,060.02c ऊर्जो नपातं घृतकेशम् ईमहे ऽग्निं यज्ञेषु पूर्व्यम् ॥ RV_8,060.03a अग्ने कविर् वेधा असि होता पावक यक्ष्यः । RV_8,060.03c मन्द्रो यजिष्ठो अध्वरेष्व् ईड्यो विप्रेभिः शुक्र मन्मभिः ॥ RV_8,060.04a अद्रोघम् आ वहोशतो यविष्ठ्य देवां अजस्र वीतये । RV_8,060.04c अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर् हितः ॥ RV_8,060.05a त्वम् इत् सप्रथा अस्य् अग्ने त्रातर् ऋतस् कविः । RV_8,060.05c त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥ RV_8,060.06a शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महां असि । RV_8,060.06c देवानां शर्मन् मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥ RV_8,060.07a यथा चिद् वृद्धम् अतसम् अग्ने संजूर्वसि क्षमि । RV_8,060.07c एवा दह मित्रमहो यो अस्मध्रुग् दुर्मन्मा कश् च वेनति ॥ RV_8,060.08a मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः । RV_8,060.08c अस्रेधद्भिस् तरणिभिर् यविष्ठ्य शिवेभिः पाहि पायुभिः ॥ RV_8,060.09a पाहि नो अग्न एकया पाह्य् उत द्वितीयया । RV_8,060.09c पाहि गीर्भिस् तिसृभिर् ऊर्जाम् पते पाहि चतसृभिर् वसो ॥ RV_8,060.10a पाहि विश्वस्माद् रक्षसो अराव्णः प्र स्म वाजेषु नो ऽव । RV_8,060.10c त्वाम् इद् धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ RV_8,060.11a आ नो अग्ने वयोवृधं रयिम् पावक शंस्यम् । RV_8,060.11c रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥ RV_8,060.12a येन वंसाम पृतनासु शर्धतस् तरन्तो अर्य आदिशः । RV_8,060.12c स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥ RV_8,060.13a शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् । RV_8,060.13c तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥ RV_8,060.14a नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद् वितिष्ठसे । RV_8,060.14c स त्वं नो होतः सुहुतं हविष् कृधि वंस्वा नो वार्या पुरु ॥ RV_8,060.15a शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते । RV_8,060.15c अतन्द्रो हव्या वहसि हविष्कृत आद् इद् देवेषु राजसि ॥ RV_8,060.16a सप्त होतारस् तम् इद् ईळते त्वाग्ने सुत्यजम् अह्रयम् । RV_8,060.16c भिनत्स्य् अद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनां अति ॥ RV_8,060.17a अग्निम्-अग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः । RV_8,060.17c अग्निं हितप्रयसः शश्वतीष्व् आ होतारं चर्षणीनाम् ॥ RV_8,060.18a केतेन शर्मन् सचते सुषामण्य् अग्ने तुभ्यं चिकित्वना । RV_8,060.18c इषण्यया नः पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥ RV_8,060.19a अग्ने जरितर् विश्पतिस् तेपानो देव रक्षसः । RV_8,060.19c अप्रोषिवान् गृहपतिर् महां असि दिवस् पायुर् दुरोणयुः ॥ RV_8,060.20a मा नो रक्ष आ वेशीद् आघृणीवसो मा यातुर् यातुमावताम् । RV_8,060.20c परोगव्यूत्य् अनिराम् अप क्षुधम् अग्ने सेध रक्षस्विनः ॥ RV_8,061.01a उभयं शृणवच् च न इन्द्रो अर्वाग् इदं वचः । RV_8,061.01c सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥ RV_8,061.02a तं हि स्वराजं वृषभं तम् ओजसे धिषणे निष्टतक्षतुः । RV_8,061.02c उतोपमानाम् प्रथमो नि षीदसि सोमकामं हि ते मनः ॥ RV_8,061.03a आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः । RV_8,061.03c विद्मा हि त्वा हरिवः पृत्सु सासहिम् अधृष्टं चिद् दधृष्वणिम् ॥ RV_8,061.04a अप्रामिसत्य मघवन् तथेद् असद् इन्द्र क्रत्वा यथा वशः । RV_8,061.04c सनेम वाजं तव शिप्रिन्न् अवसा मक्षू चिद् यन्तो अद्रिवः ॥ RV_8,061.05a शग्ध्य् ऊ षु शचीपत इन्द्र विश्वाभिर् ऊतिभिः । RV_8,061.05c भगं न हि त्वा यशसं वसुविदम् अनु शूर चरामसि ॥ RV_8,061.06a पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः । RV_8,061.06c नकिर् हि दानम् परिमर्धिषत् त्वे यद्-यद् यामि तद् आ भर ॥ RV_8,061.07a त्वं ह्य् एहि चेरवे विदा भगं वसुत्तये । RV_8,061.07c उद् वावृषस्व मघवन् गविष्टय उद् इन्द्राश्वमिष्टये ॥ RV_8,061.08a त्वम् पुरू सहस्राणि शतानि च यूथा दानाय मंहसे । RV_8,061.08c आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तो ऽवसे ॥ RV_8,061.09a अविप्रो वा यद् अविधद् विप्रो वेन्द्र ते वचः । RV_8,061.09c स प्र ममन्दत् त्वाया शतक्रतो प्राचामन्यो अहंसन ॥ RV_8,061.10a उग्रबाहुर् म्रक्षकृत्वा पुरन्दरो यदि मे शृणवद् धवम् । RV_8,061.10c वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥ RV_8,061.11a न पापासो मनामहे नारायासो न जळ्हवः । RV_8,061.11c यद् इन् न्व् इन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥ RV_8,061.12a उग्रं युयुज्म पृतनासु सासहिम् ऋणकातिम् अदाभ्यम् । RV_8,061.12c वेदा भृमं चित् सनिता रथीतमो वाजिनं यम् इद् ऊ नशत् ॥ RV_8,061.13a यत इन्द्र भयामहे ततो नो अभयं कृधि । RV_8,061.13c मघवञ् छग्धि तव तन् न ऊतिभिर् वि द्विषो वि मृधो जहि ॥ RV_8,061.14a त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः । RV_8,061.14c तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ॥ RV_8,061.15a इन्द्र स्पऌ उत वृत्रहा परस्पा नो वरेण्यः । RV_8,061.15c स नो रक्षिषच् चरमं स मध्यमं स पश्चात् पातु नः पुरः ॥ RV_8,061.16a त्वं नः पश्चाद् अधराद् उत्तरात् पुर इन्द्र नि पाहि विश्वतः । RV_8,061.16c आरे अस्मत् कृणुहि दैव्यम् भयम् आरे हेतीर् अदेवीः ॥ RV_8,061.17a अद्याद्या श्वः-श्व इन्द्र त्रास्व परे च नः । RV_8,061.17c विश्वा च नो जरितॄन् सत्पते अहा दिवा नक्तं च रक्षिषः ॥ RV_8,061.18a प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् । RV_8,061.18c उभा ते बाहू वृषणा शतक्रतो नि या वज्रम् मिमिक्षतुः ॥ RV_8,062.01a प्रो अस्मा उपस्तुतिम् भरता यज् जुजोषति । RV_8,062.01c उक्थैर् इन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.02a अयुजो असमो नृभिर् एकः कृष्टीर् अयास्यः । RV_8,062.02c पूर्वीर् अति प्र वावृधे विश्वा जातान्य् ओजसा भद्रा इन्द्रस्य रातयः ॥ RV_8,062.03a अहितेन चिद् अर्वता जीरदानुः सिषासति । RV_8,062.03c प्रवाच्यम् इन्द्र तत् तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.04a आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना । RV_8,062.04c येभिः शविष्ठ चाकनो भद्रम् इह श्रवस्यते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.05a धृषतश् चिद् धृषन् मनः कृणोषीन्द्र यत् त्वम् । RV_8,062.05c तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.06a अव चष्ट ऋचीषमो ऽवतां इव मानुषः । RV_8,062.06c जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजम् भद्रा इन्द्रस्य रातयः ॥ RV_8,062.07a विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः । RV_8,062.07c भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥ RV_8,062.08a गृणे तद् इन्द्र ते शव उपमं देवतातये । RV_8,062.08c यद् धंसि वृत्रम् ओजसा शचीपते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.09a समनेव वपुष्यतः कृणवन् मानुषा युगा । RV_8,062.09c विदे तद् इन्द्रश् चेतनम् अध श्रुतो भद्रा इन्द्रस्य रातयः ॥ RV_8,062.10a उज् जातम् इन्द्र ते शव उत् त्वाम् उत् तव क्रतुम् । RV_8,062.10c भूरिगो भूरि वावृधुर् मघवन् तव शर्मणि भद्रा इन्द्रस्य रातयः ॥ RV_8,062.11a अहं च त्वं च वृत्रहन् सं युज्याव सनिभ्य आ । RV_8,062.11c अरातीवा चिद् अद्रिवो ऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥ RV_8,062.12a सत्यम् इद् वा उ तं वयम् इन्द्रं स्तवाम नानृतम् । RV_8,062.12c महां असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥ RV_8,063.01a स पूर्व्यो महानां वेनः क्रतुभिर् आनजे । RV_8,063.01c यस्य द्वारा मनुष् पिता देवेषु धिय आनजे ॥ RV_8,063.02a दिवो मानं not sadan सोमपृष्ठासो अद्रयः । RV_8,063.02c उक्था ब्रह्म च शंस्या ॥ RV_8,063.03a स विद्वां अङ्गिरोभ्य इन्द्रो गा अवृणोद् अप । RV_8,063.03c स्तुषे तद् अस्य पौंस्यम् ॥ RV_8,063.04a स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः । RV_8,063.04c शिवो अर्कस्य होमन्य् अस्मत्रा गन्त्व् अवसे ॥ RV_8,063.05a आद् ऊ नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः । RV_8,063.05c श्वात्रम् अर्का अनूषतेन्द्र गोत्रस्य दावने ॥ RV_8,063.06a इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च । RV_8,063.06c यम् अर्का अध्वरं विदुः ॥ RV_8,063.07a यत् पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत । RV_8,063.07c अस्तृणाद् बर्हणा विपो ऽर्यो मानस्य स क्षयः ॥ RV_8,063.08a इयम् उ ते अनुष्टुतिश् चकृषे तानि पौंस्या । RV_8,063.08c प्रावश् चक्रस्य वर्तनिम् ॥ RV_8,063.09a अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे । RV_8,063.09c यवं न पश्व आ ददे ॥ RV_8,063.10a तद् दधाना अवस्यवो युष्माभिर् दक्षपितरः । RV_8,063.10c स्याम मरुत्वतो वृधे ॥ RV_8,063.11a बऌ ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः । RV_8,063.11c जेषामेन्द्र त्वया युजा ॥ RV_8,063.12a अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः । RV_8,063.12c यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्मां अवन्तु देवाः ॥ RV_8,064.01a उत् त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । RV_8,064.01c अव ब्रह्मद्विषो जहि ॥ RV_8,064.02a पदा पणींर् अराधसो नि बाधस्व महां असि । RV_8,064.02c नहि त्वा कश् चन प्रति ॥ RV_8,064.03a त्वम् ईशिषे सुतानाम् इन्द्र त्वम् असुतानाम् । RV_8,064.03c त्वं राजा जनानाम् ॥ RV_8,064.04a एहि प्रेहि क्षयो दिव्य् आघोषञ् चर्षणीनाम् । RV_8,064.04c ओभे पृणासि रोदसी ॥ RV_8,064.05a त्यं चित् पर्वतं गिरिं शतवन्तं सहस्रिणम् । RV_8,064.05c वि स्तोतृभ्यो रुरोजिथ ॥ RV_8,064.06a वयम् उ त्वा दिवा सुते वयं नक्तं हवामहे । RV_8,064.06c अस्माकं कामम् आ पृण ॥ RV_8,064.07a क्व स्य वृषभो युवा तुविग्रीवो अनानतः । RV_8,064.07c ब्रह्मा कस् तं सपर्यति ॥ RV_8,064.08a कस्य स्वित् सवनं वृषा जुजुष्वां अव गच्छति । RV_8,064.08c इन्द्रं क उ स्विद् आ चके ॥ RV_8,064.09a कं ते दाना असक्षत वृत्रहन् कं सुवीर्या । RV_8,064.09c उक्थे क उ स्विद् अन्तमः ॥ RV_8,064.10a अयं ते मानुषे जने सोमः पूरुषु सूयते । RV_8,064.10c तस्येहि प्र द्रवा पिब ॥ RV_8,064.11a अयं ते शर्यणावति सुषोमायाम् अधि प्रियः । RV_8,064.11c आर्जीकीये मदिन्तमः ॥ RV_8,064.12a तम् अद्य राधसे महे चारुम् मदाय घृष्वये । RV_8,064.12c एहीम् इन्द्र द्रवा पिब ॥ RV_8,065.01a यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः । RV_8,065.01c आ याहि तूयम् आशुभिः ॥ RV_8,065.02a यद् वा प्रस्रवणे दिवो मादयासे स्वर्णरे । RV_8,065.02c यद् वा समुद्रे अन्धसः ॥ RV_8,065.03a आ त्वा गीर्भिर् महाम् उरुं हुवे गाम् इव भोजसे । RV_8,065.03c इन्द्र सोमस्य पीतये ॥ RV_8,065.04a आ त इन्द्र महिमानं हरयो देव ते महः । RV_8,065.04c रथे वहन्तु बिभ्रतः ॥ RV_8,065.05a इन्द्र गृणीष उ स्तुषे महां उग्र ईशानकृत् । RV_8,065.05c एहि नः सुतम् पिब ॥ RV_8,065.06a सुतावन्तस् त्वा वयम् प्रयस्वन्तो हवामहे । RV_8,065.06c इदं नो बर्हिर् आसदे ॥ RV_8,065.07a यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् । RV_8,065.07c तं त्वा वयं हवामहे ॥ RV_8,065.08a इदं ते सोम्यम् मध्व् अधुक्षन्न् अद्रिभिर् नरः । RV_8,065.08c जुषाण इन्द्र तत् पिब ॥ RV_8,065.09a विश्वां अर्यो विपश्चितो ऽति ख्यस् तूयम् आ गहि । RV_8,065.09c अस्मे धेहि श्रवो बृहत् ॥ RV_8,065.10a दाता मे पृषतीनां राजा हिरण्यवीनाम् । RV_8,065.10c मा देवा मघवा रिषत् ॥ RV_8,065.11a सहस्रे पृषतीनाम् अधि श्चन्द्रम् बृहत् पृथु । RV_8,065.11c शुक्रं हिरण्यम् आ ददे ॥ RV_8,065.12a नपातो दुर्गहस्य मे सहस्रेण सुराधसः । RV_8,065.12c श्रवो देवेष्व् अक्रत ॥ RV_8,066.01a तरोभिर् वो विदद्वसुम् इन्द्रं सबाध ऊतये । RV_8,066.01c बृहद् गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ RV_8,066.02a न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रम् अन्धसः । RV_8,066.02c य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥ RV_8,066.03a यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः । RV_8,066.03c स ऊर्वस्य रेजयत्य् अपावृतिम् इन्द्रो गव्यस्य वृत्रहा ॥ RV_8,066.04a निखातं चिद् यः पुरुसम्भृतं वसूद् इद् वपति दाशुषे । RV_8,066.04c वज्री सुशिप्रो हर्यश्व इत् करद् इन्द्रः क्रत्वा यथा वशत् ॥ RV_8,066.05a यद् वावन्थ पुरुष्टुत पुरा चिच् छूर नृणाम् । RV_8,066.05c वयं तत् त इन्द्र सम् भरामसि यज्ञम् उक्थं तुरं वचः ॥ RV_8,066.06a सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः । RV_8,066.06c त्वम् इद् धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥ RV_8,066.07a वयम् एनम् इदा ह्यो ऽपीपेमेह वज्रिणम् । RV_8,066.07c तस्मा उ अद्य समना सुतम् भरा नूनम् भूषत श्रुते ॥ RV_8,066.08a वृकश् चिद् अस्य वारण उरामथिर् आ वयुनेषु भूषति । RV_8,066.08c सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥ RV_8,066.09a कद् ऊ न्व् अस्याकृतम् इन्द्रस्यास्ति पौंस्यम् । RV_8,066.09c केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥ RV_8,066.10a कद् ऊ महीर् अधृष्टा अस्य तविषीः कद् उ वृत्रघ्नो अस्तृतम् । RV_8,066.10c इन्द्रो विश्वान् बेकनाटां अहर्दृश उत क्रत्वा पणींर् अभि ॥ RV_8,066.11a वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् । RV_8,066.11c पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥ RV_8,066.12a पूर्वीश् चिद् धि त्वे तुविकूर्मिन्न् आशसो हवन्त इन्द्रोतयः । RV_8,066.12c तिरश् चिद् अर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥ RV_8,066.13a वयं घा ते त्वे इद् v इन्द्र विप्रा अपि ष्मसि । RV_8,066.13c नहि त्वद् अन्यः पुरुहूत कश् चन मघवन्न् अस्ति मर्डिता ॥ RV_8,066.14a त्वं नो अस्या अमतेर् उत क्षुधो ऽभिशस्तेर् अव स्पृधि । RV_8,066.14c त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥ RV_8,066.15a सोम इद् वः सुतो अस्तु कलयो मा बिभीतन । RV_8,066.15c अपेद् एष ध्वस्मायति स्वयं घैषो अपायति ॥ RV_8,067.01a त्यान् नु क्षत्रियां अव आदित्यान् याचिषामहे । RV_8,067.01c सुमृळीकां अभिष्टये ॥ RV_8,067.02a मित्रो नो अत्य् अंहतिं वरुणः पर्षद् अर्यमा । RV_8,067.02c आदित्यासो यथा विदुः ॥ RV_8,067.03a तेषां हि चित्रम् उक्थ्यं वरूथम् अस्ति दाशुषे । RV_8,067.03c आदित्यानाम् अरङ्कृते ॥ RV_8,067.04a महि वो महताम् अवो वरुण मित्रार्यमन् । RV_8,067.04c अवांस्य् आ वृणीमहे ॥ RV_8,067.05a जीवान् नो अभि धेतनादित्यासः पुरा हथात् । RV_8,067.05c कद् ध स्थ हवनश्रुतः ॥ RV_8,067.06a यद् वः श्रान्ताय सुन्वते वरूथम् अस्ति यच् छर्दिः । RV_8,067.06c तेना नो अधि वोचत ॥ RV_8,067.07a अस्ति देवा अंहोर् उर्व् अस्ति रत्नम् अनागसः । RV_8,067.07c आदित्या अद्भुतैनसः ॥ RV_8,067.08a मा नः सेतुः सिषेद् अयम् महे वृणक्तु नस् परि । RV_8,067.08c इन्द्र इद् धि श्रुतो वशी ॥ RV_8,067.09a मा नो मृचा रिपूणां वृजिनानाम् अविष्यवः । RV_8,067.09c देवा अभि प्र मृक्षत ॥ RV_8,067.10a उत त्वाम् अदिते मह्य् अहं देव्य् उप ब्रुवे । RV_8,067.10c सुमृळीकाम् अभिष्टये ॥ RV_8,067.11a पर्षि दीने गभीर आं उग्रपुत्रे जिघांसतः । RV_8,067.11c माकिस् तोकस्य नो रिषत् ॥ RV_8,067.12a अनेहो न उरुव्रज उरूचि वि प्रसर्तवे । RV_8,067.12c कृधि तोकाय जीवसे ॥ RV_8,067.13a ये मूर्धानः क्षितीनाम् अदब्धासः स्वयशसः । RV_8,067.13c व्रता रक्षन्ते अद्रुहः ॥ RV_8,067.14a ते न आस्नो वृकाणाम् आदित्यासो मुमोचत । RV_8,067.14c स्तेनम् बद्धम् इवादिते ॥ RV_8,067.15a अपो षु ण इयं शरुर् आदित्या अप दुर्मतिः । RV_8,067.15c अस्मद् एत्व् अजघ्नुषी ॥ RV_8,067.16a शश्वद् धि वः सुदानव आदित्या ऊतिभिर् वयम् । RV_8,067.16c पुरा नूनम् बुभुज्महे ॥ RV_8,067.17a शश्वन्तं हि प्रचेतसः प्रतियन्तं चिद् एनसः । RV_8,067.17c देवाः कृणुथ जीवसे ॥ RV_8,067.18a तत् सु नो नव्यं सन्यस आदित्या यन् मुमोचति । RV_8,067.18c बन्धाद् बद्धम् इवादिते ॥ RV_8,067.19a नास्माकम् अस्ति तत् तर आदित्यासो अतिष्कदे । RV_8,067.19c यूयम् अस्मभ्यम् मृळत ॥ RV_8,067.20a मा नो हेतिर् विवस्वत आदित्याः कृत्रिमा शरुः । RV_8,067.20c पुरा नु जरसो वधीत् ॥ RV_8,067.21a वि षु द्वेषो व्य् अंहतिम् आदित्यासो वि संहितम् । RV_8,067.21c विष्वग् वि वृहता रपः ॥ RV_8,068.01a आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । RV_8,068.01c तुविकूर्मिम् ऋतीषहम् इन्द्र शविष्ठ सत्पते ॥ RV_8,068.02a तुविशुष्म तुविक्रतो शचीवो विश्वया मते । RV_8,068.02c आ पप्राथ महित्वना ॥ RV_8,068.03a यस्य ते महिना महः परि ज्मायन्तम् ईयतुः । RV_8,068.03c हस्ता वज्रं हिरण्ययम् ॥ RV_8,068.04a विश्वानरस्य वस् पतिम् अनानतस्य शवसः । RV_8,068.04c एवैश् च चर्षणीनाम् ऊती हुवे रथानाम् ॥ RV_8,068.05a अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः । RV_8,068.05c नाना हवन्त ऊतये ॥ RV_8,068.06a परोमात्रम् ऋचीषमम् इन्द्रम् उग्रं सुराधसम् । RV_8,068.06c ईशानं चिद् वसूनाम् ॥ RV_8,068.07a तं-तम् इद् राधसे मह इन्द्रं चोदामि पीतये । RV_8,068.07c यः पूर्व्याम् अनुष्टुतिम् ईशे कृष्टीनां नृतुः ॥ RV_8,068.08a न यस्य ते शवसान सख्यम् आनंश मर्त्यः । RV_8,068.08c नकिः शवांसि ते नशत् ॥ RV_8,068.09a त्वोतासस् त्वा युजाप्सु सूर्ये महद् धनम् । RV_8,068.09c जयेम पृत्सु वज्रिवः ॥ RV_8,068.10a तं त्वा यज्ञेभिर् ईमहे तं गीर्भिर् गिर्वणस्तम । RV_8,068.10c इन्द्र यथा चिद् आविथ वाजेषु पुरुमाय्यम् ॥ RV_8,068.11a यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिर् अद्रिवः । RV_8,068.11c यज्ञो वितन्तसाय्यः ॥ RV_8,068.12a उरु णस् तन्वे तन उरु क्षयाय नस् कृधि । RV_8,068.12c उरु णो यन्धि जीवसे ॥ RV_8,068.13a उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् । RV_8,068.13c देववीतिम् मनामहे ॥ RV_8,068.14a उप मा षड् द्वा-द्वा नरः सोमस्य हर्ष्या । RV_8,068.14c तिष्ठन्ति स्वादुरातयः ॥ RV_8,068.15a ऋज्राव् इन्द्रोत आ ददे हरी ऋक्षस्य सूनवि । RV_8,068.15c आश्वमेधस्य रोहिता ॥ RV_8,068.16a सुरथां आतिथिग्वे स्वभीशूंर् आर्क्षे । RV_8,068.16c आश्वमेधे सुपेशसः ॥ RV_8,068.17a षऌ अश्वां आतिथिग्व इन्द्रोते वधूमतः । RV_8,068.17c सचा पूतक्रतौ सनम् ॥ RV_8,068.18a ऐषु चेतद् वृषण्वत्य् अन्तर् ऋज्रेष्व् अरुषी । RV_8,068.18c स्वभीशुः कशावती ॥ RV_8,068.19a न युष्मे वाजबन्धवो निनित्सुश् चन मर्त्यः । RV_8,068.19c अवद्यम् अधि दीधरत् ॥ RV_8,069.01a प्र-प्र वस् त्रिष्टुभम् इषम् मन्दद्वीरायेन्दवे । RV_8,069.01c धिया वो मेधसातये पुरन्ध्या विवासति ॥ RV_8,069.02a नदं व ओदतीनां नदं योयुवतीनाम् । RV_8,069.02c पतिं वो अघ्न्यानां धेनूनाम् इषुध्यसि ॥ RV_8,069.03a ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । RV_8,069.03c जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥ RV_8,069.04a अभि प्र गोपतिं गिरेन्द्रम् अर्च यथा विदे । RV_8,069.04c सूनुं सत्यस्य सत्पतिम् ॥ RV_8,069.05a आ हरयः ससृज्रिरे ऽरुषीर् अधि बर्हिषि । RV_8,069.05c यत्राभि संनवामहे ॥ RV_8,069.06a इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । RV_8,069.06c यत् सीम् उपह्वरे विदत् ॥ RV_8,069.07a उद् यद् ब्रध्नस्य विष्टपं गृहम् इन्द्रश् च गन्वहि । RV_8,069.07c मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥ RV_8,069.08a अर्चत प्रार्चत प्रियमेधासो अर्चत । RV_8,069.08c अर्चन्तु पुत्रका उत पुरं न धृष्ण्व् अर्चत ॥ RV_8,069.09a अव स्वराति गर्गरो गोधा परि सनिष्वणत् । RV_8,069.09c पिङ्गा परि चनिष्कदद् इन्द्राय ब्रह्मोद्यतम् ॥ RV_8,069.10a आ यत् पतन्त्य् एन्यः सुदुघा अनपस्फुरः । RV_8,069.10c अपस्फुरं गृभायत सोमम् इन्द्राय पातवे ॥ RV_8,069.11a अपाद् इन्द्रो अपाद् अग्निर् विश्वे देवा अमत्सत । RV_8,069.11c वरुण इद् इह क्षयत् तम् आपो अभ्य् अनूषत वत्सं संशिश्वरीर् इव ॥ RV_8,069.12a सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । RV_8,069.12c अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम् इव ॥ RV_8,069.13a यो व्यतींर् अफाणयत् सुयुक्तां उप दाशुषे । RV_8,069.13c तक्वो नेता तद् इद् वपुर् उपमा यो अमुच्यत ॥ RV_8,069.14a अतीद् उ शक्र ओहत इन्द्रो विश्वा अति द्विषः । RV_8,069.14c भिनत् कनीन ओदनम् पच्यमानम् परो गिरा ॥ RV_8,069.15a अर्भको न कुमारको ऽधि तिष्ठन् नवं रथम् । RV_8,069.15c स पक्षन् महिषम् मृगम् पित्रे मात्रे विभुक्रतुम् ॥ RV_8,069.16a आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् । RV_8,069.16c अध द्युक्षं सचेवहि सहस्रपादम् अरुषं स्वस्तिगाम् अनेहसम् ॥ RV_8,069.17a तं घेम् इत्था नमस्विन उप स्वराजम् आसते । RV_8,069.17c अर्थं चिद् अस्य सुधितं यद् एतव आवर्तयन्ति दावने ॥ RV_8,069.18a अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । RV_8,069.18c पूर्वाम् अनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥ RV_8,070.01a यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः । RV_8,070.01c विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥ RV_8,070.02a इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । RV_8,070.02c हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥ RV_8,070.03a नकिष् टं कर्मणा नशद् यश् चकार सदावृधम् । RV_8,070.03c इन्द्रं न यज्ञैर् विश्वगूर्तम् ऋभ्वसम् अधृष्टं धृष्ण्वोजसम् ॥ RV_8,070.04a अषाळ्हम् उग्रम् पृतनासु सासहिं यस्मिन् महीर् उरुज्रयः । RV_8,070.04c सं धेनवो जायमाने अनोनवुर् द्यावः क्षामो अनोनवुः ॥ RV_8,070.05a यद् द्याव इन्द्र ते शतं शतम् भूमीर् उत स्युः । RV_8,070.05c न त्वा वज्रिन् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ॥ RV_8,070.06a आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा । RV_8,070.06c अस्मां अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिः ॥ RV_8,070.07a न सीम् अदेव आपद् इषं दीर्घायो मर्त्यः । RV_8,070.07c एतग्वा चिद् य एतशा युयोजते हरी इन्द्रो युयोजते ॥ RV_8,070.08a तं वो महो महाय्यम् इन्द्रं दानाय सक्षणिम् । RV_8,070.08c यो गाधेषु य आरणेषु हव्यो वाजेष्व् अस्ति हव्यः ॥ RV_8,070.09a उद् ऊ षु णो वसो महे मृशस्व शूर राधसे । RV_8,070.09c उद् ऊ षु मह्यै मघवन् मघत्तय उद् इन्द्र श्रवसे महे ॥ RV_8,070.10a त्वं न इन्द्र ऋतयुस् त्वानिदो नि तृम्पसि । RV_8,070.10c मध्ये वसिष्व तुविनृम्णोर्वोर् नि दासं शिश्नथो हथैः ॥ RV_8,070.11a अन्यव्रतम् अमानुषम् अयज्वानम् अदेवयुम् । RV_8,070.11c अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम् पर्वतः ॥ RV_8,070.12a त्वं न इन्द्रासां हस्ते शविष्ठ दावने । RV_8,070.12c धानानां न सं गृभायास्मयुर् द्विः सं गृभायास्मयुः ॥ RV_8,070.13a सखायः क्रतुम् इच्छत कथा राधाम शरस्य । RV_8,070.13c उपस्तुतिम् भोजः सूरिर् यो अह्रयः ॥ RV_8,070.14a भूरिभिः समह ऋषिभिर् बर्हिष्मद्भि स्तविष्यसे । RV_8,070.14c यद् इत्थम् एकम्-एकम् इच् छर वत्सान् पराददः ॥ RV_8,070.15a कर्णगृह्या मघवा शौरदेव्यो वत्सं नस् त्रिभ्य आनयत् । RV_8,070.15c अजां सूरिर् न धातवे ॥ RV_8,071.01a त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । RV_8,071.01c उत द्विषो मर्त्यस्य ॥ RV_8,071.02a नहि मन्युः पौरुषेय ईशे हि वः प्रियजात । RV_8,071.02c त्वम् इद् असि क्षपावान् ॥ RV_8,071.03a स नो विश्वेभिर् देवेभिर् ऊर्जो नपाद् भद्रशोचे । RV_8,071.03c रयिं देहि विश्ववारम् ॥ RV_8,071.04a न तम् अग्ने अरातयो मर्तं युवन्त रायः । RV_8,071.04c यं त्रायसे दाश्वांसम् ॥ RV_8,071.05a यं त्वं विप्र मेधसाताव् अग्ने हिनोषि धनाय । RV_8,071.05c स तवोती गोषु गन्ता ॥ RV_8,071.06a त्वं रयिम् पुरुवीरम् अग्ने दाशुषे मर्ताय । RV_8,071.06c प्र णो नय वस्यो अच्छ ॥ RV_8,071.07a उरुष्या णो मा परा दा अघायते जातवेदः । RV_8,071.07c दुराध्ये मर्ताय ॥ RV_8,071.08a अग्ने माकिष् टे देवस्य रातिम् अदेवो युयोत । RV_8,071.08c त्वम् ईशिषे वसूनाम् ॥ RV_8,071.09a स नो वस्व उप मास्य् ऊर्जो नपान् माहिनस्य । RV_8,071.09c सखे वसो जरितृभ्यः ॥ RV_8,071.10a अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् । RV_8,071.10c अच्छा यज्ञासो नमसा पुरूवसुम् पुरुप्रशस्तम् ऊतये ॥ RV_8,071.11a अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् । RV_8,071.11c द्विता यो भूद् अमृतो मर्त्येष्व् आ होता मन्द्रतमो विशि ॥ RV_8,071.12a अग्निं वो देवयज्ययाग्निम् प्रयत्य् अध्वरे । RV_8,071.12c अग्निं धीषु प्रथमम् अग्निम् अर्वत्य् अग्निं क्षैत्राय साधसे ॥ RV_8,071.13a अग्निर् इषां सख्ये ददातु न ईशे यो वार्याणाम् । RV_8,071.13c अग्निं तोके तनये शश्वद् ईमहे वसुं सन्तं तनूपाम् ॥ RV_8,071.14a अग्निम् ईळिष्वावसे गाथाभिः शीरशोचिषम् । RV_8,071.14c अग्निं राये पुरुमीळ्ह श्रुतं नरो ऽग्निं सुदीतये छर्दिः ॥ RV_8,071.15a अग्निं द्वेषो योतवै नो गृणीमस्य् अग्निं शं योश् च दातवे । RV_8,071.15c विश्वासु विक्ष्व् अवितेव हव्यो भुवद् वस्तुर् ऋषूणाम् ॥ RV_8,072.01a हविष् कृणुध्वम् आ गमद् अध्वर्युर् वनते पुनः । RV_8,072.01c विद्वां अस्य प्रशासनम् ॥ RV_8,072.02a नि तिग्मम् अभ्य् अंशुं सीदद् धोता मनाव् अधि । RV_8,072.02c जुषाणो अस्य सख्यम् ॥ RV_8,072.03a अन्तर् इच्छन्ति तं जने रुद्रम् परो मनीषया । RV_8,072.03c गृभ्णन्ति जिह्वया ससम् ॥ RV_8,072.04a जाम्य् अतीतपे धनुर् वयोधा अरुहद् वनम् । RV_8,072.04c दृषदं जिह्वयावधीत् ॥ RV_8,072.05a चरन् वत्सो रुशन्न् इह निदातारं न विन्दते । RV_8,072.05c वेति स्तोतव अम्ब्यम् ॥ RV_8,072.06a उतो न्व् अस्य यन् महद् अश्वावद् योजनम् बृहद् । RV_8,072.06c दामा रथस्य ददृशे ॥ RV_8,072.07a दुहन्ति सप्तैकाम् उप द्वा पञ्च सृजतः । RV_8,072.07c तीर्थे सिन्धोर् अधि स्वरे ॥ RV_8,072.08a आ दशभिर् विवस्वत इन्द्रः कोशम् अचुच्यवीत् । RV_8,072.08c खेदया त्रिवृता दिवः ॥ RV_8,072.09a परि त्रिधातुर् अध्वरं जूर्णिर् एति नवीयसी । RV_8,072.09c मध्वा होतारो अञ्जते ॥ RV_8,072.10a सिञ्चन्ति नमसावतम् उच्चाचक्रम् परिज्मानम् । RV_8,072.10c नीचीनबारम् अक्षितम् ॥ RV_8,072.11a अभ्यारम् इद् अद्रयो निषिक्तम् पुष्करे मधु । RV_8,072.11c अवतस्य विसर्जने ॥ RV_8,072.12a गाव उपावतावतम् मही यज्ञस्य रप्सुदा । RV_8,072.12c उभा कर्णा हिरण्यया ॥ RV_8,072.13a आ सुते सिञ्चत श्रियं रोदस्योर् अभिश्रियम् । RV_8,072.13c रसा दधीत वृषभम् ॥ RV_8,072.14a ते जानत स्वम् ओक्यं सं वत्सासो न मातृभिः । RV_8,072.14c मिथो नसन्त जामिभिः ॥ RV_8,072.15a उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । RV_8,072.15c इन्द्रे अग्ना नमः स्वः ॥ RV_8,072.16a अधुक्षत् पिप्युषीम् इषम् ऊर्जं सप्तपदीम् अरिः । RV_8,072.16c सूर्यस्य सप्त रश्मिभिः ॥ RV_8,072.17a सोमस्य मित्रावरुणोदिता सूर आ ददे । RV_8,072.17c तद् आतुरस्य भेषजम् ॥ RV_8,072.18a उतो न्व् अस्य यत् पदं हर्यतस्य निधान्यम् । RV_8,072.18c परि द्यां जिह्वयातनत् ॥ RV_8,073.01a उद् ईराथाम् ऋतायते युञ्जाथाम् अश्विना रथम् । RV_8,073.01c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.02a निमिषश् चिज् जवीयसा रथेना यातम् अश्विना । RV_8,073.02c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.03a उप स्तृणीतम् अत्रये हिमेन घर्मम् अश्विना । RV_8,073.03c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.04a कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः । RV_8,073.04c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.05a यद् अद्य कर्हि कर्हि चिच् छुश्रूयातम् इमं हवम् । RV_8,073.05c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.06a अश्विना यामहूतमा नेदिष्ठं याम्य् आप्यम् । RV_8,073.06c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.07a अवन्तम् अत्रये गृहं कृणुतं युवम् अश्विना । RV_8,073.07c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.08a वरेथे अग्निम् आतपो वदते वल्ग्व् अत्रये । RV_8,073.08c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.09a प्र सप्तवध्रिर् आशसा धाराम् अग्नेर् अशायत । RV_8,073.09c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.10a इहा गतं वृषण्वसू शृणुतम् म इमं हवम् । RV_8,073.10c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.11a किम् इदं वाम् पुराणवज् जरतोर् इव शस्यते । RV_8,073.11c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.12a समानं वां सजात्यं समानो बन्धुर् अश्विना । RV_8,073.12c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.13a यो वां रजांस्य् अश्विना रथो वियाति रोदसी । RV_8,073.13c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.14a आ नो गव्येभिर् अश्व्यैः सहस्रैर् उप गच्छतम् । RV_8,073.14c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.15a मा नो गव्येभिर् अश्व्यैः सहस्रेभिर् अति ख्यतम् । RV_8,073.15c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.16a अरुणप्सुर् उषा अभूद् अकर् ज्योतिर् ऋतावरी । RV_8,073.16c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.17a अश्विना सु विचाकशद् वृक्षम् परशुमां इव । RV_8,073.17c अन्ति षद् भूतु वाम् अवः ॥ RV_8,073.18a पुरं न धृष्णव् आ रुज कृष्णया बाधितो विशा । RV_8,073.18c अन्ति षद् भूतु वाम् अवः ॥ RV_8,074.01a विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम् । RV_8,074.01c अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ RV_8,074.02a यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । RV_8,074.02c प्रशंसन्ति प्रशस्तिभिः ॥ RV_8,074.03a पन्यांसं जातवेदसं यो देवतात्य् उद्यता । RV_8,074.03c हव्यान्य् ऐरयद् दिवि ॥ RV_8,074.04a आगन्म वृत्रहन्तमं ज्येष्ठम् अग्निम् आनवम् । RV_8,074.04c यस्य श्रुतर्वा बृहन्न् आर्क्षो अनीक एधते ॥ RV_8,074.05a अमृतं जातवेदसं तिरस् तमांसि दर्शतम् । RV_8,074.05c घृताहवनम् ईड्यम् ॥ RV_8,074.06a सबाधो यं जना इमे ऽग्निं हव्येभिर् ईळते । RV_8,074.06c जुह्वानासो यतस्रुचः ॥ RV_8,074.07a इयं ते नव्यसी मतिर् अग्ने अधाय्य् अस्मद् आ । RV_8,074.07c मन्द्र सुजात सुक्रतो ऽमूर दस्मातिथे ॥ RV_8,074.08a सा ते अग्ने शन्तमा चनिष्ठा भवतु प्रिया । RV_8,074.08c तया वर्धस्व सुष्टुतः ॥ RV_8,074.09a सा द्युम्नैर् द्युम्निनी बृहद् उपोप श्रवसि श्रवः । RV_8,074.09c दधीत वृत्रतूर्ये ॥ RV_8,074.10a अश्वम् इद् गां रथप्रां त्वेषम् इन्द्रं न सत्पतिम् । RV_8,074.10c यस्य श्रवांसि तूर्वथ पन्यम्-पन्यं च कृष्टयः ॥ RV_8,074.11a यं त्वा गोपवनो गिरा चनिष्ठद् अग्ने अङ्गिरः । RV_8,074.11c स पावक श्रुधी हवम् ॥ RV_8,074.12a यं त्वा जनास ईळते सबाधो वाजसातये । RV_8,074.12c स बोधि वृत्रतूर्ये ॥ RV_8,074.13a अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति । RV_8,074.13c शर्धांसीव स्तुकाविनाम् मृक्षा शीर्षा चतुर्णाम् ॥ RV_8,074.14a मां चत्वार आशवः शविष्ठस्य द्रवित्नवः । RV_8,074.14c सुरथासो अभि प्रयो वक्षन् वयो न तुग्र्यम् ॥ RV_8,074.15a सत्यम् इत् त्वा महेनदि परुष्ण्य् अव देदिशम् । RV_8,074.15c नेम् आपो अश्वदातरः शविष्ठाद् अस्ति मर्त्यः ॥ RV_8,075.01a युक्ष्वा हि देवहूतमां अश्वां अग्ने रथीर् इव । RV_8,075.01c नि होता पूर्व्यः सदः ॥ RV_8,075.02a उत नो देव देवां अच्छा वोचो विदुष्टरः । RV_8,075.02c श्रद् विश्वा वार्या कृधि ॥ RV_8,075.03a त्वं ह यद् यविष्ठ्य सहसः सूनव् आहुत । RV_8,075.03c ऋतावा यज्ञियो भुवः ॥ RV_8,075.04a अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । RV_8,075.04c मूर्धा कवी रयीणाम् ॥ RV_8,075.05a तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः । RV_8,075.05c नेदीयो यज्ञम् अङ्गिरः ॥ RV_8,075.06a तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया । RV_8,075.06c वृष्णे चोदस्व सुष्टुतिम् ॥ RV_8,075.07a कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः । RV_8,075.07c पणिं गोषु स्तरामहे ॥ RV_8,075.08a मा नो देवानां विशः प्रस्नातीर् इवोस्राः । RV_8,075.08c कृशं न हासुर् अघ्न्याः ॥ RV_8,075.09a मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः । RV_8,075.09c ऊर्मिर् न नावम् आ वधीत् ॥ RV_8,075.10a नमस् ते अग्न ओजसे गृणन्ति देव कृष्टयः । RV_8,075.10c अमैर् अमित्रम् अर्दय ॥ RV_8,075.11a कुवित् सु नो गविष्टये ऽग्ने संवेषिषो रयिम् । RV_8,075.11c उरुकृद् उरु णस् कृधि ॥ RV_8,075.12a मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा । RV_8,075.12c संवर्गं सं रयिं जय ॥ RV_8,075.13a अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुच्छुना । RV_8,075.13c वर्धा नो अमवच् छवः ॥ RV_8,075.14a यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा । RV_8,075.14c तं घेद् अग्निर् वृधावति ॥ RV_8,075.15a परस्या अधि संवतो ऽवरां अभ्य् आ तर । RV_8,075.15c यत्राहम् अस्मि तां अव ॥ RV_8,075.16a विद्मा हि ते पुरा वयम् अग्ने पितुर् यथावसः । RV_8,075.16c अधा ते सुम्नम् ईमहे ॥ RV_8,076.01a इमं नु मायिनं हुव इन्द्रम् ईशानम् ओजसा । RV_8,076.01c मरुत्वन्तं न वृञ्जसे ॥ RV_8,076.02a अयम् इन्द्रो मरुत्सखा वि वृत्रस्याभिनच् छिरः । RV_8,076.02c वज्रेण शतपर्वणा ॥ RV_8,076.03a वावृधानो मरुत्सखेन्द्रो वि वृत्रम् ऐरयत् । RV_8,076.03c सृजन् समुद्रिया अपः ॥ RV_8,076.04a अयं ह येन वा इदं स्वर् मरुत्वता जितम् । RV_8,076.04c इन्द्रेण सोमपीतये ॥ RV_8,076.05a मरुत्वन्तम् ऋजीषिणम् ओजस्वन्तं विरप्शिनम् । RV_8,076.05c इन्द्रं गीर्भिर् हवामहे ॥ RV_8,076.06a इन्द्रम् प्रत्नेन मन्मना मरुत्वन्तं हवामहे । RV_8,076.06c अस्य सोमस्य पीतये ॥ RV_8,076.07a मरुत्वां इन्द्र मीढ्वः पिबा सोमं शतक्रतो । RV_8,076.07c अस्मिन् यज्ञे पुरुष्टुत ॥ RV_8,076.08a तुभ्येद् इन्द्र मरुत्वते सुताः सोमासो अद्रिवः । RV_8,076.08c हृदा हूयन्त उक्थिनः ॥ RV_8,076.09a पिबेद् इन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु । RV_8,076.09c वज्रं शिशान ओजसा ॥ RV_8,076.10a उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः । RV_8,076.10c सोमम् इन्द्र चमू सुतम् ॥ RV_8,076.11a अनु त्वा रोदसी उभे क्रक्षमाणम् अकृपेताम् । RV_8,076.11c इन्द्र यद् दस्युहाभवः ॥ RV_8,076.12a वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतस्पृशम् । RV_8,076.12c इन्द्रात् परि तन्वम् ममे ॥ RV_8,077.01a जज्ञानो नु शतक्रतुर् वि पृच्छद् इति मातरम् । RV_8,077.01c क उग्राः के ह शृण्विरे ॥ RV_8,077.02a आद् ईं शवस्य् अब्रवीद् और्णवाभम् अहीशुवम् । RV_8,077.02c ते पुत्र सन्तु निष्टुरः ॥ RV_8,077.03a सम् इत् तान् वृत्रहाखिदत् खे अरां इव खेदया । RV_8,077.03c प्रवृद्धो दस्युहाभवत् ॥ RV_8,077.04a एकया प्रतिधापिबत् साकं सरांसि त्रिंशतम् । RV_8,077.04c इन्द्रः सोमस्य काणुका ॥ RV_8,077.05a अभि गन्धर्वम् अतृणद् अबुध्नेषु रजस्स्व् आ । RV_8,077.05c इन्द्रो ब्रह्मभ्य इद् वृधे ॥ RV_8,077.06a निर् आविध्यद् गिरिभ्य आ धारयत् पक्वम् ओदनम् । RV_8,077.06c इन्द्रो बुन्दं स्वाततम् ॥ RV_8,077.07a शतब्रध्न इषुस् तव सहस्रपर्ण एक इत् । RV_8,077.07c यम् इन्द्र चकृषे युजम् ॥ RV_8,077.08a तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे । RV_8,077.08c सद्यो जात ऋभुष्ठिर ॥ RV_8,077.09a एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा । RV_8,077.09c हृदा वीड्व् अधारयः ॥ RV_8,077.10a विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः । RV_8,077.10c शतम् महिषान् क्षीरपाकम् ओदनं वराहम् इन्द्र एमुषम् ॥ RV_8,077.11a तुविक्षं ते सुकृतं सूमयं धनुः साधुर् बुन्दो हिरण्ययः । RV_8,077.11c उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिद् ऋदूवृधा ॥ RV_8,078.01a पुरोळाशं नो अन्धस इन्द्र सहस्रम् आ भर । RV_8,078.01c शता च शूर गोनाम् ॥ RV_8,078.02a आ नो भर व्यञ्जनं गाम् अश्वम् अभ्यञ्जनम् । RV_8,078.02c सचा मना हिरण्यया ॥ RV_8,078.03a उत नः कर्णशोभना पुरूणि धृष्णव् आ भर । RV_8,078.03c त्वं हि शृण्विषे वसो ॥ RV_8,078.04a नकीं वृधीक इन्द्र ते न सुषा न सुदा उत । RV_8,078.04c नान्यस् त्वच् छूर वाघतः ॥ RV_8,078.05a नकीम् इन्द्रो निकर्तवे न शक्रः परिशक्तवे । RV_8,078.05c विश्वं शृणोति पश्यति ॥ RV_8,078.06a स मन्युम् मर्त्यानाम् अदब्धो नि चिकीषते । RV_8,078.06c पुरा निदश् चिकीषते ॥ RV_8,078.07a क्रत्व इत् पूर्णम् उदरं तुरस्यास्ति विधतः । RV_8,078.07c वृत्रघ्नः सोमपाव्नः ॥ RV_8,078.08a त्वे वसूनि संगता विश्वा च सोम सौभगा । RV_8,078.08c सुदात्व् अपरिह्वृता ॥ RV_8,078.09a त्वाम् इद् यवयुर् मम कामो गव्युर् हिरण्ययुः । RV_8,078.09c त्वाम् अश्वयुर् एषते ॥ RV_8,078.10a तवेद् इन्द्राहम् आशसा हस्ते दात्रं चना ददे । RV_8,078.10c दिनस्य वा मघवन् सम्भृतस्य वा पूर्धि यवस्य काशिना ॥ RV_8,079.01a अयं कृत्नुर् अगृभीतो विश्वजिद् उद्भिद् इत् सोमः । RV_8,079.01c ऋषिर् विप्रः काव्येन ॥ RV_8,079.02a अभ्य् ऊर्णोति यन् नग्नम् भिषक्ति विश्वं यत् तुरम् । RV_8,079.02c प्रेम् अन्धः ख्यन् निः श्रोणो भूत् ॥ RV_8,079.03a त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्यः । RV_8,079.03c उरु यन्तासि वरूथम् ॥ RV_8,079.04a त्वं चित्ती तव दक्षैर् दिव आ पृथिव्या ऋजीषिन् । RV_8,079.04c यावीर् अघस्य चिद् द्वेषः ॥ RV_8,079.05a अर्थिनो यन्ति चेद् अर्थं गच्छान् इद् ददुषो रातिम् । RV_8,079.05c ववृज्युस् तृष्यतः कामम् ॥ RV_8,079.06a विदद् यत् पूर्व्यं नष्टम् उद् ईम् ऋतायुम् ईरयत् । RV_8,079.06c प्रेम् आयुस् तारीद् अतीर्णम् ॥ RV_8,079.07a सुशेवो नो मृळयाकुर् अदृप्तक्रतुर् अवातः । RV_8,079.07c भवा नः सोम शं हृदे ॥ RV_8,079.08a मा नः सोम सं वीविजो मा वि बीभिषथा राजन् । RV_8,079.08c मा नो हार्दि त्विषा वधीः ॥ RV_8,079.09a अव यत् स्वे सधस्थे देवानां दुर्मतीर् ईक्षे । RV_8,079.09c राजन्न् अप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥ RV_8,080.01a नह्य् अन्यम् बळाकरम् मर्डितारं शतक्रतो । RV_8,080.01c त्वं न इन्द्र मृळय ॥ RV_8,080.02a यो नः शश्वत् पुराविथामृध्रो वाजसातये । RV_8,080.02c स त्वं न इन्द्र मृळय ॥ RV_8,080.03a किम् अङ्ग रध्रचोदनः सुन्वानस्यावितेद् असि । RV_8,080.03c कुवित् स्व् इन्द्र णः शकः ॥ RV_8,080.04a इन्द्र प्र णो रथम् अव पश्चाच् चित् सन्तम् अद्रिवः । RV_8,080.04c पुरस्ताद् एनम् मे कृधि ॥ RV_8,080.05a हन्तो नु किम् आससे प्रथमं नो रथं कृधि । RV_8,080.05c उपमं वाजयु श्रवः ॥ RV_8,080.06a अवा नो वाजयुं रथं सुकरं ते किम् इत् परि । RV_8,080.06c अस्मान् सु जिग्युषस् कृधि ॥ RV_8,080.07a इन्द्र दृह्यस्व पूर् असि भद्रा त एति निष्कृतम् । RV_8,080.07c इयं धीर् ऋत्वियावती ॥ RV_8,080.08a मा सीम् अवद्य आ भाग् उर्वी काष्ठा हितं धनम् । RV_8,080.08c अपावृक्ता अरत्नयः ॥ RV_8,080.09a तुरीयं नाम यज्ञियं यदा करस् तद् उश्मसि । RV_8,080.09c आद् इत् पतिर् न ओहसे ॥ RV_8,080.10a अवीवृधद् वो अमृता अमन्दीद् एकद्यूर् देवा उत याश् च देवीः । RV_8,080.10c तस्मा उ राधः कृणुत प्रशस्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ॥ RV_8,081.01a आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । RV_8,081.01c महाहस्ती दक्षिणेन ॥ RV_8,081.02a विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् । RV_8,081.02c तुविमात्रम् अवोभिः ॥ RV_8,081.03a नहि त्वा शूर देवा न मर्तासो दित्सन्तम् । RV_8,081.03c भीमं न गां वारयन्ते ॥ RV_8,081.04a एतो न्व् इन्द्रं स्तवामेशानं वस्वः स्वराजम् । RV_8,081.04c न राधसा मर्धिषन् नः ॥ RV_8,081.05a प्र स्तोषद् उप गासिषच् छ्रवत् साम गीयमानम् । RV_8,081.05c अभि राधसा जुगुरत् ॥ RV_8,081.06a आ नो भर दक्षिणेनाभि सव्येन प्र मृश । RV_8,081.06c इन्द्र मा नो वसोर् निर् भाक् ॥ RV_8,081.07a उप क्रमस्वा भर धृषता धृष्णो जनानाम् । RV_8,081.07c अदाशूष्टरस्य वेदः ॥ RV_8,081.08a इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः । RV_8,081.08c अस्माभिः सु तं सनुहि ॥ RV_8,081.09a सद्योजुवस् ते वाजा अस्मभ्यं विश्वश्चन्द्राः । RV_8,081.09c वशैश् च मक्षू जरन्ते ॥ RV_8,082.01a आ प्र द्रव परावतो ऽर्वावतश् च वृत्रहन् । RV_8,082.01c मध्वः प्रति प्रभर्मणि ॥ RV_8,082.02a तीव्राः सोमास आ गहि सुतासो मादयिष्णवः । RV_8,082.02c पिबा दधृग् यथोचिषे ॥ RV_8,082.03a इषा मन्दस्वाद् उ ते ऽरं वराय मन्यवे । RV_8,082.03c भुवत् त इन्द्र शं हृदे ॥ RV_8,082.04a आ त्व् अशत्रव् आ गहि न्य् उक्थानि च हूयसे । RV_8,082.04c उपमे रोचने दिवः ॥ RV_8,082.05a तुभ्यायम् अद्रिभिः सुतो गोभिः श्रीतो मदाय कम् । RV_8,082.05c प्र सोम इन्द्र हूयते ॥ RV_8,082.06a इन्द्र श्रुधि सु मे हवम् अस्मे सुतस्य गोमतः । RV_8,082.06c वि पीतिं तृप्तिम् अश्नुहि ॥ RV_8,082.07a य इन्द्र चमसेष्व् आ सोमश् चमूषु ते सुतः । RV_8,082.07c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,082.08a यो अप्सु चन्द्रमा इव सोमश् चमूषु ददृशे । RV_8,082.08c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,082.09a यं ते श्येनः पदाभरत् तिरो रजांस्य् अस्पृतम् । RV_8,082.09c पिबेद् अस्य त्वम् ईशिषे ॥ RV_8,083.01a देवानाम् इद् अवो महत् तद् आ वृणीमहे वयम् । RV_8,083.01c वृष्णाम् अस्मभ्यम् ऊतये ॥ RV_8,083.02a ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा । RV_8,083.02c वृधासश् च प्रचेतसः ॥ RV_8,083.03a अति नो विष्पिता पुरु नौभिर् अपो न पर्षथ । RV_8,083.03c यूयम् ऋतस्य रथ्यः ॥ RV_8,083.04a वामं नो अस्त्व् अर्यमन् वामं वरुण शंस्यम् । RV_8,083.04c वामं ह्य् आवृणीमहे ॥ RV_8,083.05a वामस्य हि प्रचेतस ईशानाशो रिशादसः । RV_8,083.05c नेम् आदित्या अघस्य यत् ॥ RV_8,083.06a वयम् इद् वः सुदानवः क्षियन्तो यान्तो अध्वन्न् आ । RV_8,083.06c देवा वृधाय हूमहे ॥ RV_8,083.07a अधि न इन्द्रैषां विष्णो सजात्यानाम् । RV_8,083.07c इता मरुतो अश्विना ॥ RV_8,083.08a प्र भ्रातृत्वं सुदानवो ऽध द्विता समान्या । RV_8,083.08c मातुर् गर्भे भरामहे ॥ RV_8,083.09a यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । RV_8,083.09c अधा चिद् व उत ब्रुवे ॥ RV_8,084.01a प्रेष्ठं वो अतिथिं स्तुषे मित्रम् इव प्रियम् । RV_8,084.01c अग्निं रथं न वेद्यम् ॥ RV_8,084.02a कविम् इव प्रचेतसं यं देवासो अध द्विता । RV_8,084.02c नि मर्त्येष्व् आदधुः ॥ RV_8,084.03a त्वं यविष्ठ दाशुषो नॄंः पाहि शृणुधी गिरः । RV_8,084.03c रक्षा तोकम् उत त्मना ॥ RV_8,084.04a कया ते अग्ने अङ्गिर ऊर्जो नपाद् उपस्तुतिम् । RV_8,084.04c वराय देव मन्यवे ॥ RV_8,084.05a दाशेम कस्य मनसा यज्ञस्य सहसो यहो । RV_8,084.05c कद् उ वोच इदं नमः ॥ RV_8,084.06a अधा त्वं हि नस् करो विश्वा अस्मभ्यं सुक्षितीः । RV_8,084.06c वाजद्रविणसो गिरः ॥ RV_8,084.07a कस्य नूनम् परीणसो धियो जिन्वसि दम्पते । RV_8,084.07c गोषाता यस्य ते गिरः ॥ RV_8,084.08a तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु । RV_8,084.08c स्वेषु क्षयेषु वाजिनम् ॥ RV_8,084.09a क्षेति क्षेमेभिः साधुभिर् नकिर् यं घ्नन्ति हन्ति यः । RV_8,084.09c अग्ने सुवीर एधते ॥ RV_8,085.01a आ मे हवं नासत्याश्विना गच्छतं युवम् । RV_8,085.01c मध्वः सोमस्य पीतये ॥ RV_8,085.02a इमम् मे स्तोमम् अश्विनेमम् मे शृणुतं हवम् । RV_8,085.02c मध्वः सोमस्य पीतये ॥ RV_8,085.03a अयं वां कृष्णो अश्विना हवते वाजिनीवसू । RV_8,085.03c मध्वः सोमस्य पीतये ॥ RV_8,085.04a शृणुतं जरितुर् हवं कृष्णस्य स्तुवतो नरा । RV_8,085.04c मध्वः सोमस्य पीतये ॥ RV_8,085.05a छर्दिर् यन्तम् अदाभ्यं विप्राय स्तुवते नरा । RV_8,085.05c मध्वः सोमस्य पीतये ॥ RV_8,085.06a गच्छतं दाशुषो गृहम् इत्था स्तुवतो अश्विना । RV_8,085.06c मध्वः सोमस्य पीतये ॥ RV_8,085.07a युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू । RV_8,085.07c मध्वः सोमस्य पीतये ॥ RV_8,085.08a त्रिवन्धुरेण त्रिवृता रथेना यातम् अश्विना । RV_8,085.08c मध्वः सोमस्य पीतये ॥ RV_8,085.09a नू मे गिरो नासत्याश्विना प्रावतं युवम् । RV_8,085.09c मध्वः सोमस्य पीतये ॥ RV_8,086.01a उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः । RV_8,086.01c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.02a कथा नूनं वां विमना उप स्तवद् युवं धियं ददथुर् वस्यैष्टये । RV_8,086.02c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.03a युवं हि ष्मा पुरुभुजेमम् एधतुं विष्णाप्वे ददथुर् वस्यैष्टये । RV_8,086.03c ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.04a उत त्यं वीरं धनसाम् ऋजीषिणं दूरे चित् सन्तम् अवसे हवामहे । RV_8,086.04c यस्य स्वादिष्ठा सुमतिः पितुर् यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,086.05a ऋतेन देवः सविता शमायत ऋतस्य शृङ्गम् उर्विया वि पप्रथे । RV_8,086.05c ऋतं सासाह महि चित् पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥ RV_8,087.01a द्युम्नी वां स्तोमो अश्विना क्रिविर् न सेक आ गतम् । RV_8,087.01c मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराव् इवेरिणे ॥ RV_8,087.02a पिबतं घर्मम् मधुमन्तम् अश्विना बर्हिः सीदतं नरा । RV_8,087.02c ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥ RV_8,087.03a आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत । RV_8,087.03c ता वर्तिर् यातम् उप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥ RV_8,087.04a पिबतं सोमम् मधुमन्तम् अश्विना बर्हिः सीदतं सुमत् । RV_8,087.04c ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराव् इवेरिणम् ॥ RV_8,087.05a आ नूनं यातम् अश्विनाश्वेभिः प्रुषितप्सुभिः । RV_8,087.05c दस्रा हिरण्यवर्तनी शुभस् पती पातं सोमम् ऋतावृधा ॥ RV_8,087.06a वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये । RV_8,087.06c ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्य् आ गतम् ॥ RV_8,088.01a तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः । RV_8,088.01c अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर् नवामहे ॥ RV_8,088.02a द्युक्षं सुदानुं तविषीभिर् आवृतं गिरिं न पुरुभोजसम् । RV_8,088.02c क्षुमन्तं वाजं शतिनं सहस्रिणम् मक्षू गोमन्तम् ईमहे ॥ RV_8,088.03a न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः । RV_8,088.03c यद् दित्ससि स्तुवते मावते वसु नकिष् टद् आ मिनाति ते ॥ RV_8,088.04a योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना । RV_8,088.04c आ त्वायम् अर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥ RV_8,088.05a प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस् परि । RV_8,088.05c न त्वा विव्याच रज इन्द्र पार्थिवम् अनु स्वधां ववक्षिथ ॥ RV_8,088.06a नकिः परिष्टिर् मघवन् मघस्य ते यद् दाशुषे दशस्यसि । RV_8,088.06c अस्माकम् बोध्य् उचथस्य चोदिता मंहिष्ठो वाजसातये ॥ RV_8,089.01a बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् । RV_8,089.01c येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥ RV_8,089.02a अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् । RV_8,089.02c देवास् त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥ RV_8,089.03a प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । RV_8,089.03c वृत्रं हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ॥ RV_8,089.04a अभि प्र भर धृषता धृषन्मनः श्रवश् चित् ते असद् बृहत् । RV_8,089.04c अर्षन्त्व् आपो जवसा वि मातरो हनो वृत्रं जया स्वः ॥ RV_8,089.05a यज् जायथा अपूर्व्य मघवन् वृत्रहत्याय । RV_8,089.05c तत् पृथिवीम् अप्रथयस् तद् अस्तभ्ना उत द्याम् ॥ RV_8,089.06a तत् ते यज्ञो अजायत तद् अर्क उत हस्कृतिः । RV_8,089.06c तद् विश्वम् अभिभूर् असि यज् जातं यच् च जन्त्वम् ॥ RV_8,089.07a आमासु पक्वम् ऐरय आ सूर्यं रोहयो दिवि । RV_8,089.07c घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे बृहत् ॥ RV_8,090.01a आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु । RV_8,090.01c उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥ RV_8,090.02a त्वं दाता प्रथमो राधसाम् अस्य् असि सत्य ईशानकृत् । RV_8,090.02c तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ RV_8,090.03a ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता । RV_8,090.03c इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥ RV_8,090.04a त्वं हि सत्यो मघवन्न् अनानतो वृत्रा भूरि न्यृञ्जसे । RV_8,090.04c स त्वं शविष्ठ वज्रहस्त दाशुषे ऽर्वाञ्चं रयिम् आ कृधि ॥ RV_8,090.05a त्वम् इन्द्र यशा अस्य् ऋजीषी शवसस् पते । RV_8,090.05c त्वं वृत्राणि हंस्य् अप्रतीन्य् एक इद् अनुत्ता चर्षणीधृता ॥ RV_8,090.06a तम् उ त्वा नूनम् असुर प्रचेतसं राधो भागम् इवेमहे । RV_8,090.06c महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥ RV_8,091.01a कन्या वार् अवायती सोमम् अपि स्रुताविदत् । RV_8,091.01c अस्तम् भरन्त्य् अब्रवीद् इन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥ RV_8,091.02a असौ य एषि वीरको गृहं-गृहं विचाकशद् । RV_8,091.02c इमं जम्भसुतम् पिब धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ॥ RV_8,091.03a आ चन त्वा चिकित्सामो ऽधि चन त्वा नेमसि । RV_8,091.03c शनैर् इव शनकैर् इवेन्द्रायेन्दो परि स्रव ॥ RV_8,091.04a कुविच् छकत् कुवित् करत् कुविन् नो वस्यसस् करत् । RV_8,091.04c कुवित् पतिद्विषो यतीर् इन्द्रेण संगमामहै ॥ RV_8,091.05a इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय । RV_8,091.05c शिरस् ततस्योर्वराम् आद् इदम् म उपोदरे ॥ RV_8,091.06a असौ च या न उर्वराद् इमां तन्वम् मम । RV_8,091.06c अथो ततस्य यच् छिरः सर्वा ता रोमशा कृधि ॥ RV_8,091.07a खे रथस्य खे ऽनसः खे युगस्य शतक्रतो । RV_8,091.07c अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोः सूर्यत्वचम् ॥ RV_8,092.01a पान्तम् आ वो अन्धस इन्द्रम् अभि प्र गायत । RV_8,092.01c विश्वासाहं शतक्रतुम् मंहिष्ठं चर्षणीनाम् ॥ RV_8,092.02a पुरुहूतम् पुरुष्टुतं गाथान्यं सनश्रुतम् । RV_8,092.02c इन्द्र इति ब्रवीतन ॥ RV_8,092.03a इन्द्र इन् नो महानां दाता वाजानां नृतुः । RV_8,092.03c महां अभिज्ञ्व् आ यमत् ॥ RV_8,092.04a अपाद् उ शिप्र्य् अन्धसः सुदक्षस्य प्रहोषिणः । RV_8,092.04c इन्दोर् इन्द्रो यवाशिरः ॥ RV_8,092.05a तम् v अभि प्रार्चतेन्द्रं सोमस्य पीतये । RV_8,092.05c तद् इद् ध्य् अस्य वर्धनम् ॥ RV_8,092.06a अस्य पीत्वा मदानां देवो देवस्यौजसा । RV_8,092.06c विश्वाभि भुवना भुवत् ॥ RV_8,092.07a त्यम् उ वः सत्रासाहं विश्वासु गीर्ष्व् आयतम् । RV_8,092.07c आ च्यावयस्य् ऊतये ॥ RV_8,092.08a युध्मं सन्तम् अनर्वाणं सोमपाम् अनपच्युतम् । RV_8,092.08c नरम् अवार्यक्रतुम् ॥ RV_8,092.09a शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम । RV_8,092.09c अवा नः पार्ये धने ॥ RV_8,092.10a अतश् चिद् इन्द्र ण उपा याहि शतवाजया । RV_8,092.10c इषा सहस्रवाजया ॥ RV_8,092.11a अयाम धीवतो धियो ऽर्वद्भिः शक्र गोदरे । RV_8,092.11c जयेम पृत्सु वज्रिवः ॥ RV_8,092.12a वयम् उ त्वा शतक्रतो गावो न यवसेष्व् आ । RV_8,092.12c उक्थेषु रणयामसि ॥ RV_8,092.13a विश्वा हि मर्त्यत्वनानुकामा शतक्रतो । RV_8,092.13c अगन्म वज्रिन्न् आशसः ॥ RV_8,092.14a त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः । RV_8,092.14c न त्वाम् इन्द्राति रिच्यते ॥ RV_8,092.15a स नो वृषन् सनिष्ठया सं घोरया द्रवित्न्वा । RV_8,092.15c धियाविड्ढि पुरन्ध्या ॥ RV_8,092.16a यस् ते नूनं शतक्रतव् इन्द्र द्युम्नितमो मदः । RV_8,092.16c तेन नूनम् मदे मदेः ॥ RV_8,092.17a यस् ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः । RV_8,092.17c य ओजोदातमो मदः ॥ RV_8,092.18a विद्मा हि यस् ते अद्रिवस् त्वादत्तः सत्य सोमपाः । RV_8,092.18c विश्वासु दस्म कृष्टिषु ॥ RV_8,092.19a इन्द्राय मद्वने सुतम् परि ष्टोभन्तु नो गिरः । RV_8,092.19c अर्कम् अर्चन्तु कारवः ॥ RV_8,092.20a यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः । RV_8,092.20c इन्द्रं सुते हवामहे ॥ RV_8,092.21a त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत । RV_8,092.21c तम् इद् वर्धन्तु नो गिरः ॥ RV_8,092.22a आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः । RV_8,092.22c न त्वाम् इन्द्राति रिच्यते ॥ RV_8,092.23a विव्यक्थ महिना वृषन् भक्षं सोमस्य जागृवे । RV_8,092.23c य इन्द्र जठरेषु ते ॥ RV_8,092.24a अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । RV_8,092.24c अरं धामभ्य इन्दवः ॥ RV_8,092.25a अरम् अश्वाय गायति श्रुतकक्षो अरं गवे । RV_8,092.25c अरम् इन्द्रस्य धाम्ने ॥ RV_8,092.26a अरं हि ष्म सुतेषु णः सोमेष्व् इन्द्र भूषसि । RV_8,092.26c अरं ते शक्र दावने ॥ RV_8,092.27a पराकात्ताच् चिद् अद्रिवस् त्वां नक्षन्त नो गिरः । RV_8,092.27c अरं गमाम ते वयम् ॥ RV_8,092.28a एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः । RV_8,092.28c एवा ते राध्यम् मनः ॥ RV_8,092.29a एवा रातिस् तुवीमघ विश्वेभिर् धायि धातृभिः । RV_8,092.29c अधा चिद् इन्द्र मे सचा ॥ RV_8,092.30a मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानाम् पते । RV_8,092.30c मत्स्वा सुतस्य गोमतः ॥ RV_8,092.31a मा न इन्द्राभ्य् आदिशः सूरो अक्तुष्व् आ यमन् । RV_8,092.31c त्वा युजा वनेम तत् ॥ RV_8,092.32a त्वयेद् इन्द्र युजा वयम् प्रति ब्रुवीमहि स्पृधः । RV_8,092.32c त्वम् अस्माकं तव स्मसि ॥ RV_8,092.33a त्वाम् इद् धि त्वायवो ऽनुनोनुवतश् चरान् । RV_8,092.33c सखाय इन्द्र कारवः ॥ RV_8,093.01a उद् घेद् अभि श्रुतामघं वृषभं नर्यापसम् । RV_8,093.01c अस्तारम् एषि सूर्य ॥ RV_8,093.02a नव यो नवतिम् पुरो बिभेद बाह्वोजसा । RV_8,093.02c अहिं च वृत्रहावधीत् ॥ RV_8,093.03a स न इन्द्रः शिवः सखाश्वावद् गोमद् यवमत् । RV_8,093.03c उरुधारेव दोहते ॥ RV_8,093.04a यद् अद्य कच् च वृत्रहन्न् उदगा अभि सूर्य । RV_8,093.04c सर्वं तद् इन्द्र ते वशे ॥ RV_8,093.05a यद् वा प्रवृद्ध सत्पते न मरा इति मन्यसे । RV_8,093.05c उतो तत् सत्यम् इत् तव ॥ RV_8,093.06a ये सोमासः परावति ये अर्वावति सुन्विरे । RV_8,093.06c सर्वांस् तां इन्द्र गच्छसि ॥ RV_8,093.07a तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे । RV_8,093.07c स वृषा वृषभो भुवत् ॥ RV_8,093.08a इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । RV_8,093.08c द्युम्नी श्लोकी स सोम्यः ॥ RV_8,093.09a गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । RV_8,093.09c ववक्ष ऋष्वो अस्तृतः ॥ RV_8,093.10a दुर्गे चिन् नः सुगं कृधि गृणान इन्द्र गिर्वणः । RV_8,093.10c त्वं च मघवन् वशः ॥ RV_8,093.11a यस्य ते नू चिद् आदिशं न मिनन्ति स्वराज्यम् । RV_8,093.11c न देवो नाध्रिगुर् जनः ॥ RV_8,093.12a अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः । RV_8,093.12c उभे सुशिप्र रोदसी ॥ RV_8,093.13a त्वम् एतद् अधारयः कृष्णासु रोहिणीषु च । RV_8,093.13c परुष्णीषु रुशत् पयः ॥ RV_8,093.14a वि यद् अहेर् अध त्विषो विश्वे देवासो अक्रमुः । RV_8,093.14c विदन् मृगस्य तां अमः ॥ RV_8,093.15a आद् उ मे निवरो भुवद् वृत्रहादिष्ट पौंस्यम् । RV_8,093.15c अजातशत्रुर् अस्तृतः ॥ RV_8,093.16a श्रुतं वो वृत्रहन्तमम् प्र शर्धं चर्षणीनाम् । RV_8,093.16c आ शुषे राधसे महे ॥ RV_8,093.17a अया धिया च गव्यया पुरुणामन् पुरुष्टुत । RV_8,093.17c यत् सोमे-सोम आभवः ॥ RV_8,093.18a बोधिन्मना इद् अस्तु नो वृत्रहा भूर्यासुतिः । RV_8,093.18c शृणोतु शक्र आशिषम् ॥ RV_8,093.19a कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । RV_8,093.19c कया स्तोतृभ्य आ भर ॥ RV_8,093.20a कस्य वृषा सुते सचा नियुत्वान् वृषभो रणत् । RV_8,093.20c वृत्रहा सोमपीतये ॥ RV_8,093.21a अभी षु णस् त्वं रयिम् मन्दसानः सहस्रिणम् । RV_8,093.21c प्रयन्ता बोधि दाशुषे ॥ RV_8,093.22a पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये । RV_8,093.22c अपां जग्मिर् निचुम्पुणः ॥ RV_8,093.23a इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे । RV_8,093.23c अच्छावभृथम् ओजसा ॥ RV_8,093.24a इह त्या सधमाद्या हरी हिरण्यकेश्या । RV_8,093.24c वोळ्हाम् अभि प्रयो हितम् ॥ RV_8,093.25a तुभ्यं सोमाः सुता इमे स्तीर्णम् बर्हिर् विभावसो । RV_8,093.25c स्तोतृभ्य इन्द्रम् आ वह ॥ RV_8,093.26a आ ते दक्षं वि रोचना दधद् रत्ना वि दाशुषे । RV_8,093.26c स्तोतृभ्य इन्द्रम् अर्चत ॥ RV_8,093.27a आ ते दधामीन्द्रियम् उक्था विश्वा शतक्रतो । RV_8,093.27c स्तोतृभ्य इन्द्र मृळय ॥ RV_8,093.28a भद्रम्-भद्रं न आ भरेषम् ऊर्जं शतक्रतो । RV_8,093.28c यद् इन्द्र मृळयासि नः ॥ RV_8,093.29a स नो विश्वान्य् आ भर सुवितानि शतक्रतो । RV_8,093.29c यद् इन्द्र मृळयासि नः ॥ RV_8,093.30a त्वाम् इद् वृत्रहन्तम सुतावन्तो हवामहे । RV_8,093.30c यद् इन्द्र मृळयासि नः ॥ RV_8,093.31a उप नो हरिभिः सुतं याहि मदानाम् पते । RV_8,093.31c उप नो हरिभिः सुतम् ॥ RV_8,093.32a द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । RV_8,093.32c उप नो हरिभिः सुतम् ॥ RV_8,093.33a त्वं हि वृत्रहन्न् एषाम् पाता सोमानाम् असि । RV_8,093.33c उप नो हरिभिः सुतम् ॥ RV_8,093.34a इन्द्र इषे ददातु न ऋभुक्षणम् ऋभुं रयिम् । RV_8,093.34c वाजी ददातु वाजिनम् ॥ RV_8,094.01a गौर् धयति मरुतां श्रवस्युर् माता मघोनाम् । RV_8,094.01c युक्ता वह्नी रथानाम् ॥ RV_8,094.02a यस्या देवा उपस्थे व्रता विश्वे धारयन्ते । RV_8,094.02c सूर्यामासा दृशे कम् ॥ RV_8,094.03a तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । RV_8,094.03c मरुतः सोमपीतये ॥ RV_8,094.04a अस्ति सोमो अयं सुतः पिबन्त्य् अस्य मरुतः । RV_8,094.04c उत स्वराजो अश्विना ॥ RV_8,094.05a पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । RV_8,094.05c त्रिषधस्थस्य जावतः ॥ RV_8,094.06a उतो न्व् अस्य जोषम् आं इन्द्रः सुतस्य गोमतः । RV_8,094.06c प्रातर् होतेव मत्सति ॥ RV_8,094.07a कद् अत्विषन्त सूरयस् तिर आप इव स्रिधः । RV_8,094.07c अर्षन्ति पूतदक्षसः ॥ RV_8,094.08a कद् वो अद्य महानां देवानाम् अवो वृणे । RV_8,094.08c त्मना च दस्मवर्चसाम् ॥ RV_8,094.09a आ ये विश्वा पार्थिवानि पप्रथन् रोचना दिवः । RV_8,094.09c मरुतः सोमपीतये ॥ RV_8,094.10a त्यान् नु पूतदक्षसो दिवो वो मरुतो हुवे । RV_8,094.10c अस्य सोमस्य पीतये ॥ RV_8,094.11a त्यान् नु ये वि रोदसी तस्तभुर् मरुतो हुवे । RV_8,094.11c अस्य सोमस्य पीतये ॥ RV_8,094.12a त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे । RV_8,094.12c अस्य सोमस्य पीतये ॥ RV_8,095.01a आ त्वा गिरो रथीर् इवास्थुः सुतेषु गिर्वणः । RV_8,095.01c अभि त्वा सम् अनूषतेन्द्र वत्सं न मातरः ॥ RV_8,095.02a आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः । RV_8,095.02c पिबा त्व् अस्यान्धस इन्द्र विश्वासु ते हितम् ॥ RV_8,095.03a पिबा सोमम् मदाय कम् इन्द्र श्येनाभृतं सुतम् । RV_8,095.03c त्वं हि शश्वतीनाम् पती राजा विशाम् असि ॥ RV_8,095.04a श्रुधी हवं तिरश्च्या इन्द्र यस् त्वा सपर्यति । RV_8,095.04c सुवीर्यस्य गोमतो रायस् पूर्धि महां असि ॥ RV_8,095.05a इन्द्र यस् ते नवीयसीं गिरम् मन्द्राम् अजीजनत् । RV_8,095.05c चिकित्विन्मनसं धियम् प्रत्नाम् ऋतस्य पिप्युषीम् ॥ RV_8,095.06a तम् उ ष्टवाम यं गिर इन्द्रम् उक्थानि वावृधुः । RV_8,095.06c पुरूण्य् अस्य पौंस्या सिषासन्तो वनामहे ॥ RV_8,095.07a एतो न्व् इन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । RV_8,095.07c शुद्धैर् उक्थैर् वावृध्वांसं शुद्ध आशीर्वान् ममत्तु ॥ RV_8,095.08a इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिर् ऊतिभिः । RV_8,095.08c शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥ RV_8,095.09a इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे । RV_8,095.09c शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥ RV_8,096.01a अस्मा उषास आतिरन्त यामम् इन्द्राय नक्तम् ऊर्म्याः सुवाचः । RV_8,096.01c अस्मा आपो मातरः सप्त तस्थुर् नृभ्यस् तराय सिन्धवः सुपाराः ॥ RV_8,096.02a अतिविद्धा विथुरेणा चिद् अस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् । RV_8,096.02c न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश् चकार ॥ RV_8,096.03a इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर् भूयिष्ठम् ओजः । RV_8,096.03c शीर्षन्न् इन्द्रस्य क्रतवो निरेक आसन्न् एषन्त श्रुत्या उपाके ॥ RV_8,096.04a मन्ये त्वा यज्ञियं यज्ञियानाम् मन्ये त्वा च्यवनम् अच्युतानाम् । RV_8,096.04c मन्ये त्वा सत्वनाम् इन्द्र केतुम् मन्ये त्वा वृषभं चर्षणीनाम् ॥ RV_8,096.05a आ यद् वज्रम् बाह्वोर् इन्द्र धत्से मदच्युतम् अहये हन्तवा उ । RV_8,096.05c प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥ RV_8,096.06a तम् उ ष्टवाम य इमा जजान विश्वा जातान्य् अवराण्य् अस्मात् । RV_8,096.06c इन्द्रेण मित्रं दिधिषेम गीर्भिर् उपो नमोभिर् वृषभं विशेम ॥ RV_8,096.07a वृत्रस्य त्वा श्वसथाद् ईषमाणा विश्वे देवा अजहुर् ये सखायः । RV_8,096.07c मरुद्भिर् इन्द्र सख्यं ते अस्त्व् अथेमा विश्वाः पृतना जयासि ॥ RV_8,096.08a त्रिः षष्टिस् त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः । RV_8,096.08c उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥ RV_8,096.09a तिग्मम् आयुधम् मरुताम् अनीकं कस् त इन्द्र प्रति वज्रं दधर्ष । RV_8,096.09c अनायुधासो असुरा अदेवाश् चक्रेण तां अप वप ऋजीषिन् ॥ RV_8,096.10a मह उग्राय तवसे सुवृक्तिम् प्रेरय शिवतमाय पश्वः । RV_8,096.10c गिर्वाहसे गिर इन्द्राय पूर्वीर् धेहि तन्वे कुविद् अङ्ग वेदत् ॥ RV_8,096.11a उक्थवाहसे विभ्वे मनीषां द्रुणा न पारम् ईरया नदीनाम् । RV_8,096.11c नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविद् अङ्ग वेदत् ॥ RV_8,096.12a तद् विविड्ढि यत् त इन्द्रो जुजोषत् स्तुहि सुष्टुतिं नमसा विवास । RV_8,096.12c उप भूष जरितर् मा रुवण्यः श्रावया वाचं कुविद् अङ्ग वेदत् ॥ RV_8,096.13a अव द्रप्सो अंशुमतीम् अतिष्ठद् इयानः कृष्णो दशभिः सहस्रैः । RV_8,096.13c आवत् तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीर् नृमणा अधत्त ॥ RV_8,096.14a द्रप्सम् अपश्यं विषुणे चरन्तम् उपह्वरे नद्यो अंशुमत्याः । RV_8,096.14c नभो न कृष्णम् अवतस्थिवांसम् इष्यामि वो वृषणो युध्यताजौ ॥ RV_8,096.15a अध द्रप्सो अंशुमत्या उपस्थे ऽधारयत् तन्वं तित्विषाणः । RV_8,096.15c विशो अदेवीर् अभ्य् आचरन्तीर् बृहस्पतिना युजेन्द्रः ससाहे ॥ RV_8,096.16a त्वं ह त्यत् सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुर् इन्द्र । RV_8,096.16c गूळ्हे द्यावापृथिवी अन्व् अविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥ RV_8,096.17a त्वं ह त्यद् अप्रतिमानम् ओजो वज्रेण वज्रिन् धृषितो जघन्थ । RV_8,096.17c त्वं शुष्णस्यावातिरो वधत्रैस् त्वं गा इन्द्र शच्येद् अविन्दः ॥ RV_8,096.18a त्वं ह त्यद् वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ । RV_8,096.18c त्वं सिन्धूंर् असृजस् तस्तभानान् त्वम् अपो अजयो दासपत्नीः ॥ RV_8,096.19a स सुक्रतू रणिता यः सुतेष्व् अनुत्तमन्युर् यो अहेव रेवान् । RV_8,096.19c ya eka in nary अपांसि कर्ता स वृत्रहा प्रतीद् अन्यम् आहुः ॥ RV_8,096.20a स वृत्रहेन्द्रश् चर्षणीधृत् तं सुष्टुत्या हव्यं हुवेम । RV_8,096.20c स प्राविता मघवा नो ऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥ RV_8,096.21a स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव । RV_8,096.21c कृण्वन्न् अपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥ RV_8,097.01a या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः । RV_8,097.01c स्तोतारम् इन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥ RV_8,097.02a यम् इन्द्र दधिषे त्वम् अश्वं गाम् भागम् अव्ययम् । RV_8,097.02c यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥ RV_8,097.03a य इन्द्र सस्त्य् अव्रतो ऽनुष्वापम् अदेवयुः । RV_8,097.03c स्वैः ष एवैर् मुमुरत् पोष्यं रयिं सनुतर् धेहि तं ततः ॥ RV_8,097.04a यच् छक्रासि परावति यद् अर्वावति वृत्रहन् । RV_8,097.04c अतस् त्वा गीर्भिर् द्युगद् इन्द्र केशिभिः सुतावां आ विवासति ॥ RV_8,097.05a यद् वासि रोचने दिवः समुद्रस्याधि विष्टपि । RV_8,097.05c यत् पार्थिवे सदने वृत्रहन्तम यद् अन्तरिक्ष आ गहि ॥ RV_8,097.06a स नः सोमेषु सोमपाः सुतेषु शवसस् पते । RV_8,097.06c मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥ RV_8,097.07a मा न इन्द्र परा वृणग् भवा नः सधमाद्यः । RV_8,097.07c त्वं न ऊती त्वम् इन् न आप्यम् मा न इन्द्र परा वृणक् ॥ RV_8,097.08a अस्मे इन्द्र सचा सुते नि षदा पीतये मधु । RV_8,097.08c कृधी जरित्रे मघवन्न् अवो महद् अस्मे इन्द्र सचा सुते ॥ RV_8,097.09a न त्वा देवास आशत न मर्त्यासो अद्रिवः । RV_8,097.09c विश्वा जातानि शवसाभिभूर् असि न त्वा देवास आशत ॥ RV_8,097.10a विश्वाः पृतना अभिभूतरं नरं सजूस् ततक्षुर् इन्द्रं जजनुश् च राजसे । RV_8,097.10c क्रत्वा वरिष्ठं वर आमुरिम् उतोग्रम् ओजिष्ठं तवसं तरस्विनम् ॥ RV_8,097.11a सम् ईं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये । RV_8,097.11c स्वर्पतिं यद् ईं वृधे धृतव्रतो ह्य् ओजसा सम् ऊतिभिः ॥ RV_8,097.12a नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा । RV_8,097.12c सुदीतयो वो अद्रुहो ऽपि कर्णे तरस्विनः सम् ऋक्वभिः ॥ RV_8,097.13a तम् इन्द्रं जोहवीमि मघवानम् उग्रं सत्रा दधानम् अप्रतिष्कुतं शवांसि । RV_8,097.13c मंहिष्ठो गीर्भिर् आ च यज्ञियो ववर्तद् राये नो विश्वा सुपथा कृणोतु वज्री ॥ RV_8,097.14a त्वम् पुर इन्द्र चिकिद् एना व्य् ओजसा शविष्ठ शक्र नाशयध्यै । RV_8,097.14c त्वद् विश्वानि भुवनानि वज्रिन् द्यावा रेजेते पृथिवी च भीषा ॥ RV_8,097.15a तन् म ऋतम् इन्द्र शूर चित्र पात्व् अपो न वज्रिन् दुरिताति पर्षि भूरि । RV_8,097.15c कदा न इन्द्र राय आ दशस्येर् विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥ RV_8,098.01a इन्द्राय साम गायत विप्राय बृहते बृहत् । RV_8,098.01c धर्मकृते विपश्चिते पनस्यवे ॥ RV_8,098.02a त्वम् इन्द्राभिभूर् असि त्वं सूर्यम् अरोचयः । RV_8,098.02c विश्वकर्मा विश्वदेवो महां असि ॥ RV_8,098.03a विभ्राजञ् ज्योतिषा स्वर् अगच्छो रोचनं दिवः । RV_8,098.03c देवास् त इन्द्र सख्याय येमिरे ॥ RV_8,098.04a एन्द्र नो गधि प्रियः सत्राजिद् अगोह्यः । RV_8,098.04c गिरिर् न विश्वतस् पृथुः पतिर् दिवः ॥ RV_8,098.05a अभि हि सत्य सोमपा उभे बभूथ रोदसी । RV_8,098.05c इन्द्रासि सुन्वतो वृधः पतिर् दिवः ॥ RV_8,098.06a त्वं हि शश्वतीनाम् इन्द्र दर्ता पुराम् असि । RV_8,098.06c हन्ता दस्योर् मनोर् वृधः पतिर् दिवः ॥ RV_8,098.07a अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे । RV_8,098.07c उदेव यन्त उदभिः ॥ RV_8,098.08a वार् ण त्वा यव्याभिर् वर्धन्ति शूर ब्रह्माणि । RV_8,098.08c वावृध्वांसं चिद् अद्रिवो दिवे-दिवे ॥ RV_8,098.09a युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । RV_8,098.09c इन्द्रवाहा वचोयुजा ॥ RV_8,098.10a त्वं न इन्द्रा भरं ओजो नृम्णं शतक्रतो विचर्षणे । RV_8,098.10c आ वीरम् पृतनाषहम् ॥ RV_8,098.11a त्वं हि नः पिता वसो त्वम् माता शतक्रतो बभूविथ । RV_8,098.11c अधा ते सुम्नम् ईमहे ॥ RV_8,098.12a त्वां शुष्मिन् पुरुहूत वाजयन्तम् उप ब्रुवे शतक्रतो । RV_8,098.12c स नो रास्व सुवीर्यम् ॥ RV_8,099.01a त्वाम् इदा ह्यो नरो ऽपीप्यन् वज्रिन् भूर्णयः । RV_8,099.01c स इन्द्र स्तोमवाहसाम् इह श्रुध्य् उप स्वसरम् आ गहि ॥ RV_8,099.02a मत्स्वा सुशिप्र हरिवस् तद् ईमहे त्वे आ भूषन्ति वेधसः । RV_8,099.02c तव श्रवांस्य् उपमान्य् उक्थ्या सुतेष्व् इन्द्र गिर्वणः ॥ RV_8,099.03a श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षत । RV_8,099.03c वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥ RV_8,099.04a अनर्शरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः । RV_8,099.04c सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥ RV_8,099.05a त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा असि स्पृधः । RV_8,099.05c अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥ RV_8,099.06a अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा । RV_8,099.06c विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥ RV_8,099.07a इत ऊती वो अजरम् प्रहेतारम् अप्रहितम् । RV_8,099.07c आशुं जेतारं हेतारं रथीतमम् अतूर्तं तुग्र्यावृधम् ॥ RV_8,099.08a इष्कर्तारम् अनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् । RV_8,099.08c समानम् इन्द्रम् अवसे हवामहे वसवानं वसूजुवम् ॥ RV_8,100.01a अयं त एमि तन्वा पुरस्ताद् विश्वे देवा अभि मा यन्ति पश्चात् । RV_8,100.01c यदा मह्यं दीधरो भागम् इन्द्राद् इन् मया कृणवो वीर्याणि ॥ RV_8,100.02a दधामि ते मधुनो भक्षम् अग्रे हितस् ते भागः सुतो अस्तु सोमः । RV_8,100.02c असश् च त्वं दक्षिणतः सखा मे ऽधा वृत्राणि जङ्घनाव भूरि ॥ RV_8,100.03a प्र सु स्तोमम् भरत वाजयन्त इन्द्राय सत्यं यदि सत्यम् अस्ति । RV_8,100.03c नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कम् अभि ष्टवाम ॥ RV_8,100.04a अयम् अस्मि जरितः पश्य मेह विश्वा जातान्य् अभ्य् अस्मि मह्ना । RV_8,100.04c ऋतस्य मा प्रदिशो वर्धयन्त्य् आदर्दिरो भुवना दर्दरीमि ॥ RV_8,100.05a आ यन् मा वेना अरुहन्न् ऋतस्यं एकम् आसीनं हर्यतस्य पृष्ठे । RV_8,100.05c मनश् चिन् मे हृद आ प्रत्य् अवोचद् अचिक्रदञ् छिशुमन्तः सखायः ॥ RV_8,100.06a विश्वेत् ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्न् इन्द्र सुन्वते । RV_8,100.06c पारावतं यत् पुरुसम्भृतं वस्व् अपावृणोः शरभाय ऋषिबन्धवे ॥ RV_8,100.07a प्र नूनं धावता पृथङ् नेह यो वो अवावरीत् । RV_8,100.07c नि षीं वृत्रस्य मर्मणि वज्रम् इन्द्रो अपीपतत् ॥ RV_8,100.08a मनोजवा अयमान आयसीम् अतरत् पुरम् । RV_8,100.08c दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥ RV_8,100.09a समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः । RV_8,100.09c भरन्त्य् अस्मै संयतः पुरःप्रस्रवणा बलिम् ॥ RV_8,100.10a यद् वाग् वदन्त्य् अविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा । RV_8,100.10c चतस्र ऊर्जं दुदुहे पयांसि क्व स्विद् अस्याः परमं जगाम ॥ RV_8,100.11a देवीं वाचम् अजनयन्त देवास् तां विश्वरूपाः पशवो वदन्ति । RV_8,100.11c सा नो मन्द्रेषम् ऊर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुतैतु ॥ RV_8,100.12a सखे विष्णो वितरं वि क्रमस्व द्यौर् देहि लोकं वज्राय विष्कभे । RV_8,100.12c हनाव वृत्रं रिणचाव सिन्धून् इन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥ RV_8,101.01a ऋधग् इत्था स मर्त्यः शशमे देवतातये । RV_8,101.01c यो नूनम् मित्रावरुणाव् अभिष्टय आचक्रे हव्यदातये ॥ RV_8,101.02a वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा । RV_8,101.02c ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥ RV_8,101.03a प्र यो वाम् मित्रावरुणाजिरो दूतो अद्रवत् । RV_8,101.03c अयःशीर्षा मदेरघुः ॥ RV_8,101.04a न यः सम्पृच्छे न पुनर् हवीतवे न संवादाय रमते । RV_8,101.04c तस्मान् नो अद्य समृतेर् उरुष्यतम् बाहुभ्यां न उरुष्यतम् ॥ RV_8,101.05a प्र मित्राय प्रार्यम्णे सचथ्यम् ऋतावसो । RV_8,101.05c वरूथ्यं वरुणे छन्द्यं वच स्तोत्रं राजसु गायत ॥ RV_8,101.06a ते हिन्विरे अरुणं जेन्यं वस्व् एकम् पुत्रं तिसॄणाम् । RV_8,101.06c ते धामान्य् अमृता मर्त्यानाम् अदब्धा अभि चक्षते ॥ RV_8,101.07a आ मे वचांस्य् उद्यता द्युमत्तमानि कर्त्वा । RV_8,101.07c उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥ RV_8,101.08a रातिं यद् वाम् अरक्षसं हवामहे युवाभ्यां वाजिनीवसू । RV_8,101.08c प्राचीं होत्राम् प्रतिरन्ताव् इतं नरा गृणाना जमदग्निना ॥ RV_8,101.09a आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः । RV_8,101.09c अन्तः पवित्र उपरि श्रीणानो ऽयं शुक्रो अयामि ते ॥ RV_8,101.10a वेत्य् अध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये । RV_8,101.10c अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥ RV_8,101.11a बण् महां असि सूर्य बऌ आदित्य महां असि । RV_8,101.11c महस् ते सतो महिमा पनस्यते ऽद्धा देव महां असि ॥ RV_8,101.12a बट् सूर्य श्रवसा महां असि सत्रा देव महां असि । RV_8,101.12c मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥ RV_8,101.13a इयं या नीच्य् अर्किणी रूपा रोहिण्या कृता । RV_8,101.13c चित्रेव प्रत्य् अदर्श्य् आयत्य् अन्तर् दशसु बाहुषु ॥ RV_8,101.14a प्रजा ह तिस्रो अत्यायम् ईयुर् न्य् अन्या अर्कम् अभितो विविश्रे । RV_8,101.14c बृहद् ध तस्थौ भुवनेष्व् अन्तः पवमानो हरित आ विवेश ॥ RV_8,101.15a माता रुद्राणां दुहिता वसूनां स्वसादित्यानाम् अमृतस्य नाभिः । RV_8,101.15c प्र नु वोचं चिकितुषे जनाय मा गाम् अनागाम् अदितिं वधिष्ट ॥ RV_8,101.16a वचोविदं वाचम् उदीरयन्तीं विश्वाभिर् धीभिर् उपतिष्ठमानाम् । RV_8,101.16c देवीं देवेभ्यः पर्य् एयुषीं गाम् आ मावृक्त मर्त्यो दभ्रचेताः ॥ RV_8,102.01a त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे । RV_8,102.01c कविर् गृहपतिर् युवा ॥ RV_8,102.02a स न ईळानया सह देवां अग्ने दुवस्युवा । RV_8,102.02c चिकिद् विभानव् आ वह ॥ RV_8,102.03a त्वया ह स्विद् युजा वयं चोदिष्ठेन यविष्ठ्य । RV_8,102.03c अभि ष्मो वाजसातये ॥ RV_8,102.04a और्वभृगुवच् छुचिम् अप्नवानवद् आ हुवे । RV_8,102.04c अग्निं समुद्रवाससम् ॥ RV_8,102.05a हुवे वातस्वनं कविम् पर्जन्यक्रन्द्यं सहः । RV_8,102.05c अग्निं समुद्रवाससम् ॥ RV_8,102.06a आ सवं सवितुर् यथा भगस्येव भुजिं हुवे । RV_8,102.06c अग्निं समुद्रवाससम् ॥ RV_8,102.07a अग्निं वो वृधन्तम् अध्वराणाम् पुरूतमम् । RV_8,102.07c अच्छा नप्त्रे सहस्वते ॥ RV_8,102.08a अयं यथा न आभुवत् त्वष्टा रूपेव तक्ष्या । RV_8,102.08c अस्य क्रत्वा यशस्वतः ॥ RV_8,102.09a अयं विश्वा अभि श्रियो ऽग्निर् देवेषु पत्यते । RV_8,102.09c आ वाजैर् उप नो गमत् ॥ RV_8,102.10a विश्वेषाम् इह स्तुहि होतॄणां यशस्तमम् । RV_8,102.10c अग्निं यज्ञेषु पूर्व्यम् ॥ RV_8,102.11a शीरम् पावकशोचिषं ज्येष्ठो यो दमेष्व् आ । RV_8,102.11c दीदाय दीर्घश्रुत्तमः ॥ RV_8,102.12a तम् अर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् । RV_8,102.12c मित्रं न यातयज्जनम् ॥ RV_8,102.13a उप त्वा जामयो गिरो देदिशतीर् हविष्कृतः । RV_8,102.13c वायोर् अनीके अस्थिरन् ॥ RV_8,102.14a यस्य त्रिधात्व् अवृतम् बर्हिस् तस्थाव् असंदिनम् । RV_8,102.14c आपश् चिन् नि दधा पदम् ॥ RV_8,102.15a पदं देवस्य मीळ्हुषो ऽनाधृष्टाभिर् ऊतिभिः । RV_8,102.15c भद्रा सूर्य इवोपदृक् ॥ RV_8,102.16a अग्ने घृतस्य धीतिभिस् तेपानो देव शोचिषा । RV_8,102.16c आ देवान् वक्षि यक्षि च ॥ RV_8,102.17a तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः । RV_8,102.17c हव्यवाहम् अमर्त्यम् ॥ RV_8,102.18a प्रचेतसं त्वा कवे ऽग्ने दूतं वरेण्यम् । RV_8,102.18c हव्यवाहं नि षेदिरे ॥ RV_8,102.19a नहि मे अस्त्य् अघ्न्या न स्वधितिर् वनन्वति । RV_8,102.19c अथैतादृग् भरामि ते ॥ RV_8,102.20a यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि । RV_8,102.20c ता जुषस्व यविष्ठ्य ॥ RV_8,102.21a यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति । RV_8,102.21c सर्वं तद् अस्तु ते घृतम् ॥ RV_8,102.22a अग्निम् इन्धानो मनसा धियं सचेत मर्त्यः । RV_8,102.22c अग्निम् ईधे विवस्वभिः ॥ RV_8,103.01a अदर्शि गातुवित्तमो यस्मिन् व्रतान्य् आदधुः । RV_8,103.01c उपो षु जातम् आर्यस्य वर्धनम् अग्निं नक्षन्त नो गिरः ॥ RV_8,103.02a प्र दैवोदासो अग्निर् देवां अच्छा न मज्मना । RV_8,103.02c अनु मातरम् पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥ RV_8,103.03a यस्माद् रेजन्त कृष्टयश् चर्कृत्यानि कृण्वतः । RV_8,103.03c सहस्रसाम् मेधसाताव् इव त्मनाग्निं धीभिः सपर्यत ॥ RV_8,103.04a प्र यं राये निनीषसि मर्तो यस् ते वसो दाशत् । RV_8,103.04c स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥ RV_8,103.05a स दृळ्हे चिद् अभि तृणत्ति वाजम् अर्वता स धत्ते अक्षिति श्रवः । RV_8,103.05c त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥ RV_8,103.06a यो विश्वा दयते वसु होता मन्द्रो जनानाम् । RV_8,103.06c मधोर् न पात्रा प्रथमान्य् अस्मै प्र स्तोमा यन्त्य् अग्नये ॥ RV_8,103.07a अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः । RV_8,103.07c उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥ RV_8,103.08a प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । RV_8,103.08c उपस्तुतासो अग्नये ॥ RV_8,103.09a आ वंसते मघवा वीरवद् यशः समिद्धो द्युम्न्य् आहुतः । RV_8,103.09c कुविन् नो अस्य सुमतिर् नवीयस्य् अच्छा वाजेभिर् आगमत् ॥ RV_8,103.10a प्रेष्ठम् उ प्रियाणां स्तुह्य् आसावातिथिम् । RV_8,103.10c अग्निं रथानां यमम् ॥ RV_8,103.11a उदिता यो निदिता वेदिता वस्व् आ यज्ञियो ववर्तति । RV_8,103.11c दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥ RV_8,103.12a मा नो हृणीताम् अतिथिर् वसुर् अग्निः पुरुप्रशस्त एषः । RV_8,103.12c यः सुहोता स्वध्वरः ॥ RV_8,103.13a मो ते रिषन् ये अच्छोक्तिभिर् वसो ऽग्ने केभिश् चिद् एवैः । RV_8,103.13c कीरिश् चिद् धि त्वाम् ईट्टे दूत्याय रातहव्यः स्वध्वरः ॥ RV_8,103.14a आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये । RV_8,103.14c सोभर्या उप सुष्टुतिम् मादयस्व स्वर्णरे ॥