Rgveda, Mandala 7
Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877,
digitized by Barend A. Van Nooten and Gary B. Holland.


Revised and converted by Detlef Eichler.
(http://www.detlef108.de/Rigveda.htm)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Ṛgveda 7



RV_7,001.01a agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam |
RV_7,001.01c dūredṛśaṃ gṛhapatim atharyum ||
RV_7,001.02a tam agnim aste vasavo ny ṛṇvan supraticakṣam avase kutaś cit |
RV_7,001.02c dakṣāyyo yo dama āsa nityaḥ ||
RV_7,001.03a preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha |
RV_7,001.03c tvāṃ śaśvanta upa yanti vājāḥ ||
RV_7,001.04a pra te agnayo 'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ |
RV_7,001.04c yatrā naraḥ samāsate sujātāḥ ||
RV_7,001.05a dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam |
RV_7,001.05c na yaṃ yāvā tarati yātumāvān ||
RV_7,001.06a upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī |
RV_7,001.06c upa svainam aramatir vasūyuḥ ||
RV_7,001.07a viśvā agne 'pa dahārātīr yebhis tapobhir adaho jarūtham |
RV_7,001.07c pra nisvaraṃ cātayasvāmīvām ||
RV_7,001.08a ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka |
RV_7,001.08c uto na ebhi stavathair iha syāḥ ||
RV_7,001.09a vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā |
RV_7,001.09c uto na ebhiḥ sumanā iha syāḥ ||
RV_7,001.10a ime naro vṛtrahatyeṣu śūrā viśvā adevīr abhi santu māyāḥ |
RV_7,001.10c ye me dhiyam panayanta praśastām ||
RV_7,001.11a mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā |
RV_7,001.11c prajāvatīṣu duryāsu durya ||
RV_7,001.12a yam aśvī nityam upayāti yajñam prajāvantaṃ svapatyaṃ kṣayaṃ naḥ |
RV_7,001.12c svajanmanā śeṣasā vāvṛdhānam ||
RV_7,001.13a pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ |
RV_7,001.13c tvā yujā pṛtanāyūṃr abhi ṣyām ||
RV_7,001.14a sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīḷupāṇiḥ |
RV_7,001.14c sahasrapāthā akṣarā sameti ||
RV_7,001.15a sed agnir yo vanuṣyato nipāti sameddhāram aṃhasa uruṣyāt |
RV_7,001.15c sujātāsaḥ pari caranti vīrāḥ ||
RV_7,001.16a ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān |
RV_7,001.16c pari yam ety adhvareṣu hotā ||
RV_7,001.17a tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā |
RV_7,001.17c ubhā kṛṇvanto vahatū miyedhe ||
RV_7,001.18a imo agne vītatamāni havyājasro vakṣi devatātim accha |
RV_7,001.18c prati na īṃ surabhīṇi vyantu ||
RV_7,001.19a mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai |
RV_7,001.19c mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ ||
RV_7,001.20a nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ |
RV_7,001.20c rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ ||
RV_7,001.21a tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi |
RV_7,001.21c mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt ||
RV_7,001.22a mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ |
RV_7,001.22c mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta ||
RV_7,001.23a sa marto agne svanīka revān amartye ya ājuhoti havyam |
RV_7,001.23c sa devatā vasuvaniṃ dadhāti yaṃ sūrir arthī pṛcchamāna eti ||
RV_7,001.24a maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam |
RV_7,001.24c yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ ||
RV_7,001.25a nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ |
RV_7,001.25c rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,002.01a juṣasva naḥ samidham agne adya śocā bṛhad yajataṃ dhūmam ṛṇvan |
RV_7,002.01c upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya ||
RV_7,002.02a narāśaṃsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ |
RV_7,002.02c ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā ||
RV_7,002.03a īḷenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam |
RV_7,002.03c manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema ||
RV_7,002.04a saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhir agnau |
RV_7,002.04c ājuhvānā ghṛtapṛṣṭham pṛṣadvad adhvaryavo haviṣā marjayadhvam ||
RV_7,002.05a svādhyo vi duro devayanto 'śiśrayū rathayur devatātā |
RV_7,002.05c pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan ||
RV_7,002.06a uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ |
RV_7,002.06c barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām ||
RV_7,002.07a viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai |
RV_7,002.07c ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi ||
RV_7,002.08a ā bhāratī bhāratībhiḥ sajoṣā iḷā devair manuṣyebhir agniḥ |
RV_7,002.08c sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu ||
RV_7,002.09a tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva |
RV_7,002.09c yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ ||
RV_7,002.10a vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti |
RV_7,002.10c sed u hotā satyataro yajāti yathā devānāṃ janimāni veda ||
RV_7,002.11a ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ |
RV_7,002.11c barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām ||

RV_7,003.01a agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam |
RV_7,003.01c yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ ||
RV_7,003.02a prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vy asthāt |
RV_7,003.02c ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti ||
RV_7,003.03a ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ |
RV_7,003.03c acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān ||
RV_7,003.04a vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ |
RV_7,003.04c seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi ||
RV_7,003.05a tam id doṣā tam uṣasi yaviṣṭham agnim atyaṃ na marjayanta naraḥ |
RV_7,003.05c niśiśānā atithim asya yonau dīdāya śocir āhutasya vṛṣṇaḥ ||
RV_7,003.06a susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke |
RV_7,003.06c divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum ||
RV_7,003.07a yathā vaḥ svāhāgnaye dāśema parīḷābhir ghṛtavadbhiś ca havyaiḥ |
RV_7,003.07c tebhir no agne amitair mahobhiḥ śatam pūrbhir āyasībhir ni pāhi ||
RV_7,003.08a yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ |
RV_7,003.08c tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ ||
RV_7,003.09a nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ |
RV_7,003.09c ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ ||
RV_7,003.10a etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema |
RV_7,003.10c viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,004.01a pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam |
RV_7,004.01c yo daivyāni mānuṣā janūṃṣy antar viśvāni vidmanā jigāti ||
RV_7,004.02a sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ |
RV_7,004.02c saṃ yo vanā yuvate śucidan bhūri cid annā sam id atti sadyaḥ ||
RV_7,004.03a asya devasya saṃsady anīke yam martāsaḥ śyetaṃ jagṛbhre |
RV_7,004.03c ni yo gṛbham pauruṣeyīm uvoca durokam agnir āyave śuśoca ||
RV_7,004.04a ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi |
RV_7,004.04c sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma ||
RV_7,004.05a ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṃ atārīt |
RV_7,004.05c tam oṣadhīś ca vaninaś ca garbham bhūmiś ca viśvadhāyasam bibharti ||
RV_7,004.06a īśe hy agnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ |
RV_7,004.06c mā tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ ||
RV_7,004.07a pariṣadyaṃ hy araṇasya rekṇo nityasya rāyaḥ patayaḥ syāma |
RV_7,004.07c na śeṣo agne anyajātam asty acetānasya mā patho vi dukṣaḥ ||
RV_7,004.08a nahi grabhāyāraṇaḥ suśevo 'nyodaryo manasā mantavā u |
RV_7,004.08c adhā cid okaḥ punar it sa ety ā no vājy abhīṣāḷ etu navyaḥ ||
RV_7,004.09a tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt |
RV_7,004.09c saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī ||
RV_7,004.10a etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema |
RV_7,004.10c viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,005.01a prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ |
RV_7,005.01c yo viśveṣām amṛtānām upasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ ||
RV_7,005.02a pṛṣṭo divi dhāyy agniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām |
RV_7,005.02c sa mānuṣīr abhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa ||
RV_7,005.03a tvad bhiyā viśa āyann asiknīr asamanā jahatīr bhojanāni |
RV_7,005.03c vaiśvānara pūrave śośucānaḥ puro yad agne darayann adīdeḥ ||
RV_7,005.04a tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta |
RV_7,005.04c tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ ||
RV_7,005.05a tvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ |
RV_7,005.05c patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām ||
RV_7,005.06a tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta |
RV_7,005.06c tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya ||
RV_7,005.07a sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ |
RV_7,005.07c tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan ||
RV_7,005.08a tām agne asme iṣam erayasva vaiśvānara dyumatīṃ jātavedaḥ |
RV_7,005.08c yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya ||
RV_7,005.09a taṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva |
RV_7,005.09c vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ ||

RV_7,006.01a pra samrājo asurasya praśastim puṃsaḥ kṛṣṭīnām anumādyasya |
RV_7,006.01c indrasyeva pra tavasas kṛtāni vande dāruṃ vandamāno vivakmi ||
RV_7,006.02a kaviṃ ketuṃ dhāsim bhānum adrer hinvanti śaṃ rājyaṃ rodasyoḥ |
RV_7,006.02c purandarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni ||
RV_7,006.03a ny akratūn grathino mṛdhravācaḥ paṇīṃr aśraddhāṃ avṛdhāṃ ayajñān |
RV_7,006.03c pra-pra tān dasyūṃr agnir vivāya pūrvaś cakārāparāṃ ayajyūn ||
RV_7,006.04a yo apācīne tamasi madantīḥ prācīś cakāra nṛtamaḥ śacībhiḥ |
RV_7,006.04c tam īśānaṃ vasvo agniṃ gṛṇīṣe 'nānataṃ damayantam pṛtanyūn ||
RV_7,006.05a yo dehyo anamayad vadhasnair yo aryapatnīr uṣasaś cakāra |
RV_7,006.05c sa nirudhyā nahuṣo yahvo agnir viśaś cakre balihṛtaḥ sahobhiḥ ||
RV_7,006.06a yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ |
RV_7,006.06c vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham ||
RV_7,006.07a ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya |
RV_7,006.07c ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ ||

RV_7,007.01a pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ |
RV_7,007.01c bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ ||
RV_7,007.02a ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ |
RV_7,007.02c ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni ||
RV_7,007.03a prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnir īḷito na hotā |
RV_7,007.03c ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ ||
RV_7,007.04a sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām |
RV_7,007.04c viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā ||
RV_7,007.05a asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā |
RV_7,007.05c dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram ||
RV_7,007.06a ete dyumnebhir viśvam ātiranta mantraṃ ye vāraṃ naryā atakṣan |
RV_7,007.06c pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya ||
RV_7,007.07a nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām |
RV_7,007.07c iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,008.01a indhe rājā sam aryo namobhir yasya pratīkam āhutaṃ ghṛtena |
RV_7,008.01c naro havyebhir īḷate sabādha āgnir agra uṣasām aśoci ||
RV_7,008.02a ayam u ṣya sumahāṃ avedi hotā mandro manuṣo yahvo agniḥ |
RV_7,008.02c vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe ||
RV_7,008.03a kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ |
RV_7,008.03c kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ ||
RV_7,008.04a pra-prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ |
RV_7,008.04c abhi yaḥ pūrum pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca ||
RV_7,008.05a asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ |
RV_7,008.05c stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta ||
RV_7,008.06a idaṃ vacaḥ śatasāḥ saṃsahasram ud agnaye janiṣīṣṭa dvibarhāḥ |
RV_7,008.06c śaṃ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṃ rakṣohā ||
RV_7,008.07a nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām |
RV_7,008.07c iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,009.01a abodhi jāra uṣasām upasthād dhotā mandraḥ kavitamaḥ pāvakaḥ |
RV_7,009.01c dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṃ sukṛtsu ||
RV_7,009.02a sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ |
RV_7,009.02c hotā mandro viśāṃ damūnās tiras tamo dadṛśe rāmyāṇām ||
RV_7,009.03a amūraḥ kavir aditir vivasvān susaṃsan mitro atithiḥ śivo naḥ |
RV_7,009.03c citrabhānur uṣasām bhāty agre 'pāṃ garbhaḥ prasva ā viveśa ||
RV_7,009.04a īḷenyo vo manuṣo yugeṣu samanagā aśucaj jātavedāḥ |
RV_7,009.04c susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta ||
RV_7,009.05a agne yāhi dūtyam mā riṣaṇyo devāṃ acchā brahmakṛtā gaṇena |
RV_7,009.05c sarasvatīm maruto aśvināpo yakṣi devān ratnadheyāya viśvān ||
RV_7,009.06a tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim |
RV_7,009.06c puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,010.01a uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyac chośucānaḥ |
RV_7,010.01c vṛṣā hariḥ śucir ā bhāti bhāsā dhiyo hinvāna uśatīr ajīgaḥ ||
RV_7,010.02a svar ṇa vastor uṣasām aroci yajñaṃ tanvānā uśijo na manma |
RV_7,010.02c agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ ||
RV_7,010.03a acchā giro matayo devayantīr agniṃ yanti draviṇam bhikṣamāṇāḥ |
RV_7,010.03c susaṃdṛśaṃ supratīkaṃ svañcaṃ havyavāham aratim mānuṣāṇām ||
RV_7,010.04a indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam |
RV_7,010.04c ādityebhir aditiṃ viśvajanyām bṛhaspatim ṛkvabhir viśvavāram ||
RV_7,010.05a mandraṃ hotāram uśijo yaviṣṭham agniṃ viśa īḷate adhvareṣu |
RV_7,010.05c sa hi kṣapāvāṃ abhavad rayīṇām atandro dūto yajathāya devān ||

RV_7,011.01a mahāṃ asy adhvarasya praketo na ṛte tvad amṛtā mādayante |
RV_7,011.01c ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha ||
RV_7,011.02a tvām īḷate ajiraṃ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ |
RV_7,011.02c yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti ||
RV_7,011.03a triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya |
RV_7,011.03c manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā ||
RV_7,011.04a agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya |
RV_7,011.04c kratuṃ hy asya vasavo juṣantāthā devā dadhire havyavāham ||
RV_7,011.05a āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām |
RV_7,011.05c imaṃ yajñaṃ divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,012.01a aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe |
RV_7,012.01c citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam ||
RV_7,012.02a sa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ |
RV_7,012.02c sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ ||
RV_7,012.03a tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ |
RV_7,012.03c tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,013.01a prāgnaye viśvaśuce dhiyandhe 'suraghne manma dhītim bharadhvam |
RV_7,013.01c bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām ||
RV_7,013.02a tvam agne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ |
RV_7,013.02c tvaṃ devāṃ abhiśaster amuñco vaiśvānara jātavedo mahitvā ||
RV_7,013.03a jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā |
RV_7,013.03c vaiśvānara brahmaṇe vinda gātuṃ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,014.01a samidhā jātavedase devāya devahūtibhiḥ |
RV_7,014.01c havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāgnaye ||
RV_7,014.02a vayaṃ te agne samidhā vidhema vayaṃ dāśema suṣṭutī yajatra |
RV_7,014.02c vayaṃ ghṛtenādhvarasya hotar vayaṃ deva haviṣā bhadraśoce ||
RV_7,014.03a ā no devebhir upa devahūtim agne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ |
RV_7,014.03c tubhyaṃ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,015.01a upasadyāya mīḷhuṣa āsye juhutā haviḥ |
RV_7,015.01c yo no nediṣṭham āpyam ||
RV_7,015.02a yaḥ pañca carṣaṇīr abhi niṣasāda dame-dame |
RV_7,015.02c kavir gṛhapatir yuvā ||
RV_7,015.03a sa no vedo amātyam agnī rakṣatu viśvataḥ |
RV_7,015.03c utāsmān pātv aṃhasaḥ ||
RV_7,015.04a navaṃ nu stomam agnaye divaḥ śyenāya jījanam |
RV_7,015.04c vasvaḥ kuvid vanāti naḥ ||
RV_7,015.05a spārhā yasya śriyo dṛśe rayir vīravato yathā |
RV_7,015.05c agre yajñasya śocataḥ ||
RV_7,015.06a semāṃ vetu vaṣaṭkṛtim agnir juṣata no giraḥ |
RV_7,015.06c yajiṣṭho havyavāhanaḥ ||
RV_7,015.07a ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi |
RV_7,015.07c suvīram agna āhuta ||
RV_7,015.08a kṣapa usraś ca dīdihi svagnayas tvayā vayam |
RV_7,015.08c suvīras tvam asmayuḥ ||
RV_7,015.09a upa tvā sātaye naro viprāso yanti dhītibhiḥ |
RV_7,015.09c upākṣarā sahasriṇī ||
RV_7,015.10a agnī rakṣāṃsi sedhati śukraśocir amartyaḥ |
RV_7,015.10c śuciḥ pāvaka īḍyaḥ ||
RV_7,015.11a sa no rādhāṃsy ā bhareśānaḥ sahaso yaho |
RV_7,015.11c bhagaś ca dātu vāryam ||
RV_7,015.12a tvam agne vīravad yaśo devaś ca savitā bhagaḥ |
RV_7,015.12c ditiś ca dāti vāryam ||
RV_7,015.13a agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ |
RV_7,015.13c tapiṣṭhair ajaro daha ||
RV_7,015.14a adhā mahī na āyasy anādhṛṣṭo nṛpītaye |
RV_7,015.14c pūr bhavā śatabhujiḥ ||
RV_7,015.15a tvaṃ naḥ pāhy aṃhaso doṣāvastar aghāyataḥ |
RV_7,015.15c divā naktam adābhya ||

RV_7,016.01a enā vo agniṃ namasorjo napātam ā huve |
RV_7,016.01c priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam ||
RV_7,016.02a sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ |
RV_7,016.02c subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām ||
RV_7,016.03a ud asya śocir asthād ājuhvānasya mīḷhuṣaḥ |
RV_7,016.03c ud dhūmāso aruṣāso divispṛśaḥ sam agnim indhate naraḥ ||
RV_7,016.04a taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devāṃ ā vītaye vaha |
RV_7,016.04c viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe ||
RV_7,016.05a tvam agne gṛhapatis tvaṃ hotā no adhvare |
RV_7,016.05c tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam ||
RV_7,016.06a kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi |
RV_7,016.06c ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate ||
RV_7,016.07a tve agne svāhuta priyāsaḥ santu sūrayaḥ |
RV_7,016.07c yantāro ye maghavāno janānām ūrvān dayanta gonām ||
RV_7,016.08a yeṣām iḷā ghṛtahastā duroṇa āṃ api prātā niṣīdati |
RV_7,016.08c tāṃs trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut ||
RV_7,016.09a sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ |
RV_7,016.09c agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya ||
RV_7,016.10a ye rādhāṃsi dadaty aśvyā maghā kāmena śravaso mahaḥ |
RV_7,016.10c tāṃ aṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śatam pūrbhir yaviṣṭhya ||
RV_7,016.11a devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam |
RV_7,016.11c ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate ||
RV_7,016.12a taṃ hotāram adhvarasya pracetasaṃ vahniṃ devā akṛṇvata |
RV_7,016.12c dadhāti ratnaṃ vidhate suvīryam agnir janāya dāśuṣe ||

RV_7,017.01 agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām ||
RV_7,017.02 uta dvāra uśatīr vi śrayantām uta devāṃ uśata ā vaheha ||
RV_7,017.03 agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ ||
RV_7,017.04 svadhvarā karati jātavedā yakṣad devāṃ amṛtān piprayac ca ||
RV_7,017.05 vaṃsva viśvā vāryāṇi pracetaḥ satyā bhavantv āśiṣo no adya ||
RV_7,017.06 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam ||
RV_7,017.07 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ ||

RV_7,018.01a tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan |
RV_7,018.01c tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ ||
RV_7,018.02a rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san |
RV_7,018.02c piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān ||
RV_7,018.03a imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ |
RV_7,018.03c arvācī te pathyā rāya etu syāma te sumatāv indra śarman ||
RV_7,018.04a dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ |
RV_7,018.04c tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha ||
RV_7,018.05a arṇāṃsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā |
RV_7,018.05c śardhantaṃ śimyum ucathasya navyaḥ śāpaṃ sindhūnām akṛṇod aśastīḥ ||
RV_7,018.06a puroḷā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva |
RV_7,018.06c śruṣṭiṃ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ ||
RV_7,018.07a ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ |
RV_7,018.07c ā yo 'nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṝn ||
RV_7,018.08a durādhyo aditiṃ srevayanto 'cetaso vi jagṛbhre paruṣṇīm |
RV_7,018.08c mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ ||
RV_7,018.09a īyur arthaṃ na nyartham paruṣṇīm āśuś caned abhipitvaṃ jagāma |
RV_7,018.09c sudāsa indraḥ sutukāṃ amitrān arandhayan mānuṣe vadhrivācaḥ ||
RV_7,018.10a īyur gāvo na yavasād agopā yathākṛtam abhi mitraṃ citāsaḥ |
RV_7,018.10c pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrur niyuto rantayaś ca ||
RV_7,018.11a ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayor janān rājā ny astaḥ |
RV_7,018.11c dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām ||
RV_7,018.12a adha śrutaṃ kavaṣaṃ vṛddham apsv anu druhyuṃ ni vṛṇag vajrabāhuḥ |
RV_7,018.12c vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadann anu tvā ||
RV_7,018.13a vi sadyo viśvā dṛṃhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ |
RV_7,018.13c vy ānavasya tṛtsave gayam bhāg jeṣma pūruṃ vidathe mṛdhravācam ||
RV_7,018.14a ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā |
RV_7,018.14c ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni ||
RV_7,018.15a indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ |
RV_7,018.15c durmitrāsaḥ prakalavin mimānā jahur viśvāni bhojanā sudāse ||
RV_7,018.16a ardhaṃ vīrasya śṛtapām anindram parā śardhantaṃ nunude abhi kṣām |
RV_7,018.16c indro manyum manyumyo mimāya bheje patho vartanim patyamānaḥ ||
RV_7,018.17a ādhreṇa cit tad v ekaṃ cakāra siṃhyaṃ cit petvenā jaghāna |
RV_7,018.17c ava sraktīr veśyāvṛścad indraḥ prāyacchad viśvā bhojanā sudāse ||
RV_7,018.18a śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cic chardhato vinda randhim |
RV_7,018.18c martāṃ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra ||
RV_7,018.19a āvad indraṃ yamunā tṛtsavaś ca prātra bhedaṃ sarvatātā muṣāyat |
RV_7,018.19c ajāsaś ca śigravo yakṣavaś ca baliṃ śīrṣāṇi jabhrur aśvyāni ||
RV_7,018.20a na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ |
RV_7,018.20c devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet ||
RV_7,018.21a pra ye gṛhād amamadus tvāyā parāśaraḥ śatayātur vasiṣṭhaḥ |
RV_7,018.21c na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān ||
RV_7,018.22a dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ |
RV_7,018.22c arhann agne paijavanasya dānaṃ hoteva sadma pary emi rebhan ||
RV_7,018.23a catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke |
RV_7,018.23c ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti ||
RV_7,018.24a yasya śravo rodasī antar urvī śīrṣṇe-śīrṣṇe vibabhājā vibhaktā |
RV_7,018.24c sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke ||
RV_7,018.25a imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ |
RV_7,018.25c aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatram ajaraṃ duvoyu ||

RV_7,019.01a yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ |
RV_7,019.01c yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ ||
RV_7,019.02a tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye |
RV_7,019.02c dāsaṃ yac chuṣṇaṃ kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan ||
RV_7,019.03a tvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam |
RV_7,019.03c pra paurukutsiṃ trasadasyum āvaḥ kṣetrasātā vṛtrahatyeṣu pūrum ||
RV_7,019.04a tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi |
RV_7,019.04c tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu ||
RV_7,019.05a tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ |
RV_7,019.05c niveśane śatatamāviveṣīr ahañ ca vṛtraṃ namucim utāhan ||
RV_7,019.06a sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse |
RV_7,019.06c vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam ||
RV_7,019.07a mā te asyāṃ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai |
RV_7,019.07c trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma ||
RV_7,019.08a priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ |
RV_7,019.08c ni turvaśaṃ ni yādvaṃ śiśīhy atithigvāya śaṃsyaṃ kariṣyan ||
RV_7,019.09a sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā |
RV_7,019.09c ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai ||
RV_7,019.10a ete stomā narāṃ nṛtama tubhyam asmadryañco dadato maghāni |
RV_7,019.10c teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām ||
RV_7,019.11a nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva |
RV_7,019.11c upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,020.01a ugro jajñe vīryāya svadhāvāñ cakrir apo naryo yat kariṣyan |
RV_7,020.01c jagmir yuvā nṛṣadanam avobhis trātā na indra enaso mahaś cit ||
RV_7,020.02a hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī |
RV_7,020.02c kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt ||
RV_7,020.03a yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣem aṣāḷhaḥ |
RV_7,020.03c vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna ||
RV_7,020.04a ubhe cid indra rodasī mahitvā paprātha taviṣībhis tuviṣmaḥ |
RV_7,020.04c ni vajram indro harivān mimikṣan sam andhasā madeṣu vā uvoca ||
RV_7,020.05a vṛṣā jajāna vṛṣaṇaṃ raṇāya tam u cin nārī naryaṃ sasūva |
RV_7,020.05c pra yaḥ senānīr adha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ ||
RV_7,020.06a nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt |
RV_7,020.06c yajñair ya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ ||
RV_7,020.07a yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam |
RV_7,020.07c amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ ||
RV_7,020.08a yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te |
RV_7,020.08c vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau ||
RV_7,020.09a eṣa stomo acikradad vṛṣā ta uta stāmur maghavann akrapiṣṭa |
RV_7,020.09c rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ ||
RV_7,020.10a sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti |
RV_7,020.10c vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,021.01a asāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca |
RV_7,021.01c bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu ||
RV_7,021.02a pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ |
RV_7,021.02c ny u bhriyante yaśaso gṛbhād ā dūraupabdo vṛṣaṇo nṛṣācaḥ ||
RV_7,021.03a tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ |
RV_7,021.03c tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā ||
RV_7,021.04a bhīmo viveṣāyudhebhir eṣām apāṃsi viśvā naryāṇi vidvān |
RV_7,021.04c indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna ||
RV_7,021.05a na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ |
RV_7,021.05c sa śardhad aryo viṣuṇasya jantor mā śiśnadevā api gur ṛtaṃ naḥ ||
RV_7,021.06a abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi |
RV_7,021.06c svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te ||
RV_7,021.07a devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi |
RV_7,021.07c indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau ||
RV_7,021.08a kīriś cid dhi tvām avase juhāveśānam indra saubhagasya bhūreḥ |
RV_7,021.08c avo babhūtha śatamūte asme abhikṣattus tvāvato varūtā ||
RV_7,021.09a sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra |
RV_7,021.09c vanvantu smā te 'vasā samīke 'bhītim aryo vanuṣāṃ śavāṃsi ||
RV_7,021.10a sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti |
RV_7,021.10c vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,022.01a pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ |
RV_7,022.01c sotur bāhubhyāṃ suyato nārvā ||
RV_7,022.02a yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi |
RV_7,022.02c sa tvām indra prabhūvaso mamattu ||
RV_7,022.03a bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim |
RV_7,022.03c imā brahma sadhamāde juṣasva ||
RV_7,022.04a śrudhī havaṃ vipipānasyādrer bodhā viprasyārcato manīṣām |
RV_7,022.04c kṛṣvā duvāṃsy antamā sacemā ||
RV_7,022.05a na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān |
RV_7,022.05c sadā te nāma svayaśo vivakmi ||
RV_7,022.06a bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it |
RV_7,022.06c māre asman maghavañ jyok kaḥ ||
RV_7,022.07a tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi |
RV_7,022.07c tvaṃ nṛbhir havyo viśvadhāsi ||
RV_7,022.08a nū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra |
RV_7,022.08c na vīryam indra te na rādhaḥ ||
RV_7,022.09a ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ |
RV_7,022.09c asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,023.01a ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha |
RV_7,023.01c ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi ||
RV_7,023.02a ayāmi ghoṣa indra devajāmir irajyanta yac churudho vivāci |
RV_7,023.02c nahi svam āyuś cikite janeṣu tānīd aṃhāṃsy ati parṣy asmān ||
RV_7,023.03a yuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ |
RV_7,023.03c vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān ||
RV_7,023.04a āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra |
RV_7,023.04c yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān ||
RV_7,023.05a te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre |
RV_7,023.05c eko devatrā dayase hi martān asmiñ chūra savane mādayasva ||
RV_7,023.06a eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ |
RV_7,023.06c sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,024.01a yoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi |
RV_7,024.01c aso yathā no 'vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ ||
RV_7,024.02a gṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni |
RV_7,024.02c visṛṣṭadhenā bharate suvṛktir iyam indraṃ johuvatī manīṣā ||
RV_7,024.03a ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi |
RV_7,024.03c vahantu tvā harayo madryañcam āṅgūṣam acchā tavasam madāya ||
RV_7,024.04a ā no viśvābhir ūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi |
RV_7,024.04c varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmam indra ||
RV_7,024.05a eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi |
RV_7,024.05c indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ ||
RV_7,024.06a evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma |
RV_7,024.06c iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,025.01a ā te maha indroty ugra samanyavo yat samaranta senāḥ |
RV_7,025.01c patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt ||
RV_7,025.02a ni durga indra śnathihy amitrāṃ abhi ye no martāso amanti |
RV_7,025.02c āre taṃ śaṃsaṃ kṛṇuhi ninitsor ā no bhara sambharaṇaṃ vasūnām ||
RV_7,025.03a śataṃ te śiprinn ūtayaḥ sudāse sahasraṃ śaṃsā uta rātir astu |
RV_7,025.03c jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṃ ca dhehi ||
RV_7,025.04a tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau |
RV_7,025.04c viśved ahāni taviṣīva ugraṃ okaḥ kṛṇuṣva harivo na mardhīḥ ||
RV_7,025.05a kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ |
RV_7,025.05c satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam ||
RV_7,025.06a evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma |
RV_7,025.06c iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,026.01a na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ |
RV_7,026.01c tasmā ukthaṃ janaye yaj jujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ ||
RV_7,026.02a uktha-ukthe soma indram mamāda nīthe-nīthe maghavānaṃ sutāsaḥ |
RV_7,026.02c yad īṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante ||
RV_7,026.03a cakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu |
RV_7,026.03c janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ ||
RV_7,026.04a evā tam āhur uta śṛṇva indra eko vibhaktā taraṇir maghānām |
RV_7,026.04c mithastura ūtayo yasya pūrvīr asme bhadrāṇi saścata priyāṇi ||
RV_7,026.05a evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti |
RV_7,026.05c sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,027.01a indraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ |
RV_7,027.01c śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṃ naḥ ||
RV_7,027.02a ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ |
RV_7,027.02c tvaṃ hi dṛḷhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ ||
RV_7,027.03a indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti |
RV_7,027.03c tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk ||
RV_7,027.04a nū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī |
RV_7,027.04c anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ ||
RV_7,027.05a nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya |
RV_7,027.05c gomad aśvāvad rathavad vyanto yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,028.01a brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ |
RV_7,028.01c viśve cid dhi tvā vihavanta martā asmākam ic chṛṇuhi viśvaminva ||
RV_7,028.02a havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām |
RV_7,028.02c ā yad vajraṃ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāḷhaḥ ||
RV_7,028.03a tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha |
RV_7,028.03c mahe kṣatrāya śavase hi jajñe 'tūtujiṃ cit tūtujir aśiśnat ||
RV_7,028.04a ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante |
RV_7,028.04c prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt ||
RV_7,028.05a vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ |
RV_7,028.05c yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,029.01a ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ |
RV_7,029.01c pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ ||
RV_7,029.02a brahman vīra brahmakṛtiṃ juṣāṇo 'rvācīno haribhir yāhi tūyam |
RV_7,029.02c asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ ||
RV_7,029.03a kā te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema |
RV_7,029.03c viśvā matīr ā tatane tvāyādhā ma indra śṛṇavo havemā ||
RV_7,029.04a uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām |
RV_7,029.04c adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva ||
RV_7,029.05a vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ |
RV_7,029.05c yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ ||
RV_7,030.01a ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya |
RV_7,030.01c mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra ||
RV_7,030.02a havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau |
RV_7,030.02c tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu ||
RV_7,030.03a ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu |
RV_7,030.03c ny agniḥ sīdad asuro na hotā huvāno atra subhagāya devān ||
RV_7,030.04a vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni |
RV_7,030.04c yacchā sūribhya upamaṃ varūthaṃ svābhuvo jaraṇām aśnavanta ||
RV_7,030.05a vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ |
RV_7,030.05c yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,031.01a pra va indrāya mādanaṃ haryaśvāya gāyata |
RV_7,031.01c sakhāyaḥ somapāvne ||
RV_7,031.02a śaṃsed ukthaṃ sudānava uta dyukṣaṃ yathā naraḥ |
RV_7,031.02c cakṛmā satyarādhase ||
RV_7,031.03a tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato |
RV_7,031.03c tvaṃ hiraṇyayur vaso ||
RV_7,031.04a vayam indra tvāyavo 'bhi pra ṇonumo vṛṣan |
RV_7,031.04c viddhī tv asya no vaso ||
RV_7,031.05a mā no nide ca vaktave 'ryo randhīr arāvṇe |
RV_7,031.05c tve api kratur mama ||
RV_7,031.06a tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan |
RV_7,031.06c tvayā prati bruve yujā ||
RV_7,031.07a mahāṃ utāsi yasya te 'nu svadhāvarī sahaḥ |
RV_7,031.07c mamnāte indra rodasī ||
RV_7,031.08a taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī |
RV_7,031.08c nakṣamāṇā saha dyubhiḥ ||
RV_7,031.09a ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi |
RV_7,031.09c saṃ te namanta kṛṣṭayaḥ ||
RV_7,031.10a pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṃ kṛṇudhvam |
RV_7,031.10c viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ ||
RV_7,031.11a uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ |
RV_7,031.11c tasya vratāni na minanti dhīrāḥ ||
RV_7,031.12a indraṃ vāṇīr anuttamanyum eva satrā rājānaṃ dadhire sahadhyai |
RV_7,031.12c haryaśvāya barhayā sam āpīn ||

RV_7,032.01a mo ṣu tvā vāghataś canāre asman ni rīraman |
RV_7,032.01c ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi ||
RV_7,032.02a ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate |
RV_7,032.02c indre kāmaṃ jaritāro vasūyavo rathe na pādam ā dadhuḥ ||
RV_7,032.03 rāyaskāmo vajrahastaṃ sudakṣiṇam putro na pitaraṃ huve ||
RV_7,032.04a ima indrāya sunvire somāso dadhyāśiraḥ |
RV_7,032.04c tāṃ ā madāya vajrahasta pītaye haribhyāṃ yāhy oka ā ||
RV_7,032.05a śravac chrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad giraḥ |
RV_7,032.05c sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat ||
RV_7,032.06a sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ |
RV_7,032.06c yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati ||
RV_7,032.07a bhavā varūtham maghavan maghonāṃ yat samajāsi śardhataḥ |
RV_7,032.07c vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam ||
RV_7,032.08a sunotā somapāvne somam indrāya vajriṇe |
RV_7,032.08c pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ ||
RV_7,032.09a mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje |
RV_7,032.09c taraṇir ij jayati kṣeti puṣyati na devāsaḥ kavatnave ||
RV_7,032.10a nakiḥ sudāso ratham pary āsa na rīramat |
RV_7,032.10c indro yasyāvitā yasya maruto gamat sa gomati vraje ||
RV_7,032.11a gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ |
RV_7,032.11c asmākam bodhy avitā rathānām asmākaṃ śūra nṛṇām ||
RV_7,032.12a ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ |
RV_7,032.12c ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini ||
RV_7,032.13a mantram akharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣv ā |
RV_7,032.13c pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat ||
RV_7,032.14a kas tam indra tvāvasum ā martyo dadharṣati |
RV_7,032.14c śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati ||
RV_7,032.15a maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu |
RV_7,032.15c tava praṇītī haryaśva sūribhir viśvā tarema duritā ||
RV_7,032.16a taved indrāvamaṃ vasu tvam puṣyasi madhyamam |
RV_7,032.16c satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate ||
RV_7,032.17a tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ |
RV_7,032.17c tavāyaṃ viśvaḥ puruhūta pārthivo 'vasyur nāma bhikṣate ||
RV_7,032.18a yad indra yāvatas tvam etāvad aham īśīya |
RV_7,032.18c stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya ||
RV_7,032.19a śikṣeyam in mahayate dive-dive rāya ā kuhacidvide |
RV_7,032.19c nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana ||
RV_7,032.20a taraṇir it siṣāsati vājam purandhyā yujā |
RV_7,032.20c ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam ||
RV_7,032.21a na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat |
RV_7,032.21c suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi ||
RV_7,032.22a abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ |
RV_7,032.22c īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ ||
RV_7,032.23a na tvāvāṃ anyo divyo na pārthivo na jāto na janiṣyate |
RV_7,032.23c aśvāyanto maghavann indra vājino gavyantas tvā havāmahe ||
RV_7,032.24a abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ |
RV_7,032.24c purūvasur hi maghavan sanād asi bhare-bhare ca havyaḥ ||
RV_7,032.25a parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi |
RV_7,032.25c asmākam bodhy avitā mahādhane bhavā vṛdhaḥ sakhīnām ||
RV_7,032.26a indra kratuṃ na ā bhara pitā putrebhyo yathā |
RV_7,032.26c śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi ||
RV_7,032.27a mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ |
RV_7,032.27c tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi ||

RV_7,033.01a śvityañco mā dakṣiṇataskapardā dhiyañjinvāso abhi hi pramanduḥ |
RV_7,033.01c uttiṣṭhan voce pari barhiṣo nṝn na me dūrād avitave vasiṣṭhāḥ ||
RV_7,033.02a dūrād indram anayann ā sutena tiro vaiśantam ati pāntam ugram |
RV_7,033.02c pāśadyumnasya vāyatasya somāt sutād indro 'vṛṇītā vasiṣṭhān ||
RV_7,033.03a even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna |
RV_7,033.03c even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ ||
RV_7,033.04a juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṃ na kilā riṣātha |
RV_7,033.04c yac chakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ ||
RV_7,033.05a ud dyām ivet tṛṣṇajo nāthitāso 'dīdhayur dāśarājñe vṛtāsaḥ |
RV_7,033.05c vasiṣṭhasya stuvata indro aśrod uruṃ tṛtsubhyo akṛṇod u lokam ||
RV_7,033.06a daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ |
RV_7,033.06c abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṃ viśo aprathanta ||
RV_7,033.07a trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ |
RV_7,033.07c trayo gharmāsa uṣasaṃ sacante sarvāṃ it tāṃ anu vidur vasiṣṭhāḥ ||
RV_7,033.08a sūryasyeva vakṣatho jyotir eṣāṃ samudrasyeva mahimā gabhīraḥ |
RV_7,033.08c vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ ||
RV_7,033.09a ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśam abhi saṃ caranti |
RV_7,033.09c yamena tatam paridhiṃ vayanto 'psarasa upa sedur vasiṣṭhāḥ ||
RV_7,033.10a vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā |
RV_7,033.10c tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra ||
RV_7,033.11a utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ |
RV_7,033.11c drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta ||
RV_7,033.12a sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ |
RV_7,033.12c yamena tatam paridhiṃ vayiṣyann apsarasaḥ pari jajñe vasiṣṭhaḥ ||
RV_7,033.13a satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam |
RV_7,033.13c tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham ||
RV_7,033.14a ukthabhṛtaṃ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre |
RV_7,033.14c upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ ||

RV_7,034.01 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī ||
RV_7,034.02 viduḥ pṛthivyā divo janitraṃ śṛṇvanty āpo adha kṣarantīḥ ||
RV_7,034.03 āpaś cid asmai pinvanta pṛthvīr vṛtreṣu śūrā maṃsanta ugrāḥ ||
RV_7,034.04 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ ||
RV_7,034.05 abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota ||
RV_7,034.06 tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram ||
RV_7,034.07 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma ||
RV_7,034.08 hvayāmi devāṃ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi ||
RV_7,034.09 abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam ||
RV_7,034.10 ā caṣṭa āsām pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ ||
RV_7,034.11 rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṃ viśvāyu ||
RV_7,034.12 aviṣṭo asmān viśvāsu vikṣv adyuṃ kṛṇota śaṃsaṃ ninitsoḥ ||
RV_7,034.13 vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām ||
RV_7,034.14 avīn no agnir havyān namobhiḥ preṣṭho asmā adhāyi stomaḥ ||
RV_7,034.15 sajūr devebhir apāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu ||
RV_7,034.16 abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan ||
RV_7,034.17 mā no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ ||
RV_7,034.18 uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ ||
RV_7,034.19 tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām ||
RV_7,034.20 ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān ||
RV_7,034.21 prati na stomaṃ tvaṣṭā juṣeta syād asme aramatir vasūyuḥ ||
RV_7,034.22a tā no rāsan rātiṣāco vasūny ā rodasī varuṇānī śṛṇotu |
RV_7,034.22c varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ ||
RV_7,034.23a tan no rāyaḥ parvatās tan na āpas tad rātiṣāca oṣadhīr uta dyauḥ |
RV_7,034.23c vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ ||
RV_7,034.24a anu tad urvī rodasī jihātām anu dyukṣo varuṇa indrasakhā |
RV_7,034.24c anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai ||
RV_7,034.25a tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta |
RV_7,034.25c śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,035.01a śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā |
RV_7,035.01c śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau ||
RV_7,035.02a śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ |
RV_7,035.02c śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu ||
RV_7,035.03a śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ |
RV_7,035.03c śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu ||
RV_7,035.04a śaṃ no agnir jyotiranīko astu śaṃ no mitrāvaruṇāv aśvinā śam |
RV_7,035.04c śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ ||
RV_7,035.05a śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu |
RV_7,035.05c śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ ||
RV_7,035.06a śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ |
RV_7,035.06c śaṃ no rudro rudrebhir jalāṣaḥ śaṃ nas tvaṣṭā gnābhir iha śṛṇotu ||
RV_7,035.07a śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ |
RV_7,035.07c śaṃ naḥ svarūṇām mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ ||
RV_7,035.08a śaṃ naḥ sūrya urucakṣā ud etu śaṃ naś catasraḥ pradiśo bhavantu |
RV_7,035.08c śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ ||
RV_7,035.09a śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ |
RV_7,035.09c śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ ||
RV_7,035.10a śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ |
RV_7,035.10c śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ ||
RV_7,035.11a śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu |
RV_7,035.11c śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ ||
RV_7,035.12a śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ |
RV_7,035.12c śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu ||
RV_7,035.13a śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ |
RV_7,035.13c śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopā ||
RV_7,035.14a ādityā rudrā vasavo juṣantedam brahma kriyamāṇaṃ navīyaḥ |
RV_7,035.14c śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ ||
RV_7,035.15a ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ |
RV_7,035.15c te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,036.01a pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ |
RV_7,036.01c vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ ||
RV_7,036.02a imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ |
RV_7,036.02c ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ ||
RV_7,036.03a ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ |
RV_7,036.03c maho divaḥ sadane jāyamāno 'cikradad vṛṣabhaḥ sasminn ūdhan ||
RV_7,036.04a girā ya etā yunajad dharī ta indra priyā surathā śūra dhāyū |
RV_7,036.04c pra yo manyuṃ ririkṣato mināty ā sukratum aryamaṇaṃ vavṛtyām ||
RV_7,036.05a yajante asya sakhyaṃ vayaś ca namasvinaḥ sva ṛtasya dhāman |
RV_7,036.05c vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham ||
RV_7,036.06a ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā |
RV_7,036.06c yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ ||
RV_7,036.07a uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu |
RV_7,036.07c mā naḥ pari khyad akṣarā caranty avīvṛdhan yujyaṃ te rayiṃ naḥ ||
RV_7,036.08a pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram |
RV_7,036.08c bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim ||
RV_7,036.09a acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ |
RV_7,036.09c uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,037.01a ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ |
RV_7,037.01c abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam ||
RV_7,037.02a yūyaṃ ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam |
RV_7,037.02c saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhir dayadhvam ||
RV_7,037.03a uvocitha hi maghavan deṣṇam maho arbhasya vasuno vibhāge |
RV_7,037.03c ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā ||
RV_7,037.04a tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā |
RV_7,037.04c vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ ||
RV_7,037.05a sanitāsi pravato dāśuṣe cid yābhir viveṣo haryaśva dhībhiḥ |
RV_7,037.05c vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ ||
RV_7,037.06a vāsayasīva vedhasas tvaṃ naḥ kadā na indra vacaso bubodhaḥ |
RV_7,037.06c astaṃ tātyā dhiyā rayiṃ suvīram pṛkṣo no arvā ny uhīta vājī ||
RV_7,037.07a abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ |
RV_7,037.07c upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ ||
RV_7,037.08a ā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau |
RV_7,037.08c sadā no divyaḥ pāyuḥ siṣaktu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,038.01a ud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṃ yām aśiśret |
RV_7,038.01c nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti ||
RV_7,038.02a ud u tiṣṭha savitaḥ śrudhy asya hiraṇyapāṇe prabhṛtāv ṛtasya |
RV_7,038.02c vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ ||
RV_7,038.03a api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti |
RV_7,038.03c sa na stomān namasyaś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn ||
RV_7,038.04a abhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā |
RV_7,038.04c abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ ||
RV_7,038.05a abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ |
RV_7,038.05c ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu ||
RV_7,038.06a anu tan no jāspatir maṃsīṣṭa ratnaṃ devasya savitur iyānaḥ |
RV_7,038.06c bhagam ugro 'vase johavīti bhagam anugro adha yāti ratnam ||
RV_7,038.07a śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ |
RV_7,038.07c jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ ||
RV_7,038.08a vāje-vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ |
RV_7,038.08c asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ ||

RV_7,039.01a ūrdhvo agniḥ sumatiṃ vasvo aśret pratīcī jūrṇir devatātim eti |
RV_7,039.01c bhejāte adrī rathyeva panthām ṛtaṃ hotā na iṣito yajāti ||
RV_7,039.02a pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte |
RV_7,039.02c viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān ||
RV_7,039.03a jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ |
RV_7,039.03c arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jagmuṣo no asya ||
RV_7,039.04a te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ |
RV_7,039.04c tāṃ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim ||
RV_7,039.05a āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim |
RV_7,039.05c āryamaṇam aditiṃ viṣṇum eṣāṃ sarasvatī maruto mādayantām ||
RV_7,039.06a rare havyam matibhir yajñiyānāṃ nakṣat kāmam martyānām asinvan |
RV_7,039.06c dhātā rayim avidasyaṃ sadāsāṃ sakṣīmahi yujyebhir nu devaiḥ ||
RV_7,039.07a nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ |
RV_7,039.07c yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,040.01a o śruṣṭir vidathyā sam etu prati stomaṃ dadhīmahi turāṇām |
RV_7,040.01c yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge ||
RV_7,040.02a mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu |
RV_7,040.02c dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca ||
RV_7,040.03a sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha |
RV_7,040.03c utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti ||
RV_7,040.04a ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ |
RV_7,040.04c suhavā devy aditir anarvā te no aṃho ati parṣann ariṣṭān ||
RV_7,040.05a asya devasya mīḷhuṣo vayā viṣṇor eṣasya prabhṛthe havirbhiḥ |
RV_7,040.05c vide hi rudro rudriyam mahitvaṃ yāsiṣṭaṃ vartir aśvināv irāvat ||
RV_7,040.06a mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan |
RV_7,040.06c mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu ||
RV_7,040.07a nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ |
RV_7,040.07c yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ ||
RV_7,041.01a prātar agnim prātar indraṃ havāmahe prātar mitrāvaruṇā prātar aśvinā |
RV_7,041.01c prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema ||
RV_7,041.02a prātarjitam bhagam ugraṃ huvema vayam putram aditer yo vidhartā |
RV_7,041.02c ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha ||
RV_7,041.03a bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ |
RV_7,041.03c bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma ||
RV_7,041.04a utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām |
RV_7,041.04c utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma ||
RV_7,041.05a bhaga eva bhagavāṃ astu devās tena vayam bhagavantaḥ syāma |
RV_7,041.05c taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha ||
RV_7,041.06a sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya |
RV_7,041.06c arvācīnaṃ vasuvidam bhagaṃ no ratham ivāśvā vājina ā vahantu ||
RV_7,041.07a aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ |
RV_7,041.07c ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,042.01a pra brahmāṇo aṅgiraso nakṣanta pra krandanur nabhanyasya vetu |
RV_7,042.01c pra dhenava udapruto navanta yujyātām adrī adhvarasya peśaḥ ||
RV_7,042.02a sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca |
RV_7,042.02c ye vā sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ ||
RV_7,042.03a sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke |
RV_7,042.03c yajasva su purvaṇīka devān ā yajñiyām aramatiṃ vavṛtyāḥ ||
RV_7,042.04a yadā vīrasya revato duroṇe syonaśīr atithir āciketat |
RV_7,042.04c suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai ||
RV_7,042.05a imaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ |
RV_7,042.05c ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha ||
RV_7,042.06a evāgniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut |
RV_7,042.06c iṣaṃ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,043.01a pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai |
RV_7,043.01c yeṣām brahmāṇy asamāni viprā viṣvag viyanti vanino na śākhāḥ ||
RV_7,043.02a pra yajña etu hetvo na saptir ud yacchadhvaṃ samanaso ghṛtācīḥ |
RV_7,043.02c stṛṇīta barhir adhvarāya sādhūrdhvā śocīṃṣi devayūny asthuḥ ||
RV_7,043.03a ā putrāso na mātaraṃ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu |
RV_7,043.03c ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ ||
RV_7,043.04a te sīṣapanta joṣam ā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ |
RV_7,043.04c jyeṣṭhaṃ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha ||
RV_7,043.05a evā no agne vikṣv ā daśasya tvayā vayaṃ sahasāvann āskrāḥ |
RV_7,043.05c rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,044.01a dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve |
RV_7,044.01c indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ ||
RV_7,044.02a dadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ |
RV_7,044.02c iḷāṃ devīm barhiṣi sādayanto 'śvinā viprā suhavā huvema ||
RV_7,044.03a dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām |
RV_7,044.03c bradhnam māṃścator varuṇasya babhruṃ te viśvāsmad duritā yāvayantu ||
RV_7,044.04a dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan |
RV_7,044.04c saṃvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ ||
RV_7,044.05a ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u |
RV_7,044.05c śṛṇotu no daivyaṃ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ ||

RV_7,045.01a ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ |
RV_7,045.01c haste dadhāno naryā purūṇi niveśayañ ca prasuvañ ca bhūma ||
RV_7,045.02a ud asya bāhū śithirā bṛhantā hiraṇyayā divo antāṃ anaṣṭām |
RV_7,045.02c nūnaṃ so asya mahimā paniṣṭa sūraś cid asmā anu dād apasyām ||
RV_7,045.03a sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni |
RV_7,045.03c viśrayamāṇo amatim urūcīm martabhojanam adha rāsate naḥ ||
RV_7,045.04a imā giraḥ savitāraṃ sujihvam pūrṇagabhastim īḷate supāṇim |
RV_7,045.04c citraṃ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,046.01a imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne |
RV_7,046.01c aṣāḷhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ ||
RV_7,046.02a sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati |
RV_7,046.02c avann avantīr upa no duraś carānamīvo rudra jāsu no bhava ||
RV_7,046.03a yā te didyud avasṛṣṭā divas pari kṣmayā carati pari sā vṛṇaktu naḥ |
RV_7,046.03c sahasraṃ te svapivāta bheṣajā mā nas tokeṣu tanayeṣu rīriṣaḥ ||
RV_7,046.04a mā no vadhī rudra mā parā dā mā te bhūma prasitau hīḷitasya |
RV_7,046.04c ā no bhaja barhiṣi jīvaśaṃse yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,047.01a āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateḷaḥ |
RV_7,047.01c taṃ vo vayaṃ śucim aripram adya ghṛtapruṣam madhumantaṃ vanema ||
RV_7,047.02a tam ūrmim āpo madhumattamaṃ vo 'pāṃ napād avatv āśuhemā |
RV_7,047.02c yasminn indro vasubhir mādayāte tam aśyāma devayanto vo adya ||
RV_7,047.03a śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ |
RV_7,047.03c tā indrasya na minanti vratāni sindhubhyo havyaṃ ghṛtavaj juhota ||
RV_7,047.04a yāḥ sūryo raśmibhir ātatāna yābhya indro aradad gātum ūrmim |
RV_7,047.04c te sindhavo varivo dhātanā no yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,048.01a ṛbhukṣaṇo vājā mādayadhvam asme naro maghavānaḥ sutasya |
RV_7,048.01c ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu ||
RV_7,048.02a ṛbhur ṛbhubhir abhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi |
RV_7,048.02c vājo asmāṃ avatu vājasātāv indreṇa yujā taruṣema vṛtram ||
RV_7,048.03a te cid dhi pūrvīr abhi santi śāsā viśvāṃ arya uparatāti vanvan |
RV_7,048.03c indro vibhvāṃ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam ||
RV_7,048.04a nū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ |
RV_7,048.04c sam asme iṣaṃ vasavo dadīran yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,049.01a samudrajyeṣṭhāḥ salilasya madhyāt punānā yanty aniviśamānāḥ |
RV_7,049.01c indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu ||
RV_7,049.02a yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayañjāḥ |
RV_7,049.02c samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu ||
RV_7,049.03a yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām |
RV_7,049.03c madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu ||
RV_7,049.04a yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti |
RV_7,049.04c vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu ||

RV_7,050.01a ā mām mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā gan |
RV_7,050.01c ajakāvaṃ durdṛśīkaṃ tiro dadhe mā mām padyena rapasā vidat tsaruḥ ||
RV_7,050.02a yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat |
RV_7,050.02c agniṣ ṭac chocann apa bādhatām ito mā mām padyena rapasā vidat tsaruḥ ||
RV_7,050.03a yac chalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam |
RV_7,050.03c viśve devā nir itas tat suvantu mā mām padyena rapasā vidat tsaruḥ ||
RV_7,050.04a yāḥ pravato nivata udvata udanvatīr anudakāś ca yāḥ |
RV_7,050.04c tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu ||

RV_7,051.01a ādityānām avasā nūtanena sakṣīmahi śarmaṇā śantamena |
RV_7,051.01c anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ ||
RV_7,051.02a ādityāso aditir mādayantām mitro aryamā varuṇo rajiṣṭhāḥ |
RV_7,051.02c asmākaṃ santu bhuvanasya gopāḥ pibantu somam avase no adya ||
RV_7,051.03a ādityā viśve marutaś ca viśve devāś ca viśva ṛbhavaś ca viśve |
RV_7,051.03c indro agnir aśvinā tuṣṭuvānā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,052.01a ādityāso aditayaḥ syāma pūr devatrā vasavo martyatrā |
RV_7,052.01c sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ ||
RV_7,052.02a mitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ |
RV_7,052.02c mā vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve ||
RV_7,052.03a turaṇyavo 'ṅgiraso nakṣanta ratnaṃ devasya savitur iyānāḥ |
RV_7,052.03c pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta ||

RV_7,053.01a pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īḷe bṛhatī yajatre |
RV_7,053.01c te cid dhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre ||
RV_7,053.02a pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya |
RV_7,053.02c ā no dyāvāpṛthivī daivyena janena yātam mahi vāṃ varūtham ||
RV_7,053.03a uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse |
RV_7,053.03c asme dhattaṃ yad asad askṛdhoyu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,054.01a vāstoṣ pate prati jānīhy asmān svāveśo anamīvo bhavā naḥ |
RV_7,054.01c yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade ||
RV_7,054.02a vāstoṣ pate prataraṇo na edhi gayasphāno gobhir aśvebhir indo |
RV_7,054.02c ajarāsas te sakhye syāma piteva putrān prati no juṣasva ||
RV_7,054.03a vāstoṣ pate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā |
RV_7,054.03c pāhi kṣema uta yoge varaṃ no yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,055.01a amīvahā vāstoṣ pate viśvā rūpāṇy āviśan |
RV_7,055.01c sakhā suśeva edhi naḥ ||
RV_7,055.02a yad arjuna sārameya dataḥ piśaṅga yacchase |
RV_7,055.02c vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa ||
RV_7,055.03a stenaṃ rāya sārameya taskaraṃ vā punaḥsara |
RV_7,055.03c stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa ||
RV_7,055.04a tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ |
RV_7,055.04c stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa ||
RV_7,055.05a sastu mātā sastu pitā sastu śvā sastu viśpatiḥ |
RV_7,055.05c sasantu sarve jñātayaḥ sastv ayam abhito janaḥ ||
RV_7,055.06a ya āste yaś ca carati yaś ca paśyati no janaḥ |
RV_7,055.06c teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā ||
RV_7,055.07a sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat |
RV_7,055.07c tenā sahasyenā vayaṃ ni janān svāpayāmasi ||
RV_7,055.08a proṣṭheśayā vahyeśayā nārīr yās talpaśīvarīḥ |
RV_7,055.08c striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi ||

RV_7,056.01a ka īṃ vyaktā naraḥ sanīḷā rudrasya maryā adha svaśvāḥ ||
RV_7,056.02a nakir hy eṣāṃ janūṃṣi veda te aṅga vidre mitho janitram ||
RV_7,056.03a abhi svapūbhir mitho vapanta vātasvanasaḥ śyenā aspṛdhran ||
RV_7,056.04a etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra ||
RV_7,056.05a sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam ||
RV_7,056.06a yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhir ugrāḥ ||
RV_7,056.07a ugraṃ va oja sthirā śavāṃsy adhā marudbhir gaṇas tuviṣmān ||
RV_7,056.08a śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ ||
RV_7,056.09a sanemy asmad yuyota didyum mā vo durmatir iha praṇaṅ naḥ ||
RV_7,056.10a priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ ||
RV_7,056.11a svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ ||
RV_7,056.12a śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ |
RV_7,056.12c ṛtena satyam ṛtasāpa āyañ chucijanmānaḥ śucayaḥ pāvakāḥ ||
RV_7,056.13a aṃseṣv ā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ |
RV_7,056.13c vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ ||
RV_7,056.14a pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam |
RV_7,056.14c sahasriyaṃ damyam bhāgam etaṃ gṛhamedhīyam maruto juṣadhvam ||
RV_7,056.15a yadi stutasya maruto adhīthetthā viprasya vājino havīman |
RV_7,056.15c makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā ||
RV_7,056.16a atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ |
RV_7,056.16c te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḷinaḥ payodhāḥ ||
RV_7,056.17a daśasyanto no maruto mṛḷantu varivasyanto rodasī sumeke |
RV_7,056.17c āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam ||
RV_7,056.18a ā vo hotā johavīti sattaḥ satrācīṃ rātim maruto gṛṇānaḥ |
RV_7,056.18c ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ ||
RV_7,056.19a ime turam maruto rāmayantīme sahaḥ sahasa ā namanti |
RV_7,056.19c ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti ||
RV_7,056.20a ime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta |
RV_7,056.20c apa bādhadhvaṃ vṛṣaṇas tamāṃsi dhatta viśvaṃ tanayaṃ tokam asme ||
RV_7,056.21a mā vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge |
RV_7,056.21c ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti ||
RV_7,056.22a saṃ yad dhananta manyubhir janāsaḥ śūrā yahvīṣv oṣadhīṣu vikṣu |
RV_7,056.22c adha smā no maruto rudriyāsas trātāro bhūta pṛtanāsv aryaḥ ||
RV_7,056.23a bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit |
RV_7,056.23c marudbhir ugraḥ pṛtanāsu sāḷhā marudbhir it sanitā vājam arvā ||
RV_7,056.24a asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā |
RV_7,056.24c apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma ||
RV_7,056.25a tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta |
RV_7,056.25c śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,057.01a madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti |
RV_7,057.01c ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ ||
RV_7,057.02a nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma |
RV_7,057.02c asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ ||
RV_7,057.03a naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ |
RV_7,057.03c ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam ||
RV_7,057.04a ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma |
RV_7,057.04c mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā ||
RV_7,057.05a kṛte cid atra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ |
RV_7,057.05c pra ṇo 'vata sumatibhir yajatrāḥ pra vājebhis tirata puṣyase naḥ ||
RV_7,057.06a uta stutāso maruto vyantu viśvebhir nāmabhir naro havīṃṣi |
RV_7,057.06c dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni ||
RV_7,057.07a ā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta |
RV_7,057.07c ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,058.01a pra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnas tuviṣmān |
RV_7,058.01c uta kṣodanti rodasī mahitvā nakṣante nākaṃ nirṛter avaṃśāt ||
RV_7,058.02a janūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo 'yāsaḥ |
RV_7,058.02c pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk ||
RV_7,058.03a bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ |
RV_7,058.03c gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta ||
RV_7,058.04a yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī |
RV_7,058.04c yuṣmotaḥ samrāḷ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam ||
RV_7,058.05a tāṃ ā rudrasya mīḷhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ |
RV_7,058.05c yat sasvartā jihīḷire yad āvir ava tad ena īmahe turāṇām ||
RV_7,058.06a pra sā vāci suṣṭutir maghonām idaṃ sūktam maruto juṣanta |
RV_7,058.06c ārāc cid dveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,059.01a yaṃ trāyadhva idam-idaṃ devāso yaṃ ca nayatha |
RV_7,059.01c tasmā agne varuṇa mitrāryaman marutaḥ śarma yacchata ||
RV_7,059.02a yuṣmākaṃ devā avasāhani priya ījānas tarati dviṣaḥ |
RV_7,059.02c pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati ||
RV_7,059.03a nahi vaś caramaṃ cana vasiṣṭhaḥ parimaṃsate |
RV_7,059.03c asmākam adya marutaḥ sute sacā viśve pibata kāminaḥ ||
RV_7,059.04a nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ |
RV_7,059.04c abhi va āvart sumatir navīyasī tūyaṃ yāta pipīṣavaḥ ||
RV_7,059.05a o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye |
RV_7,059.05c imā vo havyā maruto rare hi kam mo ṣv anyatra gantana ||
RV_7,059.06a ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu |
RV_7,059.06c asredhanto marutaḥ somye madhau svāheha mādayādhvai ||
RV_7,059.07a sasvaś cid dhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan |
RV_7,059.07c viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ ||
RV_7,059.08a yo no maruto abhi durhṛṇāyus tiraś cittāni vasavo jighāṃsati |
RV_7,059.08c druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam ||
RV_7,059.09a sāṃtapanā idaṃ havir marutas taj jujuṣṭana |
RV_7,059.09c yuṣmākotī riśādasaḥ ||
RV_7,059.10a gṛhamedhāsa ā gata maruto māpa bhūtana |
RV_7,059.10c yuṣmākotī sudānavaḥ ||
RV_7,059.11a iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ |
RV_7,059.11c yajñam maruta ā vṛṇe ||
RV_7,059.12a tryambakaṃ yajāmahe sugandhim puṣṭivardhanam |
RV_7,059.12c urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt ||

RV_7,060.01a yad adya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam |
RV_7,060.01c vayaṃ devatrādite syāma tava priyāso aryaman gṛṇantaḥ ||
RV_7,060.02a eṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman |
RV_7,060.02c viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan ||
RV_7,060.03a ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ |
RV_7,060.03c dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe ||
RV_7,060.04a ud vām pṛkṣāso madhumanto asthur ā sūryo aruhac chukram arṇaḥ |
RV_7,060.04c yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ ||
RV_7,060.05a ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi |
RV_7,060.05c ima ṛtasya vāvṛdhur duroṇe śagmāsaḥ putrā aditer adabdhāḥ ||
RV_7,060.06a ime mitro varuṇo dūḷabhāso 'cetasaṃ cic citayanti dakṣaiḥ |
RV_7,060.06c api kratuṃ sucetasaṃ vatantas tiraś cid aṃhaḥ supathā nayanti ||
RV_7,060.07a ime divo animiṣā pṛthivyāś cikitvāṃso acetasaṃ nayanti |
RV_7,060.07c pravrāje cin nadyo gādham asti pāraṃ no asya viṣpitasya parṣan ||
RV_7,060.08a yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse |
RV_7,060.08c tasminn ā tokaṃ tanayaṃ dadhānā mā karma devaheḷanaṃ turāsaḥ ||
RV_7,060.09a ava vediṃ hotrābhir yajeta ripaḥ kāś cid varuṇadhrutaḥ saḥ |
RV_7,060.09c pari dveṣobhir aryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam ||
RV_7,060.10a sasvaś cid dhi samṛtis tveṣy eṣām apīcyena sahasā sahante |
RV_7,060.10c yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛḷatā naḥ ||
RV_7,060.11a yo brahmaṇe sumatim āyajāte vājasya sātau paramasya rāyaḥ |
RV_7,060.11c sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu ||
RV_7,060.12a iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri |
RV_7,060.12c viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ ||
RV_7,061.01a ud vāṃ cakṣur varuṇa supratīkaṃ devayor eti sūryas tatanvān |
RV_7,061.01c abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa ||
RV_7,061.02a pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti |
RV_7,061.02c yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe ||
RV_7,061.03a proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū |
RV_7,061.03c spaśo dadhāthe oṣadhīṣu vikṣv ṛdhag yato animiṣaṃ rakṣamāṇā ||
RV_7,061.04a śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā |
RV_7,061.04c ayan māsā ayajvanām avīrāḥ pra yajñamanmā vṛjanaṃ tirāte ||
RV_7,061.05a amūrā viśvā vṛṣaṇāv imā vāṃ na yāsu citraṃ dadṛśe na yakṣam |
RV_7,061.05c druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyāny acite abhūvan ||
RV_7,061.06a sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ |
RV_7,061.06c pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni ||
RV_7,061.07a iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri |
RV_7,061.07c viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,062.01a ut sūryo bṛhad arcīṃṣy aśret puru viśvā janima mānuṣāṇām |
RV_7,062.01c samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt ||
RV_7,062.02a sa sūrya prati puro na ud gā ebhi stomebhir etaśebhir evaiḥ |
RV_7,062.02c pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca ||
RV_7,062.03a vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ |
RV_7,062.03c yacchantu candrā upamaṃ no arkam ā naḥ kāmam pūpurantu stavānāḥ ||
RV_7,062.04a dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve |
RV_7,062.04c mā heḷe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām ||
RV_7,062.05a pra bāhavā sisṛtaṃ jīvase na ā no gavyūtim ukṣataṃ ghṛtena |
RV_7,062.05c ā no jane śravayataṃ yuvānā śrutam me mitrāvaruṇā havemā ||
RV_7,062.06a nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu |
RV_7,062.06c sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,063.01a ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām |
RV_7,063.01c cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṃsi ||
RV_7,063.02a ud v eti prasavītā janānām mahān ketur arṇavaḥ sūryasya |
RV_7,063.02c samānaṃ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ ||
RV_7,063.03a vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ |
RV_7,063.03c eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma ||
RV_7,063.04a divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ |
RV_7,063.04c nūnaṃ janāḥ sūryeṇa prasūtā ayann arthāni kṛṇavann apāṃsi ||
RV_7,063.05a yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ |
RV_7,063.05c prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ ||
RV_7,063.06a nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu |
RV_7,063.06c sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,064.01a divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran |
RV_7,064.01c havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta ||
RV_7,064.02a ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk |
RV_7,064.02c iḷāṃ no mitrāvaruṇota vṛṣṭim ava diva invataṃ jīradānū ||
RV_7,064.03a mitras tan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhir nayantu |
RV_7,064.03c bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ ||
RV_7,064.04a yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca |
RV_7,064.04c ukṣethām mitrāvaruṇā ghṛtena tā rājānā sukṣitīs tarpayethām ||
RV_7,064.05a eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi |
RV_7,064.05c aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,065.01a prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam |
RV_7,065.01c yayor asuryam akṣitaṃ jyeṣṭhaṃ viśvasya yāmann ācitā jigatnu ||
RV_7,065.02a tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ |
RV_7,065.02c aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayann ahā ca ||
RV_7,065.03a tā bhūripāśāv anṛtasya setū duratyetū ripave martyāya |
RV_7,065.03c ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema ||
RV_7,065.04a ā no mitrāvaruṇā havyajuṣṭiṃ ghṛtair gavyūtim ukṣatam iḷābhiḥ |
RV_7,065.04c prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ ||
RV_7,065.05a eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi |
RV_7,065.05c aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,066.01a pra mitrayor varuṇayo stomo na etu śūṣyaḥ |
RV_7,066.01c namasvān tuvijātayoḥ ||
RV_7,066.02a yā dhārayanta devāḥ sudakṣā dakṣapitarā |
RV_7,066.02c asuryāya pramahasā ||
RV_7,066.03a tā na stipā tanūpā varuṇa jaritṝṇām |
RV_7,066.03c mitra sādhayataṃ dhiyaḥ ||
RV_7,066.04a yad adya sūra udite 'nāgā mitro aryamā |
RV_7,066.04c suvāti savitā bhagaḥ ||
RV_7,066.05a suprāvīr astu sa kṣayaḥ pra nu yāman sudānavaḥ |
RV_7,066.05c ye no aṃho 'tipiprati ||
RV_7,066.06a uta svarājo aditir adabdhasya vratasya ye |
RV_7,066.06c maho rājāna īśate ||
RV_7,066.07a prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam |
RV_7,066.07c aryamaṇaṃ riśādasam ||
RV_7,066.08a rāyā hiraṇyayā matir iyam avṛkāya śavase |
RV_7,066.08c iyaṃ viprā medhasātaye ||
RV_7,066.09a te syāma deva varuṇa te mitra sūribhiḥ saha |
RV_7,066.09c iṣaṃ svaś ca dhīmahi ||
RV_7,066.10a bahavaḥ sūracakṣaso 'gnijihvā ṛtāvṛdhaḥ |
RV_7,066.10c trīṇi ye yemur vidathāni dhītibhir viśvāni paribhūtibhiḥ ||
RV_7,066.11a vi ye dadhuḥ śaradam māsam ād ahar yajñam aktuṃ cād ṛcam |
RV_7,066.11c anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata ||
RV_7,066.12a tad vo adya manāmahe sūktaiḥ sūra udite |
RV_7,066.12c yad ohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ ||
RV_7,066.13a ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ |
RV_7,066.13c teṣāṃ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ ||
RV_7,066.14a ud u tyad darśataṃ vapur diva eti pratihvare |
RV_7,066.14c yad īm āśur vahati deva etaśo viśvasmai cakṣase aram ||
RV_7,066.15a śīrṣṇaḥ-śīrṣṇo jagatas tasthuṣas patiṃ samayā viśvam ā rajaḥ |
RV_7,066.15c sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe ||
RV_7,066.16a tac cakṣur devahitaṃ śukram uccarat |
RV_7,066.16b paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam ||
RV_7,066.17a kāvyebhir adābhyā yātaṃ varuṇa dyumat |
RV_7,066.17c mitraś ca somapītaye ||
RV_7,066.18a divo dhāmabhir varuṇa mitraś cā yātam adruhā |
RV_7,066.18c pibataṃ somam ātujī ||
RV_7,066.19a ā yātam mitrāvaruṇā juṣāṇāv āhutiṃ narā |
RV_7,066.19c pātaṃ somam ṛtāvṛdhā ||

RV_7,067.01a prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena |
RV_7,067.01c yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi ||
RV_7,067.02a aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ |
RV_7,067.02c aceti ketur uṣasaḥ purastāc chriye divo duhitur jāyamānaḥ ||
RV_7,067.03a abhi vāṃ nūnam aśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān |
RV_7,067.03c pūrvībhir yātam pathyābhir arvāk svarvidā vasumatā rathena ||
RV_7,067.04a avor vāṃ nūnam aśvinā yuvākur huve yad vāṃ sute mādhvī vasūyuḥ |
RV_7,067.04c ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni ||
RV_7,067.05a prācīm u devāśvinā dhiyam me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum |
RV_7,067.05c viśvā aviṣṭaṃ vāja ā purandhīs tā naḥ śaktaṃ śacīpatī śacībhiḥ ||
RV_7,067.06a aviṣṭaṃ dhīṣv aśvinā na āsu prajāvad reto ahrayaṃ no astu |
RV_7,067.06c ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema ||
RV_7,067.07a eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme |
RV_7,067.07c aheḷatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu ||
RV_7,067.08a ekasmin yoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt |
RV_7,067.08c na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti ||
RV_7,067.09a asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti |
RV_7,067.09c pra ye bandhuṃ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni ||
RV_7,067.10a nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat |
RV_7,067.10c dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,068.01a ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ |
RV_7,068.01c havyāni ca pratibhṛtā vītaṃ naḥ ||
RV_7,068.02a pra vām andhāṃsi madyāny asthur araṃ gantaṃ haviṣo vītaye me |
RV_7,068.02c tiro aryo havanāni śrutaṃ naḥ ||
RV_7,068.03a pra vāṃ ratho manojavā iyarti tiro rajāṃsy aśvinā śatotiḥ |
RV_7,068.03c asmabhyaṃ sūryāvasū iyānaḥ ||
RV_7,068.04a ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām |
RV_7,068.04c ā valgū vipro vavṛtīta havyaiḥ ||
RV_7,068.05a citraṃ ha yad vām bhojanaṃ nv asti ny atraye mahiṣvantaṃ yuyotam |
RV_7,068.05c yo vām omānaṃ dadhate priyaḥ san ||
RV_7,068.06a uta tyad vāṃ jurate aśvinā bhūc cyavānāya pratītyaṃ havirde |
RV_7,068.06c adhi yad varpa itaūti dhatthaḥ ||
RV_7,068.07a uta tyam bhujyum aśvinā sakhāyo madhye jahur durevāsaḥ samudre |
RV_7,068.07c nir īm parṣad arāvā yo yuvākuḥ ||
RV_7,068.08a vṛkāya cij jasamānāya śaktam uta śrutaṃ śayave hūyamānā |
RV_7,068.08c yāv aghnyām apinvatam apo na staryaṃ cic chakty aśvinā śacībhiḥ ||
RV_7,068.09a eṣa sya kārur jarate sūktair agre budhāna uṣasāṃ sumanmā |
RV_7,068.09c iṣā taṃ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,069.01a ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ |
RV_7,069.01c ghṛtavartaniḥ pavibhī rucāna iṣāṃ voḷhā nṛpatir vājinīvān ||
RV_7,069.02a sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ |
RV_7,069.02c viśo yena gacchatho devayantīḥ kutrā cid yāmam aśvinā dadhānā ||
RV_7,069.03a svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ |
RV_7,069.03c vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām ||
RV_7,069.04a yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām |
RV_7,069.04c yad devayantam avathaḥ śacībhiḥ pari ghraṃsam omanā vāṃ vayo gāt ||
RV_7,069.05a yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ |
RV_7,069.05c tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin ||
RV_7,069.06a narā gaureva vidyutaṃ tṛṣāṇāsmākam adya savanopa yātam |
RV_7,069.06c purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ ||
RV_7,069.07a yuvam bhujyum avaviddhaṃ samudra ud ūhathur arṇaso asridhānaiḥ |
RV_7,069.07c patatribhir aśramair avyathibhir daṃsanābhir aśvinā pārayantā ||
RV_7,069.08a nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat |
RV_7,069.08c dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,070.01a ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām |
RV_7,070.01c aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim ||
RV_7,070.02a siṣakti sā vāṃ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe |
RV_7,070.02c yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ ||
RV_7,070.03a yāni sthānāny aśvinā dadhāthe divo yahvīṣv oṣadhīṣu vikṣu |
RV_7,070.03c ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā ||
RV_7,070.04a caniṣṭaṃ devā oṣadhīṣv apsu yad yogyā aśnavaithe ṛṣīṇām |
RV_7,070.04c purūṇi ratnā dadhatau ny asme anu pūrvāṇi cakhyathur yugāni ||
RV_7,070.05a śuśruvāṃsā cid aśvinā purūṇy abhi brahmāṇi cakṣāthe ṛṣīṇām |
RV_7,070.05c prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā ||
RV_7,070.06a yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti |
RV_7,070.06c upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām ||
RV_7,070.07a iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām |
RV_7,070.07c imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,071.01a apa svasur uṣaso nag jihīte riṇakti kṛṣṇīr aruṣāya panthām |
RV_7,071.01c aśvāmaghā gomaghā vāṃ huvema divā naktaṃ śarum asmad yuyotam ||
RV_7,071.02a upāyātaṃ dāśuṣe martyāya rathena vāmam aśvinā vahantā |
RV_7,071.02c yuyutam asmad anirām amīvāṃ divā naktam mādhvī trāsīthāṃ naḥ ||
RV_7,071.03a ā vāṃ ratham avamasyāṃ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu |
RV_7,071.03c syūmagabhastim ṛtayugbhir aśvair āśvinā vasumantaṃ vahethām ||
RV_7,071.04a yo vāṃ ratho nṛpatī asti voḷhā trivandhuro vasumāṃ usrayāmā |
RV_7,071.04c ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti ||
RV_7,071.05a yuvaṃ cyavānaṃ jaraso 'mumuktaṃ ni pedava ūhathur āśum aśvam |
RV_7,071.05c nir aṃhasas tamasa spartam atriṃ ni jāhuṣaṃ śithire dhātam antaḥ ||
RV_7,071.06a iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām |
RV_7,071.06c imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,072.01a ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam |
RV_7,072.01c abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā ||
RV_7,072.02a ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena |
RV_7,072.02c yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam ||
RV_7,072.03a ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ |
RV_7,072.03c āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti ||
RV_7,072.04a vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante |
RV_7,072.04c ūrdhvam bhānuṃ savitā devo aśred bṛhad agnayaḥ samidhā jarante ||
RV_7,072.05a ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt |
RV_7,072.05c ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,073.01a atāriṣma tamasas pāram asya prati stomaṃ devayanto dadhānāḥ |
RV_7,073.01c purudaṃsā purutamā purājāmartyā havate aśvinā gīḥ ||
RV_7,073.02a ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca |
RV_7,073.02c aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān ||
RV_7,073.03a ahema yajñam pathām urāṇā imāṃ suvṛktiṃ vṛṣaṇā juṣethām |
RV_7,073.03c śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ ||
RV_7,073.04a upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīḷupāṇī |
RV_7,073.04c sam andhāṃsy agmata matsarāṇi mā no mardhiṣṭam ā gataṃ śivena ||
RV_7,073.05a ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt |
RV_7,073.05c ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,074.01a imā u vāṃ diviṣṭaya usrā havante aśvinā |
RV_7,074.01c ayaṃ vām ahve 'vase śacīvasū viśaṃ-viśaṃ hi gacchathaḥ ||
RV_7,074.02a yuvaṃ citraṃ dadathur bhojanaṃ narā codethāṃ sūnṛtāvate |
RV_7,074.02c arvāg rathaṃ samanasā ni yacchatam pibataṃ somyam madhu ||
RV_7,074.03a ā yātam upa bhūṣatam madhvaḥ pibatam aśvinā |
RV_7,074.03c dugdham payo vṛṣaṇā jenyāvasū mā no mardhiṣṭam ā gatam ||
RV_7,074.04a aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ |
RV_7,074.04c makṣūyubhir narā hayebhir aśvinā devā yātam asmayū ||
RV_7,074.05a adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ |
RV_7,074.05c tā yaṃsato maghavadbhyo dhruvaṃ yaśaś chardir asmabhyaṃ nāsatyā ||
RV_7,074.06a pra ye yayur avṛkāso rathā iva nṛpātāro janānām |
RV_7,074.06c uta svena śavasā śūśuvur nara uta kṣiyanti sukṣitim ||

RV_7,075.01a vy uṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānam āgāt |
RV_7,075.01c apa druhas tama āvar ajuṣṭam aṅgirastamā pathyā ajīgaḥ ||
RV_7,075.02a mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi |
RV_7,075.02c citraṃ rayiṃ yaśasaṃ dhehy asme devi marteṣu mānuṣi śravasyum ||
RV_7,075.03a ete tye bhānavo darśatāyāś citrā uṣaso amṛtāsa āguḥ |
RV_7,075.03c janayanto daivyāni vratāny āpṛṇanto antarikṣā vy asthuḥ ||
RV_7,075.04a eṣā syā yujānā parākāt pañca kṣitīḥ pari sadyo jigāti |
RV_7,075.04c abhipaśyantī vayunā janānāṃ divo duhitā bhuvanasya patnī ||
RV_7,075.05a vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām |
RV_7,075.05c ṛṣiṣṭutā jarayantī maghony uṣā ucchati vahnibhir gṛṇānā ||
RV_7,075.06a prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṃ vahantaḥ |
RV_7,075.06c yāti śubhrā viśvapiśā rathena dadhāti ratnaṃ vidhate janāya ||
RV_7,075.07a satyā satyebhir mahatī mahadbhir devī devebhir yajatā yajatraiḥ |
RV_7,075.07c rujad dṛḷhāni dadad usriyāṇām prati gāva uṣasaṃ vāvaśanta ||
RV_7,075.08a nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme |
RV_7,075.08c mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,076.01a ud u jyotir amṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret |
RV_7,076.01c kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṃ viśvam uṣāḥ ||
RV_7,076.02a pra me panthā devayānā adṛśrann amardhanto vasubhir iṣkṛtāsaḥ |
RV_7,076.02c abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ ||
RV_7,076.03a tānīd ahāni bahulāny āsan yā prācīnam uditā sūryasya |
RV_7,076.03c yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva ||
RV_7,076.04a ta id devānāṃ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ |
RV_7,076.04c gūḷhaṃ jyotiḥ pitaro anv avindan satyamantrā ajanayann uṣāsam ||
RV_7,076.05a samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithas te |
RV_7,076.05c te devānāṃ na minanti vratāny amardhanto vasubhir yādamānāḥ ||
RV_7,076.06a prati tvā stomair īḷate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ |
RV_7,076.06c gavāṃ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva ||
RV_7,076.07a eṣā netrī rādhasaḥ sūnṛtānām uṣā ucchantī ribhyate vasiṣṭhaiḥ |
RV_7,076.07c dīrghaśrutaṃ rayim asme dadhānā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,077.01a upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai |
RV_7,077.01c abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi ||
RV_7,077.02a viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait |
RV_7,077.02c hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci ||
RV_7,077.03a devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam |
RV_7,077.03c uṣā adarśi raśmibhir vyaktā citrāmaghā viśvam anu prabhūtā ||
RV_7,077.04a antivāmā dūre amitram ucchorvīṃ gavyūtim abhayaṃ kṛdhī naḥ |
RV_7,077.04c yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni ||
RV_7,077.05a asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ |
RV_7,077.05c iṣaṃ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ ||
RV_7,077.06a yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ |
RV_7,077.06c sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ ||
RV_7,078.01a prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante |
RV_7,078.01c uṣo arvācā bṛhatā rathena jyotiṣmatā vāmam asmabhyaṃ vakṣi ||
RV_7,078.02a prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ |
RV_7,078.02c uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī ||
RV_7,078.03a etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ |
RV_7,078.03c ajījanan sūryaṃ yajñam agnim apācīnaṃ tamo agād ajuṣṭam ||
RV_7,078.04a aceti divo duhitā maghonī viśve paśyanty uṣasaṃ vibhātīm |
RV_7,078.04c āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti ||
RV_7,078.05a prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca |
RV_7,078.05c tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,079.01a vy uṣā āvaḥ pathyā janānām pañca kṣitīr mānuṣīr bodhayantī |
RV_7,079.01c susaṃdṛgbhir ukṣabhir bhānum aśred vi sūryo rodasī cakṣasāvaḥ ||
RV_7,079.02a vy añjate divo anteṣv aktūn viśo na yuktā uṣaso yatante |
RV_7,079.02c saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū ||
RV_7,079.03a abhūd uṣā indratamā maghony ajījanat suvitāya śravāṃsi |
RV_7,079.03c vi divo devī duhitā dadhāty aṅgirastamā sukṛte vasūni ||
RV_7,079.04a tāvad uṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado gṛṇānā |
RV_7,079.04c yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛḷhasya duro adrer aurṇoḥ ||
RV_7,079.05a devaṃ-devaṃ rādhase codayanty asmadryak sūnṛtā īrayantī |
RV_7,079.05c vyucchantī naḥ sanaye dhiyo dhā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,080.01a prati stomebhir uṣasaṃ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran |
RV_7,080.01c vivartayantīṃ rajasī samante āviṣkṛṇvatīm bhuvanāni viśvā ||
RV_7,080.02a eṣā syā navyam āyur dadhānā gūḍhvī tamo jyotiṣoṣā abodhi |
RV_7,080.02c agra eti yuvatir ahrayāṇā prācikitat sūryaṃ yajñam agnim ||
RV_7,080.03a aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ |
RV_7,080.03c ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,081.01a praty u adarśy āyaty ucchantī duhitā divaḥ |
RV_7,081.01c apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī ||
RV_7,081.02a ud usriyāḥ sṛjate sūryaḥ sacāṃ udyan nakṣatram arcivat |
RV_7,081.02c taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi ||
RV_7,081.03a prati tvā duhitar diva uṣo jīrā abhutsmahi |
RV_7,081.03c yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ ||
RV_7,081.04a ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe |
RV_7,081.04c tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ ||
RV_7,081.05a tac citraṃ rādha ā bharoṣo yad dīrghaśruttamam |
RV_7,081.05c yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai ||
RV_7,081.06a śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājāṃ asmabhyaṃ gomataḥ |
RV_7,081.06c codayitrī maghonaḥ sūnṛtāvaty uṣā ucchad apa sridhaḥ ||

RV_7,082.01a indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam |
RV_7,082.01c dīrghaprayajyum ati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ ||
RV_7,082.02a samrāḷ anyaḥ svarāḷ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū |
RV_7,082.02c viśve devāsaḥ parame vyomani saṃ vām ojo vṛṣaṇā sam balaṃ dadhuḥ ||
RV_7,082.03a anv apāṃ khāny atṛntam ojasā sūryam airayataṃ divi prabhum |
RV_7,082.03c indrāvaruṇā made asya māyino 'pinvatam apitaḥ pinvataṃ dhiyaḥ ||
RV_7,082.04a yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ |
RV_7,082.04c īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe ||
RV_7,082.05a indrāvaruṇā yad imāni cakrathur viśvā jātāni bhuvanasya majmanā |
RV_7,082.05c kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate ||
RV_7,082.06a mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam |
RV_7,082.06c ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ ||
RV_7,082.07a na tam aṃho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana |
RV_7,082.07c yasya devā gacchatho vītho adhvaraṃ na tam martasya naśate parihvṛtiḥ ||
RV_7,082.08a arvāṅ narā daivyenāvasā gataṃ śṛṇutaṃ havaṃ yadi me jujoṣathaḥ |
RV_7,082.08c yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam ||
RV_7,082.09a asmākam indrāvaruṇā bhare-bhare puroyodhā bhavataṃ kṛṣṭyojasā |
RV_7,082.09c yad vāṃ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu ||
RV_7,082.10a asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ |
RV_7,082.10c avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe ||

RV_7,083.01a yuvāṃ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ |
RV_7,083.01c dāsā ca vṛtrā hatam āryāṇi ca sudāsam indrāvaruṇāvasāvatam ||
RV_7,083.02a yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam |
RV_7,083.02c yatrā bhayante bhuvanā svardṛśas tatrā na indrāvaruṇādhi vocatam ||
RV_7,083.03a sam bhūmyā antā dhvasirā adṛkṣatendrāvaruṇā divi ghoṣa āruhat |
RV_7,083.03c asthur janānām upa mām arātayo 'rvāg avasā havanaśrutā gatam ||
RV_7,083.04a indrāvaruṇā vadhanābhir aprati bhedaṃ vanvantā pra sudāsam āvatam |
RV_7,083.04c brahmāṇy eṣāṃ śṛṇutaṃ havīmani satyā tṛtsūnām abhavat purohitiḥ ||
RV_7,083.05a indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ |
RV_7,083.05c yuvaṃ hi vasva ubhayasya rājatho 'dha smā no 'vatam pārye divi ||
RV_7,083.06a yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye |
RV_7,083.06c yatra rājabhir daśabhir nibādhitam pra sudāsam āvataṃ tṛtsubhiḥ saha ||
RV_7,083.07a daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ |
RV_7,083.07c satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu ||
RV_7,083.08a dāśarājñe pariyattāya viśvataḥ sudāsa indrāvaruṇāv aśikṣatam |
RV_7,083.08c śvityañco yatra namasā kapardino dhiyā dhīvanto asapanta tṛtsavaḥ ||
RV_7,083.09a vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā |
RV_7,083.09c havāmahe vāṃ vṛṣaṇā suvṛktibhir asme indrāvaruṇā śarma yacchatam ||
RV_7,083.10a asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ |
RV_7,083.10c avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe ||

RV_7,084.01a ā vāṃ rājānāv adhvare vavṛtyāṃ havyebhir indrāvaruṇā namobhiḥ |
RV_7,084.01c pra vāṃ ghṛtācī bāhvor dadhānā pari tmanā viṣurūpā jigāti ||
RV_7,084.02a yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ |
RV_7,084.02c pari no heḷo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavad u lokam ||
RV_7,084.03a kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtam brahmāṇi sūriṣu praśastā |
RV_7,084.03c upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam ||
RV_7,084.04a asme indrāvaruṇā viśvavāraṃ rayiṃ dhattaṃ vasumantam purukṣum |
RV_7,084.04c pra ya ādityo anṛtā mināty amitā śūro dayate vasūni ||
RV_7,084.05a iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā |
RV_7,084.05c suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,085.01a punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat |
RV_7,085.01c ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke ||
RV_7,085.02a spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti |
RV_7,085.02c yuvaṃ tāṃ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ ||
RV_7,085.03a āpaś cid dhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ |
RV_7,085.03c kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti ||
RV_7,085.04a sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān |
RV_7,085.04c āvavartad avase vāṃ haviṣmān asad it sa suvitāya prayasvān ||
RV_7,085.05a iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā |
RV_7,085.05c suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,086.01a dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī |
RV_7,086.01c pra nākam ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatram paprathac ca bhūma ||
RV_7,086.02a uta svayā tanvā saṃ vade tat kadā nv antar varuṇe bhuvāni |
RV_7,086.02c kim me havyam ahṛṇāno juṣeta kadā mṛḷīkaṃ sumanā abhi khyam ||
RV_7,086.03a pṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham |
RV_7,086.03c samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte ||
RV_7,086.04a kim āga āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam |
RV_7,086.04c pra tan me voco dūḷabha svadhāvo 'va tvānenā namasā tura iyām ||
RV_7,086.05a ava drugdhāni pitryā sṛjā no 'va yā vayaṃ cakṛmā tanūbhiḥ |
RV_7,086.05c ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham ||
RV_7,086.06a na sa svo dakṣo varuṇa dhrutiḥ sā surā manyur vibhīdako acittiḥ |
RV_7,086.06c asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā ||
RV_7,086.07a araṃ dāso na mīḷhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ |
RV_7,086.07c acetayad acito devo aryo gṛtsaṃ rāye kavitaro junāti ||
RV_7,086.08a ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu |
RV_7,086.08c śaṃ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,087.01a radat patho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām |
RV_7,087.01c sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ ||
RV_7,087.02a ātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān |
RV_7,087.02c antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi ||
RV_7,087.03a pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke |
RV_7,087.03c ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma ||
RV_7,087.04a uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti |
RV_7,087.04c vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan ||
RV_7,087.05a tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ |
RV_7,087.05c gṛtso rājā varuṇaś cakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam ||
RV_7,087.06a ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān |
RV_7,087.06c gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā ||
RV_7,087.07a yo mṛḷayāti cakruṣe cid āgo vayaṃ syāma varuṇe anāgāḥ |
RV_7,087.07c anu vratāny aditer ṛdhanto yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,088.01a pra śundhyuvaṃ varuṇāya preṣṭhām matiṃ vasiṣṭha mīḷhuṣe bharasva |
RV_7,088.01c ya īm arvāñcaṃ karate yajatraṃ sahasrāmaghaṃ vṛṣaṇam bṛhantam ||
RV_7,088.02a adhā nv asya saṃdṛśaṃ jaganvān agner anīkaṃ varuṇasya maṃsi |
RV_7,088.02c svar yad aśmann adhipā u andho 'bhi mā vapur dṛśaye ninīyāt ||
RV_7,088.03a ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam |
RV_7,088.03c adhi yad apāṃ snubhiś carāva pra preṅkha īṅkhayāvahai śubhe kam ||
RV_7,088.04a vasiṣṭhaṃ ha varuṇo nāvy ādhād ṛṣiṃ cakāra svapā mahobhiḥ |
RV_7,088.04c stotāraṃ vipraḥ sudinatve ahnāṃ yān nu dyāvas tatanan yād uṣāsaḥ ||
RV_7,088.05a kva tyāni nau sakhyā babhūvuḥ sacāvahe yad avṛkam purā cit |
RV_7,088.05c bṛhantam mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te ||
RV_7,088.06a ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te |
RV_7,088.06c mā ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham ||
RV_7,088.07a dhruvāsu tvāsu kṣitiṣu kṣiyanto vy asmat pāśaṃ varuṇo mumocat |
RV_7,088.07c avo vanvānā aditer upasthād yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,089.01a mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājann ahaṃ gamam |
RV_7,089.01c mṛḷā sukṣatra mṛḷaya ||
RV_7,089.02a yad emi prasphurann iva dṛtir na dhmāto adrivaḥ |
RV_7,089.02c mṛḷā sukṣatra mṛḷaya ||
RV_7,089.03a kratvaḥ samaha dīnatā pratīpaṃ jagamā śuce |
RV_7,089.03c mṛḷā sukṣatra mṛḷaya ||
RV_7,089.04a apām madhye tasthivāṃsaṃ tṛṣṇāvidaj jaritāram |
RV_7,089.04c mṛḷā sukṣatra mṛḷaya ||
RV_7,089.05a yat kiṃ cedaṃ varuṇa daivye jane 'bhidroham manuṣyāś carāmasi |
RV_7,089.05c acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ ||

RV_7,090.01a pra vīrayā śucayo dadrire vām adhvaryubhir madhumantaḥ sutāsaḥ |
RV_7,090.01c vaha vāyo niyuto yāhy acchā pibā sutasyāndhaso madāya ||
RV_7,090.02a īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo |
RV_7,090.02c kṛṇoṣi tam martyeṣu praśastaṃ jāto-jāto jāyate vājy asya ||
RV_7,090.03a rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam |
RV_7,090.03c adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke ||
RV_7,090.04a ucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ |
RV_7,090.04c gavyaṃ cid ūrvam uśijo vi vavrus teṣām anu pradivaḥ sasrur āpaḥ ||
RV_7,090.05a te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti |
RV_7,090.05c indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante ||
RV_7,090.06a īśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ |
RV_7,090.06c indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ ||
RV_7,090.07a arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ |
RV_7,090.07c vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,091.01a kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan |
RV_7,091.01c te vāyave manave bādhitāyāvāsayann uṣasaṃ sūryeṇa ||
RV_7,091.02a uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ |
RV_7,091.02c indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam ||
RV_7,091.03a pīvoannāṃ rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutām abhiśrīḥ |
RV_7,091.03c te vāyave samanaso vi tasthur viśven naraḥ svapatyāni cakruḥ ||
RV_7,091.04a yāvat taras tanvo yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ |
RV_7,091.04c śuciṃ somaṃ śucipā pātam asme indravāyū sadatam barhir edam ||
RV_7,091.05a niyuvānā niyuta spārhavīrā indravāyū sarathaṃ yātam arvāk |
RV_7,091.05c idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme ||
RV_7,091.06a yā vāṃ śataṃ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante |
RV_7,091.06c ābhir yātaṃ suvidatrābhir arvāk pātaṃ narā pratibhṛtasya madhvaḥ ||
RV_7,091.07a arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ |
RV_7,091.07c vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,092.01a ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra |
RV_7,092.01c upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam ||
RV_7,092.02a pra sotā jīro adhvareṣv asthāt somam indrāya vāyave pibadhyai |
RV_7,092.02c pra yad vām madhvo agriyam bharanty adhvaryavo devayantaḥ śacībhiḥ ||
RV_7,092.03a pra yābhir yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe |
RV_7,092.03c ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyam aśvyaṃ ca rādhaḥ ||
RV_7,092.04a ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ |
RV_7,092.04c ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhir amitrān ||
RV_7,092.05a ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi yajñam |
RV_7,092.05c vāyo asmin savane mādayasva yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,093.01a śuciṃ nu stomaṃ navajātam adyendrāgnī vṛtrahaṇā juṣethām |
RV_7,093.01c ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā ||
RV_7,093.02a tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā |
RV_7,093.02c kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ ||
RV_7,093.03a upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ |
RV_7,093.03c arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te ||
RV_7,093.04a gīrbhir vipraḥ pramatim icchamāna īṭṭe rayiṃ yaśasam pūrvabhājam |
RV_7,093.04c indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ ||
RV_7,093.05a saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite |
RV_7,093.05c adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena ||
RV_7,093.06a imām u ṣu somasutim upa na endrāgnī saumanasāya yātam |
RV_7,093.06c nū cid dhi parimamnāthe asmān ā vāṃ śaśvadbhir vavṛtīya vājaiḥ ||
RV_7,093.07a so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ |
RV_7,093.07c yat sīm āgaś cakṛmā tat su mṛḷa tad aryamāditiḥ śiśrathantu ||
RV_7,093.08a etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān |
RV_7,093.08c mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,094.01a iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ |
RV_7,094.01c abhrād vṛṣṭir ivājani ||
RV_7,094.02a śṛṇutaṃ jaritur havam indrāgnī vanataṃ giraḥ |
RV_7,094.02c īśānā pipyataṃ dhiyaḥ ||
RV_7,094.03a mā pāpatvāya no narendrāgnī mābhiśastaye |
RV_7,094.03c mā no rīradhataṃ nide ||
RV_7,094.04a indre agnā namo bṛhat suvṛktim erayāmahe |
RV_7,094.04c dhiyā dhenā avasyavaḥ ||
RV_7,094.05a tā hi śaśvanta īḷata itthā viprāsa ūtaye |
RV_7,094.05c sabādho vājasātaye ||
RV_7,094.06a tā vāṃ gīrbhir vipanyavaḥ prayasvanto havāmahe |
RV_7,094.06c medhasātā saniṣyavaḥ ||
RV_7,094.07a indrāgnī avasā gatam asmabhyaṃ carṣaṇīsahā |
RV_7,094.07c mā no duḥśaṃsa īśata ||
RV_7,094.08a mā kasya no araruṣo dhūrtiḥ praṇaṅ martyasya |
RV_7,094.08c indrāgnī śarma yacchatam ||
RV_7,094.09a gomad dhiraṇyavad vasu yad vām aśvāvad īmahe |
RV_7,094.09c indrāgnī tad vanemahi ||
RV_7,094.10a yat soma ā sute nara indrāgnī ajohavuḥ |
RV_7,094.10c saptīvantā saparyavaḥ ||
RV_7,094.11a ukthebhir vṛtrahantamā yā mandānā cid ā girā |
RV_7,094.11c āṅgūṣair āvivāsataḥ ||
RV_7,094.12a tāv id duḥśaṃsam martyaṃ durvidvāṃsaṃ rakṣasvinam |
RV_7,094.12c ābhogaṃ hanmanā hatam udadhiṃ hanmanā hatam ||

RV_7,095.01a pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇam āyasī pūḥ |
RV_7,095.01c prabābadhānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ ||
RV_7,095.02a ekācetat sarasvatī nadīnāṃ śucir yatī giribhya ā samudrāt |
RV_7,095.02c rāyaś cetantī bhuvanasya bhūrer ghṛtam payo duduhe nāhuṣāya ||
RV_7,095.03a sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśur vṛṣabho yajñiyāsu |
RV_7,095.03c sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta ||
RV_7,095.04a uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajṇe asmin |
RV_7,095.04c mitajñubhir namasyair iyānā rāyā yujā cid uttarā sakhibhyaḥ ||
RV_7,095.05a imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva |
RV_7,095.05c tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam ||
RV_7,095.06a ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ |
RV_7,095.06c vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,096.01a bṛhad u gāyiṣe vaco 'suryā nadīnām |
RV_7,096.01c sarasvatīm in mahayā suvṛktibhi stomair vasiṣṭha rodasī ||
RV_7,096.02a ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ |
RV_7,096.02c sā no bodhy avitrī marutsakhā coda rādho maghonām ||
RV_7,096.03a bhadram id bhadrā kṛṇavat sarasvaty akavārī cetati vājinīvatī |
RV_7,096.03c gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat ||
RV_7,096.04a janīyanto nv agravaḥ putrīyantaḥ sudānavaḥ |
RV_7,096.04c sarasvantaṃ havāmahe ||
RV_7,096.05a ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ |
RV_7,096.05c tebhir no 'vitā bhava ||
RV_7,096.06a pīpivāṃsaṃ sarasvata stanaṃ yo viśvadarśataḥ |
RV_7,096.06c bhakṣīmahi prajām iṣam ||

RV_7,097.01a yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti |
RV_7,097.01c indrāya yatra savanāni sunve gaman madāya prathamaṃ vayaś ca ||
RV_7,097.02a ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ |
RV_7,097.02c yathā bhavema mīḷhuṣe anāgā yo no dātā parāvataḥ piteva ||
RV_7,097.03a tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇas patiṃ gṛṇīṣe |
RV_7,097.03c indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā ||
RV_7,097.04a sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti |
RV_7,097.04c kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān ||
RV_7,097.05a tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ |
RV_7,097.05c śucikrandaṃ yajatam pastyānām bṛhaspatim anarvāṇaṃ huvema ||
RV_7,097.06a taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti |
RV_7,097.06c sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ ||
RV_7,097.07a sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ |
RV_7,097.07c bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ ||
RV_7,097.08a devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā |
RV_7,097.08c dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā ||
RV_7,097.09a iyaṃ vām brahmaṇas pate suvṛktir brahmendrāya vajriṇe akāri |
RV_7,097.09c aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ ||
RV_7,097.10a bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
RV_7,097.10c dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,098.01a adhvaryavo 'ruṇaṃ dugdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām |
RV_7,098.01c gaurād vedīyāṃ avapānam indro viśvāhed yāti sutasomam icchan ||
RV_7,098.02a yad dadhiṣe pradivi cārv annaṃ dive-dive pītim id asya vakṣi |
RV_7,098.02c uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān ||
RV_7,098.03a jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca |
RV_7,098.03c endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha ||
RV_7,098.04a yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān |
RV_7,098.04c yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema ||
RV_7,098.05a prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra |
RV_7,098.05c yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya ||
RV_7,098.06a tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya |
RV_7,098.06c gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ ||
RV_7,098.07a bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
RV_7,098.07c dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,099.01a paro mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti |
RV_7,099.01c ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse ||
RV_7,099.02a na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa |
RV_7,099.02c ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ ||
RV_7,099.03a irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā |
RV_7,099.03c vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ ||
RV_7,099.04a uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim |
RV_7,099.04c dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu ||
RV_7,099.05a indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam |
RV_7,099.05c śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān ||
RV_7,099.06a iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī |
RV_7,099.06c rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra ||
RV_7,099.07a vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
RV_7,099.07c vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,100.01a nū marto dayate saniṣyan yo viṣṇava urugāyāya dāśat |
RV_7,100.01c pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt ||
RV_7,100.02a tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ |
RV_7,100.02c parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ ||
RV_7,100.03a trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā |
RV_7,100.03c pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma ||
RV_7,100.04a vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan |
RV_7,100.04c dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra ||
RV_7,100.05a pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān |
RV_7,100.05c taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke ||
RV_7,100.06a kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi |
RV_7,100.06c mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha ||
RV_7,100.07a vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
RV_7,100.07c vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,101.01a tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ |
RV_7,101.01c sa vatsaṃ kṛṇvan garbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti ||
RV_7,101.02a yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe |
RV_7,101.02c sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme ||
RV_7,101.03a starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ |
RV_7,101.03c pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ ||
RV_7,101.04a yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ |
RV_7,101.04c trayaḥ kośāsa upasecanāso madhva ścotanty abhito virapśam ||
RV_7,101.05a idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat |
RV_7,101.05c mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ ||
RV_7,101.06a sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jagatas tasthuṣaś ca |
RV_7,101.06c tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ ||

RV_7,102.01a parjanyāya pra gāyata divas putrāya mīḷhuṣe |
RV_7,102.01c sa no yavasam icchatu ||
RV_7,102.02a yo garbham oṣadhīnāṃ gavāṃ kṛṇoty arvatām |
RV_7,102.02c parjanyaḥ puruṣīṇām ||
RV_7,102.03a tasmā id āsye havir juhotā madhumattamam |
RV_7,102.03c iḷāṃ naḥ saṃyataṃ karat ||

RV_7,103.01a saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ |
RV_7,103.01c vācam parjanyajinvitām pra maṇḍūkā avādiṣuḥ ||
RV_7,103.02a divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam |
RV_7,103.02c gavām aha na māyur vatsinīnām maṇḍūkānāṃ vagnur atrā sam eti ||
RV_7,103.03a yad īm enāṃ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām |
RV_7,103.03c akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti ||
RV_7,103.04a anyo anyam anu gṛbhṇāty enor apām prasarge yad amandiṣātām |
RV_7,103.04c maṇḍūko yad abhivṛṣṭaḥ kaniṣkan pṛśniḥ sampṛṅkte haritena vācam ||
RV_7,103.05a yad eṣām anyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ |
RV_7,103.05c sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu ||
RV_7,103.06a gomāyur eko ajamāyur ekaḥ pṛśnir eko harita eka eṣām |
RV_7,103.06c samānaṃ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ ||
RV_7,103.07a brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ |
RV_7,103.07c saṃvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva ||
RV_7,103.08a brāhmaṇāsaḥ somino vācam akrata brahma kṛṇvantaḥ parivatsarīṇam |
RV_7,103.08c adhvaryavo gharmiṇaḥ siṣvidānā āvir bhavanti guhyā na ke cit ||
RV_7,103.09a devahitiṃ jugupur dvādaśasya ṛtuṃ naro na pra minanty ete |
RV_7,103.09c saṃvatsare prāvṛṣy āgatāyāṃ taptā gharmā aśnuvate visargam ||
RV_7,103.10a gomāyur adād ajamāyur adāt pṛśnir adād dharito no vasūni |
RV_7,103.10c gavām maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ ||

RV_7,104.01a indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ |
RV_7,104.01c parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ ||
RV_7,104.02a indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnivāṃ iva |
RV_7,104.02c brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine ||
RV_7,104.03a indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam |
RV_7,104.03c yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumac chavaḥ ||
RV_7,104.04a indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam |
RV_7,104.04c ut takṣataṃ svaryam parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ ||
RV_7,104.05a indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ |
RV_7,104.05c tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram ||
RV_7,104.06a indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā |
RV_7,104.06c yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam ||
RV_7,104.07a prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ |
RV_7,104.07c indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā ||
RV_7,104.08a yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ |
RV_7,104.08c āpa iva kāśinā saṃgṛbhītā asann astv āsata indra vaktā ||
RV_7,104.09a ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ |
RV_7,104.09c ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe ||
RV_7,104.10a yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām |
RV_7,104.10c ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca ||
RV_7,104.11a paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ |
RV_7,104.11c prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam ||
RV_7,104.12a suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte |
RV_7,104.12c tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat ||
RV_7,104.13a na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam |
RV_7,104.13c hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte ||
RV_7,104.14a yadi vāham anṛtadeva āsa moghaṃ vā devāṃ apyūhe agne |
RV_7,104.14c kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām ||
RV_7,104.15a adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya |
RV_7,104.15c adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha ||
RV_7,104.16a yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha |
RV_7,104.16c indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa ||
RV_7,104.17a pra yā jigāti khargaleva naktam apa druhā tanvaṃ gūhamānā |
RV_7,104.17c vavrāṃ anantāṃ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ ||
RV_7,104.18a vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ sam pinaṣṭana |
RV_7,104.18c vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare ||
RV_7,104.19a pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi |
RV_7,104.19c prāktād apāktād adharād udaktād abhi jahi rakṣasaḥ parvatena ||
RV_7,104.20a eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam |
RV_7,104.20c śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ ||
RV_7,104.21a indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām |
RV_7,104.21c abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ ||
RV_7,104.22a ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum |
RV_7,104.22c suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra ||
RV_7,104.23a mā no rakṣo abhi naḍ yātumāvatām apocchatu mithunā yā kimīdinā |
RV_7,104.23c pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān ||
RV_7,104.24a indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām |
RV_7,104.24c vigrīvāso mūradevā ṛdantu mā te dṛśan sūryam uccarantam ||
RV_7,104.25a prati cakṣva vi cakṣvendraś ca soma jāgṛtam |
RV_7,104.25c rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ ||