Rgveda, Mandala 7 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 7 RV_7,001.01a अग्निं नरो दीधितिभिर् अरण्योर् हस्तच्युती जनयन्त प्रशस्तम् । RV_7,001.01c दूरेदृशं गृहपतिम् अथर्युम् ॥ RV_7,001.02a तम् अग्निम् अस्ते वसवो न्य् ऋण्वन् सुप्रतिचक्षम् अवसे कुतश् चित् । RV_7,001.02c दक्षाय्यो यो दम आस नित्यः ॥ RV_7,001.03a प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ । RV_7,001.03c त्वां शश्वन्त उप यन्ति वाजाः ॥ RV_7,001.04a प्र ते अग्नयो ऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः । RV_7,001.04c यत्रा नरः समासते सुजाताः ॥ RV_7,001.05a दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् । RV_7,001.05c न यं यावा तरति यातुमावान् ॥ RV_7,001.06a उप यम् एति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती घृताची । RV_7,001.06c उप स्वैनम् अरमतिर् वसूयुः ॥ RV_7,001.07a विश्वा अग्ने ऽप दहारातीर् येभिस् तपोभिर् अदहो जरूथम् । RV_7,001.07c प्र निस्वरं चातयस्वामीवाम् ॥ RV_7,001.08a आ यस् ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक । RV_7,001.08c उतो न एभि स्तवथैर् इह स्याः ॥ RV_7,001.09a वि ये ते अग्ने भेजिरे अनीकम् मर्ता नरः पित्र्यासः पुरुत्रा । RV_7,001.09c उतो न एभिः सुमना इह स्याः ॥ RV_7,001.10a इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीर् अभि सन्तु मायाः । RV_7,001.10c ये मे धियम् पनयन्त प्रशस्ताम् ॥ RV_7,001.11a मा शूने अग्ने नि षदाम नृणाम् माशेषसो ऽवीरता परि त्वा । RV_7,001.11c प्रजावतीषु दुर्यासु दुर्य ॥ RV_7,001.12a यम् अश्वी नित्यम् उपयाति यज्ञम् प्रजावन्तं स्वपत्यं क्षयं नः । RV_7,001.12c स्वजन्मना शेषसा वावृधानम् ॥ RV_7,001.13a पाहि नो अग्ने रक्षसो अजुष्टात् पाहि धूर्तेर् अररुषो अघायोः । RV_7,001.13c त्वा युजा पृतनायूंर् अभि ष्याम् ॥ RV_7,001.14a सेद् अग्निर् अग्नींर् अत्य् अस्त्व् अन्यान् यत्र वाजी तनयो वीळुपाणिः । RV_7,001.14c सहस्रपाथा अक्षरा समेति ॥ RV_7,001.15a सेद् अग्निर् यो वनुष्यतो निपाति समेद्धारम् अंहस उरुष्यात् । RV_7,001.15c सुजातासः परि चरन्ति वीराः ॥ RV_7,001.16a अयं सो अग्निर् आहुतः पुरुत्रा यम् ईशानः सम् इद् इन्धे हविष्मान् । RV_7,001.16c परि यम् एत्य् अध्वरेषु होता ॥ RV_7,001.17a त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या । RV_7,001.17c उभा कृण्वन्तो वहतू मियेधे ॥ RV_7,001.18a इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिम् अच्छ । RV_7,001.18c प्रति न ईं सुरभीणि व्यन्तु ॥ RV_7,001.19a मा नो अग्ने ऽवीरते परा दा दुर्वाससे ऽमतये मा नो अस्यै । RV_7,001.19c मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥ RV_7,001.20a नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः । RV_7,001.20c रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,001.21a त्वम् अग्ने सुहवो रण्वसंदृक् सुदीती सूनो सहसो दिदीहि । RV_7,001.21c मा त्वे सचा तनये नित्य आ धङ् मा वीरो अस्मन् नर्यो वि दासीत् ॥ RV_7,001.22a मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्व् अग्निषु प्र वोचः । RV_7,001.22c मा ते अस्मान् दुर्मतयो भृमाच् चिद् देवस्य सूनो सहसो नशन्त ॥ RV_7,001.23a स मर्तो अग्ने स्वनीक रेवान् अमर्त्ये य आजुहोति हव्यम् । RV_7,001.23c स देवता वसुवनिं दधाति यं सूरिर् अर्थी पृच्छमान एति ॥ RV_7,001.24a महो नो अग्ने सुवितस्य विद्वान् रयिं सूरिभ्य आ वहा बृहन्तम् । RV_7,001.24c येन वयं सहसावन् मदेमाविक्षितास आयुषा सुवीराः ॥ RV_7,001.25a नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः । RV_7,001.25c रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,002.01a जुषस्व नः समिधम् अग्ने अद्य शोचा बृहद् यजतं धूमम् ऋण्वन् । RV_7,002.01c उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस् ततनः सूर्यस्य ॥ RV_7,002.02a नराशंसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः । RV_7,002.02c ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवा उभयानि हव्या ॥ RV_7,002.03a ईळेन्यं वो असुरं सुदक्षम् अन्तर् दूतं रोदसी सत्यवाचम् । RV_7,002.03c मनुष्वद् अग्निम् मनुना समिद्धं सम् अध्वराय सदम् इन् महेम ॥ RV_7,002.04a सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिर् अग्नौ । RV_7,002.04c आजुह्वाना घृतपृष्ठम् पृषद्वद् अध्वर्यवो हविषा मर्जयध्वम् ॥ RV_7,002.05a स्वाध्यो वि दुरो देवयन्तो ऽशिश्रयू रथयुर् देवताता । RV_7,002.05c पूर्वी शिशुं न मातरा रिहाणे सम् अग्रुवो न समनेष्व् अञ्जन् ॥ RV_7,002.06a उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः । RV_7,002.06c बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥ RV_7,002.07a विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै । RV_7,002.07c ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥ RV_7,002.08a आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः । RV_7,002.08c सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ॥ RV_7,002.09a तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । RV_7,002.09c यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥ RV_7,002.10a वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति । RV_7,002.10c सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥ RV_7,002.11a आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः । RV_7,002.11c बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥ RV_7,003.01a अग्निं वो देवम् अग्निभिः सजोषा यजिष्ठं दूतम् अध्वरे कृणुध्वम् । RV_7,003.01c यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकः ॥ RV_7,003.02a प्रोथद् अश्वो न यवसे ऽविष्यन् यदा महः संवरणाद् व्य् अस्थात् । RV_7,003.02c आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥ RV_7,003.03a उद् यस्य ते नवजातस्य वृष्णो ऽग्ने चरन्त्य् अजरा इधानाः । RV_7,003.03c अच्छा द्याम् अरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥ RV_7,003.04a वि यस्य ते पृथिव्याम् पाजो अश्रेत् तृषु यद् अन्ना समवृक्त जम्भैः । RV_7,003.04c सेनेव सृष्टा प्रसितिष् ट एति यवं न दस्म जुह्वा विवेक्षि ॥ RV_7,003.05a तम् इद् दोषा तम् उषसि यविष्ठम् अग्निम् अत्यं न मर्जयन्त नरः । RV_7,003.05c निशिशाना अतिथिम् अस्य योनौ दीदाय शोचिर् आहुतस्य वृष्णः ॥ RV_7,003.06a सुसंदृक् ते स्वनीक प्रतीकं वि यद् रुक्मो न रोचस उपाके । RV_7,003.06c दिवो न ते तन्यतुर् एति शुष्मश् चित्रो न सूरः प्रति चक्षि भानुम् ॥ RV_7,003.07a यथा वः स्वाहाग्नये दाशेम परीळाभिर् घृतवद्भिश् च हव्यैः । RV_7,003.07c तेभिर् नो अग्ने अमितैर् महोभिः शतम् पूर्भिर् आयसीभिर् नि पाहि ॥ RV_7,003.08a या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर् नृवतीर् उरुष्याः । RV_7,003.08c ताभिर् नः सूनो सहसो नि पाहि स्मत् sÆrŤ jarit̤ जातवेदः ॥ RV_7,003.09a निर् यत् पूतेव स्वधितिः शुचिर् गात् स्वया कृपा तन्वा रोचमानः । RV_7,003.09c आ यो मात्रोर् उशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥ RV_7,003.10a एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम । RV_7,003.10c विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,004.01a प्र वः शुक्राय भानवे भरध्वं हव्यम् मतिं चाग्नये सुपूतम् । RV_7,004.01c यो दैव्यानि मानुषा जनूंष्य् अन्तर् विश्वानि विद्मना जिगाति ॥ RV_7,004.02a स गृत्सो अग्निस् तरुणश् चिद् अस्तु यतो यविष्ठो अजनिष्ट मातुः । RV_7,004.02c सं यो वना युवते शुचिदन् भूरि चिद् अन्ना सम् इद् अत्ति सद्यः ॥ RV_7,004.03a अस्य देवस्य संसद्य् अनीके यम् मर्तासः श्येतं जगृभ्रे । RV_7,004.03c नि यो गृभम् पौरुषेयीम् उवोच दुरोकम् अग्निर् आयवे शुशोच ॥ RV_7,004.04a अयं कविर् अकविषु प्रचेता मर्तेष्व् अग्निर् अमृतो नि धायि । RV_7,004.04c स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥ RV_7,004.05a आ यो योनिं देवकृतं ससाद क्रत्वा ह्य् अग्निर् अमृतां अतारीत् । RV_7,004.05c तम् ओषधीश् च वनिनश् च गर्भम् भूमिश् च विश्वधायसम् बिभर्ति ॥ RV_7,004.06a ईशे ह्य् अग्निर् अमृतस्य भूरेर् ईशे रायः सुवीर्यस्य दातोः । RV_7,004.06c मा त्वा वयं सहसावन्न् अवीरा माप्सवः परि षदाम मादुवः ॥ RV_7,004.07a परिषद्यं ह्य् अरणस्य रेक्णो नित्यस्य रायः पतयः स्याम । RV_7,004.07c न शेषो अग्ने अन्यजातम् अस्त्य् अचेतानस्य मा पथो वि दुक्षः ॥ RV_7,004.08a नहि ग्रभायारणः सुशेवो ऽन्योदर्यो मनसा मन्तवा उ । RV_7,004.08c अधा चिद् ओकः punar it sa ety à no vÃjy abhÅ«ÃÊ etu नव्यः ॥ RV_7,004.09a त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् । RV_7,004.09c सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ RV_7,004.10a एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम । RV_7,004.10c विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,005.01a प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः । RV_7,005.01c यो विश्वेषाम् अमृतानाम् उपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥ RV_7,005.02a पृष्टो दिवि धाय्य् अग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम् । RV_7,005.02c स मानुषीर् अभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥ RV_7,005.03a त्वद् भिया विश आयन्न् असिक्नीर् असमना जहतीर् भोजनानि । RV_7,005.03c वैश्वानर पूरवे शोशुचानः पुरो यद् अग्ने दरयन्न् अदीदेः ॥ RV_7,005.04a तव त्रिधातु पृथिवी उत द्यौर् वैश्वानर व्रतम् अग्ने सचन्त । RV_7,005.04c त्वम् भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥ RV_7,005.05a त्वाम् अग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः । RV_7,005.05c पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरम् उषसां केतुम् अह्नाम् ॥ RV_7,005.06a त्वे असुर्यं वसवो न्य् ऋण्वन् क्रतुं हि ते मित्रमहो जुषन्त । RV_7,005.06c त्वं दस्यूंर् ओकसो अग्न आज उरु ज्योतिर् जनयन्न् आर्याय ॥ RV_7,005.07a स जायमानः परमे व्योमन् वायुर् न पाथः परि पासि सद्यः । RV_7,005.07c त्वम् भुवना जनयन्न् अभि क्रन्न् अपत्याय जातवेदो दशस्यन् ॥ RV_7,005.08a ताम् अग्ने अस्मे इषम् एरयस्व वैश्वानर द्युमतीं जातवेदः । RV_7,005.08c यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥ RV_7,005.09a तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व । RV_7,005.09c वैश्वानर महि नः शर्म यच्छ रुद्रेभिर् अग्ने वसुभिः सजोषाः ॥ RV_7,006.01a प्र सम्राजो असुरस्य प्रशस्तिम् पुंसः कृष्टीनाम् अनुमाद्यस्य । RV_7,006.01c इन्द्रस्येव प्र तवसस् कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥ RV_7,006.02a कविं केतुं धासिम् भानुम् अद्रेर् हिन्वन्ति शं राज्यं रोदस्योः । RV_7,006.02c पुरन्दरस्य गीर्भिर् आ विवासे ऽग्नेर् व्रतानि पूर्व्या महानि ॥ RV_7,006.03a न्य् अक्रतून् ग्रथिनो मृध्रवाचः पणींर् अश्रद्धां अवृधां अयज्ञान् । RV_7,006.03c प्र-प्र तान् दस्यूंर् अग्निर् विवाय पूर्वश् चकारापरां अयज्यून् ॥ RV_7,006.04a यो अपाचीने तमसि मदन्तीः प्राचीश् चकार नृतमः शचीभिः । RV_7,006.04c तम् ईशानं वस्वो अग्निं गृणीषे ऽनानतं दमयन्तम् पृतन्यून् ॥ RV_7,006.05a यो देह्यो अनमयद् वधस्नैर् यो अर्यपत्नीर् उषसश् चकार । RV_7,006.05c स निरुध्या नहुषो यह्वो अग्निर् विशश् चक्रे बलिहृतः सहोभिः ॥ RV_7,006.06a यस्य शर्मन्न् उप विश्वे जनास एवैस् तस्थुः सुमतिम् भिक्षमाणाः । RV_7,006.06c वैश्वानरो वरम् आ रोदस्योर् आग्निः ससाद पित्रोर् उपस्थम् ॥ RV_7,006.07a आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य । RV_7,006.07c आ समुद्राद् अवराद् आ परस्माद् आग्निर् ददे दिव आ पृथिव्याः ॥ RV_7,007.01a प्र वो देवं चित् सहसानम् अग्निम् अश्वं न वाजिनं हिषे नमोभिः । RV_7,007.01c भवा नो दूतो अध्वरस्य विद्वान् त्मना देवेषु विविदे मितद्रुः ॥ RV_7,007.02a आ याह्य् अग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः । RV_7,007.02c आ सानु शुष्मैर् नदयन् पृथिव्या जम्भेभिर् विश्वम् उशधग् वनानि ॥ RV_7,007.03a प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निर् ईळितो न होता । RV_7,007.03c आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥ RV_7,007.04a सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् । RV_7,007.04c विशाम् अधायि विश्पतिर् दुरोणे ऽग्निर् मन्द्रो मधुवचा ऋतावा ॥ RV_7,007.05a असादि वृतो वह्निर् आजगन्वान् अग्निर् ब्रह्मा नृषदने विधर्ता । RV_7,007.05c द्यौश् च यम् पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥ RV_7,007.06a एते द्युम्नेभिर् विश्वम् आतिरन्त मन्त्रं ये वारं नर्या अतक्षन् । RV_7,007.06c प्र ये विशस् तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्न् ऋतस्य ॥ RV_7,007.07a नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । RV_7,007.07c इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,008.01a इन्धे राजा सम् अर्यो नमोभिर् यस्य प्रतीकम् आहुतं घृतेन । RV_7,008.01c नरो हव्येभिर् ईळते सबाध आग्निर् अग्र उषसाम् अशोचि ॥ RV_7,008.02a अयम् उ ष्य सुमहां अवेदि होता मन्द्रो मनुषो यह्वो अग्निः । RV_7,008.02c वि भा अकः ससृजानः पृथिव्यां कृष्णपविर् ओषधीभिर् ववक्षे ॥ RV_7,008.03a कया नो अग्ने वि वसः सुवृक्तिं काम् उ स्वधाम् ऋणवः शस्यमानः । RV_7,008.03c कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥ RV_7,008.04a प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । RV_7,008.04c अभि यः पूरुम् पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥ RV_7,008.05a असन्न् इत् त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः । RV_7,008.05c स्तुतश् चिद् अग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥ RV_7,008.06a इदं वचः शतसाः संसहस्रम् उद् अग्नये जनिषीष्ट द्विबर्हाः । RV_7,008.06c शं यत् स्तोतृभ्य आपये भवाति द्युमद् अमीवचातनं रक्षोहा ॥ RV_7,008.07a नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । RV_7,008.07c इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,009.01a अबोधि जार उषसाम् उपस्थाद् धोता मन्द्रः कवितमः पावकः । RV_7,009.01c दधाति केतुम् उभयस्य जन्तोर् हव्या देवेषु द्रविणं सुकृत्सु ॥ RV_7,009.02a स सुक्रतुर् यो वि दुरः पणीनाम् पुनानो अर्कम् पुरुभोजसं नः । RV_7,009.02c होता मन्द्रो विशां दमूनास् तिरस् तमो ददृशे राम्याणाम् ॥ RV_7,009.03a अमूरः कविर् अदितिर् विवस्वान् सुसंसन् मित्रो अतिथिः शिवो नः । RV_7,009.03c चित्रभानुर् उषसाम् भात्य् अग्रे ऽपां गर्भः प्रस्व आ विवेश ॥ RV_7,009.04a ईळेन्यो वो मनुषो युगेषु समनगा अशुचज् जातवेदाः । RV_7,009.04c सुसंदृशा भानुना यो विभाति प्रति गावः समिधानम् बुधन्त ॥ RV_7,009.05a अग्ने याहि दूत्यम् मा रिषण्यो देवां अच्छा ब्रह्मकृता गणेन । RV_7,009.05c सरस्वतीम् मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान् ॥ RV_7,009.06a त्वाम् अग्ने समिधानो वसिष्ठो जरूथं हन् यक्षि राये पुरन्धिम् । RV_7,009.06c पुरुणीथा जातवेदो जरस्व यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,010.01a उषो न जारः पृथु पाजो अश्रेद् दविद्युतद् दीद्यच् छोशुचानः । RV_7,010.01c वृषा हरिः शुचिर् आ भाति भासा धियो हिन्वान उशतीर् अजीगः ॥ RV_7,010.02a स्वर् ण वस्तोर् उषसाम् अरोचि यज्ञं तन्वाना उशिजो न मन्म । RV_7,010.02c अग्निर् जन्मानि देव आ वि विद्वान् द्रवद् दूतो देवयावा वनिष्ठः ॥ RV_7,010.03a अच्छा गिरो मतयो देवयन्तीर् अग्निं यन्ति द्रविणम् भिक्षमाणाः । RV_7,010.03c सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहम् अरतिम् मानुषाणाम् ॥ RV_7,010.04a इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिर् आ वहा बृहन्तम् । RV_7,010.04c आदित्येभिर् अदितिं विश्वजन्याम् बृहस्पतिम् ऋक्वभिर् विश्ववारम् ॥ RV_7,010.05a मन्द्रं होतारम् उशिजो यविष्ठम् अग्निं विश ईळते अध्वरेषु । RV_7,010.05c स हि क्षपावां अभवद् रयीणाम् अतन्द्रो दूतो यजथाय देवान् ॥ RV_7,011.01a महां अस्य् अध्वरस्य प्रकेतो न ऋते त्वद् अमृता मादयन्ते । RV_7,011.01c आ विश्वेभिः सरथं याहि देवैर् न्य् अग्ने होता प्रथमः सदेह ॥ RV_7,011.02a त्वाम् ईळते अजिरं दूत्याय हविष्मन्तः सदम् इन् मानुषासः । RV_7,011.02c यस्य देवैर् आसदो बर्हिर् अग्ने ऽहान्य् अस्मै सुदिना भवन्ति ॥ RV_7,011.03a त्रिश् चिद् अक्तोः प्र चिकितुर् वसूनि त्वे अन्तर् दाशुषे मर्त्याय । RV_7,011.03c मनुष्वद् अग्न इह यक्षि देवान् भवा नो दूतो अभिशस्तिपावा ॥ RV_7,011.04a अग्निर् ईशे बृहतो अध्वरस्याग्निर् विश्वस्य हविषः कृतस्य । RV_7,011.04c क्रतुं ह्य् अस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥ RV_7,011.05a आग्ने वह हविरद्याय देवान् इन्द्रज्येष्ठास इह मादयन्ताम् । RV_7,011.05c इमं यज्ञं दिवि देवेषु धेहि यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,012.01a अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । RV_7,012.01c चित्रभानुं रोदसी अन्तर् उर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ RV_7,012.02a स मह्ना विश्वा दुरितानि साह्वान् अग्नि ष्टवे दम आ जातवेदाः । RV_7,012.02c स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो मघोनः ॥ RV_7,012.03a त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर् वसिष्ठाः । RV_7,012.03c त्वे वसु सुषणनानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,013.01a प्राग्नये विश्वशुचे धियन्धे ऽसुरघ्ने मन्म धीतिम् भरध्वम् । RV_7,013.01c भरे हविर् न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् ॥ RV_7,013.02a त्वम् अग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । RV_7,013.02c त्वं देवां अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा ॥ RV_7,013.03a जातो यद् अग्ने भुवना व्य् अख्यः पशून् न गोपा इर्यः परिज्मा । RV_7,013.03c वैश्वानर ब्रह्मणे विन्द गातुं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,014.01a समिधा जातवेदसे देवाय देवहूतिभिः । RV_7,014.01c हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥ RV_7,014.02a वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र । RV_7,014.02c वयं घृतेनाध्वरस्य होतर् वयं देव हविषा भद्रशोचे ॥ RV_7,014.03a आ नो देवेभिर् उप देवहूतिम् अग्ने याहि वषट्कृतिं जुषाणः । RV_7,014.03c तुभ्यं देवाय दाशतः स्याम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,015.01a उपसद्याय मीळ्हुष आस्ये जुहुता हविः । RV_7,015.01c यो नो नेदिष्ठम् आप्यम् ॥ RV_7,015.02a यः पञ्च चर्षणीर् अभि निषसाद दमे-दमे । RV_7,015.02c कविर् गृहपतिर् युवा ॥ RV_7,015.03a स नो वेदो अमात्यम् अग्नी रक्षतु विश्वतः । RV_7,015.03c उतास्मान् पात्व् अंहसः ॥ RV_7,015.04a नवं नु स्तोमम् अग्नये दिवः श्येनाय जीजनम् । RV_7,015.04c वस्वः कुविद् वनाति नः ॥ RV_7,015.05a स्पार्हा यस्य श्रियो दृशे रयिर् वीरवतो यथा । RV_7,015.05c अग्रे यज्ञस्य शोचतः ॥ RV_7,015.06a सेमां वेतु वषट्कृतिम् अग्निर् जुषत नो गिरः । RV_7,015.06c यजिष्ठो हव्यवाहनः ॥ RV_7,015.07a नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि । RV_7,015.07c सुवीरम् अग्न आहुत ॥ RV_7,015.08a क्षप उस्रश् च दीदिहि स्वग्नयस् त्वया वयम् । RV_7,015.08c सुवीरस् त्वम् अस्मयुः ॥ RV_7,015.09a उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः । RV_7,015.09c उपाक्षरा सहस्रिणी ॥ RV_7,015.10a अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः । RV_7,015.10c शुचिः पावक Ŭya÷ ॥ RV_7,015.11a स नो राधांस्य् आ भरेशानः सहसो यहो । RV_7,015.11c भगश् च दातु वार्यम् ॥ RV_7,015.12a त्वम् अग्ने वीरवद् यशो देवश् च सविता भगः । RV_7,015.12c दितिश् च दाति वार्यम् ॥ RV_7,015.13a अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः । RV_7,015.13c तपिष्ठैर् अजरो दह ॥ RV_7,015.14a अधा मही न आयस्य् अनाधृष्टो नृपीतये । RV_7,015.14c पूर् भवा शतभुजिः ॥ RV_7,015.15a त्वं नः पाह्य् अंहसो दोषावस्तर् अघायतः । RV_7,015.15c दिवा नक्तम् अदाभ्य ॥ RV_7,016.01a एना वो अग्निं नमसोर्जो नपातम् आ हुवे । RV_7,016.01c प्रियं चेतिष्ठम् अरतिं स्वध्वरं विश्वस्य दूतम् अमृतम् ॥ RV_7,016.02a स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः । RV_7,016.02c सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥ RV_7,016.03a उद् अस्य शोचिर् अस्थाद् आजुह्वानस्य मीळ्हुषः । RV_7,016.03c उद् धूमासो अरुषासो दिविस्पृशः सम् अग्निम् इन्धते नरः ॥ RV_7,016.04a तं त्वा दूतं कृण्महे यशस्तमं देवां आ वीतये वह । RV_7,016.04c विश्वा सूनो सहसो मर्तभोजना रास्व तद् यत् त्वेमहे ॥ RV_7,016.05a त्वम् अग्ने गृहपतिस् त्वं होता नो अध्वरे । RV_7,016.05c त्वम् पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥ RV_7,016.06a कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि । RV_7,016.06c आ न ऋते शिशीहि विश्वम् ऋत्विजं सुशंसो यश् च दक्षते ॥ RV_7,016.07a त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । RV_7,016.07c यन्तारो ये मघवानो जनानाम् ऊर्वान् दयन्त गोनाम् ॥ RV_7,016.08a येषाम् इळा घृतहस्ता दुरोण आं अपि प्राता निषीदति । RV_7,016.08c तांस् त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥ RV_7,016.09a स मन्द्रया च जिह्वया वह्निर् आसा विदुष्टरः । RV_7,016.09c अग्ने रयिम् मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥ RV_7,016.10a ये राधांसि ददत्य् अश्व्या मघा कामेन श्रवसो महः । RV_7,016.10c तां अंहसः पिपृहि पर्तृभिष् ट्वं शतम् पूर्भिर् यविष्ठ्य ॥ RV_7,016.11a देवो वो द्रविणोदाः पूर्णां विवष्ट्य् आसिचम् । RV_7,016.11c उद् वा सिञ्चध्वम् उप वा पृणध्वम् आद् इद् वो देव ओहते ॥ RV_7,016.12a तं होतारम् अध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत । RV_7,016.12c दधाति रत्नं विधते सुवीर्यम् अग्निर् जनाय दाशुषे ॥ RV_7,017.01 अग्ने भव सुषमिधा समिद्ध उत बर्हिर् उर्विया वि स्तृणीताम् ॥ RV_7,017.02 उत द्वार उशतीर् वि श्रयन्ताम् उत देवां उशत आ वहेह ॥ RV_7,017.03 अग्ने वीहि हविषा यक्षि देवान् स्वध्वरा कृणुहि जातवेदः ॥ RV_7,017.04 स्वध्वरा करति जातवेदा यक्षद् देवां अमृतान् पिप्रयच् च ॥ RV_7,017.05 वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्व् आशिषो नो अद्य ॥ RV_7,017.06 त्वाम् उ ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम् ॥ RV_7,017.07 ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः ॥ RV_7,018.01a त्वे ह यत् पितरश् चिन् न इन्द्र विश्वा वामा जरितारो असन्वन् । RV_7,018.01c त्वे गावः सुदुघास् त्वे ह्य् अश्वास् त्वं वसु देवयते वनिष्ठः ॥ RV_7,018.02a राजेव हि जनिभिः क्षेष्य् एवाव द्युभिर् अभि विदुष् कविः सन् । RV_7,018.02c पिशा गिरो मघवन् गोभिर् अश्वैस् त्वायतः शिशीहि राये अस्मान् ॥ RV_7,018.03a इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीर् उप स्थुः । RV_7,018.03c अर्वाची ते पथ्या राय एतु स्याम ते सुमताव् इन्द्र शर्मन् ॥ RV_7,018.04a धेनुं न त्वा सूयवसे दुदुक्षन्न् उप ब्रह्माणि ससृजे वसिष्ठः । RV_7,018.04c त्वाम् इन् मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्व् अच्छ ॥ RV_7,018.05a अर्णांसि चित् पप्रथाना सुदास इन्द्रो गाधान्य् अकृणोत् सुपारा । RV_7,018.05c शर्धन्तं शिम्युम् उचथस्य नव्यः शापं सिन्धूनाम् अकृणोद् अशस्तीः ॥ RV_7,018.06a पुरोळा इत् तुर्वशो यक्षुर् आसीद् राये मत्स्यासो निशिता अपीव । RV_7,018.06c श्रुष्टिं चक्रुर् भृगवो द्रुह्यवश् च सखा सखायम् अतरद् विषूचोः ॥ RV_7,018.07a आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः । RV_7,018.07c आ यो ऽनयत् सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन् युधा नॄन् ॥ RV_7,018.08a दुराध्यो अदितिं स्रेवयन्तो ऽचेतसो वि जगृभ्रे परुष्णीम् । RV_7,018.08c मह्नाविव्यक् पृथिवीम् पत्यमानः पशुष् कविर् अशयच् चायमानः ॥ RV_7,018.09a ईयुर् अर्थं न न्यर्थम् परुष्णीम् आशुश् चनेद् अभिपित्वं जगाम । RV_7,018.09c सुदास इन्द्रः सुतुकां अमित्रान् अरन्धयन् मानुषे वध्रिवाचः ॥ RV_7,018.10a ईयुर् गावो न यवसाद् अगोपा यथाकृतम् अभि मित्रं चितासः । RV_7,018.10c पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर् नियुतो रन्तयश् च ॥ RV_7,018.11a एकं च यो विंशतिं च श्रवस्या वैकर्णयोर् जनान् राजा न्य् अस्तः । RV_7,018.11c दस्मो न सद्मन् नि शिशाति बर्हिः शूरः सर्गम् अकृणोद् इन्द्र एषाम् ॥ RV_7,018.12a अध श्रुतं कवषं वृद्धम् अप्स्व् अनु द्रुह्युं नि वृणग् वज्रबाहुः । RV_7,018.12c वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्न् अनु त्वा ॥ RV_7,018.13a वि सद्यो विश्वा दृंहितान्य् एषाम् इन्द्रः पुरः सहसा सप्त दर्दः । RV_7,018.13c व्य् आनवस्य तृत्सवे गयम् भाग् जेष्म पूरुं विदथे मृध्रवाचम् ॥ RV_7,018.14a नि गव्यवो ऽनवो द्रुह्यवश् च षष्टिः शता सुषुपुः ष सहस्रा । RV_7,018.14c षष्टिर् वीरासो अधि षड् दुवोयु विश्वेद् इन्द्रस्य वीर्या कृतानि ॥ RV_7,018.15a इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः । RV_7,018.15c दुर्मित्रासः प्रकलविन् मिमाना जहुर् विश्वानि भोजना सुदासे ॥ RV_7,018.16a अर्धं वीरस्य शृतपाम् अनिन्द्रम् परा शर्धन्तं नुनुदे अभि क्षाम् । RV_7,018.16c इन्द्रो मन्युम् मन्युम्यो मिमाय भेजे पथो वर्तनिम् पत्यमानः ॥ RV_7,018.17a आध्रेण चित् तद् v एकं चकार सिंह्यं चित् पेत्वेना जघान । RV_7,018.17c अव स्रक्तीर् वेश्यावृश्चद् इन्द्रः प्रायच्छद् विश्वा भोजना सुदासे ॥ RV_7,018.18a शश्वन्तो हि शत्रवो रारधुष् टे भेदस्य चिच् छर्धतो विन्द रन्धिम् । RV_7,018.18c मर्तां एन स्तुवतो यः कृणोति तिग्मं तस्मिन् नि जहि वज्रम् इन्द्र ॥ RV_7,018.19a आवद् इन्द्रं यमुना तृत्सवश् च प्रात्र भेदं सर्वताता मुषायत् । RV_7,018.19c अजासश् च शिग्रवो यक्षवश् च बलिं शीर्षाणि जभ्रुर् अश्व्यानि ॥ RV_7,018.20a न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः । RV_7,018.20c देवकं चिन् मान्यमानं जघन्थाव त्मना बृहतः शम्बरम् भेत् ॥ RV_7,018.21a प्र ये गृहाद् अममदुस् त्वाया पराशरः शतयातुर् वसिष्ठः । RV_7,018.21c न ते भोजस्य सख्यम् मृषन्ताधा सूरिभ्यः सुदिना व्य् उच्छान् ॥ RV_7,018.22a द्वे नप्तुर् देववतः शते गोर् द्वा रथा वधूमन्ता सुदासः । RV_7,018.22c अर्हन्न् अग्ने पैजवनस्य दानं hoteva sadma pary emi rebhan || RV_7,018.23a चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके । RV_7,018.23c ऋज्रासो मा पृथिविष्ठाः सुदासस् तोकं तोकाय श्रवसे वहन्ति ॥ RV_7,018.24a यस्य श्रवो रोदसी अन्तर् उर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता । RV_7,018.24c sapted इन्द्रं न स्रवतो गृणन्ति नि युध्यामधिम् अशिशाद् अभीके ॥ RV_7,018.25a इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः । RV_7,018.25c अविष्टना पैजवनस्य केतं दूणाशं क्षत्रम् अजरं दुवोयु ॥ RV_7,019.01a यस् तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश् च्यावयति प्र विश्वाः । RV_7,019.01c यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥ RV_7,019.02a त्वं ह त्यद् इन्द्र कुत्सम् आवः शुश्रूषमाणस् तन्वा समर्ये । RV_7,019.02c दासं यच् छुष्णं कुयवं न्य् अस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥ RV_7,019.03a त्वं धृष्णो धृषता वीतहव्यम् प्रावो विश्वाभिर् ऊतिभिः सुदासम् । RV_7,019.03c प्र पौरुकुत्सिं त्रसदस्युम् आवः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥ RV_7,019.04a त्वं नृभिर् नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि । RV_7,019.04c त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥ RV_7,019.05a तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरो नवतिं च सद्यः । RV_7,019.05c निवेशने शततमाविवेषीर् अहञ् च वृत्रं नमुचिम् उताहन् ॥ RV_7,019.06a सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे । RV_7,019.06c वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥ RV_7,019.07a मा ते अस्यां सहसावन् परिष्टाव् अघाय भूम हरिवः परादै । RV_7,019.07c त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥ RV_7,019.08a प्रियास इत् ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः । RV_7,019.08c नि तुर्वशं नि याद्वं शिशीह्य् अतिथिग्वाय शंस्यं करिष्यन् ॥ RV_7,019.09a सद्यश् चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्य् उक्थशास उक्था । RV_7,019.09c ये ते हवेभिर् वि पणींर् अदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥ RV_7,019.10a एते स्तोमा नरां नृतम तुभ्यम् अस्मद्र्यञ्चो ददतो मघानि । RV_7,019.10c तेषाम् इन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो ऽविता च नृणाम् ॥ RV_7,019.11a नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस् तन्वा वावृधस्व । RV_7,019.11c उप नो वाजान् मिमीह्य् उप स्तीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,020.01a उग्रो जज्ञे वीर्याय svadhÃvä चक्रिर् अपो नर्यो यत् करिष्यन् । RV_7,020.01c जग्मिर् युवा नृषदनम् अवोभिस् त्राता न इन्द्र एनसो महश् चित् ॥ RV_7,020.02a हन्ता वृत्रम् इन्द्रः शूशुवानः प्रावीन् नु वीरो जरितारम् ऊती । RV_7,020.02c कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुर् आ दाशुषे भूत् ॥ RV_7,020.03a युध्मो अनर्वा खजकृत् समद्वा शूरः satrëì जनुषेम् अषाळ्हः । RV_7,020.03c व्य् आस इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥ RV_7,020.04a उभे चिद् इन्द्र रोदसी महित्वा पप्राथ तविषीभिस् तुविष्मः । RV_7,020.04c नि वज्रम् इन्द्रो हरिवान् मिमिक्षन् सम् अन्धसा मदेषु वा उवोच ॥ RV_7,020.05a वृषा जजान वृषणं रणाय तम् उ चिन् नारी नर्यं ससूव । RV_7,020.05c प्र यः सेनानीर् अध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥ RV_7,020.06a नू चित् स भ्रेषते जनो न रेषन् मनो यो अस्य घोरम् आविवासात् । RV_7,020.06c यज्ञैर् य इन्द्रे दधते दुवांसि क्षयत् स राय ऋतपा ऋतेजाः ॥ RV_7,020.07a यद् इन्द्र पूर्वो अपराय शिक्षन्न् अयज् ज्यायान् कनीयसो देष्णम् । RV_7,020.07c अमृत इत् पर्य् आसीत दूरम् आ चित्र चित्र्यम् भरा रयिं नः ॥ RV_7,020.08a यस् त इन्द्र प्रियो जनो ददाशद् असन् निरेके अद्रिवः सखा ते । RV_7,020.08c वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥ RV_7,020.09a एष स्तोमो अचिक्रदद् वृषा त उत स्तामुर् मघवन्न् अक्रपिष्ट । RV_7,020.09c रायस् कामो जरितारं त आगन् त्वम् अङ्ग शक्र वस्व आ शको नः ॥ RV_7,020.10a स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति । RV_7,020.10c वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,021.01a असावि देवं गोऋजीकम् अन्धो न्य् अस्मिन्न् इन्द्रो जनुषेम् उवोच । RV_7,021.01c बोधामसि त्वा हर्यश्व यज्ञैर् बोधा न स्तोमम् अन्धसो मदेषु ॥ RV_7,021.02a प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः । RV_7,021.02c न्य् उ भ्रियन्ते यशसो गृभाद् आ दूरौपब्दो वृषणो नृषाचः ॥ RV_7,021.03a त्वम् इन्द्र स्रवितवा अपस् कः परिष्ठिता अहिना शूर पूर्वीः । RV_7,021.03c त्वद् वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥ RV_7,021.04a भीमो विवेषायुधेभिर् एषाम् अपांसि विश्वा नर्याणि विद्वान् । RV_7,021.04c इन्द्रः पुरो जर्हृषाणो वि दूधोद् वि वज्रहस्तो महिना जघान ॥ RV_7,021.05a न यातव इन्द्र जूजुवुर् नो न वन्दना शविष्ठ वेद्याभिः । RV_7,021.05c स शर्धद् अर्यो विषुणस्य जन्तोर् मा शिश्नदेवा अपि गुर् ऋतं नः ॥ RV_7,021.06a अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानं रजांसि । RV_7,021.06c स्वेना हि वृत्रं शवसा जघन्थ न शत्रुर् अन्तं विविदद् युधा ते ॥ RV_7,021.07a देवाश् चित् ते असुर्याय पूर्वे ऽनु क्षत्राय ममिरे सहांसि । RV_7,021.07c इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥ RV_7,021.08a कीरिश् चिद् धि त्वाम् अवसे जुहावेशानम् इन्द्र सौभगस्य भूरेः । RV_7,021.08c अवो बभूथ शतमूते अस्मे अभिक्षत्तुस् त्वावतो वरूता ॥ RV_7,021.09a सखायस् त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र । RV_7,021.09c वन्वन्तु स्मा ते ऽवसा समीके ऽभीतिम् अर्यो वनुषां शवांसि ॥ RV_7,021.10a स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति । RV_7,021.10c वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,022.01a पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । RV_7,022.01c सोतुर् बाहुभ्यां सुयतो नार्वा ॥ RV_7,022.02a यस् ते मदो युज्यश् चारुर् अस्ति येन वृत्राणि हर्यश्व हंसि । RV_7,022.02c स त्वाम् इन्द्र प्रभूवसो ममत्तु ॥ RV_7,022.03a बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । RV_7,022.03c इमा ब्रह्म सधमादे जुषस्व ॥ RV_7,022.04a श्रुधी हवं विपिपानस्याद्रेर् बोधा विप्रस्यार्चतो मनीषाम् । RV_7,022.04c कृष्वा दुवांस्य् अन्तमा सचेमा ॥ RV_7,022.05a न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिम् असुर्यस्य विद्वान् । RV_7,022.05c सदा ते नाम स्वयशो विवक्मि ॥ RV_7,022.06a भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वाम् इत् । RV_7,022.06c मारे अस्मन् मघवञ् ज्योक् कः ॥ RV_7,022.07a तुभ्येद् इमा सवना शूर विश्वा तुभ्यम् ब्रह्माणि वर्धना कृणोमि । RV_7,022.07c त्वं नृभिर् हव्यो विश्वधासि ॥ RV_7,022.08a नू चिन् नु ते मन्यमानस्य दस्मोद् अश्नुवन्ति महिमानम् उग्र । RV_7,022.08c न वीर्यम् इन्द्र ते न राधः ॥ RV_7,022.09a ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः । RV_7,022.09c अस्मे ते सन्तु सख्या शिवानि यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,023.01a उद् उ ब्रह्माण्य् ऐरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । RV_7,023.01c आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥ RV_7,023.02a अयामि घोष इन्द्र देवजामिर् इरज्यन्त यच् छुरुधो विवाचि । RV_7,023.02c नहि स्वम् आयुश् चिकिते जनेषु तानीद् अंहांस्य् अति पर्ष्य् अस्मान् ॥ RV_7,023.03a युजे रथं गवेषणं हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः । RV_7,023.03c वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती जघन्वान् ॥ RV_7,023.04a आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त इन्द्र । RV_7,023.04c याहि वायुर् न नियुतो नो अच्छा त्वं हि धीभिर् दयसे वि वाजान् ॥ RV_7,023.05a ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे । RV_7,023.05c एको देवत्रा दयसे हि मर्तान् अस्मिञ् छूर सवने मादयस्व ॥ RV_7,023.06a एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः । RV_7,023.06c स न स्तुतो वीरवद् धातु गोमद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,024.01a योनिष् ट इन्द्र सदने अकारि तम् आ नृभिः पुरुहूत प्र याहि । RV_7,024.01c असो यथा नो ऽविता वृधे च ददो वसूनि ममदश् च सोमैः ॥ RV_7,024.02a गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि । RV_7,024.02c विसृष्टधेना भरते सुवृक्तिर् इयम् इन्द्रं जोहुवती मनीषा ॥ RV_7,024.03a आ नो दिव आ पृथिव्या ऋजीषिन्न् इदम् बर्हिः सोमपेयाय याहि । RV_7,024.03c वहन्तु त्वा हरयो मद्र्यञ्चम् आङ्गूषम् अच्छा तवसम् मदाय ॥ RV_7,024.04a आ नो विश्वाभिर् ऊतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि । RV_7,024.04c वरीवृजत् स्थविरेभिः सुशिप्रास्मे दधद् वृषणं शुष्मम् इन्द्र ॥ RV_7,024.05a एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्न् अधायि । RV_7,024.05c इन्द्र त्वायम् अर्क ईट्टे वसूनां दिवीव द्याम् अधि नः श्रोमतं धाः ॥ RV_7,024.06a एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । RV_7,024.06c इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,025.01a आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः । RV_7,025.01c पताति दिद्युन् नर्यस्य बाह्वोर् मा ते मनो विष्वद्र्यग् वि चारीत् ॥ RV_7,025.02a नि दुर्ग इन्द्र श्नथिह्य् अमित्रां अभि ये नो मर्तासो अमन्ति । RV_7,025.02c आरे तं शंसं कृणुहि निनित्सोर् आ नो भर सम्भरणं वसूनाम् ॥ RV_7,025.03a शतं ते शिप्रिन्न् ऊतयः सुदासे सहस्रं शंसा उत रातिर् अस्तु । RV_7,025.03c जहि वधर् वनुषो मर्त्यस्यास्मे द्युम्नम् अधि रत्नं च धेहि ॥ RV_7,025.04a त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतो ऽवितुः शूर रातौ । RV_7,025.04c विश्वेद् अहानि तविषीव उग्रं ओकः कृणुष्व हरिवो न मर्धीः ॥ RV_7,025.05a कुत्सा एते हर्यश्वाय शूषम् इन्द्रे सहो देवजूतम् इयानाः । RV_7,025.05c सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥ RV_7,025.06a एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । RV_7,025.06c इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,026.01a न सोम इन्द्रम् असुतो ममाद नाब्रह्माणो मघवानं सुतासः । RV_7,026.01c तस्मा उक्थं जनये यज् जुजोषन् नृवन् नवीयः शृणवद् यथा नः ॥ RV_7,026.02a उक्थ-उक्थे सोम इन्द्रम् ममाद नीथे-नीथे मघवानं सुतासः । RV_7,026.02c यद् ईं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥ RV_7,026.03a चकार ता कृणवन् नूनम् अन्या यानि ब्रुवन्ति वेधसः सुतेषु । RV_7,026.03c जनीर् इव पतिर् एकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ॥ RV_7,026.04a एवा तम् आहुर् उत शृण्व इन्द्र एको विभक्ता तरणिर् मघानाम् । RV_7,026.04c मिथस्तुर ऊतयो यस्य पूर्वीर् अस्मे भद्राणि सश्चत प्रियाणि ॥ RV_7,026.05a एवा वसिष्ठ इन्द्रम् ऊतये नॄन् कृष्टीनां वृषभं सुते गृणाति । RV_7,026.05c सहस्रिण उप नो माहि वाजान् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,027.01a इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः । RV_7,027.01c शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥ RV_7,027.02a य इन्द्र शुष्मो मघवन् ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः । RV_7,027.02c त्वं हि दृळ्हा मघवन् विचेता अपा वृधि परिवृतं न राधः ॥ RV_7,027.03a इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं यद् अस्ति । RV_7,027.03c ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक् ॥ RV_7,027.04a नू चिन् न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती । RV_7,027.04c अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥ RV_7,027.05a नू इन्द्र राये वरिवस् कृधी न आ ते मनो ववृत्याम मघाय । RV_7,027.05c गोमद् अश्वावद् रथवद् व्यन्तो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,028.01a ब्रह्मा ण इन्द्रोप याहि विद्वान् arväcas ते हरयः सन्तु युक्ताः । RV_7,028.01c विश्वे चिद् धि त्वा विहवन्त मर्ता अस्माकम् इच् छृणुहि विश्वमिन्व ॥ RV_7,028.02a हवं त इन्द्र महिमा व्य् आनड् ब्रह्म यत् पासि शवसिन्न् ऋषीणाम् । RV_7,028.02c आ यद् वज्रं दधिषे हस्त उग्र घोरः सन् क्रत्वा जनिष्ठा अषाळ्हः ॥ RV_7,028.03a तव प्रणीतीन्द्र जोहुवानान् सं यन् नॄन् न रोदसी निनेथ । RV_7,028.03c महे क्षत्राय शवसे हि जज्ञे ऽतूतुजिं चित् तूतुजिर् अशिश्नत् ॥ RV_7,028.04a एभिर् न इन्द्राहभिर् दशस्य दुर्मित्रासो हि क्षितयः पवन्ते । RV_7,028.04c प्रति यच् चष्टे अनृतम् अनेना अव द्विता वरुणो मायी नः सात् ॥ RV_7,028.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,028.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,029.01a अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस् तदोकाः । RV_7,029.01c पिबा त्व् अस्य सुषुतस्य चारोर् ददो मघानि मघवन्न् इयानः ॥ RV_7,029.02a ब्रह्मन् वीर ब्रह्मकृतिं जुषाणो ऽर्वाचीनो हरिभिर् याहि तूयम् । RV_7,029.02c अस्मिन्न् ऊ षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥ RV_7,029.03a का ते अस्त्य् अरङ्कृतिः सूक्तैः कदा नूनं ते मघवन् दाशेम । RV_7,029.03c विश्वा मतीर् आ ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥ RV_7,029.04a उतो घा ते पुरुष्या इद् आसन् येषाम् पूर्वेषाम् अशृणोर् ऋषीणाम् । RV_7,029.04c अधाहं त्वा मघवञ् जोहवीमि त्वं न इन्द्रासि प्रमतिः piteva ॥ RV_7,029.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,029.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,030.01a आ नो देव शवसा याहि शुष्मिन् भवा वृध इन्द्र रायो अस्य । RV_7,030.01c महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥ RV_7,030.02a हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ । RV_7,030.02c त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥ RV_7,030.03a अहा यद् इन्द्र सुदिना व्युच्छान् दधो यत् केतुम् उपमं समत्सु । RV_7,030.03c न्य् अग्निः सीदद् असुरो न होता हुवानो अत्र सुभगाय देवान् ॥ RV_7,030.04a वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि । RV_7,030.04c यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणाम् अश्नवन्त ॥ RV_7,030.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,030.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,031.01a प्र व इन्द्राय मादनं हर्यश्वाय गायत । RV_7,031.01c सखायः सोमपाव्ने ॥ RV_7,031.02a शंसेद् उक्थं सुदानव उत द्युक्षं यथा नरः । RV_7,031.02c चकृमा सत्यराधसे ॥ RV_7,031.03a त्वं न इन्द्र वाजयुस् त्वं गव्युः शतक्रतो । RV_7,031.03c त्वं हिरण्ययुर् वसो ॥ RV_7,031.04a वयम् इन्द्र त्वायवो ऽभि प्र णोनुमो वृषन् । RV_7,031.04c विद्धी त्व् अस्य नो वसो ॥ RV_7,031.05a मा नो निदे च वक्तवे ऽर्यो रन्धीर् अराव्णे । RV_7,031.05c त्वे अपि क्रतुर् मम ॥ RV_7,031.06a त्वं वर्मासि सप्रथः पुरोयोधश् च वृत्रहन् । RV_7,031.06c त्वया प्रति ब्रुवे युजा ॥ RV_7,031.07a महां उतासि यस्य ते ऽनु स्वधावरी सहः । RV_7,031.07c मम्नाते इन्द्र रोदसी ॥ RV_7,031.08a तं त्वा मरुत्वती परि भुवद् वाणी सयावरी । RV_7,031.08c नक्षमाणा सह द्युभिः ॥ RV_7,031.09a ऊर्ध्वासस् त्वान्व् इन्दवो भुवन् दस्मम् उप द्यवि । RV_7,031.09c सं ते नमन्त कृष्टयः ॥ RV_7,031.10a प्र वो महे महिवृधे भरध्वम् प्रचेतसे प्र सुमतिं कृणुध्वम् । RV_7,031.10c विशः पूर्वीः प्र चरा चर्षणिप्राः ॥ RV_7,031.11a उरुव्यचसे महिने सुवृक्तिम् इन्द्राय ब्रह्म जनयन्त विप्राः । RV_7,031.11c तस्य व्रतानि न मिनन्ति धीराः ॥ RV_7,031.12a इन्द्रं वाणीर् अनुत्तमन्युम् एव सत्रा राजानं दधिरे सहध्यै । RV_7,031.12c हर्यश्वाय बर्हया सम् आपीन् ॥ RV_7,032.01a मो षु त्वा वाघतश् चनारे अस्मन् नि रीरमन् । RV_7,032.01c आरात्ताच् चित् सधमादं न आ गहीह वा सन्न् उप श्रुधि ॥ RV_7,032.02a इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । RV_7,032.02c इन्द्रे कामं जरितारो वसूयवो रथे न पादम् आ दधुः ॥ RV_7,032.03 रायस्कामो वज्रहस्तं सुदक्षिणम् पुत्रो न पितरं हुवे ॥ RV_7,032.04a इम इन्द्राय सुन्विरे सोमासो दध्याशिरः । RV_7,032.04c तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्य् ओक आ ॥ RV_7,032.05a श्रवच् छ्रुत्कर्ण ईयते वसूनां नू चिन् नो मर्धिषद् गिरः । RV_7,032.05c सद्यश् चिद् यः सहस्राणि शता ददन् नकिर् दित्सन्तम् आ मिनत् ॥ RV_7,032.06a स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः । RV_7,032.06c यस् ते गभीरा सवनानि वृत्रहन् सुनोत्य् आ च धावति ॥ RV_7,032.07a भवा वरूथम् मघवन् मघोनां यत् समजासि शर्धतः । RV_7,032.07c वि त्वाहतस्य वेदनम् भजेमह्य् आ दूणाशो भरा गयम् ॥ RV_7,032.08a सुनोता सोमपाव्ने सोमम् इन्द्राय वज्रिणे । RV_7,032.08c पचता पक्तीर् अवसे कृणुध्वम् इत् पृणन्न् इत् पृणते मयः ॥ RV_7,032.09a मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे । RV_7,032.09c तरणिर् इज् जयति क्षेति पुष्यति न देवासः कवत्नवे ॥ RV_7,032.10a नकिः सुदासो रथम् पर्य् आस न रीरमत् । RV_7,032.10c इन्द्रो यस्याविता यस्य मरुतो गमत् स गोमति व्रजे ॥ RV_7,032.11a गमद् वाजं वाजयन्न् इन्द्र मर्त्यो यस्य त्वम् अविता भुवः । RV_7,032.11c अस्माकम् बोध्य् अविता रथानाम् अस्माकं शूर नृणाम् ॥ RV_7,032.12a उद् इन् न्व् अस्य रिच्यते ऽंशो धनं न जिग्युषः । RV_7,032.12c य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥ RV_7,032.13a मन्त्रम् अखर्वं सुधितं सुपेशसं दधात यज्ञियेष्व् आ । RV_7,032.13c पूर्वीश् चन प्रसितयस् तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥ RV_7,032.14a कस् तम् इन्द्र त्वावसुम् आ मर्त्यो दधर्षति । RV_7,032.14c श्रद्धा इत् ते मघवन् पार्ये दिवि वाजी वाजं सिषासति ॥ RV_7,032.15a मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु । RV_7,032.15c तव प्रणीती हर्यश्व सूरिभिर् विश्वा तरेम दुरिता ॥ RV_7,032.16a तवेद् इन्द्रावमं वसु त्वम् पुष्यसि मध्यमम् । RV_7,032.16c सत्रा विश्वस्य परमस्य राजसि नकिष् ट्वा गोषु वृण्वते ॥ RV_7,032.17a त्वं विश्वस्य धनदा असि श्रुतो य ईम् भवन्त्य् आजयः । RV_7,032.17c तवायं विश्वः पुरुहूत पार्थिवो ऽवस्युर् नाम भिक्षते ॥ RV_7,032.18a यद् इन्द्र यावतस् त्वम् एतावद् अहम् ईशीय । RV_7,032.18c स्तोतारम् इद् दिधिषेय रदावसो न पापत्वाय रासीय ॥ RV_7,032.19a शिक्षेयम् in mahayate dive-dive राय आ कुहचिद्विदे । RV_7,032.19c नहि त्वद् अन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥ RV_7,032.20a तरणिर् इत् सिषासति वाजम् पुरन्ध्या युजा । RV_7,032.20c आ व इन्द्रम् पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥ RV_7,032.21a न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर् नशत् । RV_7,032.21c सुशक्तिर् इन् मघवन् तुभ्यम् मावते देष्णं यत् पार्ये दिवि ॥ RV_7,032.22a अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । RV_7,032.22c ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥ RV_7,032.23a न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । RV_7,032.23c अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥ RV_7,032.24a अभी षतस् तद् आ भरेन्द्र ज्यायः कनीयसः । RV_7,032.24c पुरूवसुर् हि मघवन् सनाद् असि भरे-भरे च हव्यः ॥ RV_7,032.25a परा णुदस्व मघवन्न् अमित्रान् सुवेदा नो वसू कृधि । RV_7,032.25c अस्माकम् बोध्य् अविता महाधने भवा वृधः सखीनाम् ॥ RV_7,032.26a इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । RV_7,032.26c शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि ॥ RV_7,032.27a मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः । RV_7,032.27c त्वया वयम् प्रवतः शश्वतीर् अपो ऽति शूर तरामसि ॥ RV_7,033.01a श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियञ्जिन्वासो अभि हि प्रमन्दुः । RV_7,033.01c उत्तिष्ठन् वोचे परि बर्हिषो नॄन् न मे दूराद् अवितवे वसिष्ठाः ॥ RV_7,033.02a दूराद् इन्द्रम् अनयन्न् आ सुतेन तिरो वैशन्तम् अति पान्तम् उग्रम् । RV_7,033.02c पाशद्युम्नस्य वायतस्य सोमात् सुताद् इन्द्रो ऽवृणीता वसिष्ठान् ॥ RV_7,033.03a एवेन् नु कं सिन्धुम् एभिस् ततारेवेन् नु कम् भेदम् एभिर् जघान । RV_7,033.03c एवेन् नु कं दाशराज्ञे सुदासम् प्रावद् इन्द्रो ब्रह्मणा वो वसिष्ठाः ॥ RV_7,033.04a जुष्टी नरो ब्रह्मणा वः पितॄणाम् अक्षम् अव्ययं न किला रिषाथ । RV_7,033.04c यच् छक्वरीषु बृहता रवेणेन्द्रे शुष्मम् अदधाता वसिष्ठाः ॥ RV_7,033.05a उद् द्याम् इवेत् तृष्णजो नाथितासो ऽदीधयुर् दाशराज्ञे वृतासः । RV_7,033.05c वसिष्ठस्य स्तुवत इन्द्रो अश्रोद् उरुं तृत्सुभ्यो अकृणोद् उ लोकम् ॥ RV_7,033.06a दण्डा इवेद् गोअजनास आसन् परिच्छिन्ना भरता अर्भकासः । RV_7,033.06c अभवच् च पुरएता वसिष्ठ आद् इत् तृत्सूनां विशो अप्रथन्त ॥ RV_7,033.07a त्रयः कृण्वन्ति भुवनेषु रेतस् तिस्रः प्रजा आर्या ज्योतिरग्राः । RV_7,033.07c त्रयो घर्मास उषसं सचन्ते सर्वां इत् तां अनु विदुर् वसिष्ठाः ॥ RV_7,033.08a सूर्यस्येव वक्षथो ज्योतिर् एषां समुद्रस्येव महिमा गभीरः । RV_7,033.08c वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥ RV_7,033.09a त इन् निण्यं हृदयस्य प्रकेतैः सहस्रवल्शम् अभि सं चरन्ति । RV_7,033.09c यमेन ततम् परिधिं वयन्तो ऽप्सरस उप सेदुर् वसिष्ठाः ॥ RV_7,033.10a विद्युतो ज्योतिः परि संजिहानम् मित्रावरुणा यद् अपश्यतां त्वा । RV_7,033.10c तत् ते जन्मोतैकं वसिष्ठागस्त्यो यत् त्वा विश आजभार ॥ RV_7,033.11a उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन् मनसो ऽधि जातः । RV_7,033.11c द्रप्सं स्कन्नम् ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥ RV_7,033.12a स प्रकेत उभयस्य प्रविद्वान् सहस्रदान उत वा सदानः । RV_7,033.12c यमेन ततम् परिधिं वयिष्यन्न् अप्सरसः परि जज्ञे वसिष्ठः ॥ RV_7,033.13a सत्रे ह जाताव् इषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् । RV_7,033.13c ततो ह मान उद् इयाय मध्यात् ततो जातम् ऋषिम् आहुर् वसिष्ठम् ॥ RV_7,033.14a उक्थभृतं सामभृतम् बिभर्ति ग्रावाणम् बिभ्रत् प्र वदात्य् अग्रे । RV_7,033.14c उपैनम् आध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥ RV_7,034.01 प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाजी ॥ RV_7,034.02 विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्य् आपो अध क्षरन्तीः ॥ RV_7,034.03 आपश् चिद् अस्मै पिन्वन्त पृथ्वीर् वृत्रेषु शूरा मंसन्त उग्राः ॥ RV_7,034.04 आ धूर्ष्व् अस्मै दधाताश्वान् इन्द्रो न वज्री हिरण्यबाहुः ॥ RV_7,034.05 अभि प्र स्थाताहेव यज्ञं यातेव पत्मन् त्मना हिनोत ॥ RV_7,034.06 त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ॥ RV_7,034.07 उद् अस्य शुष्माद् भानुर् नार्त बिभर्ति भारम् पृथिवी न भूम ॥ RV_7,034.08 ह्वयामि देवां अयातुर् अग्ने साधन्न् ऋतेन धियं दधामि ॥ RV_7,034.09 अभि वो देवीं धियं दधिध्वम् प्र वो देवत्रा वाचं कृणुध्वम् ॥ RV_7,034.10 आ चष्ट आसाम् पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥ RV_7,034.11 राजा rëÂrÃnÃm पेशो नदीनाम् अनुत्तम् अस्मै क्षत्रं विश्वायु ॥ RV_7,034.12 अविष्टो अस्मान् विश्वासु विक्ष्व् अद्युं कृणोत शंसं निनित्सोः ॥ RV_7,034.13 व्य् एतु दिद्युद् द्विषाम् अशेवा युयोत विष्वग् रपस् तनूनाम् ॥ RV_7,034.14 अवीन् नो अग्निर् हव्यान् नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥ RV_7,034.15 सजूर् देवेभिर् अपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥ RV_7,034.16 अब्जाम् उक्थैर् अहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् ॥ RV_7,034.17 मा नो ऽहिर् बुध्न्यो रिषे धान् मा यज्ञो अस्य स्रिधद् ऋतायोः ॥ RV_7,034.18 उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः ॥ RV_7,034.19 तपन्ति शत्रुं स्वर् ण भूमा महासेनासो अमेभिर् एषाम् ॥ RV_7,034.20 आ यन् नः पत्नीर् गमन्त्य् अच्छा त्वष्टा सुपाणिर् दधातु वीरान् ॥ RV_7,034.21 प्रति न स्तोमं त्वष्टा जुषेत स्याद् अस्मे अरमतिर् वसूयुः ॥ RV_7,034.22a ता नो रासन् रातिषाचो वसून्य् आ रोदसी वरुणानी शृणोतु । RV_7,034.22c वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥ RV_7,034.23a तन् नो रायः पर्वतास् तन् न आपस् तद् रातिषाच ओषधीर् उत द्यौः । RV_7,034.23c वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥ RV_7,034.24a अनु तद् उर्वी रोदसी जिहाताम् अनु द्युक्षो वरुण इन्द्रसखा । RV_7,034.24c अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥ RV_7,034.25a तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त । RV_7,034.25c शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,035.01a शं न इन्द्राग्नी भवताम् अवोभिः शं न इन्द्रावरुणा रातहव्या । RV_7,035.01c शम् इन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥ RV_7,035.02a शं नो भगः शम् उ नः शंसो अस्तु शं नः पुरन्धिः शम् उ सन्तु रायः । RV_7,035.02c शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥ RV_7,035.03a शं नो धाता शम् उ धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । RV_7,035.03c शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥ RV_7,035.04a शं नो अग्निर् ज्योतिरनीको अस्तु शं नो मित्रावरुणाव् अश्विना शम् । RV_7,035.04c शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥ RV_7,035.05a शं नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षं दृशये नो अस्तु । RV_7,035.05c शं न ओषधीर् वनिनो भवन्तु शं नो रजसस् पतिर् अस्तु जिष्णुः ॥ RV_7,035.06a शं न इन्द्रो वसुभिर् देवो अस्तु शम् आदित्येभिर् वरुणः सुशंसः । RV_7,035.06c शं नो रुद्रो रुद्रेभिर् jalëa÷ शं नस् त्वष्टा ग्नाभिर् इह शृणोतु ॥ RV_7,035.07a शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शम् उ सन्तु यज्ञाः । RV_7,035.07c शं नः स्वरूणाम् मितयो भवन्तु शं नः प्रस्वः शम् v अस्तु वेदिः ॥ RV_7,035.08a शं नः सूर्य उरुचक्षा उद् एतु शं नश् चतस्रः प्रदिशो भवन्तु । RV_7,035.08c शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शम् उ सन्त्व् आपः ॥ RV_7,035.09a शं नो अदितिर् भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । RV_7,035.09c शं नो विष्णुः शम् उ पूषा नो अस्तु शं नो भवित्रं शम् v अस्तु वायुः ॥ RV_7,035.10a शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । RV_7,035.10c शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिर् अस्तु शम्भुः ॥ RV_7,035.11a शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिर् अस्तु । RV_7,035.11c शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥ RV_7,035.12a शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शम् उ सन्तु गावः । RV_7,035.12c शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥ RV_7,035.13a शं नो अज एकपाद् देवो अस्तु शं नो ऽहिर् बुध्न्यः शं समुद्रः । RV_7,035.13c शं नो अपां नपात् पेरुर् अस्तु शं नः पृश्निर् भवतु देवगोपा ॥ RV_7,035.14a आदित्या रुद्रा वसवो जुषन्तेदम् ब्रह्म क्रियमाणं नवीयः । RV_7,035.14c शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥ RV_7,035.15a ये देवानां यज्ञिया यज्ञियानाम् मनोर् यजत्रा अमृता ऋतज्ञाः । RV_7,035.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,036.01a प्र ब्रह्मैतु सदनाद् ऋतस्य वि रश्मिभिः ससृजे सूर्यो गाः । RV_7,036.01c वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकम् अध्य् एधे अग्निः ॥ RV_7,036.02a इमां वाम् मित्रावरुणा सुवृक्तिम् इषं न कृण्वे असुरा नवीयः । RV_7,036.02c इनो वाम् अन्यः पदवीर् अदब्धो जनं च मित्रो यतति ब्रुवाणः ॥ RV_7,036.03a आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः । RV_7,036.03c महो दिवः सदने जायमानो ऽचिक्रदद् वृषभः सस्मिन्न् ऊधन् ॥ RV_7,036.04a गिरा य एता युनजद् धरी त इन्द्र प्रिया सुरथा शूर धायू । RV_7,036.04c प्र यो मन्युं रिरिक्षतो मिनात्य् आ सुक्रतुम् अर्यमणं ववृत्याम् ॥ RV_7,036.05a यजन्ते अस्य सख्यं वयश् च नमस्विनः स्व ऋतस्य धामन् । RV_7,036.05c वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥ RV_7,036.06a आ यत् साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता । RV_7,036.06c याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥ RV_7,036.07a उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनो ऽवन्तु । RV_7,036.07c मा नः परि ख्यद् अक्षरा चरन्त्य् अवीवृधन् युज्यं ते रयिं नः ॥ RV_7,036.08a प्र वो महीम् अरमतिं कृणुध्वम् प्र पूषणं विदथ्यं न वीरम् । RV_7,036.08c भगं धियो ऽवितारं नो अस्याः सातौ वाजं रातिषाचम् पुरन्धिम् ॥ RV_7,036.09a अच्छायं वो मरुतः श्लोक एत्व् अच्छा विष्णुं निषिक्तपाम् अवोभिः । RV_7,036.09c उत प्रजायै गृणते वयो धुर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,037.01a आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः । RV_7,037.01c अभि त्रिपृष्ठैः सवनेषु सोमैर् मदे सुशिप्रा महभिः पृणध्वम् ॥ RV_7,037.02a यूयं ह रत्नम् मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् । RV_7,037.02c सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर् दयध्वम् ॥ RV_7,037.03a उवोचिथ हि मघवन् देष्णम् महो अर्भस्य वसुनो विभागे । RV_7,037.03c उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥ RV_7,037.04a त्वम् इन्द्र स्वयशा ऋभुक्षा वाजो न साधुर् अस्तम् एष्य् ऋक्वा । RV_7,037.04c वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥ RV_7,037.05a सनितासि प्रवतो दाशुषे चिद् याभिर् विवेषो हर्यश्व धीभिः । RV_7,037.05c ववन्मा नु ते युज्याभिर् ऊती कदा न इन्द्र राय आ दशस्येः ॥ RV_7,037.06a वासयसीव वेधसस् त्वं नः कदा न इन्द्र वचसो बुबोधः । RV_7,037.06c अस्तं तात्या धिया रयिं सुवीरम् पृक्षो नो अर्वा न्य् उहीत वाजी ॥ RV_7,037.07a अभि यं देवी निरृतिश् चिद् ईशे नक्षन्त इन्द्रं शरदः सुपृक्षः । RV_7,037.07c उप त्रिबन्धुर् जरदष्टिम् एत्य् अस्ववेशं यं कृणवन्त मर्ताः ॥ RV_7,037.08a आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ । RV_7,037.08c सदा नो दिव्यः पायुः सिषक्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,038.01a उद् उ ष्य देवः सविता ययाम हिरण्ययीम् अमतिं याम् अशिश्रेत् । RV_7,038.01c नूनम् भगो हव्यो मानुषेभिर् वि यो रत्ना पुरूवसुर् दधाति ॥ RV_7,038.02a उद् उ तिष्ठ सवितः श्रुध्य् अस्य हिरण्यपाणे प्रभृताव् ऋतस्य । RV_7,038.02c व्य् उर्वीम् पृथ्वीम् अमतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥ RV_7,038.03a अपि ष्टुतः सविता देवो अस्तु यम् आ चिद् विश्वे वसवो गृणन्ति । RV_7,038.03c स न स्तोमान् नमस्यश् चनो धाद् विश्वेभिः पातु पायुभिर् नि सूरीन् ॥ RV_7,038.04a अभि यं देव्य् अदितिर् गृणाति सवं देवस्य सवितुर् जुषाणा । RV_7,038.04c अभि सम्राजो वरुणो गृणन्त्य् अभि मित्रासो अर्यमा सजोषाः ॥ RV_7,038.05a अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः । RV_7,038.05c अहिर् बुध्न्य उत नः शृणोतु वरूत्र्य् एकधेनुभिर् नि पातु ॥ RV_7,038.06a अनु तन् नो जास्पतिर् मंसीष्ट रत्नं देवस्य सवितुर् इयानः । RV_7,038.06c भगम् उग्रो ऽवसे जोहवीति भगम् अनुग्रो अध याति रत्नम् ॥ RV_7,038.07a शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । RV_7,038.07c जम्भयन्तो ऽहिं वृकं रक्षांसि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥ RV_7,038.08a वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । RV_7,038.08c अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥ RV_7,039.01a ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत् प्रतीची जूर्णिर् देवतातिम् एति । RV_7,039.01c भेजाते अद्री रथ्येव पन्थाम् ऋतं होता न इषितो यजाति ॥ RV_7,039.02a प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट इयाते । RV_7,039.02c विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥ RV_7,039.03a ज्मया अत्र वसवो रन्त देवा उराव् अन्तरिक्षे मर्जयन्त शुभ्राः । RV_7,039.03c अर्वाक् पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥ RV_7,039.04a ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः । RV_7,039.04c तां अध्वर उशतो यक्ष्य् अग्ने श्रुष्टी भगं नासत्या पुरन्धिम् ॥ RV_7,039.05a आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणम् इन्द्रम् अग्निम् । RV_7,039.05c आर्यमणम् अदितिं विष्णुम् एषां सरस्वती मरुतो मादयन्ताम् ॥ RV_7,039.06a ररे हव्यम् मतिभिर् यज्ञियानां नक्षत् कामम् मर्त्यानाम् असिन्वन् । RV_7,039.06c धाता रयिम् अविदस्यं सदासां सक्षीमहि युज्येभिर् नु देवैः ॥ RV_7,039.07a नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः । RV_7,039.07c यच्छन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,040.01a ओ श्रुष्टिर् विदथ्या सम् एतु प्रति स्तोमं दधीमहि तुराणाम् । RV_7,040.01c यद् अद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥ RV_7,040.02a मित्रस् तन् नो वरुणो रोदसी च द्युभक्तम् इन्द्रो अर्यमा ददातु । RV_7,040.02c दिदेष्टु देव्य् अदिती रेक्णो वायुश् च यन् नियुवैते भगश् च ॥ RV_7,040.03a सेद् उग्रो अस्तु मरुतः स शुष्मी यम् मर्त्यम् पृषदश्वा अवाथ । RV_7,040.03c उतेम् अग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥ RV_7,040.04a अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः । RV_7,040.04c सुहवा देव्य् अदितिर् अनर्वा ते नो अंहो अति पर्षन्न् अरिष्टान् ॥ RV_7,040.05a अस्य देवस्य मीळ्हुषो वया विष्णोर् एषस्य प्रभृथे हविर्भिः । RV_7,040.05c विदे हि रुद्रो रुद्रियम् महित्वं यासिष्टं वर्तिर् अश्विनाव् इरावत् ॥ RV_7,040.06a मात्र पूषन्न् आघृण इरस्यो वरूत्री यद् रातिषाचश् च रासन् । RV_7,040.06c मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिम् परिज्मा वातो ददातु ॥ RV_7,040.07a नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः । RV_7,040.07c यच्छन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,041.01a प्रातर् अग्निम् प्रातर् इन्द्रं हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना । RV_7,041.01c प्रातर् भगम् पूषणम् ब्रह्मणस् पतिम् प्रातः सोमम् उत रुद्रं हुवेम ॥ RV_7,041.02a प्रातर्जितम् भगम् उग्रं हुवेम वयम् पुत्रम् अदितेर् यो विधर्ता । RV_7,041.02c आध्रश् चिद् यम् मन्यमानस् तुरश् चिद् राजा चिद् यम् भगम् भक्षीत्य् आह ॥ RV_7,041.03a भग प्रणेतर् भग सत्यराधो भगेमां धियम् उद् अवा ददन् नः । RV_7,041.03c भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥ RV_7,041.04a उतेदानीम् भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । RV_7,041.04c उतोदिता मघवन् सूर्यस्य वयं देवानां सुमतौ स्याम ॥ RV_7,041.05a भग एव भगवां अस्तु देवास् तेन वयम् भगवन्तः स्याम । RV_7,041.05c तं त्वा भग सर्व इज् जोहवीति स नो भग पुरएता भवेह ॥ RV_7,041.06a सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । RV_7,041.06c अर्वाचीनं वसुविदम् भगं नो रथम् इवाश्वा वाजिन आ वहन्तु ॥ RV_7,041.07a अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः । RV_7,041.07c घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,042.01a प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर् नभन्यस्य वेतु । RV_7,042.01c प्र धेनव उदप्रुतो नवन्त युज्याताम् अद्री अध्वरस्य पेशः ॥ RV_7,042.02a सुगस् ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश् च । RV_7,042.02c ये वा सद्मन्न् अरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥ RV_7,042.03a सम् उ वो यज्ञम् महयन् नमोभिः प्र होता मन्द्रो रिरिच उपाके । RV_7,042.03c यजस्व सु पुर्वणीक देवान् आ यज्ञियाम् अरमतिं ववृत्याः ॥ RV_7,042.04a यदा वीरस्य रेवतो दुरोणे स्योनशीर् अतिथिर् आचिकेतत् । RV_7,042.04c सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यम् इयत्यै ॥ RV_7,042.05a इमं नो अग्ने अध्वरं जुषस्व मरुत्स्व् इन्द्रे यशसं कृधी नः । RV_7,042.05c आ नक्ता बर्हिः सदताम् उषासोशन्ता मित्रावरुणा यजेह ॥ RV_7,042.06a एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् । RV_7,042.06c इषं रयिम् पप्रथद् वाजम् अस्मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,043.01a प्र वो यज्ञेषु देवयन्तो अर्चन् द्यावा नमोभिः पृथिवी इषध्यै । RV_7,043.01c येषाम् ब्रह्माण्य् असमानि विप्रा विष्वग् वियन्ति वनिनो न शाखाः ॥ RV_7,043.02a प्र यज्ञ एतु हेत्वो न सप्तिर् उद् यच्छध्वं समनसो घृताचीः । RV_7,043.02c स्तृणीत बर्हिर् अध्वराय साधूर्ध्वा शोचींषि देवयून्य् अस्थुः ॥ RV_7,043.03a आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु । RV_7,043.03c आ विश्वाची विदथ्याम् अनक्त्व् अग्ने मा नो देवताता मृधस् कः ॥ RV_7,043.04a ते सीषपन्त जोषम् आ यजत्रा ऋतस्य धाराः सुदुघा दुहानाः । RV_7,043.04c ज्येष्ठं वो अद्य मह आ वसूनाम् आ गन्तन समनसो यति ष्ठ ॥ RV_7,043.05a एवा नो अग्ने विक्ष्व् आ दशस्य त्वया वयं सहसावन्न् आस्क्राः । RV_7,043.05c राया युजा सधमादो अरिष्टा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,044.01a दधिक्रां वः प्रथमम् अश्विनोषसम् अग्निं समिद्धम् भगम् ऊतये हुवे । RV_7,044.01c इन्द्रं विष्णुम् पूषणम् ब्रह्मणस् पतिम् आदित्यान् द्यावापृथिवी अपः स्वः ॥ RV_7,044.02a दधिक्राम् उ नमसा बोधयन्त उदीराणा यज्ञम् उपप्रयन्तः । RV_7,044.02c इळां देवीम् बर्हिषि सादयन्तो ऽश्विना विप्रा सुहवा हुवेम ॥ RV_7,044.03a दधिक्रावाणम् बुबुधानो अग्निम् उप ब्रुव उषसं सूर्यं गाम् । RV_7,044.03c ब्रध्नम् मांश्चतोर् वरुणस्य बभ्रुं ते विश्वास्मद् दुरिता यावयन्तु ॥ RV_7,044.04a दधिक्रावा प्रथमो वाज्य् अर्वाग्रे रथानाम् भवति प्रजानन् । RV_7,044.04c संविदान उषसा सूर्येणादित्येभिर् वसुभिर् अङ्गिरोभिः ॥ RV_7,044.05a आ नो दधिक्राः पथ्याम् अनक्त्व् ऋतस्य पन्थाम् अन्वेतवा उ । RV_7,044.05c शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥ RV_7,045.01a आ देवो यातु सविता सुरत्नो ऽन्तरिक्षप्रा वहमानो अश्वैः । RV_7,045.01c हस्ते दधानो नर्या पुरूणि निवेशयञ् च प्रसुवञ् च भूम ॥ RV_7,045.02a उद् अस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्तां अनष्टाम् । RV_7,045.02c नूनं सो अस्य महिमा पनिष्ट सूरश् चिद् अस्मा अनु दाद् अपस्याम् ॥ RV_7,045.03a स घा नो देवः सविता सहावा साविषद् वसुपतिर् वसूनि । RV_7,045.03c विश्रयमाणो अमतिम् उरूचीम् मर्तभोजनम् अध रासते नः ॥ RV_7,045.04a इमा गिरः सवितारं सुजिह्वम् पूर्णगभस्तिम् ईळते सुपाणिम् । RV_7,045.04c चित्रं वयो बृहद् अस्मे दधातु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,046.01a इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने । RV_7,046.01c अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता ӭणोतु नः ॥ RV_7,046.02a स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति । RV_7,046.02c अवन्न् अवन्तीर् उप नो दुरश् चरानमीवो रुद्र जासु नो भव ॥ RV_7,046.03a या ते दिद्युद् अवसृष्टा दिवस् परि क्ष्मया चरति परि सा वृणक्तु नः । RV_7,046.03c सहस्रं ते स्वपिवात भेषजा मा नस् तोकेषु तनयेषु रीरिषः ॥ RV_7,046.04a मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य । RV_7,046.04c आ नो भज बर्हिषि जीवशंसे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,047.01a आपो यं वः प्रथमं देवयन्त इन्द्रपानम् ऊर्मिम् अकृण्वतेळः । RV_7,047.01c तं वो वयं शुचिम् अरिप्रम् अद्य घृतप्रुषम् मधुमन्तं वनेम ॥ RV_7,047.02a तम् ऊर्मिम् आपो मधुमत्तमं वो ऽपां नपाद् अवत्व् आशुहेमा । RV_7,047.02c यस्मिन्न् इन्द्रो वसुभिर् मादयाते तम् अश्याम देवयन्तो वो अद्य ॥ RV_7,047.03a शतपवित्राः स्वधया मदन्तीर् देवीर् देवानाम् अपि यन्ति पाथः । RV_7,047.03c ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज् जुहोत ॥ RV_7,047.04a याः सूर्यो रश्मिभिर् आततान याभ्य इन्द्रो अरदद् गातुम् ऊर्मिम् । RV_7,047.04c ते सिन्धवो वरिवो धातना नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,048.01a ऋभुक्षणो वाजा मादयध्वम् अस्मे नरो मघवानः सुतस्य । RV_7,048.01c आ वो ऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥ RV_7,048.02a ऋभुर् ऋभुभिर् अभि वः स्याम विभ्वो विभुभिः शवसा शवांसि । RV_7,048.02c वाजो अस्मां अवतु वाजसाताव् इन्द्रेण युजा तरुषेम वृत्रम् ॥ RV_7,048.03a ते चिद् धि पूर्वीर् अभि सन्ति शासा विश्वां अर्य उपरताति वन्वन् । RV_7,048.03c इन्द्रो विभ्वां ऋभुक्षा वाजो अर्यः शत्रोर् मिथत्या कृणवन् वि नृम्णम् ॥ RV_7,048.04a नू देवासो वरिवः कर्तना नो भूत नो विश्वे ऽवसे सजोषाः । RV_7,048.04c सम् अस्मे इषं वसवो ददीरन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,049.01a समुद्रज्येष्ठाः सलिलस्य मध्यात् पुनाना यन्त्य् अनिविशमानाः । RV_7,049.01c इन्द्रो या वज्री वृषभो रराद ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.02a या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयञ्जाः । RV_7,049.02c समुद्रार्था याः शुचयः पावकास् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.03a यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् । RV_7,049.03c मधुश्चुतः शुचयो याः पावकास् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.04a यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जम् मदन्ति । RV_7,049.04c वैश्वानरो यास्व् अग्निः प्रविष्टस् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,050.01a आ माम् मित्रावरुणेह रक्षतं कुलाययद् विश्वयन् मा न आ गन् । RV_7,050.01c अजकावं दुर्दृशीकं तिरो दधे मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.02a यद् विजामन् परुषि वन्दनम् भुवद् अष्ठीवन्तौ परि कुल्फौ च देहत् । RV_7,050.02c अग्निष् टच् छोचन्न् अप बाधताम् इतो मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.03a यच् छल्मलौ भवति यन् नदीषु यद् ओषधीभ्यः परि जायते विषम् । RV_7,050.03c विश्वे देवा निर् इतस् तत् सुवन्तु मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.04a याः प्रवतो निवत उद्वत उदन्वतीर् अनुदकाश् च याः । RV_7,050.04c ता अस्मभ्यम् पयसा पिन्वमानाः शिवा देवीर् अशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥ RV_7,051.01a आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन । RV_7,051.01c अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥ RV_7,051.02a आदित्यासो अदितिर् मादयन्ताम् मित्रो अर्यमा वरुणो रजिष्ठाः । RV_7,051.02c अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोमम् अवसे नो अद्य ॥ RV_7,051.03a आदित्या विश्वे मरुतश् च विश्वे देवाश् च विश्व ऋभवश् च विश्वे । RV_7,051.03c इन्द्रो अग्निर् अश्विना तुष्टुवाना यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,052.01a आदित्यासो अदितयः स्याम पूर् देवत्रा वसवो मर्त्यत्रा । RV_7,052.01c सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥ RV_7,052.02a मित्रस् तन् नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः । RV_7,052.02c मा वो भुजेमान्यजातम् एनो मा तत् कर्म वसवो यच् चयध्वे ॥ RV_7,052.03a तुरण्यवो ऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुर् इयानाः । RV_7,052.03c पिता च तन् नो महान् यजत्रो विश्वे देवाः समनसो जुषन्त ॥ RV_7,053.01a प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे । RV_7,053.01c ते चिद् धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥ RV_7,053.02a प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वं सदने ऋतस्य । RV_7,053.02c आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वां वरूथम् ॥ RV_7,053.03a उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे । RV_7,053.03c अस्मे धत्तं यद् असद् अस्कृधोयु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,054.01a वास्तोष् पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो भवा नः । RV_7,054.01c यत् त्वेमहे प्रति तन् नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥ RV_7,054.02a वास्तोष् पते प्रतरणो न एधि गयस्फानो गोभिर् अश्वेभिर् इन्दो । RV_7,054.02c अजरासस् ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व ॥ RV_7,054.03a वास्तोष् पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । RV_7,054.03c पाहि क्षेम उत योगे वरं नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,055.01a अमीवहा वास्तोष् पते विश्वा रूपाण्य् आविशन् । RV_7,055.01c सखा सुशेव एधि नः ॥ RV_7,055.02a यद् अर्जुन सारमेय दतः पिशङ्ग यच्छसे । RV_7,055.02c वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ॥ RV_7,055.03a स्तेनं राय सारमेय तस्करं वा पुनःसर । RV_7,055.03c स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ॥ RV_7,055.04a त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः । RV_7,055.04c स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ॥ RV_7,055.05a सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः । RV_7,055.05c ससन्तु सर्वे ज्ञातयः सस्त्व् अयम् अभितो जनः ॥ RV_7,055.06a य आस्ते यश् च चरति यश् च पश्यति नो जनः । RV_7,055.06c तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥ RV_7,055.07a सहस्रशृङ्गो वृषभो यः समुद्राद् उदाचरत् । RV_7,055.07c तेना सहस्येना वयं नि जनान् स्वापयामसि ॥ RV_7,055.08a प्रोष्ठेशया वह्येशया नारीर् यास् तल्पशीवरीः । RV_7,055.08c स्त्रियो याः पुण्यगन्धास् ताः सर्वाः स्वापयामसि ॥ RV_7,056.01a क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥ RV_7,056.02a नकिर् ह्य् एषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ॥ RV_7,056.03a अभि स्वपूभिर् मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् ॥ RV_7,056.04a एतानि धीरो निण्या चिकेत पृश्निर् यद् ऊधो मही जभार ॥ RV_7,056.05a सा वि सुवीरा मरुद्भिर् अस्तु सनात् सहन्ती पुष्यन्ती नृम्णम् ॥ RV_7,056.06a यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिर् उग्राः ॥ RV_7,056.07a उग्रं व ओज स्थिरा शवांस्य् अधा मरुद्भिर् गणस् तुविष्मान् ॥ RV_7,056.08a शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर् मुनिर् इव शर्धस्य धृष्णोः ॥ RV_7,056.09a सनेम्य् अस्मद् युयोत दिद्युम् मा वो दुर्मतिर् इह प्रणङ् नः ॥ RV_7,056.10a प्रिया वो नाम हुवे तुराणाम् आ यत् तृपन् मरुतो वावशानाः ॥ RV_7,056.11a स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः ॥ RV_7,056.12a शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्य् अध्वरं शुचिभ्यः । RV_7,056.12c ऋतेन सत्यम् ऋतसाप आयञ् छुचिजन्मानः शुचयः पावकाः ॥ RV_7,056.13a अंसेष्व् आ मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः । RV_7,056.13c वि विद्युतो न वृष्टिभी रुचाना अनु स्वधाम् आयुधैर् यच्छमानाः ॥ RV_7,056.14a प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस् तिरध्वम् । RV_7,056.14c सहस्रियं दम्यम् भागम् एतं गृहमेधीयम् मरुतो जुषध्वम् ॥ RV_7,056.15a यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् । RV_7,056.15c मक्षू रायः सुवीर्यस्य दात नू चिद् यम् अन्य आदभद् अरावा ॥ RV_7,056.16a अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । RV_7,056.16c ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥ RV_7,056.17a दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके । RV_7,056.17c आरे गोहा नृहा वधो वो अस्तु सुम्नेभिर् अस्मे वसवो नमध्वम् ॥ RV_7,056.18a आ वो होता जोहवीति सत्तः सत्राचीं रातिम् मरुतो गृणानः । RV_7,056.18c य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥ RV_7,056.19a इमे तुरम् मरुतो रामयन्तीमे सहः सहस आ नमन्ति । RV_7,056.19c इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ॥ RV_7,056.20a इमे रध्रं चिन् मरुतो जुनन्ति भृमिं चिद् यथा वसवो जुषन्त । RV_7,056.20c अप बाधध्वं वृषणस् तमांसि धत्त विश्वं तनयं तोकम् अस्मे ॥ RV_7,056.21a मा वो दात्रान् मरुतो निर् अराम मा पश्चाद् दघ्म रथ्यो विभागे । RV_7,056.21c आ न स्पार्हे भजतना वसव्ये यद् ईं सुजातं वृषणो वो अस्ति ॥ RV_7,056.22a सं यद् धनन्त मन्युभिर् जनासः शूरा यह्वीष्व् ओषधीषु विक्षु । RV_7,056.22c अध स्मा नो मरुतो रुद्रियासस् त्रातारो भूत पृतनास्व् अर्यः ॥ RV_7,056.23a भूरि चक्र मरुतः पित्र्याण्य् उक्थानि या वः शस्यन्ते पुरा चित् । RV_7,056.23c मरुद्भिर् उग्रः पृतनासु साळ्हा मरुद्भिर् इत् सनिता वाजम् अर्वा ॥ RV_7,056.24a अस्मे वीरो मरुतः शुष्म्य् अस्तु जनानां यो असुरो विधर्ता । RV_7,056.24c अपो येन सुक्षितये तरेमाध स्वम् ओको अभि वः स्याम ॥ RV_7,056.25a तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त । RV_7,056.25c शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,057.01a मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति । RV_7,057.01c ये रेजयन्ति रोदसी चिद् उर्वी पिन्वन्त्य् उत्सं यद् अयासुर् उग्राः ॥ RV_7,057.02a निचेतारो हि मरुतो गृणन्तम् प्रणेतारो यजमानस्य मन्म । RV_7,057.02c अस्माकम् अद्य विदथेषु बर्हिर् आ वीतये सदत पिप्रियाणाः ॥ RV_7,057.03a नैतावद् अन्ये मरुतो यथेमे भ्राजन्ते रुक्मैर् आयुधैस् तनूभिः । RV_7,057.03c आ रोदसी विश्वपिशः पिशानाः समानम् अञ्ज्य् अञ्जते शुभे कम् ॥ RV_7,057.04a ऋधक् सा वो मरुतो दिद्युद् अस्तु यद् व आगः पुरुषता कराम । RV_7,057.04c मा वस् तस्याम् अपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश् चनिष्ठा ॥ RV_7,057.05a कृते चिद् अत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । RV_7,057.05c प्र णो ऽवत सुमतिभिर् यजत्राः प्र वाजेभिस् तिरत पुष्यसे नः ॥ RV_7,057.06a उत स्तुतासो मरुतो व्यन्तु विश्वेभिर् नामभिर् नरो हवींषि । RV_7,057.06c ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥ RV_7,057.07a आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन् सर्वताता जिगात । RV_7,057.07c ये नस् त्मना शतिनो वर्धयन्ति यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,058.01a प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस् तुविष्मान् । RV_7,058.01c उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेर् अवंशात् ॥ RV_7,058.02a जनूश् चिद् वो मरुतस् त्वेष्येण भीमासस् तुविमन्यवो ऽयासः । RV_7,058.02c प्र ये महोभिर् ओजसोत सन्ति विश्वो वो यामन् भयते स्वर्दृक् ॥ RV_7,058.03a बृहद् वयो मघवद्भ्यो दधात जुजोषन्न् इन् मरुतः सुष्टुतिं नः । RV_7,058.03c गतो नाध्वा वि तिराति जन्तुम् प्र ण स्पार्हाभिर् ऊतिभिस् तिरेत ॥ RV_7,058.04a युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री । RV_7,058.04c युष्मोतः सम्राऌ उत हन्ति वृत्रम् प्र तद् वो अस्तु धूतयो देष्णम् ॥ RV_7,058.05a तां आ रुद्रस्य मीळ्हुषो विवासे कुविन् नंसन्ते मरुतः पुनर् नः । RV_7,058.05c यत् सस्वर्ता जिहीळिरे यद् आविर् अव तद् एन ईमहे तुराणाम् ॥ RV_7,058.06a प्र सा वाचि सुष्टुतिर् मघोनाम् इदं सूक्तम् मरुतो जुषन्त । RV_7,058.06c आराच् चिद् द्वेषो वृषणो युयोत यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,059.01a यं त्रायध्व इदम्-इदं देवासो यं च नयथ । RV_7,059.01c तस्मा अग्ने वरुण मित्रार्यमन् मरुतः शर्म यच्छत ॥ RV_7,059.02a युष्माकं देवा अवसाहनि प्रिय ईजानस् तरति द्विषः । RV_7,059.02c प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति ॥ RV_7,059.03a नहि वश् चरमं चन वसिष्ठः परिमंसते । RV_7,059.03c अस्माकम् अद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥ RV_7,059.04a नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः । RV_7,059.04c अभि व आवर्त् सुमतिर् नवीयसी तूयं यात पिपीषवः ॥ RV_7,059.05a ओ षु घृष्विराधसो यातनान्धांसि पीतये । RV_7,059.05c इमा वो हव्या मरुतो ररे हि कम् मो ष्व् अन्यत्र गन्तन ॥ RV_7,059.06a आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु । RV_7,059.06c अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥ RV_7,059.07a सस्वश् चिद् धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् । RV_7,059.07c विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥ RV_7,059.08a यो नो मरुतो अभि दुर्हृणायुस् तिरश् चित्तानि वसवो जिघांसति । RV_7,059.08c द्रुहः पाशान् प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम् ॥ RV_7,059.09a सांतपना इदं हविर् मरुतस् तज् जुजुष्टन । RV_7,059.09c युष्माकोती रिशादसः ॥ RV_7,059.10a गृहमेधास आ गत मरुतो माप भूतन । RV_7,059.10c युष्माकोती सुदानवः ॥ RV_7,059.11a इहेह वः स्वतवसः कवयः सूर्यत्वचः । RV_7,059.11c यज्ञम् मरुत आ वृणे ॥ RV_7,059.12a त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । RV_7,059.12c उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥ RV_7,060.01a यद् अद्य सूर्य ब्रवो ऽनागा उद्यन् मित्राय वरुणाय सत्यम् । RV_7,060.01c वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः ॥ RV_7,060.02a एष स्य मित्रावरुणा नृचक्षा उभे उद् एति सूर्यो अभि ज्मन् । RV_7,060.02c विश्वस्य स्थातुर् जगतश् च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥ RV_7,060.03a अयुक्त सप्त हरितः सधस्थाद् या ईं वहन्ति सूर्यं घृताचीः । RV_7,060.03c धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥ RV_7,060.04a उद् वाम् पृक्षासो मधुमन्तो अस्थुर् आ सूर्यो अरुहच् छुक्रम् अर्णः । RV_7,060.04c यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥ RV_7,060.05a इमे चेतारो अनृतस्य भूरेर् मित्रो अर्यमा वरुणो हि सन्ति । RV_7,060.05c इम ऋतस्य वावृधुर् दुरोणे शग्मासः पुत्रा अदितेर् अदब्धाः ॥ RV_7,060.06a इमे मित्रो वरुणो दूळभासो ऽचेतसं चिच् चितयन्ति दक्षैः । RV_7,060.06c अपि क्रतुं सुचेतसं वतन्तस् तिरश् चिद् अंहः सुपथा नयन्ति ॥ RV_7,060.07a इमे दिवो अनिमिषा पृथिव्याश् चिकित्वांसो अचेतसं नयन्ति । RV_7,060.07c प्रव्राजे चिन् नद्यो गाधम् अस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥ RV_7,060.08a यद् गोपावद् अदितिः शर्म भद्रम् मित्रो यच्छन्ति वरुणः सुदासे । RV_7,060.08c तस्मिन्न् आ तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥ RV_7,060.09a अव वेदिं होत्राभिर् यजेत रिपः काश् चिद् वरुणध्रुतः सः । RV_7,060.09c परि द्वेषोभिर् अर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥ RV_7,060.10a सस्वश् चिद् धि समृतिस् त्वेष्य् एषाम् अपीच्येन सहसा सहन्ते । RV_7,060.10c युष्मद् भिया वृषणो रेजमाना दक्षस्य चिन् महिना मृळता नः ॥ RV_7,060.11a यो ब्रह्मणे सुमतिम् आयजाते वाजस्य सातौ परमस्य रायः । RV_7,060.11c सीक्षन्त मन्युम् मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥ RV_7,060.12a इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि । RV_7,060.12c विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,061.01a उद् वां चक्षुर् वरुण सुप्रतीकं देवयोर् एति सूर्यस् ततन्वान् । RV_7,061.01c अभि यो विश्वा भुवनानि चष्टे स मन्युम् मर्त्येष्व् आ चिकेत ॥ RV_7,061.02a प्र वां स मित्रावरुणाव् ऋतावा विप्रो मन्मानि दीर्घश्रुद् इयर्ति । RV_7,061.02c यस्य ब्रह्माणि सुक्रतू अवाथ आ यत् क्रत्वा न शरदः p­ïaithe ॥ RV_7,061.03a proror मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद् बृहतः सुदानू । RV_7,061.03c स्पशो दधाथे ओषधीषु विक्ष्व् ऋधग् यतो अनिमिषं रक्षमाणा ॥ RV_7,061.04a शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा । RV_7,061.04c अयन् मासा अयज्वनाम् अवीराः प्र यज्ञमन्मा वृजनं तिराते ॥ RV_7,061.05a अमूरा विश्वा वृषणाव् इमा वां न यासु चित्रं ददृशे न यक्षम् । RV_7,061.05c द्रुहः सचन्ते अनृता जनानां न वां निण्यान्य् अचिते अभूवन् ॥ RV_7,061.06a सम् उ वां यज्ञम् महयं नमोभिर् हुवे वाम् मित्रावरुणा सबाधः । RV_7,061.06c प्र वाम् मन्मान्य् ऋचसे नवानि कृतानि ब्रह्म जुजुषन्न् इमानि ॥ RV_7,061.07a इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि । RV_7,061.07c विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,062.01a उत् सूर्यो बृहद् अर्चींष्य् अश्रेत् पुरु विश्वा जनिम मानुषाणाम् । RV_7,062.01c समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर् भूत् ॥ RV_7,062.02a स सूर्य प्रति पुरो न उद् गा एभि स्तोमेभिर् एतशेभिर् एवैः । RV_7,062.02c प्र नो मित्राय वरुणाय वोचो ऽनागसो अर्यम्णे अग्नये च ॥ RV_7,062.03a वि नः सहस्रं शुरुधो रदन्त्व् ऋतावानो वरुणो मित्रो अग्निः । RV_7,062.03c यच्छन्तु चन्द्रा उपमं नो अर्कम् आ नः कामम् पूपुरन्तु स्तवानाः ॥ RV_7,062.04a द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे । RV_7,062.04c मा हेळे भूम वरुणस्य वायोर् मा मित्रस्य प्रियतमस्य नृणाम् ॥ RV_7,062.05a प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । RV_7,062.05c आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥ RV_7,062.06a नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु । RV_7,062.06c सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,063.01a उद् v एति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् । RV_7,063.01c चक्षुर् मित्रस्य वरुणस्य देवश् चर्मेव यः समविव्यक् तमांसि ॥ RV_7,063.02a उद् v एति प्रसवीता जनानाम् महान् केतुर् अर्णवः सूर्यस्य । RV_7,063.02c समानं चक्रम् पर्याविवृत्सन् यद् एतशो वहति धूर्षु युक्तः ॥ RV_7,063.03a विभ्राजमान उषसाम् उपस्थाद् रेभैर् उद् एत्य् अनुमद्यमानः । RV_7,063.03c एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥ RV_7,063.04a दिवो रुक्म उरुचक्षा उद् एति दूरेअर्थस् तरणिर् भ्राजमानः । RV_7,063.04c नूनं जनाः सूर्येण प्रसूता अयन्न् अर्थानि कृणवन्न् अपांसि ॥ RV_7,063.05a यत्रा चक्रुर् अमृता गातुम् अस्मै श्येनो न दीयन्न् अन्व् एति पाथः । RV_7,063.05c प्रति वां सूर उदिते विधेम नमोभिर् मित्रावरुणोत हव्यैः ॥ RV_7,063.06a नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु । RV_7,063.06c सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,064.01a दिवि क्षयन्ता रजसः पृथिव्याम् प्र वां घृतस्य निर्णिजो ददीरन् । RV_7,064.01c हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥ RV_7,064.02a आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातम् अर्वाक् । RV_7,064.02c इळां नो मित्रावरुणोत वृष्टिम् अव दिव इन्वतं जीरदानू ॥ RV_7,064.03a मित्रस् तन् नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर् नयन्तु । RV_7,064.03c ब्रवद् यथा न आद् अरिः सुदास इषा मदेम सह देवगोपाः ॥ RV_7,064.04a यो वां गर्तम् मनसा तक्षद् एतम् ऊर्ध्वां धीतिं कृणवद् धारयच् च । RV_7,064.04c उक्षेथाम् मित्रावरुणा घृतेन ता राजाना सुक्षितीस् तर्पयेथाम् ॥ RV_7,064.05a एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि । RV_7,064.05c अविष्टं धियो जिगृतम् पुरन्धीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,065.01a प्रति वां सूर उदिते सूक्तैर् मित्रं हुवे वरुणम् पूतदक्षम् । RV_7,065.01c ययोर् असुर्यम् अक्षितं ज्येष्ठं विश्वस्य यामन्न् आचिता जिगत्नु ॥ RV_7,065.02a ता हि देवानाम् असुरा ताव् अर्या ता नः क्षितीः करतम् ऊर्जयन्तीः । RV_7,065.02c अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्न् अहा च ॥ RV_7,065.03a ता भूरिपाशाव् अनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय । RV_7,065.03c ऋतस्य मित्रावरुणा पथा वाम् अपो न नावा दुरिता तरेम ॥ RV_7,065.04a आ नो मित्रावरुणा हव्यजुष्टिं घृतैर् गव्यूतिम् उक्षतम् इळाभिः । RV_7,065.04c प्रति वाम् अत्र वरम् आ जनाय पृणीतम् उद्नो दिव्यस्य चारोः ॥ RV_7,065.05a एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि । RV_7,065.05c अविष्टं धियो जिगृतम् पुरन्धीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,066.01a प्र मित्रयोर् वरुणयो स्तोमो न एतु शूष्यः । RV_7,066.01c नमस्वान् तुविजातयोः ॥ RV_7,066.02a या धारयन्त देवाः सुदक्षा दक्षपितरा । RV_7,066.02c असुर्याय प्रमहसा ॥ RV_7,066.03a ता न स्तिपा तनूपा वरुण जरितॄणाम् । RV_7,066.03c मित्र साधयतं धियः ॥ RV_7,066.04a यद् अद्य सूर उदिते ऽनागा मित्रो अर्यमा । RV_7,066.04c सुवाति सविता भगः ॥ RV_7,066.05a सुप्रावीर् अस्तु स क्षयः प्र नु यामन् सुदानवः । RV_7,066.05c ये नो अंहो ऽतिपिप्रति ॥ RV_7,066.06a उत स्वराजो अदितिर् अदब्धस्य व्रतस्य ये । RV_7,066.06c महो राजान ईशते ॥ RV_7,066.07a प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् । RV_7,066.07c अर्यमणं रिशादसम् ॥ RV_7,066.08a राया हिरण्यया मतिर् इयम् अवृकाय शवसे । RV_7,066.08c इयं विप्रा मेधसातये ॥ RV_7,066.09a ते स्याम देव वरुण ते मित्र सूरिभिः सह । RV_7,066.09c इषं स्वश् च धीमहि ॥ RV_7,066.10a बहवः सूरचक्षसो ऽग्निजिह्वा ऋतावृधः । RV_7,066.10c त्रीणि ये येमुर् विदथानि धीतिभिर् विश्वानि परिभूतिभिः ॥ RV_7,066.11a वि ये दधुः शरदम् मासम् आद् अहर् यज्ञम् अक्तुं चाद् ऋचम् । RV_7,066.11c अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥ RV_7,066.12a तद् वो अद्य मनामहे सूक्तैः सूर उदिते । RV_7,066.12c यद् ओहते वरुणो मित्रो अर्यमा यूयम् ऋतस्य रथ्यः ॥ RV_7,066.13a ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः । RV_7,066.13c तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥ RV_7,066.14a उद् उ त्यद् दर्शतं वपुर् दिव एति प्रतिह्वरे । RV_7,066.14c यद् ईम् आशुर् वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥ RV_7,066.15a शीर्ष्णः-शीर्ष्णो जगतस् तस्थुषस् पतिं समया विश्वम् आ रजः । RV_7,066.15c सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥ RV_7,066.16a तच् चक्षुर् देवहितं शुक्रम् उच्चरत् । RV_7,066.16b पश्येम शरदः शतं जीवेम शरदः शतम् ॥ RV_7,066.17a काव्येभिर् अदाभ्या यातं वरुण द्युमत् । RV_7,066.17c मित्रश् च सोमपीतये ॥ RV_7,066.18a दिवो धामभिर् वरुण मित्रश् चा यातम् अद्रुहा । RV_7,066.18c पिबतं सोमम् आतुजी ॥ RV_7,066.19a आ यातम् मित्रावरुणा जुषाणाव् आहुतिं नरा । RV_7,066.19c पातं सोमम् ऋतावृधा ॥ RV_7,067.01a प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन । RV_7,067.01c यो वां दूतो न धिष्ण्याव् अजीगर् अच्छा सूनुर् न पितरा विवक्मि ॥ RV_7,067.02a अशोच्य् अग्निः समिधानो अस्मे उपो अदृश्रन् तमसश् चिद् अन्ताः । RV_7,067.02c अचेति केतुर् उषसः पुरस्ताच् छ्रिये दिवो दुहितुर् जायमानः ॥ RV_7,067.03a अभि वां नूनम् अश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् । RV_7,067.03c पूर्वीभिर् यातम् पथ्याभिर् अर्वाक् स्वर्विदा वसुमता रथेन ॥ RV_7,067.04a अवोर् वां नूनम् अश्विना युवाकुर् हुवे यद् वां सुते माध्वी वसूयुः । RV_7,067.04c आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥ RV_7,067.05a प्राचीम् उ देवाश्विना धियम् मे ऽमृध्रां सातये कृतं वसूयुम् । RV_7,067.05c विश्वा अविष्टं वाज आ पुरन्धीस् ता नः शक्तं शचीपती शचीभिः ॥ RV_7,067.06a अविष्टं धीष्व् अश्विना न आसु प्रजावद् रेतो अह्रयं नो अस्तु । RV_7,067.06c आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥ RV_7,067.07a एष स्य वाम् पूर्वगत्वेव सख्ये निधिर् हितो माध्वी रातो अस्मे । RV_7,067.07c अहेळता मनसा यातम् अर्वाग् अश्नन्ता हव्यम् मानुषीषु विक्षु ॥ RV_7,067.08a एकस्मिन् योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् । RV_7,067.08c न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥ RV_7,067.09a असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति । RV_7,067.09c प्र ये बन्धुं सूनृताभिस् तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥ RV_7,067.10a नू मे हवम् आ ӭणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् । RV_7,067.10c धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,068.01a आ शुभ्रा यातम् अश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः । RV_7,068.01c हव्यानि च प्रतिभृता वीतं नः ॥ RV_7,068.02a प्र वाम् अन्धांसि मद्यान्य् अस्थुर् अरं गन्तं हविषो वीतये मे । RV_7,068.02c तिरो अर्यो हवनानि श्रुतं नः ॥ RV_7,068.03a प्र वां रथो मनोजवा इयर्ति तिरो रजांस्य् अश्विना शतोतिः । RV_7,068.03c अस्मभ्यं सूर्यावसू इयानः ॥ RV_7,068.04a अयं ह यद् वां देवया उ अद्रिर् ऊर्ध्वो विवक्ति सोमसुद् युवभ्याम् । RV_7,068.04c आ वल्गू विप्रो ववृतीत हव्यैः ॥ RV_7,068.05a चित्रं ह यद् वाम् भोजनं न्व् अस्ति न्य् अत्रये महिष्वन्तं युयोतम् । RV_7,068.05c यो वाम् ओमानं दधते प्रियः सन् ॥ RV_7,068.06a उत त्यद् वां जुरते अश्विना भूच् च्यवानाय प्रतीत्यं हविर्दे । RV_7,068.06c अधि यद् वर्प इतऊति धत्थः ॥ RV_7,068.07a उत त्यम् भुज्युम् अश्विना सखायो मध्ये जहुर् दुरेवासः समुद्रे । RV_7,068.07c निर् ईम् पर्षद् अरावा यो युवाकुः ॥ RV_7,068.08a वृकाय चिज् जसमानाय शक्तम् उत श्रुतं शयवे हूयमाना । RV_7,068.08c याव् अघ्न्याम् अपिन्वतम् अपो न स्तर्यं चिच् छक्त्य् अश्विना शचीभिः ॥ RV_7,068.09a एष स्य कारुर् जरते सूक्तैर् अग्रे बुधान उषसां सुमन्मा । RV_7,068.09c इषा तं वर्धद् अघ्न्या पयोभिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,069.01a आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर् यात्व् अश्वैः । RV_7,069.01c घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर् वाजिनीवान् ॥ RV_7,069.02a स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः । RV_7,069.02c विशो येन गच्छथो देवयन्तीः कुत्रा चिद् यामम् अश्विना दधाना ॥ RV_7,069.03a स्वश्वा यशसा यातम् अर्वाग् दस्रा निधिम् मधुमन्तम् पिबाथः । RV_7,069.03c वि वां रथो वध्वा यादमानो ऽन्तान् दिवो बाधते वर्तनिभ्याम् ॥ RV_7,069.04a युवोः श्रियम् परि योषावृणीत सूरो दुहिता परितक्म्यायाम् । RV_7,069.04c यद् देवयन्तम् अवथः शचीभिः परि घ्रंसम् ओमना वां वयो गात् ॥ RV_7,069.05a यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः । RV_7,069.05c तेन नः शं योर् उषसो व्युष्टौ न्य् अश्विना वहतं यज्ञे अस्मिन् ॥ RV_7,069.06a नरा गौरेव विद्युतं तृषाणास्माकम् अद्य सवनोप यातम् । RV_7,069.06c पुरुत्रा हि वाम् मतिभिर् हवन्ते मा वाम् अन्ये नि यमन् देवयन्तः ॥ RV_7,069.07a युवम् भुज्युम् अवविद्धं समुद्र उद् ऊहथुर् अर्णसो अस्रिधानैः । RV_7,069.07c पतत्रिभिर् अश्रमैर् अव्यथिभिर् दंसनाभिर् अश्विना पारयन्ता ॥ RV_7,069.08a नू मे हवम् आ ӭणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् । RV_7,069.08c धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,070.01a आ विश्ववाराश्विना गतं नः प्र तत् स्थानम् अवाचि वाम् पृथिव्याम् । RV_7,070.01c अश्वो न वाजी शुनपृष्ठो अस्थाद् आ यत् सेदथुर् ध्रुवसे न योनिम् ॥ RV_7,070.02a सिषक्ति सा वां सुमतिश् चनिष्ठातापि घर्मो मनुषो दुरोणे । RV_7,070.02c यो वां समुद्रान् सरितः पिपर्त्य् एतग्वा चिन् न सुयुजा युजानः ॥ RV_7,070.03a यानि स्थानान्य् अश्विना दधाथे दिवो यह्वीष्व् ओषधीषु विक्षु । RV_7,070.03c नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥ RV_7,070.04a चनिष्टं देवा ओषधीष्व् अप्सु यद् योग्या अश्नवैथे ऋषीणाम् । RV_7,070.04c पुरूणि रत्ना दधतौ न्य् अस्मे अनु पूर्वाणि चख्यथुर् युगानि ॥ RV_7,070.05a शुश्रुवांसा चिद् अश्विना पुरूण्य् अभि ब्रह्माणि चक्षाथे ऋषीणाम् । RV_7,070.05c प्रति प्र यातं वरम् आ जनायास्मे वाम् अस्तु सुमतिश् चनिष्ठा ॥ RV_7,070.06a यो वां यज्ञो नासत्या हविष्मान् कृतब्रह्मा समर्यो भवाति । RV_7,070.06c उप प्र यातं वरम् आ वसिष्ठम् इमा ब्रह्माण्य् ऋच्यन्ते युवभ्याम् ॥ RV_7,070.07a इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,070.07c इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,071.01a अप स्वसुर् उषसो नग् जिहीते रिणक्ति कृष्णीर् अरुषाय पन्थाम् । RV_7,071.01c अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुम् अस्मद् युयोतम् ॥ RV_7,071.02a उपायातं दाशुषे मर्त्याय रथेन वामम् अश्विना वहन्ता । RV_7,071.02c युयुतम् अस्मद् अनिराम् अमीवां दिवा नक्तम् माध्वी त्रासीथां नः ॥ RV_7,071.03a आ वां रथम् अवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु । RV_7,071.03c स्यूमगभस्तिम् ऋतयुग्भिर् अश्वैर् आश्विना वसुमन्तं वहेथाम् ॥ RV_7,071.04a यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमां उस्रयामा । RV_7,071.04c आ न एना नासत्योप यातम् अभि यद् वां विश्वप्स्न्यो जिगाति ॥ RV_7,071.05a युवं च्यवानं जरसो ऽमुमुक्तं नि पेदव ऊहथुर् आशुम् अश्वम् । RV_7,071.05c निर् अंहसस् तमस स्पर्तम् अत्रिं नि जाहुषं शिथिरे धातम् अन्तः ॥ RV_7,071.06a इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,071.06c इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,072.01a आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् । RV_7,072.01c अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥ RV_7,072.02a आ नो देवेभिर् उप यातम् अर्वाक् सजोषसा नासत्या रथेन । RV_7,072.02c युवोर् हि नः सख्या पित्र्याणि समानो बन्धुर् उत तस्य वित्तम् ॥ RV_7,072.03a उद् उ स्तोमासो अश्विनोर् अबुध्रञ् जामि ब्रह्माण्य् उषसश् च देवीः । RV_7,072.03c आविवासन् रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥ RV_7,072.04a वि चेद् उच्छन्त्य् अश्विना उषासः प्र वाम् ब्रह्माणि कारवो भरन्ते । RV_7,072.04c ऊर्ध्वम् भानुं सविता देवो अश्रेद् बृहद् अग्नयः समिधा जरन्ते ॥ RV_7,072.05a आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् । RV_7,072.05c आ विश्वतः päcajanyena राया यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,073.01a अतारिष्म तमसस् पारम् अस्य प्रति स्तोमं देवयन्तो दधानाः । RV_7,073.01c पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥ RV_7,073.02a न्य् उ प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । RV_7,073.02c अश्नीतम् मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥ RV_7,073.03a अहेम यज्ञम् पथाम् उराणा इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,073.03c श्रुष्टीवेव प्रेषितो वाम् अबोधि प्रति स्तोमैर् जरमाणो वसिष्ठः ॥ RV_7,073.04a उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी । RV_7,073.04c सम् अन्धांस्य् अग्मत मत्सराणि मा नो मर्धिष्टम् आ गतं शिवेन ॥ RV_7,073.05a आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् । RV_7,073.05c आ विश्वतः päcajanyena राया यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,074.01a इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । RV_7,074.01c अयं वाम् अह्वे ऽवसे शचीवसू विशं-विशं हि गच्छथः ॥ RV_7,074.02a युवं चित्रं ददथुर् भोजनं नरा चोदेथां सूनृतावते । RV_7,074.02c अर्वाग् रथं समनसा नि यच्छतम् पिबतं सोम्यम् मधु ॥ RV_7,074.03a आ यातम् उप भूषतम् मध्वः पिबतम् अश्विना । RV_7,074.03c दुग्धम् पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम् ॥ RV_7,074.04a अश्वासो ये वाम् उप दाशुषो गृहं युवां दीयन्ति बिभ्रतः । RV_7,074.04c मक्षूयुभिर् नरा हयेभिर् अश्विना देवा यातम् अस्मयू ॥ RV_7,074.05a अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः । RV_7,074.05c ता यंसतो मघवद्भ्यो ध्रुवं यशश् छर्दिर् अस्मभ्यं नासत्या ॥ RV_7,074.06a प्र ये ययुर् अवृकासो रथा इव नृपातारो जनानाम् । RV_7,074.06c उत स्वेन शवसा शूशुवुर् नर उत क्षियन्ति सुक्षितिम् ॥ RV_7,075.01a व्य् उषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानम् आगात् । RV_7,075.01c अप द्रुहस् तम आवर् अजुष्टम् अङ्गिरस्तमा पथ्या अजीगः ॥ RV_7,075.02a महे नो अद्य सुविताय बोध्य् उषो महे सौभगाय प्र यन्धि । RV_7,075.02c चित्रं रयिं यशसं धेह्य् अस्मे देवि मर्तेषु मानुषि श्रवस्युम् ॥ RV_7,075.03a एते त्ये भानवो दर्शतायाश् चित्रा उषसो अमृतास आगुः । RV_7,075.03c जनयन्तो दैव्यानि व्रतान्य् आपृणन्तो अन्तरिक्षा व्य् अस्थुः ॥ RV_7,075.04a एषा स्या युजाना पराकात् पञ्च क्षितीः परि सद्यो जिगाति । RV_7,075.04c अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥ RV_7,075.05a वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् । RV_7,075.05c ऋषिष्टुता जरयन्ती मघोन्य् उषा उच्छति वह्निभिर् गृणाना ॥ RV_7,075.06a प्रति द्युतानाम् अरुषासो अश्वाश् चित्रा अदृश्रन्न् उषसं वहन्तः । RV_7,075.06c याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥ RV_7,075.07a सत्या सत्येभिर् महती महद्भिर् देवी देवेभिर् यजता यजत्रैः । RV_7,075.07c रुजद् दृळ्हानि ददद् उस्रियाणाम् प्रति गाव उषसं वावशन्त ॥ RV_7,075.08a नू नो गोमद् वीरवद् धेहि रत्नम् उषो अश्वावत् पुरुभोजो अस्मे । RV_7,075.08c मा नो बर्हिः पुरुषता निदे कर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,076.01a उद् उ ज्योतिर् अमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् । RV_7,076.01c क्रत्वा देवानाम् अजनिष्ट चक्षुर् आविर् अकर् भुवनं विश्वम् उषाः ॥ RV_7,076.02a प्र मे पन्था देवयाना अदृश्रन्न् अमर्धन्तो वसुभिर् इष्कृतासः । RV_7,076.02c अभूद् उ केतुर् उषसः पुरस्तात् प्रतीच्य् आगाद् अधि हर्म्येभ्यः ॥ RV_7,076.03a तानीद् अहानि बहुलान्य् आसन् या प्राचीनम् उदिता सूर्यस्य । RV_7,076.03c यतः परि जार इवाचरन्त्य् उषो ददृक्षे न पुनर् यतीव ॥ RV_7,076.04a त इद् देवानां सधमाद आसन्न् ऋतावानः कवयः पूर्व्यासः । RV_7,076.04c गूळ्हं ज्योतिः पितरो अन्व् अविन्दन् सत्यमन्त्रा अजनयन्न् उषासम् ॥ RV_7,076.05a समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस् ते । RV_7,076.05c ते देवानां न मिनन्ति व्रतान्य् अमर्धन्तो वसुभिर् यादमानाः ॥ RV_7,076.06a प्रति त्वा स्तोमैर् ईळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः । RV_7,076.06c गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥ RV_7,076.07a एषा नेत्री राधसः सूनृतानाम् उषा उच्छन्ती रिभ्यते वसिष्ठैः । RV_7,076.07c दीर्घश्रुतं रयिम् अस्मे दधाना यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,077.01a उपो रुरुचे युवतिर् न योषा विश्वं जीवम् प्रसुवन्ती चरायै । RV_7,077.01c अभूद् अग्निः समिधे मानुषाणाम् अकर् ज्योतिर् बाधमाना तमांसि ॥ RV_7,077.02a विश्वम् प्रतीची सप्रथा उद् अस्थाद् रुशद् वासो बिभ्रती शुक्रम् अश्वैत् । RV_7,077.02c हिरण्यवर्णा सुदृशीकसंदृग् गवाम् माता नेत्र्य् अह्नाम् अरोचि ॥ RV_7,077.03a देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकम् अश्वम् । RV_7,077.03c उषा अदर्शि रश्मिभिर् व्यक्ता चित्रामघा विश्वम् अनु प्रभूता ॥ RV_7,077.04a अन्तिवामा दूरे अमित्रम् उच्छोर्वीं गव्यूतिम् अभयं कृधी नः । RV_7,077.04c यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥ RV_7,077.05a अस्मे श्रेष्ठेभिर् भानुभिर् वि भाह्य् उषो देवि प्रतिरन्ती न आयुः । RV_7,077.05c इषं च नो दधती विश्ववारे गोमद् अश्वावद् रथवच् च राधः ॥ RV_7,077.06a यां त्वा दिवो दुहितर् वर्धयन्त्य् उषः सुजाते मतिभिर् वसिष्ठाः । RV_7,077.06c सास्मासु धा रयिम् ऋष्वम् बृहन्तं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,078.01a प्रति केतवः प्रथमा अदृश्रन्न् ऊर्ध्वा अस्या अञ्जयो वि श्रयन्ते । RV_7,078.01c उषो अर्वाचा बृहता रथेन ज्योतिष्मता वामम् अस्मभ्यं वक्षि ॥ RV_7,078.02a प्रति षीम् अग्निर् जरते समिद्धः प्रति विप्रासो मतिभिर् गृणन्तः । RV_7,078.02c उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥ RV_7,078.03a एता उ त्याः प्रत्य् अदृश्रन् पुरस्ताज् ज्योतिर् यच्छन्तीर् उषसो विभातीः । RV_7,078.03c अजीजनन् सूर्यं यज्ञम् अग्निम् अपाचीनं तमो अगाद् अजुष्टम् ॥ RV_7,078.04a अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्य् उषसं विभातीम् । RV_7,078.04c आस्थाद् रथं स्वधया युज्यमानम् आ यम् अश्वासः सुयुजो वहन्ति ॥ RV_7,078.05a प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च । RV_7,078.05c तिल्विलायध्वम् उषसो विभातीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,079.01a व्य् उषा आवः पथ्या जनानाम् पञ्च क्षितीर् मानुषीर् बोधयन्ती । RV_7,079.01c सुसंदृग्भिर् उक्षभिर् भानुम् अश्रेद् वि सूर्यो रोदसी चक्षसावः ॥ RV_7,079.02a व्य् अञ्जते दिवो अन्तेष्व् अक्तून् विशो न युक्ता उषसो यतन्ते । RV_7,079.02c सं ते गावस् तम आ वर्तयन्ति ज्योतिर् यच्छन्ति सवितेव बाहू ॥ RV_7,079.03a अभूद् उषा इन्द्रतमा मघोन्य् अजीजनत् सुविताय श्रवांसि । RV_7,079.03c वि दिवो देवी दुहिता दधात्य् अङ्गिरस्तमा सुकृते वसूनि ॥ RV_7,079.04a तावद् उषो राधो अस्मभ्यं रास्व यावत् स्तोतृभ्यो अरदो गृणाना । RV_7,079.04c यां त्वा जज्ञुर् वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेर् और्णोः ॥ RV_7,079.05a देवं-देवं राधसे चोदयन्त्य् अस्मद्र्यक् सूनृता ईरयन्ती । RV_7,079.05c व्युच्छन्ती नः सनये धियो धा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,080.01a प्रति स्तोमेभिर् उषसं वसिष्ठा गीर्भिर् विप्रासः प्रथमा अबुध्रन् । RV_7,080.01c विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीम् भुवनानि विश्वा ॥ RV_7,080.02a एषा स्या नव्यम् आयुर् दधाना gƬhvÅ तमो ज्योतिषोषा अबोधि । RV_7,080.02c अग्र एति युवतिर् अह्रयाणा प्राचिकितत् सूर्यं यज्ञम् अग्निम् ॥ RV_7,080.03a अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः । RV_7,080.03c घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,081.01a प्रत्य् उ अदर्श्य् आयत्य् उच्छन्ती दुहिता दिवः । RV_7,081.01c अपो महि व्ययति चक्षसे तमो ज्योतिष् कृणोति सूनरी ॥ RV_7,081.02a उद् उस्रियाः सृजते सूर्यः सचां उद्यन् नक्षत्रम् अर्चिवत् । RV_7,081.02c तवेद् उषो व्युषि सूर्यस्य च सम् भक्तेन गमेमहि ॥ RV_7,081.03a प्रति त्वा दुहितर् दिव उषो जीरा अभुत्स्महि । RV_7,081.03c या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥ RV_7,081.04a उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर् दृशे । RV_7,081.04c तस्यास् ते रत्नभाज ईमहे वयं स्याम मातुर् न सूनवः ॥ RV_7,081.05a तच् चित्रं राध आ भरोषो यद् दीर्घश्रुत्तमम् । RV_7,081.05c यत् ते दिवो दुहितर् मर्तभोजनं तद् रास्व भुनजामहै ॥ RV_7,081.06a श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजां अस्मभ्यं गोमतः । RV_7,081.06c चोदयित्री मघोनः सूनृतावत्य् उषा उच्छद् अप स्रिधः ॥ RV_7,082.01a इन्द्रावरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यच्छतम् । RV_7,082.01c दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु dƬhya÷ ॥ RV_7,082.02a सम्राऌ अन्यः स्वराऌ अन्य उच्यते वाम् महान्ताव् इन्द्रावरुणा महावसू । RV_7,082.02c विश्वे देवासः परमे व्योमनि सं वाम् ओजो वृषणा सम् बलं दधुः ॥ RV_7,082.03a अन्व् अपां खान्य् अतृन्तम् ओजसा सूर्यम् ऐरयतं दिवि प्रभुम् । RV_7,082.03c इन्द्रावरुणा मदे अस्य मायिनो ऽपिन्वतम् अपितः पिन्वतं धियः ॥ RV_7,082.04a युवाम् इद् युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः । RV_7,082.04c ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥ RV_7,082.05a इन्द्रावरुणा यद् इमानि चक्रथुर् विश्वा जातानि भुवनस्य मज्मना । RV_7,082.05c क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिर् उग्रः शुभम् अन्य ईयते ॥ RV_7,082.06a महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवम् अस्य यत् स्वम् । RV_7,082.06c अजामिम् अन्यः श्नथयन्तम् आतिरद् दभ्रेभिर् अन्यः प्र वृणोति भूयसः ॥ RV_7,082.07a न तम् अंहो न दुरितानि मर्त्यम् इन्द्रावरुणा न तपः कुतश् चन । RV_7,082.07c यस्य देवा गच्छथो वीथो अध्वरं न तम् मर्तस्य नशते परिह्वृतिः ॥ RV_7,082.08a अर्वाङ् नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः । RV_7,082.08c युवोर् हि सख्यम् उत वा यद् आप्यम् मार्डीकम् इन्द्रावरुणा नि यच्छतम् ॥ RV_7,082.09a अस्माकम् इन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कृष्ट्योजसा । RV_7,082.09c यद् वां हवन्त उभये अध स्पृधि नरस् तोकस्य तनयस्य सातिषु ॥ RV_7,082.10a अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । RV_7,082.10c अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ॥ RV_7,083.01a युवां नरा पश्यमानास आप्यम् प्राचा गव्यन्तः पृथुपर्शवो ययुः । RV_7,083.01c दासा च वृत्रा हतम् आर्याणि च सुदासम् इन्द्रावरुणावसावतम् ॥ RV_7,083.02a यत्रा नरः समयन्ते कृतध्वजो यस्मिन्न् आजा भवति किं चन प्रियम् । RV_7,083.02c यत्रा भयन्ते भुवना स्वर्दृशस् तत्रा न इन्द्रावरुणाधि वोचतम् ॥ RV_7,083.03a सम् भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् । RV_7,083.03c अस्थुर् जनानाम् उप माम् अरातयो ऽर्वाग् अवसा हवनश्रुता गतम् ॥ RV_7,083.04a इन्द्रावरुणा वधनाभिर् अप्रति भेदं वन्वन्ता प्र सुदासम् आवतम् । RV_7,083.04c ब्रह्माण्य् एषां शृणुतं हवीमनि सत्या तृत्सूनाम् अभवत् पुरोहितिः ॥ RV_7,083.05a इन्द्रावरुणाव् अभ्य् आ तपन्ति माघान्य् अर्यो वनुषाम् अरातयः । RV_7,083.05c युवं हि वस्व उभयस्य राजथो ऽध स्मा नो ऽवतम् पार्ये दिवि ॥ RV_7,083.06a युवां हवन्त उभयास आजिष्व् इन्द्रं च वस्वो वरुणं च सातये । RV_7,083.06c यत्र राजभिर् दशभिर् निबाधितम् प्र सुदासम् आवतं तृत्सुभिः सह ॥ RV_7,083.07a दश राजानः समिता अयज्यवः सुदासम् इन्द्रावरुणा न युयुधुः । RV_7,083.07c सत्या नृणाम् अद्मसदाम् उपस्तुतिर् देवा एषाम् अभवन् देवहूतिषु ॥ RV_7,083.08a दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणाव् अशिक्षतम् । RV_7,083.08c श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः ॥ RV_7,083.09a वृत्राण्य् अन्यः समिथेषु जिघ्नते व्रतान्य् अन्यो अभि रक्षते सदा । RV_7,083.09c हवामहे वां वृषणा सुवृक्तिभिर् अस्मे इन्द्रावरुणा शर्म यच्छतम् ॥ RV_7,083.10a अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । RV_7,083.10c अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ॥ RV_7,084.01a आ वां राजानाव् अध्वरे ववृत्यां हव्येभिर् इन्द्रावरुणा नमोभिः । RV_7,084.01c प्र वां घृताची बाह्वोर् दधाना परि त्मना विषुरूपा जिगाति ॥ RV_7,084.02a युवो rëÂram बृहद् इन्वति द्यौर् यौ सेतृभिर् अरज्जुभिः सिनीथः । RV_7,084.02c परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवद् उ लोकम् ॥ RV_7,084.03a कृतं नो यज्ञं विदथेषु चारुं कृतम् ब्रह्माणि सूरिषु प्रशस्ता । RV_7,084.03c उपो रयिर् देवजूतो न एतु प्र ण स्पार्हाभिर् ऊतिभिस् तिरेतम् ॥ RV_7,084.04a अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तम् पुरुक्षुम् । RV_7,084.04c प्र य आदित्यो अनृता मिनात्य् अमिता शूरो दयते वसूनि ॥ RV_7,084.05a इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना । RV_7,084.05c सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,085.01a पुनीषे वाम् अरक्षसम् मनीषां सोमम् इन्द्राय वरुणाय जुह्वत् । RV_7,085.01c घृतप्रतीकाम् उषसं न देवीं ता नो यामन्न् उरुष्यताम् अभीके ॥ RV_7,085.02a स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति । RV_7,085.02c युवं तां इन्द्रावरुणाव् अमित्रान् हतम् पराचः शर्वा विषूचः ॥ RV_7,085.03a आपश् चिद् धि स्वयशसः सदस्सु देवीर् इन्द्रं वरुणं देवता धुः । RV_7,085.03c कृष्टीर् अन्यो धारयति प्रविक्ता वृत्राण्य् अन्यो अप्रतीनि हन्ति ॥ RV_7,085.04a स सुक्रतुर् ऋतचिद् अस्तु होता य आदित्य शवसा वां नमस्वान् । RV_7,085.04c आववर्तद् अवसे वां हविष्मान् असद् इत् स सुविताय प्रयस्वान् ॥ RV_7,085.05a इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना । RV_7,085.05c सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,086.01a धीरा त्व् अस्य महिना जनूंषि वि यस् तस्तम्भ रोदसी चिद् उर्वी । RV_7,086.01c प्र नाकम् ऋष्वं नुनुदे बृहन्तं द्विता नक्षत्रम् पप्रथच् च भूम ॥ RV_7,086.02a उत स्वया तन्वा सं वदे तत् कदा न्व् अन्तर् वरुणे भुवानि । RV_7,086.02c किम् मे हव्यम् अहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥ RV_7,086.03a पृच्छे तद् एनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् । RV_7,086.03c समानम् इन् मे कवयश् चिद् आहुर् अयं ह तुभ्यं वरुणो हृणीते ॥ RV_7,086.04a किम् आग आस वरुण ज्येष्ठं यत् स्तोतारं जिघांससि सखायम् । RV_7,086.04c प्र तन् मे वोचो दूळभ स्वधावो ऽव त्वानेना नमसा तुर इयाम् ॥ RV_7,086.05a अव द्रुग्धानि पित्र्या सृजा नो ऽव या वयं चकृमा तनूभिः । RV_7,086.05c अव राजन् पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥ RV_7,086.06a न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर् विभीदको अचित्तिः । RV_7,086.06c अस्ति ज्यायान् कनीयस उपारे स्वप्नश् चनेद् अनृतस्य प्रयोता ॥ RV_7,086.07a अरं दासो न मीळ्हुषे कराण्य् अहं देवाय भूर्णये ऽनागाः । RV_7,086.07c अचेतयद् अचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥ RV_7,086.08a अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश् चिद् अस्तु । RV_7,086.08c शं नः क्षेमे शम् उ योगे नो अस्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,087.01a रदत् पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् । RV_7,087.01c सर्गो न सृष्टो अर्वतीर् ऋतायञ् चकार महीर् अवनीर् अहभ्यः ॥ RV_7,087.02a आत्मा ते वातो रज आ नवीनोत् पशुर् न भूर्णिर् यवसे ससवान् । RV_7,087.02c अन्तर् मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥ RV_7,087.03a परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके । RV_7,087.03c ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ॥ RV_7,087.04a उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति । RV_7,087.04c विद्वान् पदस्य गुह्या न वोचद् युगाय विप्र उपराय शिक्षन् ॥ RV_7,087.05a तिस्रो द्यावो निहिता अन्तर् अस्मिन् तिस्रो भूमीर् उपराः षड्विधानाः । RV_7,087.05c गृत्सो राजा वरुणश् चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥ RV_7,087.06a अव सिन्धुं वरुणो द्यौर् इव स्थाद् द्रप्सो न श्वेतो मृगस् तुविष्मान् । RV_7,087.06c गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ॥ RV_7,087.07a यो मृळयाति चक्रुषे चिद् आगो वयं स्याम वरुणे अनागाः । RV_7,087.07c अनु व्रतान्य् अदितेर् ऋधन्तो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,088.01a प्र शुन्ध्युवं वरुणाय प्रेष्ठाम् मतिं वसिष्ठ मीळ्हुषे भरस्व । RV_7,088.01c य ईम् arväcaæ करते यजत्रं सहस्रामघं वृषणम् बृहन्तम् ॥ RV_7,088.02a अधा न्व् अस्य संदृशं जगन्वान् अग्नेर् अनीकं वरुणस्य मंसि । RV_7,088.02c स्वर् यद् अश्मन्न् अधिपा उ अन्धो ऽभि मा वपुर् दृशये निनीयात् ॥ RV_7,088.03a आ यद् रुहाव वरुणश् च नावम् प्र यत् समुद्रम् ईरयाव मध्यम् । RV_7,088.03c अधि यद् अपां स्नुभिश् चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥ RV_7,088.04a वसिष्ठं ह वरुणो नाव्य् आधाद् ऋषिं चकार स्वपा महोभिः । RV_7,088.04c स्तोतारं विप्रः सुदिनत्वे अह्नां यान् नु द्यावस् ततनन् याद् उषासः ॥ RV_7,088.05a क्व त्यानि नौ सख्या बभूवुः सचावहे यद् अवृकम् पुरा चित् । RV_7,088.05c बृहन्तम् मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥ RV_7,088.06a य आपिर् नित्यो वरुण प्रियः सन् त्वाम् आगांसि कृणवत् सखा ते । RV_7,088.06c मा त एनस्वन्तो यक्षिन् भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम् ॥ RV_7,088.07a ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्य् अस्मत् पाशं वरुणो मुमोचत् । RV_7,088.07c अवो वन्वाना अदितेर् उपस्थाद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,089.01a मो षु वरुण मृन्मयं गृहं राजन्न् अहं गमम् । RV_7,089.01c मृळा सुक्षत्र मृळय ॥ RV_7,089.02a यद् एमि प्रस्फुरन्न् इव दृतिर् न ध्मातो अद्रिवः । RV_7,089.02c मृळा सुक्षत्र मृळय ॥ RV_7,089.03a क्रत्वः समह दीनता प्रतीपं जगमा शुचे । RV_7,089.03c मृळा सुक्षत्र मृळय ॥ RV_7,089.04a अपाम् मध्ये तस्थिवांसं तृष्णाविदज् जरितारम् । RV_7,089.04c मृळा सुक्षत्र मृळय ॥ RV_7,089.05a यत् किं चेदं वरुण दैव्ये जने ऽभिद्रोहम् मनुष्याश् चरामसि । RV_7,089.05c अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥ RV_7,090.01a प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः । RV_7,090.01c वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय ॥ RV_7,090.02a ईशानाय प्रहुतिं यस् त आन छुचिं सोमं शुचिपास् तुभ्यं वायो । RV_7,090.02c कृणोषि तम् मर्त्येषु प्रशस्तं जातो-जातो जायते वाज्य् अस्य ॥ RV_7,090.03a राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । RV_7,090.03c अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥ RV_7,090.04a उच्छन्न् उषसः सुदिना अरिप्रा उरु ज्योतिर् विविदुर् दीध्यानाः । RV_7,090.04c गव्यं चिद् ऊर्वम् उशिजो वि वव्रुस् तेषाम् अनु प्रदिवः सस्रुर् आपः ॥ RV_7,090.05a ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति । RV_7,090.05c इन्द्रवायू वीरवाहं रथं वाम् ईशानयोर् अभि पृक्षः सचन्ते ॥ RV_7,090.06a ईशानासो ये दधते स्वर् णो गोभिर् अश्वेभिर् वसुभिर् हिरण्यैः । RV_7,090.06c इन्द्रवायू सूरयो विश्वम् आयुर् अर्वद्भिर् वीरैः पृतनासु सह्युः ॥ RV_7,090.07a अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः । RV_7,090.07c वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,091.01a कुविद् अङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । RV_7,091.01c ते वायवे मनवे बाधितायावासयन्न् उषसं सूर्येण ॥ RV_7,091.02a उशन्ता दूता न दभाय गोपा मासश् च पाथः शरदश् च पूर्वीः । RV_7,091.02c इन्द्रवायू सुष्टुतिर् वाम् इयाना मार्डीकम् ईट्टे सुवितं च नव्यम् ॥ RV_7,091.03a पीवोअन्नां रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः । RV_7,091.03c ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥ RV_7,091.04a यावत् तरस् तन्वो यावद् ओजो यावन् नरश् चक्षसा दीध्यानाः । RV_7,091.04c शुचिं सोमं शुचिपा पातम् अस्मे इन्द्रवायू सदतम् बर्हिर् एदम् ॥ RV_7,091.05a नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातम् अर्वाक् । RV_7,091.05c इदं हि वाम् प्रभृतम् मध्वो अग्रम् अध प्रीणाना वि मुमुक्तम् अस्मे ॥ RV_7,091.06a या वां शतं नियुतो याः सहस्रम् इन्द्रवायू विश्ववाराः सचन्ते । RV_7,091.06c आभिर् यातं सुविदत्राभिर् अर्वाक् पातं नरा प्रतिभृतस्य मध्वः ॥ RV_7,091.07a अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः । RV_7,091.07c वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,092.01a आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । RV_7,092.01c उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥ RV_7,092.02a प्र सोता जीरो अध्वरेष्व् अस्थात् सोमम् इन्द्राय वायवे पिबध्यै । RV_7,092.02c प्र यद् वाम् मध्वो अग्रियम् भरन्त्य् अध्वर्यवो देवयन्तः शचीभिः ॥ RV_7,092.03a प्र याभिर् यासि दाश्वांसम् अच्छा नियुद्भिर् वायव् इष्टये दुरोणे । RV_7,092.03c नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥ RV_7,092.04a ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः । RV_7,092.04c घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिर् अमित्रान् ॥ RV_7,092.05a आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि यज्ञम् । RV_7,092.05c वायो अस्मिन् सवने मादयस्व यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,093.01a शुचिं नु स्तोमं नवजातम् अद्येन्द्राग्नी वृत्रहणा जुषेथाम् । RV_7,093.01c उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥ RV_7,093.02a ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा । RV_7,093.02c क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥ RV_7,093.03a उपो ह यद् विदथं वाजिनो गुर् धीभिर् विप्राः प्रमतिम् इच्छमानाः । RV_7,093.03c अर्वन्तो न këÂhÃæ नक्षमाणा इन्द्राग्नी जोहुवतो नरस् ते ॥ RV_7,093.04a गीर्भिर् विप्रः प्रमतिम् इच्छमान ईट्टे रयिं यशसम् पूर्वभाजम् । RV_7,093.04c इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस् तिरतं देष्णैः ॥ RV_7,093.05a सं यन् मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते । RV_7,093.05c अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥ RV_7,093.06a इमाम् उ षु सोमसुतिम् उप न एन्द्राग्नी सौमनसाय यातम् । RV_7,093.06c नू चिद् धि परिमम्नाथे अस्मान् आ वां शश्वद्भिर् ववृतीय वाजैः ॥ RV_7,093.07a सो अग्न एना नमसा समिद्धो ऽच्छा मित्रं वरुणम् इन्द्रं वोचेः । RV_7,093.07c यत् सीम् आगश् चकृमा तत् सु मृळ तद् अर्यमादितिः शिश्रथन्तु ॥ RV_7,093.08a एता अग्न आशुषाणास इष्टीर् युवोः सचाभ्य् अश्याम वाजान् । RV_7,093.08c मेन्द्रो नो विष्णुर् मरुतः परि ख्यन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,094.01a इयं वाम् अस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । RV_7,094.01c अभ्राद् वृष्टिर् इवाजनि ॥ RV_7,094.02a शृणुतं जरितुर् हवम् इन्द्राग्नी वनतं गिरः । RV_7,094.02c ईशाना पिप्यतं धियः ॥ RV_7,094.03a मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । RV_7,094.03c मा नो रीरधतं निदे ॥ RV_7,094.04a इन्द्रे अग्ना नमो बृहत् सुवृक्तिम् एरयामहे । RV_7,094.04c धिया धेना अवस्यवः ॥ RV_7,094.05a ता हि शश्वन्त ईळत इत्था विप्रास ऊतये । RV_7,094.05c सबाधो वाजसातये ॥ RV_7,094.06a ता वां गीर्भिर् विपन्यवः प्रयस्वन्तो हवामहे । RV_7,094.06c मेधसाता सनिष्यवः ॥ RV_7,094.07a इन्द्राग्नी अवसा गतम् अस्मभ्यं चर्षणीसहा । RV_7,094.07c मा नो दुःशंस ईशत ॥ RV_7,094.08a मा कस्य नो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । RV_7,094.08c इन्द्राग्नी शर्म यच्छतम् ॥ RV_7,094.09a गोमद् धिरण्यवद् वसु यद् वाम् अश्वावद् ईमहे । RV_7,094.09c इन्द्राग्नी तद् वनेमहि ॥ RV_7,094.10a यत् सोम आ सुते नर इन्द्राग्नी अजोहवुः । RV_7,094.10c सप्तीवन्ता सपर्यवः ॥ RV_7,094.11a उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा । RV_7,094.11c आङ्गूषैर् आविवासतः ॥ RV_7,094.12a ताव् इद् दुःशंसम् मर्त्यं दुर्विद्वांसं रक्षस्विनम् । RV_7,094.12c आभोगं हन्मना हतम् उदधिं हन्मना हतम् ॥ RV_7,095.01a प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणम् आयसी पूः । RV_7,095.01c प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुर् अन्याः ॥ RV_7,095.02a एकाचेतत् सरस्वती नदीनां शुचिर् यती गिरिभ्य आ समुद्रात् । RV_7,095.02c रायश् चेतन्ती भुवनस्य भूरेर् घृतम् पयो दुदुहे नाहुषाय ॥ RV_7,095.03a स वावृधे नर्यो योषणासु वृषा शिशुर् वृषभो यज्ञियासु । RV_7,095.03c स वाजिनम् मघवद्भ्यो दधाति वि सातये तन्वम् मामृजीत ॥ RV_7,095.04a उत स्या नः सरस्वती जुषाणोप श्रवत् सुभगा यज्णे अस्मिन् । RV_7,095.04c मितज्ञुभिर् नमस्यैर् इयाना राया युजा चिद् उत्तरा सखिभ्यः ॥ RV_7,095.05a इमा जुह्वाना युष्मद् आ नमोभिः प्रति स्तोमं सरस्वति जुषस्व । RV_7,095.05c तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥ RV_7,095.06a अयम् उ ते सरस्वति वसिष्ठो द्वाराव् ऋतस्य सुभगे व्य् आवः । RV_7,095.06c वर्ध शुभ्रे स्तुवते रासि वाजान् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,096.01a बृहद् उ गायिषे वचो ऽसुर्या नदीनाम् । RV_7,096.01c सरस्वतीम् इन् महया सुवृक्तिभि स्तोमैर् वसिष्ठ रोदसी ॥ RV_7,096.02a उभे यत् ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः । RV_7,096.02c सा नो बोध्य् अवित्री मरुत्सखा चोद राधो मघोनाम् ॥ RV_7,096.03a भद्रम् इद् भद्रा कृणवत् सरस्वत्य् अकवारी चेतति वाजिनीवती । RV_7,096.03c गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत् ॥ RV_7,096.04a जनीयन्तो न्व् अग्रवः पुत्रीयन्तः सुदानवः । RV_7,096.04c सरस्वन्तं हवामहे ॥ RV_7,096.05a ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । RV_7,096.05c तेभिर् नो ऽविता भव ॥ RV_7,096.06a पीपिवांसं सरस्वत स्तनं यो विश्वदर्शतः । RV_7,096.06c भक्षीमहि प्रजाम् इषम् ॥ RV_7,097.01a यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति । RV_7,097.01c इन्द्राय यत्र सवनानि सुन्वे गमन् मदाय प्रथमं वयश् च ॥ RV_7,097.02a आ दैव्या वृणीमहे ऽवांसि बृहस्पतिर् नो मह आ सखायः । RV_7,097.02c यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥ RV_7,097.03a तम् उ ज्येष्ठं नमसा हविर्भिः सुशेवम् ब्रह्मणस् पतिं गृणीषे । RV_7,097.03c इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥ RV_7,097.04a स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर् विश्ववारो यो अस्ति । RV_7,097.04c कामो रायः सुवीर्यस्य तं दात् पर्षन् नो अति सश्चतो अरिष्टान् ॥ RV_7,097.05a तम् आ नो अर्कम् अमृताय जुष्टम् इमे धासुर् अमृतासः पुराजाः । RV_7,097.05c शुचिक्रन्दं यजतम् पस्त्यानाम् बृहस्पतिम् अनर्वाणं हुवेम ॥ RV_7,097.06a तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति । RV_7,097.06c सहश् चिद् यस्य नीलवत् सधस्थं नभो न रूपम् अरुषं वसानाः ॥ RV_7,097.07a स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीर् इषिरः स्वर्षाः । RV_7,097.07c बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥ RV_7,097.08a देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर् महित्वा । RV_7,097.08c दक्षाय्याय दक्षता सखायः करद् ब्रह्मणे सुतरा सुगाधा ॥ RV_7,097.09a इयं वाम् ब्रह्मणस् पते सुवृक्तिर् ब्रह्मेन्द्राय वज्रिणे अकारि । RV_7,097.09c अविष्टं धियो जिगृतम् पुरन्धीर् जजस्तम् अर्यो वनुषाम् अरातीः ॥ RV_7,097.10a बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । RV_7,097.10c धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,098.01a अध्वर्यवो ऽरुणं दुग्धम् अंशुं जुहोतन वृषभाय क्षितीनाम् । RV_7,098.01c गौराद् वेदीयां अवपानम् इन्द्रो विश्वाहेद् याति सुतसोमम् इच्छन् ॥ RV_7,098.02a यद् दधिषे प्रदिवि चार्व् अन्नं दिवे-दिवे पीतिम् इद् अस्य वक्षि । RV_7,098.02c उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥ RV_7,098.03a जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानम् उवाच । RV_7,098.03c एन्द्र पप्राथोर्व् अन्तरिक्षं युधा देवेभ्यो वरिवश् चकर्थ ॥ RV_7,098.04a यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् । RV_7,098.04c यद् वा नृभिर् वृत इन्द्राभियुध्यास् तं त्वयाजिं सौश्रवसं जयेम ॥ RV_7,098.05a प्रेन्द्रस्य वोचम् प्रथमा कृतानि प्र नूतना मघवा या चकार । RV_7,098.05c यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य ॥ RV_7,098.06a तवेदं विश्वम् अभितः पशव्यं यत् पश्यसि चक्षसा सूर्यस्य । RV_7,098.06c गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥ RV_7,098.07a बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । RV_7,098.07c धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,099.01a परो मात्रया तन्वा वृधान न ते महित्वम् अन्व् अश्नुवन्ति । RV_7,099.01c उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् परमस्य वित्से ॥ RV_7,099.02a न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप । RV_7,099.02c उद् अस्तभ्ना नाकम् ऋष्वम् बृहन्तं दाधर्थ प्राचीं ककुभम् पृथिव्याः ॥ RV_7,099.03a इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या । RV_7,099.03c व्य् अस्तभ्ना रोदसी विष्णव् एते दाधर्थ पृथिवीम् अभितो मयूखैः ॥ RV_7,099.04a उरुं यज्ञाय चक्रथुर् उ लोकं जनयन्ता सूर्यम् उषासम् अग्निम् । RV_7,099.04c दासस्य चिद् वृषशिप्रस्य माया जघ्नथुर् नरा पृतनाज्येषु ॥ RV_7,099.05a इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । RV_7,099.05c शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य् असुरस्य वीरान् ॥ RV_7,099.06a इयम् मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती । RV_7,099.06c ररे वां स्तोमं विदथेषु विष्णो पिन्वतम् इषो वृजनेष्व् इन्द्र ॥ RV_7,099.07a वष ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् । RV_7,099.07c वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,100.01a नू मर्तो दयते सनिष्यन् यो विष्णव उरुगायाय दाशत् । RV_7,100.01c प्र यः सत्राचा मनसा यजात एतावन्तं नर्यम् आविवासात् ॥ RV_7,100.02a त्वं विष्णो सुमतिं विश्वजन्याम् अप्रयुताम् एवयावो मतिं दाः । RV_7,100.02c पर्चो यथा नः सुवितस्य भूरेर् अश्वावतः पुरुश्चन्द्रस्य रायः ॥ RV_7,100.03a त्रिर् देवः पृथिवीम् एष एतां वि चक्रमे शतर्चसम् महित्वा । RV_7,100.03c प्र विष्णुर् अस्तु तवसस् तवीयान् त्वेषं ह्य् अस्य स्थविरस्य नाम ॥ RV_7,100.04a वि चक्रमे पृथिवीम् एष एतां क्षेत्राय विष्णुर् मनुषे दशस्यन् । RV_7,100.04c ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥ RV_7,100.05a प्र तत् ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । RV_7,100.05c तं त्वा गृणामि तवसम् अतव्यान् क्षयन्तम् अस्य रजसः पराके ॥ RV_7,100.06a किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि । RV_7,100.06c मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ ॥ RV_7,100.07a वष ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् । RV_7,100.07c वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,101.01a तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद् दुह्रे मधुदोघम् ऊधः । RV_7,101.01c स वत्सं कृण्वन् गर्भम् ओषधीनां सद्यो जातो वृषभो रोरवीति ॥ RV_7,101.02a यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे । RV_7,101.02c स त्रिधातु शरणं शर्म यंसत् त्रिवर्तु ज्योतिः स्वभिष्ट्य् अस्मे ॥ RV_7,101.03a स्तरीर् उ त्वद् भवति सूत उ त्वद् यथावशं तन्वं चक्र एषः । RV_7,101.03c पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥ RV_7,101.04a यस्मिन् विश्वानि भुवनानि तस्थुस् तिस्रो द्यावस् त्रेधा सस्रुर् आपः । RV_7,101.04c त्रयः कोशास उपसेचनासो मध्व श्चोतन्त्य् अभितो विरप्शम् ॥ RV_7,101.05a इदं वचः पर्जन्याय स्वराजे हृदो अस्त्व् अन्तरं तज् जुजोषत् । RV_7,101.05c मयोभुवो वृष्टयः सन्त्व् अस्मे सुपिप्पला ओषधीर् देवगोपाः ॥ RV_7,101.06a स रेतोधा वृषभः शश्वतीनां तस्मिन्न् आत्मा जगतस् तस्थुषश् च । RV_7,101.06c तन् म ऋतम् पातु शतशारदाय यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,102.01a पर्जन्याय प्र गायत दिवस् पुत्राय मीळ्हुषे । RV_7,102.01c स नो यवसम् इच्छतु ॥ RV_7,102.02a यो गर्भम् ओषधीनां गवां कृणोत्य् अर्वताम् । RV_7,102.02c पर्जन्यः पुरुषीणाम् ॥ RV_7,102.03a तस्मा इद् आस्ये हविर् जुहोता मधुमत्तमम् । RV_7,102.03c इळां नः संयतं करत् ॥ RV_7,103.01a संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । RV_7,103.01c वाचम् पर्जन्यजिन्विताम् प्र मण्डूका अवादिषुः ॥ RV_7,103.02a दिव्या आपो अभि यद् एनम् आयन् दृतिं न शुष्कं सरसी शयानम् । RV_7,103.02c गवाम् अह न मायुर् वत्सिनीनाम् मण्डूकानां वग्नुर् अत्रा सम् एति ॥ RV_7,103.03a यद् ईम् एनां उशतो अभ्य् अवर्षीत् तृष्यावतः प्रावृष्य् आगतायाम् । RV_7,103.03c अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यम् उप वदन्तम् एति ॥ RV_7,103.04a अन्यो अन्यम् अनु गृभ्णात्य् एनोर् अपाम् प्रसर्गे यद् अमन्दिषाताम् । RV_7,103.04c मण्डूको यद् अभिवृष्टः कनिष्कन् पृश्निः सम्पृङ्क्ते हरितेन वाचम् ॥ RV_7,103.05a यद् एषाम् अन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः । RV_7,103.05c सर्वं तद् एषां समृधेव पर्व यत् सुवाचो वदथनाध्य् अप्सु ॥ RV_7,103.06a गोमायुर् एको अजमायुर् एकः पृश्निर् एको हरित एक एषाम् । RV_7,103.06c समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचम् पिपिशुर् वदन्तः ॥ RV_7,103.07a ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णम् अभितो वदन्तः । RV_7,103.07c संवत्सरस्य तद् अहः परि ष्ठ यन् मण्डूकाः प्रावृषीणम् बभूव ॥ RV_7,103.08a ब्राह्मणासः सोमिनो वाचम् अक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् । RV_7,103.08c अध्वर्यवो घर्मिणः सिष्विदाना आविर् भवन्ति गुह्या न के चित् ॥ RV_7,103.09a देवहितिं जुगुपुर् द्वादशस्य ऋतुं नरो न प्र मिनन्त्य् एते । RV_7,103.09c संवत्सरे प्रावृष्य् आगतायां तप्ता घर्मा अश्नुवते विसर्गम् ॥ RV_7,103.10a गोमायुर् अदाद् अजमायुर् अदात् पृश्निर् अदाद् धरितो नो वसूनि । RV_7,103.10c गवाम् मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः ॥ RV_7,104.01a इन्द्रासोमा तपतं रक्ष उब्जतं न्य् अर्पयतं वृषणा तमोवृधः । RV_7,104.01c परा ӭणीतम् अचितो न्य् ओषतं हतं नुदेथां नि शिशीतम् अत्रिणः ॥ RV_7,104.02a इन्द्रासोमा सम् अघशंसम् अभ्य् अघं तपुर् ययस्तु चरुर् अग्निवां इव । RV_7,104.02c ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायं किमीदिने ॥ RV_7,104.03a इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र विध्यतम् । RV_7,104.03c यथा नातः पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे मन्युमच् छवः ॥ RV_7,104.04a इन्द्रासोमा वर्तयतं दिवो वधं सम् पृथिव्या अघशंसाय तर्हणम् । RV_7,104.04c उत् तक्षतं स्वर्यम् पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥ RV_7,104.05a इन्द्रासोमा वर्तयतं divas pary agnitaptebhir yuvam अश्महन्मभिः । RV_7,104.05c तपुर्वधेभिर् अजरेभिर् अत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥ RV_7,104.06a इन्द्रासोमा परि वाम् भूतु विश्वत इयम् मतिः कक्ष्याश्वेव वाजिना । RV_7,104.06c यां वां होत्राम् परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥ RV_7,104.07a प्रति स्मरेथां तुजयद्भिर् एवैर् हतं द्रुहो रक्षसो भङ्गुरावतः । RV_7,104.07c इन्द्रासोमा दुष्कृते मा सुगम् भूद् यो नः कदा चिद् अभिदासति द्रुहा ॥ RV_7,104.08a यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः । RV_7,104.08c आप इव काशिना संगृभीता असन्न् अस्त्व् आसत इन्द्र वक्ता ॥ RV_7,104.09a ये पाकशंसं विहरन्त एवैर् ये वा भद्रं दूषयन्ति स्वधाभिः । RV_7,104.09c अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपस्थे ॥ RV_7,104.10a यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस् तनूनाम् । RV_7,104.10c रिपु स्तेन स्तेयकृद् दभ्रम् एतु नि ष हीयतां तन्वा तना च ॥ RV_7,104.11a परः सो अस्तु तन्वा तना च तिस्रः पृथिवीर् अधो अस्तु विश्वाः । RV_7,104.11c प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश् च नक्तम् ॥ RV_7,104.12a सुविज्ञानं चिकितुषे जनाय सच् चासच् च वचसी पस्पृधाते । RV_7,104.12c तयोर् यत् सत्यं यतरद् ऋजीयस् तद् इत् सोमो ऽवति हन्त्य् आसत् ॥ RV_7,104.13a न वा उ सोमो वृजिनं हिनोति न क्षत्रियम् मिथुया धारयन्तम् । RV_7,104.13c हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते ॥ RV_7,104.14a यदि वाहम् अनृतदेव आस मोघं वा देवां अप्यूहे अग्ने । RV_7,104.14c किम् अस्मभ्यं जातवेदो हृणीषे द्रोघवाचस् ते निरृथं सचन्ताम् ॥ RV_7,104.15a अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप पूरुषस्य । RV_7,104.15c अधा स वीरैर् दशभिर् वि यूया यो मा मोघं यातुधानेत्य् आह ॥ RV_7,104.16a यो मायातुं यातुधानेत्य् आह यो वा रक्षाः शुचिर् अस्मीत्य् आह । RV_7,104.16c इन्द्रस् तं हन्तु महता वधेन विश्वस्य जन्तोर् अधमस् पदीष्ट ॥ RV_7,104.17a प्र या जिगाति खर्गलेव नक्तम् अप द्रुहा तन्वं गूहमाना । RV_7,104.17c वव्रां अनन्तां अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥ RV_7,104.18a वि तिष्ठध्वम् मरुतो विक्ष्व् इच्छत गृभायत रक्षसः सम् पिनष्टन । RV_7,104.18c वयो ये भूत्वी पतयन्ति नक्तभिर् ये वा रिपो दधिरे देवे अध्वरे ॥ RV_7,104.19a प्र वर्तय दिवो अश्मानम् इन्द्र सोमशितम् मघवन् सं शिशाधि । RV_7,104.19c प्राक्ताद् अपाक्ताद् अधराद् उदक्ताद् अभि जहि रक्षसः पर्वतेन ॥ RV_7,104.20a एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो ऽदाभ्यम् । RV_7,104.20c शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजद् अशनिं यातुमद्भ्यः ॥ RV_7,104.21a इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य् आविवासताम् । RV_7,104.21c अभीद् उ शक्रः परशुर् यथा वनम् पात्रेव भिन्दन् सत एति रक्षसः ॥ RV_7,104.22a उलूकयातुं शुशुलूकयातुं जहि श्वयातुम् उत कोकयातुम् । RV_7,104.22c सुपर्णयातुम् उत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥ RV_7,104.23a मा नो रक्षो अभि नड् यातुमावताम् अपोच्छतु मिथुना या किमीदिना । RV_7,104.23c पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥ RV_7,104.24a इन्द्र जहि पुमांसं यातुधानम् उत स्त्रियम् मायया शाशदानाम् । RV_7,104.24c विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन् सूर्यम् उच्चरन्तम् ॥ RV_7,104.25a प्रति चक्ष्व वि चक्ष्वेन्द्रश् च सोम जागृतम् । RV_7,104.25c रक्षोभ्यो वधम् अस्यतम् अशनिं यातुमद्भ्यः ॥