Rgveda, Mandala 7 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 7 RV_7,001.01a अग्निं नरो दीधितिभिर् अरण्योर् हस्तच्युती जनयन्त प्रशस्तम् । RV_7,001.01c दूरेदृशं गृहपतिम् अथर्युम् ॥ RV_7,001.02a तम् अग्निम् अस्ते वसवो न्य् ऋण्वन् सुप्रतिचक्षम् अवसे कुतश् चित् । RV_7,001.02c दक्षाय्यो यो दम आस नित्यः ॥ RV_7,001.03a प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ । RV_7,001.03c त्वां शश्वन्त उप यन्ति वाजाः ॥ RV_7,001.04a प्र ते अग्नयो ऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः । RV_7,001.04c यत्रा नरः समासते सुजाताः ॥ RV_7,001.05a दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् । RV_7,001.05c न यं यावा तरति यातुमावान् ॥ RV_7,001.06a उप यम् एति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती घृताची । RV_7,001.06c उप स्वैनम् अरमतिर् वसूयुः ॥ RV_7,001.07a विश्वा अग्ने ऽप दहारातीर् येभिस् तपोभिर् अदहो जरूथम् । RV_7,001.07c प्र निस्वरं चातयस्वामीवाम् ॥ RV_7,001.08a आ यस् ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक । RV_7,001.08c उतो न एभि स्तवथैर् इह स्याः ॥ RV_7,001.09a वि ये ते अग्ने भेजिरे अनीकम् मर्ता नरः पित्र्यासः पुरुत्रा । RV_7,001.09c उतो न एभिः सुमना इह स्याः ॥ RV_7,001.10a इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीर् अभि सन्तु मायाः । RV_7,001.10c ये मे धियम् पनयन्त प्रशस्ताम् ॥ RV_7,001.11a मा शूने अग्ने नि षदाम नृणाम् माशेषसो ऽवीरता परि त्वा । RV_7,001.11c प्रजावतीषु दुर्यासु दुर्य ॥ RV_7,001.12a यम् अश्वी नित्यम् उपयाति यज्ञम् प्रजावन्तं स्वपत्यं क्षयं नः । RV_7,001.12c स्वजन्मना शेषसा वावृधानम् ॥ RV_7,001.13a पाहि नो अग्ने रक्षसो अजुष्टात् पाहि धूर्तेर् अररुषो अघायोः । RV_7,001.13c त्वा युजा पृतनायूंर् अभि ष्याम् ॥ RV_7,001.14a सेद् अग्निर् अग्नींर् अत्य् अस्त्व् अन्यान् यत्र वाजी तनयो वीळुपाणिः । RV_7,001.14c सहस्रपाथा अक्षरा समेति ॥ RV_7,001.15a सेद् अग्निर् यो वनुष्यतो निपाति समेद्धारम् अंहस उरुष्यात् । RV_7,001.15c सुजातासः परि चरन्ति वीराः ॥ RV_7,001.16a अयं सो अग्निर् आहुतः पुरुत्रा यम् ईशानः सम् इद् इन्धे हविष्मान् । RV_7,001.16c परि यम् एत्य् अध्वरेषु होता ॥ RV_7,001.17a त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या । RV_7,001.17c उभा कृण्वन्तो वहतू मियेधे ॥ RV_7,001.18a इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिम् अच्छ । RV_7,001.18c प्रति न ईं सुरभीणि व्यन्तु ॥ RV_7,001.19a मा नो अग्ने ऽवीरते परा दा दुर्वाससे ऽमतये मा नो अस्यै । RV_7,001.19c मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥ RV_7,001.20a नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः । RV_7,001.20c रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,001.21a त्वम् अग्ने सुहवो रण्वसंदृक् सुदीती सूनो सहसो दिदीहि । RV_7,001.21c मा त्वे सचा तनये नित्य आ धङ् मा वीरो अस्मन् नर्यो वि दासीत् ॥ RV_7,001.22a मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्व् अग्निषु प्र वोचः । RV_7,001.22c मा ते अस्मान् दुर्मतयो भृमाच् चिद् देवस्य सूनो सहसो नशन्त ॥ RV_7,001.23a स मर्तो अग्ने स्वनीक रेवान् अमर्त्ये य आजुहोति हव्यम् । RV_7,001.23c स देवता वसुवनिं दधाति यं सूरिर् अर्थी पृच्छमान एति ॥ RV_7,001.24a महो नो अग्ने सुवितस्य विद्वान् रयिं सूरिभ्य आ वहा बृहन्तम् । RV_7,001.24c येन वयं सहसावन् मदेमाविक्षितास आयुषा सुवीराः ॥ RV_7,001.25a नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः । RV_7,001.25c रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,002.01a जुषस्व नः समिधम् अग्ने अद्य शोचा बृहद् यजतं धूमम् ऋण्वन् । RV_7,002.01c उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस् ततनः सूर्यस्य ॥ RV_7,002.02a नराशंसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः । RV_7,002.02c ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवा उभयानि हव्या ॥ RV_7,002.03a ईळेन्यं वो असुरं सुदक्षम् अन्तर् दूतं रोदसी सत्यवाचम् । RV_7,002.03c मनुष्वद् अग्निम् मनुना समिद्धं सम् अध्वराय सदम् इन् महेम ॥ RV_7,002.04a सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिर् अग्नौ । RV_7,002.04c आजुह्वाना घृतपृष्ठम् पृषद्वद् अध्वर्यवो हविषा मर्जयध्वम् ॥ RV_7,002.05a स्वाध्यो वि दुरो देवयन्तो ऽशिश्रयू रथयुर् देवताता । RV_7,002.05c पूर्वी शिशुं न मातरा रिहाणे सम् अग्रुवो न समनेष्व् अञ्जन् ॥ RV_7,002.06a उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः । RV_7,002.06c बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥ RV_7,002.07a विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै । RV_7,002.07c ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥ RV_7,002.08a आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः । RV_7,002.08c सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ॥ RV_7,002.09a तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । RV_7,002.09c यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥ RV_7,002.10a वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति । RV_7,002.10c सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥ RV_7,002.11a आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः । RV_7,002.11c बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥ RV_7,003.01a अग्निं वो देवम् अग्निभिः सजोषा यजिष्ठं दूतम् अध्वरे कृणुध्वम् । RV_7,003.01c यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकः ॥ RV_7,003.02a प्रोथद् अश्वो न यवसे ऽविष्यन् यदा महः संवरणाद् व्य् अस्थात् । RV_7,003.02c आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥ RV_7,003.03a उद् यस्य ते नवजातस्य वृष्णो ऽग्ने चरन्त्य् अजरा इधानाः । RV_7,003.03c अच्छा द्याम् अरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥ RV_7,003.04a वि यस्य ते पृथिव्याम् पाजो अश्रेत् तृषु यद् अन्ना समवृक्त जम्भैः । RV_7,003.04c सेनेव सृष्टा प्रसितिष् ट एति यवं न दस्म जुह्वा विवेक्षि ॥ RV_7,003.05a तम् इद् दोषा तम् उषसि यविष्ठम् अग्निम् अत्यं न मर्जयन्त नरः । RV_7,003.05c निशिशाना अतिथिम् अस्य योनौ दीदाय शोचिर् आहुतस्य वृष्णः ॥ RV_7,003.06a सुसंदृक् ते स्वनीक प्रतीकं वि यद् रुक्मो न रोचस उपाके । RV_7,003.06c दिवो न ते तन्यतुर् एति शुष्मश् चित्रो न सूरः प्रति चक्षि भानुम् ॥ RV_7,003.07a यथा वः स्वाहाग्नये दाशेम परीळाभिर् घृतवद्भिश् च हव्यैः । RV_7,003.07c तेभिर् नो अग्ने अमितैर् महोभिः शतम् पूर्भिर् आयसीभिर् नि पाहि ॥ RV_7,003.08a या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर् नृवतीर् उरुष्याः । RV_7,003.08c ताभिर् नः सूनो सहसो नि पाहि स्मत् सूर्㤠जरितॄञ् जातवेदः ॥ RV_7,003.09a निर् यत् पूतेव स्वधितिः शुचिर् गात् स्वया कृपा तन्वा रोचमानः । RV_7,003.09c आ यो मात्रोर् उशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥ RV_7,003.10a एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम । RV_7,003.10c विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,004.01a प्र वः शुक्राय भानवे भरध्वं हव्यम् मतिं चाग्नये सुपूतम् । RV_7,004.01c यो दैव्यानि मानुषा जनूंष्य् अन्तर् विश्वानि विद्मना जिगाति ॥ RV_7,004.02a स गृत्सो अग्निस् तरुणश् चिद् अस्तु यतो यविष्ठो अजनिष्ट मातुः । RV_7,004.02c सं यो वना युवते शुचिदन् भूरि चिद् अन्ना सम् इद् अत्ति सद्यः ॥ RV_7,004.03a अस्य देवस्य संसद्य् अनीके यम् मर्तासः श्येतं जगृभ्रे । RV_7,004.03c नि यो गृभम् पौरुषेयीम् उवोच दुरोकम् अग्निर् आयवे शुशोच ॥ RV_7,004.04a अयं कविर् अकविषु प्रचेता मर्तेष्व् अग्निर् अमृतो नि धायि । RV_7,004.04c स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥ RV_7,004.05a आ यो योनिं देवकृतं ससाद क्रत्वा ह्य् अग्निर् अमृतां अतारीत् । RV_7,004.05c तम् ओषधीश् च वनिनश् च गर्भम् भूमिश् च विश्वधायसम् बिभर्ति ॥ RV_7,004.06a ईशे ह्य् अग्निर् अमृतस्य भूरेर् ईशे रायः सुवीर्यस्य दातोः । RV_7,004.06c मा त्वा वयं सहसावन्न् अवीरा माप्सवः परि षदाम मादुवः ॥ RV_7,004.07a परिषद्यं ह्य् अरणस्य रेक्णो नित्यस्य रायः पतयः स्याम । RV_7,004.07c न शेषो अग्ने अन्यजातम् अस्त्य् अचेतानस्य मा पथो वि दुक्षः ॥ RV_7,004.08a नहि ग्रभायारणः सुशेवो ऽन्योदर्यो मनसा मन्तवा उ । RV_7,004.08c अधा चिद् ओकः punar it sa ety à no vàjy abhãùàë etu नव्यः ॥ RV_7,004.09a त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् । RV_7,004.09c सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ RV_7,004.10a एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम । RV_7,004.10c विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,005.01a प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः । RV_7,005.01c यो विश्वेषाम् अमृतानाम् उपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥ RV_7,005.02a पृष्टो दिवि धाय्य् अग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम् । RV_7,005.02c स मानुषीर् अभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥ RV_7,005.03a त्वद् भिया विश आयन्न् असिक्नीर् असमना जहतीर् भोजनानि । RV_7,005.03c वैश्वानर पूरवे शोशुचानः पुरो यद् अग्ने दरयन्न् अदीदेः ॥ RV_7,005.04a तव त्रिधातु पृथिवी उत द्यौर् वैश्वानर व्रतम् अग्ने सचन्त । RV_7,005.04c त्वम् भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥ RV_7,005.05a त्वाम् अग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः । RV_7,005.05c पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरम् उषसां केतुम् अह्नाम् ॥ RV_7,005.06a त्वे असुर्यं वसवो न्य् ऋण्वन् क्रतुं हि ते मित्रमहो जुषन्त । RV_7,005.06c त्वं दस्यूंर् ओकसो अग्न आज उरु ज्योतिर् जनयन्न् आर्याय ॥ RV_7,005.07a स जायमानः परमे व्योमन् वायुर् न पाथः परि पासि सद्यः । RV_7,005.07c त्वम् भुवना जनयन्न् अभि क्रन्न् अपत्याय जातवेदो दशस्यन् ॥ RV_7,005.08a ताम् अग्ने अस्मे इषम् एरयस्व वैश्वानर द्युमतीं जातवेदः । RV_7,005.08c यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥ RV_7,005.09a तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व । RV_7,005.09c वैश्वानर महि नः शर्म यच्छ रुद्रेभिर् अग्ने वसुभिः सजोषाः ॥ RV_7,006.01a प्र सम्राजो असुरस्य प्रशस्तिम् पुंसः कृष्टीनाम् अनुमाद्यस्य । RV_7,006.01c इन्द्रस्येव प्र तवसस् कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥ RV_7,006.02a कविं केतुं धासिम् भानुम् अद्रेर् हिन्वन्ति शं राज्यं रोदस्योः । RV_7,006.02c पुरन्दरस्य गीर्भिर् आ विवासे ऽग्नेर् व्रतानि पूर्व्या महानि ॥ RV_7,006.03a न्य् अक्रतून् ग्रथिनो मृध्रवाचः पणींर् अश्रद्धां अवृधां अयज्ञान् । RV_7,006.03c प्र-प्र तान् दस्यूंर् अग्निर् विवाय पूर्वश् चकारापरां अयज्यून् ॥ RV_7,006.04a यो अपाचीने तमसि मदन्तीः प्राचीश् चकार नृतमः शचीभिः । RV_7,006.04c तम् ईशानं वस्वो अग्निं गृणीषे ऽनानतं दमयन्तम् पृतन्यून् ॥ RV_7,006.05a यो देह्यो अनमयद् वधस्नैर् यो अर्यपत्नीर् उषसश् चकार । RV_7,006.05c स निरुध्या नहुषो यह्वो अग्निर् विशश् चक्रे बलिहृतः सहोभिः ॥ RV_7,006.06a यस्य शर्मन्न् उप विश्वे जनास एवैस् तस्थुः सुमतिम् भिक्षमाणाः । RV_7,006.06c वैश्वानरो वरम् आ रोदस्योर् आग्निः ससाद पित्रोर् उपस्थम् ॥ RV_7,006.07a आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य । RV_7,006.07c आ समुद्राद् अवराद् आ परस्माद् आग्निर् ददे दिव आ पृथिव्याः ॥ RV_7,007.01a प्र वो देवं चित् सहसानम् अग्निम् अश्वं न वाजिनं हिषे नमोभिः । RV_7,007.01c भवा नो दूतो अध्वरस्य विद्वान् त्मना देवेषु विविदे मितद्रुः ॥ RV_7,007.02a आ याह्य् अग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः । RV_7,007.02c आ सानु शुष्मैर् नदयन् पृथिव्या जम्भेभिर् विश्वम् उशधग् वनानि ॥ RV_7,007.03a प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निर् ईळितो न होता । RV_7,007.03c आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥ RV_7,007.04a सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् । RV_7,007.04c विशाम् अधायि विश्पतिर् दुरोणे ऽग्निर् मन्द्रो मधुवचा ऋतावा ॥ RV_7,007.05a असादि वृतो वह्निर् आजगन्वान् अग्निर् ब्रह्मा नृषदने विधर्ता । RV_7,007.05c द्यौश् च यम् पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥ RV_7,007.06a एते द्युम्नेभिर् विश्वम् आतिरन्त मन्त्रं ये वारं नर्या अतक्षन् । RV_7,007.06c प्र ये विशस् तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्न् ऋतस्य ॥ RV_7,007.07a नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । RV_7,007.07c इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,008.01a इन्धे राजा सम् अर्यो नमोभिर् यस्य प्रतीकम् आहुतं घृतेन । RV_7,008.01c नरो हव्येभिर् ईळते सबाध आग्निर् अग्र उषसाम् अशोचि ॥ RV_7,008.02a अयम् उ ष्य सुमहां अवेदि होता मन्द्रो मनुषो यह्वो अग्निः । RV_7,008.02c वि भा अकः ससृजानः पृथिव्यां कृष्णपविर् ओषधीभिर् ववक्षे ॥ RV_7,008.03a कया नो अग्ने वि वसः सुवृक्तिं काम् उ स्वधाम् ऋणवः शस्यमानः । RV_7,008.03c कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥ RV_7,008.04a प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । RV_7,008.04c अभि यः पूरुम् पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥ RV_7,008.05a असन्न् इत् त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः । RV_7,008.05c स्तुतश् चिद् अग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥ RV_7,008.06a इदं वचः शतसाः संसहस्रम् उद् अग्नये जनिषीष्ट द्विबर्हाः । RV_7,008.06c शं यत् स्तोतृभ्य आपये भवाति द्युमद् अमीवचातनं रक्षोहा ॥ RV_7,008.07a नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । RV_7,008.07c इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,009.01a अबोधि जार उषसाम् उपस्थाद् धोता मन्द्रः कवितमः पावकः । RV_7,009.01c दधाति केतुम् उभयस्य जन्तोर् हव्या देवेषु द्रविणं सुकृत्सु ॥ RV_7,009.02a स सुक्रतुर् यो वि दुरः पणीनाम् पुनानो अर्कम् पुरुभोजसं नः । RV_7,009.02c होता मन्द्रो विशां दमूनास् तिरस् तमो ददृशे राम्याणाम् ॥ RV_7,009.03a अमूरः कविर् अदितिर् विवस्वान् सुसंसन् मित्रो अतिथिः शिवो नः । RV_7,009.03c चित्रभानुर् उषसाम् भात्य् अग्रे ऽपां गर्भः प्रस्व आ विवेश ॥ RV_7,009.04a ईळेन्यो वो मनुषो युगेषु समनगा अशुचज् जातवेदाः । RV_7,009.04c सुसंदृशा भानुना यो विभाति प्रति गावः समिधानम् बुधन्त ॥ RV_7,009.05a अग्ने याहि दूत्यम् मा रिषण्यो देवां अच्छा ब्रह्मकृता गणेन । RV_7,009.05c सरस्वतीम् मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान् ॥ RV_7,009.06a त्वाम् अग्ने समिधानो वसिष्ठो जरूथं हन् यक्षि राये पुरन्धिम् । RV_7,009.06c पुरुणीथा जातवेदो जरस्व यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,010.01a उषो न जारः पृथु पाजो अश्रेद् दविद्युतद् दीद्यच् छोशुचानः । RV_7,010.01c वृषा हरिः शुचिर् आ भाति भासा धियो हिन्वान उशतीर् अजीगः ॥ RV_7,010.02a स्वर् ण वस्तोर् उषसाम् अरोचि यज्ञं तन्वाना उशिजो न मन्म । RV_7,010.02c अग्निर् जन्मानि देव आ वि विद्वान् द्रवद् दूतो देवयावा वनिष्ठः ॥ RV_7,010.03a अच्छा गिरो मतयो देवयन्तीर् अग्निं यन्ति द्रविणम् भिक्षमाणाः । RV_7,010.03c सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहम् अरतिम् मानुषाणाम् ॥ RV_7,010.04a इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिर् आ वहा बृहन्तम् । RV_7,010.04c आदित्येभिर् अदितिं विश्वजन्याम् बृहस्पतिम् ऋक्वभिर् विश्ववारम् ॥ RV_7,010.05a मन्द्रं होतारम् उशिजो यविष्ठम् अग्निं विश ईळते अध्वरेषु । RV_7,010.05c स हि क्षपावां अभवद् रयीणाम् अतन्द्रो दूतो यजथाय देवान् ॥ RV_7,011.01a महां अस्य् अध्वरस्य प्रकेतो न ऋते त्वद् अमृता मादयन्ते । RV_7,011.01c आ विश्वेभिः सरथं याहि देवैर् न्य् अग्ने होता प्रथमः सदेह ॥ RV_7,011.02a त्वाम् ईळते अजिरं दूत्याय हविष्मन्तः सदम् इन् मानुषासः । RV_7,011.02c यस्य देवैर् आसदो बर्हिर् अग्ने ऽहान्य् अस्मै सुदिना भवन्ति ॥ RV_7,011.03a त्रिश् चिद् अक्तोः प्र चिकितुर् वसूनि त्वे अन्तर् दाशुषे मर्त्याय । RV_7,011.03c मनुष्वद् अग्न इह यक्षि देवान् भवा नो दूतो अभिशस्तिपावा ॥ RV_7,011.04a अग्निर् ईशे बृहतो अध्वरस्याग्निर् विश्वस्य हविषः कृतस्य । RV_7,011.04c क्रतुं ह्य् अस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥ RV_7,011.05a आग्ने वह हविरद्याय देवान् इन्द्रज्येष्ठास इह मादयन्ताम् । RV_7,011.05c इमं यज्ञं दिवि देवेषु धेहि यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,012.01a अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । RV_7,012.01c चित्रभानुं रोदसी अन्तर् उर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ RV_7,012.02a स मह्ना विश्वा दुरितानि साह्वान् अग्नि ष्टवे दम आ जातवेदाः । RV_7,012.02c स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो मघोनः ॥ RV_7,012.03a त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर् वसिष्ठाः । RV_7,012.03c त्वे वसु सुषणनानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,013.01a प्राग्नये विश्वशुचे धियन्धे ऽसुरघ्ने मन्म धीतिम् भरध्वम् । RV_7,013.01c भरे हविर् न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् ॥ RV_7,013.02a त्वम् अग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । RV_7,013.02c त्वं देवां अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा ॥ RV_7,013.03a जातो यद् अग्ने भुवना व्य् अख्यः पशून् न गोपा इर्यः परिज्मा । RV_7,013.03c वैश्वानर ब्रह्मणे विन्द गातुं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,014.01a समिधा जातवेदसे देवाय देवहूतिभिः । RV_7,014.01c हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥ RV_7,014.02a वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र । RV_7,014.02c वयं घृतेनाध्वरस्य होतर् वयं देव हविषा भद्रशोचे ॥ RV_7,014.03a आ नो देवेभिर् उप देवहूतिम् अग्ने याहि वषट्कृतिं जुषाणः । RV_7,014.03c तुभ्यं देवाय दाशतः स्याम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,015.01a उपसद्याय मीळ्हुष आस्ये जुहुता हविः । RV_7,015.01c यो नो नेदिष्ठम् आप्यम् ॥ RV_7,015.02a यः पञ्च चर्षणीर् अभि निषसाद दमे-दमे । RV_7,015.02c कविर् गृहपतिर् युवा ॥ RV_7,015.03a स नो वेदो अमात्यम् अग्नी रक्षतु विश्वतः । RV_7,015.03c उतास्मान् पात्व् अंहसः ॥ RV_7,015.04a नवं नु स्तोमम् अग्नये दिवः श्येनाय जीजनम् । RV_7,015.04c वस्वः कुविद् वनाति नः ॥ RV_7,015.05a स्पार्हा यस्य श्रियो दृशे रयिर् वीरवतो यथा । RV_7,015.05c अग्रे यज्ञस्य शोचतः ॥ RV_7,015.06a सेमां वेतु वषट्कृतिम् अग्निर् जुषत नो गिरः । RV_7,015.06c यजिष्ठो हव्यवाहनः ॥ RV_7,015.07a नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि । RV_7,015.07c सुवीरम् अग्न आहुत ॥ RV_7,015.08a क्षप उस्रश् च दीदिहि स्वग्नयस् त्वया वयम् । RV_7,015.08c सुवीरस् त्वम् अस्मयुः ॥ RV_7,015.09a उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः । RV_7,015.09c उपाक्षरा सहस्रिणी ॥ RV_7,015.10a अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः । RV_7,015.10c शुचिः पावक ईड्यः ॥ RV_7,015.11a स नो राधांस्य् आ भरेशानः सहसो यहो । RV_7,015.11c भगश् च दातु वार्यम् ॥ RV_7,015.12a त्वम् अग्ने वीरवद् यशो देवश् च सविता भगः । RV_7,015.12c दितिश् च दाति वार्यम् ॥ RV_7,015.13a अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः । RV_7,015.13c तपिष्ठैर् अजरो दह ॥ RV_7,015.14a अधा मही न आयस्य् अनाधृष्टो नृपीतये । RV_7,015.14c पूर् भवा शतभुजिः ॥ RV_7,015.15a त्वं नः पाह्य् अंहसो दोषावस्तर् अघायतः । RV_7,015.15c दिवा नक्तम् अदाभ्य ॥ RV_7,016.01a एना वो अग्निं नमसोर्जो नपातम् आ हुवे । RV_7,016.01c प्रियं चेतिष्ठम् अरतिं स्वध्वरं विश्वस्य दूतम् अमृतम् ॥ RV_7,016.02a स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः । RV_7,016.02c सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥ RV_7,016.03a उद् अस्य शोचिर् अस्थाद् आजुह्वानस्य मीळ्हुषः । RV_7,016.03c उद् धूमासो अरुषासो दिविस्पृशः सम् अग्निम् इन्धते नरः ॥ RV_7,016.04a तं त्वा दूतं कृण्महे यशस्तमं देवां आ वीतये वह । RV_7,016.04c विश्वा सूनो सहसो मर्तभोजना रास्व तद् यत् त्वेमहे ॥ RV_7,016.05a त्वम् अग्ने गृहपतिस् त्वं होता नो अध्वरे । RV_7,016.05c त्वम् पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥ RV_7,016.06a कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि । RV_7,016.06c आ न ऋते शिशीहि विश्वम् ऋत्विजं सुशंसो यश् च दक्षते ॥ RV_7,016.07a त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । RV_7,016.07c यन्तारो ये मघवानो जनानाम् ऊर्वान् दयन्त गोनाम् ॥ RV_7,016.08a येषाम् इळा घृतहस्ता दुरोण आं अपि प्राता निषीदति । RV_7,016.08c तांस् त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥ RV_7,016.09a स मन्द्रया च जिह्वया वह्निर् आसा विदुष्टरः । RV_7,016.09c अग्ने रयिम् मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥ RV_7,016.10a ये राधांसि ददत्य् अश्व्या मघा कामेन श्रवसो महः । RV_7,016.10c तां अंहसः पिपृहि पर्तृभिष् ट्वं शतम् पूर्भिर् यविष्ठ्य ॥ RV_7,016.11a देवो वो द्रविणोदाः पूर्णां विवष्ट्य् आसिचम् । RV_7,016.11c उद् वा सिञ्चध्वम् उप वा पृणध्वम् आद् इद् वो देव ओहते ॥ RV_7,016.12a तं होतारम् अध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत । RV_7,016.12c दधाति रत्नं विधते सुवीर्यम् अग्निर् जनाय दाशुषे ॥ RV_7,017.01 अग्ने भव सुषमिधा समिद्ध उत बर्हिर् उर्विया वि स्तृणीताम् ॥ RV_7,017.02 उत द्वार उशतीर् वि श्रयन्ताम् उत देवां उशत आ वहेह ॥ RV_7,017.03 अग्ने वीहि हविषा यक्षि देवान् स्वध्वरा कृणुहि जातवेदः ॥ RV_7,017.04 स्वध्वरा करति जातवेदा यक्षद् देवां अमृतान् पिप्रयच् च ॥ RV_7,017.05 वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्व् आशिषो नो अद्य ॥ RV_7,017.06 त्वाम् उ ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम् ॥ RV_7,017.07 ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः ॥ RV_7,018.01a त्वे ह यत् पितरश् चिन् न इन्द्र विश्वा वामा जरितारो असन्वन् । RV_7,018.01c त्वे गावः सुदुघास् त्वे ह्य् अश्वास् त्वं वसु देवयते वनिष्ठः ॥ RV_7,018.02a राजेव हि जनिभिः क्षेष्य् एवाव द्युभिर् अभि विदुष् कविः सन् । RV_7,018.02c पिशा गिरो मघवन् गोभिर् अश्वैस् त्वायतः शिशीहि राये अस्मान् ॥ RV_7,018.03a इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीर् उप स्थुः । RV_7,018.03c अर्वाची ते पथ्या राय एतु स्याम ते सुमताव् इन्द्र शर्मन् ॥ RV_7,018.04a धेनुं न त्वा सूयवसे दुदुक्षन्न् उप ब्रह्माणि ससृजे वसिष्ठः । RV_7,018.04c त्वाम् इन् मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्व् अच्छ ॥ RV_7,018.05a अर्णांसि चित् पप्रथाना सुदास इन्द्रो गाधान्य् अकृणोत् सुपारा । RV_7,018.05c शर्धन्तं शिम्युम् उचथस्य नव्यः शापं सिन्धूनाम् अकृणोद् अशस्तीः ॥ RV_7,018.06a पुरोळा इत् तुर्वशो यक्षुर् आसीद् राये मत्स्यासो निशिता अपीव । RV_7,018.06c श्रुष्टिं चक्रुर् भृगवो द्रुह्यवश् च सखा सखायम् अतरद् विषूचोः ॥ RV_7,018.07a आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः । RV_7,018.07c आ यो ऽनयत् सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन् युधा नॄन् ॥ RV_7,018.08a दुराध्यो अदितिं स्रेवयन्तो ऽचेतसो वि जगृभ्रे परुष्णीम् । RV_7,018.08c मह्नाविव्यक् पृथिवीम् पत्यमानः पशुष् कविर् अशयच् चायमानः ॥ RV_7,018.09a ईयुर् अर्थं न न्यर्थम् परुष्णीम् आशुश् चनेद् अभिपित्वं जगाम । RV_7,018.09c सुदास इन्द्रः सुतुकां अमित्रान् अरन्धयन् मानुषे वध्रिवाचः ॥ RV_7,018.10a ईयुर् गावो न यवसाद् अगोपा यथाकृतम् अभि मित्रं चितासः । RV_7,018.10c पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर् नियुतो रन्तयश् च ॥ RV_7,018.11a एकं च यो विंशतिं च श्रवस्या वैकर्णयोर् जनान् राजा न्य् अस्तः । RV_7,018.11c दस्मो न सद्मन् नि शिशाति बर्हिः शूरः सर्गम् अकृणोद् इन्द्र एषाम् ॥ RV_7,018.12a अध श्रुतं कवषं वृद्धम् अप्स्व् अनु द्रुह्युं नि वृणग् वज्रबाहुः । RV_7,018.12c वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्न् अनु त्वा ॥ RV_7,018.13a वि सद्यो विश्वा दृंहितान्य् एषाम् इन्द्रः पुरः सहसा सप्त दर्दः । RV_7,018.13c व्य् आनवस्य तृत्सवे गयम् भाग् जेष्म पूरुं विदथे मृध्रवाचम् ॥ RV_7,018.14a नि गव्यवो ऽनवो द्रुह्यवश् च षष्टिः शता सुषुपुः षट् सहस्रा । RV_7,018.14c षष्टिर् वीरासो अधि षड् दुवोयु विश्वेद् इन्द्रस्य वीर्या कृतानि ॥ RV_7,018.15a इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः । RV_7,018.15c दुर्मित्रासः प्रकलविन् मिमाना जहुर् विश्वानि भोजना सुदासे ॥ RV_7,018.16a अर्धं वीरस्य शृतपाम् अनिन्द्रम् परा शर्धन्तं नुनुदे अभि क्षाम् । RV_7,018.16c इन्द्रो मन्युम् मन्युम्यो मिमाय भेजे पथो वर्तनिम् पत्यमानः ॥ RV_7,018.17a आध्रेण चित् तद् v एकं चकार सिंह्यं चित् पेत्वेना जघान । RV_7,018.17c अव स्रक्तीर् वेश्यावृश्चद् इन्द्रः प्रायच्छद् विश्वा भोजना सुदासे ॥ RV_7,018.18a शश्वन्तो हि शत्रवो रारधुष् टे भेदस्य चिच् छर्धतो विन्द रन्धिम् । RV_7,018.18c मर्तां एन स्तुवतो यः कृणोति तिग्मं तस्मिन् नि जहि वज्रम् इन्द्र ॥ RV_7,018.19a आवद् इन्द्रं यमुना तृत्सवश् च प्रात्र भेदं सर्वताता मुषायत् । RV_7,018.19c अजासश् च शिग्रवो यक्षवश् च बलिं शीर्षाणि जभ्रुर् अश्व्यानि ॥ RV_7,018.20a न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः । RV_7,018.20c देवकं चिन् मान्यमानं जघन्थाव त्मना बृहतः शम्बरम् भेत् ॥ RV_7,018.21a प्र ये गृहाद् अममदुस् त्वाया पराशरः शतयातुर् वसिष्ठः । RV_7,018.21c न ते भोजस्य सख्यम् मृषन्ताधा सूरिभ्यः सुदिना व्य् उच्छान् ॥ RV_7,018.22a द्वे नप्तुर् देववतः शते गोर् द्वा रथा वधूमन्ता सुदासः । RV_7,018.22c अर्हन्न् अग्ने पैजवनस्य दानं hoteva sadma pary emi rebhan || RV_7,018.23a चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके । RV_7,018.23c ऋज्रासो मा पृथिविष्ठाः सुदासस् तोकं तोकाय श्रवसे वहन्ति ॥ RV_7,018.24a यस्य श्रवो रोदसी अन्तर् उर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता । RV_7,018.24c sapted इन्द्रं न स्रवतो गृणन्ति नि युध्यामधिम् अशिशाद् अभीके ॥ RV_7,018.25a इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः । RV_7,018.25c अविष्टना पैजवनस्य केतं दूणाशं क्षत्रम् अजरं दुवोयु ॥ RV_7,019.01a यस् तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश् च्यावयति प्र विश्वाः । RV_7,019.01c यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥ RV_7,019.02a त्वं ह त्यद् इन्द्र कुत्सम् आवः शुश्रूषमाणस् तन्वा समर्ये । RV_7,019.02c दासं यच् छुष्णं कुयवं न्य् अस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥ RV_7,019.03a त्वं धृष्णो धृषता वीतहव्यम् प्रावो विश्वाभिर् ऊतिभिः सुदासम् । RV_7,019.03c प्र पौरुकुत्सिं त्रसदस्युम् आवः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥ RV_7,019.04a त्वं नृभिर् नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि । RV_7,019.04c त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥ RV_7,019.05a तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरो नवतिं च सद्यः । RV_7,019.05c निवेशने शततमाविवेषीर् अहञ् च वृत्रं नमुचिम् उताहन् ॥ RV_7,019.06a सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे । RV_7,019.06c वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥ RV_7,019.07a मा ते अस्यां सहसावन् परिष्टाव् अघाय भूम हरिवः परादै । RV_7,019.07c त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥ RV_7,019.08a प्रियास इत् ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः । RV_7,019.08c नि तुर्वशं नि याद्वं शिशीह्य् अतिथिग्वाय शंस्यं करिष्यन् ॥ RV_7,019.09a सद्यश् चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्य् उक्थशास उक्था । RV_7,019.09c ये ते हवेभिर् वि पणींर् अदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥ RV_7,019.10a एते स्तोमा नरां नृतम तुभ्यम् अस्मद्र्यञ्चो ददतो मघानि । RV_7,019.10c तेषाम् इन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो ऽविता च नृणाम् ॥ RV_7,019.11a नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस् तन्वा वावृधस्व । RV_7,019.11c उप नो वाजान् मिमीह्य् उप स्तीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,020.01a उग्रो जज्ञे वीर्याय स्वधाव्ठचक्रिर् अपो नर्यो यत् करिष्यन् । RV_7,020.01c जग्मिर् युवा नृषदनम् अवोभिस् त्राता न इन्द्र एनसो महश् चित् ॥ RV_7,020.02a हन्ता वृत्रम् इन्द्रः शूशुवानः प्रावीन् नु वीरो जरितारम् ऊती । RV_7,020.02c कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुर् आ दाशुषे भूत् ॥ RV_7,020.03a युध्मो अनर्वा खजकृत् समद्वा शूरः सत्राषाड् जनुषेम् अषाळ्हः । RV_7,020.03c व्य् आस इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥ RV_7,020.04a उभे चिद् इन्द्र रोदसी महित्वा पप्राथ तविषीभिस् तुविष्मः । RV_7,020.04c नि वज्रम् इन्द्रो हरिवान् मिमिक्षन् सम् अन्धसा मदेषु वा उवोच ॥ RV_7,020.05a वृषा जजान वृषणं रणाय तम् उ चिन् नारी नर्यं ससूव । RV_7,020.05c प्र यः सेनानीर् अध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥ RV_7,020.06a नू चित् स भ्रेषते जनो न रेषन् मनो यो अस्य घोरम् आविवासात् । RV_7,020.06c यज्ञैर् य इन्द्रे दधते दुवांसि क्षयत् स राय ऋतपा ऋतेजाः ॥ RV_7,020.07a यद् इन्द्र पूर्वो अपराय शिक्षन्न् अयज् ज्यायान् कनीयसो देष्णम् । RV_7,020.07c अमृत इत् पर्य् आसीत दूरम् आ चित्र चित्र्यम् भरा रयिं नः ॥ RV_7,020.08a यस् त इन्द्र प्रियो जनो ददाशद् असन् निरेके अद्रिवः सखा ते । RV_7,020.08c वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥ RV_7,020.09a एष स्तोमो अचिक्रदद् वृषा त उत स्तामुर् मघवन्न् अक्रपिष्ट । RV_7,020.09c रायस् कामो जरितारं त आगन् त्वम् अङ्ग शक्र वस्व आ शको नः ॥ RV_7,020.10a स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति । RV_7,020.10c वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,021.01a असावि देवं गोऋजीकम् अन्धो न्य् अस्मिन्न् इन्द्रो जनुषेम् उवोच । RV_7,021.01c बोधामसि त्वा हर्यश्व यज्ञैर् बोधा न स्तोमम् अन्धसो मदेषु ॥ RV_7,021.02a प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः । RV_7,021.02c न्य् उ भ्रियन्ते यशसो गृभाद् आ दूरौपब्दो वृषणो नृषाचः ॥ RV_7,021.03a त्वम् इन्द्र स्रवितवा अपस् कः परिष्ठिता अहिना शूर पूर्वीः । RV_7,021.03c त्वद् वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥ RV_7,021.04a भीमो विवेषायुधेभिर् एषाम् अपांसि विश्वा नर्याणि विद्वान् । RV_7,021.04c इन्द्रः पुरो जर्हृषाणो वि दूधोद् वि वज्रहस्तो महिना जघान ॥ RV_7,021.05a न यातव इन्द्र जूजुवुर् नो न वन्दना शविष्ठ वेद्याभिः । RV_7,021.05c स शर्धद् अर्यो विषुणस्य जन्तोर् मा शिश्नदेवा अपि गुर् ऋतं नः ॥ RV_7,021.06a अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानं रजांसि । RV_7,021.06c स्वेना हि वृत्रं शवसा जघन्थ न शत्रुर् अन्तं विविदद् युधा ते ॥ RV_7,021.07a देवाश् चित् ते असुर्याय पूर्वे ऽनु क्षत्राय ममिरे सहांसि । RV_7,021.07c इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥ RV_7,021.08a कीरिश् चिद् धि त्वाम् अवसे जुहावेशानम् इन्द्र सौभगस्य भूरेः । RV_7,021.08c अवो बभूथ शतमूते अस्मे अभिक्षत्तुस् त्वावतो वरूता ॥ RV_7,021.09a सखायस् त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र । RV_7,021.09c वन्वन्तु स्मा ते ऽवसा समीके ऽभीतिम् अर्यो वनुषां शवांसि ॥ RV_7,021.10a स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति । RV_7,021.10c वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,022.01a पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । RV_7,022.01c सोतुर् बाहुभ्यां सुयतो नार्वा ॥ RV_7,022.02a यस् ते मदो युज्यश् चारुर् अस्ति येन वृत्राणि हर्यश्व हंसि । RV_7,022.02c स त्वाम् इन्द्र प्रभूवसो ममत्तु ॥ RV_7,022.03a बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । RV_7,022.03c इमा ब्रह्म सधमादे जुषस्व ॥ RV_7,022.04a श्रुधी हवं विपिपानस्याद्रेर् बोधा विप्रस्यार्चतो मनीषाम् । RV_7,022.04c कृष्वा दुवांस्य् अन्तमा सचेमा ॥ RV_7,022.05a न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिम् असुर्यस्य विद्वान् । RV_7,022.05c सदा ते नाम स्वयशो विवक्मि ॥ RV_7,022.06a भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वाम् इत् । RV_7,022.06c मारे अस्मन् मघवञ् ज्योक् कः ॥ RV_7,022.07a तुभ्येद् इमा सवना शूर विश्वा तुभ्यम् ब्रह्माणि वर्धना कृणोमि । RV_7,022.07c त्वं नृभिर् हव्यो विश्वधासि ॥ RV_7,022.08a नू चिन् नु ते मन्यमानस्य दस्मोद् अश्नुवन्ति महिमानम् उग्र । RV_7,022.08c न वीर्यम् इन्द्र ते न राधः ॥ RV_7,022.09a ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः । RV_7,022.09c अस्मे ते सन्तु सख्या शिवानि यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,023.01a उद् उ ब्रह्माण्य् ऐरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । RV_7,023.01c आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥ RV_7,023.02a अयामि घोष इन्द्र देवजामिर् इरज्यन्त यच् छुरुधो विवाचि । RV_7,023.02c नहि स्वम् आयुश् चिकिते जनेषु तानीद् अंहांस्य् अति पर्ष्य् अस्मान् ॥ RV_7,023.03a युजे रथं गवेषणं हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः । RV_7,023.03c वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती जघन्वान् ॥ RV_7,023.04a आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त इन्द्र । RV_7,023.04c याहि वायुर् न नियुतो नो अच्छा त्वं हि धीभिर् दयसे वि वाजान् ॥ RV_7,023.05a ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे । RV_7,023.05c एको देवत्रा दयसे हि मर्तान् अस्मिञ् छूर सवने मादयस्व ॥ RV_7,023.06a एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः । RV_7,023.06c स न स्तुतो वीरवद् धातु गोमद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,024.01a योनिष् ट इन्द्र सदने अकारि तम् आ नृभिः पुरुहूत प्र याहि । RV_7,024.01c असो यथा नो ऽविता वृधे च ददो वसूनि ममदश् च सोमैः ॥ RV_7,024.02a गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि । RV_7,024.02c विसृष्टधेना भरते सुवृक्तिर् इयम् इन्द्रं जोहुवती मनीषा ॥ RV_7,024.03a आ नो दिव आ पृथिव्या ऋजीषिन्न् इदम् बर्हिः सोमपेयाय याहि । RV_7,024.03c वहन्तु त्वा हरयो मद्र्यञ्चम् आङ्गूषम् अच्छा तवसम् मदाय ॥ RV_7,024.04a आ नो विश्वाभिर् ऊतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि । RV_7,024.04c वरीवृजत् स्थविरेभिः सुशिप्रास्मे दधद् वृषणं शुष्मम् इन्द्र ॥ RV_7,024.05a एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्न् अधायि । RV_7,024.05c इन्द्र त्वायम् अर्क ईट्टे वसूनां दिवीव द्याम् अधि नः श्रोमतं धाः ॥ RV_7,024.06a एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । RV_7,024.06c इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,025.01a आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः । RV_7,025.01c पताति दिद्युन् नर्यस्य बाह्वोर् मा ते मनो विष्वद्र्यग् वि चारीत् ॥ RV_7,025.02a नि दुर्ग इन्द्र श्नथिह्य् अमित्रां अभि ये नो मर्तासो अमन्ति । RV_7,025.02c आरे तं शंसं कृणुहि निनित्सोर् आ नो भर सम्भरणं वसूनाम् ॥ RV_7,025.03a शतं ते शिप्रिन्न् ऊतयः सुदासे सहस्रं शंसा उत रातिर् अस्तु । RV_7,025.03c जहि वधर् वनुषो मर्त्यस्यास्मे द्युम्नम् अधि रत्नं च धेहि ॥ RV_7,025.04a त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतो ऽवितुः शूर रातौ । RV_7,025.04c विश्वेद् अहानि तविषीव उग्रं ओकः कृणुष्व हरिवो न मर्धीः ॥ RV_7,025.05a कुत्सा एते हर्यश्वाय शूषम् इन्द्रे सहो देवजूतम् इयानाः । RV_7,025.05c सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥ RV_7,025.06a एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । RV_7,025.06c इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,026.01a न सोम इन्द्रम् असुतो ममाद नाब्रह्माणो मघवानं सुतासः । RV_7,026.01c तस्मा उक्थं जनये यज् जुजोषन् नृवन् नवीयः शृणवद् यथा नः ॥ RV_7,026.02a उक्थ-उक्थे सोम इन्द्रम् ममाद नीथे-नीथे मघवानं सुतासः । RV_7,026.02c यद् ईं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥ RV_7,026.03a चकार ता कृणवन् नूनम् अन्या यानि ब्रुवन्ति वेधसः सुतेषु । RV_7,026.03c जनीर् इव पतिर् एकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ॥ RV_7,026.04a एवा तम् आहुर् उत शृण्व इन्द्र एको विभक्ता तरणिर् मघानाम् । RV_7,026.04c मिथस्तुर ऊतयो यस्य पूर्वीर् अस्मे भद्राणि सश्चत प्रियाणि ॥ RV_7,026.05a एवा वसिष्ठ इन्द्रम् ऊतये नॄन् कृष्टीनां वृषभं सुते गृणाति । RV_7,026.05c सहस्रिण उप नो माहि वाजान् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,027.01a इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः । RV_7,027.01c शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥ RV_7,027.02a य इन्द्र शुष्मो मघवन् ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः । RV_7,027.02c त्वं हि दृळ्हा मघवन् विचेता अपा वृधि परिवृतं न राधः ॥ RV_7,027.03a इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं यद् अस्ति । RV_7,027.03c ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक् ॥ RV_7,027.04a नू चिन् न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती । RV_7,027.04c अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥ RV_7,027.05a नू इन्द्र राये वरिवस् कृधी न आ ते मनो ववृत्याम मघाय । RV_7,027.05c गोमद् अश्वावद् रथवद् व्यन्तो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,028.01a ब्रह्मा ण इन्द्रोप याहि विद्वान् अर्वाञ्चस् ते हरयः सन्तु युक्ताः । RV_7,028.01c विश्वे चिद् धि त्वा विहवन्त मर्ता अस्माकम् इच् छृणुहि विश्वमिन्व ॥ RV_7,028.02a हवं त इन्द्र महिमा व्य् आनड् ब्रह्म यत् पासि शवसिन्न् ऋषीणाम् । RV_7,028.02c आ यद् वज्रं दधिषे हस्त उग्र घोरः सन् क्रत्वा जनिष्ठा अषाळ्हः ॥ RV_7,028.03a तव प्रणीतीन्द्र जोहुवानान् सं यन् नॄन् न रोदसी निनेथ । RV_7,028.03c महे क्षत्राय शवसे हि जज्ञे ऽतूतुजिं चित् तूतुजिर् अशिश्नत् ॥ RV_7,028.04a एभिर् न इन्द्राहभिर् दशस्य दुर्मित्रासो हि क्षितयः पवन्ते । RV_7,028.04c प्रति यच् चष्टे अनृतम् अनेना अव द्विता वरुणो मायी नः सात् ॥ RV_7,028.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,028.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,029.01a अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस् तदोकाः । RV_7,029.01c पिबा त्व् अस्य सुषुतस्य चारोर् ददो मघानि मघवन्न् इयानः ॥ RV_7,029.02a ब्रह्मन् वीर ब्रह्मकृतिं जुषाणो ऽर्वाचीनो हरिभिर् याहि तूयम् । RV_7,029.02c अस्मिन्न् ऊ षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥ RV_7,029.03a का ते अस्त्य् अरङ्कृतिः सूक्तैः कदा नूनं ते मघवन् दाशेम । RV_7,029.03c विश्वा मतीर् आ ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥ RV_7,029.04a उतो घा ते पुरुष्या इद् आसन् येषाम् पूर्वेषाम् अशृणोर् ऋषीणाम् । RV_7,029.04c अधाहं त्वा मघवञ् जोहवीमि त्वं न इन्द्रासि प्रमतिः piteva ॥ RV_7,029.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,029.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,030.01a आ नो देव शवसा याहि शुष्मिन् भवा वृध इन्द्र रायो अस्य । RV_7,030.01c महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥ RV_7,030.02a हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ । RV_7,030.02c त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥ RV_7,030.03a अहा यद् इन्द्र सुदिना व्युच्छान् दधो यत् केतुम् उपमं समत्सु । RV_7,030.03c न्य् अग्निः सीदद् असुरो न होता हुवानो अत्र सुभगाय देवान् ॥ RV_7,030.04a वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि । RV_7,030.04c यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणाम् अश्नवन्त ॥ RV_7,030.05a vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन् नः । RV_7,030.05c यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,031.01a प्र व इन्द्राय मादनं हर्यश्वाय गायत । RV_7,031.01c सखायः सोमपाव्ने ॥ RV_7,031.02a शंसेद् उक्थं सुदानव उत द्युक्षं यथा नरः । RV_7,031.02c चकृमा सत्यराधसे ॥ RV_7,031.03a त्वं न इन्द्र वाजयुस् त्वं गव्युः शतक्रतो । RV_7,031.03c त्वं हिरण्ययुर् वसो ॥ RV_7,031.04a वयम् इन्द्र त्वायवो ऽभि प्र णोनुमो वृषन् । RV_7,031.04c विद्धी त्व् अस्य नो वसो ॥ RV_7,031.05a मा नो निदे च वक्तवे ऽर्यो रन्धीर् अराव्णे । RV_7,031.05c त्वे अपि क्रतुर् मम ॥ RV_7,031.06a त्वं वर्मासि सप्रथः पुरोयोधश् च वृत्रहन् । RV_7,031.06c त्वया प्रति ब्रुवे युजा ॥ RV_7,031.07a महां उतासि यस्य ते ऽनु स्वधावरी सहः । RV_7,031.07c मम्नाते इन्द्र रोदसी ॥ RV_7,031.08a तं त्वा मरुत्वती परि भुवद् वाणी सयावरी । RV_7,031.08c नक्षमाणा सह द्युभिः ॥ RV_7,031.09a ऊर्ध्वासस् त्वान्व् इन्दवो भुवन् दस्मम् उप द्यवि । RV_7,031.09c सं ते नमन्त कृष्टयः ॥ RV_7,031.10a प्र वो महे महिवृधे भरध्वम् प्रचेतसे प्र सुमतिं कृणुध्वम् । RV_7,031.10c विशः पूर्वीः प्र चरा चर्षणिप्राः ॥ RV_7,031.11a उरुव्यचसे महिने सुवृक्तिम् इन्द्राय ब्रह्म जनयन्त विप्राः । RV_7,031.11c तस्य व्रतानि न मिनन्ति धीराः ॥ RV_7,031.12a इन्द्रं वाणीर् अनुत्तमन्युम् एव सत्रा राजानं दधिरे सहध्यै । RV_7,031.12c हर्यश्वाय बर्हया सम् आपीन् ॥ RV_7,032.01a मो षु त्वा वाघतश् चनारे अस्मन् नि रीरमन् । RV_7,032.01c आरात्ताच् चित् सधमादं न आ गहीह वा सन्न् उप श्रुधि ॥ RV_7,032.02a इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । RV_7,032.02c इन्द्रे कामं जरितारो वसूयवो रथे न पादम् आ दधुः ॥ RV_7,032.03 रायस्कामो वज्रहस्तं सुदक्षिणम् पुत्रो न पितरं हुवे ॥ RV_7,032.04a इम इन्द्राय सुन्विरे सोमासो दध्याशिरः । RV_7,032.04c तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्य् ओक आ ॥ RV_7,032.05a श्रवच् छ्रुत्कर्ण ईयते वसूनां नू चिन् नो मर्धिषद् गिरः । RV_7,032.05c सद्यश् चिद् यः सहस्राणि शता ददन् नकिर् दित्सन्तम् आ मिनत् ॥ RV_7,032.06a स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः । RV_7,032.06c यस् ते गभीरा सवनानि वृत्रहन् सुनोत्य् आ च धावति ॥ RV_7,032.07a भवा वरूथम् मघवन् मघोनां यत् समजासि शर्धतः । RV_7,032.07c वि त्वाहतस्य वेदनम् भजेमह्य् आ दूणाशो भरा गयम् ॥ RV_7,032.08a सुनोता सोमपाव्ने सोमम् इन्द्राय वज्रिणे । RV_7,032.08c पचता पक्तीर् अवसे कृणुध्वम् इत् पृणन्न् इत् पृणते मयः ॥ RV_7,032.09a मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे । RV_7,032.09c तरणिर् इज् जयति क्षेति पुष्यति न देवासः कवत्नवे ॥ RV_7,032.10a नकिः सुदासो रथम् पर्य् आस न रीरमत् । RV_7,032.10c इन्द्रो यस्याविता यस्य मरुतो गमत् स गोमति व्रजे ॥ RV_7,032.11a गमद् वाजं वाजयन्न् इन्द्र मर्त्यो यस्य त्वम् अविता भुवः । RV_7,032.11c अस्माकम् बोध्य् अविता रथानाम् अस्माकं शूर नृणाम् ॥ RV_7,032.12a उद् इन् न्व् अस्य रिच्यते ऽंशो धनं न जिग्युषः । RV_7,032.12c य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥ RV_7,032.13a मन्त्रम् अखर्वं सुधितं सुपेशसं दधात यज्ञियेष्व् आ । RV_7,032.13c पूर्वीश् चन प्रसितयस् तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥ RV_7,032.14a कस् तम् इन्द्र त्वावसुम् आ मर्त्यो दधर्षति । RV_7,032.14c श्रद्धा इत् ते मघवन् पार्ये दिवि वाजी वाजं सिषासति ॥ RV_7,032.15a मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु । RV_7,032.15c तव प्रणीती हर्यश्व सूरिभिर् विश्वा तरेम दुरिता ॥ RV_7,032.16a तवेद् इन्द्रावमं वसु त्वम् पुष्यसि मध्यमम् । RV_7,032.16c सत्रा विश्वस्य परमस्य राजसि नकिष् ट्वा गोषु वृण्वते ॥ RV_7,032.17a त्वं विश्वस्य धनदा असि श्रुतो य ईम् भवन्त्य् आजयः । RV_7,032.17c तवायं विश्वः पुरुहूत पार्थिवो ऽवस्युर् नाम भिक्षते ॥ RV_7,032.18a यद् इन्द्र यावतस् त्वम् एतावद् अहम् ईशीय । RV_7,032.18c स्तोतारम् इद् दिधिषेय रदावसो न पापत्वाय रासीय ॥ RV_7,032.19a शिक्षेयम् in mahayate dive-dive राय आ कुहचिद्विदे । RV_7,032.19c नहि त्वद् अन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥ RV_7,032.20a तरणिर् इत् सिषासति वाजम् पुरन्ध्या युजा । RV_7,032.20c आ व इन्द्रम् पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥ RV_7,032.21a न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर् नशत् । RV_7,032.21c सुशक्तिर् इन् मघवन् तुभ्यम् मावते देष्णं यत् पार्ये दिवि ॥ RV_7,032.22a अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । RV_7,032.22c ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥ RV_7,032.23a न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । RV_7,032.23c अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥ RV_7,032.24a अभी षतस् तद् आ भरेन्द्र ज्यायः कनीयसः । RV_7,032.24c पुरूवसुर् हि मघवन् सनाद् असि भरे-भरे च हव्यः ॥ RV_7,032.25a परा णुदस्व मघवन्न् अमित्रान् सुवेदा नो वसू कृधि । RV_7,032.25c अस्माकम् बोध्य् अविता महाधने भवा वृधः सखीनाम् ॥ RV_7,032.26a इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । RV_7,032.26c शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि ॥ RV_7,032.27a मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः । RV_7,032.27c त्वया वयम् प्रवतः शश्वतीर् अपो ऽति शूर तरामसि ॥ RV_7,033.01a श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियञ्जिन्वासो अभि हि प्रमन्दुः । RV_7,033.01c उत्तिष्ठन् वोचे परि बर्हिषो नॄन् न मे दूराद् अवितवे वसिष्ठाः ॥ RV_7,033.02a दूराद् इन्द्रम् अनयन्न् आ सुतेन तिरो वैशन्तम् अति पान्तम् उग्रम् । RV_7,033.02c पाशद्युम्नस्य वायतस्य सोमात् सुताद् इन्द्रो ऽवृणीता वसिष्ठान् ॥ RV_7,033.03a एवेन् नु कं सिन्धुम् एभिस् ततारेवेन् नु कम् भेदम् एभिर् जघान । RV_7,033.03c एवेन् नु कं दाशराज्ञे सुदासम् प्रावद् इन्द्रो ब्रह्मणा वो वसिष्ठाः ॥ RV_7,033.04a जुष्टी नरो ब्रह्मणा वः पितॄणाम् अक्षम् अव्ययं न किला रिषाथ । RV_7,033.04c यच् छक्वरीषु बृहता रवेणेन्द्रे शुष्मम् अदधाता वसिष्ठाः ॥ RV_7,033.05a उद् द्याम् इवेत् तृष्णजो नाथितासो ऽदीधयुर् दाशराज्ञे वृतासः । RV_7,033.05c वसिष्ठस्य स्तुवत इन्द्रो अश्रोद् उरुं तृत्सुभ्यो अकृणोद् उ लोकम् ॥ RV_7,033.06a दण्डा इवेद् गोअजनास आसन् परिच्छिन्ना भरता अर्भकासः । RV_7,033.06c अभवच् च पुरएता वसिष्ठ आद् इत् तृत्सूनां विशो अप्रथन्त ॥ RV_7,033.07a त्रयः कृण्वन्ति भुवनेषु रेतस् तिस्रः प्रजा आर्या ज्योतिरग्राः । RV_7,033.07c त्रयो घर्मास उषसं सचन्ते सर्वां इत् तां अनु विदुर् वसिष्ठाः ॥ RV_7,033.08a सूर्यस्येव वक्षथो ज्योतिर् एषां समुद्रस्येव महिमा गभीरः । RV_7,033.08c वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥ RV_7,033.09a त इन् निण्यं हृदयस्य प्रकेतैः सहस्रवल्शम् अभि सं चरन्ति । RV_7,033.09c यमेन ततम् परिधिं वयन्तो ऽप्सरस उप सेदुर् वसिष्ठाः ॥ RV_7,033.10a विद्युतो ज्योतिः परि संजिहानम् मित्रावरुणा यद् अपश्यतां त्वा । RV_7,033.10c तत् ते जन्मोतैकं वसिष्ठागस्त्यो यत् त्वा विश आजभार ॥ RV_7,033.11a उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन् मनसो ऽधि जातः । RV_7,033.11c द्रप्सं स्कन्नम् ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥ RV_7,033.12a स प्रकेत उभयस्य प्रविद्वान् सहस्रदान उत वा सदानः । RV_7,033.12c यमेन ततम् परिधिं वयिष्यन्न् अप्सरसः परि जज्ञे वसिष्ठः ॥ RV_7,033.13a सत्रे ह जाताव् इषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् । RV_7,033.13c ततो ह मान उद् इयाय मध्यात् ततो जातम् ऋषिम् आहुर् वसिष्ठम् ॥ RV_7,033.14a उक्थभृतं सामभृतम् बिभर्ति ग्रावाणम् बिभ्रत् प्र वदात्य् अग्रे । RV_7,033.14c उपैनम् आध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥ RV_7,034.01 प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाजी ॥ RV_7,034.02 विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्य् आपो अध क्षरन्तीः ॥ RV_7,034.03 आपश् चिद् अस्मै पिन्वन्त पृथ्वीर् वृत्रेषु शूरा मंसन्त उग्राः ॥ RV_7,034.04 आ धूर्ष्व् अस्मै दधाताश्वान् इन्द्रो न वज्री हिरण्यबाहुः ॥ RV_7,034.05 अभि प्र स्थाताहेव यज्ञं यातेव पत्मन् त्मना हिनोत ॥ RV_7,034.06 त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ॥ RV_7,034.07 उद् अस्य शुष्माद् भानुर् नार्त बिभर्ति भारम् पृथिवी न भूम ॥ RV_7,034.08 ह्वयामि देवां अयातुर् अग्ने साधन्न् ऋतेन धियं दधामि ॥ RV_7,034.09 अभि वो देवीं धियं दधिध्वम् प्र वो देवत्रा वाचं कृणुध्वम् ॥ RV_7,034.10 आ चष्ट आसाम् पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥ RV_7,034.11 राजा राष्ट्रानाम् पेशो नदीनाम् अनुत्तम् अस्मै क्षत्रं विश्वायु ॥ RV_7,034.12 अविष्टो अस्मान् विश्वासु विक्ष्व् अद्युं कृणोत शंसं निनित्सोः ॥ RV_7,034.13 व्य् एतु दिद्युद् द्विषाम् अशेवा युयोत विष्वग् रपस् तनूनाम् ॥ RV_7,034.14 अवीन् नो अग्निर् हव्यान् नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥ RV_7,034.15 सजूर् देवेभिर् अपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥ RV_7,034.16 अब्जाम् उक्थैर् अहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् ॥ RV_7,034.17 मा नो ऽहिर् बुध्न्यो रिषे धान् मा यज्ञो अस्य स्रिधद् ऋतायोः ॥ RV_7,034.18 उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः ॥ RV_7,034.19 तपन्ति शत्रुं स्वर् ण भूमा महासेनासो अमेभिर् एषाम् ॥ RV_7,034.20 आ यन् नः पत्नीर् गमन्त्य् अच्छा त्वष्टा सुपाणिर् दधातु वीरान् ॥ RV_7,034.21 प्रति न स्तोमं त्वष्टा जुषेत स्याद् अस्मे अरमतिर् वसूयुः ॥ RV_7,034.22a ता नो रासन् रातिषाचो वसून्य् आ रोदसी वरुणानी शृणोतु । RV_7,034.22c वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥ RV_7,034.23a तन् नो रायः पर्वतास् तन् न आपस् तद् रातिषाच ओषधीर् उत द्यौः । RV_7,034.23c वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥ RV_7,034.24a अनु तद् उर्वी रोदसी जिहाताम् अनु द्युक्षो वरुण इन्द्रसखा । RV_7,034.24c अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥ RV_7,034.25a तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त । RV_7,034.25c शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,035.01a शं न इन्द्राग्नी भवताम् अवोभिः शं न इन्द्रावरुणा रातहव्या । RV_7,035.01c शम् इन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥ RV_7,035.02a शं नो भगः शम् उ नः शंसो अस्तु शं नः पुरन्धिः शम् उ सन्तु रायः । RV_7,035.02c शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥ RV_7,035.03a शं नो धाता शम् उ धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । RV_7,035.03c शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥ RV_7,035.04a शं नो अग्निर् ज्योतिरनीको अस्तु शं नो मित्रावरुणाव् अश्विना शम् । RV_7,035.04c शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥ RV_7,035.05a शं नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षं दृशये नो अस्तु । RV_7,035.05c शं न ओषधीर् वनिनो भवन्तु शं नो रजसस् पतिर् अस्तु जिष्णुः ॥ RV_7,035.06a शं न इन्द्रो वसुभिर् देवो अस्तु शम् आदित्येभिर् वरुणः सुशंसः । RV_7,035.06c शं नो रुद्रो रुद्रेभिर् जलाषः शं नस् त्वष्टा ग्नाभिर् इह शृणोतु ॥ RV_7,035.07a शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शम् उ सन्तु यज्ञाः । RV_7,035.07c शं नः स्वरूणाम् मितयो भवन्तु शं नः प्रस्वः शम् v अस्तु वेदिः ॥ RV_7,035.08a शं नः सूर्य उरुचक्षा उद् एतु शं नश् चतस्रः प्रदिशो भवन्तु । RV_7,035.08c शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शम् उ सन्त्व् आपः ॥ RV_7,035.09a शं नो अदितिर् भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । RV_7,035.09c शं नो विष्णुः शम् उ पूषा नो अस्तु शं नो भवित्रं शम् v अस्तु वायुः ॥ RV_7,035.10a शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । RV_7,035.10c शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिर् अस्तु शम्भुः ॥ RV_7,035.11a शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिर् अस्तु । RV_7,035.11c शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥ RV_7,035.12a शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शम् उ सन्तु गावः । RV_7,035.12c शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥ RV_7,035.13a शं नो अज एकपाद् देवो अस्तु शं नो ऽहिर् बुध्न्यः शं समुद्रः । RV_7,035.13c शं नो अपां नपात् पेरुर् अस्तु शं नः पृश्निर् भवतु देवगोपा ॥ RV_7,035.14a आदित्या रुद्रा वसवो जुषन्तेदम् ब्रह्म क्रियमाणं नवीयः । RV_7,035.14c शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥ RV_7,035.15a ये देवानां यज्ञिया यज्ञियानाम् मनोर् यजत्रा अमृता ऋतज्ञाः । RV_7,035.15c ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,036.01a प्र ब्रह्मैतु सदनाद् ऋतस्य वि रश्मिभिः ससृजे सूर्यो गाः । RV_7,036.01c वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकम् अध्य् एधे अग्निः ॥ RV_7,036.02a इमां वाम् मित्रावरुणा सुवृक्तिम् इषं न कृण्वे असुरा नवीयः । RV_7,036.02c इनो वाम् अन्यः पदवीर् अदब्धो जनं च मित्रो यतति ब्रुवाणः ॥ RV_7,036.03a आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः । RV_7,036.03c महो दिवः सदने जायमानो ऽचिक्रदद् वृषभः सस्मिन्न् ऊधन् ॥ RV_7,036.04a गिरा य एता युनजद् धरी त इन्द्र प्रिया सुरथा शूर धायू । RV_7,036.04c प्र यो मन्युं रिरिक्षतो मिनात्य् आ सुक्रतुम् अर्यमणं ववृत्याम् ॥ RV_7,036.05a यजन्ते अस्य सख्यं वयश् च नमस्विनः स्व ऋतस्य धामन् । RV_7,036.05c वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥ RV_7,036.06a आ यत् साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता । RV_7,036.06c याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥ RV_7,036.07a उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनो ऽवन्तु । RV_7,036.07c मा नः परि ख्यद् अक्षरा चरन्त्य् अवीवृधन् युज्यं ते रयिं नः ॥ RV_7,036.08a प्र वो महीम् अरमतिं कृणुध्वम् प्र पूषणं विदथ्यं न वीरम् । RV_7,036.08c भगं धियो ऽवितारं नो अस्याः सातौ वाजं रातिषाचम् पुरन्धिम् ॥ RV_7,036.09a अच्छायं वो मरुतः श्लोक एत्व् अच्छा विष्णुं निषिक्तपाम् अवोभिः । RV_7,036.09c उत प्रजायै गृणते वयो धुर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,037.01a आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः । RV_7,037.01c अभि त्रिपृष्ठैः सवनेषु सोमैर् मदे सुशिप्रा महभिः पृणध्वम् ॥ RV_7,037.02a यूयं ह रत्नम् मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् । RV_7,037.02c सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर् दयध्वम् ॥ RV_7,037.03a उवोचिथ हि मघवन् देष्णम् महो अर्भस्य वसुनो विभागे । RV_7,037.03c उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥ RV_7,037.04a त्वम् इन्द्र स्वयशा ऋभुक्षा वाजो न साधुर् अस्तम् एष्य् ऋक्वा । RV_7,037.04c वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥ RV_7,037.05a सनितासि प्रवतो दाशुषे चिद् याभिर् विवेषो हर्यश्व धीभिः । RV_7,037.05c ववन्मा नु ते युज्याभिर् ऊती कदा न इन्द्र राय आ दशस्येः ॥ RV_7,037.06a वासयसीव वेधसस् त्वं नः कदा न इन्द्र वचसो बुबोधः । RV_7,037.06c अस्तं तात्या धिया रयिं सुवीरम् पृक्षो नो अर्वा न्य् उहीत वाजी ॥ RV_7,037.07a अभि यं देवी निरृतिश् चिद् ईशे नक्षन्त इन्द्रं शरदः सुपृक्षः । RV_7,037.07c उप त्रिबन्धुर् जरदष्टिम् एत्य् अस्ववेशं यं कृणवन्त मर्ताः ॥ RV_7,037.08a आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ । RV_7,037.08c सदा नो दिव्यः पायुः सिषक्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,038.01a उद् उ ष्य देवः सविता ययाम हिरण्ययीम् अमतिं याम् अशिश्रेत् । RV_7,038.01c नूनम् भगो हव्यो मानुषेभिर् वि यो रत्ना पुरूवसुर् दधाति ॥ RV_7,038.02a उद् उ तिष्ठ सवितः श्रुध्य् अस्य हिरण्यपाणे प्रभृताव् ऋतस्य । RV_7,038.02c व्य् उर्वीम् पृथ्वीम् अमतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥ RV_7,038.03a अपि ष्टुतः सविता देवो अस्तु यम् आ चिद् विश्वे वसवो गृणन्ति । RV_7,038.03c स न स्तोमान् नमस्यश् चनो धाद् विश्वेभिः पातु पायुभिर् नि सूरीन् ॥ RV_7,038.04a अभि यं देव्य् अदितिर् गृणाति सवं देवस्य सवितुर् जुषाणा । RV_7,038.04c अभि सम्राजो वरुणो गृणन्त्य् अभि मित्रासो अर्यमा सजोषाः ॥ RV_7,038.05a अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः । RV_7,038.05c अहिर् बुध्न्य उत नः शृणोतु वरूत्र्य् एकधेनुभिर् नि पातु ॥ RV_7,038.06a अनु तन् नो जास्पतिर् मंसीष्ट रत्नं देवस्य सवितुर् इयानः । RV_7,038.06c भगम् उग्रो ऽवसे जोहवीति भगम् अनुग्रो अध याति रत्नम् ॥ RV_7,038.07a शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । RV_7,038.07c जम्भयन्तो ऽहिं वृकं रक्षांसि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥ RV_7,038.08a वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । RV_7,038.08c अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥ RV_7,039.01a ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत् प्रतीची जूर्णिर् देवतातिम् एति । RV_7,039.01c भेजाते अद्री रथ्येव पन्थाम् ऋतं होता न इषितो यजाति ॥ RV_7,039.02a प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट इयाते । RV_7,039.02c विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥ RV_7,039.03a ज्मया अत्र वसवो रन्त देवा उराव् अन्तरिक्षे मर्जयन्त शुभ्राः । RV_7,039.03c अर्वाक् पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥ RV_7,039.04a ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः । RV_7,039.04c तां अध्वर उशतो यक्ष्य् अग्ने श्रुष्टी भगं नासत्या पुरन्धिम् ॥ RV_7,039.05a आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणम् इन्द्रम् अग्निम् । RV_7,039.05c आर्यमणम् अदितिं विष्णुम् एषां सरस्वती मरुतो मादयन्ताम् ॥ RV_7,039.06a ररे हव्यम् मतिभिर् यज्ञियानां नक्षत् कामम् मर्त्यानाम् असिन्वन् । RV_7,039.06c धाता रयिम् अविदस्यं सदासां सक्षीमहि युज्येभिर् नु देवैः ॥ RV_7,039.07a नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः । RV_7,039.07c यच्छन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,040.01a ओ श्रुष्टिर् विदथ्या सम् एतु प्रति स्तोमं दधीमहि तुराणाम् । RV_7,040.01c यद् अद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥ RV_7,040.02a मित्रस् तन् नो वरुणो रोदसी च द्युभक्तम् इन्द्रो अर्यमा ददातु । RV_7,040.02c दिदेष्टु देव्य् अदिती रेक्णो वायुश् च यन् नियुवैते भगश् च ॥ RV_7,040.03a सेद् उग्रो अस्तु मरुतः स शुष्मी यम् मर्त्यम् पृषदश्वा अवाथ । RV_7,040.03c उतेम् अग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥ RV_7,040.04a अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः । RV_7,040.04c सुहवा देव्य् अदितिर् अनर्वा ते नो अंहो अति पर्षन्न् अरिष्टान् ॥ RV_7,040.05a अस्य देवस्य मीळ्हुषो वया विष्णोर् एषस्य प्रभृथे हविर्भिः । RV_7,040.05c विदे हि रुद्रो रुद्रियम् महित्वं यासिष्टं वर्तिर् अश्विनाव् इरावत् ॥ RV_7,040.06a मात्र पूषन्न् आघृण इरस्यो वरूत्री यद् रातिषाचश् च रासन् । RV_7,040.06c मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिम् परिज्मा वातो ददातु ॥ RV_7,040.07a नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः । RV_7,040.07c यच्छन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,041.01a प्रातर् अग्निम् प्रातर् इन्द्रं हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना । RV_7,041.01c प्रातर् भगम् पूषणम् ब्रह्मणस् पतिम् प्रातः सोमम् उत रुद्रं हुवेम ॥ RV_7,041.02a प्रातर्जितम् भगम् उग्रं हुवेम वयम् पुत्रम् अदितेर् यो विधर्ता । RV_7,041.02c आध्रश् चिद् यम् मन्यमानस् तुरश् चिद् राजा चिद् यम् भगम् भक्षीत्य् आह ॥ RV_7,041.03a भग प्रणेतर् भग सत्यराधो भगेमां धियम् उद् अवा ददन् नः । RV_7,041.03c भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥ RV_7,041.04a उतेदानीम् भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । RV_7,041.04c उतोदिता मघवन् सूर्यस्य वयं देवानां सुमतौ स्याम ॥ RV_7,041.05a भग एव भगवां अस्तु देवास् तेन वयम् भगवन्तः स्याम । RV_7,041.05c तं त्वा भग सर्व इज् जोहवीति स नो भग पुरएता भवेह ॥ RV_7,041.06a सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । RV_7,041.06c अर्वाचीनं वसुविदम् भगं नो रथम् इवाश्वा वाजिन आ वहन्तु ॥ RV_7,041.07a अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः । RV_7,041.07c घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,042.01a प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर् नभन्यस्य वेतु । RV_7,042.01c प्र धेनव उदप्रुतो नवन्त युज्याताम् अद्री अध्वरस्य पेशः ॥ RV_7,042.02a सुगस् ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश् च । RV_7,042.02c ये वा सद्मन्न् अरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥ RV_7,042.03a सम् उ वो यज्ञम् महयन् नमोभिः प्र होता मन्द्रो रिरिच उपाके । RV_7,042.03c यजस्व सु पुर्वणीक देवान् आ यज्ञियाम् अरमतिं ववृत्याः ॥ RV_7,042.04a यदा वीरस्य रेवतो दुरोणे स्योनशीर् अतिथिर् आचिकेतत् । RV_7,042.04c सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यम् इयत्यै ॥ RV_7,042.05a इमं नो अग्ने अध्वरं जुषस्व मरुत्स्व् इन्द्रे यशसं कृधी नः । RV_7,042.05c आ नक्ता बर्हिः सदताम् उषासोशन्ता मित्रावरुणा यजेह ॥ RV_7,042.06a एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् । RV_7,042.06c इषं रयिम् पप्रथद् वाजम् अस्मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,043.01a प्र वो यज्ञेषु देवयन्तो अर्चन् द्यावा नमोभिः पृथिवी इषध्यै । RV_7,043.01c येषाम् ब्रह्माण्य् असमानि विप्रा विष्वग् वियन्ति वनिनो न शाखाः ॥ RV_7,043.02a प्र यज्ञ एतु हेत्वो न सप्तिर् उद् यच्छध्वं समनसो घृताचीः । RV_7,043.02c स्तृणीत बर्हिर् अध्वराय साधूर्ध्वा शोचींषि देवयून्य् अस्थुः ॥ RV_7,043.03a आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु । RV_7,043.03c आ विश्वाची विदथ्याम् अनक्त्व् अग्ने मा नो देवताता मृधस् कः ॥ RV_7,043.04a ते सीषपन्त जोषम् आ यजत्रा ऋतस्य धाराः सुदुघा दुहानाः । RV_7,043.04c ज्येष्ठं वो अद्य मह आ वसूनाम् आ गन्तन समनसो यति ष्ठ ॥ RV_7,043.05a एवा नो अग्ने विक्ष्व् आ दशस्य त्वया वयं सहसावन्न् आस्क्राः । RV_7,043.05c राया युजा सधमादो अरिष्टा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,044.01a दधिक्रां वः प्रथमम् अश्विनोषसम् अग्निं समिद्धम् भगम् ऊतये हुवे । RV_7,044.01c इन्द्रं विष्णुम् पूषणम् ब्रह्मणस् पतिम् आदित्यान् द्यावापृथिवी अपः स्वः ॥ RV_7,044.02a दधिक्राम् उ नमसा बोधयन्त उदीराणा यज्ञम् उपप्रयन्तः । RV_7,044.02c इळां देवीम् बर्हिषि सादयन्तो ऽश्विना विप्रा सुहवा हुवेम ॥ RV_7,044.03a दधिक्रावाणम् बुबुधानो अग्निम् उप ब्रुव उषसं सूर्यं गाम् । RV_7,044.03c ब्रध्नम् मांश्चतोर् वरुणस्य बभ्रुं ते विश्वास्मद् दुरिता यावयन्तु ॥ RV_7,044.04a दधिक्रावा प्रथमो वाज्य् अर्वाग्रे रथानाम् भवति प्रजानन् । RV_7,044.04c संविदान उषसा सूर्येणादित्येभिर् वसुभिर् अङ्गिरोभिः ॥ RV_7,044.05a आ नो दधिक्राः पथ्याम् अनक्त्व् ऋतस्य पन्थाम् अन्वेतवा उ । RV_7,044.05c शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥ RV_7,045.01a आ देवो यातु सविता सुरत्नो ऽन्तरिक्षप्रा वहमानो अश्वैः । RV_7,045.01c हस्ते दधानो नर्या पुरूणि निवेशयञ् च प्रसुवञ् च भूम ॥ RV_7,045.02a उद् अस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्तां अनष्टाम् । RV_7,045.02c नूनं सो अस्य महिमा पनिष्ट सूरश् चिद् अस्मा अनु दाद् अपस्याम् ॥ RV_7,045.03a स घा नो देवः सविता सहावा साविषद् वसुपतिर् वसूनि । RV_7,045.03c विश्रयमाणो अमतिम् उरूचीम् मर्तभोजनम् अध रासते नः ॥ RV_7,045.04a इमा गिरः सवितारं सुजिह्वम् पूर्णगभस्तिम् ईळते सुपाणिम् । RV_7,045.04c चित्रं वयो बृहद् अस्मे दधातु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,046.01a इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने । RV_7,046.01c अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥ RV_7,046.02a स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति । RV_7,046.02c अवन्न् अवन्तीर् उप नो दुरश् चरानमीवो रुद्र जासु नो भव ॥ RV_7,046.03a या ते दिद्युद् अवसृष्टा दिवस् परि क्ष्मया चरति परि सा वृणक्तु नः । RV_7,046.03c सहस्रं ते स्वपिवात भेषजा मा नस् तोकेषु तनयेषु रीरिषः ॥ RV_7,046.04a मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य । RV_7,046.04c आ नो भज बर्हिषि जीवशंसे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,047.01a आपो यं वः प्रथमं देवयन्त इन्द्रपानम् ऊर्मिम् अकृण्वतेळः । RV_7,047.01c तं वो वयं शुचिम् अरिप्रम् अद्य घृतप्रुषम् मधुमन्तं वनेम ॥ RV_7,047.02a तम् ऊर्मिम् आपो मधुमत्तमं वो ऽपां नपाद् अवत्व् आशुहेमा । RV_7,047.02c यस्मिन्न् इन्द्रो वसुभिर् मादयाते तम् अश्याम देवयन्तो वो अद्य ॥ RV_7,047.03a शतपवित्राः स्वधया मदन्तीर् देवीर् देवानाम् अपि यन्ति पाथः । RV_7,047.03c ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज् जुहोत ॥ RV_7,047.04a याः सूर्यो रश्मिभिर् आततान याभ्य इन्द्रो अरदद् गातुम् ऊर्मिम् । RV_7,047.04c ते सिन्धवो वरिवो धातना नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,048.01a ऋभुक्षणो वाजा मादयध्वम् अस्मे नरो मघवानः सुतस्य । RV_7,048.01c आ वो ऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥ RV_7,048.02a ऋभुर् ऋभुभिर् अभि वः स्याम विभ्वो विभुभिः शवसा शवांसि । RV_7,048.02c वाजो अस्मां अवतु वाजसाताव् इन्द्रेण युजा तरुषेम वृत्रम् ॥ RV_7,048.03a ते चिद् धि पूर्वीर् अभि सन्ति शासा विश्वां अर्य उपरताति वन्वन् । RV_7,048.03c इन्द्रो विभ्वां ऋभुक्षा वाजो अर्यः शत्रोर् मिथत्या कृणवन् वि नृम्णम् ॥ RV_7,048.04a नू देवासो वरिवः कर्तना नो भूत नो विश्वे ऽवसे सजोषाः । RV_7,048.04c सम् अस्मे इषं वसवो ददीरन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,049.01a समुद्रज्येष्ठाः सलिलस्य मध्यात् पुनाना यन्त्य् अनिविशमानाः । RV_7,049.01c इन्द्रो या वज्री वृषभो रराद ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.02a या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयञ्जाः । RV_7,049.02c समुद्रार्था याः शुचयः पावकास् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.03a यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् । RV_7,049.03c मधुश्चुतः शुचयो याः पावकास् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,049.04a यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जम् मदन्ति । RV_7,049.04c वैश्वानरो यास्व् अग्निः प्रविष्टस् ता आपो देवीर् इह माम् अवन्तु ॥ RV_7,050.01a आ माम् मित्रावरुणेह रक्षतं कुलाययद् विश्वयन् मा न आ गन् । RV_7,050.01c अजकावं दुर्दृशीकं तिरो दधे मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.02a यद् विजामन् परुषि वन्दनम् भुवद् अष्ठीवन्तौ परि कुल्फौ च देहत् । RV_7,050.02c अग्निष् टच् छोचन्न् अप बाधताम् इतो मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.03a यच् छल्मलौ भवति यन् नदीषु यद् ओषधीभ्यः परि जायते विषम् । RV_7,050.03c विश्वे देवा निर् इतस् तत् सुवन्तु मा माम् पद्येन रपसा विदत् त्सरुः ॥ RV_7,050.04a याः प्रवतो निवत उद्वत उदन्वतीर् अनुदकाश् च याः । RV_7,050.04c ता अस्मभ्यम् पयसा पिन्वमानाः शिवा देवीर् अशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥ RV_7,051.01a आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन । RV_7,051.01c अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥ RV_7,051.02a आदित्यासो अदितिर् मादयन्ताम् मित्रो अर्यमा वरुणो रजिष्ठाः । RV_7,051.02c अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोमम् अवसे नो अद्य ॥ RV_7,051.03a आदित्या विश्वे मरुतश् च विश्वे देवाश् च विश्व ऋभवश् च विश्वे । RV_7,051.03c इन्द्रो अग्निर् अश्विना तुष्टुवाना यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,052.01a आदित्यासो अदितयः स्याम पूर् देवत्रा वसवो मर्त्यत्रा । RV_7,052.01c सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥ RV_7,052.02a मित्रस् तन् नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः । RV_7,052.02c मा वो भुजेमान्यजातम् एनो मा तत् कर्म वसवो यच् चयध्वे ॥ RV_7,052.03a तुरण्यवो ऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुर् इयानाः । RV_7,052.03c पिता च तन् नो महान् यजत्रो विश्वे देवाः समनसो जुषन्त ॥ RV_7,053.01a प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे । RV_7,053.01c ते चिद् धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥ RV_7,053.02a प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वं सदने ऋतस्य । RV_7,053.02c आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वां वरूथम् ॥ RV_7,053.03a उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे । RV_7,053.03c अस्मे धत्तं यद् असद् अस्कृधोयु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,054.01a वास्तोष् पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो भवा नः । RV_7,054.01c यत् त्वेमहे प्रति तन् नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥ RV_7,054.02a वास्तोष् पते प्रतरणो न एधि गयस्फानो गोभिर् अश्वेभिर् इन्दो । RV_7,054.02c अजरासस् ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व ॥ RV_7,054.03a वास्तोष् पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । RV_7,054.03c पाहि क्षेम उत योगे वरं नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,055.01a अमीवहा वास्तोष् पते विश्वा रूपाण्य् आविशन् । RV_7,055.01c सखा सुशेव एधि नः ॥ RV_7,055.02a यद् अर्जुन सारमेय दतः पिशङ्ग यच्छसे । RV_7,055.02c वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ॥ RV_7,055.03a स्तेनं राय सारमेय तस्करं वा पुनःसर । RV_7,055.03c स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ॥ RV_7,055.04a त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः । RV_7,055.04c स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ॥ RV_7,055.05a सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः । RV_7,055.05c ससन्तु सर्वे ज्ञातयः सस्त्व् अयम् अभितो जनः ॥ RV_7,055.06a य आस्ते यश् च चरति यश् च पश्यति नो जनः । RV_7,055.06c तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥ RV_7,055.07a सहस्रशृङ्गो वृषभो यः समुद्राद् उदाचरत् । RV_7,055.07c तेना सहस्येना वयं नि जनान् स्वापयामसि ॥ RV_7,055.08a प्रोष्ठेशया वह्येशया नारीर् यास् तल्पशीवरीः । RV_7,055.08c स्त्रियो याः पुण्यगन्धास् ताः सर्वाः स्वापयामसि ॥ RV_7,056.01a क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥ RV_7,056.02a नकिर् ह्य् एषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ॥ RV_7,056.03a अभि स्वपूभिर् मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् ॥ RV_7,056.04a एतानि धीरो निण्या चिकेत पृश्निर् यद् ऊधो मही जभार ॥ RV_7,056.05a सा विट् सुवीरा मरुद्भिर् अस्तु सनात् सहन्ती पुष्यन्ती नृम्णम् ॥ RV_7,056.06a यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिर् उग्राः ॥ RV_7,056.07a उग्रं व ओज स्थिरा शवांस्य् अधा मरुद्भिर् गणस् तुविष्मान् ॥ RV_7,056.08a शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर् मुनिर् इव शर्धस्य धृष्णोः ॥ RV_7,056.09a सनेम्य् अस्मद् युयोत दिद्युम् मा वो दुर्मतिर् इह प्रणङ् नः ॥ RV_7,056.10a प्रिया वो नाम हुवे तुराणाम् आ यत् तृपन् मरुतो वावशानाः ॥ RV_7,056.11a स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः ॥ RV_7,056.12a शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्य् अध्वरं शुचिभ्यः । RV_7,056.12c ऋतेन सत्यम् ऋतसाप आयञ् छुचिजन्मानः शुचयः पावकाः ॥ RV_7,056.13a अंसेष्व् आ मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः । RV_7,056.13c वि विद्युतो न वृष्टिभी रुचाना अनु स्वधाम् आयुधैर् यच्छमानाः ॥ RV_7,056.14a प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस् तिरध्वम् । RV_7,056.14c सहस्रियं दम्यम् भागम् एतं गृहमेधीयम् मरुतो जुषध्वम् ॥ RV_7,056.15a यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् । RV_7,056.15c मक्षू रायः सुवीर्यस्य दात नू चिद् यम् अन्य आदभद् अरावा ॥ RV_7,056.16a अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । RV_7,056.16c ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥ RV_7,056.17a दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके । RV_7,056.17c आरे गोहा नृहा वधो वो अस्तु सुम्नेभिर् अस्मे वसवो नमध्वम् ॥ RV_7,056.18a आ वो होता जोहवीति सत्तः सत्राचीं रातिम् मरुतो गृणानः । RV_7,056.18c य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥ RV_7,056.19a इमे तुरम् मरुतो रामयन्तीमे सहः सहस आ नमन्ति । RV_7,056.19c इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ॥ RV_7,056.20a इमे रध्रं चिन् मरुतो जुनन्ति भृमिं चिद् यथा वसवो जुषन्त । RV_7,056.20c अप बाधध्वं वृषणस् तमांसि धत्त विश्वं तनयं तोकम् अस्मे ॥ RV_7,056.21a मा वो दात्रान् मरुतो निर् अराम मा पश्चाद् दघ्म रथ्यो विभागे । RV_7,056.21c आ न स्पार्हे भजतना वसव्ये यद् ईं सुजातं वृषणो वो अस्ति ॥ RV_7,056.22a सं यद् धनन्त मन्युभिर् जनासः शूरा यह्वीष्व् ओषधीषु विक्षु । RV_7,056.22c अध स्मा नो मरुतो रुद्रियासस् त्रातारो भूत पृतनास्व् अर्यः ॥ RV_7,056.23a भूरि चक्र मरुतः पित्र्याण्य् उक्थानि या वः शस्यन्ते पुरा चित् । RV_7,056.23c मरुद्भिर् उग्रः पृतनासु साळ्हा मरुद्भिर् इत् सनिता वाजम् अर्वा ॥ RV_7,056.24a अस्मे वीरो मरुतः शुष्म्य् अस्तु जनानां यो असुरो विधर्ता । RV_7,056.24c अपो येन सुक्षितये तरेमाध स्वम् ओको अभि वः स्याम ॥ RV_7,056.25a तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त । RV_7,056.25c शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,057.01a मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति । RV_7,057.01c ये रेजयन्ति रोदसी चिद् उर्वी पिन्वन्त्य् उत्सं यद् अयासुर् उग्राः ॥ RV_7,057.02a निचेतारो हि मरुतो गृणन्तम् प्रणेतारो यजमानस्य मन्म । RV_7,057.02c अस्माकम् अद्य विदथेषु बर्हिर् आ वीतये सदत पिप्रियाणाः ॥ RV_7,057.03a नैतावद् अन्ये मरुतो यथेमे भ्राजन्ते रुक्मैर् आयुधैस् तनूभिः । RV_7,057.03c आ रोदसी विश्वपिशः पिशानाः समानम् अञ्ज्य् अञ्जते शुभे कम् ॥ RV_7,057.04a ऋधक् सा वो मरुतो दिद्युद् अस्तु यद् व आगः पुरुषता कराम । RV_7,057.04c मा वस् तस्याम् अपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश् चनिष्ठा ॥ RV_7,057.05a कृते चिद् अत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । RV_7,057.05c प्र णो ऽवत सुमतिभिर् यजत्राः प्र वाजेभिस् तिरत पुष्यसे नः ॥ RV_7,057.06a उत स्तुतासो मरुतो व्यन्तु विश्वेभिर् नामभिर् नरो हवींषि । RV_7,057.06c ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥ RV_7,057.07a आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन् सर्वताता जिगात । RV_7,057.07c ये नस् त्मना शतिनो वर्धयन्ति यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,058.01a प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस् तुविष्मान् । RV_7,058.01c उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेर् अवंशात् ॥ RV_7,058.02a जनूश् चिद् वो मरुतस् त्वेष्येण भीमासस् तुविमन्यवो ऽयासः । RV_7,058.02c प्र ये महोभिर् ओजसोत सन्ति विश्वो वो यामन् भयते स्वर्दृक् ॥ RV_7,058.03a बृहद् वयो मघवद्भ्यो दधात जुजोषन्न् इन् मरुतः सुष्टुतिं नः । RV_7,058.03c गतो नाध्वा वि तिराति जन्तुम् प्र ण स्पार्हाभिर् ऊतिभिस् तिरेत ॥ RV_7,058.04a युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री । RV_7,058.04c युष्मोतः सम्राऌ उत हन्ति वृत्रम् प्र तद् वो अस्तु धूतयो देष्णम् ॥ RV_7,058.05a तां आ रुद्रस्य मीळ्हुषो विवासे कुविन् नंसन्ते मरुतः पुनर् नः । RV_7,058.05c यत् सस्वर्ता जिहीळिरे यद् आविर् अव तद् एन ईमहे तुराणाम् ॥ RV_7,058.06a प्र सा वाचि सुष्टुतिर् मघोनाम् इदं सूक्तम् मरुतो जुषन्त । RV_7,058.06c आराच् चिद् द्वेषो वृषणो युयोत यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,059.01a यं त्रायध्व इदम्-इदं देवासो यं च नयथ । RV_7,059.01c तस्मा अग्ने वरुण मित्रार्यमन् मरुतः शर्म यच्छत ॥ RV_7,059.02a युष्माकं देवा अवसाहनि प्रिय ईजानस् तरति द्विषः । RV_7,059.02c प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति ॥ RV_7,059.03a नहि वश् चरमं चन वसिष्ठः परिमंसते । RV_7,059.03c अस्माकम् अद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥ RV_7,059.04a नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः । RV_7,059.04c अभि व आवर्त् सुमतिर् नवीयसी तूयं यात पिपीषवः ॥ RV_7,059.05a ओ षु घृष्विराधसो यातनान्धांसि पीतये । RV_7,059.05c इमा वो हव्या मरुतो ररे हि कम् मो ष्व् अन्यत्र गन्तन ॥ RV_7,059.06a आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु । RV_7,059.06c अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥ RV_7,059.07a सस्वश् चिद् धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् । RV_7,059.07c विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥ RV_7,059.08a यो नो मरुतो अभि दुर्हृणायुस् तिरश् चित्तानि वसवो जिघांसति । RV_7,059.08c द्रुहः पाशान् प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम् ॥ RV_7,059.09a सांतपना इदं हविर् मरुतस् तज् जुजुष्टन । RV_7,059.09c युष्माकोती रिशादसः ॥ RV_7,059.10a गृहमेधास आ गत मरुतो माप भूतन । RV_7,059.10c युष्माकोती सुदानवः ॥ RV_7,059.11a इहेह वः स्वतवसः कवयः सूर्यत्वचः । RV_7,059.11c यज्ञम् मरुत आ वृणे ॥ RV_7,059.12a त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । RV_7,059.12c उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥ RV_7,060.01a यद् अद्य सूर्य ब्रवो ऽनागा उद्यन् मित्राय वरुणाय सत्यम् । RV_7,060.01c वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः ॥ RV_7,060.02a एष स्य मित्रावरुणा नृचक्षा उभे उद् एति सूर्यो अभि ज्मन् । RV_7,060.02c विश्वस्य स्थातुर् जगतश् च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥ RV_7,060.03a अयुक्त सप्त हरितः सधस्थाद् या ईं वहन्ति सूर्यं घृताचीः । RV_7,060.03c धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥ RV_7,060.04a उद् वाम् पृक्षासो मधुमन्तो अस्थुर् आ सूर्यो अरुहच् छुक्रम् अर्णः । RV_7,060.04c यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥ RV_7,060.05a इमे चेतारो अनृतस्य भूरेर् मित्रो अर्यमा वरुणो हि सन्ति । RV_7,060.05c इम ऋतस्य वावृधुर् दुरोणे शग्मासः पुत्रा अदितेर् अदब्धाः ॥ RV_7,060.06a इमे मित्रो वरुणो दूळभासो ऽचेतसं चिच् चितयन्ति दक्षैः । RV_7,060.06c अपि क्रतुं सुचेतसं वतन्तस् तिरश् चिद् अंहः सुपथा नयन्ति ॥ RV_7,060.07a इमे दिवो अनिमिषा पृथिव्याश् चिकित्वांसो अचेतसं नयन्ति । RV_7,060.07c प्रव्राजे चिन् नद्यो गाधम् अस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥ RV_7,060.08a यद् गोपावद् अदितिः शर्म भद्रम् मित्रो यच्छन्ति वरुणः सुदासे । RV_7,060.08c तस्मिन्न् आ तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥ RV_7,060.09a अव वेदिं होत्राभिर् यजेत रिपः काश् चिद् वरुणध्रुतः सः । RV_7,060.09c परि द्वेषोभिर् अर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥ RV_7,060.10a सस्वश् चिद् धि समृतिस् त्वेष्य् एषाम् अपीच्येन सहसा सहन्ते । RV_7,060.10c युष्मद् भिया वृषणो रेजमाना दक्षस्य चिन् महिना मृळता नः ॥ RV_7,060.11a यो ब्रह्मणे सुमतिम् आयजाते वाजस्य सातौ परमस्य रायः । RV_7,060.11c सीक्षन्त मन्युम् मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥ RV_7,060.12a इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि । RV_7,060.12c विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,061.01a उद् वां चक्षुर् वरुण सुप्रतीकं देवयोर् एति सूर्यस् ततन्वान् । RV_7,061.01c अभि यो विश्वा भुवनानि चष्टे स मन्युम् मर्त्येष्व् आ चिकेत ॥ RV_7,061.02a प्र वां स मित्रावरुणाव् ऋतावा विप्रो मन्मानि दीर्घश्रुद् इयर्ति । RV_7,061.02c यस्य ब्रह्माणि सुक्रतू अवाथ आ यत् क्रत्वा न शरदः pçõaithe ॥ RV_7,061.03a proror मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद् बृहतः सुदानू । RV_7,061.03c स्पशो दधाथे ओषधीषु विक्ष्व् ऋधग् यतो अनिमिषं रक्षमाणा ॥ RV_7,061.04a शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा । RV_7,061.04c अयन् मासा अयज्वनाम् अवीराः प्र यज्ञमन्मा वृजनं तिराते ॥ RV_7,061.05a अमूरा विश्वा वृषणाव् इमा वां न यासु चित्रं ददृशे न यक्षम् । RV_7,061.05c द्रुहः सचन्ते अनृता जनानां न वां निण्यान्य् अचिते अभूवन् ॥ RV_7,061.06a सम् उ वां यज्ञम् महयं नमोभिर् हुवे वाम् मित्रावरुणा सबाधः । RV_7,061.06c प्र वाम् मन्मान्य् ऋचसे नवानि कृतानि ब्रह्म जुजुषन्न् इमानि ॥ RV_7,061.07a इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि । RV_7,061.07c विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,062.01a उत् सूर्यो बृहद् अर्चींष्य् अश्रेत् पुरु विश्वा जनिम मानुषाणाम् । RV_7,062.01c समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर् भूत् ॥ RV_7,062.02a स सूर्य प्रति पुरो न उद् गा एभि स्तोमेभिर् एतशेभिर् एवैः । RV_7,062.02c प्र नो मित्राय वरुणाय वोचो ऽनागसो अर्यम्णे अग्नये च ॥ RV_7,062.03a वि नः सहस्रं शुरुधो रदन्त्व् ऋतावानो वरुणो मित्रो अग्निः । RV_7,062.03c यच्छन्तु चन्द्रा उपमं नो अर्कम् आ नः कामम् पूपुरन्तु स्तवानाः ॥ RV_7,062.04a द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे । RV_7,062.04c मा हेळे भूम वरुणस्य वायोर् मा मित्रस्य प्रियतमस्य नृणाम् ॥ RV_7,062.05a प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । RV_7,062.05c आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥ RV_7,062.06a नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु । RV_7,062.06c सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,063.01a उद् v एति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् । RV_7,063.01c चक्षुर् मित्रस्य वरुणस्य देवश् चर्मेव यः समविव्यक् तमांसि ॥ RV_7,063.02a उद् v एति प्रसवीता जनानाम् महान् केतुर् अर्णवः सूर्यस्य । RV_7,063.02c समानं चक्रम् पर्याविवृत्सन् यद् एतशो वहति धूर्षु युक्तः ॥ RV_7,063.03a विभ्राजमान उषसाम् उपस्थाद् रेभैर् उद् एत्य् अनुमद्यमानः । RV_7,063.03c एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥ RV_7,063.04a दिवो रुक्म उरुचक्षा उद् एति दूरेअर्थस् तरणिर् भ्राजमानः । RV_7,063.04c नूनं जनाः सूर्येण प्रसूता अयन्न् अर्थानि कृणवन्न् अपांसि ॥ RV_7,063.05a यत्रा चक्रुर् अमृता गातुम् अस्मै श्येनो न दीयन्न् अन्व् एति पाथः । RV_7,063.05c प्रति वां सूर उदिते विधेम नमोभिर् मित्रावरुणोत हव्यैः ॥ RV_7,063.06a नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु । RV_7,063.06c सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,064.01a दिवि क्षयन्ता रजसः पृथिव्याम् प्र वां घृतस्य निर्णिजो ददीरन् । RV_7,064.01c हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥ RV_7,064.02a आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातम् अर्वाक् । RV_7,064.02c इळां नो मित्रावरुणोत वृष्टिम् अव दिव इन्वतं जीरदानू ॥ RV_7,064.03a मित्रस् तन् नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर् नयन्तु । RV_7,064.03c ब्रवद् यथा न आद् अरिः सुदास इषा मदेम सह देवगोपाः ॥ RV_7,064.04a यो वां गर्तम् मनसा तक्षद् एतम् ऊर्ध्वां धीतिं कृणवद् धारयच् च । RV_7,064.04c उक्षेथाम् मित्रावरुणा घृतेन ता राजाना सुक्षितीस् तर्पयेथाम् ॥ RV_7,064.05a एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि । RV_7,064.05c अविष्टं धियो जिगृतम् पुरन्धीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,065.01a प्रति वां सूर उदिते सूक्तैर् मित्रं हुवे वरुणम् पूतदक्षम् । RV_7,065.01c ययोर् असुर्यम् अक्षितं ज्येष्ठं विश्वस्य यामन्न् आचिता जिगत्नु ॥ RV_7,065.02a ता हि देवानाम् असुरा ताव् अर्या ता नः क्षितीः करतम् ऊर्जयन्तीः । RV_7,065.02c अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्न् अहा च ॥ RV_7,065.03a ता भूरिपाशाव् अनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय । RV_7,065.03c ऋतस्य मित्रावरुणा पथा वाम् अपो न नावा दुरिता तरेम ॥ RV_7,065.04a आ नो मित्रावरुणा हव्यजुष्टिं घृतैर् गव्यूतिम् उक्षतम् इळाभिः । RV_7,065.04c प्रति वाम् अत्र वरम् आ जनाय पृणीतम् उद्नो दिव्यस्य चारोः ॥ RV_7,065.05a एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि । RV_7,065.05c अविष्टं धियो जिगृतम् पुरन्धीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,066.01a प्र मित्रयोर् वरुणयो स्तोमो न एतु शूष्यः । RV_7,066.01c नमस्वान् तुविजातयोः ॥ RV_7,066.02a या धारयन्त देवाः सुदक्षा दक्षपितरा । RV_7,066.02c असुर्याय प्रमहसा ॥ RV_7,066.03a ता न स्तिपा तनूपा वरुण जरितॄणाम् । RV_7,066.03c मित्र साधयतं धियः ॥ RV_7,066.04a यद् अद्य सूर उदिते ऽनागा मित्रो अर्यमा । RV_7,066.04c सुवाति सविता भगः ॥ RV_7,066.05a सुप्रावीर् अस्तु स क्षयः प्र नु यामन् सुदानवः । RV_7,066.05c ये नो अंहो ऽतिपिप्रति ॥ RV_7,066.06a उत स्वराजो अदितिर् अदब्धस्य व्रतस्य ये । RV_7,066.06c महो राजान ईशते ॥ RV_7,066.07a प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् । RV_7,066.07c अर्यमणं रिशादसम् ॥ RV_7,066.08a राया हिरण्यया मतिर् इयम् अवृकाय शवसे । RV_7,066.08c इयं विप्रा मेधसातये ॥ RV_7,066.09a ते स्याम देव वरुण ते मित्र सूरिभिः सह । RV_7,066.09c इषं स्वश् च धीमहि ॥ RV_7,066.10a बहवः सूरचक्षसो ऽग्निजिह्वा ऋतावृधः । RV_7,066.10c त्रीणि ये येमुर् विदथानि धीतिभिर् विश्वानि परिभूतिभिः ॥ RV_7,066.11a वि ये दधुः शरदम् मासम् आद् अहर् यज्ञम् अक्तुं चाद् ऋचम् । RV_7,066.11c अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥ RV_7,066.12a तद् वो अद्य मनामहे सूक्तैः सूर उदिते । RV_7,066.12c यद् ओहते वरुणो मित्रो अर्यमा यूयम् ऋतस्य रथ्यः ॥ RV_7,066.13a ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः । RV_7,066.13c तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥ RV_7,066.14a उद् उ त्यद् दर्शतं वपुर् दिव एति प्रतिह्वरे । RV_7,066.14c यद् ईम् आशुर् वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥ RV_7,066.15a शीर्ष्णः-शीर्ष्णो जगतस् तस्थुषस् पतिं समया विश्वम् आ रजः । RV_7,066.15c सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥ RV_7,066.16a तच् चक्षुर् देवहितं शुक्रम् उच्चरत् । RV_7,066.16b पश्येम शरदः शतं जीवेम शरदः शतम् ॥ RV_7,066.17a काव्येभिर् अदाभ्या यातं वरुण द्युमत् । RV_7,066.17c मित्रश् च सोमपीतये ॥ RV_7,066.18a दिवो धामभिर् वरुण मित्रश् चा यातम् अद्रुहा । RV_7,066.18c पिबतं सोमम् आतुजी ॥ RV_7,066.19a आ यातम् मित्रावरुणा जुषाणाव् आहुतिं नरा । RV_7,066.19c पातं सोमम् ऋतावृधा ॥ RV_7,067.01a प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन । RV_7,067.01c यो वां दूतो न धिष्ण्याव् अजीगर् अच्छा सूनुर् न पितरा विवक्मि ॥ RV_7,067.02a अशोच्य् अग्निः समिधानो अस्मे उपो अदृश्रन् तमसश् चिद् अन्ताः । RV_7,067.02c अचेति केतुर् उषसः पुरस्ताच् छ्रिये दिवो दुहितुर् जायमानः ॥ RV_7,067.03a अभि वां नूनम् अश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् । RV_7,067.03c पूर्वीभिर् यातम् पथ्याभिर् अर्वाक् स्वर्विदा वसुमता रथेन ॥ RV_7,067.04a अवोर् वां नूनम् अश्विना युवाकुर् हुवे यद् वां सुते माध्वी वसूयुः । RV_7,067.04c आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥ RV_7,067.05a प्राचीम् उ देवाश्विना धियम् मे ऽमृध्रां सातये कृतं वसूयुम् । RV_7,067.05c विश्वा अविष्टं वाज आ पुरन्धीस् ता नः शक्तं शचीपती शचीभिः ॥ RV_7,067.06a अविष्टं धीष्व् अश्विना न आसु प्रजावद् रेतो अह्रयं नो अस्तु । RV_7,067.06c आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥ RV_7,067.07a एष स्य वाम् पूर्वगत्वेव सख्ये निधिर् हितो माध्वी रातो अस्मे । RV_7,067.07c अहेळता मनसा यातम् अर्वाग् अश्नन्ता हव्यम् मानुषीषु विक्षु ॥ RV_7,067.08a एकस्मिन् योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् । RV_7,067.08c न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥ RV_7,067.09a असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति । RV_7,067.09c प्र ये बन्धुं सूनृताभिस् तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥ RV_7,067.10a नू मे हवम् आ शृणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् । RV_7,067.10c धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,068.01a आ शुभ्रा यातम् अश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः । RV_7,068.01c हव्यानि च प्रतिभृता वीतं नः ॥ RV_7,068.02a प्र वाम् अन्धांसि मद्यान्य् अस्थुर् अरं गन्तं हविषो वीतये मे । RV_7,068.02c तिरो अर्यो हवनानि श्रुतं नः ॥ RV_7,068.03a प्र वां रथो मनोजवा इयर्ति तिरो रजांस्य् अश्विना शतोतिः । RV_7,068.03c अस्मभ्यं सूर्यावसू इयानः ॥ RV_7,068.04a अयं ह यद् वां देवया उ अद्रिर् ऊर्ध्वो विवक्ति सोमसुद् युवभ्याम् । RV_7,068.04c आ वल्गू विप्रो ववृतीत हव्यैः ॥ RV_7,068.05a चित्रं ह यद् वाम् भोजनं न्व् अस्ति न्य् अत्रये महिष्वन्तं युयोतम् । RV_7,068.05c यो वाम् ओमानं दधते प्रियः सन् ॥ RV_7,068.06a उत त्यद् वां जुरते अश्विना भूच् च्यवानाय प्रतीत्यं हविर्दे । RV_7,068.06c अधि यद् वर्प इतऊति धत्थः ॥ RV_7,068.07a उत त्यम् भुज्युम् अश्विना सखायो मध्ये जहुर् दुरेवासः समुद्रे । RV_7,068.07c निर् ईम् पर्षद् अरावा यो युवाकुः ॥ RV_7,068.08a वृकाय चिज् जसमानाय शक्तम् उत श्रुतं शयवे हूयमाना । RV_7,068.08c याव् अघ्न्याम् अपिन्वतम् अपो न स्तर्यं चिच् छक्त्य् अश्विना शचीभिः ॥ RV_7,068.09a एष स्य कारुर् जरते सूक्तैर् अग्रे बुधान उषसां सुमन्मा । RV_7,068.09c इषा तं वर्धद् अघ्न्या पयोभिर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,069.01a आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर् यात्व् अश्वैः । RV_7,069.01c घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर् वाजिनीवान् ॥ RV_7,069.02a स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः । RV_7,069.02c विशो येन गच्छथो देवयन्तीः कुत्रा चिद् यामम् अश्विना दधाना ॥ RV_7,069.03a स्वश्वा यशसा यातम् अर्वाग् दस्रा निधिम् मधुमन्तम् पिबाथः । RV_7,069.03c वि वां रथो वध्वा यादमानो ऽन्तान् दिवो बाधते वर्तनिभ्याम् ॥ RV_7,069.04a युवोः श्रियम् परि योषावृणीत सूरो दुहिता परितक्म्यायाम् । RV_7,069.04c यद् देवयन्तम् अवथः शचीभिः परि घ्रंसम् ओमना वां वयो गात् ॥ RV_7,069.05a यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः । RV_7,069.05c तेन नः शं योर् उषसो व्युष्टौ न्य् अश्विना वहतं यज्ञे अस्मिन् ॥ RV_7,069.06a नरा गौरेव विद्युतं तृषाणास्माकम् अद्य सवनोप यातम् । RV_7,069.06c पुरुत्रा हि वाम् मतिभिर् हवन्ते मा वाम् अन्ये नि यमन् देवयन्तः ॥ RV_7,069.07a युवम् भुज्युम् अवविद्धं समुद्र उद् ऊहथुर् अर्णसो अस्रिधानैः । RV_7,069.07c पतत्रिभिर् अश्रमैर् अव्यथिभिर् दंसनाभिर् अश्विना पारयन्ता ॥ RV_7,069.08a नू मे हवम् आ शृणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् । RV_7,069.08c धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,070.01a आ विश्ववाराश्विना गतं नः प्र तत् स्थानम् अवाचि वाम् पृथिव्याम् । RV_7,070.01c अश्वो न वाजी शुनपृष्ठो अस्थाद् आ यत् सेदथुर् ध्रुवसे न योनिम् ॥ RV_7,070.02a सिषक्ति सा वां सुमतिश् चनिष्ठातापि घर्मो मनुषो दुरोणे । RV_7,070.02c यो वां समुद्रान् सरितः पिपर्त्य् एतग्वा चिन् न सुयुजा युजानः ॥ RV_7,070.03a यानि स्थानान्य् अश्विना दधाथे दिवो यह्वीष्व् ओषधीषु विक्षु । RV_7,070.03c नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥ RV_7,070.04a चनिष्टं देवा ओषधीष्व् अप्सु यद् योग्या अश्नवैथे ऋषीणाम् । RV_7,070.04c पुरूणि रत्ना दधतौ न्य् अस्मे अनु पूर्वाणि चख्यथुर् युगानि ॥ RV_7,070.05a शुश्रुवांसा चिद् अश्विना पुरूण्य् अभि ब्रह्माणि चक्षाथे ऋषीणाम् । RV_7,070.05c प्रति प्र यातं वरम् आ जनायास्मे वाम् अस्तु सुमतिश् चनिष्ठा ॥ RV_7,070.06a यो वां यज्ञो नासत्या हविष्मान् कृतब्रह्मा समर्यो भवाति । RV_7,070.06c उप प्र यातं वरम् आ वसिष्ठम् इमा ब्रह्माण्य् ऋच्यन्ते युवभ्याम् ॥ RV_7,070.07a इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,070.07c इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,071.01a अप स्वसुर् उषसो नग् जिहीते रिणक्ति कृष्णीर् अरुषाय पन्थाम् । RV_7,071.01c अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुम् अस्मद् युयोतम् ॥ RV_7,071.02a उपायातं दाशुषे मर्त्याय रथेन वामम् अश्विना वहन्ता । RV_7,071.02c युयुतम् अस्मद् अनिराम् अमीवां दिवा नक्तम् माध्वी त्रासीथां नः ॥ RV_7,071.03a आ वां रथम् अवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु । RV_7,071.03c स्यूमगभस्तिम् ऋतयुग्भिर् अश्वैर् आश्विना वसुमन्तं वहेथाम् ॥ RV_7,071.04a यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमां उस्रयामा । RV_7,071.04c आ न एना नासत्योप यातम् अभि यद् वां विश्वप्स्न्यो जिगाति ॥ RV_7,071.05a युवं च्यवानं जरसो ऽमुमुक्तं नि पेदव ऊहथुर् आशुम् अश्वम् । RV_7,071.05c निर् अंहसस् तमस स्पर्तम् अत्रिं नि जाहुषं शिथिरे धातम् अन्तः ॥ RV_7,071.06a इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,071.06c इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,072.01a आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् । RV_7,072.01c अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥ RV_7,072.02a आ नो देवेभिर् उप यातम् अर्वाक् सजोषसा नासत्या रथेन । RV_7,072.02c युवोर् हि नः सख्या पित्र्याणि समानो बन्धुर् उत तस्य वित्तम् ॥ RV_7,072.03a उद् उ स्तोमासो अश्विनोर् अबुध्रञ् जामि ब्रह्माण्य् उषसश् च देवीः । RV_7,072.03c आविवासन् रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥ RV_7,072.04a वि चेद् उच्छन्त्य् अश्विना उषासः प्र वाम् ब्रह्माणि कारवो भरन्ते । RV_7,072.04c ऊर्ध्वम् भानुं सविता देवो अश्रेद् बृहद् अग्नयः समिधा जरन्ते ॥ RV_7,072.05a आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् । RV_7,072.05c आ विश्वतः पाञ्चजन्येन राया यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,073.01a अतारिष्म तमसस् पारम् अस्य प्रति स्तोमं देवयन्तो दधानाः । RV_7,073.01c पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥ RV_7,073.02a न्य् उ प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । RV_7,073.02c अश्नीतम् मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥ RV_7,073.03a अहेम यज्ञम् पथाम् उराणा इमां सुवृक्तिं वृषणा जुषेथाम् । RV_7,073.03c श्रुष्टीवेव प्रेषितो वाम् अबोधि प्रति स्तोमैर् जरमाणो वसिष्ठः ॥ RV_7,073.04a उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी । RV_7,073.04c सम् अन्धांस्य् अग्मत मत्सराणि मा नो मर्धिष्टम् आ गतं शिवेन ॥ RV_7,073.05a आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात् । RV_7,073.05c आ विश्वतः पाञ्चजन्येन राया यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,074.01a इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । RV_7,074.01c अयं वाम् अह्वे ऽवसे शचीवसू विशं-विशं हि गच्छथः ॥ RV_7,074.02a युवं चित्रं ददथुर् भोजनं नरा चोदेथां सूनृतावते । RV_7,074.02c अर्वाग् रथं समनसा नि यच्छतम् पिबतं सोम्यम् मधु ॥ RV_7,074.03a आ यातम् उप भूषतम् मध्वः पिबतम् अश्विना । RV_7,074.03c दुग्धम् पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम् ॥ RV_7,074.04a अश्वासो ये वाम् उप दाशुषो गृहं युवां दीयन्ति बिभ्रतः । RV_7,074.04c मक्षूयुभिर् नरा हयेभिर् अश्विना देवा यातम् अस्मयू ॥ RV_7,074.05a अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः । RV_7,074.05c ता यंसतो मघवद्भ्यो ध्रुवं यशश् छर्दिर् अस्मभ्यं नासत्या ॥ RV_7,074.06a प्र ये ययुर् अवृकासो रथा इव नृपातारो जनानाम् । RV_7,074.06c उत स्वेन शवसा शूशुवुर् नर उत क्षियन्ति सुक्षितिम् ॥ RV_7,075.01a व्य् उषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानम् आगात् । RV_7,075.01c अप द्रुहस् तम आवर् अजुष्टम् अङ्गिरस्तमा पथ्या अजीगः ॥ RV_7,075.02a महे नो अद्य सुविताय बोध्य् उषो महे सौभगाय प्र यन्धि । RV_7,075.02c चित्रं रयिं यशसं धेह्य् अस्मे देवि मर्तेषु मानुषि श्रवस्युम् ॥ RV_7,075.03a एते त्ये भानवो दर्शतायाश् चित्रा उषसो अमृतास आगुः । RV_7,075.03c जनयन्तो दैव्यानि व्रतान्य् आपृणन्तो अन्तरिक्षा व्य् अस्थुः ॥ RV_7,075.04a एषा स्या युजाना पराकात् पञ्च क्षितीः परि सद्यो जिगाति । RV_7,075.04c अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥ RV_7,075.05a वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् । RV_7,075.05c ऋषिष्टुता जरयन्ती मघोन्य् उषा उच्छति वह्निभिर् गृणाना ॥ RV_7,075.06a प्रति द्युतानाम् अरुषासो अश्वाश् चित्रा अदृश्रन्न् उषसं वहन्तः । RV_7,075.06c याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥ RV_7,075.07a सत्या सत्येभिर् महती महद्भिर् देवी देवेभिर् यजता यजत्रैः । RV_7,075.07c रुजद् दृळ्हानि ददद् उस्रियाणाम् प्रति गाव उषसं वावशन्त ॥ RV_7,075.08a नू नो गोमद् वीरवद् धेहि रत्नम् उषो अश्वावत् पुरुभोजो अस्मे । RV_7,075.08c मा नो बर्हिः पुरुषता निदे कर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,076.01a उद् उ ज्योतिर् अमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् । RV_7,076.01c क्रत्वा देवानाम् अजनिष्ट चक्षुर् आविर् अकर् भुवनं विश्वम् उषाः ॥ RV_7,076.02a प्र मे पन्था देवयाना अदृश्रन्न् अमर्धन्तो वसुभिर् इष्कृतासः । RV_7,076.02c अभूद् उ केतुर् उषसः पुरस्तात् प्रतीच्य् आगाद् अधि हर्म्येभ्यः ॥ RV_7,076.03a तानीद् अहानि बहुलान्य् आसन् या प्राचीनम् उदिता सूर्यस्य । RV_7,076.03c यतः परि जार इवाचरन्त्य् उषो ददृक्षे न पुनर् यतीव ॥ RV_7,076.04a त इद् देवानां सधमाद आसन्न् ऋतावानः कवयः पूर्व्यासः । RV_7,076.04c गूळ्हं ज्योतिः पितरो अन्व् अविन्दन् सत्यमन्त्रा अजनयन्न् उषासम् ॥ RV_7,076.05a समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस् ते । RV_7,076.05c ते देवानां न मिनन्ति व्रतान्य् अमर्धन्तो वसुभिर् यादमानाः ॥ RV_7,076.06a प्रति त्वा स्तोमैर् ईळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः । RV_7,076.06c गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥ RV_7,076.07a एषा नेत्री राधसः सूनृतानाम् उषा उच्छन्ती रिभ्यते वसिष्ठैः । RV_7,076.07c दीर्घश्रुतं रयिम् अस्मे दधाना यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,077.01a उपो रुरुचे युवतिर् न योषा विश्वं जीवम् प्रसुवन्ती चरायै । RV_7,077.01c अभूद् अग्निः समिधे मानुषाणाम् अकर् ज्योतिर् बाधमाना तमांसि ॥ RV_7,077.02a विश्वम् प्रतीची सप्रथा उद् अस्थाद् रुशद् वासो बिभ्रती शुक्रम् अश्वैत् । RV_7,077.02c हिरण्यवर्णा सुदृशीकसंदृग् गवाम् माता नेत्र्य् अह्नाम् अरोचि ॥ RV_7,077.03a देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकम् अश्वम् । RV_7,077.03c उषा अदर्शि रश्मिभिर् व्यक्ता चित्रामघा विश्वम् अनु प्रभूता ॥ RV_7,077.04a अन्तिवामा दूरे अमित्रम् उच्छोर्वीं गव्यूतिम् अभयं कृधी नः । RV_7,077.04c यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥ RV_7,077.05a अस्मे श्रेष्ठेभिर् भानुभिर् वि भाह्य् उषो देवि प्रतिरन्ती न आयुः । RV_7,077.05c इषं च नो दधती विश्ववारे गोमद् अश्वावद् रथवच् च राधः ॥ RV_7,077.06a यां त्वा दिवो दुहितर् वर्धयन्त्य् उषः सुजाते मतिभिर् वसिष्ठाः । RV_7,077.06c सास्मासु धा रयिम् ऋष्वम् बृहन्तं यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,078.01a प्रति केतवः प्रथमा अदृश्रन्न् ऊर्ध्वा अस्या अञ्जयो वि श्रयन्ते । RV_7,078.01c उषो अर्वाचा बृहता रथेन ज्योतिष्मता वामम् अस्मभ्यं वक्षि ॥ RV_7,078.02a प्रति षीम् अग्निर् जरते समिद्धः प्रति विप्रासो मतिभिर् गृणन्तः । RV_7,078.02c उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥ RV_7,078.03a एता उ त्याः प्रत्य् अदृश्रन् पुरस्ताज् ज्योतिर् यच्छन्तीर् उषसो विभातीः । RV_7,078.03c अजीजनन् सूर्यं यज्ञम् अग्निम् अपाचीनं तमो अगाद् अजुष्टम् ॥ RV_7,078.04a अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्य् उषसं विभातीम् । RV_7,078.04c आस्थाद् रथं स्वधया युज्यमानम् आ यम् अश्वासः सुयुजो वहन्ति ॥ RV_7,078.05a प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च । RV_7,078.05c तिल्विलायध्वम् उषसो विभातीर् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,079.01a व्य् उषा आवः पथ्या जनानाम् पञ्च क्षितीर् मानुषीर् बोधयन्ती । RV_7,079.01c सुसंदृग्भिर् उक्षभिर् भानुम् अश्रेद् वि सूर्यो रोदसी चक्षसावः ॥ RV_7,079.02a व्य् अञ्जते दिवो अन्तेष्व् अक्तून् विशो न युक्ता उषसो यतन्ते । RV_7,079.02c सं ते गावस् तम आ वर्तयन्ति ज्योतिर् यच्छन्ति सवितेव बाहू ॥ RV_7,079.03a अभूद् उषा इन्द्रतमा मघोन्य् अजीजनत् सुविताय श्रवांसि । RV_7,079.03c वि दिवो देवी दुहिता दधात्य् अङ्गिरस्तमा सुकृते वसूनि ॥ RV_7,079.04a तावद् उषो राधो अस्मभ्यं रास्व यावत् स्तोतृभ्यो अरदो गृणाना । RV_7,079.04c यां त्वा जज्ञुर् वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेर् और्णोः ॥ RV_7,079.05a देवं-देवं राधसे चोदयन्त्य् अस्मद्र्यक् सूनृता ईरयन्ती । RV_7,079.05c व्युच्छन्ती नः सनये धियो धा यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,080.01a प्रति स्तोमेभिर् उषसं वसिष्ठा गीर्भिर् विप्रासः प्रथमा अबुध्रन् । RV_7,080.01c विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीम् भुवनानि विश्वा ॥ RV_7,080.02a एषा स्या नव्यम् आयुर् दधाना गूढ्वी तमो ज्योतिषोषा अबोधि । RV_7,080.02c अग्र एति युवतिर् अह्रयाणा प्राचिकितत् सूर्यं यज्ञम् अग्निम् ॥ RV_7,080.03a अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उच्छन्तु भद्राः । RV_7,080.03c घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,081.01a प्रत्य् उ अदर्श्य् आयत्य् उच्छन्ती दुहिता दिवः । RV_7,081.01c अपो महि व्ययति चक्षसे तमो ज्योतिष् कृणोति सूनरी ॥ RV_7,081.02a उद् उस्रियाः सृजते सूर्यः सचां उद्यन् नक्षत्रम् अर्चिवत् । RV_7,081.02c तवेद् उषो व्युषि सूर्यस्य च सम् भक्तेन गमेमहि ॥ RV_7,081.03a प्रति त्वा दुहितर् दिव उषो जीरा अभुत्स्महि । RV_7,081.03c या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥ RV_7,081.04a उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर् दृशे । RV_7,081.04c तस्यास् ते रत्नभाज ईमहे वयं स्याम मातुर् न सूनवः ॥ RV_7,081.05a तच् चित्रं राध आ भरोषो यद् दीर्घश्रुत्तमम् । RV_7,081.05c यत् ते दिवो दुहितर् मर्तभोजनं तद् रास्व भुनजामहै ॥ RV_7,081.06a श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजां अस्मभ्यं गोमतः । RV_7,081.06c चोदयित्री मघोनः सूनृतावत्य् उषा उच्छद् अप स्रिधः ॥ RV_7,082.01a इन्द्रावरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यच्छतम् । RV_7,082.01c दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥ RV_7,082.02a सम्राऌ अन्यः स्वराऌ अन्य उच्यते वाम् महान्ताव् इन्द्रावरुणा महावसू । RV_7,082.02c विश्वे देवासः परमे व्योमनि सं वाम् ओजो वृषणा सम् बलं दधुः ॥ RV_7,082.03a अन्व् अपां खान्य् अतृन्तम् ओजसा सूर्यम् ऐरयतं दिवि प्रभुम् । RV_7,082.03c इन्द्रावरुणा मदे अस्य मायिनो ऽपिन्वतम् अपितः पिन्वतं धियः ॥ RV_7,082.04a युवाम् इद् युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः । RV_7,082.04c ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥ RV_7,082.05a इन्द्रावरुणा यद् इमानि चक्रथुर् विश्वा जातानि भुवनस्य मज्मना । RV_7,082.05c क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिर् उग्रः शुभम् अन्य ईयते ॥ RV_7,082.06a महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवम् अस्य यत् स्वम् । RV_7,082.06c अजामिम् अन्यः श्नथयन्तम् आतिरद् दभ्रेभिर् अन्यः प्र वृणोति भूयसः ॥ RV_7,082.07a न तम् अंहो न दुरितानि मर्त्यम् इन्द्रावरुणा न तपः कुतश् चन । RV_7,082.07c यस्य देवा गच्छथो वीथो अध्वरं न तम् मर्तस्य नशते परिह्वृतिः ॥ RV_7,082.08a अर्वाङ् नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः । RV_7,082.08c युवोर् हि सख्यम् उत वा यद् आप्यम् मार्डीकम् इन्द्रावरुणा नि यच्छतम् ॥ RV_7,082.09a अस्माकम् इन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कृष्ट्योजसा । RV_7,082.09c यद् वां हवन्त उभये अध स्पृधि नरस् तोकस्य तनयस्य सातिषु ॥ RV_7,082.10a अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । RV_7,082.10c अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ॥ RV_7,083.01a युवां नरा पश्यमानास आप्यम् प्राचा गव्यन्तः पृथुपर्शवो ययुः । RV_7,083.01c दासा च वृत्रा हतम् आर्याणि च सुदासम् इन्द्रावरुणावसावतम् ॥ RV_7,083.02a यत्रा नरः समयन्ते कृतध्वजो यस्मिन्न् आजा भवति किं चन प्रियम् । RV_7,083.02c यत्रा भयन्ते भुवना स्वर्दृशस् तत्रा न इन्द्रावरुणाधि वोचतम् ॥ RV_7,083.03a सम् भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् । RV_7,083.03c अस्थुर् जनानाम् उप माम् अरातयो ऽर्वाग् अवसा हवनश्रुता गतम् ॥ RV_7,083.04a इन्द्रावरुणा वधनाभिर् अप्रति भेदं वन्वन्ता प्र सुदासम् आवतम् । RV_7,083.04c ब्रह्माण्य् एषां शृणुतं हवीमनि सत्या तृत्सूनाम् अभवत् पुरोहितिः ॥ RV_7,083.05a इन्द्रावरुणाव् अभ्य् आ तपन्ति माघान्य् अर्यो वनुषाम् अरातयः । RV_7,083.05c युवं हि वस्व उभयस्य राजथो ऽध स्मा नो ऽवतम् पार्ये दिवि ॥ RV_7,083.06a युवां हवन्त उभयास आजिष्व् इन्द्रं च वस्वो वरुणं च सातये । RV_7,083.06c यत्र राजभिर् दशभिर् निबाधितम् प्र सुदासम् आवतं तृत्सुभिः सह ॥ RV_7,083.07a दश राजानः समिता अयज्यवः सुदासम् इन्द्रावरुणा न युयुधुः । RV_7,083.07c सत्या नृणाम् अद्मसदाम् उपस्तुतिर् देवा एषाम् अभवन् देवहूतिषु ॥ RV_7,083.08a दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणाव् अशिक्षतम् । RV_7,083.08c श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः ॥ RV_7,083.09a वृत्राण्य् अन्यः समिथेषु जिघ्नते व्रतान्य् अन्यो अभि रक्षते सदा । RV_7,083.09c हवामहे वां वृषणा सुवृक्तिभिर् अस्मे इन्द्रावरुणा शर्म यच्छतम् ॥ RV_7,083.10a अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । RV_7,083.10c अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ॥ RV_7,084.01a आ वां राजानाव् अध्वरे ववृत्यां हव्येभिर् इन्द्रावरुणा नमोभिः । RV_7,084.01c प्र वां घृताची बाह्वोर् दधाना परि त्मना विषुरूपा जिगाति ॥ RV_7,084.02a युवो राष्ट्रम् बृहद् इन्वति द्यौर् यौ सेतृभिर् अरज्जुभिः सिनीथः । RV_7,084.02c परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवद् उ लोकम् ॥ RV_7,084.03a कृतं नो यज्ञं विदथेषु चारुं कृतम् ब्रह्माणि सूरिषु प्रशस्ता । RV_7,084.03c उपो रयिर् देवजूतो न एतु प्र ण स्पार्हाभिर् ऊतिभिस् तिरेतम् ॥ RV_7,084.04a अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तम् पुरुक्षुम् । RV_7,084.04c प्र य आदित्यो अनृता मिनात्य् अमिता शूरो दयते वसूनि ॥ RV_7,084.05a इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना । RV_7,084.05c सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,085.01a पुनीषे वाम् अरक्षसम् मनीषां सोमम् इन्द्राय वरुणाय जुह्वत् । RV_7,085.01c घृतप्रतीकाम् उषसं न देवीं ता नो यामन्न् उरुष्यताम् अभीके ॥ RV_7,085.02a स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति । RV_7,085.02c युवं तां इन्द्रावरुणाव् अमित्रान् हतम् पराचः शर्वा विषूचः ॥ RV_7,085.03a आपश् चिद् धि स्वयशसः सदस्सु देवीर् इन्द्रं वरुणं देवता धुः । RV_7,085.03c कृष्टीर् अन्यो धारयति प्रविक्ता वृत्राण्य् अन्यो अप्रतीनि हन्ति ॥ RV_7,085.04a स सुक्रतुर् ऋतचिद् अस्तु होता य आदित्य शवसा वां नमस्वान् । RV_7,085.04c आववर्तद् अवसे वां हविष्मान् असद् इत् स सुविताय प्रयस्वान् ॥ RV_7,085.05a इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना । RV_7,085.05c सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,086.01a धीरा त्व् अस्य महिना जनूंषि वि यस् तस्तम्भ रोदसी चिद् उर्वी । RV_7,086.01c प्र नाकम् ऋष्वं नुनुदे बृहन्तं द्विता नक्षत्रम् पप्रथच् च भूम ॥ RV_7,086.02a उत स्वया तन्वा सं वदे तत् कदा न्व् अन्तर् वरुणे भुवानि । RV_7,086.02c किम् मे हव्यम् अहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥ RV_7,086.03a पृच्छे तद् एनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् । RV_7,086.03c समानम् इन् मे कवयश् चिद् आहुर् अयं ह तुभ्यं वरुणो हृणीते ॥ RV_7,086.04a किम् आग आस वरुण ज्येष्ठं यत् स्तोतारं जिघांससि सखायम् । RV_7,086.04c प्र तन् मे वोचो दूळभ स्वधावो ऽव त्वानेना नमसा तुर इयाम् ॥ RV_7,086.05a अव द्रुग्धानि पित्र्या सृजा नो ऽव या वयं चकृमा तनूभिः । RV_7,086.05c अव राजन् पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥ RV_7,086.06a न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर् विभीदको अचित्तिः । RV_7,086.06c अस्ति ज्यायान् कनीयस उपारे स्वप्नश् चनेद् अनृतस्य प्रयोता ॥ RV_7,086.07a अरं दासो न मीळ्हुषे कराण्य् अहं देवाय भूर्णये ऽनागाः । RV_7,086.07c अचेतयद् अचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥ RV_7,086.08a अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश् चिद् अस्तु । RV_7,086.08c शं नः क्षेमे शम् उ योगे नो अस्तु यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,087.01a रदत् पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् । RV_7,087.01c सर्गो न सृष्टो अर्वतीर् ऋतायञ् चकार महीर् अवनीर् अहभ्यः ॥ RV_7,087.02a आत्मा ते वातो रज आ नवीनोत् पशुर् न भूर्णिर् यवसे ससवान् । RV_7,087.02c अन्तर् मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥ RV_7,087.03a परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके । RV_7,087.03c ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ॥ RV_7,087.04a उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति । RV_7,087.04c विद्वान् पदस्य गुह्या न वोचद् युगाय विप्र उपराय शिक्षन् ॥ RV_7,087.05a तिस्रो द्यावो निहिता अन्तर् अस्मिन् तिस्रो भूमीर् उपराः षड्विधानाः । RV_7,087.05c गृत्सो राजा वरुणश् चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥ RV_7,087.06a अव सिन्धुं वरुणो द्यौर् इव स्थाद् द्रप्सो न श्वेतो मृगस् तुविष्मान् । RV_7,087.06c गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ॥ RV_7,087.07a यो मृळयाति चक्रुषे चिद् आगो वयं स्याम वरुणे अनागाः । RV_7,087.07c अनु व्रतान्य् अदितेर् ऋधन्तो यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,088.01a प्र शुन्ध्युवं वरुणाय प्रेष्ठाम् मतिं वसिष्ठ मीळ्हुषे भरस्व । RV_7,088.01c य ईम् अर्वाञ्चं करते यजत्रं सहस्रामघं वृषणम् बृहन्तम् ॥ RV_7,088.02a अधा न्व् अस्य संदृशं जगन्वान् अग्नेर् अनीकं वरुणस्य मंसि । RV_7,088.02c स्वर् यद् अश्मन्न् अधिपा उ अन्धो ऽभि मा वपुर् दृशये निनीयात् ॥ RV_7,088.03a आ यद् रुहाव वरुणश् च नावम् प्र यत् समुद्रम् ईरयाव मध्यम् । RV_7,088.03c अधि यद् अपां स्नुभिश् चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥ RV_7,088.04a वसिष्ठं ह वरुणो नाव्य् आधाद् ऋषिं चकार स्वपा महोभिः । RV_7,088.04c स्तोतारं विप्रः सुदिनत्वे अह्नां यान् नु द्यावस् ततनन् याद् उषासः ॥ RV_7,088.05a क्व त्यानि नौ सख्या बभूवुः सचावहे यद् अवृकम् पुरा चित् । RV_7,088.05c बृहन्तम् मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥ RV_7,088.06a य आपिर् नित्यो वरुण प्रियः सन् त्वाम् आगांसि कृणवत् सखा ते । RV_7,088.06c मा त एनस्वन्तो यक्षिन् भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम् ॥ RV_7,088.07a ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्य् अस्मत् पाशं वरुणो मुमोचत् । RV_7,088.07c अवो वन्वाना अदितेर् उपस्थाद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,089.01a मो षु वरुण मृन्मयं गृहं राजन्न् अहं गमम् । RV_7,089.01c मृळा सुक्षत्र मृळय ॥ RV_7,089.02a यद् एमि प्रस्फुरन्न् इव दृतिर् न ध्मातो अद्रिवः । RV_7,089.02c मृळा सुक्षत्र मृळय ॥ RV_7,089.03a क्रत्वः समह दीनता प्रतीपं जगमा शुचे । RV_7,089.03c मृळा सुक्षत्र मृळय ॥ RV_7,089.04a अपाम् मध्ये तस्थिवांसं तृष्णाविदज् जरितारम् । RV_7,089.04c मृळा सुक्षत्र मृळय ॥ RV_7,089.05a यत् किं चेदं वरुण दैव्ये जने ऽभिद्रोहम् मनुष्याश् चरामसि । RV_7,089.05c अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥ RV_7,090.01a प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः । RV_7,090.01c वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय ॥ RV_7,090.02a ईशानाय प्रहुतिं यस् त आनट् छुचिं सोमं शुचिपास् तुभ्यं वायो । RV_7,090.02c कृणोषि तम् मर्त्येषु प्रशस्तं जातो-जातो जायते वाज्य् अस्य ॥ RV_7,090.03a राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । RV_7,090.03c अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥ RV_7,090.04a उच्छन्न् उषसः सुदिना अरिप्रा उरु ज्योतिर् विविदुर् दीध्यानाः । RV_7,090.04c गव्यं चिद् ऊर्वम् उशिजो वि वव्रुस् तेषाम् अनु प्रदिवः सस्रुर् आपः ॥ RV_7,090.05a ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति । RV_7,090.05c इन्द्रवायू वीरवाहं रथं वाम् ईशानयोर् अभि पृक्षः सचन्ते ॥ RV_7,090.06a ईशानासो ये दधते स्वर् णो गोभिर् अश्वेभिर् वसुभिर् हिरण्यैः । RV_7,090.06c इन्द्रवायू सूरयो विश्वम् आयुर् अर्वद्भिर् वीरैः पृतनासु सह्युः ॥ RV_7,090.07a अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः । RV_7,090.07c वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,091.01a कुविद् अङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । RV_7,091.01c ते वायवे मनवे बाधितायावासयन्न् उषसं सूर्येण ॥ RV_7,091.02a उशन्ता दूता न दभाय गोपा मासश् च पाथः शरदश् च पूर्वीः । RV_7,091.02c इन्द्रवायू सुष्टुतिर् वाम् इयाना मार्डीकम् ईट्टे सुवितं च नव्यम् ॥ RV_7,091.03a पीवोअन्नां रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः । RV_7,091.03c ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥ RV_7,091.04a यावत् तरस् तन्वो यावद् ओजो यावन् नरश् चक्षसा दीध्यानाः । RV_7,091.04c शुचिं सोमं शुचिपा पातम् अस्मे इन्द्रवायू सदतम् बर्हिर् एदम् ॥ RV_7,091.05a नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातम् अर्वाक् । RV_7,091.05c इदं हि वाम् प्रभृतम् मध्वो अग्रम् अध प्रीणाना वि मुमुक्तम् अस्मे ॥ RV_7,091.06a या वां शतं नियुतो याः सहस्रम् इन्द्रवायू विश्ववाराः सचन्ते । RV_7,091.06c आभिर् यातं सुविदत्राभिर् अर्वाक् पातं नरा प्रतिभृतस्य मध्वः ॥ RV_7,091.07a अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः । RV_7,091.07c वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,092.01a आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । RV_7,092.01c उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥ RV_7,092.02a प्र सोता जीरो अध्वरेष्व् अस्थात् सोमम् इन्द्राय वायवे पिबध्यै । RV_7,092.02c प्र यद् वाम् मध्वो अग्रियम् भरन्त्य् अध्वर्यवो देवयन्तः शचीभिः ॥ RV_7,092.03a प्र याभिर् यासि दाश्वांसम् अच्छा नियुद्भिर् वायव् इष्टये दुरोणे । RV_7,092.03c नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥ RV_7,092.04a ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः । RV_7,092.04c घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिर् अमित्रान् ॥ RV_7,092.05a आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि यज्ञम् । RV_7,092.05c वायो अस्मिन् सवने मादयस्व यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,093.01a शुचिं नु स्तोमं नवजातम् अद्येन्द्राग्नी वृत्रहणा जुषेथाम् । RV_7,093.01c उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥ RV_7,093.02a ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा । RV_7,093.02c क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥ RV_7,093.03a उपो ह यद् विदथं वाजिनो गुर् धीभिर् विप्राः प्रमतिम् इच्छमानाः । RV_7,093.03c अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस् ते ॥ RV_7,093.04a गीर्भिर् विप्रः प्रमतिम् इच्छमान ईट्टे रयिं यशसम् पूर्वभाजम् । RV_7,093.04c इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस् तिरतं देष्णैः ॥ RV_7,093.05a सं यन् मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते । RV_7,093.05c अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥ RV_7,093.06a इमाम् उ षु सोमसुतिम् उप न एन्द्राग्नी सौमनसाय यातम् । RV_7,093.06c नू चिद् धि परिमम्नाथे अस्मान् आ वां शश्वद्भिर् ववृतीय वाजैः ॥ RV_7,093.07a सो अग्न एना नमसा समिद्धो ऽच्छा मित्रं वरुणम् इन्द्रं वोचेः । RV_7,093.07c यत् सीम् आगश् चकृमा तत् सु मृळ तद् अर्यमादितिः शिश्रथन्तु ॥ RV_7,093.08a एता अग्न आशुषाणास इष्टीर् युवोः सचाभ्य् अश्याम वाजान् । RV_7,093.08c मेन्द्रो नो विष्णुर् मरुतः परि ख्यन् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,094.01a इयं वाम् अस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । RV_7,094.01c अभ्राद् वृष्टिर् इवाजनि ॥ RV_7,094.02a शृणुतं जरितुर् हवम् इन्द्राग्नी वनतं गिरः । RV_7,094.02c ईशाना पिप्यतं धियः ॥ RV_7,094.03a मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । RV_7,094.03c मा नो रीरधतं निदे ॥ RV_7,094.04a इन्द्रे अग्ना नमो बृहत् सुवृक्तिम् एरयामहे । RV_7,094.04c धिया धेना अवस्यवः ॥ RV_7,094.05a ता हि शश्वन्त ईळत इत्था विप्रास ऊतये । RV_7,094.05c सबाधो वाजसातये ॥ RV_7,094.06a ता वां गीर्भिर् विपन्यवः प्रयस्वन्तो हवामहे । RV_7,094.06c मेधसाता सनिष्यवः ॥ RV_7,094.07a इन्द्राग्नी अवसा गतम् अस्मभ्यं चर्षणीसहा । RV_7,094.07c मा नो दुःशंस ईशत ॥ RV_7,094.08a मा कस्य नो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । RV_7,094.08c इन्द्राग्नी शर्म यच्छतम् ॥ RV_7,094.09a गोमद् धिरण्यवद् वसु यद् वाम् अश्वावद् ईमहे । RV_7,094.09c इन्द्राग्नी तद् वनेमहि ॥ RV_7,094.10a यत् सोम आ सुते नर इन्द्राग्नी अजोहवुः । RV_7,094.10c सप्तीवन्ता सपर्यवः ॥ RV_7,094.11a उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा । RV_7,094.11c आङ्गूषैर् आविवासतः ॥ RV_7,094.12a ताव् इद् दुःशंसम् मर्त्यं दुर्विद्वांसं रक्षस्विनम् । RV_7,094.12c आभोगं हन्मना हतम् उदधिं हन्मना हतम् ॥ RV_7,095.01a प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणम् आयसी पूः । RV_7,095.01c प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुर् अन्याः ॥ RV_7,095.02a एकाचेतत् सरस्वती नदीनां शुचिर् यती गिरिभ्य आ समुद्रात् । RV_7,095.02c रायश् चेतन्ती भुवनस्य भूरेर् घृतम् पयो दुदुहे नाहुषाय ॥ RV_7,095.03a स वावृधे नर्यो योषणासु वृषा शिशुर् वृषभो यज्ञियासु । RV_7,095.03c स वाजिनम् मघवद्भ्यो दधाति वि सातये तन्वम् मामृजीत ॥ RV_7,095.04a उत स्या नः सरस्वती जुषाणोप श्रवत् सुभगा यज्णे अस्मिन् । RV_7,095.04c मितज्ञुभिर् नमस्यैर् इयाना राया युजा चिद् उत्तरा सखिभ्यः ॥ RV_7,095.05a इमा जुह्वाना युष्मद् आ नमोभिः प्रति स्तोमं सरस्वति जुषस्व । RV_7,095.05c तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥ RV_7,095.06a अयम् उ ते सरस्वति वसिष्ठो द्वाराव् ऋतस्य सुभगे व्य् आवः । RV_7,095.06c वर्ध शुभ्रे स्तुवते रासि वाजान् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,096.01a बृहद् उ गायिषे वचो ऽसुर्या नदीनाम् । RV_7,096.01c सरस्वतीम् इन् महया सुवृक्तिभि स्तोमैर् वसिष्ठ रोदसी ॥ RV_7,096.02a उभे यत् ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः । RV_7,096.02c सा नो बोध्य् अवित्री मरुत्सखा चोद राधो मघोनाम् ॥ RV_7,096.03a भद्रम् इद् भद्रा कृणवत् सरस्वत्य् अकवारी चेतति वाजिनीवती । RV_7,096.03c गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत् ॥ RV_7,096.04a जनीयन्तो न्व् अग्रवः पुत्रीयन्तः सुदानवः । RV_7,096.04c सरस्वन्तं हवामहे ॥ RV_7,096.05a ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । RV_7,096.05c तेभिर् नो ऽविता भव ॥ RV_7,096.06a पीपिवांसं सरस्वत स्तनं यो विश्वदर्शतः । RV_7,096.06c भक्षीमहि प्रजाम् इषम् ॥ RV_7,097.01a यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति । RV_7,097.01c इन्द्राय यत्र सवनानि सुन्वे गमन् मदाय प्रथमं वयश् च ॥ RV_7,097.02a आ दैव्या वृणीमहे ऽवांसि बृहस्पतिर् नो मह आ सखायः । RV_7,097.02c यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥ RV_7,097.03a तम् उ ज्येष्ठं नमसा हविर्भिः सुशेवम् ब्रह्मणस् पतिं गृणीषे । RV_7,097.03c इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥ RV_7,097.04a स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर् विश्ववारो यो अस्ति । RV_7,097.04c कामो रायः सुवीर्यस्य तं दात् पर्षन् नो अति सश्चतो अरिष्टान् ॥ RV_7,097.05a तम् आ नो अर्कम् अमृताय जुष्टम् इमे धासुर् अमृतासः पुराजाः । RV_7,097.05c शुचिक्रन्दं यजतम् पस्त्यानाम् बृहस्पतिम् अनर्वाणं हुवेम ॥ RV_7,097.06a तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति । RV_7,097.06c सहश् चिद् यस्य नीलवत् सधस्थं नभो न रूपम् अरुषं वसानाः ॥ RV_7,097.07a स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीर् इषिरः स्वर्षाः । RV_7,097.07c बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥ RV_7,097.08a देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर् महित्वा । RV_7,097.08c दक्षाय्याय दक्षता सखायः करद् ब्रह्मणे सुतरा सुगाधा ॥ RV_7,097.09a इयं वाम् ब्रह्मणस् पते सुवृक्तिर् ब्रह्मेन्द्राय वज्रिणे अकारि । RV_7,097.09c अविष्टं धियो जिगृतम् पुरन्धीर् जजस्तम् अर्यो वनुषाम् अरातीः ॥ RV_7,097.10a बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । RV_7,097.10c धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,098.01a अध्वर्यवो ऽरुणं दुग्धम् अंशुं जुहोतन वृषभाय क्षितीनाम् । RV_7,098.01c गौराद् वेदीयां अवपानम् इन्द्रो विश्वाहेद् याति सुतसोमम् इच्छन् ॥ RV_7,098.02a यद् दधिषे प्रदिवि चार्व् अन्नं दिवे-दिवे पीतिम् इद् अस्य वक्षि । RV_7,098.02c उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥ RV_7,098.03a जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानम् उवाच । RV_7,098.03c एन्द्र पप्राथोर्व् अन्तरिक्षं युधा देवेभ्यो वरिवश् चकर्थ ॥ RV_7,098.04a यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् । RV_7,098.04c यद् वा नृभिर् वृत इन्द्राभियुध्यास् तं त्वयाजिं सौश्रवसं जयेम ॥ RV_7,098.05a प्रेन्द्रस्य वोचम् प्रथमा कृतानि प्र नूतना मघवा या चकार । RV_7,098.05c यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य ॥ RV_7,098.06a तवेदं विश्वम् अभितः पशव्यं यत् पश्यसि चक्षसा सूर्यस्य । RV_7,098.06c गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥ RV_7,098.07a बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । RV_7,098.07c धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,099.01a परो मात्रया तन्वा वृधान न ते महित्वम् अन्व् अश्नुवन्ति । RV_7,099.01c उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् परमस्य वित्से ॥ RV_7,099.02a न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप । RV_7,099.02c उद् अस्तभ्ना नाकम् ऋष्वम् बृहन्तं दाधर्थ प्राचीं ककुभम् पृथिव्याः ॥ RV_7,099.03a इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या । RV_7,099.03c व्य् अस्तभ्ना रोदसी विष्णव् एते दाधर्थ पृथिवीम् अभितो मयूखैः ॥ RV_7,099.04a उरुं यज्ञाय चक्रथुर् उ लोकं जनयन्ता सूर्यम् उषासम् अग्निम् । RV_7,099.04c दासस्य चिद् वृषशिप्रस्य माया जघ्नथुर् नरा पृतनाज्येषु ॥ RV_7,099.05a इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । RV_7,099.05c शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य् असुरस्य वीरान् ॥ RV_7,099.06a इयम् मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती । RV_7,099.06c ररे वां स्तोमं विदथेषु विष्णो पिन्वतम् इषो वृजनेष्व् इन्द्र ॥ RV_7,099.07a वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् । RV_7,099.07c वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,100.01a नू मर्तो दयते सनिष्यन् यो विष्णव उरुगायाय दाशत् । RV_7,100.01c प्र यः सत्राचा मनसा यजात एतावन्तं नर्यम् आविवासात् ॥ RV_7,100.02a त्वं विष्णो सुमतिं विश्वजन्याम् अप्रयुताम् एवयावो मतिं दाः । RV_7,100.02c पर्चो यथा नः सुवितस्य भूरेर् अश्वावतः पुरुश्चन्द्रस्य रायः ॥ RV_7,100.03a त्रिर् देवः पृथिवीम् एष एतां वि चक्रमे शतर्चसम् महित्वा । RV_7,100.03c प्र विष्णुर् अस्तु तवसस् तवीयान् त्वेषं ह्य् अस्य स्थविरस्य नाम ॥ RV_7,100.04a वि चक्रमे पृथिवीम् एष एतां क्षेत्राय विष्णुर् मनुषे दशस्यन् । RV_7,100.04c ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥ RV_7,100.05a प्र तत् ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । RV_7,100.05c तं त्वा गृणामि तवसम् अतव्यान् क्षयन्तम् अस्य रजसः पराके ॥ RV_7,100.06a किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि । RV_7,100.06c मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ ॥ RV_7,100.07a वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् । RV_7,100.07c वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,101.01a तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद् दुह्रे मधुदोघम् ऊधः । RV_7,101.01c स वत्सं कृण्वन् गर्भम् ओषधीनां सद्यो जातो वृषभो रोरवीति ॥ RV_7,101.02a यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे । RV_7,101.02c स त्रिधातु शरणं शर्म यंसत् त्रिवर्तु ज्योतिः स्वभिष्ट्य् अस्मे ॥ RV_7,101.03a स्तरीर् उ त्वद् भवति सूत उ त्वद् यथावशं तन्वं चक्र एषः । RV_7,101.03c पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥ RV_7,101.04a यस्मिन् विश्वानि भुवनानि तस्थुस् तिस्रो द्यावस् त्रेधा सस्रुर् आपः । RV_7,101.04c त्रयः कोशास उपसेचनासो मध्व श्चोतन्त्य् अभितो विरप्शम् ॥ RV_7,101.05a इदं वचः पर्जन्याय स्वराजे हृदो अस्त्व् अन्तरं तज् जुजोषत् । RV_7,101.05c मयोभुवो वृष्टयः सन्त्व् अस्मे सुपिप्पला ओषधीर् देवगोपाः ॥ RV_7,101.06a स रेतोधा वृषभः शश्वतीनां तस्मिन्न् आत्मा जगतस् तस्थुषश् च । RV_7,101.06c तन् म ऋतम् पातु शतशारदाय यूयम् पात स्वस्तिभिः सदा नः ॥ RV_7,102.01a पर्जन्याय प्र गायत दिवस् पुत्राय मीळ्हुषे । RV_7,102.01c स नो यवसम् इच्छतु ॥ RV_7,102.02a यो गर्भम् ओषधीनां गवां कृणोत्य् अर्वताम् । RV_7,102.02c पर्जन्यः पुरुषीणाम् ॥ RV_7,102.03a तस्मा इद् आस्ये हविर् जुहोता मधुमत्तमम् । RV_7,102.03c इळां नः संयतं करत् ॥ RV_7,103.01a संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । RV_7,103.01c वाचम् पर्जन्यजिन्विताम् प्र मण्डूका अवादिषुः ॥ RV_7,103.02a दिव्या आपो अभि यद् एनम् आयन् दृतिं न शुष्कं सरसी शयानम् । RV_7,103.02c गवाम् अह न मायुर् वत्सिनीनाम् मण्डूकानां वग्नुर् अत्रा सम् एति ॥ RV_7,103.03a यद् ईम् एनां उशतो अभ्य् अवर्षीत् तृष्यावतः प्रावृष्य् आगतायाम् । RV_7,103.03c अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यम् उप वदन्तम् एति ॥ RV_7,103.04a अन्यो अन्यम् अनु गृभ्णात्य् एनोर् अपाम् प्रसर्गे यद् अमन्दिषाताम् । RV_7,103.04c मण्डूको यद् अभिवृष्टः कनिष्कन् पृश्निः सम्पृङ्क्ते हरितेन वाचम् ॥ RV_7,103.05a यद् एषाम् अन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः । RV_7,103.05c सर्वं तद् एषां समृधेव पर्व यत् सुवाचो वदथनाध्य् अप्सु ॥ RV_7,103.06a गोमायुर् एको अजमायुर् एकः पृश्निर् एको हरित एक एषाम् । RV_7,103.06c समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचम् पिपिशुर् वदन्तः ॥ RV_7,103.07a ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णम् अभितो वदन्तः । RV_7,103.07c संवत्सरस्य तद् अहः परि ष्ठ यन् मण्डूकाः प्रावृषीणम् बभूव ॥ RV_7,103.08a ब्राह्मणासः सोमिनो वाचम् अक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् । RV_7,103.08c अध्वर्यवो घर्मिणः सिष्विदाना आविर् भवन्ति गुह्या न के चित् ॥ RV_7,103.09a देवहितिं जुगुपुर् द्वादशस्य ऋतुं नरो न प्र मिनन्त्य् एते । RV_7,103.09c संवत्सरे प्रावृष्य् आगतायां तप्ता घर्मा अश्नुवते विसर्गम् ॥ RV_7,103.10a गोमायुर् अदाद् अजमायुर् अदात् पृश्निर् अदाद् धरितो नो वसूनि । RV_7,103.10c गवाम् मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः ॥ RV_7,104.01a इन्द्रासोमा तपतं रक्ष उब्जतं न्य् अर्पयतं वृषणा तमोवृधः । RV_7,104.01c परा शृणीतम् अचितो न्य् ओषतं हतं नुदेथां नि शिशीतम् अत्रिणः ॥ RV_7,104.02a इन्द्रासोमा सम् अघशंसम् अभ्य् अघं तपुर् ययस्तु चरुर् अग्निवां इव । RV_7,104.02c ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायं किमीदिने ॥ RV_7,104.03a इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र विध्यतम् । RV_7,104.03c यथा नातः पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे मन्युमच् छवः ॥ RV_7,104.04a इन्द्रासोमा वर्तयतं दिवो वधं सम् पृथिव्या अघशंसाय तर्हणम् । RV_7,104.04c उत् तक्षतं स्वर्यम् पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥ RV_7,104.05a इन्द्रासोमा वर्तयतं divas pary agnitaptebhir yuvam अश्महन्मभिः । RV_7,104.05c तपुर्वधेभिर् अजरेभिर् अत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥ RV_7,104.06a इन्द्रासोमा परि वाम् भूतु विश्वत इयम् मतिः कक्ष्याश्वेव वाजिना । RV_7,104.06c यां वां होत्राम् परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥ RV_7,104.07a प्रति स्मरेथां तुजयद्भिर् एवैर् हतं द्रुहो रक्षसो भङ्गुरावतः । RV_7,104.07c इन्द्रासोमा दुष्कृते मा सुगम् भूद् यो नः कदा चिद् अभिदासति द्रुहा ॥ RV_7,104.08a यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः । RV_7,104.08c आप इव काशिना संगृभीता असन्न् अस्त्व् आसत इन्द्र वक्ता ॥ RV_7,104.09a ये पाकशंसं विहरन्त एवैर् ये वा भद्रं दूषयन्ति स्वधाभिः । RV_7,104.09c अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपस्थे ॥ RV_7,104.10a यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस् तनूनाम् । RV_7,104.10c रिपु स्तेन स्तेयकृद् दभ्रम् एतु नि ष हीयतां तन्वा तना च ॥ RV_7,104.11a परः सो अस्तु तन्वा तना च तिस्रः पृथिवीर् अधो अस्तु विश्वाः । RV_7,104.11c प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश् च नक्तम् ॥ RV_7,104.12a सुविज्ञानं चिकितुषे जनाय सच् चासच् च वचसी पस्पृधाते । RV_7,104.12c तयोर् यत् सत्यं यतरद् ऋजीयस् तद् इत् सोमो ऽवति हन्त्य् आसत् ॥ RV_7,104.13a न वा उ सोमो वृजिनं हिनोति न क्षत्रियम् मिथुया धारयन्तम् । RV_7,104.13c हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते ॥ RV_7,104.14a यदि वाहम् अनृतदेव आस मोघं वा देवां अप्यूहे अग्ने । RV_7,104.14c किम् अस्मभ्यं जातवेदो हृणीषे द्रोघवाचस् ते निरृथं सचन्ताम् ॥ RV_7,104.15a अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप पूरुषस्य । RV_7,104.15c अधा स वीरैर् दशभिर् वि यूया यो मा मोघं यातुधानेत्य् आह ॥ RV_7,104.16a यो मायातुं यातुधानेत्य् आह यो वा रक्षाः शुचिर् अस्मीत्य् आह । RV_7,104.16c इन्द्रस् तं हन्तु महता वधेन विश्वस्य जन्तोर् अधमस् पदीष्ट ॥ RV_7,104.17a प्र या जिगाति खर्गलेव नक्तम् अप द्रुहा तन्वं गूहमाना । RV_7,104.17c वव्रां अनन्तां अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥ RV_7,104.18a वि तिष्ठध्वम् मरुतो विक्ष्व् इच्छत गृभायत रक्षसः सम् पिनष्टन । RV_7,104.18c वयो ये भूत्वी पतयन्ति नक्तभिर् ये वा रिपो दधिरे देवे अध्वरे ॥ RV_7,104.19a प्र वर्तय दिवो अश्मानम् इन्द्र सोमशितम् मघवन् सं शिशाधि । RV_7,104.19c प्राक्ताद् अपाक्ताद् अधराद् उदक्ताद् अभि जहि रक्षसः पर्वतेन ॥ RV_7,104.20a एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो ऽदाभ्यम् । RV_7,104.20c शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजद् अशनिं यातुमद्भ्यः ॥ RV_7,104.21a इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य् आविवासताम् । RV_7,104.21c अभीद् उ शक्रः परशुर् यथा वनम् पात्रेव भिन्दन् सत एति रक्षसः ॥ RV_7,104.22a उलूकयातुं शुशुलूकयातुं जहि श्वयातुम् उत कोकयातुम् । RV_7,104.22c सुपर्णयातुम् उत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥ RV_7,104.23a मा नो रक्षो अभि नड् यातुमावताम् अपोच्छतु मिथुना या किमीदिना । RV_7,104.23c पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥ RV_7,104.24a इन्द्र जहि पुमांसं यातुधानम् उत स्त्रियम् मायया शाशदानाम् । RV_7,104.24c विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन् सूर्यम् उच्चरन्तम् ॥ RV_7,104.25a प्रति चक्ष्व वि चक्ष्वेन्द्रश् च सोम जागृतम् । RV_7,104.25c रक्षोभ्यो वधम् अस्यतम् अशनिं यातुमद्भ्यः ॥