Rgveda, Mandala 6
Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877,
digitized by Barend A. Van Nooten and Gary B. Holland.


Revised and converted by Detlef Eichler.
(http://www.detlef108.de/Rigveda.htm)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






#

Ṛgveda 6



RV_6,001.01a tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā |
RV_6,001.01c tvaṃ sīṃ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai ||
RV_6,001.02a adhā hotā ny asīdo yajīyān iḷas pada iṣayann īḍyaḥ san |
RV_6,001.02c taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman ||
RV_6,001.03a vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman |
RV_6,001.03c ruśantam agniṃ darśatam bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam ||
RV_6,001.04a padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam |
RV_6,001.04c nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayanta saṃdṛṣṭau ||
RV_6,001.05a tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām |
RV_6,001.05c tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām ||
RV_6,001.06a saparyeṇyaḥ sa priyo vikṣv agnir hotā mandro ni ṣasādā yajīyān |
RV_6,001.06c taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema ||
RV_6,001.07a taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ |
RV_6,001.07c tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena ||
RV_6,001.08a viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām |
RV_6,001.08c pretīṣaṇim iṣayantam pāvakaṃ rājantam agniṃ yajataṃ rayīṇām ||
RV_6,001.09a so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim |
RV_6,001.09c ya āhutim pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ ||
RV_6,001.10a asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ |
RV_6,001.10c vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema ||
RV_6,001.11a ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ |
RV_6,001.11c bṛhadbhir vājai sthavirebhir asme revadbhir agne vitaraṃ vi bhāhi ||
RV_6,001.12a nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ |
RV_6,001.12c pūrvīr iṣo bṛhatīr āre-aghā asme bhadrā sauśravasāni santu ||
RV_6,001.13a purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām |
RV_6,001.13c purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve ||

RV_6,002.01a tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase |
RV_6,002.01c tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi ||
RV_6,002.02a tvāṃ hi ṣmā carṣaṇayo yajñebhir gīrbhir īḷate |
RV_6,002.02c tvāṃ vājī yāty avṛko rajastūr viśvacarṣaṇiḥ ||
RV_6,002.03a sajoṣas tvā divo naro yajñasya ketum indhate |
RV_6,002.03c yad dha sya mānuṣo janaḥ sumnāyur juhve adhvare ||
RV_6,002.04a ṛdhad yas te sudānave dhiyā martaḥ śaśamate |
RV_6,002.04c ūtī ṣa bṛhato divo dviṣo aṃho na tarati ||
RV_6,002.05a samidhā yas ta āhutiṃ niśitim martyo naśat |
RV_6,002.05c vayāvantaṃ sa puṣyati kṣayam agne śatāyuṣam ||
RV_6,002.06a tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ |
RV_6,002.06c sūro na hi dyutā tvaṃ kṛpā pāvaka rocase ||
RV_6,002.07a adhā hi vikṣv īḍyo 'si priyo no atithiḥ |
RV_6,002.07c raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ ||
RV_6,002.08a kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ |
RV_6,002.08c parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ ||
RV_6,002.09a tvaṃ tyā cid acyutāgne paśur na yavase |
RV_6,002.09c dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ ||
RV_6,002.10a veṣi hy adhvarīyatām agne hotā dame viśām |
RV_6,002.10c samṛdho viśpate kṛṇu juṣasva havyam aṅgiraḥ ||
RV_6,002.11a acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ |
RV_6,002.11c vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema ||

RV_6,003.01a agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe |
RV_6,003.01c yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ ||
RV_6,003.02a īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa |
RV_6,003.02c evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ ||
RV_6,003.03a sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ |
RV_6,003.03c heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ ||
RV_6,003.04a tigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā |
RV_6,003.04c vijehamānaḥ paraśur na jihvāṃ dravir na drāvayati dāru dhakṣat ||
RV_6,003.05a sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām |
RV_6,003.05c citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṃhāḥ ||
RV_6,003.06a sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ |
RV_6,003.06c naktaṃ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn ||
RV_6,003.07a divo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot |
RV_6,003.07c ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṃ supatnī ||
RV_6,003.08a dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ |
RV_6,003.08c śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut ||

RV_6,004.01a yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi |
RV_6,004.01c evā no adya samanā samānān uśann agna uśato yakṣi devān ||
RV_6,004.02a sa no vibhāvā cakṣaṇir na vastor agnir vandāru vedyaś cano dhāt |
RV_6,004.02c viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ ||
RV_6,004.03a dyāvo na yasya panayanty abhvam bhāsāṃsi vaste sūryo na śukraḥ |
RV_6,004.03c vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi ||
RV_6,004.04a vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam |
RV_6,004.04c sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ ||
RV_6,004.05a nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn |
RV_6,004.05c turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut ||
RV_6,004.06a ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā |
RV_6,004.06c citro nayat pari tamāṃsy aktaḥ śociṣā patmann auśijo na dīyan ||
RV_6,004.07a tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne |
RV_6,004.07c indraṃ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ ||
RV_6,004.08a nū no agne 'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣy aṃhaḥ |
RV_6,004.08c tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ ||

RV_6,005.01a huve vaḥ sūnuṃ sahaso yuvānam adroghavācam matibhir yaviṣṭham |
RV_6,005.01c ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk ||
RV_6,005.02a tve vasūni purvaṇīka hotar doṣā vastor erire yajñiyāsaḥ |
RV_6,005.02c kṣāmeva viśvā bhuvanāni yasmin saṃ saubhagāni dadhire pāvake ||
RV_6,005.03a tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīr abhavo vāryāṇām |
RV_6,005.03c ata inoṣi vidhate cikitvo vy ānuṣag jātavedo vasūni ||
RV_6,005.04a yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt |
RV_6,005.04c tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān ||
RV_6,005.05a yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat |
RV_6,005.05c sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti ||
RV_6,005.06a sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān |
RV_6,005.06c yac chasyase dyubhir akto vacobhis taj juṣasva jaritur ghoṣi manma ||
RV_6,005.07a aśyāma taṃ kāmam agne tavotī aśyāma rayiṃ rayivaḥ suvīram |
RV_6,005.07c aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te ||

RV_6,006.01a pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ |
RV_6,006.01c vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotāraṃ divyaṃ jigāti ||
RV_6,006.02a sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ |
RV_6,006.02c yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan ||
RV_6,006.03a vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti |
RV_6,006.03c tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ ||
RV_6,006.04a ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ |
RV_6,006.04c adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ ||
RV_6,006.05a adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā |
RV_6,006.05c śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni ||
RV_6,006.06a ā bhānunā pārthivāni jrayāṃsi mahas todasya dhṛṣatā tatantha |
RV_6,006.06c sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva ||
RV_6,006.07a sa citra citraṃ citayantam asme citrakṣatra citratamaṃ vayodhām |
RV_6,006.07c candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva ||

RV_6,007.01a mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim |
RV_6,007.01c kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ ||
RV_6,007.02a nābhiṃ yajñānāṃ sadanaṃ rayīṇām mahām āhāvam abhi saṃ navanta |
RV_6,007.02c vaiśvānaraṃ rathyam adhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ ||
RV_6,007.03a tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ |
RV_6,007.03c vaiśvānara tvam asmāsu dhehi vasūni rājan spṛhayāyyāṇi ||
RV_6,007.04a tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante |
RV_6,007.04c tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ ||
RV_6,007.05a vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa |
RV_6,007.05c yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām ||
RV_6,007.06a vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā |
RV_6,007.06c tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ ||
RV_6,007.07a vi yo rajāṃsy amimīta sukratur vaiśvānaro vi divo rocanā kaviḥ |
RV_6,007.07c pari yo viśvā bhuvanāni paprathe 'dabdho gopā amṛtasya rakṣitā ||

RV_6,008.01a pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathā jātavedasaḥ |
RV_6,008.01c vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye ||
RV_6,008.02a sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata |
RV_6,008.02c vy antarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat ||
RV_6,008.03a vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ |
RV_6,008.03c vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam ||
RV_6,008.04a apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam |
RV_6,008.04c ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ ||
RV_6,008.05a yuge-yuge vidathyaṃ gṛṇadbhyo 'gne rayiṃ yaśasaṃ dhehi navyasīm |
RV_6,008.05c pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā ||
RV_6,008.06a asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṃ suvīryam |
RV_6,008.06c vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ ||
RV_6,008.07a adabdhebhis tava gopābhir iṣṭe 'smākam pāhi triṣadhastha sūrīn |
RV_6,008.07c rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ ||

RV_6,009.01a ahaś ca kṛṣṇam ahar arjunaṃ ca vi vartete rajasī vedyābhiḥ |
RV_6,009.01c vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi ||
RV_6,009.02a nāhaṃ tantuṃ na vi jānāmy otuṃ na yaṃ vayanti samare 'tamānāḥ |
RV_6,009.02c kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā ||
RV_6,009.03a sa it tantuṃ sa vi jānāty otuṃ sa vaktvāny ṛtuthā vadāti |
RV_6,009.03c ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan ||
RV_6,009.04a ayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu |
RV_6,009.04c ayaṃ sa jajñe dhruva ā niṣatto 'martyas tanvā vardhamānaḥ ||
RV_6,009.05a dhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ |
RV_6,009.05c viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu ||
RV_6,009.06a vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat |
RV_6,009.06c vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye ||
RV_6,009.07a viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam |
RV_6,009.07c vaiśvānaro 'vatūtaye no 'martyo 'vatūtaye naḥ ||

RV_6,010.01a puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam |
RV_6,010.01c pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ ||
RV_6,010.02a tam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ |
RV_6,010.02c stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante ||
RV_6,010.03a pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ |
RV_6,010.03c citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti ||
RV_6,010.04a ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā |
RV_6,010.04c adha bahu cit tama ūrmyāyās tiraḥ śociṣā dadṛśe pāvakaḥ ||
RV_6,010.05a nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi |
RV_6,010.05c ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān ||
RV_6,010.06a imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān |
RV_6,010.06c bharadvājeṣu dadhiṣe suvṛktim avīr vājasya gadhyasya sātau ||
RV_6,010.07a vi dveṣāṃsīnuhi vardhayeḷām madema śatahimāḥ suvīrāḥ ||

RV_6,011.01a yajasva hotar iṣito yajīyān agne bādho marutāṃ na prayukti |
RV_6,011.01c ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ ||
RV_6,011.02a tvaṃ hotā mandratamo no adhrug antar devo vidathā martyeṣu |
RV_6,011.02c pāvakayā juhvā vahnir āsāgne yajasva tanvaṃ tava svām ||
RV_6,011.03a dhanyā cid dhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai |
RV_6,011.03c vepiṣṭho aṅgirasāṃ yad dha vipro madhu cchando bhanati rebha iṣṭau ||
RV_6,011.04a adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī |
RV_6,011.04c āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ ||
RV_6,011.05a vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ |
RV_6,011.05c amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ ||
RV_6,011.06a daśasyā naḥ purvaṇīka hotar devebhir agne agnibhir idhānaḥ |
RV_6,011.06c rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ ||

RV_6,012.01a madhye hotā duroṇe barhiṣo rāḷ agnis todasya rodasī yajadhyai |
RV_6,012.01c ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna ||
RV_6,012.02a ā yasmin tve sv apāke yajatra yakṣad rājan sarvatāteva nu dyauḥ |
RV_6,012.02c triṣadhasthas tataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai ||
RV_6,012.03a tejiṣṭhā yasyāratir vanerāṭ todo adhvan na vṛdhasāno adyaut |
RV_6,012.03c adrogho na dravitā cetati tmann amartyo 'vartra oṣadhīṣu ||
RV_6,012.04a sāsmākebhir etarī na śūṣair agni ṣṭave dama ā jātavedāḥ |
RV_6,012.04c drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ ||
RV_6,012.05a adha smāsya panayanti bhāso vṛthā yat takṣad anuyāti pṛthvīm |
RV_6,012.05c sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyur ati dhanvā rāṭ ||
RV_6,012.06a sa tvaṃ no arvan nidāyā viśvebhir agne agnibhir idhānaḥ |
RV_6,012.06c veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ ||

RV_6,013.01a tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ |
RV_6,013.01c śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām ||
RV_6,013.02a tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ |
RV_6,013.02c agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ ||
RV_6,013.03a sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam |
RV_6,013.03c yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi ||
RV_6,013.04a yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ |
RV_6,013.04c viśvaṃ sa deva prati vāram agne dhatte dhānyam patyate vasavyaiḥ ||
RV_6,013.05a tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ |
RV_6,013.05c kṛṇoṣi yac chavasā bhūri paśvo vayo vṛkāyāraye jasuraye ||
RV_6,013.06a vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ |
RV_6,013.06c viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ ||

RV_6,014.01a agnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ |
RV_6,014.01c bhasan nu ṣa pra pūrvya iṣaṃ vurītāvase ||
RV_6,014.02a agnir id dhi pracetā agnir vedhastama ṛṣiḥ |
RV_6,014.02c agniṃ hotāram īḷate yajñeṣu manuṣo viśaḥ ||
RV_6,014.03a nānā hy agne 'vase spardhante rāyo aryaḥ |
RV_6,014.03c tūrvanto dasyum āyavo vrataiḥ sīkṣanto avratam ||
RV_6,014.04a agnir apsām ṛtīṣahaṃ vīraṃ dadāti satpatim |
RV_6,014.04c yasya trasanti śavasaḥ saṃcakṣi śatravo bhiyā ||
RV_6,014.05a agnir hi vidmanā nido devo martam uruṣyati |
RV_6,014.05c sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ ||
RV_6,014.06a acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ |
RV_6,014.06c vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema ||

RV_6,015.01a imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā |
RV_6,015.01c vetīd divo januṣā kac cid ā śucir jyok cid atti garbho yad acyutam ||
RV_6,015.02a mitraṃ na yaṃ sudhitam bhṛgavo dadhur vanaspatāv īḍyam ūrdhvaśociṣam |
RV_6,015.02c sa tvaṃ suprīto vītahavye adbhuta praśastibhir mahayase dive-dive ||
RV_6,015.03a sa tvaṃ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ |
RV_6,015.03c rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ ||
RV_6,015.04a dyutānaṃ vo atithiṃ svarṇaram agniṃ hotāram manuṣaḥ svadhvaram |
RV_6,015.04c vipraṃ na dyukṣavacasaṃ suvṛktibhir havyavāham aratiṃ devam ṛñjase ||
RV_6,015.05a pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā |
RV_6,015.05c tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ ||
RV_6,015.06a agnim-agniṃ vaḥ samidhā duvasyata priyam-priyaṃ vo atithiṃ gṛṇīṣaṇi |
RV_6,015.06c upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ ||
RV_6,015.07a samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam |
RV_6,015.07c vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam ||
RV_6,015.08a tvāṃ dūtam agne amṛtaṃ yuge-yuge havyavāhaṃ dadhire pāyum īḍyam |
RV_6,015.08c devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire ||
RV_6,015.09a vibhūṣann agna ubhayāṃ anu vratā dūto devānāṃ rajasī sam īyase |
RV_6,015.09c yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava ||
RV_6,015.10a taṃ supratīkaṃ sudṛśaṃ svañcam avidvāṃso viduṣṭaraṃ sapema |
RV_6,015.10c sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat ||
RV_6,015.11a tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim |
RV_6,015.11c yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā ||
RV_6,015.12a tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt |
RV_6,015.12c saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī ||
RV_6,015.13a agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ |
RV_6,015.13c devānām uta yo martyānāṃ yajiṣṭhaḥ sa pra yajatām ṛtāvā ||
RV_6,015.14a agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā |
RV_6,015.14c ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya ||
RV_6,015.15a abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai |
RV_6,015.15c avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema ||
RV_6,015.16a agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim |
RV_6,015.16c kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu ||
RV_6,015.17a imam u tyam atharvavad agnim manthanti vedhasaḥ |
RV_6,015.17c yam aṅkūyantam ānayann amūraṃ śyāvyābhyaḥ ||
RV_6,015.18a janiṣvā devavītaye sarvatātā svastaye |
RV_6,015.18c ā devān vakṣy amṛtāṃ ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ ||
RV_6,015.19a vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam |
RV_6,015.19c asthūri no gārhapatyāni santu tigmena nas tejasā saṃ śiśādhi ||

RV_6,016.01a tvam agne yajñānāṃ hotā viśveṣāṃ hitaḥ |
RV_6,016.01c devebhir mānuṣe jane ||
RV_6,016.02a sa no mandrābhir adhvare jihvābhir yajā mahaḥ |
RV_6,016.02c ā devān vakṣi yakṣi ca ||
RV_6,016.03a vetthā hi vedho adhvanaḥ pathaś ca devāñjasā |
RV_6,016.03c agne yajñeṣu sukrato ||
RV_6,016.04a tvām īḷe adha dvitā bharato vājibhiḥ śunam |
RV_6,016.04c īje yajñeṣu yajñiyam ||
RV_6,016.05a tvam imā vāryā puru divodāsāya sunvate |
RV_6,016.05c bharadvājāya dāśuṣe ||
RV_6,016.06a tvaṃ dūto amartya ā vahā daivyaṃ janam |
RV_6,016.06c śṛṇvan viprasya suṣṭutim ||
RV_6,016.07a tvām agne svādhyo martāso devavītaye |
RV_6,016.07c yajñeṣu devam īḷate ||
RV_6,016.08a tava pra yakṣi saṃdṛśam uta kratuṃ sudānavaḥ |
RV_6,016.08c viśve juṣanta kāminaḥ ||
RV_6,016.09a tvaṃ hotā manurhito vahnir āsā viduṣṭaraḥ |
RV_6,016.09c agne yakṣi divo viśaḥ ||
RV_6,016.10a agna ā yāhi vītaye gṛṇāno havyadātaye |
RV_6,016.10c ni hotā satsi barhiṣi ||
RV_6,016.11a taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi |
RV_6,016.11c bṛhac chocā yaviṣṭhya ||
RV_6,016.12a sa naḥ pṛthu śravāyyam acchā deva vivāsasi |
RV_6,016.12c bṛhad agne suvīryam ||
RV_6,016.13a tvām agne puṣkarād adhy atharvā nir amanthata |
RV_6,016.13c mūrdhno viśvasya vāghataḥ ||
RV_6,016.14a tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ |
RV_6,016.14c vṛtrahaṇam purandaram ||
RV_6,016.15a tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam |
RV_6,016.15c dhanañjayaṃ raṇe-raṇe ||
RV_6,016.16a ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ |
RV_6,016.16c ebhir vardhāsa indubhiḥ ||
RV_6,016.17a yatra kva ca te mano dakṣaṃ dadhasa uttaram |
RV_6,016.17c tatrā sadaḥ kṛṇavase ||
RV_6,016.18a nahi te pūrtam akṣipad bhuvan nemānāṃ vaso |
RV_6,016.18c athā duvo vanavase ||
RV_6,016.19a āgnir agāmi bhārato vṛtrahā purucetanaḥ |
RV_6,016.19c divodāsasya satpatiḥ ||
RV_6,016.20a sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā |
RV_6,016.20c vanvann avāto astṛtaḥ ||
RV_6,016.21a sa pratnavan navīyasāgne dyumnena saṃyatā |
RV_6,016.21c bṛhat tatantha bhānunā ||
RV_6,016.22a pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā |
RV_6,016.22c arca gāya ca vedhase ||
RV_6,016.23a sa hi yo mānuṣā yugā sīdad dhotā kavikratuḥ |
RV_6,016.23c dūtaś ca havyavāhanaḥ ||
RV_6,016.24a tā rājānā śucivratādityān mārutaṃ gaṇam |
RV_6,016.24c vaso yakṣīha rodasī ||
RV_6,016.25a vasvī te agne saṃdṛṣṭir iṣayate martyāya |
RV_6,016.25c ūrjo napād amṛtasya ||
RV_6,016.26a kratvā dā astu śreṣṭho 'dya tvā vanvan surekṇāḥ |
RV_6,016.26c marta ānāśa suvṛktim ||
RV_6,016.27a te te agne tvotā iṣayanto viśvam āyuḥ |
RV_6,016.27c taranto aryo arātīr vanvanto aryo arātīḥ ||
RV_6,016.28a agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam |
RV_6,016.28c agnir no vanate rayim ||
RV_6,016.29a suvīraṃ rayim ā bhara jātavedo vicarṣaṇe |
RV_6,016.29c jahi rakṣāṃsi sukrato ||
RV_6,016.30a tvaṃ naḥ pāhy aṃhaso jātavedo aghāyataḥ |
RV_6,016.30c rakṣā ṇo brahmaṇas kave ||
RV_6,016.31a yo no agne dureva ā marto vadhāya dāśati |
RV_6,016.31c tasmān naḥ pāhy aṃhasaḥ ||
RV_6,016.32a tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam |
RV_6,016.32c marto yo no jighāṃsati ||
RV_6,016.33a bharadvājāya saprathaḥ śarma yaccha sahantya |
RV_6,016.33c agne vareṇyaṃ vasu ||
RV_6,016.34a agnir vṛtrāṇi jaṅghanad draviṇasyur vipanyayā |
RV_6,016.34c samiddhaḥ śukra āhutaḥ ||
RV_6,016.35a garbhe mātuḥ pituṣ pitā vididyutāno akṣare |
RV_6,016.35c sīdann ṛtasya yonim ā ||
RV_6,016.36a brahma prajāvad ā bhara jātavedo vicarṣaṇe |
RV_6,016.36c agne yad dīdayad divi ||
RV_6,016.37a upa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta |
RV_6,016.37c agne sasṛjmahe giraḥ ||
RV_6,016.38a upa cchāyām iva ghṛṇer aganma śarma te vayam |
RV_6,016.38c agne hiraṇyasaṃdṛśaḥ ||
RV_6,016.39a ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ |
RV_6,016.39c agne puro rurojitha ||
RV_6,016.40a ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati |
RV_6,016.40c viśām agniṃ svadhvaram ||
RV_6,016.41a pra devaṃ devavītaye bharatā vasuvittamam |
RV_6,016.41c ā sve yonau ni ṣīdatu ||
RV_6,016.42a ā jātaṃ jātavedasi priyaṃ śiśītātithim |
RV_6,016.42c syona ā gṛhapatim ||
RV_6,016.43a agne yukṣvā hi ye tavāśvāso deva sādhavaḥ |
RV_6,016.43c araṃ vahanti manyave ||
RV_6,016.44a acchā no yāhy ā vahābhi prayāṃsi vītaye |
RV_6,016.44c ā devān somapītaye ||
RV_6,016.45a ud agne bhārata dyumad ajasreṇa davidyutat |
RV_6,016.45c śocā vi bhāhy ajara ||
RV_6,016.46a vītī yo devam marto duvasyed agnim īḷītādhvare haviṣmān |
RV_6,016.46c hotāraṃ satyayajaṃ rodasyor uttānahasto namasā vivāset ||
RV_6,016.47a ā te agna ṛcā havir hṛdā taṣṭam bharāmasi |
RV_6,016.47c te te bhavantūkṣaṇa ṛṣabhāso vaśā uta ||
RV_6,016.48a agniṃ devāso agriyam indhate vṛtrahantamam |
RV_6,016.48c yenā vasūny ābhṛtā tṛḷhā rakṣāṃsi vājinā ||

RV_6,017.01a pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra |
RV_6,017.01c vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtram amitriyā śavobhiḥ ||
RV_6,017.02a sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām |
RV_6,017.02c yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrāṃ abhi tṛndhi vājān ||
RV_6,017.03a evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ |
RV_6,017.03c āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi ||
RV_6,017.04a te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam |
RV_6,017.04c mahām anūnaṃ tavasaṃ vibhūtim matsarāso jarhṛṣanta prasāham ||
RV_6,017.05a yebhiḥ sūryam uṣasam mandasāno 'vāsayo 'pa dṛḷhāni dardrat |
RV_6,017.05c mahām adrim pari gā indra santaṃ nutthā acyutaṃ sadasas pari svāt ||
RV_6,017.06a tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ |
RV_6,017.06c aurṇor dura usriyābhyo vi dṛḷhod ūrvād gā asṛjo aṅgirasvān ||
RV_6,017.07a paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ |
RV_6,017.07c adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya ||
RV_6,017.08a adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya |
RV_6,017.08c adevo yad abhy auhiṣṭa devān svarṣātā vṛṇata indram atra ||
RV_6,017.09a adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ |
RV_6,017.09c ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna ||
RV_6,017.10a adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtac chatāśrim |
RV_6,017.10c nikāmam aramaṇasaṃ yena navantam ahiṃ sam piṇag ṛjīṣin ||
RV_6,017.11a vardhān yaṃ viśve marutaḥ sajoṣāḥ pacac chatam mahiṣāṃ indra tubhyam |
RV_6,017.11c pūṣā viṣṇus trīṇi sarāṃsi dhāvan vṛtrahaṇam madiram aṃśum asmai ||
RV_6,017.12a ā kṣodo mahi vṛtaṃ nadīnām pariṣṭhitam asṛja ūrmim apām |
RV_6,017.12c tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram ||
RV_6,017.13a evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām |
RV_6,017.13c suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt ||
RV_6,017.14a sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān |
RV_6,017.14c bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra ||
RV_6,017.15a ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ||

RV_6,018.01a tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ |
RV_6,018.01c aṣāḷham ugraṃ sahamānam ābhir gīrbhir vardha vṛṣabhaṃ carṣaṇīnām ||
RV_6,018.02a sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumāṃ ṛjīṣī |
RV_6,018.02c bṛhadreṇuś cyavano mānuṣīṇām ekaḥ kṛṣṭīnām abhavat sahāvā ||
RV_6,018.03a tvaṃ ha nu tyad adamāyo dasyūṃr ekaḥ kṛṣṭīr avanor āryāya |
RV_6,018.03c asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ ||
RV_6,018.04a sad id dhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya |
RV_6,018.04c ugram ugrasya tavasas tavīyo 'radhrasya radhraturo babhūva ||
RV_6,018.05a tan naḥ pratnaṃ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ |
RV_6,018.05c hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ ||
RV_6,018.06a sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye |
RV_6,018.06c sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu ||
RV_6,018.07a sa majmanā janima mānuṣāṇām amartyena nāmnāti pra sarsre |
RV_6,018.07c sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ ||
RV_6,018.08a sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca |
RV_6,018.08c vṛṇak pipruṃ śambaraṃ śuṣṇam indraḥ purāṃ cyautnāya śayathāya nū cit ||
RV_6,018.09a udāvatā tvakṣasā panyasā ca vṛtrahatyāya ratham indra tiṣṭha |
RV_6,018.09c dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ ||
RV_6,018.10a agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā |
RV_6,018.10c gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayac ca ||
RV_6,018.11a ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk |
RV_6,018.11c yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ ||
RV_6,018.12a pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ |
RV_6,018.12c nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ ||
RV_6,018.13a pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai |
RV_6,018.13c purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṃ dhṛṣatā ninetha ||
RV_6,018.14a anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām |
RV_6,018.14c karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ ||
RV_6,018.15a anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ |
RV_6,018.15c kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ ||

RV_6,019.01a mahāṃ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ |
RV_6,019.01c asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt ||
RV_6,019.02a indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam |
RV_6,019.02c aṣāḷhena śavasā śūśuvāṃsaṃ sadyaś cid yo vāvṛdhe asāmi ||
RV_6,019.03a pṛthū karasnā bahulā gabhastī asmadryak sam mimīhi śravāṃsi |
RV_6,019.03c yūtheva paśvaḥ paśupā damūnā asmāṃ indrābhy ā vavṛtsvājau ||
RV_6,019.04a taṃ va indraṃ catinam asya śākair iha nūnaṃ vājayanto huvema |
RV_6,019.04c yathā cit pūrve jaritāra āsur anedyā anavadyā ariṣṭāḥ ||
RV_6,019.05a dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ |
RV_6,019.05c saṃ jagmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ ||
RV_6,019.06a śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram |
RV_6,019.06c viśvā dyumnā vṛṣṇyā mānuṣāṇām asmabhyaṃ dā harivo mādayadhyai ||
RV_6,019.07a yas te madaḥ pṛtanāṣāḷ amṛdhra indra taṃ na ā bhara śūśuvāṃsam |
RV_6,019.07c yena tokasya tanayasya sātau maṃsīmahi jigīvāṃsas tvotāḥ ||
RV_6,019.08a ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam |
RV_6,019.08c yena vaṃsāma pṛtanāsu śatrūn tavotibhir uta jāmīṃr ajāmīn ||
RV_6,019.09a ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt |
RV_6,019.09c ā viśvato abhi sam etv arvāṅ indra dyumnaṃ svarvad dhehy asme ||
RV_6,019.10a nṛvat ta indra nṛtamābhir ūtī vaṃsīmahi vāmaṃ śromatebhiḥ |
RV_6,019.10c īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam ||
RV_6,019.11a marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram |
RV_6,019.11c viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema ||
RV_6,019.12a janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi |
RV_6,019.12c adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu ||
RV_6,019.13a vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ-śatror uttara it syāma |
RV_6,019.13c ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ ||

RV_6,020.01a dyaur na ya indrābhi bhūmāryas tasthau rayiḥ śavasā pṛtsu janān |
RV_6,020.01c taṃ naḥ sahasrabharam urvarāsāṃ daddhi sūno sahaso vṛtraturam ||
RV_6,020.02a divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam |
RV_6,020.02c ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ ||
RV_6,020.03a tūrvann ojīyān tavasas tavīyān kṛtabrahmendro vṛddhamahāḥ |
RV_6,020.03c rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat ||
RV_6,020.04a śatair apadran paṇaya indrātra daśoṇaye kavaye 'rkasātau |
RV_6,020.04c vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃ cana pra ||
RV_6,020.05a maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ |
RV_6,020.05c uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau ||
RV_6,020.06a pra śyeno na madiram aṃśum asmai śiro dāsasya namucer mathāyan |
RV_6,020.06c prāvan namīṃ sāpyaṃ sasantam pṛṇag rāyā sam iṣā saṃ svasti ||
RV_6,020.07a vi pipror ahimāyasya dṛḷhāḥ puro vajriñ chavasā na dardaḥ |
RV_6,020.07c sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ ||
RV_6,020.08a sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujim indraḥ svabhiṣṭisumnaḥ |
RV_6,020.08c ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai ||
RV_6,020.09a sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ gabhastau |
RV_6,020.09c tiṣṭhad dharī adhy asteva garte vacoyujā vahata indram ṛṣvam ||
RV_6,020.10a sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ |
RV_6,020.10c sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan ||
RV_6,020.11a tvaṃ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya |
RV_6,020.11c parā navavāstvam anudeyam mahe pitre dadātha svaṃ napātam ||
RV_6,020.12a tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ |
RV_6,020.12c pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti ||
RV_6,020.13a tava ha tyad indra viśvam ājau sasto dhunīcumurī yā ha siṣvap |
RV_6,020.13c dīdayad it tubhyaṃ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy arkaiḥ ||

RV_6,021.01a imā u tvā purutamasya kāror havyaṃ vīra havyā havante |
RV_6,021.01c dhiyo ratheṣṭhām ajaraṃ navīyo rayir vibhūtir īyate vacasyā ||
RV_6,021.02a tam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham |
RV_6,021.02c yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam ||
RV_6,021.03a sa it tamo 'vayunaṃ tatanvat sūryeṇa vayunavac cakāra |
RV_6,021.03c kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ ||
RV_6,021.04a yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu |
RV_6,021.04c kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā ||
RV_6,021.05a idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ |
RV_6,021.05c ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi ||
RV_6,021.06a tam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ |
RV_6,021.06c arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam ||
RV_6,021.07a abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha |
RV_6,021.07c tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva ||
RV_6,021.08a sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ |
RV_6,021.08c tvaṃ hy āpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau ||
RV_6,021.09a protaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya |
RV_6,021.09c pra pūṣaṇaṃ viṣṇum agnim purandhiṃ savitāram oṣadhīḥ parvatāṃś ca ||
RV_6,021.10a ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ |
RV_6,021.10c śrudhī havam ā huvato huvāno na tvāvāṃ anyo amṛta tvad asti ||
RV_6,021.11a nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ |
RV_6,021.11c ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya ||
RV_6,021.12a sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ |
RV_6,021.12c ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam ||

RV_6,022.01a ya eka id dhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ |
RV_6,022.01c yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān ||
RV_6,022.02a tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ |
RV_6,022.02c nakṣaddābhaṃ taturim parvateṣṭhām adroghavācam matibhiḥ śaviṣṭham ||
RV_6,022.03a tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ |
RV_6,022.03c yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai ||
RV_6,022.04a tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra |
RV_6,022.04c kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ ||
RV_6,022.05a tam pṛcchantī vajrahastaṃ ratheṣṭhām indraṃ vepī vakvarī yasya nū gīḥ |
RV_6,022.05c tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātum iṣe nakṣate tumram accha ||
RV_6,022.06a ayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena |
RV_6,022.06c acyutā cid vīḷitā svojo rujo vi dṛḷhā dhṛṣatā virapśin ||
RV_6,022.07a taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai |
RV_6,022.07c sa no vakṣad animānaḥ suvahmendro viśvāny ati durgahāṇi ||
RV_6,022.08a ā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā |
RV_6,022.08c tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca ||
RV_6,022.09a bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk |
RV_6,022.09c dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ ||
RV_6,022.10a ā saṃyatam indra ṇaḥ svastiṃ śatrutūryāya bṛhatīm amṛdhrām |
RV_6,022.10c yayā dāsāny āryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi ||
RV_6,022.11a sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo |
RV_6,022.11c na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik ||

RV_6,023.01a suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe |
RV_6,023.01c yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi ||
RV_6,023.02a yad vā divi pārye suṣvim indra vṛtrahatye 'vasi śūrasātau |
RV_6,023.02c yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn ||
RV_6,023.03a pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī |
RV_6,023.03c kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit ||
RV_6,023.04a ganteyānti savanā haribhyām babhrir vajram papiḥ somaṃ dadir gāḥ |
RV_6,023.04c kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃ gṛṇata stomavāhāḥ ||
RV_6,023.05a asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ |
RV_6,023.05c sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat ||
RV_6,023.06a brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ |
RV_6,023.06c sute some sutapāḥ śantamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ ||
RV_6,023.07a sa no bodhi puroḷāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra |
RV_6,023.07c edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam ||
RV_6,023.08a sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu |
RV_6,023.08c preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ ||
RV_6,023.09a taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram |
RV_6,023.09c kuvit tasmā asati no bharāya na suṣvim indro 'vase mṛdhāti ||
RV_6,023.10a eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ |
RV_6,023.10c asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā ||

RV_6,024.01a vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī |
RV_6,024.01c arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ ||
RV_6,024.02a taturir vīro naryo vicetāḥ śrotā havaṃ gṛṇata urvyūtiḥ |
RV_6,024.02c vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam ||
RV_6,024.03a akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ |
RV_6,024.03c vṛkṣasya nu te puruhūta vayā vy ūtayo ruruhur indra pūrvīḥ ||
RV_6,024.04a śacīvatas te puruśāka śākā gavām iva srutayaḥ saṃcaraṇīḥ |
RV_6,024.04c vatsānāṃ na tantayas ta indra dāmanvanto adāmānaḥ sudāman ||
RV_6,024.05a anyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ |
RV_6,024.05c mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti ||
RV_6,024.06a vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ |
RV_6,024.06c taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ ||
RV_6,024.07a na yaṃ jaranti śarado na māsā na dyāva indram avakarśayanti |
RV_6,024.07c vṛddhasya cid vardhatām asya tanū stomebhir ukthaiś ca śasyamānā ||
RV_6,024.08a na vīḷave namate na sthirāya na śardhate dasyujūtāya stavān |
RV_6,024.08c ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai ||
RV_6,024.09a gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān |
RV_6,024.09c sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām ||
RV_6,024.10a sacasva nāyam avase abhīka ito vā tam indra pāhi riṣaḥ |
RV_6,024.10c amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ ||

RV_6,025.01a yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti |
RV_6,025.01c tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra ||
RV_6,025.02a ābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra |
RV_6,025.02c ābhir viśvā abhiyujo viṣūcīr āryāya viśo 'va tārīr dāsīḥ ||
RV_6,025.03a indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre |
RV_6,025.03c tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ ||
RV_6,025.04a śūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite |
RV_6,025.04c toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite ||
RV_6,025.05a nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha |
RV_6,025.05c indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni ||
RV_6,025.06a sa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante |
RV_6,025.06c vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite ||
RV_6,025.07a adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā |
RV_6,025.07c asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ ||
RV_6,025.08a anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye |
RV_6,025.08c anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye ||
RV_6,025.09a evā na spṛdhaḥ sam ajā samatsv indra rārandhi mithatīr adevīḥ |
RV_6,025.09c vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam ||

RV_6,026.01a śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ |
RV_6,026.01c saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ ||
RV_6,026.02a tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau |
RV_6,026.02c tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan ||
RV_6,026.03a tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark |
RV_6,026.03c tvaṃ śiro amarmaṇaḥ parāhann atithigvāya śaṃsyaṃ kariṣyan ||
RV_6,026.04a tvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum |
RV_6,026.04c tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ ||
RV_6,026.05a tvaṃ tad uktham indra barhaṇā kaḥ pra yac chatā sahasrā śūra darṣi |
RV_6,026.05c ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī ||
RV_6,026.06a tvaṃ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap |
RV_6,026.06c tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan ||
RV_6,026.07a ahaṃ cana tat sūribhir ānaśyāṃ tava jyāya indra sumnam ojaḥ |
RV_6,026.07c tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha ||
RV_6,026.08a vayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ |
RV_6,026.08c prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām ||

RV_6,027.01a kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra |
RV_6,027.01c raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ ||
RV_6,027.02a sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra |
RV_6,027.02c raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ ||
RV_6,027.03a nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma |
RV_6,027.03c na rādhaso-rādhaso nūtanasyendra nakir dadṛśa indriyaṃ te ||
RV_6,027.04a etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ |
RV_6,027.04c vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra ||
RV_6,027.05a vadhīd indro varaśikhasya śeṣo 'bhyāvartine cāyamānāya śikṣan |
RV_6,027.05c vṛcīvato yad dhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart ||
RV_6,027.06a triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyām puruhūta śravasyā |
RV_6,027.06c vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthāny āyan ||
RV_6,027.07a yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā |
RV_6,027.07c sa sṛñjayāya turvaśam parādād vṛcīvato daivavātāya śikṣan ||
RV_6,027.08a dvayāṃ agne rathino viṃśatiṃ gā vadhūmato maghavā mahyaṃ samrāṭ |
RV_6,027.08c abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām ||

RV_6,028.01a ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme |
RV_6,028.01c prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ ||
RV_6,028.02a indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati |
RV_6,028.02c bhūyo-bhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum ||
RV_6,028.03a na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati |
RV_6,028.03c devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha ||
RV_6,028.04a na tā arvā reṇukakāṭo aśnute na saṃskṛtatram upa yanti tā abhi |
RV_6,028.04c urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ ||
RV_6,028.05a gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ |
RV_6,028.05c imā yā gāvaḥ sa janāsa indra icchāmīd dhṛdā manasā cid indram ||
RV_6,028.06a yūyaṃ gāvo medayathā kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam |
RV_6,028.06c bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu ||
RV_6,028.07a prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ |
RV_6,028.07c mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ ||
RV_6,028.08a upedam upaparcanam āsu goṣūpa pṛcyatām |
RV_6,028.08c upa ṛṣabhasya retasy upendra tava vīrye ||

RV_6,029.01a indraṃ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ |
RV_6,029.01c maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam ||
RV_6,029.02a ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ |
RV_6,029.02c ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ ||
RV_6,029.03a śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān |
RV_6,029.03c vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nṛtav iṣiro babhūtha ||
RV_6,029.04a sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ |
RV_6,029.04c indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ ||
RV_6,029.05a na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā |
RV_6,029.05c ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī ||
RV_6,029.06a eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā |
RV_6,029.06c evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn ||

RV_6,030.01a bhūya id vāvṛdhe vīryāyaṃ eko ajuryo dayate vasūni |
RV_6,030.01c pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe ||
RV_6,030.02a adhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti |
RV_6,030.02c dive-dive sūryo darśato bhūd vi sadmāny urviyā sukratur dhāt ||
RV_6,030.03a adyā cin nū cit tad apo nadīnāṃ yad ābhyo arado gātum indra |
RV_6,030.03c ni parvatā admasado na sedus tvayā dṛḷhāni sukrato rajāṃsi ||
RV_6,030.04a satyam it tan na tvāvāṃ anyo astīndra devo na martyo jyāyān |
RV_6,030.04c ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram ||
RV_6,030.05a tvam apo vi duro viṣūcīr indra dṛḷham arujaḥ parvatasya |
RV_6,030.05c rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam ||

RV_6,031.01a abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ |
RV_6,031.01c vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ ||
RV_6,031.02a tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi |
RV_6,031.02c dyāvākṣāmā parvatāso vanāni viśvaṃ dṛḷham bhayate ajmann ā te ||
RV_6,031.03a tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau |
RV_6,031.03c daśa prapitve adha sūryasya muṣāyaś cakram avive rapāṃsi ||
RV_6,031.04a tvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ |
RV_6,031.04c aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni ||
RV_6,031.05a sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam |
RV_6,031.05c yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ ||

RV_6,032.01a apūrvyā purutamāny asmai mahe vīrāya tavase turāya |
RV_6,032.01c virapśine vajriṇe śantamāni vacāṃsy āsā sthavirāya takṣam ||
RV_6,032.02a sa mātarā sūryeṇā kavīnām avāsayad rujad adriṃ gṛṇānaḥ |
RV_6,032.02c svādhībhir ṛkvabhir vāvaśāna ud usriyāṇām asṛjan nidānam ||
RV_6,032.03a sa vahnibhir ṛkvabhir goṣu śaśvan mitajñubhiḥ purukṛtvā jigāya |
RV_6,032.03c puraḥ purohā sakhibhiḥ sakhīyan dṛḷhā ruroja kavibhiḥ kaviḥ san ||
RV_6,032.04a sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ |
RV_6,032.04c puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi ||
RV_6,032.05a sa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ |
RV_6,032.05c itthā sṛjānā anapāvṛd arthaṃ dive-dive viviṣur apramṛṣyam ||

RV_6,033.01a ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭir dāsvān |
RV_6,033.01c sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahad amitrān ||
RV_6,033.02a tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau |
RV_6,033.02c tvaṃ viprebhir vi paṇīṃr aśāyas tvota it sanitā vājam arvā ||
RV_6,033.03a tvaṃ tāṃ indrobhayāṃ amitrān dāsā vṛtrāṇy āryā ca śūra |
RV_6,033.03c vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṃ nṛtama ||
RV_6,033.04a sa tvaṃ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ |
RV_6,033.04c svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra ||
RV_6,033.05a nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau |
RV_6,033.05c itthā gṛṇanto mahinasya śarman divi ṣyāma pārye goṣatamāḥ ||

RV_6,034.01a saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ |
RV_6,034.01c purā nūnaṃ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā ||
RV_6,034.02a puruhūto yaḥ purugūrta ṛbhvāṃ ekaḥ purupraśasto asti yajñaiḥ |
RV_6,034.02c ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt ||
RV_6,034.03a na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ |
RV_6,034.03c yadi stotāraḥ śataṃ yat sahasraṃ gṛṇanti girvaṇasaṃ śaṃ tad asmai ||
RV_6,034.04a asmā etad divy arceva māsā mimikṣa indre ny ayāmi somaḥ |
RV_6,034.04c janaṃ na dhanvann abhi saṃ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ ||
RV_6,034.05a asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci |
RV_6,034.05c asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca ||

RV_6,035.01a kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṃ dāḥ |
RV_6,035.01c kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ ||
RV_6,035.02a karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīḷayāse jayājīn |
RV_6,035.02c tridhātu gā adhi jayāsi goṣv indra dyumnaṃ svarvad dhehy asme ||
RV_6,035.03a karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha |
RV_6,035.03c kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ ||
RV_6,035.04a sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ |
RV_6,035.04c pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ ||
RV_6,035.05a tam ā nūnaṃ vṛjanam anyathā cic chūro yac chakra vi duro gṛṇīṣe |
RV_6,035.05c mā nir araṃ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva ||

RV_6,036.01a satrā madāsas tava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ |
RV_6,036.01c satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam ||
RV_6,036.02a anu pra yeje jana ojo asya satrā dadhire anu vīryāya |
RV_6,036.02c syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjanty api vṛtrahatye ||
RV_6,036.03a taṃ sadhrīcīr ūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścur indram |
RV_6,036.03c samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti ||
RV_6,036.04a sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ |
RV_6,036.04c patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā ||
RV_6,036.05a sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ |
RV_6,036.05c aso yathā naḥ śavasā cakāno yuge-yuge vayasā cekitānaḥ ||

RV_6,037.01a arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu |
RV_6,037.01c kīriś cid dhi tvā havate svarvān ṛdhīmahi sadhamādas te adya ||
RV_6,037.02a pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan |
RV_6,037.02c indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā ||
RV_6,037.03a āsasrāṇāsaḥ śavasānam acchendraṃ sucakre rathyāso aśvāḥ |
RV_6,037.03c abhi śrava ṛjyanto vaheyur nū cin nu vāyor amṛtaṃ vi dasyet ||
RV_6,037.04a variṣṭho asya dakṣiṇām iyartīndro maghonāṃ tuvikūrmitamaḥ |
RV_6,037.04c yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn ||
RV_6,037.05a indro vājasya sthavirasya dātendro gīrbhir vardhatāṃ vṛddhamahāḥ |
RV_6,037.05c indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ ||

RV_6,038.01a apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim |
RV_6,038.01c panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ ||
RV_6,038.02a dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ |
RV_6,038.02c eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā ||
RV_6,038.03a taṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ |
RV_6,038.03c brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre ||
RV_6,038.04a vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma |
RV_6,038.04c vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram ||
RV_6,038.05a evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya |
RV_6,038.05c mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu ||

RV_6,039.01a mandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ |
RV_6,039.01c apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ ||
RV_6,039.02a ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ |
RV_6,039.02c rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ ||
RV_6,039.03a ayaṃ dyotayad adyuto vy aktūn doṣā vastoḥ śarada indur indra |
RV_6,039.03c imaṃ ketum adadhur nū cid ahnāṃ śucijanmana uṣasaś cakāra ||
RV_6,039.04a ayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ |
RV_6,039.04c ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ ||
RV_6,039.05a nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ |
RV_6,039.05c apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi ||

RV_6,040.01a indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā |
RV_6,040.01c uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ ||
RV_6,040.02a asya piba yasya jajñāna indra madāya kratve apibo virapśin |
RV_6,040.02c tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai ||
RV_6,040.03a samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ |
RV_6,040.03c tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ ||
RV_6,040.04a ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam |
RV_6,040.04c upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt ||
RV_6,040.05a yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi |
RV_6,040.05c ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ ||

RV_6,041.01a aheḷamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ |
RV_6,041.01c gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām ||
RV_6,041.02a yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim |
RV_6,041.02c tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ ||
RV_6,041.03a eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe sam akāri somaḥ |
RV_6,041.03c etam piba hariva sthātar ugra yasyeśiṣe pradivi yas te annam ||
RV_6,041.04a sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya |
RV_6,041.04c etaṃ titirva upa yāhi yajñaṃ tena viśvās taviṣīr ā pṛṇasva ||
RV_6,041.05a hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti |
RV_6,041.05c śatakrato mādayasvā suteṣu prāsmāṃ ava pṛtanāsu pra vikṣu ||

RV_6,042.01a praty asmai pipīṣate viśvāni viduṣe bhara |
RV_6,042.01c araṅgamāya jagmaye 'paścāddaghvane nare ||
RV_6,042.02a em enam pratyetana somebhiḥ somapātamam |
RV_6,042.02c amatrebhir ṛjīṣiṇam indraṃ sutebhir indubhiḥ ||
RV_6,042.03a yadī sutebhir indubhiḥ somebhiḥ pratibhūṣatha |
RV_6,042.03c vedā viśvasya medhiro dhṛṣat taṃ-tam id eṣate ||
RV_6,042.04a asmā-asmā id andhaso 'dhvaryo pra bharā sutam |
RV_6,042.04c kuvit samasya jenyasya śardhato 'bhiśaster avasparat ||

RV_6,043.01a yasya tyac chambaram made divodāsāya randhayaḥ |
RV_6,043.01c ayaṃ sa soma indra te sutaḥ piba ||
RV_6,043.02a yasya tīvrasutam madam madhyam antaṃ ca rakṣase |
RV_6,043.02c ayaṃ sa soma indra te sutaḥ piba ||
RV_6,043.03a yasya gā antar aśmano made dṛḷhā avāsṛjaḥ |
RV_6,043.03c ayaṃ sa soma indra te sutaḥ piba ||
RV_6,043.04a yasya mandāno andhaso māghonaṃ dadhiṣe śavaḥ |
RV_6,043.04c ayaṃ sa soma indra te sutaḥ piba ||

RV_6,044.01a yo rayivo rayintamo yo dyumnair dyumnavattamaḥ |
RV_6,044.01c somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ ||
RV_6,044.02a yaḥ śagmas tuviśagma te rāyo dāmā matīnām |
RV_6,044.02c somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ ||
RV_6,044.03a yena vṛddho na śavasā turo na svābhir ūtibhiḥ |
RV_6,044.03c somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ ||
RV_6,044.04a tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim |
RV_6,044.04c indraṃ viśvāsāhaṃ naram maṃhiṣṭhaṃ viśvacarṣaṇim ||
RV_6,044.05a yaṃ vardhayantīd giraḥ patiṃ turasya rādhasaḥ |
RV_6,044.05c tam in nv asya rodasī devī śuṣmaṃ saparyataḥ ||
RV_6,044.06a tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi |
RV_6,044.06c vipo na yasyotayo vi yad rohanti sakṣitaḥ ||
RV_6,044.07a avidad dakṣam mitro navīyān papāno devebhyo vasyo acait |
RV_6,044.07c sasavān staulābhir dhautarībhir uruṣyā pāyur abhavat sakhibhyaḥ ||
RV_6,044.08a ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran |
RV_6,044.08c dadhāno nāma maho vacobhir vapur dṛśaye venyo vy āvaḥ ||
RV_6,044.09a dyumattamaṃ dakṣaṃ dhehy asme sedhā janānām pūrvīr arātīḥ |
RV_6,044.09c varṣīyo vayaḥ kṛṇuhi śacībhir dhanasya sātāv asmāṃ aviḍḍhi ||
RV_6,044.10a indra tubhyam in maghavann abhūma vayaṃ dātre harivo mā vi venaḥ |
RV_6,044.10c nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṃ tvāhuḥ ||
RV_6,044.11a mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma |
RV_6,044.11c pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ ||
RV_6,044.12a ud abhrāṇīva stanayann iyartīndro rādhāṃsy aśvyāni gavyā |
RV_6,044.12c tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ ||
RV_6,044.13a adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā |
RV_6,044.13c yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām ||
RV_6,044.14a asya made puru varpāṃsi vidvān indro vṛtrāṇy apratī jaghāna |
RV_6,044.14c tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai ||
RV_6,044.15a pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ |
RV_6,044.15c gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ ||
RV_6,044.16a idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi |
RV_6,044.16c matsad yathā saumanasāya devaṃ vy asmad dveṣo yuyavad vy aṃhaḥ ||
RV_6,044.17a enā mandāno jahi śūra śatrūñ jāmim ajāmim maghavann amitrān |
RV_6,044.17c abhiṣeṇāṃ abhy ādediśānān parāca indra pra mṛṇā jahī ca ||
RV_6,044.18a āsu ṣmā ṇo maghavann indra pṛtsv asmabhyam mahi varivaḥ sugaṃ kaḥ |
RV_6,044.18c apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhi smā no ardham ||
RV_6,044.19a ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ |
RV_6,044.19c asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu ||
RV_6,044.20a ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ |
RV_6,044.20c indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharanti vṛṣabhāya somam ||
RV_6,044.21a vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabha stiyānām |
RV_6,044.21c vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya ||
RV_6,044.22a ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat |
RV_6,044.22c ayaṃ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ ||
RV_6,044.23a ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ |
RV_6,044.23c ayaṃ tridhātu divi rocaneṣu triteṣu vindad amṛtaṃ nigūḷham ||
RV_6,044.24a ayaṃ dyāvāpṛthivī vi ṣkabhāyad ayaṃ ratham ayunak saptaraśmim |
RV_6,044.24c ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam ||

RV_6,045.01a ya ānayat parāvataḥ sunītī turvaśaṃ yadum |
RV_6,045.01c indraḥ sa no yuvā sakhā ||
RV_6,045.02a avipre cid vayo dadhad anāśunā cid arvatā |
RV_6,045.02c indro jetā hitaṃ dhanam ||
RV_6,045.03a mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ |
RV_6,045.03c nāsya kṣīyanta ūtayaḥ ||
RV_6,045.04a sakhāyo brahmavāhase 'rcata pra ca gāyata |
RV_6,045.04c sa hi naḥ pramatir mahī ||
RV_6,045.05a tvam ekasya vṛtrahann avitā dvayor asi |
RV_6,045.05c utedṛśe yathā vayam ||
RV_6,045.06a nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ |
RV_6,045.06c nṛbhiḥ suvīra ucyase ||
RV_6,045.07a brahmāṇam brahmavāhasaṃ gīrbhiḥ sakhāyam ṛgmiyam |
RV_6,045.07c gāṃ na dohase huve ||
RV_6,045.08a yasya viśvāni hastayor ūcur vasūni ni dvitā |
RV_6,045.08c vīrasya pṛtanāṣahaḥ ||
RV_6,045.09a vi dṛḷhāni cid adrivo janānāṃ śacīpate |
RV_6,045.09c vṛha māyā anānata ||
RV_6,045.10a tam u tvā satya somapā indra vājānām pate |
RV_6,045.10c ahūmahi śravasyavaḥ ||
RV_6,045.11a tam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane |
RV_6,045.11c havyaḥ sa śrudhī havam ||
RV_6,045.12a dhībhir arvadbhir arvato vājāṃ indra śravāyyān |
RV_6,045.12c tvayā jeṣma hitaṃ dhanam ||
RV_6,045.13a abhūr u vīra girvaṇo mahāṃ indra dhane hite |
RV_6,045.13c bhare vitantasāyyaḥ ||
RV_6,045.14a yā ta ūtir amitrahan makṣūjavastamāsati |
RV_6,045.14c tayā no hinuhī ratham ||
RV_6,045.15a sa rathena rathītamo 'smākenābhiyugvanā |
RV_6,045.15c jeṣi jiṣṇo hitaṃ dhanam ||
RV_6,045.16a ya eka it tam u ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ |
RV_6,045.16c patir jajñe vṛṣakratuḥ ||
RV_6,045.17a yo gṛṇatām id āsithāpir ūtī śivaḥ sakhā |
RV_6,045.17c sa tvaṃ na indra mṛḷaya ||
RV_6,045.18a dhiṣva vajraṃ gabhastyo rakṣohatyāya vajrivaḥ |
RV_6,045.18c sāsahīṣṭhā abhi spṛdhaḥ ||
RV_6,045.19a pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam |
RV_6,045.19c brahmavāhastamaṃ huve ||
RV_6,045.20a sa hi viśvāni pārthivāṃ eko vasūni patyate |
RV_6,045.20c girvaṇastamo adhriguḥ ||
RV_6,045.21a sa no niyudbhir ā pṛṇa kāmaṃ vājebhir aśvibhiḥ |
RV_6,045.21c gomadbhir gopate dhṛṣat ||
RV_6,045.22a tad vo gāya sute sacā puruhūtāya satvane |
RV_6,045.22c śaṃ yad gave na śākine ||
RV_6,045.23a na ghā vasur ni yamate dānaṃ vājasya gomataḥ |
RV_6,045.23c yat sīm upa śravad giraḥ ||
RV_6,045.24a kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat |
RV_6,045.24c śacībhir apa no varat ||
RV_6,045.25a imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ |
RV_6,045.25c indra vatsaṃ na mātaraḥ ||
RV_6,045.26a dūṇāśaṃ sakhyaṃ tava gaur asi vīra gavyate |
RV_6,045.26c aśvo aśvāyate bhava ||
RV_6,045.27a sa mandasvā hy andhaso rādhase tanvā mahe |
RV_6,045.27c na stotāraṃ nide karaḥ ||
RV_6,045.28a imā u tvā sute-sute nakṣante girvaṇo giraḥ |
RV_6,045.28c vatsaṃ gāvo na dhenavaḥ ||
RV_6,045.29a purūtamam purūṇāṃ stotṝṇāṃ vivāci |
RV_6,045.29c vājebhir vājayatām ||
RV_6,045.30a asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ |
RV_6,045.30c asmān rāye mahe hinu ||
RV_6,045.31a adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhann asthāt |
RV_6,045.31c uruḥ kakṣo na gāṅgyaḥ ||
RV_6,045.32a yasya vāyor iva dravad bhadrā rātiḥ sahasriṇī |
RV_6,045.32c sadyo dānāya maṃhate ||
RV_6,045.33a tat su no viśve arya ā sadā gṛṇanti kāravaḥ |
RV_6,045.33c bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam ||

RV_6,046.01a tvām id dhi havāmahe sātā vājasya kāravaḥ |
RV_6,046.01c tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ ||
RV_6,046.02a sa tvaṃ naś citra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ |
RV_6,046.02c gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe ||
RV_6,046.03a yaḥ satrāhā vicarṣaṇir indraṃ taṃ hūmahe vayam |
RV_6,046.03c sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe ||
RV_6,046.04a bādhase janān vṛṣabheva manyunā ghṛṣau mīḷha ṛcīṣama |
RV_6,046.04c asmākam bodhy avitā mahādhane tanūṣv apsu sūrye ||
RV_6,046.05a indra jyeṣṭhaṃ na ā bharaṃ ojiṣṭham papuri śravaḥ |
RV_6,046.05c yeneme citra vajrahasta rodasī obhe suśipra prāḥ ||
RV_6,046.06a tvām ugram avase carṣaṇīsahaṃ rājan deveṣu hūmahe |
RV_6,046.06c viśvā su no vithurā pibdanā vaso 'mitrān suṣahān kṛdhi ||
RV_6,046.07a yad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu |
RV_6,046.07c yad vā pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā ||
RV_6,046.08a yad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam |
RV_6,046.08c asmabhyaṃ tad rirīhi saṃ nṛṣāhye 'mitrān pṛtsu turvaṇe ||
RV_6,046.09a indra tridhātu śaraṇaṃ trivarūthaṃ svastimat |
RV_6,046.09c chardir yaccha maghavadbhyaś ca mahyaṃ ca yāvayā didyum ebhyaḥ ||
RV_6,046.10a ye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā |
RV_6,046.10c adha smā no maghavann indra girvaṇas tanūpā antamo bhava ||
RV_6,046.11a adha smā no vṛdhe bhavendra nāyam avā yudhi |
RV_6,046.11c yad antarikṣe patayanti parṇino didyavas tigmamūrdhānaḥ ||
RV_6,046.12a yatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām |
RV_6,046.12c adha smā yaccha tanve tane ca chardir acittaṃ yāvaya dveṣaḥ ||
RV_6,046.13a yad indra sarge arvataś codayāse mahādhane |
RV_6,046.13c asamane adhvani vṛjine pathi śyenāṃ iva śravasyataḥ ||
RV_6,046.14a sindhūṃr iva pravaṇa āśuyā yato yadi klośam anu ṣvaṇi |
RV_6,046.14c ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi ||

RV_6,047.01a svāduṣ kilāyam madhumāṃ utāyaṃ tīvraḥ kilāyaṃ rasavāṃ utāyam |
RV_6,047.01c uto nv asya papivāṃsam indraṃ na kaś cana sahata āhaveṣu ||
RV_6,047.02a ayaṃ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda |
RV_6,047.02c purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han ||
RV_6,047.03a ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ |
RV_6,047.03c ayaṃ ṣaḷ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre ||
RV_6,047.04a ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ |
RV_6,047.04c ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam ||
RV_6,047.05a ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke |
RV_6,047.05c ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān ||
RV_6,047.06a dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām |
RV_6,047.06c mādhyandine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi ||
RV_6,047.07a indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha |
RV_6,047.07c bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ ||
RV_6,047.08a uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti |
RV_6,047.08c ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā ||
RV_6,047.09a variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā |
RV_6,047.09c iṣam ā vakṣīṣāṃ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ ||
RV_6,047.10a indra mṛḷa mahyaṃ jīvātum iccha codaya dhiyam ayaso na dhārām |
RV_6,047.10c yat kiṃ cāhaṃ tvāyur idaṃ vadāmi taj juṣasva kṛdhi mā devavantam ||
RV_6,047.11a trātāram indram avitāram indraṃ have-have suhavaṃ śūram indram |
RV_6,047.11c hvayāmi śakram puruhūtam indraṃ svasti no maghavā dhātv indraḥ ||
RV_6,047.12a indraḥ sutrāmā svavāṃ avobhiḥ sumṛḷīko bhavatu viśvavedāḥ |
RV_6,047.12c bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma ||
RV_6,047.13a tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma |
RV_6,047.13c sa sutrāmā svavāṃ indro asme ārāc cid dveṣaḥ sanutar yuyotu ||
RV_6,047.14a ava tve indra pravato normir giro brahmāṇi niyuto dhavante |
RV_6,047.14c urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn ||
RV_6,047.15a ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet |
RV_6,047.15c pādāv iva praharann anyam-anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ ||
RV_6,047.16a śṛṇve vīra ugram-ugraṃ damāyann anyam-anyam atinenīyamānaḥ |
RV_6,047.16c edhamānadviḷ ubhayasya rājā coṣkūyate viśa indro manuṣyān ||
RV_6,047.17a parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhir eti |
RV_6,047.17c anānubhūtīr avadhūnvānaḥ pūrvīr indraḥ śaradas tartarīti ||
RV_6,047.18a rūpaṃ-rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya |
RV_6,047.18c indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa ||
RV_6,047.19a yujāno haritā rathe bhūri tvaṣṭeha rājati |
RV_6,047.19c ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu ||
RV_6,047.20a agavyūti kṣetram āganma devā urvī satī bhūmir aṃhūraṇābhūt |
RV_6,047.20c bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām ||
RV_6,047.21a dive-dive sadṛśīr anyam ardhaṃ kṛṣṇā asedhad apa sadmano jāḥ |
RV_6,047.21c ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca ||
RV_6,047.22a prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt |
RV_6,047.22c divodāsād atithigvasya rādhaḥ śāmbaraṃ vasu praty agrabhīṣma ||
RV_6,047.23a daśāśvān daśa kośān daśa vastrādhibhojanā |
RV_6,047.23c daśo hiraṇyapiṇḍān divodāsād asāniṣam ||
RV_6,047.24a daśa rathān praṣṭimataḥ śataṃ gā atharvabhyaḥ |
RV_6,047.24c aśvathaḥ pāyave 'dāt ||
RV_6,047.25a mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhy ayaṣṭa ||
RV_6,047.26a vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ |
RV_6,047.26c gobhiḥ saṃnaddho asi vīḷayasvāsthātā te jayatu jetvāni ||
RV_6,047.27a divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ |
RV_6,047.27c apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja ||
RV_6,047.28a indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ |
RV_6,047.28c semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya ||
RV_6,047.29a upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat |
RV_6,047.29c sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn ||
RV_6,047.30a ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ |
RV_6,047.30c apa protha dundubhe ducchunā ita indrasya muṣṭir asi vīḷayasva ||
RV_6,047.31a āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti |
RV_6,047.31c sam aśvaparṇāś caranti no naro 'smākam indra rathino jayantu ||

RV_6,048.01a yajñā-yajñā vo agnaye girā-girā ca dakṣase |
RV_6,048.01c pra-pra vayam amṛtaṃ jātavedasam priyam mitraṃ na śaṃsiṣam ||
RV_6,048.02a ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye |
RV_6,048.02c bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām ||
RV_6,048.03a vṛṣā hy agne ajaro mahān vibhāsy arciṣā |
RV_6,048.03c ajasreṇa śociṣā śośucac chuce sudītibhiḥ su dīdihi ||
RV_6,048.04a maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā |
RV_6,048.04c arvācaḥ sīṃ kṛṇuhy agne 'vase rāsva vājota vaṃsva ||
RV_6,048.05a yam āpo adrayo vanā garbham ṛtasya piprati |
RV_6,048.05c sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi ||
RV_6,048.06a ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi |
RV_6,048.06c tiras tamo dadṛśa ūrmyāsv ā śyāvāsv aruṣo vṛṣā śyāvā aruṣo vṛṣā ||
RV_6,048.07a bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā |
RV_6,048.07c bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi ||
RV_6,048.08a viśvāsāṃ gṛhapatir viśām asi tvam agne mānuṣīṇām |
RV_6,048.08c śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati ||
RV_6,048.09a tvaṃ naś citra ūtyā vaso rādhāṃsi codaya |
RV_6,048.09c asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ ||
RV_6,048.10a parṣi tokaṃ tanayam partṛbhiṣ ṭvam adabdhair aprayutvabhiḥ |
RV_6,048.10c agne heḷāṃsi daivyā yuyodhi no 'devāni hvarāṃsi ca ||
RV_6,048.11a ā sakhāyaḥ sabardughāṃ dhenum ajadhvam upa navyasā vacaḥ |
RV_6,048.11c sṛjadhvam anapasphurām ||
RV_6,048.12a yā śardhāya mārutāya svabhānave śravo 'mṛtyu dhukṣata |
RV_6,048.12c yā mṛḷīke marutāṃ turāṇāṃ yā sumnair evayāvarī ||
RV_6,048.13a bharadvājāyāva dhukṣata dvitā |
RV_6,048.13b dhenuṃ ca viśvadohasam iṣaṃ ca viśvabhojasam ||
RV_6,048.14a taṃ va indraṃ na sukratuṃ varuṇam iva māyinam |
RV_6,048.14c aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe ||
RV_6,048.15a tveṣaṃ śardho na mārutaṃ tuviṣvaṇy anarvāṇam pūṣaṇaṃ saṃ yathā śatā |
RV_6,048.15c saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūḷhā vasū karat suvedā no vasū karat ||
RV_6,048.16a ā mā pūṣann upa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe |
RV_6,048.16c aghā aryo arātayaḥ ||
RV_6,048.17a mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ |
RV_6,048.17c mota sūro aha evā cana grīvā ādadhate veḥ ||
RV_6,048.18a dṛter iva te 'vṛkam astu sakhyam |
RV_6,048.18b acchidrasya dadhanvataḥ supūrṇasya dadhanvataḥ ||
RV_6,048.19a paro hi martyair asi samo devair uta śriyā |
RV_6,048.19c abhi khyaḥ pūṣan pṛtanāsu nas tvam avā nūnaṃ yathā purā ||
RV_6,048.20a vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā |
RV_6,048.20c devasya vā maruto martyasya vejānasya prayajyavaḥ ||
RV_6,048.21a sadyaś cid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ |
RV_6,048.21c tveṣaṃ śavo dadhire nāma yajñiyam maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ ||
RV_6,048.22a sakṛd dha dyaur ajāyata sakṛd bhūmir ajāyata |
RV_6,048.22c pṛśnyā dugdhaṃ sakṛt payas tad anyo nānu jāyate ||

RV_6,049.01a stuṣe janaṃ suvrataṃ navyasībhir gīrbhir mitrāvaruṇā sumnayantā |
RV_6,049.01c ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ ||
RV_6,049.02a viśo-viśa īḍyam adhvareṣv adṛptakratum aratiṃ yuvatyoḥ |
RV_6,049.02c divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai ||
RV_6,049.03a aruṣasya duhitarā virūpe stṛbhir anyā pipiśe sūro anyā |
RV_6,049.03c mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne ||
RV_6,049.04a pra vāyum acchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām |
RV_6,049.04c dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo ||
RV_6,049.05a sa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ |
RV_6,049.05c yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca ||
RV_6,049.06a parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni |
RV_6,049.06c satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam ||
RV_6,049.07a pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt |
RV_6,049.07c gnābhir acchidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat ||
RV_6,049.08a pathas-pathaḥ paripatiṃ vacasyā kāmena kṛto abhy ānaḷ arkam |
RV_6,049.08c sa no rāsac churudhaś candrāgrā dhiyaṃ-dhiyaṃ sīṣadhāti pra pūṣā ||
RV_6,049.09a prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam |
RV_6,049.09c hotā yakṣad yajatam pastyānām agnis tvaṣṭāraṃ suhavaṃ vibhāvā ||
RV_6,049.10a bhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau |
RV_6,049.10c bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhag ghuvema kavineṣitāsaḥ ||
RV_6,049.11a ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām |
RV_6,049.11c acitraṃ cid dhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat ||
RV_6,049.12a pra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam |
RV_6,049.12c sa pispṛśati tanvi śrutasya stṛbhir na nākaṃ vacanasya vipaḥ ||
RV_6,049.13a yo rajāṃsi vimame pārthivāni triś cid viṣṇur manave bādhitāya |
RV_6,049.13c tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca ||
RV_6,049.14a tan no 'hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt |
RV_6,049.14c tad oṣadhībhir abhi rātiṣāco bhagaḥ purandhir jinvatu pra rāye ||
RV_6,049.15a nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām |
RV_6,049.15c kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma ||

RV_6,050.01a huve vo devīm aditiṃ namobhir mṛḷīkāya varuṇam mitram agnim |
RV_6,050.01c abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca ||
RV_6,050.02a sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān |
RV_6,050.02c dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ ||
RV_6,050.03a uta dyāvāpṛthivī kṣatram uru bṛhad rodasī śaraṇaṃ suṣumne |
RV_6,050.03c mahas karatho varivo yathā no 'sme kṣayāya dhiṣaṇe anehaḥ ||
RV_6,050.04a ā no rudrasya sūnavo namantām adyā hūtāso vasavo 'dhṛṣṭāḥ |
RV_6,050.04c yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān ||
RV_6,050.05a mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā |
RV_6,050.05c śrutvā havam maruto yad dha yātha bhūmā rejante adhvani pravikte ||
RV_6,050.06a abhi tyaṃ vīraṃ girvaṇasam arcendram brahmaṇā jaritar navena |
RV_6,050.06c śravad id dhavam upa ca stavāno rāsad vājāṃ upa maho gṛṇānaḥ ||
RV_6,050.07a omānam āpo mānuṣīr amṛktaṃ dhāta tokāya tanayāya śaṃ yoḥ |
RV_6,050.07c yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ ||
RV_6,050.08a ā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt |
RV_6,050.08c yo datravāṃ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi ||
RV_6,050.09a uta tvaṃ sūno sahaso no adyā devāṃ asminn adhvare vavṛtyāḥ |
RV_6,050.09c syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ ||
RV_6,050.10a uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā |
RV_6,050.10c atriṃ na mahas tamaso 'mumuktaṃ tūrvataṃ narā duritād abhīke ||
RV_6,050.11a te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ |
RV_6,050.11c daśasyanto divyāḥ pārthivāso gojātā apyā mṛḷatā ca devāḥ ||
RV_6,050.12a te no rudraḥ sarasvatī sajoṣā mīḷhuṣmanto viṣṇur mṛḷantu vāyuḥ |
RV_6,050.12c ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatām iṣaṃ naḥ ||
RV_6,050.13a uta sya devaḥ savitā bhago no 'pāṃ napād avatu dānu papriḥ |
RV_6,050.13c tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ ||
RV_6,050.14a uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ |
RV_6,050.14c viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu ||
RV_6,050.15a evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ |
RV_6,050.15c gnā hutāso vasavo 'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ ||

RV_6,051.01a ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham |
RV_6,051.01c ṛtasya śuci darśatam anīkaṃ rukmo na diva uditā vy adyaut ||
RV_6,051.02a veda yas trīṇi vidathāny eṣāṃ devānāṃ janma sanutar ā ca vipraḥ |
RV_6,051.02c ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān ||
RV_6,051.03a stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān |
RV_6,051.03c aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān ||
RV_6,051.04a riśādasaḥ satpatīṃr adabdhān maho rājñaḥ suvasanasya dātṝn |
RV_6,051.04c yūnaḥ sukṣatrān kṣayato divo nṝn ādityān yāmy aditiṃ duvoyu ||
RV_6,051.05a dyauṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛḷatā naḥ |
RV_6,051.05c viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta ||
RV_6,051.06a mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ |
RV_6,051.06c yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva ||
RV_6,051.07a mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve |
RV_6,051.07c viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa ||
RV_6,051.08a nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām |
RV_6,051.08c namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse ||
RV_6,051.09a ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān |
RV_6,051.09c tāṃ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ ||
RV_6,051.10a te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti |
RV_6,051.10c sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ ||
RV_6,051.11a te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ |
RV_6,051.11c suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ ||
RV_6,051.12a nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā |
RV_6,051.12c āsānebhir yajamāno miyedhair devānāṃ janma vasūyur vavanda ||
RV_6,051.13a apa tyaṃ vṛjinaṃ ripuṃ stenam agne durādhyam |
RV_6,051.13c daviṣṭham asya satpate kṛdhī sugam ||
RV_6,051.14a grāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ |
RV_6,051.14c jahī ny atriṇam paṇiṃ vṛko hi ṣaḥ ||
RV_6,051.15a yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ |
RV_6,051.15c kartā no adhvann ā sugaṃ gopā amā ||
RV_6,051.16a api panthām aganmahi svastigām anehasam |
RV_6,051.16c yena viśvāḥ pari dviṣo vṛṇakti vindate vasu ||

RV_6,052.01a na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ |
RV_6,052.01c ubjantu taṃ subhvaḥ parvatāso ni hīyatām atiyājasya yaṣṭā ||
RV_6,052.02a ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt |
RV_6,052.02c tapūṃṣi tasmai vṛjināni santu brahmadviṣam abhi taṃ śocatu dyauḥ ||
RV_6,052.03a kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ |
RV_6,052.03c kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetim asya ||
RV_6,052.04a avantu mām uṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ |
RV_6,052.04c avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau ||
RV_6,052.05a viśvadānīṃ sumanasaḥ syāma paśyema nu sūryam uccarantam |
RV_6,052.05c tathā karad vasupatir vasūnāṃ devāṃ ohāno 'vasāgamiṣṭhaḥ ||
RV_6,052.06a indro nediṣṭham avasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā |
RV_6,052.06c parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva ||
RV_6,052.07a viśve devāsa ā gata śṛṇutā ma imaṃ havam |
RV_6,052.07c edam barhir ni ṣīdata ||
RV_6,052.08a yo vo devā ghṛtasnunā havyena pratibhūṣati |
RV_6,052.08c taṃ viśva upa gacchatha ||
RV_6,052.09a upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye |
RV_6,052.09c sumṛḷīkā bhavantu naḥ ||
RV_6,052.10a viśve devā ṛtāvṛdha ṛtubhir havanaśrutaḥ |
RV_6,052.10c juṣantāṃ yujyam payaḥ ||
RV_6,052.11a stotram indro marudgaṇas tvaṣṭṛmān mitro aryamā |
RV_6,052.11c imā havyā juṣanta naḥ ||
RV_6,052.12a imaṃ no agne adhvaraṃ hotar vayunaśo yaja |
RV_6,052.12c cikitvān daivyaṃ janam ||
RV_6,052.13a viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha |
RV_6,052.13c ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam ||
RV_6,052.14a viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napāc ca manma |
RV_6,052.14c mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema ||
RV_6,052.15a ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe |
RV_6,052.15c te asmabhyam iṣaye viśvam āyuḥ kṣapa usrā varivasyantu devāḥ ||
RV_6,052.16a agnīparjanyāv avataṃ dhiyam me 'smin have suhavā suṣṭutiṃ naḥ |
RV_6,052.16c iḷām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme ||
RV_6,052.17a stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse |
RV_6,052.17c asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam ||

RV_6,053.01a vayam u tvā pathas pate rathaṃ na vājasātaye |
RV_6,053.01c dhiye pūṣann ayujmahi ||
RV_6,053.02a abhi no naryaṃ vasu vīram prayatadakṣiṇam |
RV_6,053.02c vāmaṃ gṛhapatiṃ naya ||
RV_6,053.03a aditsantaṃ cid āghṛṇe pūṣan dānāya codaya |
RV_6,053.03c paṇeś cid vi mradā manaḥ ||
RV_6,053.04a vi patho vājasātaye cinuhi vi mṛdho jahi |
RV_6,053.04c sādhantām ugra no dhiyaḥ ||
RV_6,053.05a pari tṛndhi paṇīnām ārayā hṛdayā kave |
RV_6,053.05c athem asmabhyaṃ randhaya ||
RV_6,053.06a vi pūṣann ārayā tuda paṇer iccha hṛdi priyam |
RV_6,053.06c athem asmabhyaṃ randhaya ||
RV_6,053.07a ā rikha kikirā kṛṇu paṇīnāṃ hṛdayā kave |
RV_6,053.07c athem asmabhyaṃ randhaya ||
RV_6,053.08a yām pūṣan brahmacodanīm ārām bibharṣy āghṛṇe |
RV_6,053.08c tayā samasya hṛdayam ā rikha kikirā kṛṇu ||
RV_6,053.09a yā te aṣṭrā goopaśāghṛṇe paśusādhanī |
RV_6,053.09c tasyās te sumnam īmahe ||
RV_6,053.10a uta no goṣaṇiṃ dhiyam aśvasāṃ vājasām uta |
RV_6,053.10c nṛvat kṛṇuhi vītaye ||

RV_6,054.01a sam pūṣan viduṣā naya yo añjasānuśāsati |
RV_6,054.01c ya evedam iti bravat ||
RV_6,054.02a sam u pūṣṇā gamemahi yo gṛhāṃ abhiśāsati |
RV_6,054.02c ima eveti ca bravat ||
RV_6,054.03a pūṣṇaś cakraṃ na riṣyati na kośo 'va padyate |
RV_6,054.03c no asya vyathate paviḥ ||
RV_6,054.04a yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate |
RV_6,054.04c prathamo vindate vasu ||
RV_6,054.05a pūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ |
RV_6,054.05c pūṣā vājaṃ sanotu naḥ ||
RV_6,054.06a pūṣann anu pra gā ihi yajamānasya sunvataḥ |
RV_6,054.06c asmākaṃ stuvatām uta ||
RV_6,054.07a mākir neśan mākīṃ riṣan mākīṃ saṃ śāri kevaṭe |
RV_6,054.07c athāriṣṭābhir ā gahi ||
RV_6,054.08a śṛṇvantam pūṣaṇaṃ vayam iryam anaṣṭavedasam |
RV_6,054.08c īśānaṃ rāya īmahe ||
RV_6,054.09a pūṣan tava vrate vayaṃ na riṣyema kadā cana |
RV_6,054.09c stotāras ta iha smasi ||
RV_6,054.10a pari pūṣā parastād dhastaṃ dadhātu dakṣiṇam |
RV_6,054.10c punar no naṣṭam ājatu ||

RV_6,055.01a ehi vāṃ vimuco napād āghṛṇe saṃ sacāvahai |
RV_6,055.01c rathīr ṛtasya no bhava ||
RV_6,055.02a rathītamaṃ kapardinam īśānaṃ rādhaso mahaḥ |
RV_6,055.02c rāyaḥ sakhāyam īmahe ||
RV_6,055.03a rāyo dhārāsy āghṛṇe vaso rāśir ajāśva |
RV_6,055.03c dhīvato-dhīvataḥ sakhā ||
RV_6,055.04a pūṣaṇaṃ nv ajāśvam upa stoṣāma vājinam |
RV_6,055.04c svasur yo jāra ucyate ||
RV_6,055.05a mātur didhiṣum abravaṃ svasur jāraḥ śṛṇotu naḥ |
RV_6,055.05c bhrātendrasya sakhā mama ||
RV_6,055.06a ājāsaḥ pūṣaṇaṃ rathe niśṛmbhās te janaśriyam |
RV_6,055.06c devaṃ vahantu bibhrataḥ ||

RV_6,056.01a ya enam ādideśati karambhād iti pūṣaṇam |
RV_6,056.01c na tena deva ādiśe ||
RV_6,056.02a uta ghā sa rathītamaḥ sakhyā satpatir yujā |
RV_6,056.02c indro vṛtrāṇi jighnate ||
RV_6,056.03a utādaḥ paruṣe gavi sūraś cakraṃ hiraṇyayam |
RV_6,056.03c ny airayad rathītamaḥ ||
RV_6,056.04a yad adya tvā puruṣṭuta bravāma dasra mantumaḥ |
RV_6,056.04c tat su no manma sādhaya ||
RV_6,056.05a imaṃ ca no gaveṣaṇaṃ sātaye sīṣadho gaṇam |
RV_6,056.05c ārāt pūṣann asi śrutaḥ ||
RV_6,056.06a ā te svastim īmaha āreaghām upāvasum |
RV_6,056.06c adyā ca sarvatātaye śvaś ca sarvatātaye ||

RV_6,057.01a indrā nu pūṣaṇā vayaṃ sakhyāya svastaye |
RV_6,057.01c huvema vājasātaye ||
RV_6,057.02a somam anya upāsadat pātave camvoḥ sutam |
RV_6,057.02c karambham anya icchati ||
RV_6,057.03a ajā anyasya vahnayo harī anyasya sambhṛtā |
RV_6,057.03c tābhyāṃ vṛtrāṇi jighnate ||
RV_6,057.04a yad indro anayad rito mahīr apo vṛṣantamaḥ |
RV_6,057.04c tatra pūṣābhavat sacā ||
RV_6,057.05a tām pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayām iva |
RV_6,057.05c indrasya cā rabhāmahe ||
RV_6,057.06a ut pūṣaṇaṃ yuvāmahe 'bhīśūṃr iva sārathiḥ |
RV_6,057.06c mahyā indraṃ svastaye ||

RV_6,058.01a śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi |
RV_6,058.01c viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu ||
RV_6,058.02a ajāśvaḥ paśupā vājapastyo dhiyañjinvo bhuvane viśve arpitaḥ |
RV_6,058.02c aṣṭrām pūṣā śithirām udvarīvṛjat saṃcakṣāṇo bhuvanā deva īyate ||
RV_6,058.03a yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti |
RV_6,058.03c tābhir yāsi dūtyāṃ sūryasya kāmena kṛta śrava icchamānaḥ ||
RV_6,058.04a pūṣā subandhur diva ā pṛthivyā iḷas patir maghavā dasmavarcāḥ |
RV_6,058.04c yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam ||

RV_6,059.01a pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ |
RV_6,059.01c hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam ||
RV_6,059.02a baḷ itthā mahimā vām indrāgnī paniṣṭha ā |
RV_6,059.02c samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā ||
RV_6,059.03a okivāṃsā sute sacāṃ aśvā saptī ivādane |
RV_6,059.03c indrā nv agnī avaseha vajriṇā vayaṃ devā havāmahe ||
RV_6,059.04a ya indrāgnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā |
RV_6,059.04c joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaś cana ||
RV_6,059.05a indrāgnī ko asya vāṃ devau martaś ciketati |
RV_6,059.05c viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe ||
RV_6,059.06a indrāgnī apād iyam pūrvāgāt padvatībhyaḥ |
RV_6,059.06c hitvī śiro jihvayā vāvadac carat triṃśat padā ny akramīt ||
RV_6,059.07a indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ |
RV_6,059.07c mā no asmin mahādhane parā varktaṃ gaviṣṭiṣu ||
RV_6,059.08a indrāgnī tapanti māghā aryo arātayaḥ |
RV_6,059.08c apa dveṣāṃsy ā kṛtaṃ yuyutaṃ sūryād adhi ||
RV_6,059.09a indrāgnī yuvor api vasu divyāni pārthivā |
RV_6,059.09c ā na iha pra yacchataṃ rayiṃ viśvāyupoṣasam ||
RV_6,059.10a indrāgnī ukthavāhasā stomebhir havanaśrutā |
RV_6,059.10c viśvābhir gīrbhir ā gatam asya somasya pītaye ||

RV_6,060.01a śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt |
RV_6,060.01c irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā ||
RV_6,060.02a tā yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūḷhāḥ |
RV_6,060.02c diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān ||
RV_6,060.03a ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk |
RV_6,060.03c yuvaṃ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ ||
RV_6,060.04a tā huve yayor idam papne viśvam purā kṛtam |
RV_6,060.04c indrāgnī na mardhataḥ ||
RV_6,060.05a ugrā vighaninā mṛdha indrāgnī havāmahe |
RV_6,060.05c tā no mṛḷāta īdṛśe ||
RV_6,060.06a hato vṛtrāṇy āryā hato dāsāni satpatī |
RV_6,060.06c hato viśvā apa dviṣaḥ ||
RV_6,060.07a indrāgnī yuvām ime 'bhi stomā anūṣata |
RV_6,060.07c pibataṃ śambhuvā sutam ||
RV_6,060.08a yā vāṃ santi puruspṛho niyuto dāśuṣe narā |
RV_6,060.08c indrāgnī tābhir ā gatam ||
RV_6,060.09a tābhir ā gacchataṃ naropedaṃ savanaṃ sutam |
RV_6,060.09c indrāgnī somapītaye ||
RV_6,060.10a tam īḷiṣva yo arciṣā vanā viśvā pariṣvajat |
RV_6,060.10c kṛṣṇā kṛṇoti jihvayā ||
RV_6,060.11a ya iddha āvivāsati sumnam indrasya martyaḥ |
RV_6,060.11c dyumnāya sutarā apaḥ ||
RV_6,060.12a tā no vājavatīr iṣa āśūn pipṛtam arvataḥ |
RV_6,060.12c indram agniṃ ca voḷhave ||
RV_6,060.13a ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai |
RV_6,060.13c ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām ||
RV_6,060.14a ā no gavyebhir aśvyair vasavyair upa gacchatam |
RV_6,060.14c sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe ||
RV_6,060.15a indrāgnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ |
RV_6,060.15c vītaṃ havyāny ā gatam pibataṃ somyam madhu ||

RV_6,061.01a iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe |
RV_6,061.01c yā śaśvantam ācakhādāvasam paṇiṃ tā te dātrāṇi taviṣā sarasvati ||
RV_6,061.02a iyaṃ śuṣmebhir bisakhā ivārujat sānu girīṇāṃ taviṣebhir ūrmibhiḥ |
RV_6,061.02c pārāvataghnīm avase suvṛktibhiḥ sarasvatīm ā vivāsema dhītibhiḥ ||
RV_6,061.03a sarasvati devanido ni barhaya prajāṃ viśvasya bṛsayasya māyinaḥ |
RV_6,061.03c uta kṣitibhyo 'vanīr avindo viṣam ebhyo asravo vājinīvati ||
RV_6,061.04a pra ṇo devī sarasvatī vājebhir vājinīvatī |
RV_6,061.04c dhīnām avitry avatu ||
RV_6,061.05a yas tvā devi sarasvaty upabrūte dhane hite |
RV_6,061.05c indraṃ na vṛtratūrye ||
RV_6,061.06a tvaṃ devi sarasvaty avā vājeṣu vājini |
RV_6,061.06c radā pūṣeva naḥ sanim ||
RV_6,061.07a uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ |
RV_6,061.07c vṛtraghnī vaṣṭi suṣṭutim ||
RV_6,061.08a yasyā ananto ahrutas tveṣaś cariṣṇur arṇavaḥ |
RV_6,061.08c amaś carati roruvat ||
RV_6,061.09a sā no viśvā ati dviṣaḥ svasṝr anyā ṛtāvarī |
RV_6,061.09c atann aheva sūryaḥ ||
RV_6,061.10a uta naḥ priyā priyāsu saptasvasā sujuṣṭā |
RV_6,061.10c sarasvatī stomyā bhūt ||
RV_6,061.11a āpapruṣī pārthivāny uru rajo antarikṣam |
RV_6,061.11c sarasvatī nidas pātu ||
RV_6,061.12a triṣadhasthā saptadhātuḥ pañca jātā vardhayantī |
RV_6,061.12c vāje-vāje havyā bhūt ||
RV_6,061.13a pra yā mahimnā mahināsu cekite dyumnebhir anyā apasām apastamā |
RV_6,061.13c ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī ||
RV_6,061.14a sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak |
RV_6,061.14c juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇy araṇāni ganma ||

RV_6,062.01a stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ |
RV_6,062.01c yā sadya usrā vyuṣi jmo antān yuyūṣataḥ pary urū varāṃsi ||
RV_6,062.02a tā yajñam ā śucibhiś cakramāṇā rathasya bhānuṃ rurucū rajobhiḥ |
RV_6,062.02c purū varāṃsy amitā mimānāpo dhanvāny ati yātho ajrān ||
RV_6,062.03a tā ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ |
RV_6,062.03c manojavebhir iṣiraiḥ śayadhyai pari vyathir dāśuṣo martyasya ||
RV_6,062.04a tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī |
RV_6,062.04c śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā ||
RV_6,062.05a tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse |
RV_6,062.05c yā śaṃsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī ||
RV_6,062.06a tā bhujyuṃ vibhir adbhyaḥ samudrāt tugrasya sūnum ūhathū rajobhiḥ |
RV_6,062.06c areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt ||
RV_6,062.07a vi jayuṣā rathyā yātam adriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ |
RV_6,062.07c daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū ||
RV_6,062.08a yad rodasī pradivo asti bhūmā heḷo devānām uta martyatrā |
RV_6,062.08c tad ādityā vasavo rudriyāso rakṣoyuje tapur aghaṃ dadhāta ||
RV_6,062.09a ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat |
RV_6,062.09c gambhīrāya rakṣase hetim asya droghāya cid vacasa ānavāya ||
RV_6,062.10a antaraiś cakrais tanayāya vartir dyumatā yātaṃ nṛvatā rathena |
RV_6,062.10c sanutyena tyajasā martyasya vanuṣyatām api śīrṣā vavṛktam ||
RV_6,062.11a ā paramābhir uta madhyamābhir niyudbhir yātam avamābhir arvāk |
RV_6,062.11c dṛḷhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī ||

RV_6,063.01a kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān |
RV_6,063.01c ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman ||
RV_6,063.02a aram me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ |
RV_6,063.02c pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt ||
RV_6,063.03a akāri vām andhaso varīmann astāri barhiḥ suprāyaṇatamam |
RV_6,063.03c uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan ||
RV_6,063.04a ūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī |
RV_6,063.04c pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman ||
RV_6,063.05a adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim |
RV_6,063.05c pra māyābhir māyinā bhūtam atra narā nṛtū janiman yajñiyānām ||
RV_6,063.06a yuvaṃ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ |
RV_6,063.06c pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām ||
RV_6,063.07a ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu |
RV_6,063.07c pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ ||
RV_6,063.08a puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām |
RV_6,063.08c stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman ||
RV_6,063.09a uta ma ṛjre purayasya raghvī sumīḷhe śatam peruke ca pakvā |
RV_6,063.09c śāṇḍo dād dhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān ||
RV_6,063.10a saṃ vāṃ śatā nāsatyā sahasrāśvānām purupanthā gire dāt |
RV_6,063.10c bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ ||
RV_6,063.11a ā vāṃ sumne variman sūribhiḥ ṣyām ||

RV_6,064.01a ud u śriya uṣaso rocamānā asthur apāṃ normayo ruśantaḥ |
RV_6,064.01c kṛṇoti viśvā supathā sugāny abhūd u vasvī dakṣiṇā maghonī ||
RV_6,064.02a bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan |
RV_6,064.02c āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ ||
RV_6,064.03a vahanti sīm aruṇāso ruśanto gāvaḥ subhagām urviyā prathānām |
RV_6,064.03c apejate śūro asteva śatrūn bādhate tamo ajiro na voḷhā ||
RV_6,064.04a sugota te supathā parvateṣv avāte apas tarasi svabhāno |
RV_6,064.04c sā na ā vaha pṛthuyāmann ṛṣve rayiṃ divo duhitar iṣayadhyai ||
RV_6,064.05a sā vaha yokṣabhir avātoṣo varaṃ vahasi joṣam anu |
RV_6,064.05c tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ ||
RV_6,064.06a ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau |
RV_6,064.06c amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya ||

RV_6,065.01a eṣā syā no duhitā divojāḥ kṣitīr ucchantī mānuṣīr ajīgaḥ |
RV_6,065.01c yā bhānunā ruśatā rāmyāsv ajñāyi tiras tamasaś cid aktūn ||
RV_6,065.02a vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ |
RV_6,065.02c agraṃ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ ||
RV_6,065.03a śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya |
RV_6,065.03c maghonīr vīravat patyamānā avo dhāta vidhate ratnam adya ||
RV_6,065.04a idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ |
RV_6,065.04c idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit ||
RV_6,065.05a idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti |
RV_6,065.05c vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ ||
RV_6,065.06a ucchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni |
RV_6,065.06c suvīraṃ rayiṃ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ ||

RV_6,066.01a vapur nu tac cikituṣe cid astu samānaṃ nāma dhenu patyamānam |
RV_6,066.01c marteṣv anyad dohase pīpāya sakṛc chukraṃ duduhe pṛśnir ūdhaḥ ||
RV_6,066.02a ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta |
RV_6,066.02c areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan ||
RV_6,066.03a rudrasya ye mīḷhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai |
RV_6,066.03c vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt ||
RV_6,066.04a na ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ |
RV_6,066.04c nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ ||
RV_6,066.05a makṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṃ dadhānāḥ |
RV_6,066.05c na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān ||
RV_6,066.06a ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke |
RV_6,066.06c adha smaiṣu rodasī svaśocir āmavatsu tasthau na rokaḥ ||
RV_6,066.07a aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ |
RV_6,066.07c anavaso anabhīśū rajastūr vi rodasī pathyā yāti sādhan ||
RV_6,066.08a nāsya vartā na tarutā nv asti maruto yam avatha vājasātau |
RV_6,066.08c toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ ||
RV_6,066.09a pra citram arkaṃ gṛṇate turāya mārutāya svatavase bharadhvam |
RV_6,066.09c ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ ||
RV_6,066.10a tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāgneḥ |
RV_6,066.10c arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ ||
RV_6,066.11a taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse |
RV_6,066.11c divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran ||

RV_6,067.01a viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai |
RV_6,067.01c saṃ yā raśmeva yamatur yamiṣṭhā dvā janāṃ asamā bāhubhiḥ svaiḥ ||
RV_6,067.02a iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha |
RV_6,067.02c yantaṃ no mitrāvaruṇāv adhṛṣṭaṃ chardir yad vāṃ varūthyaṃ sudānū ||
RV_6,067.03a ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā |
RV_6,067.03c saṃ yāv apnastho apaseva janāñ chrudhīyataś cid yatatho mahitvā ||
RV_6,067.04a aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai |
RV_6,067.04c pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ ||
RV_6,067.05a viśve yad vām maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ |
RV_6,067.05c pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ ||
RV_6,067.06a tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ |
RV_6,067.06c dṛḷho nakṣatra uta viśvadevo bhūmim ātān dyāṃ dhāsināyoḥ ||
RV_6,067.07a tā vigraṃ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti |
RV_6,067.07c na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante ||
RV_6,067.08a tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt |
RV_6,067.08c tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ ||
RV_6,067.09a pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti |
RV_6,067.09c na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ ||
RV_6,067.10a vi yad vācaṃ kīstāso bharante śaṃsanti ke cin nivido manānāḥ |
RV_6,067.10c ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā ||
RV_6,067.11a avor itthā vāṃ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu |
RV_6,067.11c anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇe vṛṣaṇaṃ yunajan ||

RV_6,068.01a śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai |
RV_6,068.01c ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat ||
RV_6,068.02a tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam |
RV_6,068.02c maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā ||
RV_6,068.03a tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā |
RV_6,068.03c vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ ||
RV_6,068.04a gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṃ svagūrtāḥ |
RV_6,068.04c praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī ||
RV_6,068.05a sa it sudānuḥ svavāṃ ṛtāvendrā yo vāṃ varuṇa dāśati tman |
RV_6,068.05c iṣā sa dviṣas tared dāsvān vaṃsad rayiṃ rayivataś ca janān ||
RV_6,068.06a yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantam purukṣum |
RV_6,068.06c asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ ||
RV_6,068.07a uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt |
RV_6,068.07c yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ ||
RV_6,068.08a nū na indrāvaruṇā gṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā |
RV_6,068.08c itthā gṛṇanto mahinasya śardho 'po na nāvā duritā tarema ||
RV_6,068.09a pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ |
RV_6,068.09c ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā ||
RV_6,068.10a indrāvaruṇā sutapāv imaṃ sutaṃ somam pibatam madyaṃ dhṛtavratā |
RV_6,068.10c yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye ||
RV_6,068.11a indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām |
RV_6,068.11c idaṃ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām ||

RV_6,069.01a saṃ vāṃ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya |
RV_6,069.01c juṣethāṃ yajñaṃ draviṇaṃ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā ||
RV_6,069.02a yā viśvāsāṃ janitārā matīnām indrāviṣṇū kalaśā somadhānā |
RV_6,069.02c pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ ||
RV_6,069.03a indrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānā |
RV_6,069.03c saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ ||
RV_6,069.04a ā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu |
RV_6,069.04c juṣethāṃ viśvā havanā matīnām upa brahmāṇi śṛṇutaṃ giro me ||
RV_6,069.05a indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe |
RV_6,069.05c akṛṇutam antarikṣaṃ varīyo 'prathataṃ jīvase no rajāṃsi ||
RV_6,069.06a indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā |
RV_6,069.06c ghṛtāsutī draviṇaṃ dhattam asme samudra sthaḥ kalaśaḥ somadhānaḥ ||
RV_6,069.07a indrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām |
RV_6,069.07c ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me ||
RV_6,069.08a ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ |
RV_6,069.08c indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām ||

RV_6,070.01a ghṛtavatī bhuvanānām abhiśriyorvī pṛthvī madhudughe supeśasā |
RV_6,070.01c dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā ||
RV_6,070.02a asaścantī bhūridhāre payasvatī ghṛtaṃ duhāte sukṛte śucivrate |
RV_6,070.02c rājantī asya bhuvanasya rodasī asme retaḥ siñcataṃ yan manurhitam ||
RV_6,070.03a yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati |
RV_6,070.03c pra prajābhir jāyate dharmaṇas pari yuvoḥ siktā viṣurūpāṇi savratā ||
RV_6,070.04a ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā |
RV_6,070.04c urvī pṛthvī hotṛvūrye purohite te id viprā īḷate sumnam iṣṭaye ||
RV_6,070.05a madhu no dyāvāpṛthivī mimikṣatām madhuścutā madhudughe madhuvrate |
RV_6,070.05c dadhāne yajñaṃ draviṇaṃ ca devatā mahi śravo vājam asme suvīryam ||
RV_6,070.06a ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā |
RV_6,070.06c saṃrarāṇe rodasī viśvaśambhuvā saniṃ vājaṃ rayim asme sam invatām ||

RV_6,071.01a ud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya sukratuḥ |
RV_6,071.01c ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi ||
RV_6,071.02a devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane |
RV_6,071.02c yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ ||
RV_6,071.03a adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya pari pāhi no gayam |
RV_6,071.03c hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata ||
RV_6,071.04a ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt |
RV_6,071.04c ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam ||
RV_6,071.05a ud ū ayāṃ upavakteva bāhū hiraṇyayā savitā supratīkā |
RV_6,071.05c divo rohāṃsy aruhat pṛthivyā arīramat patayat kac cid abhvam ||
RV_6,071.06a vāmam adya savitar vāmam u śvo dive-dive vāmam asmabhyaṃ sāvīḥ |
RV_6,071.06c vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma ||

RV_6,072.01a indrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ |
RV_6,072.01c yuvaṃ sūryaṃ vividathur yuvaṃ svar viśvā tamāṃsy ahataṃ nidaś ca ||
RV_6,072.02a indrāsomā vāsayatha uṣāsam ut sūryaṃ nayatho jyotiṣā saha |
RV_6,072.02c upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi ||
RV_6,072.03a indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata |
RV_6,072.03c prārṇāṃsy airayataṃ nadīnām ā samudrāṇi paprathuḥ purūṇi ||
RV_6,072.04a indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu |
RV_6,072.04c jagṛbhathur anapinaddham āsu ruśac citrāsu jagatīṣv antaḥ ||
RV_6,072.05a indrāsomā yuvam aṅga tarutram apatyasācaṃ śrutyaṃ rarāthe |
RV_6,072.05c yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāham ugrā ||

RV_6,073.01a yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān |
RV_6,073.01c dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti ||
RV_6,073.02a janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra |
RV_6,073.02c ghnan vṛtrāṇi vi puro dardarīti jayañ chatrūṃr amitrān pṛtsu sāhan ||
RV_6,073.03a bṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ |
RV_6,073.03c apaḥ siṣāsan svar apratīto bṛhaspatir hanty amitram arkaiḥ ||

RV_6,074.01a somārudrā dhārayethām asuryam pra vām iṣṭayo 'ram aśnuvantu |
RV_6,074.01c dame-dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade ||
RV_6,074.02a somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa |
RV_6,074.02c āre bādhethāṃ nirṛtim parācair asme bhadrā sauśravasāni santu ||
RV_6,074.03a somārudrā yuvam etāny asme viśvā tanūṣu bheṣajāni dhattam |
RV_6,074.03c ava syatam muñcataṃ yan no asti tanūṣu baddhaṃ kṛtam eno asmat ||
RV_6,074.04a tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḷataṃ naḥ |
RV_6,074.04c pra no muñcataṃ varuṇasya pāśād gopāyataṃ naḥ sumanasyamānā ||

RV_6,075.01a jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe |
RV_6,075.01c anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu ||
RV_6,075.02a dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema |
RV_6,075.02c dhanuḥ śatror apakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema ||
RV_6,075.03a vakṣyantīved ā ganīganti karṇam priyaṃ sakhāyam pariṣasvajānā |
RV_6,075.03c yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī ||
RV_6,075.04a te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe |
RV_6,075.04c apa śatrūn vidhyatāṃ saṃvidāne ārtnī ime viṣphurantī amitrān ||
RV_6,075.05a bahvīnām pitā bahur asya putraś ciścā kṛṇoti samanāvagatya |
RV_6,075.05c iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ ||
RV_6,075.06a rathe tiṣṭhan nayati vājinaḥ puro yatra-yatra kāmayate suṣārathiḥ |
RV_6,075.06c abhīśūnām mahimānam panāyata manaḥ paścād anu yacchanti raśmayaḥ ||
RV_6,075.07a tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ |
RV_6,075.07c avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūṃr anapavyayantaḥ ||
RV_6,075.08a rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma |
RV_6,075.08c tatrā ratham upa śagmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ ||
RV_6,075.09a svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ |
RV_6,075.09c citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ ||
RV_6,075.10a brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā |
RV_6,075.10c pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata ||
RV_6,075.11a suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā |
RV_6,075.11c yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan ||
RV_6,075.12a ṛjīte pari vṛṅdhi no 'śmā bhavatu nas tanūḥ |
RV_6,075.12c somo adhi bravītu no 'ditiḥ śarma yacchatu ||
RV_6,075.13a ā jaṅghanti sānv eṣāṃ jaghanāṃ upa jighnate |
RV_6,075.13c aśvājani pracetaso 'śvān samatsu codaya ||
RV_6,075.14a ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ |
RV_6,075.14c hastaghno viśvā vayunāni vidvān pumān pumāṃsam pari pātu viśvataḥ ||
RV_6,075.15a ālāktā yā ruruśīrṣṇy atho yasyā ayo mukham |
RV_6,075.15c idam parjanyaretasa iṣvai devyai bṛhan namaḥ ||
RV_6,075.16a avasṛṣṭā parā pata śaravye brahmasaṃśite |
RV_6,075.16c gacchāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ ||
RV_6,075.17a yatra bāṇāḥ sampatanti kumārā viśikhā iva |
RV_6,075.17c tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu ||
RV_6,075.18a marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām |
RV_6,075.18c uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu ||
RV_6,075.19a yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati |
RV_6,075.19c devās taṃ sarve dhūrvantu brahma varma mamāntaram ||