Rgveda, Mandala 6 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 6 RV_6,001.01a त्वं ह्य् अग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता । RV_6,001.01c त्वं सीं वृषन्न् अकृणोर् दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥ RV_6,001.02a अधा होता न्य् असीदो यजीयान् इळस् पद इषयन्न् Ŭya÷ सन् । RV_6,001.02c तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥ RV_6,001.03a वृतेव यन्तम् बहुभिर् वसव्यैस् त्वे रयिं जागृवांसो अनु ग्मन् । RV_6,001.03c रुशन्तम् अग्निं दर्शतम् बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥ RV_6,001.04a पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न् अमृक्तम् । RV_6,001.04c नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥ RV_6,001.05a त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् । RV_6,001.05c त्वं त्राता तरणे चेत्यो भूः पिता माता सदम् इन् मानुषाणाम् ॥ RV_6,001.06a सपर्येण्यः स प्रियो विक्ष्व् अग्निर् होता मन्द्रो नि षसादा यजीयान् । RV_6,001.06c तं त्वा वयं दम आ दीदिवांसम् उप ज्ञुबाधो नमसा सदेम ॥ RV_6,001.07a तं त्वा वयं सुध्यो नव्यम् अग्ने सुम्नायव ईमहे देवयन्तः । RV_6,001.07c त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥ RV_6,001.08a विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् । RV_6,001.08c प्रेतीषणिम् इषयन्तम् पावकं राजन्तम् अग्निं यजतं रयीणाम् ॥ RV_6,001.09a सो अग्न ईजे शशमे च मर्तो यस् त आन समिधा हव्यदातिम् । RV_6,001.09c य आहुतिम् परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः ॥ RV_6,001.10a अस्मा उ ते महि महे विधेम नमोभिर् अग्ने समिधोत हव्यैः । RV_6,001.10c वेदी सूनो सहसो गीर्भिर् उक्थैर् आ ते भद्रायां सुमतौ यतेम ॥ RV_6,001.11a आ यस् ततन्थ रोदसी वि भासा श्रवोभिश् च श्रवस्यस् तरुत्रः । RV_6,001.11c बृहद्भिर् वाजइ स्थविरेभिर् अस्मे रेवद्भिर् अग्ने वितरं वि भाहि ॥ RV_6,001.12a नृवद् वसो सदम् इद् धेह्य् अस्मे भूरि तोकाय तनयाय पश्वः । RV_6,001.12c पूर्वीर् इषो बृहतीर् आरे-अघा अस्मे भद्रा सौश्रवसानि सन्तु ॥ RV_6,001.13a पुरूण्य् अग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् । RV_6,001.13c पुरूणि हि त्वे पुरुवार सन्त्य् अग्ने वसु विधते राजनि त्वे ॥ RV_6,002.01a त्वं हि क्षैतवद् यशो ऽग्ने मित्रो न पत्यसे । RV_6,002.01c त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥ RV_6,002.02a त्वां हि ष्मा चर्षणयो यज्ञेभिर् गीर्भिर् ईळते । RV_6,002.02c त्वां वाजी यात्य् अवृको रजस्तूर् विश्वचर्षणिः ॥ RV_6,002.03a सजोषस् त्वा दिवो नरो यज्ञस्य केतुम् इन्धते । RV_6,002.03c यद् ध स्य मानुषो जनः सुम्नायुर् जुह्वे अध्वरे ॥ RV_6,002.04a ऋधद् यस् ते सुदानवे धिया मर्तः शशमते । RV_6,002.04c ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥ RV_6,002.05a समिधा यस् त आहुतिं निशितिम् मर्त्यो नशत् । RV_6,002.05c वयावन्तं स पुष्यति क्षयम् अग्ने शतायुषम् ॥ RV_6,002.06a त्वेषस् ते धूम ऋण्वति दिवि षञ् छुक्र आततः । RV_6,002.06c सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥ RV_6,002.07a अधा हि विक्ष्व् Ŭyo ऽसि प्रियो नो अतिथिः । RV_6,002.07c रण्वः पुरीव जूर्यः सूनुर् न त्रययाय्यः ॥ RV_6,002.08a क्रत्वा हि द्रोणे अज्यसे ऽग्ने वाजी न कृत्व्यः । RV_6,002.08c परिज्मेव स्वधा गयो ऽत्यो न ह्वार्यः शिशुः ॥ RV_6,002.09a त्वं त्या चिद् अच्युताग्ने पशुर् न यवसे । RV_6,002.09c धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः ॥ RV_6,002.10a वेषि ह्य् अध्वरीयताम् अग्ने होता दमे विशाम् । RV_6,002.10c समृधो विश्पते कृणु जुषस्व हव्यम् अङ्गिरः ॥ RV_6,002.11a अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः । RV_6,002.11c वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,003.01a अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर् नशते देवयुष् टे । RV_6,003.01c यं त्वम् मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तम् अंहः ॥ RV_6,003.02a ईजे यज्ञेभिः शशमे शमीभिर् ऋधद्वारायाग्नये ददाश । RV_6,003.02c एवा चन तं यशसाम् अजुष्टिर् नांहो मर्तं नशते न प्रदृप्तिः ॥ RV_6,003.03a सूरो न यस्य दृशतिर् अरेपा भीमा यद् एति शुचतस् त आ धीः । RV_6,003.03c हेषस्वतः शुरुधो नायम् अक्तोः कुत्रा चिद् रण्वो वसतिर् वनेजाः ॥ RV_6,003.04a तिग्मं चिद् एम महि वर्पो अस्य भसद् अश्वो न यमसान आसा । RV_6,003.04c विजेहमानः परशुर् न जिह्वां द्रविर् न द्रावयति दारु धक्षत् ॥ RV_6,003.05a स इद् अस्तेव प्रति धाद् असिष्यञ् छिशीत तेजो ऽयसो न धाराम् । RV_6,003.05c citradhrajatir aratir yo aktor ver na द्रुषद्वा रघुपत्मजंहाः ॥ RV_6,003.06a स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः । RV_6,003.06c नक्तं य ईम् अरुषो यो दिवा नॄन् अमर्त्यो अरुषो यो दिवा नॄन् ॥ RV_6,003.07a दिवो न यस्य विधतो नवीनोद् वृषा रुक्ष ओषधीषु नूनोत् । RV_6,003.07c घृणा न यो ध्रजसा पत्मना यन्न् आ रोदसी वसुना दं सुपत्नी ॥ RV_6,003.08a धायोभिर् वा यो युज्येभिर् अर्कैर् विद्युन् न दविद्योत् स्वेभिः शुष्मैः । RV_6,003.08c शर्धो वा यो मरुतां ततक्ष ऋभुर् न त्वेषो रभसानो अद्यौत् ॥ RV_6,004.01a यथा होतर् मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि । RV_6,004.01c एवा नो अद्य समना समानान् उशन्न् अग्न उशतो यक्षि देवान् ॥ RV_6,004.02a स नो विभावा चक्षणिर् न वस्तोर् अग्निर् वन्दारु वेद्यश् चनो धात् । RV_6,004.02c विश्वायुर् यो अमृतो मर्त्येषूषर्भुद् भूद् अतिथिर् जातवेदाः ॥ RV_6,004.03a द्यावो न यस्य पनयन्त्य् अभ्वम् भासांसि वस्ते सूर्यो न शुक्रः । RV_6,004.03c वि य इनोत्य् अजरः पावको ऽश्नस्य चिच् छिश्नथत् पूर्व्याणि ॥ RV_6,004.04a वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् । RV_6,004.04c स त्वं न ऊर्जसन ऊर्जं धा राजेव जेर् अवृके क्षेष्य् अन्तः ॥ RV_6,004.05a नितिक्ति यो वारणम् अन्नम् अत्ति वायुर् न rëÂry अत्य् एत्य् अक्तून् । RV_6,004.05c तुर्याम यस् त आदिशाम् अरातीर् अत्यो न ह्रुतः पततः परिह्रुत् ॥ RV_6,004.06a आ सूर्यो न भानुमद्भिर् अर्कैर् अग्ने ततन्थ रोदसी वि भासा । RV_6,004.06c चित्रो नयत् परि तमांस्य् अक्तः शोचिषा पत्मन्न् औशिजो न दीयन् ॥ RV_6,004.07a त्वां हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने । RV_6,004.07c इन्द्रं न त्वा शवसा देवता वायुम् पृणन्ति राधसा नृतमाः ॥ RV_6,004.08a नू नो अग्ने ऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्य् अंहः । RV_6,004.08c ता सूरिभ्यो गृणते रासि सुम्नम् मदेम शतहिमाः सुवीराः ॥ RV_6,005.01a हुवे वः सूनुं सहसो युवानम् अद्रोघवाचम् मतिभिर् यविष्ठम् । RV_6,005.01c य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥ RV_6,005.02a त्वे वसूनि पुर्वणीक होतर् दोषा वस्तोर् एरिरे यज्ञियासः । RV_6,005.02c क्षामेव विश्वा भुवनानि यस्मिन् सं सौभगानि दधिरे पावके ॥ RV_6,005.03a त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीर् अभवो वार्याणाम् । RV_6,005.03c अत इनोषि विधते चिकित्वो व्य् आनुषग् जातवेदो वसूनि ॥ RV_6,005.04a यो नः सनुत्यो अभिदासद् अग्ने यो अन्तरो मित्रमहो वनुष्यात् । RV_6,005.04c तम् अजरेभिर् वृषभिस् तव स्वैस् तपा तपिष्ठ तपसा तपस्वान् ॥ RV_6,005.05a यस् ते यज्ञेन समिधा य उक्थैर् अर्केभिः सूनो सहसो ददाशत् । RV_6,005.05c स मर्त्येष्व् अमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति ॥ RV_6,005.06a स तत् कृधीषितस् तूयम् अग्ने स्पृधो बाधस्व सहसा सहस्वान् । RV_6,005.06c यच् छस्यसे द्युभिर् अक्तो वचोभिस् तज् जुषस्व जरितुर् घोषि मन्म ॥ RV_6,005.07a अश्याम तं कामम् अग्ने तवोती अश्याम रयिं रयिवः सुवीरम् । RV_6,005.07c अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥ RV_6,006.01a प्र नव्यसा सहसः सूनुम् अच्छा यज्ञेन गातुम् अव इच्छमानः । RV_6,006.01c वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥ RV_6,006.02a स श्वितानस् तन्यतू रोचनस्था अजरेभिर् नानदद्भिर् यविष्ठः । RV_6,006.02c यः पावकः पुरुतमः पुरूणि पृथून्य् अग्निर् अनुयाति भर्वन् ॥ RV_6,006.03a वि ते विष्वग् वातजूतासो अग्ने भामासः शुचे शुचयश् चरन्ति । RV_6,006.03c तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥ RV_6,006.04a ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः । RV_6,006.04c अध भ्रमस् त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥ RV_6,006.05a अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना । RV_6,006.05c शूरस्येव प्रसितिः क्षातिर् अग्नेर् दुर्वर्तुर् भीमो दयते वनानि ॥ RV_6,006.06a आ भानुना पार्थिवानि ज्रयांसि महस् तोदस्य धृषता ततन्थ । RV_6,006.06c स बाधस्वाप भया सहोभि स्पृधो वनुष्यन् वनुषो नि जूर्व ॥ RV_6,006.07a स चित्र चित्रं चितयन्तम् अस्मे चित्रक्षत्र चित्रतमं वयोधाम् । RV_6,006.07c चन्द्रं रयिम् पुरुवीरम् बृहन्तं चन्द्र चन्द्राभिर् गृणते युवस्व ॥ RV_6,007.01a मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम् । RV_6,007.01c कविं सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥ RV_6,007.02a नाभिं यज्ञानां सदनं रयीणाम् महाम् आहावम् अभि सं नवन्त । RV_6,007.02c वैश्वानरं रथ्यम् अध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ RV_6,007.03a त्वद् विप्रो जायते वाज्य् अग्ने त्वद् वीरासो अभिमातिषाहः । RV_6,007.03c वैश्वानर त्वम् अस्मासु धेहि वसूनि राजन् स्पृहयाय्याणि ॥ RV_6,007.04a त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते । RV_6,007.04c तव क्रतुभिर् अमृतत्वम् आयन् वैश्वानर यत् पित्रोर् अदीदेः ॥ RV_6,007.05a वैश्वानर तव तानि व्रतानि महान्य् अग्ने नकिर् आ दधर्ष । RV_6,007.05c यज् जायमानः पित्रोर् उपस्थे ऽविन्दः केतुं वयुनेष्व् अह्नाम् ॥ RV_6,007.06a वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना । RV_6,007.06c तस्येद् उ विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥ RV_6,007.07a वि यो रजांस्य् अमिमीत सुक्रतुर् वैश्वानरो वि दिवो रोचना कविः । RV_6,007.07c परि यो विश्वा भुवनानि पप्रथे ऽदब्धो गोपा अमृतस्य रक्षिता ॥ RV_6,008.01a पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः । RV_6,008.01c वैश्वानराय मतिर् नव्यसी शुचिः सोम इव पवते चारुर् अग्नये ॥ RV_6,008.02a स जायमानः परमे व्योमनि व्रतान्य् अग्निर् व्रतपा अरक्षत । RV_6,008.02c व्य् अन्तरिक्षम् अमिमीत सुक्रतुर् वैश्वानरो महिना नाकम् अस्पृशत् ॥ RV_6,008.03a व्य् अस्तभ्नाद् रोदसी मित्रो अद्भुतो ऽन्तर्वावद् अकृणोज् ज्योतिषा तमः । RV_6,008.03c वि चर्मणीव धिषणे अवर्तयद् वैश्वानरो विश्वम् अधत्त वृष्ण्यम् ॥ RV_6,008.04a अपाम् उपस्थे महिषा अगृभ्णत विशो राजानम् उप तस्थुर् ऋग्मियम् । RV_6,008.04c आ दूतो अग्निम् अभरद् विवस्वतो वैश्वानरम् मातरिश्वा परावतः ॥ RV_6,008.05a युगे-युगे विदथ्यं गृणद्भ्यो ऽग्ने रयिं यशसं धेहि नव्यसीम् । RV_6,008.05c पव्येव राजन्न् अघशंसम् अजर नीचा नि वृश्च वनिनं न तेजसा ॥ RV_6,008.06a अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरं सुवीर्यम् । RV_6,008.06c वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजम् अग्ने तवोतिभिः ॥ RV_6,008.07a अदब्धेभिस् तव गोपाभिर् इष्टे ऽस्माकम् पाहि त्रिषधस्थ सूरीन् । RV_6,008.07c रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी स्तवानः ॥ RV_6,009.01a अहश् च कृष्णम् अहर् अर्जुनं च वि वर्तेते रजसी वेद्याभिः । RV_6,009.01c वैश्वानरो जायमानो न राजावातिरज् ज्योतिषाग्निस् तमांसि ॥ RV_6,009.02a नाहं तन्तुं न वि जानाम्य् ओतुं न यं वयन्ति समरे ऽतमानाः । RV_6,009.02c कस्य स्वित् पुत्र इह वक्त्वानि परो वदात्य् अवरेण पित्रा ॥ RV_6,009.03a स इत् तन्तुं स वि जानात्य् ओतुं स वक्त्वान्य् ऋतुथा वदाति । RV_6,009.03c य ईं चिकेतद् अमृतस्य गोपा अवश् चरन् परो अन्येन पश्यन् ॥ RV_6,009.04a अयं होता प्रथमः पश्यतेमम् इदं ज्योतिर् अमृतम् मर्त्येषु । RV_6,009.04c अयं स जज्ञे ध्रुव आ निषत्तो ऽमर्त्यस् तन्वा वर्धमानः ॥ RV_6,009.05a ध्रुवं ज्योतिर् निहितं दृशये कम् मनो जविष्ठम् पतयत्स्व् अन्तः । RV_6,009.05c विश्वे देवाः समनसः सकेता एकं क्रतुम् अभि वि यन्ति साधु ॥ RV_6,009.06a वि मे कर्णा पतयतो वि चक्षुर् वीदं ज्योतिर् हृदय आहितं यत् । RV_6,009.06c वि मे मनश् चरति दूरआधीः किं स्विद् वक्ष्यामि किम् उ नू मनिष्ये ॥ RV_6,009.07a विश्वे देवा अनमस्यन् भियानास् त्वाम् अग्ने तमसि तस्थिवांसम् । RV_6,009.07c वैश्वानरो ऽवतूतये नो ऽमर्त्यो ऽवतूतये नः ॥ RV_6,010.01a पुरो वो मन्द्रं दिव्यं सुवृक्तिम् प्रयति यज्ञे अग्निम् अध्वरे दधिध्वम् । RV_6,010.01c पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥ RV_6,010.02a तम् उ द्युमः पुर्वणीक होतर् अग्ने अग्निभिर् मनुष इधानः । RV_6,010.02c स्तोमं यम् अस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥ RV_6,010.03a पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः । RV_6,010.03c चित्राभिस् तम् ऊतिभिश् चित्रशोचिर् व्रजस्य साता गोमतो दधाति ॥ RV_6,010.04a आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा । RV_6,010.04c अध बहु चित् तम ऊर्म्यायास् तिरः शोचिषा ददृशे पावकः ॥ RV_6,010.05a नू नश् चित्रम् पुरुवाजाभिर् ऊती अग्ने रयिम् मघवद्भ्यश् च धेहि । RV_6,010.05c ये राधसा श्रवसा चात्य् अन्यान् सुवीर्येभिश् चाभि सन्ति जनान् ॥ RV_6,010.06a इमं यज्ञं चनो धा अग्न उशन् यं त आसानो जुहुते हविष्मान् । RV_6,010.06c भरद्वाजेषु दधिषे सुवृक्तिम् अवीर् वाजस्य गध्यस्य सातौ ॥ RV_6,010.07a वि द्वेषांसीनुहि वर्धयेळाम् मदेम शतहिमाः सुवीराः ॥ RV_6,011.01a यजस्व होतर् इषितो यजीयान् अग्ने बाधो मरुतां न प्रयुक्ति । RV_6,011.01c आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥ RV_6,011.02a त्वं होता मन्द्रतमो नो अध्रुग् अन्तर् देवो विदथा मर्त्येषु । RV_6,011.02c पावकया जुह्वा वह्निर् आसाग्ने यजस्व तन्वं तव स्वाम् ॥ RV_6,011.03a धन्या चिद् धि त्वे धिषणा वष्टि प्र devä जन्म गृणते यजध्यै । RV_6,011.03c वेपिष्ठो अङ्गिरसां यद् ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ॥ RV_6,011.04a अदिद्युतत् स्व् अपाको विभावाग्ने यजस्व रोदसी उरूची । RV_6,011.04c आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसम् पञ्च जनाः ॥ RV_6,011.05a वृञ्जे ह यन् नमसा बर्हिर् अग्नाव् अयामि स्रुग् घृतवती सुवृक्तिः । RV_6,011.05c अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥ RV_6,011.06a दशस्या नः पुर्वणीक होतर् देवेभिर् अग्ने अग्निभिर् इधानः । RV_6,011.06c रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥ RV_6,012.01a मध्ये होता दुरोणे बर्हिषो rÃÊ agnis todasya रोदसी यजध्यै । RV_6,012.01c अयं स सूनुः सहस ऋतावा दूरात् सूर्यो न शोचिषा ततान ॥ RV_6,012.02a आ यस्मिन् त्वे स्व् अपाके यजत्र यक्षद् राजन् सर्वतातेव नु द्यौः । RV_6,012.02c त्रिषधस्थस् ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥ RV_6,012.03a तेजिष्ठा यस्यारतिर् वनेरातोदो अध्वन् न वृधसानो अद्यौत् । RV_6,012.03c अद्रोघो न द्रविता चेतति त्मन्न् अमर्त्यो ऽवर्त्र ओषधीषु ॥ RV_6,012.04a सास्माकेभिर् एतरी न शूषैर् अग्नि ष्टवे दम आ जातवेदाः । RV_6,012.04c द्र्वन्नो वन्वन् क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥ RV_6,012.05a अध स्मास्य पनयन्ति भासो वृथा यत् तक्षद् अनुयाति पृथ्वीम् । RV_6,012.05c सद्यो यः स्यन्द्रो विषितो धवीयान् ऋणो न तायुर् अति धन्वा रा॥ RV_6,012.06a स त्वं नो अर्वन् निदाया विश्वेभिर् अग्ने अग्निभिर् इधानः । RV_6,012.06c वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥ RV_6,013.01a त्वद् विश्वा सुभग सौभगान्य् अग्ने वि यन्ति वनिनो न वयाः । RV_6,013.01c श्रुष्टी रयिर् वाजो वृत्रतूर्ये दिवो वृष्टिर् Ŭyo रीतिर् अपाम् ॥ RV_6,013.02a त्वम् भगो न आ हि रत्नम् इषे परिज्मेव क्षयसि दस्मवर्चाः । RV_6,013.02c अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥ RV_6,013.03a स सत्पतिः शवसा हन्ति वृत्रम् अग्ने विप्रो वि पणेर् भर्ति वाजम् । RV_6,013.03c यं त्वम् प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥ RV_6,013.04a यस् ते सूनो सहसो गीर्भिर् उक्थैर् यज्ञैर् मर्तो निशितिं वेद्यान | RV_6,013.04c विश्वं स देव प्रति वारम् अग्ने धत्ते धान्यम् पत्यते वसव्यैः ॥ RV_6,013.05a ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः । RV_6,013.05c कृणोषि यच् छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥ RV_6,013.06a वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः । RV_6,013.06c विश्वाभिर् गीर्भिर् अभि पूर्तिम् अश्याम् मदेम शतहिमाः सुवीराः ॥ RV_6,014.01a अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः । RV_6,014.01c भसन् नु ष प्र पूर्व्य इषं वुरीतावसे ॥ RV_6,014.02a अग्निर् इद् धि प्रचेता अग्निर् वेधस्तम ऋषिः । RV_6,014.02c अग्निं होतारम् ईळते यज्ञेषु मनुषो विशः ॥ RV_6,014.03a नाना ह्य् अग्ने ऽवसे स्पर्धन्ते रायो अर्यः । RV_6,014.03c तूर्वन्तो दस्युम् आयवो व्रतैः सीक्षन्तो अव्रतम् ॥ RV_6,014.04a अग्निर् अप्साम् ऋतीषहं वीरं ददाति सत्पतिम् । RV_6,014.04c यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥ RV_6,014.05a अग्निर् हि विद्मना निदो देवो मर्तम् उरुष्यति । RV_6,014.05c सहावा यस्यावृतो रयिर् वाजेष्व् अवृतः ॥ RV_6,014.06a अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः । RV_6,014.06c वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,015.01a इमम् ऊ षु वो अतिथिम् उषर्बुधं विश्वासां विशाम् पतिम् ऋञ्जसे गिरा । RV_6,015.01c वेतीद् दिवो जनुषा कच् चिद् आ शुचिर् ज्योक् चिद् अत्ति गर्भो यद् अच्युतम् ॥ RV_6,015.02a मित्रं न यं सुधितम् भृगवो दधुर् वनस्पताव् Ŭyam ऊर्ध्वशोचिषम् । RV_6,015.02c स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर् महयसे दिवे-दिवे ॥ RV_6,015.03a स त्वं दक्षस्यावृको वृधो भूर् अर्यः परस्यान्तरस्य तरुषः । RV_6,015.03c रायः सूनो सहसो मर्त्येष्व् आ छर्दिर् यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥ RV_6,015.04a द्युतानं वो अतिथिं स्वर्णरम् अग्निं होतारम् मनुषः स्वध्वरम् । RV_6,015.04c विप्रं न द्युक्षवचसं सुवृक्तिभिर् हव्यवाहम् अरतिं देवम् ऋञ्जसे ॥ RV_6,015.05a पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच उषसो न भानुना । RV_6,015.05c तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥ RV_6,015.06a अग्निम्-अग्निं वः समिधा दुवस्यत प्रियम्-प्रियं वो अतिथिं गृणीषणि । RV_6,015.06c उप वो गीर्भिर् अमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥ RV_6,015.07a समिद्धम् अग्निं समिधा गिरा गृणे शुचिम् पावकम् पुरो अध्वरे ध्रुवम् । RV_6,015.07c विप्रं होतारम् पुरुवारम् अद्रुहं कविं सुम्नैर् ईमहे जातवेदसम् ॥ RV_6,015.08a त्वां दूतम् अग्ने अमृतं युगे-युगे हव्यवाहं दधिरे पायुम् Ŭyam । RV_6,015.08c देवासश् च मर्तासश् च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ RV_6,015.09a विभूषन्न् अग्न उभयां अनु व्रता दूतो देवानां रजसी सम् ईयसे । RV_6,015.09c यत् ते धीतिं सुमतिम् आवृणीमहे ऽध स्मा नस् त्रिवरूथः शिवो भव ॥ RV_6,015.10a तं सुप्रतीकं सुदृशं स्वञ्चम् अविद्वांसो विदुष्टरं सपेम । RV_6,015.10c स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ॥ RV_6,015.11a तम् अग्ने पास्य् उत तम् पिपर्षि यस् त आन कवये शूर धीतिम् । RV_6,015.11c यज्ञस्य वा निशितिं वोदितिं वा तम् इत् पृणक्षि शवसोत राया ॥ RV_6,015.12a त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् । RV_6,015.12c सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ RV_6,015.13a अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः । RV_6,015.13c देवानाम् उत यो मर्त्यानां यजिष्ठः स प्र यजताम् ऋतावा ॥ RV_6,015.14a अग्ने यद् अद्य विशो अध्वरस्य होतः पावकशोचे वेष् ट्वं हि यज्वा । RV_6,015.14c ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य ॥ RV_6,015.15a अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै । RV_6,015.15c अवा नो मघवन् वाजसाताव् अग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,015.16a अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद योनिम् । RV_6,015.16c कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥ RV_6,015.17a इमम् उ त्यम् अथर्ववद् अग्निम् मन्थन्ति वेधसः । RV_6,015.17c यम् अङ्कूयन्तम् आनयन्न् अमूरं श्याव्याभ्यः ॥ RV_6,015.18a जनिष्वा देववीतये सर्वताता स्वस्तये । RV_6,015.18c आ देवान् वक्ष्य् अमृतां ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥ RV_6,015.19a वयम् उ त्वा गृहपते जनानाम् अग्ने अकर्म समिधा बृहन्तम् । RV_6,015.19c अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस् तेजसा सं शिशाधि ॥ RV_6,016.01a त्वम् अग्ने यज्ञानां होता विश्वेषां हितः । RV_6,016.01c देवेभिर् मानुषे जने ॥ RV_6,016.02a स नो मन्द्राभिर् अध्वरे जिह्वाभिर् यजा महः । RV_6,016.02c आ देवान् वक्षि यक्षि च ॥ RV_6,016.03a वेत्था हि वेधो अध्वनः पथश् च deväjasà । RV_6,016.03c अग्ने यज्ञेषु सुक्रतो ॥ RV_6,016.04a त्वाम् ईळे अध द्विता भरतो वाजिभिः शुनम् । RV_6,016.04c ईजे यज्ञेषु यज्ञियम् ॥ RV_6,016.05a त्वम् इमा वार्या पुरु दिवोदासाय सुन्वते । RV_6,016.05c भरद्वाजाय दाशुषे ॥ RV_6,016.06a त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् । RV_6,016.06c शृण्वन् विप्रस्य सुष्टुतिम् ॥ RV_6,016.07a त्वाम् अग्ने स्वाध्यो मर्तासो देववीतये । RV_6,016.07c यज्ञेषु देवम् ईळते ॥ RV_6,016.08a तव प्र यक्षि संदृशम् उत क्रतुं सुदानवः । RV_6,016.08c विश्वे जुषन्त कामिनः ॥ RV_6,016.09a त्वं होता मनुर्हितो वह्निर् आसा विदुष्टरः । RV_6,016.09c अग्ने यक्षि दिवो विशः ॥ RV_6,016.10a अग्न आ याहि वीतये गृणानो हव्यदातये । RV_6,016.10c नि होता सत्सि बर्हिषि ॥ RV_6,016.11a तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि । RV_6,016.11c बृहच् छोचा यविष्ठ्य ॥ RV_6,016.12a स नः पृथु श्रवाय्यम् अच्छा देव विवाससि । RV_6,016.12c बृहद् अग्ने सुवीर्यम् ॥ RV_6,016.13a त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । RV_6,016.13c मूर्ध्नो विश्वस्य वाघतः ॥ RV_6,016.14a तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः । RV_6,016.14c वृत्रहणम् पुरन्दरम् ॥ RV_6,016.15a तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् । RV_6,016.15c धनञ्जयं रणे-रणे ॥ RV_6,016.16a एह्य् ऊ षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः । RV_6,016.16c एभिर् वर्धास इन्दुभिः ॥ RV_6,016.17a यत्र क्व च ते मनो दक्षं दधस उत्तरम् । RV_6,016.17c तत्रा सदः कृणवसे ॥ RV_6,016.18a नहि ते पूर्तम् अक्षिपद् भुवन् नेमानां वसो । RV_6,016.18c अथा दुवो वनवसे ॥ RV_6,016.19a आग्निर् अगामि भारतो वृत्रहा पुरुचेतनः । RV_6,016.19c दिवोदासस्य सत्पतिः ॥ RV_6,016.20a स हि विश्वाति पार्थिवा रयिं दाशन् महित्वना । RV_6,016.20c वन्वन्न् अवातो अस्तृतः ॥ RV_6,016.21a स प्रत्नवन् नवीयसाग्ने द्युम्नेन संयता । RV_6,016.21c बृहत् ततन्थ भानुना ॥ RV_6,016.22a प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया । RV_6,016.22c अर्च गाय च वेधसे ॥ RV_6,016.23a स हि यो मानुषा युगा सीदद् धोता कविक्रतुः । RV_6,016.23c दूतश् च हव्यवाहनः ॥ RV_6,016.24a ता राजाना शुचिव्रतादित्यान् मारुतं गणम् । RV_6,016.24c वसो यक्षीह रोदसी ॥ RV_6,016.25a वस्वी ते अग्ने संदृष्टिर् इषयते मर्त्याय । RV_6,016.25c ऊर्जो नपाद् अमृतस्य ॥ RV_6,016.26a क्रत्वा दा अस्तु श्रेष्ठो ऽद्य त्वा वन्वन् सुरेक्णाः । RV_6,016.26c मर्त आनाश सुवृक्तिम् ॥ RV_6,016.27a ते ते अग्ने त्वोता इषयन्तो विश्वम् आयुः । RV_6,016.27c तरन्तो अर्यो अरातीर् वन्वन्तो अर्यो अरातीः ॥ RV_6,016.28a अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् । RV_6,016.28c अग्निर् नो वनते रयिम् ॥ RV_6,016.29a सुवीरं रयिम् आ भर जातवेदो विचर्षणे । RV_6,016.29c जहि रक्षांसि सुक्रतो ॥ RV_6,016.30a त्वं नः पाह्य् अंहसो जातवेदो अघायतः । RV_6,016.30c रक्षा णो ब्रह्मणस् कवे ॥ RV_6,016.31a यो नो अग्ने दुरेव आ मर्तो वधाय दाशति । RV_6,016.31c तस्मान् नः पाह्य् अंहसः ॥ RV_6,016.32a त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् । RV_6,016.32c मर्तो यो नो जिघांसति ॥ RV_6,016.33a भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य । RV_6,016.33c अग्ने वरेण्यं वसु ॥ RV_6,016.34a अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया । RV_6,016.34c समिद्धः शुक्र आहुतः ॥ RV_6,016.35a गर्भे मातुः पितुष् पिता विदिद्युतानो अक्षरे । RV_6,016.35c सीदन्न् ऋतस्य योनिम् आ ॥ RV_6,016.36a ब्रह्म प्रजावद् आ भर जातवेदो विचर्षणे । RV_6,016.36c अग्ने यद् दीदयद् दिवि ॥ RV_6,016.37a उप त्वा रण्वसंदृशम् प्रयस्वन्तः सहस्कृत । RV_6,016.37c अग्ने ससृज्महे गिरः ॥ RV_6,016.38a उप च्छायाम् इव घृणेर् अगन्म शर्म ते वयम् । RV_6,016.38c अग्ने हिरण्यसंदृशः ॥ RV_6,016.39a य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः । RV_6,016.39c अग्ने पुरो रुरोजिथ ॥ RV_6,016.40a आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति । RV_6,016.40c विशाम् अग्निं स्वध्वरम् ॥ RV_6,016.41a प्र देवं देववीतये भरता वसुवित्तमम् । RV_6,016.41c आ स्वे योनौ नि षीदतु ॥ RV_6,016.42a आ जातं जातवेदसि प्रियं शिशीतातिथिम् । RV_6,016.42c स्योन आ गृहपतिम् ॥ RV_6,016.43a अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । RV_6,016.43c अरं वहन्ति मन्यवे ॥ RV_6,016.44a अच्छा नो याह्य् आ वहाभि प्रयांसि वीतये । RV_6,016.44c आ देवान् सोमपीतये ॥ RV_6,016.45a उद् अग्ने भारत द्युमद् अजस्रेण दविद्युतत् । RV_6,016.45c शोचा वि भाह्य् अजर ॥ RV_6,016.46a वीती यो देवम् मर्तो दुवस्येद् अग्निम् ईळीताध्वरे हविष्मान् । RV_6,016.46c होतारं सत्ययजं रोदस्योर् उत्तानहस्तो नमसा विवासेत् ॥ RV_6,016.47a आ ते अग्न ऋचा हविर् हृदा तष्टम् भरामसि । RV_6,016.47c ते ते भवन्तूक्षण ऋषभासो वशा उत ॥ RV_6,016.48a अग्निं देवासो अग्रियम् इन्धते वृत्रहन्तमम् । RV_6,016.48c येना वसून्य् आभृता तृळ्हा रक्षांसि वाजिना ॥ RV_6,017.01a पिबा सोमम् अभि यम् उग्र तर्द ऊर्वं गव्यम् महि गृणान इन्द्र । RV_6,017.01c वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रम् अमित्रिया शवोभिः ॥ RV_6,017.02a स ईम् पाहि य ऋजीषी तरुत्रो यः शिप्रवान् वृषभो यो मतीनाम् । RV_6,017.02c यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः स इन्द्र चित्रां अभि तृन्धि वाजान् ॥ RV_6,017.03a एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । RV_6,017.03c आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंर् अभि गा इन्द्र तृन्धि ॥ RV_6,017.04a ते त्वा मदा बृहद् इन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् । RV_6,017.04c महाम् अनूनं तवसं विभूतिम् मत्सरासो जर्हृषन्त प्रसाहम् ॥ RV_6,017.05a येभिः सूर्यम् उषसम् मन्दसानो ऽवासयो ऽप दृळ्हानि दर्द्रत् । RV_6,017.05c महाम् अद्रिम् परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस् परि स्वात् ॥ RV_6,017.06a तव क्रत्वा तव तद् दंसनाभिर् आमासु पक्वं शच्या नि दीधः । RV_6,017.06c और्णोर् दुर उस्रियाभ्यो वि दृळ्होद् ऊर्वाद् गा असृजो अङ्गिरस्वान् ॥ RV_6,017.07a पप्राथ क्षाम् महि दंसो व्य् उर्वीम् उप द्याम् ऋष्वो बृहद् इन्द्र स्तभायः । RV_6,017.07c अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥ RV_6,017.08a अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय । RV_6,017.08c अदेवो यद् अभ्य् औहिष्ट देवान् स्वर्षाता वृणत इन्द्रम् अत्र ॥ RV_6,017.09a अध द्यौश् चित् ते अप सा नु वज्राद् द्वितानमद् भियसा स्वस्य मन्योः । RV_6,017.09c अहिं यद् इन्द्रो अभ्य् ओहसानं नि चिद् विश्वायुः शयथे जघान ॥ RV_6,017.10a अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच् छताश्रिम् । RV_6,017.10c निकामम् अरमणसं येन नवन्तम् अहिं सम् पिणग् ऋजीषिन् ॥ RV_6,017.11a वर्धान् यं विश्वे मरुतः सजोषाः पचच् छतम् महिषां इन्द्र तुभ्यम् । RV_6,017.11c पूषा विष्णुस् त्रीणि सरांसि धावन् वृत्रहणम् मदिरम् अंशुम् अस्मै ॥ RV_6,017.12a आ क्षोदो महि वृतं नदीनाम् परिष्ठितम् असृज ऊर्मिम् अपाम् । RV_6,017.12c तासाम् अनु प्रवत इन्द्र पन्थाम् प्रार्दयो नीचीर् अपसः समुद्रम् ॥ RV_6,017.13a एवा ता विश्वा चकृवांसम् इन्द्रम् महाम् उग्रम् अजुर्यं सहोदाम् । RV_6,017.13c सुवीरं त्वा स्वायुधं सुवज्रम् आ ब्रह्म नव्यम् अवसे ववृत्यात् ॥ RV_6,017.14a स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् । RV_6,017.14c भरद्वाजे नृवत इन्द्र सूरीन् दिवि च स्मैधि पार्ये न इन्द्र ॥ RV_6,017.15a अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥ RV_6,018.01a तम् उ ष्टुहि यो अभिभूत्योजा वन्वन्न् अवातः पुरुहूत इन्द्रः । RV_6,018.01c अषाळ्हम् उग्रं सहमानम् आभिर् गीर्भिर् वर्ध वृषभं चर्षणीनाम् ॥ RV_6,018.02a स युध्मः सत्वा खजकृत् समद्वा तुविम्रक्षो नदनुमां ऋजीषी । RV_6,018.02c बृहद्रेणुश् च्यवनो मानुषीणाम् एकः कृष्टीनाम् अभवत् सहावा ॥ RV_6,018.03a त्वं ह नु त्यद् अदमायो दस्यूंर् एकः कृष्टीर् अवनोर् आर्याय । RV_6,018.03c अस्ति स्विन् नु वीर्यं तत् त इन्द्र न स्विद् अस्ति तद् ऋतुथा वि वोचः ॥ RV_6,018.04a सद् इद् धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस् तुरस्य । RV_6,018.04c उग्रम् उग्रस्य तवसस् तवीयो ऽरध्रस्य रध्रतुरो बभूव ॥ RV_6,018.05a तन् नः प्रत्नं सख्यम् अस्तु युष्मे इत्था वदद्भिर् वलम् अङ्गिरोभिः । RV_6,018.05c हन्न् अच्युतच्युद् दस्मेषयन्तम् ऋणोः पुरो वि दुरो अस्य विश्वाः ॥ RV_6,018.06a स हि धीभिर् हव्यो अस्त्य् उग्र ईशानकृन् महति वृत्रतूर्ये । RV_6,018.06c स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत् समत्सु ॥ RV_6,018.07a स मज्मना जनिम मानुषाणाम् अमर्त्येन नाम्नाति प्र सर्स्रे । RV_6,018.07c स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥ RV_6,018.08a स यो न मुहे न मिथू जनो भूत् सुमन्तुनामा चुमुरिं धुनिं च । RV_6,018.08c वृणक् पिप्रुं शम्बरं शुष्णम् इन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ॥ RV_6,018.09a उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथम् इन्द्र तिष्ठ । RV_6,018.09c धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः ॥ RV_6,018.10a अग्निर् न शुष्कं वनम् इन्द्र हेती रक्षो नि धक्ष्य् अशनिर् न भीमा । RV_6,018.10c गम्भीरय ऋष्वया यो रुरोजाध्वानयद् दुरिता दम्भयच् च ॥ RV_6,018.11a आ सहस्रम् पथिभिर् इन्द्र राया तुविद्युम्न तुविवाजेभिर् अर्वाक् । RV_6,018.11c याहि सूनो सहसो यस्य नू चिद् अदेव ईशे पुरुहूत योतोः ॥ RV_6,018.12a प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर् दिवो ररप्शे महिमा पृथिव्याः । RV_6,018.12c नास्य शत्रुर् न प्रतिमानम् अस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥ RV_6,018.13a प्र तत् ते अद्या करणं कृतम् भूत् कुत्सं यद् आयुम् अतिथिग्वम् अस्मै । RV_6,018.13c पुरू सहस्रा नि शिशा अभि क्षाम् उत् तूर्वयाणं धृषता निनेथ ॥ RV_6,018.14a अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं कवीनाम् । RV_6,018.14c करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥ RV_6,018.15a अनु द्यावापृथिवी तत् त ओजो ऽमर्त्या जिहत इन्द्र देवाः । RV_6,018.15c कृष्वा कृत्नो अकृतं यत् ते अस्त्य् उक्थं नवीयो जनयस्व यज्ञैः ॥ RV_6,019.01a महां इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । RV_6,019.01c अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥ RV_6,019.02a इन्द्रम् एव धिषणा सातये धाद् बृहन्तम् ऋष्वम् अजरं युवानम् । RV_6,019.02c अषाळ्हेन शवसा शूशुवांसं सद्यश् चिद् यो वावृधे असामि ॥ RV_6,019.03a पृथू करस्ना बहुला गभस्ती अस्मद्र्यक् सम् मिमीहि श्रवांसि । RV_6,019.03c यूथेव पश्वः पशुपा दमूना अस्मां इन्द्राभ्य् आ ववृत्स्वाजौ ॥ RV_6,019.04a तं व इन्द्रं चतिनम् अस्य शाकैर् इह नूनं वाजयन्तो हुवेम । RV_6,019.04c यथा चित् पूर्वे जरितार आसुर् अनेद्या अनवद्या अरिष्टाः ॥ RV_6,019.05a धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः । RV_6,019.05c सं जग्मिरे पथ्या रायो अस्मिन् समुद्रे न सिन्धवो यादमानाः ॥ RV_6,019.06a शविष्ठं न आ भर शूर शव ओजिष्ठम् ओजो अभिभूत उग्रम् । RV_6,019.06c विश्वा द्युम्ना वृष्ण्या मानुषाणाम् अस्मभ्यं दा हरिवो मादयध्यै ॥ RV_6,019.07a यस् ते मदः p­tanëÃÊ अमृध्र इन्द्र तं न आ भर शूशुवांसम् । RV_6,019.07c येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस् त्वोताः ॥ RV_6,019.08a आ नो भर वृषणं शुष्मम् इन्द्र धनस्पृतं शूशुवांसं सुदक्षम् । RV_6,019.08c येन वंसाम पृतनासु शत्रून् तवोतिभिर् उत जामींर् अजामीन् ॥ RV_6,019.09a आ ते शुष्मो वृषभ एतु पश्चाद् ओत्तराद् अधराद् आ पुरस्तात् । RV_6,019.09c आ विश्वतो अभि सम् एत्व् अर्वाङ् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥ RV_6,019.10a नृवत् त इन्द्र नृतमाभिर् ऊती वंसीमहि वामं श्रोमतेभिः । RV_6,019.10c ईक्षे हि वस्व उभयस्य राजन् धा रत्नम् महि स्थूरम् बृहन्तम् ॥ RV_6,019.11a मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् । RV_6,019.11c विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥ RV_6,019.12a जनं वज्रिन् महि चिन् मन्यमानम् एभ्यो नृभ्यो रन्धया येष्व् अस्मि । RV_6,019.12c अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्व् अप्सु ॥ RV_6,019.13a वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोर् उत्तर इत् स्याम । RV_6,019.13c घ्नन्तो वृत्राण्य् उभयानि शूर राया मदेम बृहता त्वोताः ॥ RV_6,020.01a द्यौर् न य इन्द्राभि भूमार्यस् तस्थौ रयिः शवसा पृत्सु जनान् । RV_6,020.01c तं नः सहस्रभरम् उर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥ RV_6,020.02a दिवो न तुभ्यम् अन्व् इन्द्र सत्रासुर्यं देवेभिर् धायि विश्वम् । RV_6,020.02c अहिं यद् वृत्रम् अपो वव्रिवांसं हन्न् ऋजीषिन् विष्णुना सचानः ॥ RV_6,020.03a तूर्वन्न् ओजीयान् तवसस् तवीयान् कृतब्रह्मेन्द्रो वृद्धमहाः । RV_6,020.03c राजाभवन् मधुनः सोम्यस्य विश्वासां यत् पुरां दर्त्नुम् आवत् ॥ RV_6,020.04a शतैर् अपद्रन् पणय इन्द्रात्र दशोणये कवये ऽर्कसातौ । RV_6,020.04c वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत् किं चन प्र ॥ RV_6,020.05a महो द्रुहो अप विश्वायु धायि वज्रस्य यत् पतने पादि शुष्णः । RV_6,020.05c उरु ष सरथं सारथये कर् इन्द्रः कुत्साय सूर्यस्य सातौ ॥ RV_6,020.06a प्र श्येनो न मदिरम् अंशुम् अस्मै शिरो दासस्य नमुचेर् मथायन् । RV_6,020.06c प्रावन् नमीं साप्यं ससन्तम् पृणग् राया सम् इषा सं स्वस्ति ॥ RV_6,020.07a वि पिप्रोर् अहिमायस्य दृळ्हाः पुरो वज्रिञ् छवसा न दर्दः । RV_6,020.07c सुदामन् तद् रेक्णो अप्रमृष्यम् ऋजिश्वने दात्रं दाशुषे दाः ॥ RV_6,020.08a स वेतसुं दशमायं दशोणिं तूतुजिम् इन्द्रः स्वभिष्टिसुम्नः । RV_6,020.08c आ तुग्रं शश्वद् इभं द्योतनाय मातुर् न सीम् उप सृजा इयध्यै ॥ RV_6,020.09a स ईं स्पृधो वनते अप्रतीतो बिभ्रद् वज्रं वृत्रहणं गभस्तौ । RV_6,020.09c तिष्ठद् धरी अध्य् अस्तेव गर्ते वचोयुजा वहत इन्द्रम् ऋष्वम् ॥ RV_6,020.10a सनेम ते ऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः । RV_6,020.10c सप्त यत् पुरः शर्म शारदीर् दर्द् धन् दासीः पुरुकुत्साय शिक्षन् ॥ RV_6,020.11a त्वं वृध इन्द्र पूर्व्यो भूर् वरिवस्यन्न् उशने काव्याय । RV_6,020.11c परा नववास्त्वम् अनुदेयम् महे पित्रे ददाथ स्वं नपातम् ॥ RV_6,020.12a त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः । RV_6,020.12c प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥ RV_6,020.13a तव ह त्यद् इन्द्र विश्वम् आजौ सस्तो धुनीचुमुरी या ह सिष्वप् । RV_6,020.13c दीदयद् इत् तुभ्यं सोमेभिः सुन्वन् दभीतिर् इध्मभृतिः पक्थ्य् अर्कैः ॥ RV_6,021.01a इमा उ त्वा पुरुतमस्य कारोर् हव्यं वीर हव्या हवन्ते । RV_6,021.01c धियो रथेष्ठाम् अजरं नवीयो रयिर् विभूतिर् ईयते वचस्या ॥ RV_6,021.02a तम् उ स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर् यज्ञवृद्धम् । RV_6,021.02c यस्य दिवम् अति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥ RV_6,021.03a स इत् तमो ऽवयुनं ततन्वत् सूर्येण वयुनवच् चकार । RV_6,021.03c कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥ RV_6,021.04a यस् ता चकार स कुह स्विद् इन्द्रः कम् आ जनं चरति कासु विक्षु । RV_6,021.04c कस् ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥ RV_6,021.05a इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत् सखायः । RV_6,021.05c ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥ RV_6,021.06a तम् पृच्छन्तो ऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः । RV_6,021.06c अर्चामसि वीर ब्रह्मवाहो याद् एव विद्म तात् त्वा महान्तम् ॥ RV_6,021.07a अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानम् अभि तत् सु तिष्ठ । RV_6,021.07c तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥ RV_6,021.08a स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः । RV_6,021.08c त्वं ह्य् आपिः प्रदिवि पितॄणां शश्वद् बभूथ सुहव एष्टौ ॥ RV_6,021.09a प्रोतये वरुणम् मित्रम् इन्द्रम् मरुतः कृष्वावसे नो अद्य । RV_6,021.09c प्र पूषणं विष्णुम् अग्निम् पुरन्धिं सवितारम् ओषधीः पर्वतांश् च ॥ RV_6,021.10a इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्य् अर्चन्त्य् अर्कैः । RV_6,021.10c श्रुधी हवम् आ हुवतो हुवानो न त्वावां अन्यो अमृत त्वद् अस्ति ॥ RV_6,021.11a नू म आ वाचम् उप याहि विद्वान् विश्वेभिः सूनो सहसो यजत्रैः । RV_6,021.11c ये अग्निजिह्वा ऋतसाप आसुर् ये मनुं चक्रुर् उपरं दसाय ॥ RV_6,021.12a स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद् विदानः । RV_6,021.12c ये अश्रमास उरवो वहिष्ठास् तेभिर् न इन्द्राभि वक्षि वाजम् ॥ RV_6,022.01a य एक इद् धव्यश् चर्षणीनाम् इन्द्रं तं गीर्भिर् अभ्य् अर्च आभिः । RV_6,022.01c यः पत्यते वृषभो वृष्ण्यावान् सत्यः सत्वा पुरुमायः सहस्वान् ॥ RV_6,022.02a तम् उ नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । RV_6,022.02c नक्षद्दाभं ततुरिम् पर्वतेष्ठाम् अद्रोघवाचम् मतिभिः शविष्ठम् ॥ RV_6,022.03a तम् ईमह इन्द्रम् अस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । RV_6,022.03c यो अस्कृधोयुर् अजरः स्वर्वान् तम् आ भर हरिवो मादयध्यै ॥ RV_6,022.04a तन् नो वि वोचो यदि ते पुरा चिज् जरितार आनशुः सुम्नम् इन्द्र । RV_6,022.04c कस् ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो ऽसुरघ्नः ॥ RV_6,022.05a तम् पृच्छन्ती वज्रहस्तं रथेष्ठाम् इन्द्रं वेपी वक्वरी यस्य नू गीः । RV_6,022.05c तुविग्राभं तुविकूर्मिं रभोदां गातुम् इषे नक्षते तुम्रम् अच्छ ॥ RV_6,022.06a अया ह त्यम् मायया वावृधानम् मनोजुवा स्वतवः पर्वतेन । RV_6,022.06c अच्युता चिद् वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥ RV_6,022.07a तं वो धिया नव्यस्या शविष्ठम् प्रत्नम् प्रत्नवत् परितंसयध्यै । RV_6,022.07c स नो वक्षद् अनिमानः सुवह्मेन्द्रो विश्वान्य् अति दुर्गहाणि ॥ RV_6,022.08a आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयो ऽन्तरिक्षा । RV_6,022.08c तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षाम् अपश् च ॥ RV_6,022.09a भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस् त्वेषसंदृक् । RV_6,022.09c धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥ RV_6,022.10a आ संयतम् इन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीम् अमृध्राम् । RV_6,022.10c यया दासान्य् आर्याणि वृत्रा करो वज्रिन् सुतुका नाहुषाणि ॥ RV_6,022.11a स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिर् आ गहि प्रयज्यो । RV_6,022.11c न या अदेवो वरते न देव आभिर् याहि तूयम् आ मद्र्यद्रिक् ॥ RV_6,023.01a सुत इत् त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे । RV_6,023.01c यद् वा युक्ताभ्याम् मघवन् हरिभ्याम् बिभ्रद् वज्रम् बाह्वोर् इन्द्र यासि ॥ RV_6,023.02a यद् वा दिवि पार्ये सुष्विम् इन्द्र वृत्रहत्ये ऽवसि शूरसातौ । RV_6,023.02c यद् वा दक्षस्य बिभ्युषो अबिभ्यद् अरन्धयः शर्धत इन्द्र दस्यून् ॥ RV_6,023.03a पाता सुतम् इन्द्रो अस्तु सोमम् प्रणेनीर् उग्रो जरितारम् ऊती । RV_6,023.03c कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥ RV_6,023.04a गन्तेयान्ति सवना हरिभ्याम् बभ्रिर् वज्रम् पपिः सोमं ददिर् गाः । RV_6,023.04c कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत स्तोमवाहाः ॥ RV_6,023.05a अस्मै वयं यद् वावान तद् विविष्म इन्द्राय यो नः प्रदिवो अपस् कः । RV_6,023.05c सुते सोमे स्तुमसि शंसद् उक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥ RV_6,023.06a ब्रह्माणि हि चकृषे वर्धनानि तावत् त इन्द्र मतिभिर् विविष्मः । RV_6,023.06c सुते सोमे सुतपाः शन्तमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ॥ RV_6,023.07a स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकम् इन्द्र । RV_6,023.07c एदम् बर्हिर् यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ॥ RV_6,023.08a स मन्दस्वा ह्य् अनु जोषम् उग्र प्र त्वा यज्ञास इमे अश्नुवन्तु । RV_6,023.08c प्रेमे हवासः पुरुहूतम् अस्मे आ त्वेयं धीर् अवस इन्द्र यम्याः ॥ RV_6,023.09a तं वः सखायः सं यथा सुतेषु सोमेभिर् ईम् पृणता भोजम् इन्द्रम् । RV_6,023.09c कुवित् तस्मा असति नो भराय न सुष्विम् इन्द्रो ऽवसे मृधाति ॥ RV_6,023.10a एवेद् इन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयद् इन् मघोनः । RV_6,023.10c असद् यथा जरित्र उत सूरिर् इन्द्रो रायो विश्ववारस्य दाता ॥ RV_6,024.01a वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी । RV_6,024.01c अर्चत्र्यो मघवा नृभ्य उक्थैर् द्युक्षो राजा गिराम् अक्षितोतिः ॥ RV_6,024.02a ततुरिर् वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः । RV_6,024.02c वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ॥ RV_6,024.03a अक्षो न चक्र्योः शूर बृहन् प्र ते मह्ना रिरिचे रोदस्योः । RV_6,024.03c वृक्षस्य नु ते पुरुहूत वया व्य् ऊतयो रुरुहुर् इन्द्र पूर्वीः ॥ RV_6,024.04a शचीवतस् ते पुरुशाक शाका गवाम् इव स्रुतयः संचरणीः । RV_6,024.04c वत्सानां न तन्तयस् त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥ RV_6,024.05a अन्यद् अद्य कर्वरम् अन्यद् उ श्वो ऽसच् च सन् मुहुर् आचक्रिर् इन्द्रः । RV_6,024.05c मित्रो नो अत्र वरुणश् च पूषार्यो वशस्य पर्येतास्ति ॥ RV_6,024.06a वि त्वद् आपो न पर्वतस्य पृष्ठाद् उक्थेभिर् इन्द्रानयन्त यज्ञैः । RV_6,024.06c तं त्वाभिः सुष्टुतिभिर् वाजयन्त आजिं न जग्मुर् गिर्वाहो अश्वाः ॥ RV_6,024.07a न यं जरन्ति शरदो न मासा न द्याव इन्द्रम् अवकर्शयन्ति । RV_6,024.07c वृद्धस्य चिद् वर्धताम् अस्य तनू स्तोमेभिर् उक्थैश् च शस्यमाना ॥ RV_6,024.08a न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् । RV_6,024.08c अज्रा इन्द्रस्य गिरयश् चिद् ऋष्वा गम्भीरे चिद् भवति गाधम् अस्मै ॥ RV_6,024.09a गम्भीरेण न उरुणामत्रिन् प्रेषो यन्धि सुतपावन् वाजान् । RV_6,024.09c स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्न् अक्तोर् व्युष्टौ परितक्म्यायाम् ॥ RV_6,024.10a सचस्व नायम् अवसे अभीक इतो वा तम् इन्द्र पाहि रिषः । RV_6,024.10c अमा चैनम् अरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥ RV_6,025.01a या त ऊतिर् अवमा या परमा या मध्यमेन्द्र शुष्मिन्न् अस्ति । RV_6,025.01c ताभिर् ऊ षु वृत्रहत्ये ऽवीर् न एभिश् च वाजैर् महान् न उग्र ॥ RV_6,025.02a आभि स्पृधो मिथतीर् अरिषण्यन्न् अमित्रस्य व्यथया मन्युम् इन्द्र । RV_6,025.02c आभिर् विश्वा अभियुजो विषूचीर् आर्याय विशो ऽव तारीर् दासीः ॥ RV_6,025.03a इन्द्र जामय उत ये ऽजामयो ऽर्वाचीनासो वनुषो युयुज्रे । RV_6,025.03c त्वम् एषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥ RV_6,025.04a शूरो वा शूरं वनते शरीरैस् तनूरुचा तरुषि यत् कृण्वैते । RV_6,025.04c तोके वा गोषु तनये यद् अप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥ RV_6,025.05a नहि त्वा शूरो न तुरो न धृष्णुर् न त्वा योधो मन्यमानो युयोध । RV_6,025.05c इन्द्र नकिष् ट्वा प्रत्य् अस्त्य् एषां विश्वा जातान्य् अभ्य् असि तानि ॥ RV_6,025.06a स पत्यत उभयोर् नृम्णम् अयोर् यदी वेधसः समिथे हवन्ते । RV_6,025.06c वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥ RV_6,025.07a अध स्मा ते चर्षणयो यद् एजान् इन्द्र त्रातोत भवा वरूता । RV_6,025.07c अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥ RV_6,025.08a अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । RV_6,025.08c अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ॥ RV_6,025.09a एवा न स्पृधः सम् अजा समत्स्व् इन्द्र रारन्धि मिथतीर् अदेवीः । RV_6,025.09c विद्याम वस्तोर् अवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ॥ RV_6,026.01a श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः । RV_6,026.01c सं यद् विशो ऽयन्त शूरसाता उग्रं नो ऽवः पार्ये अहन् दाः ॥ RV_6,026.02a त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ । RV_6,026.02c त्वां वृत्रेष्व् इन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥ RV_6,026.03a त्वं कविं चोदयो ऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् । RV_6,026.03c त्वं शिरो अमर्मणः पराहन्न् अतिथिग्वाय शंस्यं करिष्यन् ॥ RV_6,026.04a त्वं रथम् प्र भरो योधम् ऋष्वम् आवो युध्यन्तं वृषभं दशद्युम् । RV_6,026.04c त्वं तुग्रं वेतसवे सचाहन् त्वं तुजिं गृणन्तम् इन्द्र तूतोः ॥ RV_6,026.05a त्वं तद् उक्थम् इन्द्र बर्हणा कः प्र यच् छता सहस्रा शूर दर्षि । RV_6,026.05c अव गिरेर् दासं शम्बरं हन् प्रावो दिवोदासं चित्राभिर् ऊती ॥ RV_6,026.06a त्वं श्रद्धाभिर् मन्दसानः सोमैर् दभीतये चुमुरिम् इन्द्र सिष्वप् । RV_6,026.06c त्वं रजिम् पिठीनसे दशस्यन् षष्टिं सहस्रा शच्या सचाहन् ॥ RV_6,026.07a अहं चन तत् सूरिभिर् आनश्यां तव ज्याय इन्द्र सुम्नम् ओजः । RV_6,026.07c त्वया यत् स्तवन्ते सधवीर वीरास् त्रिवरूथेन नहुषा शविष्ठ ॥ RV_6,026.08a वयं ते अस्याम् इन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः । RV_6,026.08c प्रातर्दनिः क्षत्रश्रीर् अस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ॥ RV_6,027.01a किम् अस्य मदे किम् v अस्य पीताव् इन्द्रः किम् अस्य सख्ये चकार । RV_6,027.01c रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किम् उ नूतनासः ॥ RV_6,027.02a सद् अस्य मदे सद् v अस्य पीताव् इन्द्रः सद् अस्य सख्ये चकार । RV_6,027.02c रणा वा ये निषदि सत् ते अस्य पुरा विविद्रे सद् उ नूतनासः ॥ RV_6,027.03a नहि नु ते महिमनः समस्य न मघवन् मघवत्त्वस्य विद्म । RV_6,027.03c न राधसो-राधसो नूतनस्येन्द्र नकिर् ददृश इन्द्रियं ते ॥ RV_6,027.04a एतत् त्यत् त इन्द्रियम् अचेति येनावधीर् वरशिखस्य शेषः । RV_6,027.04c वज्रस्य यत् ते निहतस्य शुष्मात् स्वनाच् चिद् इन्द्र परमो ददार ॥ RV_6,027.05a वधीद् इन्द्रो वरशिखस्य शेषो ऽभ्यावर्तिने चायमानाय शिक्षन् । RV_6,027.05c वृचीवतो यद् धरियूपीयायां हन् पूर्वे अर्धे भियसापरो दर्त् ॥ RV_6,027.06a त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्याम् पुरुहूत श्रवस्या । RV_6,027.06c वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्य् आयन् ॥ RV_6,027.07a यस्य गावाव् अरुषा सूयवस्यू अन्तर् ऊ षु चरतो रेरिहाणा । RV_6,027.07c स सृञ्जयाय तुर्वशम् परादाद् वृचीवतो दैववाताय शिक्षन् ॥ RV_6,027.08a द्वयां अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्रा। RV_6,027.08c अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥ RV_6,028.01a आ गावो अग्मन्न् उत भद्रम् अक्रन् सीदन्तु गोष्ठे रणयन्त्व् अस्मे । RV_6,028.01c प्रजावतीः पुरुरूपा इह स्युर् इन्द्राय पूर्वीर् उषसो दुहानाः ॥ RV_6,028.02a इन्द्रो यज्वने पृणते च शिक्षत्य् उपेद् ददाति न स्वम् मुषायति । RV_6,028.02c भूयो-भूयो रयिम् इद् अस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥ RV_6,028.03a न ता नशन्ति न दभाति तस्करो नासाम् आमित्रो व्यथिर् आ दधर्षति । RV_6,028.03c देवांश् च याभिर् यजते ददाति च ज्योग् इत् ताभिः सचते गोपतिः सह ॥ RV_6,028.04a न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रम् उप यन्ति ता अभि । RV_6,028.04c उरुगायम् अभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥ RV_6,028.05a गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः । RV_6,028.05c इमा या गावः स जनास इन्द्र इच्छामीद् धृदा मनसा चिद् इन्द्रम् ॥ RV_6,028.06a यूयं गावो मेदयथा कृशं चिद् अश्रीरं चित् कृणुथा सुप्रतीकम् । RV_6,028.06c भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु ॥ RV_6,028.07a प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । RV_6,028.07c मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥ RV_6,028.08a उपेदम् उपपर्चनम् आसु गोषूप पृच्यताम् । RV_6,028.08c उप ऋषभस्य रेतस्य् उपेन्द्र तव वीर्ये ॥ RV_6,029.01a इन्द्रं वो नरः सख्याय सेपुर् महो यन्तः सुमतये चकानाः । RV_6,029.01c महो हि दाता वज्रहस्तो अस्ति महाम् उ रण्वम् अवसे यजध्वम् ॥ RV_6,029.02a आ यस्मिन् हस्ते नर्या मिमिक्षुर् आ रथे हिरण्यये रथेष्ठाः । RV_6,029.02c आ रश्मयो गभस्त्यो स्थूरयोर् आध्वन्न् अश्वासो वृषणो युजानाः ॥ RV_6,029.03a श्रिये ते पादा दुव आ मिमिक्षुर् धृष्णुर् वज्री शवसा दक्षिणावान् । RV_6,029.03c वसानो अत्कं सुरभिं दृशे कं स्वर् ण नृतव् इषिरो बभूथ ॥ RV_6,029.04a स सोम आमिश्लतमः सुतो भूद् यस्मिन् पक्तिः पच्यते सन्ति धानाः । RV_6,029.04c इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ॥ RV_6,029.05a न ते अन्तः शवसो धाय्य् अस्य वि तु बाबधे रोदसी महित्वा । RV_6,029.05c आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ॥ RV_6,029.06a एवेद् इन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा । RV_6,029.06c एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ॥ RV_6,030.01a भूय इद् वावृधे वीर्यायं एको अजुर्यो दयते वसूनि । RV_6,030.01c प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धम् इद् अस्य प्रति रोदसी उभे ॥ RV_6,030.02a अधा मन्ये बृहद् असुर्यम् अस्य यानि दाधार नकिर् आ मिनाति । RV_6,030.02c दिवे-दिवे सूर्यो दर्शतो भूद् वि सद्मान्य् उर्विया सुक्रतुर् धात् ॥ RV_6,030.03a अद्या चिन् नू चित् तद् अपो नदीनां यद् आभ्यो अरदो गातुम् इन्द्र । RV_6,030.03c नि पर्वता अद्मसदो न सेदुस् त्वया दृळ्हानि सुक्रतो रजांसि ॥ RV_6,030.04a सत्यम् इत् तन् न त्वावां अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् । RV_6,030.04c अहन्न् अहिम् परिशयानम् अर्णो ऽवासृजो अपो अच्छा समुद्रम् ॥ RV_6,030.05a त्वम् अपो वि दुरो विषूचीर् इन्द्र दृळ्हम् अरुजः पर्वतस्य । RV_6,030.05c राजाभवो जगतश् चर्षणीनां साकं सूर्यं जनयन् द्याम् उषासम् ॥ RV_6,031.01a अभूर् एको रयिपते रयीणाम् आ हस्तयोर् अधिथा इन्द्र कृष्टीः । RV_6,031.01c वि तोके अप्सु तनये च सूरे ऽवोचन्त चर्षणयो विवाचः ॥ RV_6,031.02a त्वद् भियेन्द्र पार्थिवानि विश्वाच्युता चिच् च्यावयन्ते रजांसि । RV_6,031.02c द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हम् भयते अज्मन्न् आ ते ॥ RV_6,031.03a त्वं कुत्सेनाभि शुष्णम् इन्द्राशुषं युध्य कुयवं गविष्टौ । RV_6,031.03c दश प्रपित्वे अध सूर्यस्य मुषायश् चक्रम् अविवे रपांसि ॥ RV_6,031.04a त्वं शतान्य् अव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः । RV_6,031.04c अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥ RV_6,031.05a स सत्यसत्वन् महते रणाय रथम् आ तिष्ठ तुविनृम्ण भीमम् । RV_6,031.05c याहि प्रपथिन्न् अवसोप मद्रिक् प्र च श्रुत श्रावय चर्षणिभ्यः ॥ RV_6,032.01a अपूर्व्या पुरुतमान्य् अस्मै महे वीराय तवसे तुराय । RV_6,032.01c विरप्शिने वज्रिणे शन्तमानि वचांस्य् आसा स्थविराय तक्षम् ॥ RV_6,032.02a स मातरा सूर्येणा कवीनाम् अवासयद् रुजद् अद्रिं गृणानः । RV_6,032.02c स्वाधीभिर् ऋक्वभिर् वावशान उद् उस्रियाणाम् असृजन् निदानम् ॥ RV_6,032.03a स वह्निभिर् ऋक्वभिर् गोषु शश्वन् मितज्ञुभिः पुरुकृत्वा जिगाय । RV_6,032.03c पुरः पुरोहा सखिभिः सखीयन् दृळ्हा रुरोज कविभिः कविः सन् ॥ RV_6,032.04a स नीव्याभिर् जरितारम् अच्छा महो वाजेभिर् महद्भिश् च शुष्मैः । RV_6,032.04c पुरुवीराभिर् वृषभ क्षितीनाम् आ गिर्वणः सुविताय प्र याहि ॥ RV_6,032.05a स सर्गेण शवसा तक्तो अत्यैर् अप इन्द्रो दक्षिणतस् turëà। RV_6,032.05c इत्था सृजाना अनपावृद् अर्थं दिवे-दिवे विविषुर् अप्रमृष्यम् ॥ RV_6,033.01a य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन् स्वभिष्टिर् दास्वान् । RV_6,033.01c सौवश्व्यं यो वनवत् स्वश्वो वृत्रा समत्सु सासहद् अमित्रान् ॥ RV_6,033.02a त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ । RV_6,033.02c त्वं विप्रेभिर् वि पणींर् अशायस् त्वोत इत् सनिता वाजम् अर्वा ॥ RV_6,033.03a त्वं तां इन्द्रोभयां अमित्रान् दासा वृत्राण्य् आर्या च शूर । RV_6,033.03c वधीर् वनेव सुधितेभिर् अत्कैर् आ पृत्सु दर्षि नृणां नृतम ॥ RV_6,033.04a स त्वं न इन्द्राकवाभिर् ऊती सखा विश्वायुर् अविता वृधे भूः । RV_6,033.04c स्वर्षाता यद् ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥ RV_6,033.05a नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ । RV_6,033.05c इत्था गृणन्तो महिनस्य शर्मन् दिवि ष्याम पार्ये गोषतमाः ॥ RV_6,034.01a सं च त्वे जग्मुर् गिर इन्द्र पूर्वीर् वि च त्वद् यन्ति विभ्वो मनीषाः । RV_6,034.01c पुरा नूनं च स्तुतय ऋषीणाम् पस्पृध्र इन्द्रे अध्य् उक्थार्का ॥ RV_6,034.02a पुरुहूतो यः पुरुगूर्त ऋभ्वां एकः पुरुप्रशस्तो अस्ति यज्ञैः । RV_6,034.02c रथो न महे शवसे युजानो ऽस्माभिर् इन्द्रो अनुमाद्यो भूत् ॥ RV_6,034.03a न यं हिंसन्ति धीतयो न वाणीर् इन्द्रं नक्षन्तीद् अभि वर्धयन्तीः । RV_6,034.03c यदि स्तोतारः शतं यत् सहस्रं गृणन्ति गिर्वणसं शं तद् अस्मै ॥ RV_6,034.04a अस्मा एतद् दिव्य् अर्चेव मासा मिमिक्ष इन्द्रे न्य् अयामि सोमः । RV_6,034.04c जनं न धन्वन्न् अभि सं यद् आपः सत्रा वावृधुर् हवनानि यज्ञैः ॥ RV_6,034.05a अस्मा एतन् मह्य् आङ्गूषम् अस्मा इन्द्राय स्तोत्रम् मतिभिर् अवाचि । RV_6,034.05c असद् यथा महति वृत्रतूर्य इन्द्रो विश्वायुर् अविता वृधश् च ॥ RV_6,035.01a कदा भुवन् रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः । RV_6,035.01c कदा स्तोमं वासयो ऽस्य राया कदा धियः करसि वाजरत्नाः ॥ RV_6,035.02a कर्हि स्वित् तद् इन्द्र यन् नृभिर् नॄन् वीरैर् वीरान् नीळयासे जयाजीन् । RV_6,035.02c त्रिधातु गा अधि जयासि गोष्व् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥ RV_6,035.03a कर्हि स्वित् तद् इन्द्र यज् जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ । RV_6,035.03c कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥ RV_6,035.04a स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः । RV_6,035.04c पीपिहीषः सुदुघाम् इन्द्र धेनुम् भरद्वाजेषु सुरुचो रुरुच्याः ॥ RV_6,035.05a तम् आ नूनं वृजनम् अन्यथा चिच् छूरो यच् छक्र वि दुरो गृणीषे । RV_6,035.05c मा निर् अरं शुक्रदुघस्य धेनोर् आङ्गिरसान् ब्रह्मणा विप्र जिन्व ॥ RV_6,036.01a सत्रा मदासस् तव विश्वजन्याः सत्रा रायो ऽध ये पार्थिवासः । RV_6,036.01c सत्रा वाजानाम् अभवो विभक्ता यद् देवेषु धारयथा असुर्यम् ॥ RV_6,036.02a अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय । RV_6,036.02c स्यूमगृभे दुधये ऽर्वते च क्रतुं वृञ्जन्त्य् अपि वृत्रहत्ये ॥ RV_6,036.03a तं सध्रीचीर् ऊतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुर् इन्द्रम् । RV_6,036.03c समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति ॥ RV_6,036.04a स रायस् खाम् उप सृजा गृणानः पुरुश्चन्द्रस्य त्वम् इन्द्र वस्वः । RV_6,036.04c पतिर् बभूथासमो जनानाम् एको विश्वस्य भुवनस्य राजा ॥ RV_6,036.05a स तु श्रुधि श्रुत्या यो दुवोयुर् द्यौर् न भूमाभि रायो अर्यः । RV_6,036.05c असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ॥ RV_6,037.01a अर्वाग् रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु । RV_6,037.01c कीरिश् चिद् धि त्वा हवते स्वर्वान् ऋधीमहि सधमादस् ते अद्य ॥ RV_6,037.02a प्रो द्रोणे हरयः कर्माग्मन् पुनानास ऋज्यन्तो अभूवन् । RV_6,037.02c इन्द्रो नो अस्य पूर्व्यः पपीयाद् द्युक्षो मदस्य सोम्यस्य राजा ॥ RV_6,037.03a आसस्राणासः शवसानम् अच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः । RV_6,037.03c अभि श्रव ऋज्यन्तो वहेयुर् नू चिन् नु वायोर् अमृतं वि दस्येत् ॥ RV_6,037.04a वरिष्ठो अस्य दक्षिणाम् इयर्तीन्द्रो मघोनां तुविकूर्मितमः । RV_6,037.04c यया वज्रिवः परियास्य् अंहो मघा च धृष्णो दयसे वि सूरीन् ॥ RV_6,037.05a इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर् वर्धतां वृद्धमहाः । RV_6,037.05c इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥ RV_6,038.01a अपाद् इत उद् उ नश् चित्रतमो महीम् भर्षद् द्युमतीम् इन्द्रहूतिम् । RV_6,038.01c पन्यसीं धीतिं दैव्यस्य यामञ् जनस्य रातिं वनते सुदानुः ॥ RV_6,038.02a दूराच् चिद् आ वसतो अस्य कर्णा घोषाद् इन्द्रस्य तन्यति ब्रुवाणः । RV_6,038.02c एयम् एनं देवहूतिर् ववृत्यान् मद्र्यग् इन्द्रम् इयम् ऋच्यमाना ॥ RV_6,038.03a तं वो धिया परमया पुराजाम् अजरम् इन्द्रम् अभ्य् अनूष्य् अर्कैः । RV_6,038.03c ब्रह्मा च गिरो दधिरे सम् अस्मिन् महांश् च स्तोमो अधि वर्धद् इन्द्रे ॥ RV_6,038.04a वर्धाद् यं यज्ञ उत सोम इन्द्रं वर्धाद् ब्रह्म गिर उक्था च मन्म । RV_6,038.04c वर्धाहैनम् उषसो यामन्न् अक्तोर् वर्धान् मासाः शरदो द्याव इन्द्रम् ॥ RV_6,038.05a एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय । RV_6,038.05c महाम् उग्रम् अवसे विप्र नूनम् आ विवासेम वृत्रतूर्येषु ॥ RV_6,039.01a मन्द्रस्य कवेर् दिव्यस्य वह्नेर् विप्रमन्मनो वचनस्य मध्वः । RV_6,039.01c अपा नस् तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥ RV_6,039.02a अयम् उशानः पर्य् अद्रिम् उस्रा ऋतधीतिभिर् ऋतयुग् युजानः । RV_6,039.02c रुजद् अरुग्णं वि वलस्य सानुम् पणींर् वचोभिर् अभि योधद् इन्द्रः ॥ RV_6,039.03a अयं द्योतयद् अद्युतो व्य् अक्तून् दोषा वस्तोः शरद इन्दुर् इन्द्र । RV_6,039.03c इमं केतुम् अदधुर् नू चिद् अह्नां शुचिजन्मन उषसश् चकार ॥ RV_6,039.04a अयं रोचयद् अरुचो रुचानो ऽयं वासयद् व्य् ऋतेन पूर्वीः । RV_6,039.04c अयम् ईयत ऋतयुग्भिर् अश्वैः स्वर्विदा नाभिना चर्षणिप्राः ॥ RV_6,039.05a नू गृणानो गृणते प्रत्न राजन्न् इषः पिन्व वसुदेयाय पूर्वीः । RV_6,039.05c अप ओषधीर् अविषा वनानि गा अर्वतो नॄन् ऋचसे रिरीहि ॥ RV_6,040.01a इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया । RV_6,040.01c उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः ॥ RV_6,040.02a अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् । RV_6,040.02c तम् उ ते गावो नर आपो अद्रिर् इन्दुं सम् अह्यन् पीतये सम् अस्मै ॥ RV_6,040.03a समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः । RV_6,040.03c त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥ RV_6,040.04a आ याहि शश्वद् उशता ययाथेन्द्र महा मनसा सोमपेयम् । RV_6,040.04c उप ब्रह्माणि शृणव इमा नो ऽथा ते यज्ञस् तन्वे वयो धात् ॥ RV_6,040.05a यद् इन्द्र दिवि पार्ये यद् ऋधग् यद् वा स्वे सदने यत्र वासि । RV_6,040.05c अतो नो यज्ञम् अवसे नियुत्वान् सजोषाः पाहि गिर्वणो मरुद्भिः ॥ RV_6,041.01a अहेळमान उप याहि यज्ञं तुभ्यम् पवन्त इन्दवः सुतासः । RV_6,041.01c गावो न वज्रिन् स्वम् ओको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ॥ RV_6,041.02a या ते काकुत् सुकृता या वरिष्ठा यया शश्वत् पिबसि मध्व ऊर्मिम् । RV_6,041.02c तया पाहि प्र ते अध्वर्युर् अस्थात् सं ते वज्रो वर्तताम् इन्द्र गव्युः ॥ RV_6,041.03a एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे सम् अकारि सोमः । RV_6,041.03c एतम् पिब हरिव स्थातर् उग्र यस्येशिषे प्रदिवि यस् ते अन्नम् ॥ RV_6,041.04a सुतः सोमो असुताद् इन्द्र वस्यान् अयं Óreyä चिकितुषे रणाय । RV_6,041.04c एतं तितिर्व उप याहि यज्ञं तेन विश्वास् तविषीर् आ पृणस्व ॥ RV_6,041.05a ह्वयामसि त्वेन्द्र याह्य् अर्वाङ् अरं ते सोमस् तन्वे भवाति । RV_6,041.05c शतक्रतो मादयस्वा सुतेषु प्रास्मां अव पृतनासु प्र विक्षु ॥ RV_6,042.01a प्रत्य् अस्मै पिपीषते विश्वानि विदुषे भर । RV_6,042.01c अरङ्गमाय जग्मये ऽपश्चाद्दघ्वने नरे ॥ RV_6,042.02a एम् एनम् प्रत्येतन सोमेभिः सोमपातमम् । RV_6,042.02c अमत्रेभिर् ऋजीषिणम् इन्द्रं सुतेभिर् इन्दुभिः ॥ RV_6,042.03a यदी सुतेभिर् इन्दुभिः सोमेभिः प्रतिभूषथ । RV_6,042.03c वेदा विश्वस्य मेधिरो धृषत् तं-तम् इद् एषते ॥ RV_6,042.04a अस्मा-अस्मा इद् अन्धसो ऽध्वर्यो प्र भरा सुतम् । RV_6,042.04c कुवित् समस्य जेन्यस्य शर्धतो ऽभिशस्तेर् अवस्परत् ॥ RV_6,043.01a यस्य त्यच् छम्बरम् मदे दिवोदासाय रन्धयः । RV_6,043.01c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.02a यस्य तीव्रसुतम् मदम् मध्यम् अन्तं च रक्षसे । RV_6,043.02c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.03a यस्य गा अन्तर् अश्मनो मदे दृळ्हा अवासृजः । RV_6,043.03c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.04a यस्य मन्दानो अन्धसो माघोनं दधिषे शवः । RV_6,043.04c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,044.01a यो रयिवो रयिन्तमो यो द्युम्नैर् द्युम्नवत्तमः । RV_6,044.01c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.02a यः शग्मस् तुविशग्म ते रायो दामा मतीनाम् । RV_6,044.02c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.03a येन वृद्धो न शवसा तुरो न स्वाभिर् ऊतिभिः । RV_6,044.03c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.04a त्यम् उ वो अप्रहणं गृणीषे शवसस् पतिम् । RV_6,044.04c इन्द्रं विश्वासाहं नरम् मंहिष्ठं विश्वचर्षणिम् ॥ RV_6,044.05a यं वर्धयन्तीद् गिरः पतिं तुरस्य राधसः । RV_6,044.05c तम् इन् न्व् अस्य रोदसी देवी शुष्मं सपर्यतः ॥ RV_6,044.06a तद् व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि । RV_6,044.06c विपो न यस्योतयो वि यद् रोहन्ति सक्षितः ॥ RV_6,044.07a अविदद् दक्षम् मित्रो नवीयान् पपानो देवेभ्यो वस्यो अचैत् । RV_6,044.07c ससवान् स्तौलाभिर् धौतरीभिर् उरुष्या पायुर् अभवत् सखिभ्यः ॥ RV_6,044.08a ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् । RV_6,044.08c दधानो नाम महो वचोभिर् वपुर् दृशये वेन्यो व्य् आवः ॥ RV_6,044.09a द्युमत्तमं दक्षं धेह्य् अस्मे सेधा जनानाम् पूर्वीर् अरातीः । RV_6,044.09c वर्षीयो वयः कृणुहि शचीभिर् धनस्य साताव् अस्मां अविड्ढि ॥ RV_6,044.10a इन्द्र तुभ्यम् इन् मघवन्न् अभूम वयं दात्रे हरिवो मा वि वेनः । RV_6,044.10c नकिर् आपिर् ददृशे मर्त्यत्रा किम् अङ्ग रध्रचोदनं त्वाहुः ॥ RV_6,044.11a मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम । RV_6,044.11c पूर्वीष् ट इन्द्र निष्षिधो जनेषु जह्य् असुष्वीन् प्र वृहापृणतः ॥ RV_6,044.12a उद् अभ्राणीव स्तनयन्न् इयर्तीन्द्रो राधांस्य् अश्व्यानि गव्या । RV_6,044.12c त्वम् असि प्रदिवः कारुधाया मा त्वादामान आ दभन् मघोनः ॥ RV_6,044.13a अध्वर्यो वीर प्र महे सुतानाम् इन्द्राय भर स ह्य् अस्य राजा । RV_6,044.13c यः पूर्व्याभिर् उत नूतनाभिर् गीर्भिर् वावृधे गृणताम् ऋषीणाम् ॥ RV_6,044.14a अस्य मदे पुरु वर्पांसि विद्वान् इन्द्रो वृत्राण्य् अप्रती जघान । RV_6,044.14c तम् उ प्र होषि मधुमन्तम् अस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥ RV_6,044.15a पाता सुतम् इन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः । RV_6,044.15c गन्ता यज्ञम् परावतश् चिद् अच्छा वसुर् धीनाम् अविता कारुधायाः ॥ RV_6,044.16a इदं त्यत् पात्रम् इन्द्रपानम् इन्द्रस्य प्रियम् अमृतम् अपायि । RV_6,044.16c मत्सद् यथा सौमनसाय देवं व्य् अस्मद् द्वेषो युयवद् व्य् अंहः ॥ RV_6,044.17a एना मन्दानो जहि शूर ÓatrƤ जामिम् अजामिम् मघवन्न् अमित्रान् । RV_6,044.17c अभिषेणां अभ्य् आदेदिशानान् पराच इन्द्र प्र मृणा जही च ॥ RV_6,044.18a आसु ष्मा णो मघवन्न् इन्द्र पृत्स्व् अस्मभ्यम् महि वरिवः सुगं कः । RV_6,044.18c अपां तोकस्य तनयस्य जेष इन्द्र सूरीन् कृणुहि स्मा नो अर्धम् ॥ RV_6,044.19a आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयो ऽत्याः । RV_6,044.19c asmaträco वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु ॥ RV_6,044.20a आ ते वृषन् वृषणो द्रोणम् अस्थुर् घृतप्रुषो नोर्मयो मदन्तः । RV_6,044.20c इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् ॥ RV_6,044.21a वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभ स्तियानाम् । RV_6,044.21c वृष्णे त इन्दुर् वृषभ पीपाय स्वादू रसो मधुपेयो वराय ॥ RV_6,044.22a अयं देवः सहसा जायमान इन्द्रेण युजा पणिम् अस्तभायत् । RV_6,044.22c अयं स्वस्य पितुर् आयुधानीन्दुर् अमुष्णाद् अशिवस्य मायाः ॥ RV_6,044.23a अयम् अकृणोद् उषसः सुपत्नीर् अयं सूर्ये अदधाज् ज्योतिर् अन्तः । RV_6,044.23c अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्दद् अमृतं निगूळ्हम् ॥ RV_6,044.24a अयं द्यावापृथिवी वि ष्कभायद् अयं रथम् अयुनक् सप्तरश्मिम् । RV_6,044.24c अयं गोषु शच्या पक्वम् अन्तः सोमो दाधार दशयन्त्रम् उत्सम् ॥ RV_6,045.01a य आनयत् परावतः सुनीती तुर्वशं यदुम् । RV_6,045.01c इन्द्रः स नो युवा सखा ॥ RV_6,045.02a अविप्रे चिद् वयो दधद् अनाशुना चिद् अर्वता । RV_6,045.02c इन्द्रो जेता हितं धनम् ॥ RV_6,045.03a महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः । RV_6,045.03c नास्य क्षीयन्त ऊतयः ॥ RV_6,045.04a सखायो ब्रह्मवाहसे ऽर्चत प्र च गायत । RV_6,045.04c स हि नः प्रमतिर् मही ॥ RV_6,045.05a त्वम् एकस्य वृत्रहन्न् अविता द्वयोर् असि । RV_6,045.05c उतेदृशे यथा वयम् ॥ RV_6,045.06a नयसीद् v अति द्विषः कृणोष्य् उक्थशंसिनः । RV_6,045.06c नृभिः सुवीर उच्यसे ॥ RV_6,045.07a ब्रह्माणम् ब्रह्मवाहसं गीर्भिः सखायम् ऋग्मियम् । RV_6,045.07c गां न दोहसे हुवे ॥ RV_6,045.08a यस्य विश्वानि हस्तयोर् ऊचुर् वसूनि नि द्विता । RV_6,045.08c वीरस्य p­tanëaha÷ ॥ RV_6,045.09a वि दृळ्हानि चिद् अद्रिवो जनानां शचीपते । RV_6,045.09c वृह माया अनानत ॥ RV_6,045.10a तम् उ त्वा सत्य सोमपा इन्द्र वाजानाम् पते । RV_6,045.10c अहूमहि श्रवस्यवः ॥ RV_6,045.11a तम् उ त्वा यः पुरासिथ यो वा नूनं हिते धने । RV_6,045.11c हव्यः स श्रुधी हवम् ॥ RV_6,045.12a धीभिर् अर्वद्भिर् अर्वतो वाजां इन्द्र श्रवाय्यान् । RV_6,045.12c त्वया जेष्म हितं धनम् ॥ RV_6,045.13a अभूर् उ वीर गिर्वणो महां इन्द्र धने हिते । RV_6,045.13c भरे वितन्तसाय्यः ॥ RV_6,045.14a या त ऊतिर् अमित्रहन् मक्षूजवस्तमासति । RV_6,045.14c तया नो हिनुही रथम् ॥ RV_6,045.15a स रथेन रथीतमो ऽस्माकेनाभियुग्वना । RV_6,045.15c जेषि जिष्णो हितं धनम् ॥ RV_6,045.16a य एक इत् तम् उ ष्टुहि कृष्टीनां विचर्षणिः । RV_6,045.16c पतिर् जज्ञे वृषक्रतुः ॥ RV_6,045.17a यो गृणताम् इद् आसिथापिर् ऊती शिवः सखा । RV_6,045.17c स त्वं न इन्द्र मृळय ॥ RV_6,045.18a धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः । RV_6,045.18c सासहीष्ठा अभि स्पृधः ॥ RV_6,045.19a प्रत्नं रयीणां युजं सखायं कीरिचोदनम् । RV_6,045.19c ब्रह्मवाहस्तमं हुवे ॥ RV_6,045.20a स हि विश्वानि पार्थिवां एको वसूनि पत्यते । RV_6,045.20c गिर्वणस्तमो अध्रिगुः ॥ RV_6,045.21a स नो नियुद्भिर् आ पृण कामं वाजेभिर् अश्विभिः । RV_6,045.21c गोमद्भिर् गोपते धृषत् ॥ RV_6,045.22a तद् वो गाय सुते सचा पुरुहूताय सत्वने । RV_6,045.22c शं यद् गवे न शाकिने ॥ RV_6,045.23a न घा वसुर् नि यमते दानं वाजस्य गोमतः । RV_6,045.23c यत् सीम् उप श्रवद् गिरः ॥ RV_6,045.24a कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । RV_6,045.24c शचीभिर् अप नो वरत् ॥ RV_6,045.25a इमा उ त्वा शतक्रतो ऽभि प्र णोनुवुर् गिरः । RV_6,045.25c इन्द्र वत्सं न मातरः ॥ RV_6,045.26a दूणाशं सख्यं तव गौर् असि वीर गव्यते । RV_6,045.26c अश्वो अश्वायते भव ॥ RV_6,045.27a स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे । RV_6,045.27c न स्तोतारं निदे करः ॥ RV_6,045.28a इमा उ त्वा सुते-सुते नक्षन्ते गिर्वणो गिरः । RV_6,045.28c वत्सं गावो न धेनवः ॥ RV_6,045.29a पुरूतमम् पुरूणां स्तोतॄणां विवाचि । RV_6,045.29c वाजेभिर् वाजयताम् ॥ RV_6,045.30a अस्माकम् इन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः । RV_6,045.30c अस्मान् राये महे हिनु ॥ RV_6,045.31a अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्न् अस्थात् । RV_6,045.31c उरुः कक्षो न गाङ्ग्यः ॥ RV_6,045.32a यस्य वायोर् इव द्रवद् भद्रा रातिः सहस्रिणी । RV_6,045.32c सद्यो दानाय मंहते ॥ RV_6,045.33a तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । RV_6,045.33c बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥ RV_6,046.01a त्वाम् इद् धि हवामहे साता वाजस्य कारवः । RV_6,046.01c त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां këÂhÃsv अर्वतः ॥ RV_6,046.02a स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । RV_6,046.02c गाम् अश्वं रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥ RV_6,046.03a यः सत्राहा विचर्षणिर् इन्द्रं तं हूमहे वयम् । RV_6,046.03c सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥ RV_6,046.04a बाधसे जनान् वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम । RV_6,046.04c अस्माकम् बोध्य् अविता महाधने तनूष्व् अप्सु सूर्ये ॥ RV_6,046.05a इन्द्र ज्येष्ठं न आ भरं ओजिष्ठम् पपुरि श्रवः । RV_6,046.05c येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥ RV_6,046.06a त्वाम् उग्रम् अवसे चर्षणीसहं राजन् देवेषु हूमहे । RV_6,046.06c विश्वा सु नो विथुरा पिब्दना वसो ऽमित्रान् सुषहान् कृधि ॥ RV_6,046.07a यद् इन्द्र नाहुषीष्व् आं ओजो नृम्णं च कृष्टिषु । RV_6,046.07c यद् वा पञ्च क्षितीनां द्युम्नम् आ भर सत्रा विश्वानि पौंस्या ॥ RV_6,046.08a यद् वा तृक्षौ मघवन् द्रुह्याव् आ जने यत् पूरौ कच् च वृष्ण्यम् । RV_6,046.08c अस्मभ्यं तद् रिरीहि सं नृषाह्ये ऽमित्रान् पृत्सु तुर्वणे ॥ RV_6,046.09a इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् । RV_6,046.09c छर्दिर् यच्छ मघवद्भ्यश् च मह्यं च यावया दिद्युम् एभ्यः ॥ RV_6,046.10a ये गव्यता मनसा शत्रुम् आदभुर् अभिप्रघ्नन्ति धृष्णुया । RV_6,046.10c अध स्मा नो मघवन्न् इन्द्र गिर्वणस् तनूपा अन्तमो भव ॥ RV_6,046.11a अध स्मा नो वृधे भवेन्द्र नायम् अवा युधि । RV_6,046.11c यद् अन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस् तिग्ममूर्धानः ॥ RV_6,046.12a यत्र शूरासस् तन्वो वितन्वते प्रिया शर्म पितॄणाम् । RV_6,046.12c अध स्मा यच्छ तन्वे तने च छर्दिर् अचित्तं यावय द्वेषः ॥ RV_6,046.13a यद् इन्द्र सर्गे अर्वतश् चोदयासे महाधने । RV_6,046.13c असमने अध्वनि वृजिने पथि श्येनां इव श्रवस्यतः ॥ RV_6,046.14a सिन्धूंर् इव प्रवण आशुया यतो यदि क्लोशम् अनु ष्वणि । RV_6,046.14c आ ये वयो न वर्वृतत्य् आमिषि गृभीता बाह्वोर् गवि ॥ RV_6,047.01a स्वादुष् किलायम् मधुमां उतायं तीव्रः किलायं रसवां उतायम् । RV_6,047.01c उतो न्व् अस्य पपिवांसम् इन्द्रं न कश् चन सहत आहवेषु ॥ RV_6,047.02a अयं स्वादुर् इह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद । RV_6,047.02c पुरूणि यश् च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् ॥ RV_6,047.03a अयम् मे पीत उद् इयर्ति वाचम् अयम् मनीषाम् उशतीम् अजीगः । RV_6,047.03c अयं षऌ उर्वीर् अमिमीत धीरो न याभ्यो भुवनं कच् चनारे ॥ RV_6,047.04a अयं स यो वरिमाणम् पृथिव्या वर्ष्माणं दिवो अकृणोद् अयं सः । RV_6,047.04c अयम् पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्व् अन्तरिक्षम् ॥ RV_6,047.05a अयं विदच् चित्रदृशीकम् अर्णः शुक्रसद्मनाम् उषसाम् अनीके । RV_6,047.05c अयम् महान् महता स्कम्भनेनोद् द्याम् अस्तभ्नाद् वृषभो मरुत्वान् ॥ RV_6,047.06a धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे वसूनाम् । RV_6,047.06c माध्यन्दिने सवन आ वृषस्व रयिस्थानो रयिम् अस्मासु धेहि ॥ RV_6,047.07a इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ । RV_6,047.07c भवा सुपारो अतिपारयो नो भवा सुनीतिर् उत वामनीतिः ॥ RV_6,047.08a उरुं नो लोकम् अनु नेषि विद्वान् स्वर्वज् ज्योतिर् अभयं स्वस्ति । RV_6,047.08c ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥ RV_6,047.09a वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्न् अश्वयोर् आ । RV_6,047.09c इषम् आ वक्षीषां वर्षिष्ठाम् मा नस् तारीन् मघवन् रायो अर्यः ॥ RV_6,047.10a इन्द्र मृळ मह्यं जीवातुम् इच्छ चोदय धियम् अयसो न धाराम् । RV_6,047.10c यत् किं चाहं त्वायुर् इदं वदामि तज् जुषस्व कृधि मा देववन्तम् ॥ RV_6,047.11a त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवे-हवे सुहवं शूरम् इन्द्रम् । RV_6,047.11c ह्वयामि शक्रम् पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ॥ RV_6,047.12a इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः । RV_6,047.12c बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ RV_6,047.13a तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । RV_6,047.13c स सुत्रामा स्ववां इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥ RV_6,047.14a अव त्वे इन्द्र प्रवतो नोर्मिर् गिरो ब्रह्माणि नियुतो धवन्ते । RV_6,047.14c उरू न राधः सवना पुरूण्य् अपो गा वज्रिन् युवसे सम् इन्दून् ॥ RV_6,047.15a क ईं स्तवत् कः पृणात् को यजाते यद् उग्रम् इन् मघवा विश्वहावेत् । RV_6,047.15c पादाव् इव प्रहरन्न् अन्यम्-अन्यं कृणोति पूर्वम् अपरं शचीभिः ॥ RV_6,047.16a शृण्वे वीर उग्रम्-उग्रं दमायन्न् अन्यम्-अन्यम् अतिनेनीयमानः । RV_6,047.16c edhamÃnadviÊ ubhayasya राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ RV_6,047.17a परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिर् एति । RV_6,047.17c अनानुभूतीर् अवधून्वानः पूर्वीर् इन्द्रः शरदस् तर्तरीति ॥ RV_6,047.18a रूपं-रूपम् प्रतिरूपो बभूव तद् अस्य रूपम् प्रतिचक्षणाय । RV_6,047.18c इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्य् अस्य हरयः शता दश ॥ RV_6,047.19a युजानो हरिता रथे भूरि त्वष्टेह राजति । RV_6,047.19c को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥ RV_6,047.20a अगव्यूति क्षेत्रम् आगन्म देवा उर्वी सती भूमिर् अंहूरणाभूत् । RV_6,047.20c बृहस्पते प्र चिकित्सा गविष्टाव् इत्था सते जरित्र इन्द्र पन्थाम् ॥ RV_6,047.21a दिवे-दिवे सदृशीर् अन्यम् अर्धं कृष्णा असेधद् अप सद्मनो जाः । RV_6,047.21c अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥ RV_6,047.22a प्रस्तोक इन् नु राधसस् त इन्द्र दश कोशयीर् दश वाजिनो ऽदात् । RV_6,047.22c दिवोदासाद् अतिथिग्वस्य राधः शाम्बरं वसु प्रत्य् अग्रभीष्म ॥ RV_6,047.23a दशाश्वान् दश कोशान् दश वस्त्राधिभोजना । RV_6,047.23c दशो हिरण्यपिण्डान् दिवोदासाद् असानिषम् ॥ RV_6,047.24a दश रथान् प्रष्टिमतः शतं गा अथर्वभ्यः । RV_6,047.24c अश्वथः पायवे ऽदात् ॥ RV_6,047.25a महि राधो विश्वजन्यं दधानान् भरद्वाजान् सार्ञ्जयो अभ्य् अयष्ट ॥ RV_6,047.26a वनस्पते vŬvaÇgo हि भूया अस्मत्सखा प्रतरणः सुवीरः । RV_6,047.26c गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥ RV_6,047.27a दिवस् पृथिव्याः पर्य् ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतं सहः । RV_6,047.27c अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा रथं यज ॥ RV_6,047.28a इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य नाभिः । RV_6,047.28c सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥ RV_6,047.29a उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुतां विष्ठितं जगत् । RV_6,047.29c स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो अप सेध शत्रून् ॥ RV_6,047.30a आ क्रन्दय बलम् ओजो न आ धा नि ष्टनिहि दुरिता बाधमानः । RV_6,047.30c अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिर् असि वीळयस्व ॥ RV_6,047.31a आमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति । RV_6,047.31c सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥ RV_6,048.01a यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे । RV_6,048.01c प्र-प्र वयम् अमृतं जातवेदसम् प्रियम् मित्रं न शंसिषम् ॥ RV_6,048.02a ऊर्जो नपातं स हिनायम् अस्मयुर् दाशेम हव्यदातये । RV_6,048.02c भुवद् वाजेष्व् अविता भुवद् वृध उत त्राता तनूनाम् ॥ RV_6,048.03a वृषा ह्य् अग्ने अजरो महान् विभास्य् अर्चिषा । RV_6,048.03c अजस्रेण शोचिषा शोशुचच् छुचे सुदीतिभिः सु दीदिहि ॥ RV_6,048.04a महो देवान् यजसि यक्ष्य् आनुषक् तव क्रत्वोत दंसना । RV_6,048.04c अर्वाचः सीं कृणुह्य् अग्ने ऽवसे रास्व वाजोत वंस्व ॥ RV_6,048.05a यम् आपो अद्रयो वना गर्भम् ऋतस्य पिप्रति । RV_6,048.05c सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥ RV_6,048.06a आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि । RV_6,048.06c तिरस् तमो ददृश ऊर्म्यास्व् आ श्यावास्व् अरुषो वृषा श्यावा अरुषो वृषा ॥ RV_6,048.07a बृहद्भिर् अग्ने अर्चिभिः शुक्रेण देव शोचिषा । RV_6,048.07c भरद्वाजे समिधानो यविष्ठ्य रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ॥ RV_6,048.08a विश्वासां गृहपतिर् विशाम् असि त्वम् अग्ने मानुषीणाम् । RV_6,048.08c शतम् पूर्भिर् यविष्ठ पाह्य् अंहसः समेद्धारं शतं हिमा स्तोतृभ्यो ये च ददति ॥ RV_6,048.09a त्वं नश् चित्र ऊत्या वसो राधांसि चोदय । RV_6,048.09c अस्य रायस् त्वम् अग्ने रथीर् असि विदा गाधं तुचे तु नः ॥ RV_6,048.10a पर्षि तोकं तनयम् पर्तृभिष् ट्वम् अदब्धैर् अप्रयुत्वभिः । RV_6,048.10c अग्ने हेळांसि दैव्या युयोधि नो ऽदेवानि ह्वरांसि च ॥ RV_6,048.11a आ सखायः सबर्दुघां धेनुम् अजध्वम् उप नव्यसा वचः । RV_6,048.11c सृजध्वम् अनपस्फुराम् ॥ RV_6,048.12a या शर्धाय मारुताय स्वभानवे श्रवो ऽमृत्यु धुक्षत । RV_6,048.12c या मृळीके मरुतां तुराणां या सुम्नैर् एवयावरी ॥ RV_6,048.13a भरद्वाजायाव धुक्षत द्विता । RV_6,048.13b धेनुं च विश्वदोहसम् इषं च विश्वभोजसम् ॥ RV_6,048.14a तं व इन्द्रं न सुक्रतुं वरुणम् इव मायिनम् । RV_6,048.14c अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥ RV_6,048.15a त्वेषं शर्धो न मारुतं तुविष्वण्य् अनर्वाणम् पूषणं सं यथा शता । RV_6,048.15c सं सहस्रा कारिषच् चर्षणिभ्य आं आविर् गूळ्हा वसू करत् सुवेदा नो वसू करत् ॥ RV_6,048.16a आ मा पूषन्न् उप द्रव शंसिषं नु ते अपिकर्ण आघृणे । RV_6,048.16c अघा अर्यो अरातयः ॥ RV_6,048.17a मा काकम्बीरम् उद् वृहो वनस्पतिम् अशस्तीर् वि हि नीनशः । RV_6,048.17c मोत सूरो अह एवा चन ग्रीवा आदधते वेः ॥ RV_6,048.18a दृतेर् इव ते ऽवृकम् अस्तु सख्यम् । RV_6,048.18b अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥ RV_6,048.19a परो हि मर्त्यैर् असि समो देवैर् उत श्रिया । RV_6,048.19c अभि ख्यः पूषन् पृतनासु नस् त्वम् अवा नूनं यथा पुरा ॥ RV_6,048.20a वामी वामस्य धूतयः प्रणीतिर् अस्तु सूनृता । RV_6,048.20c देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥ RV_6,048.21a सद्यश् चिद् यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः । RV_6,048.21c त्वेषं शवो दधिरे नाम यज्ञियम् मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ॥ RV_6,048.22a सकृद् ध द्यौर् अजायत सकृद् भूमिर् अजायत । RV_6,048.22c पृश्न्या दुग्धं सकृत् पयस् तद् अन्यो नानु जायते ॥ RV_6,049.01a स्तुषे जनं सुव्रतं नव्यसीभिर् गीर्भिर् मित्रावरुणा सुम्नयन्ता । RV_6,049.01c त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ॥ RV_6,049.02a विशो-विश Ŭyam अध्वरेष्व् अदृप्तक्रतुम् अरतिं युवत्योः । RV_6,049.02c दिवः शिशुं सहसः सूनुम् अग्निं यज्ञस्य केतुम् अरुषं यजध्यै ॥ RV_6,049.03a अरुषस्य दुहितरा विरूपे स्तृभिर् अन्या पिपिशे सूरो अन्या । RV_6,049.03c मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने ॥ RV_6,049.04a प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् । RV_6,049.04c द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥ RV_6,049.05a स मे वपुश् छदयद् अश्विनोर् यो रथो विरुक्मान् मनसा युजानः । RV_6,049.05c येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ॥ RV_6,049.06a पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतम् अप्यानि । RV_6,049.06c सत्यश्रुतः कवयो यस्य गीर्भिर् जगत स्थातर् जगद् आ कृणुध्वम् ॥ RV_6,049.07a पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । RV_6,049.07c ग्नाभिर् अच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥ RV_6,049.08a पथस्-पथः परिपतिं वचस्या कामेन कृतो अभ्य् आनऌ अर्कम् । RV_6,049.08c स नो रासच् छुरुधश् चन्द्राग्रा धियं-धियं सीषधाति प्र पूषा ॥ RV_6,049.09a प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिम् ऋभ्वम् । RV_6,049.09c होता यक्षद् यजतम् पस्त्यानाम् अग्निस् त्वष्टारं सुहवं विभावा ॥ RV_6,049.10a भुवनस्य पितरं गीर्भिर् आभी रुद्रं दिवा वर्धया रुद्रम् अक्तौ । RV_6,049.10c बृहन्तम् ऋष्वम् अजरं सुषुम्नम् ऋधग् घुवेम कविनेषितासः ॥ RV_6,049.11a आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् । RV_6,049.11c अचित्रं चिद् धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ॥ RV_6,049.12a प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिर् अस्तम् । RV_6,049.12c स पिस्पृशति तन्वि श्रुतस्य स्तृभिर् न नाकं वचनस्य विपः ॥ RV_6,049.13a यो रजांसि विममे पार्थिवानि त्रिश् चिद् विष्णुर् मनवे बाधिताय । RV_6,049.13c तस्य ते शर्मन्न् उपदद्यमाने राया मदेम तन्वा तना च ॥ RV_6,049.14a तन् नो ऽहिर् बुध्न्यो अद्भिर् अर्कैस् तत् पर्वतस् तत् सविता चनो धात् । RV_6,049.14c तद् ओषधीभिर् अभि रातिषाचो भगः पुरन्धिर् जिन्वतु प्र राये ॥ RV_6,049.15a नु नो रयिं रथ्यं चर्षणिप्राम् पुरुवीरम् मह ऋतस्य गोपाम् । RV_6,049.15c क्षयं दाताजरं येन जनान् स्पृधो अदेवीर् अभि च क्रमाम विश आदेवीर् अभ्य् अश्नवाम ॥ RV_6,050.01a हुवे वो देवीम् अदितिं नमोभिर् मृळीकाय वरुणम् मित्रम् अग्निम् । RV_6,050.01c अभिक्षदाम् अर्यमणं सुशेवं त्रातॄन् देवान् सवितारम् भगं च ॥ RV_6,050.02a सुज्योतिषः सूर्य दक्षपितॄन् अनागास्त्वे सुमहो वीहि देवान् । RV_6,050.02c द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ॥ RV_6,050.03a उत द्यावापृथिवी क्षत्रम् उरु बृहद् रोदसी शरणं सुषुम्ने । RV_6,050.03c महस् करथो वरिवो यथा नो ऽस्मे क्षयाय धिषणे अनेहः ॥ RV_6,050.04a आ नो रुद्रस्य सूनवो नमन्ताम् अद्या हूतासो वसवो ऽधृष्टाः । RV_6,050.04c यद् ईम् अर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥ RV_6,050.05a मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा । RV_6,050.05c श्रुत्वा हवम् मरुतो यद् ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते ॥ RV_6,050.06a अभि त्यं वीरं गिर्वणसम् अर्चेन्द्रम् ब्रह्मणा जरितर् नवेन । RV_6,050.06c श्रवद् इद् धवम् उप च स्तवानो रासद् वाजां उप महो गृणानः ॥ RV_6,050.07a ओमानम् आपो मानुषीर् अमृक्तं धात तोकाय तनयाय शं योः । RV_6,050.07c यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर् जगतो जनित्रीः ॥ RV_6,050.08a आ नो देवः सविता त्रायमाणो हिरण्यपाणिर् यजतो जगम्यात् । RV_6,050.08c यो दत्रवां उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ॥ RV_6,050.09a उत त्वं सूनो सहसो नो अद्या देवां अस्मिन्न् अध्वरे ववृत्याः । RV_6,050.09c स्याम् अहं ते सदम् इद् रातौ तव स्याम् अग्ने ऽवसा सुवीरः ॥ RV_6,050.10a उत त्या मे हवम् आ जग्म्यातं नासत्या धीभिर् युवम् अङ्ग विप्रा । RV_6,050.10c अत्रिं न महस् तमसो ऽमुमुक्तं तूर्वतं नरा दुरिताद् अभीके ॥ RV_6,050.11a ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः । RV_6,050.11c दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥ RV_6,050.12a ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर् मृळन्तु वायुः । RV_6,050.12c ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यताम् इषं नः ॥ RV_6,050.13a उत स्य देवः सविता भगो नो ऽपां नपाद् अवतु दानु पप्रिः । RV_6,050.13c त्वष्टा देवेभिर् जनिभिः सजोषा द्यौर् देवेभिः पृथिवी समुद्रैः ॥ RV_6,050.14a उत नो ऽहिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः । RV_6,050.14c विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु ॥ RV_6,050.15a एवा नपातो मम तस्य धीभिर् भरद्वाजा अभ्य् अर्चन्त्य् अर्कैः । RV_6,050.15c ग्ना हुतासो वसवो ऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥ RV_6,051.01a उद् उ त्यच् चक्षुर् महि मित्रयोर् आं एति प्रियं वरुणयोर् अदब्धम् । RV_6,051.01c ऋतस्य शुचि दर्शतम् अनीकं रुक्मो न दिव उदिता vy adyaut ॥ RV_6,051.02a veda yas त्रीणि विदथान्य् एषां देवानां जन्म सनुतर् आ च विप्रः । RV_6,051.02c ऋजु मर्तेषु वृजिना च पश्यन्न् अभि चष्टे सूरो अर्य एवान् ॥ RV_6,051.03a स्तुष उ वो मह ऋतस्य गोपान् अदितिम् मित्रं वरुणं सुजातान् । RV_6,051.03c अर्यमणम् भगम् अदब्धधीतीन् अच्छा वोचे सधन्यः पावकान् ॥ RV_6,051.04a रिशादसः सत्पतींर् अदब्धान् महो राज्ञः सुवसनस्य दातॄन् । RV_6,051.04c यूनः सुक्षत्रान् क्षयतो दिवो नॄन् आदित्यान् याम्य् अदितिं दुवोयु ॥ RV_6,051.05a द्यौष् पितः पृथिवि मातर् अध्रुग् अग्ने भ्रातर् वसवो मृळता नः । RV_6,051.05c विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥ RV_6,051.06a मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः । RV_6,051.06c यूयं हि ष्ठा रथ्यो नस् तनूनां यूयं दक्षस्य वचसो बभूव ॥ RV_6,051.07a मा व एनो अन्यकृतम् भुजेम मा तत् कर्म वसवो यच् चयध्वे । RV_6,051.07c विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस् तन्वं रीरिषीष्ट ॥ RV_6,051.08a नम इद् उग्रं नम आ विवासे नमो दाधार पृथिवीम् उत द्याम् । RV_6,051.08c नमो देवेभ्यो नम ईश एषां कृतं चिद् एनो नमसा विवासे ॥ RV_6,051.09a ऋतस्य वो रथ्यः पूतदक्षान् ऋतस्य पस्त्यसदो अदब्धान् । RV_6,051.09c तां आ नमोभिर् उरुचक्षसो नॄन् विश्वान् व आ नमे महो यजत्राः ॥ RV_6,051.10a ते हि श्रेष्ठवर्चसस् त उ नस् तिरो विश्वानि दुरिता नयन्ति । RV_6,051.10c सुक्षत्रासो वरुणो मित्रो अग्निर् ऋतधीतयो वक्मराजसत्याः ॥ RV_6,051.11a ते न इन्द्रः पृथिवी क्षाम वर्धन् पूषा भगो अदितिः पञ्च जनाः । RV_6,051.11c सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥ RV_6,051.12a नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता । RV_6,051.12c आसानेभिर् यजमानो मियेधैर् देवानां जन्म वसूयुर् ववन्द ॥ RV_6,051.13a अप त्यं वृजिनं रिपुं स्तेनम् अग्ने दुराध्यम् । RV_6,051.13c दविष्ठम् अस्य सत्पते कृधी सुगम् ॥ RV_6,051.14a ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः । RV_6,051.14c जही न्य् अत्रिणम् पणिं वृको हि षः ॥ RV_6,051.15a यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । RV_6,051.15c कर्ता नो अध्वन्न् आ सुगं गोपा अमा ॥ RV_6,051.16a अपि पन्थाम् अगन्महि स्वस्तिगाम् अनेहसम् । RV_6,051.16c येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥ RV_6,052.01a न तद् दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिर् आभिः । RV_6,052.01c उब्जन्तु तं सुभ्वः पर्वतासो नि हीयताम् अतियाजस्य यष्टा ॥ RV_6,052.02a अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् । RV_6,052.02c तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषम् अभि तं शोचतु द्यौः ॥ RV_6,052.03a किम् अङ्ग त्वा ब्रह्मणः सोम गोपां किम् अङ्ग त्वाहुर् अभिशस्तिपां नः । RV_6,052.03c किम् अङ्ग नः पश्यसि निद्यमानान् ब्रह्मद्विषे तपुषिं हेतिम् अस्य ॥ RV_6,052.04a अवन्तु माम् उषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः । RV_6,052.04c अवन्तु मा पर्वतासो ध्रुवासो ऽवन्तु मा पितरो देवहूतौ ॥ RV_6,052.05a विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यम् उच्चरन्तम् । RV_6,052.05c तथा करद् वसुपतिर् वसूनां देवां ओहानो ऽवसागमिष्ठः ॥ RV_6,052.06a इन्द्रो नेदिष्ठम् अवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना । RV_6,052.06c पर्जन्यो न ओषधीभिर् मयोभुर् अग्निः सुशंसः सुहवः पितेव ॥ RV_6,052.07a विश्वे देवास आ गत शृणुता म इमं हवम् । RV_6,052.07c एदम् बर्हिर् नि षीदत ॥ RV_6,052.08a यो वो देवा घृतस्नुना हव्येन प्रतिभूषति । RV_6,052.08c तं विश्व उप गच्छथ ॥ RV_6,052.09a उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये । RV_6,052.09c सुमृळीका भवन्तु नः ॥ RV_6,052.10a विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः । RV_6,052.10c जुषन्तां युज्यम् पयः ॥ RV_6,052.11a स्तोत्रम् इन्द्रो मरुद्गणस् त्वष्टृमान् मित्रो अर्यमा । RV_6,052.11c इमा हव्या जुषन्त नः ॥ RV_6,052.12a इमं नो अग्ने अध्वरं होतर् वयुनशो यज । RV_6,052.12c चिकित्वान् दैव्यं जनम् ॥ RV_6,052.13a विश्वे देवाः शृणुतेमं हवम् मे ये अन्तरिक्षे य उप द्यवि ष्ठ । RV_6,052.13c ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥ RV_6,052.14a विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच् च मन्म । RV_6,052.14c मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्व् इद् वो अन्तमा मदेम ॥ RV_6,052.15a ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे । RV_6,052.15c ते अस्मभ्यम् इषये विश्वम् आयुः क्षप उस्रा वरिवस्यन्तु देवाः ॥ RV_6,052.16a अग्नीपर्जन्याव् अवतं धियम् मे ऽस्मिन् हवे सुहवा सुष्टुतिं नः । RV_6,052.16c इळाम् अन्यो जनयद् गर्भम् अन्यः प्रजावतीर् इष आ धत्तम् अस्मे ॥ RV_6,052.17a स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे । RV_6,052.17c अस्मिन् नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् ॥ RV_6,053.01a वयम् उ त्वा पथस् पते रथं न वाजसातये । RV_6,053.01c धिये पूषन्न् अयुज्महि ॥ RV_6,053.02a अभि नो नर्यं वसु वीरम् प्रयतदक्षिणम् । RV_6,053.02c वामं गृहपतिं नय ॥ RV_6,053.03a अदित्सन्तं चिद् आघृणे पूषन् दानाय चोदय । RV_6,053.03c पणेश् चिद् वि म्रदा मनः ॥ RV_6,053.04a वि पथो वाजसातये चिनुहि वि मृधो जहि । RV_6,053.04c साधन्ताम् उग्र नो धियः ॥ RV_6,053.05a परि तृन्धि पणीनाम् आरया हृदया कवे । RV_6,053.05c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.06a वि पूषन्न् आरया तुद पणेर् इच्छ हृदि प्रियम् । RV_6,053.06c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.07a आ रिख किकिरा कृणु पणीनां हृदया कवे । RV_6,053.07c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.08a याम् पूषन् ब्रह्मचोदनीम् आराम् बिभर्ष्य् आघृणे । RV_6,053.08c तया समस्य हृदयम् आ रिख किकिरा कृणु ॥ RV_6,053.09a या ते अष्ट्रा गोओपशाघृणे पशुसाधनी । RV_6,053.09c तस्यास् ते सुम्नम् ईमहे ॥ RV_6,053.10a उत नो गोषणिं धियम् अश्वसां वाजसाम् उत । RV_6,053.10c नृवत् कृणुहि वीतये ॥ RV_6,054.01a सम् पूषन् विदुषा नय यो अञ्जसानुशासति । RV_6,054.01c य एवेदम् इति ब्रवत् ॥ RV_6,054.02a सम् उ पूष्णा गमेमहि यो गृहां अभिशासति । RV_6,054.02c इम एवेति च ब्रवत् ॥ RV_6,054.03a पूष्णश् चक्रं न रिष्यति न कोशो ऽव पद्यते । RV_6,054.03c नो अस्य व्यथते पविः ॥ RV_6,054.04a यो अस्मै हविषाविधन् न तम् पूषापि मृष्यते । RV_6,054.04c प्रथमो विन्दते वसु ॥ RV_6,054.05a पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः । RV_6,054.05c पूषा वाजं सनोतु नः ॥ RV_6,054.06a पूषन्न् अनु प्र गा इहि यजमानस्य सुन्वतः । RV_6,054.06c अस्माकं स्तुवताम् उत ॥ RV_6,054.07a माकिर् नेशन् माकीं रिषन् माकीं सं शारि केवटे । RV_6,054.07c अथारिष्टाभिर् आ गहि ॥ RV_6,054.08a शृण्वन्तम् पूषणं वयम् इर्यम् अनष्टवेदसम् । RV_6,054.08c ईशानं राय ईमहे ॥ RV_6,054.09a पूषन् तव व्रते वयं न रिष्येम कदा चन । RV_6,054.09c स्तोतारस् त इह स्मसि ॥ RV_6,054.10a परि पूषा परस्ताद् धस्तं दधातु दक्षिणम् । RV_6,054.10c पुनर् नो नष्टम् आजतु ॥ RV_6,055.01a एहि वां विमुचो नपाद् आघृणे सं सचावहै । RV_6,055.01c रथीर् ऋतस्य नो भव ॥ RV_6,055.02a रथीतमं कपर्दिनम् ईशानं राधसो महः । RV_6,055.02c रायः सखायम् ईमहे ॥ RV_6,055.03a रायो धारास्य् आघृणे वसो राशिर् अजाश्व । RV_6,055.03c धीवतो-धीवतः सखा ॥ RV_6,055.04a पूषणं न्व् अजाश्वम् उप स्तोषाम वाजिनम् । RV_6,055.04c स्वसुर् यो जार उच्यते ॥ RV_6,055.05a मातुर् दिधिषुम् अब्रवं स्वसुर् जारः शृणोतु नः । RV_6,055.05c भ्रातेन्द्रस्य सखा मम ॥ RV_6,055.06a आजासः पूषणं रथे निशृम्भास् ते जनश्रियम् । RV_6,055.06c देवं वहन्तु बिभ्रतः ॥ RV_6,056.01a य एनम् आदिदेशति करम्भाद् इति पूषणम् । RV_6,056.01c न तेन देव आदिशे ॥ RV_6,056.02a उत घा स रथीतमः सख्या सत्पतिर् युजा । RV_6,056.02c इन्द्रो वृत्राणि जिघ्नते ॥ RV_6,056.03a उतादः परुषे गवि सूरश् चक्रं हिरण्ययम् । RV_6,056.03c न्य् ऐरयद् रथीतमः ॥ RV_6,056.04a यद् अद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः । RV_6,056.04c तत् सु नो मन्म साधय ॥ RV_6,056.05a इमं च नो गवेषणं सातये सीषधो गणम् । RV_6,056.05c आरात् पूषन्न् असि श्रुतः ॥ RV_6,056.06a आ ते स्वस्तिम् ईमह आरेअघाम् उपावसुम् । RV_6,056.06c अद्या च सर्वतातये श्वश् च सर्वतातये ॥ RV_6,057.01a इन्द्रा नु पूषणा वयं सख्याय स्वस्तये । RV_6,057.01c हुवेम वाजसातये ॥ RV_6,057.02a सोमम् अन्य उपासदत् पातवे चम्वोः सुतम् । RV_6,057.02c करम्भम् अन्य इच्छति ॥ RV_6,057.03a अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता । RV_6,057.03c ताभ्यां वृत्राणि जिघ्नते ॥ RV_6,057.04a यद् इन्द्रो अनयद् रितो महीर् अपो वृषन्तमः । RV_6,057.04c तत्र पूषाभवत् सचा ॥ RV_6,057.05a ताम् पूष्णः सुमतिं वयं वृक्षस्य प्र वयाम् इव । RV_6,057.05c इन्द्रस्य चा रभामहे ॥ RV_6,057.06a उत् पूषणं युवामहे ऽभीशूंर् इव सारथिः । RV_6,057.06c मह्या इन्द्रं स्वस्तये ॥ RV_6,058.01a शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौर् इवासि । RV_6,058.01c विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ॥ RV_6,058.02a अजाश्वः पशुपा वाजपस्त्यो धियञ्जिन्वो भुवने विश्वे अर्पितः । RV_6,058.02c अष्ट्राम् पूषा शिथिराम् उद्वरीवृजत् संचक्षाणो भुवना देव ईयते ॥ RV_6,058.03a यास् ते पूषन् नावो अन्तः समुद्रे हिरण्ययीर् अन्तरिक्षे चरन्ति । RV_6,058.03c ताभिर् यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥ RV_6,058.04a पूषा सुबन्धुर् दिव आ पृथिव्या इळस् पतिर् मघवा दस्मवर्चाः । RV_6,058.04c यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥ RV_6,059.01a प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः । RV_6,059.01c हतासो वाम् पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥ RV_6,059.02a बऌ इत्था महिमा वाम् इन्द्राग्नी पनिष्ठ आ । RV_6,059.02c समानो वां जनिता भ्रातरा युवं यमाव् इहेहमातरा ॥ RV_6,059.03a ओकिवांसा सुते सचां अश्वा सप्ती इवादने । RV_6,059.03c इन्द्रा न्व् अग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥ RV_6,059.04a य इन्द्राग्नी सुतेषु वां स्तवत् तेष्व् ऋतावृधा । RV_6,059.04c जोषवाकं वदतः पज्रहोषिणा न देवा भसथश् चन ॥ RV_6,059.05a इन्द्राग्नी को अस्य वां देवौ मर्तश् चिकेतति । RV_6,059.05c विषूचो अश्वान् युयुजान ईयत एकः समान आ रथे ॥ RV_6,059.06a इन्द्राग्नी अपाद् इयम् पूर्वागात् पद्वतीभ्यः । RV_6,059.06c हित्वी शिरो जिह्वया वावदच् चरत् त्रिंशत् पदा न्य् अक्रमीत् ॥ RV_6,059.07a इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः । RV_6,059.07c मा नो अस्मिन् महाधने परा वर्क्तं गविष्टिषु ॥ RV_6,059.08a इन्द्राग्नी तपन्ति माघा अर्यो अरातयः । RV_6,059.08c अप द्वेषांस्य् आ कृतं युयुतं सूर्याद् अधि ॥ RV_6,059.09a इन्द्राग्नी युवोर् अपि वसु दिव्यानि पार्थिवा । RV_6,059.09c आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ॥ RV_6,059.10a इन्द्राग्नी उक्थवाहसा स्तोमेभिर् हवनश्रुता । RV_6,059.10c विश्वाभिर् गीर्भिर् आ गतम् अस्य सोमस्य पीतये ॥ RV_6,060.01a श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् । RV_6,060.01c इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ RV_6,060.02a ता योधिष्टम् अभि गा इन्द्र नूनम् अपः स्वर् उषसो अग्न ऊळ्हाः । RV_6,060.02c दिशः स्वर् उषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥ RV_6,060.03a आ वृत्रहणा वृत्रहभिः शुष्मैर् इन्द्र यातं नमोभिर् अग्ने अर्वाक् । RV_6,060.03c युवं राधोभिर् अकवेभिर् इन्द्राग्ने अस्मे भवतम् उत्तमेभिः ॥ RV_6,060.04a ता हुवे ययोर् इदम् पप्ने विश्वम् पुरा कृतम् । RV_6,060.04c इन्द्राग्नी न मर्धतः ॥ RV_6,060.05a उग्रा विघनिना मृध इन्द्राग्नी हवामहे । RV_6,060.05c ता नो मृळात ईदृशे ॥ RV_6,060.06a हतो वृत्राण्य् आर्या हतो दासानि सत्पती । RV_6,060.06c हतो विश्वा अप द्विषः ॥ RV_6,060.07a इन्द्राग्नी युवाम् इमे ऽभि स्तोमा अनूषत । RV_6,060.07c पिबतं शम्भुवा सुतम् ॥ RV_6,060.08a या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । RV_6,060.08c इन्द्राग्नी ताभिर् आ गतम् ॥ RV_6,060.09a ताभिर् आ गच्छतं नरोपेदं सवनं सुतम् । RV_6,060.09c इन्द्राग्नी सोमपीतये ॥ RV_6,060.10a तम् ईळिष्व यो अर्चिषा वना विश्वा परिष्वजत् । RV_6,060.10c कृष्णा कृणोति जिह्वया ॥ RV_6,060.11a य इद्ध आविवासति सुम्नम् इन्द्रस्य मर्त्यः । RV_6,060.11c द्युम्नाय सुतरा अपः ॥ RV_6,060.12a ता नो वाजवतीर् इष आशून् पिपृतम् अर्वतः । RV_6,060.12c इन्द्रम् अग्निं च वोळ्हवे ॥ RV_6,060.13a उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । RV_6,060.13c उभा दाताराव् इषां रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥ RV_6,060.14a आ नो गव्येभिर् अश्व्यैर् वसव्यैर् उप गच्छतम् । RV_6,060.14c सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥ RV_6,060.15a इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः । RV_6,060.15c वीतं हव्यान्य् आ गतम् पिबतं सोम्यम् मधु ॥ RV_6,061.01a इयम् अददाद् रभसम् ऋणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे । RV_6,061.01c या शश्वन्तम् आचखादावसम् पणिं ता ते दात्राणि तविषा सरस्वति ॥ RV_6,061.02a इयं शुष्मेभिर् बिसखा इवारुजत् सानु गिरीणां तविषेभिर् ऊर्मिभिः । RV_6,061.02c पारावतघ्नीम् अवसे सुवृक्तिभिः सरस्वतीम् आ विवासेम धीतिभिः ॥ RV_6,061.03a सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः । RV_6,061.03c उत क्षितिभ्यो ऽवनीर् अविन्दो विषम् एभ्यो अस्रवो वाजिनीवति ॥ RV_6,061.04a प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । RV_6,061.04c धीनाम् अवित्र्य् अवतु ॥ RV_6,061.05a यस् त्वा देवि सरस्वत्य् उपब्रूते धने हिते । RV_6,061.05c इन्द्रं न वृत्रतूर्ये ॥ RV_6,061.06a त्वं देवि सरस्वत्य् अवा वाजेषु वाजिनि । RV_6,061.06c रदा पूषेव नः सनिम् ॥ RV_6,061.07a उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः । RV_6,061.07c वृत्रघ्नी वष्टि सुष्टुतिम् ॥ RV_6,061.08a यस्या अनन्तो अह्रुतस् त्वेषश् चरिष्णुर् अर्णवः । RV_6,061.08c अमश् चरति रोरुवत् ॥ RV_6,061.09a सा नो विश्वा अति द्विषः स्वसॄर् अन्या ऋतावरी । RV_6,061.09c अतन्न् अहेव सूर्यः ॥ RV_6,061.10a उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । RV_6,061.10c सरस्वती स्तोम्या भूत् ॥ RV_6,061.11a आपप्रुषी पार्थिवान्य् उरु रजो अन्तरिक्षम् । RV_6,061.11c सरस्वती निदस् पातु ॥ RV_6,061.12a त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती । RV_6,061.12c वाजे-वाजे हव्या भूत् ॥ RV_6,061.13a प्र या महिम्ना महिनासु चेकिते द्युम्नेभिर् अन्या अपसाम् अपस्तमा । RV_6,061.13c रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥ RV_6,061.14a सरस्वत्य् अभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् । RV_6,061.14c जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्य् अरणानि गन्म ॥ RV_6,062.01a स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः । RV_6,062.01c या सद्य उस्रा व्युषि ज्मो अन्तान् युयूषतः पर्य् उरू वरांसि ॥ RV_6,062.02a ता यज्ञम् आ शुचिभिश् चक्रमाणा रथस्य भानुं रुरुचू रजोभिः । RV_6,062.02c पुरू वरांस्य् अमिता मिमानापो धन्वान्य् अति याथो अज्रान् ॥ RV_6,062.03a ता ह त्यद् वर्तिर् यद् अरध्रम् उग्रेत्था धिय ऊहथुः शश्वद् अश्वैः । RV_6,062.03c मनोजवेभिर् इषिरैः शयध्यै परि व्यथिर् दाशुषो मर्त्यस्य ॥ RV_6,062.04a ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती । RV_6,062.04c शुभम् पृक्षम् इषम् ऊर्जं वहन्ता होता यक्षत् प्रत्नो अध्रुग् युवाना ॥ RV_6,062.05a ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे । RV_6,062.05c या शंसते स्तुवते शम्भविष्ठा बभूवतुर् गृणते चित्रराती ॥ RV_6,062.06a ता भुज्युं विभिर् अद्भ्यः समुद्रात् तुग्रस्य सूनुम् ऊहथू रजोभिः । RV_6,062.06c अरेणुभिर् योजनेभिर् भुजन्ता पतत्रिभिर् अर्णसो निर् उपस्थात् ॥ RV_6,062.07a वि जयुषा रथ्या यातम् अद्रिं श्रुतं हवं वृषणा वध्रिमत्याः । RV_6,062.07c दशस्यन्ता शयवे पिप्यथुर् गाम् इति च्यवाना सुमतिम् भुरण्यू ॥ RV_6,062.08a यद् रोदसी प्रदिवो अस्ति भूमा हेळो देवानाम् उत मर्त्यत्रा । RV_6,062.08c तद् आदित्या वसवो रुद्रियासो रक्षोयुजे तपुर् अघं दधात ॥ RV_6,062.09a य ईं राजानाव् ऋतुथा विदधद् रजसो मित्रो वरुणश् चिकेतत् । RV_6,062.09c गम्भीराय रक्षसे हेतिम् अस्य द्रोघाय चिद् वचस आनवाय ॥ RV_6,062.10a अन्तरैश् चक्रैस् तनयाय वर्तिर् द्युमता यातं नृवता रथेन । RV_6,062.10c सनुत्येन त्यजसा मर्त्यस्य वनुष्यताम् अपि शीर्षा ववृक्तम् ॥ RV_6,062.11a आ परमाभिर् उत मध्यमाभिर् नियुद्भिर् यातम् अवमाभिर् अर्वाक् । RV_6,062.11c दृळ्हस्य चिद् गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥ RV_6,063.01a क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमो ऽविदन् नमस्वान् । RV_6,063.01c आ यो अर्वाङ् नासत्या ववर्त प्रेष्ठा ह्य् असथो अस्य मन्मन् ॥ RV_6,063.02a अरम् मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः । RV_6,063.02c परि ह त्यद् वर्तिर् याथो रिषो न यत् परो नान्तरस् तुतुर्यात् ॥ RV_6,063.03a अकारि वाम् अन्धसो वरीमन्न् अस्तारि बर्हिः सुप्रायणतमम् । RV_6,063.03c उत्तानहस्तो युवयुर् ववन्दा वां नक्षन्तो अद्रय äjan ॥ RV_6,063.04a ऊर्ध्वो वाम् अग्निर् अध्वरेष्व् अस्थात् प्र रातिर् एति जूर्णिनी घृताची । RV_6,063.04c प्र होता गूर्तमना उराणो ऽयुक्त यो नासत्या हवीमन् ॥ RV_6,063.05a अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् । RV_6,063.05c प्र मायाभिर् मायिना भूतम् अत्र नरा नृतू जनिमन् यज्ञियानाम् ॥ RV_6,063.06a युवं श्रीभिर् दर्शताभिर् आभिः शुभे पुष्टिम् ऊहथुः सूर्यायाः । RV_6,063.06c प्र वां वयो वपुषे ऽनु पप्तन् नक्षद् वाणी सुष्टुता धिष्ण्या वाम् ॥ RV_6,063.07a आ वां वयो ऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु । RV_6,063.07c प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥ RV_6,063.08a पुरु हि वाम् पुरुभुजा देष्णं धेनुं न इषम् पिन्वतम् असक्राम् । RV_6,063.08c स्तुतश् च वाम् माध्वी सुष्टुतिश् च रसाश् च ये वाम् अनु रातिम् अग्मन् ॥ RV_6,063.09a उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतम् पेरुके च पक्वा । RV_6,063.09c शाण्डो दाद् धिरणिनः स्मद्दिष्टीन् दश वशासो अभिषाच ऋष्वान् ॥ RV_6,063.10a सं वां शता नासत्या सहस्राश्वानाम् पुरुपन्था गिरे दात् । RV_6,063.10c भरद्वाजाय वीर नू गिरे दाद् धता रक्षांसि पुरुदंससा स्युः ॥ RV_6,063.11a आ वां सुम्ने वरिमन् सूरिभिः ष्याम् ॥ RV_6,064.01a उद् उ श्रिय उषसो रोचमाना अस्थुर् अपां नोर्मयो रुशन्तः । RV_6,064.01c कृणोति विश्वा सुपथा सुगान्य् अभूद् उ वस्वी दक्षिणा मघोनी ॥ RV_6,064.02a भद्रा ददृक्ष उर्विया वि भास्य् उत् ते शोचिर् भानवो द्याम् अपप्तन् । RV_6,064.02c आविर् वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥ RV_6,064.03a वहन्ति सीम् अरुणासो रुशन्तो गावः सुभगाम् उर्विया प्रथानाम् । RV_6,064.03c अपेजते शूरो अस्तेव शत्रून् बाधते तमो अजिरो न वोळ्हा ॥ RV_6,064.04a सुगोत ते सुपथा पर्वतेष्व् अवाते अपस् तरसि स्वभानो । RV_6,064.04c सा न आ वह पृथुयामन्न् ऋष्वे रयिं दिवो दुहितर् इषयध्यै ॥ RV_6,064.05a सा वह योक्षभिर् अवातोषो वरं वहसि जोषम् अनु । RV_6,064.05c त्वं दिवो दुहितर् या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥ RV_6,064.06a उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ । RV_6,064.06c अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥ RV_6,065.01a एषा स्या नो दुहिता दिवोजाः क्षितीर् उच्छन्ती मानुषीर् अजीगः । RV_6,065.01c या भानुना रुशता राम्यास्व् अज्ञायि तिरस् तमसश् चिद् अक्तून् ॥ RV_6,065.02a वि तद् ययुर् अरुणयुग्भिर् अश्वैश् चित्रम् भान्त्य् उषसश् चन्द्ररथाः । RV_6,065.02c अग्रं यज्ञस्य बृहतो नयन्तीर् वि ता बाधन्ते तम ऊर्म्यायाः ॥ RV_6,065.03a श्रवो वाजम् इषम् ऊर्जं वहन्तीर् नि दाशुष उषसो मर्त्याय । RV_6,065.03c मघोनीर् वीरवत् पत्यमाना अवो धात विधते रत्नम् अद्य ॥ RV_6,065.04a इदा हि वो विधते रत्नम् अस्तीदा वीराय दाशुष उषासः । RV_6,065.04c इदा विप्राय जरते यद् उक्था नि ष्म मावते वहथा पुरा चित् ॥ RV_6,065.05a इदा हि त उषो अद्रिसानो गोत्रा गवाम् अङ्गिरसो गृणन्ति । RV_6,065.05c व्य् अर्केण बिभिदुर् ब्रह्मणा च सत्या नृणाम् अभवद् देवहूतिः ॥ RV_6,065.06a उच्छा दिवो दुहितः प्रत्नवन् नो भरद्वाजवद् विधते मघोनि । RV_6,065.06c सुवीरं रयिं गृणते रिरीह्य् उरुगायम् अधि धेहि श्रवो नः ॥ RV_6,066.01a वपुर् नु तच् चिकितुषे चिद् अस्तु समानं नाम धेनु पत्यमानम् । RV_6,066.01c मर्तेष्व् अन्यद् दोहसे पीपाय सकृच् छुक्रं दुदुहे पृश्निर् ऊधः ॥ RV_6,066.02a ये अग्नयो न शोशुचन्न् इधाना द्विर् यत् त्रिर् मरुतो वावृधन्त । RV_6,066.02c अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश् च भूवन् ॥ RV_6,066.03a रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश् चो नु दाधृविर् भरध्यै । RV_6,066.03c विदे हि माता महो मही षा सेत् पृश्निः सुभ्वे गर्भम् आधात् ॥ RV_6,066.04a न य ईषन्ते जनुषो ऽया न्व् अन्तः सन्तो ऽवद्यानि पुनानाः । RV_6,066.04c निर् यद् दुह्रे शुचयो ऽनु जोषम् अनु श्रिया तन्वम् उक्षमाणाः ॥ RV_6,066.05a मक्षू न येषु दोहसे चिद् अया आ नाम धृष्णु मारुतं दधानाः । RV_6,066.05c न ये स्तौना अयासो मह्ना नू चित् सुदानुर् अव यासद् उग्रान् ॥ RV_6,066.06a त इद् उग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके । RV_6,066.06c अध स्मैषु रोदसी स्वशोचिर् आमवत्सु तस्थौ न रोकः ॥ RV_6,066.07a अनेनो वो मरुतो यामो अस्त्व् अनश्वश् चिद् यम् अजत्य् अरथीः । RV_6,066.07c अनवसो अनभीशू रजस्तूर् वि रोदसी पथ्या याति साधन् ॥ RV_6,066.08a नास्य वर्ता न तरुता न्व् अस्ति मरुतो यम् अवथ वाजसातौ । RV_6,066.08c तोके वा गोषु तनये यम् अप्सु स व्रजं दर्ता पार्ये अध द्योः ॥ RV_6,066.09a प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । RV_6,066.09c ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥ RV_6,066.10a त्विषीमन्तो अध्वरस्येव दिद्युत् तृषुच्यवसो जुह्वो नाग्नेः । RV_6,066.10c अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥ RV_6,066.11a तं वृधन्तम् मारुतम् भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे । RV_6,066.11c दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥ RV_6,067.01a विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर् मित्रावरुणा वावृधध्यै । RV_6,067.01c सं या रश्मेव यमतुर् यमिष्ठा द्वा जनां असमा बाहुभिः स्वैः ॥ RV_6,067.02a इयम् मद् वाम् प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिर् अच्छ । RV_6,067.02c यन्तं नो मित्रावरुणाव् अधृष्टं छर्दिर् यद् वां वरूथ्यं सुदानू ॥ RV_6,067.03a आ यातम् मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना । RV_6,067.03c सं याव् अप्नस्थो अपसेव janä छ्रुधीयतश् चिद् यतथो महित्वा ॥ RV_6,067.04a अश्वा न या वाजिना पूतबन्धू ऋता यद् गर्भम् अदितिर् भरध्यै । RV_6,067.04c प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः ॥ RV_6,067.05a विश्वे यद् वाम् मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः । RV_6,067.05c परि यद् भूथो रोदसी चिद् उर्वी सन्ति स्पशो अदब्धासो अमूराः ॥ RV_6,067.06a ता हि क्षत्रं धारयेथे अनु द्यून् दृंहेथे सानुम् उपमाद् इव द्योः । RV_6,067.06c दृळ्हो नक्षत्र उत विश्वदेवो भूमिम् आतान् द्यां धासिनायोः ॥ RV_6,067.07a ता विग्रं धैथे जठरम् पृणध्या आ यत् सद्म सभृतयः पृणन्ति । RV_6,067.07c न मृष्यन्ते युवतयो ऽवाता वि यत् पयो विश्वजिन्वा भरन्ते ॥ RV_6,067.08a ता जिह्वया सदम् एदं सुमेधा आ यद् वां सत्यो अरतिर् ऋते भूत् । RV_6,067.08c तद् वाम् महित्वं घृतान्नाव् अस्तु युवं दाशुषे वि चयिष्टम् अंहः ॥ RV_6,067.09a प्र यद् वाम् मित्रावरुणा स्पूर्धन् प्रिया धाम युवधिता मिनन्ति । RV_6,067.09c न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥ RV_6,067.10a वि यद् वाचं कीस्तासो भरन्ते शंसन्ति के चिन् निविदो मनानाः । RV_6,067.10c आद् वाम् ब्रवाम सत्यान्य् उक्था नकिर् देवेभिर् यतथो महित्वा ॥ RV_6,067.11a अवोर् इत्था वां छर्दिषो अभिष्टौ युवोर् मित्रावरुणाव् अस्कृधोयु । RV_6,067.11c अनु यद् गाव स्फुरान् ऋजिप्यं धृष्णुं यद् रणे वृषणं युनजन् ॥ RV_6,068.01a श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद् वृक्तबर्हिषो यजध्यै । RV_6,068.01c आ य इन्द्रावरुणाव् इषे अद्य महे सुम्नाय मह आववर्तत् ॥ RV_6,068.02a ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतम् । RV_6,068.02c मघोनाम् मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना ॥ RV_6,068.03a ता गृणीहि नमस्येभिः शूषैः सुम्नेभिर् इन्द्रावरुणा चकाना । RV_6,068.03c वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्य् अन्यो वृजनेषु विप्रः ॥ RV_6,068.04a ग्नाश् च यन् नरश् च वावृधन्त विश्वे देवासो नरां स्वगूर्ताः । RV_6,068.04c प्रइभ्य इन्द्रावरुणा महित्वा द्यौश् च पृथिवि भूतम् उर्वी ॥ RV_6,068.05a स इत् सुदानुः स्ववां ऋतावेन्द्रा यो वां वरुण दाशति त्मन् । RV_6,068.05c इषा स द्विषस् तरेद् दास्वान् वंसद् रयिं रयिवतश् च जनान् ॥ RV_6,068.06a यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तम् पुरुक्षुम् । RV_6,068.06c अस्मे स इन्द्रावरुणाव् अपि ष्यात् प्र यो भनक्ति वनुषाम् अशस्तीः ॥ RV_6,068.07a उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् । RV_6,068.07c येषां शुष्मः पृतनासु साह्वान् प्र सद्यो द्युम्ना तिरते ततुरिः ॥ RV_6,068.08a नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा । RV_6,068.08c इत्था गृणन्तो महिनस्य शर्धो ऽपो न नावा दुरिता तरेम ॥ RV_6,068.09a प्र सम्राजे बृहते मन्म नु प्रियम् अर्च देवाय वरुणाय सप्रथः । RV_6,068.09c अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्य् अजरो न शोचिषा ॥ RV_6,068.10a इन्द्रावरुणा सुतपाव् इमं सुतं सोमम् पिबतम् मद्यं धृतव्रता । RV_6,068.10c युवो रथो अध्वरं देववीतये प्रति स्वसरम् उप याति पीतये ॥ RV_6,068.11a इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । RV_6,068.11c इदं वाम् अन्धः परिषिक्तम् अस्मे आसद्यास्मिन् बर्हिषि मादयेथाम् ॥ RV_6,069.01a सं वां कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे अस्य । RV_6,069.01c जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥ RV_6,069.02a या विश्वासां जनितारा मतीनाम् इन्द्राविष्णू कलशा सोमधाना । RV_6,069.02c प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥ RV_6,069.03a इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो दधाना । RV_6,069.03c सं वाम् अञ्जन्त्व् अक्तुभिर् मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥ RV_6,069.04a आ वाम् अश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु । RV_6,069.04c जुषेथां विश्वा हवना मतीनाम् उप ब्रह्माणि शृणुतं गिरो मे ॥ RV_6,069.05a इन्द्राविष्णू तत् पनयाय्यं वां सोमस्य मद उरु चक्रमाथे । RV_6,069.05c अकृणुतम् अन्तरिक्षं वरीयो ऽप्रथतं जीवसे नो रजांसि ॥ RV_6,069.06a इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या । RV_6,069.06c घृतासुती द्रविणं धत्तम् अस्मे समुद्र स्थः कलशः सोमधानः ॥ RV_6,069.07a इन्द्राविष्णू पिबतम् मध्वो अस्य सोमस्य दस्रा जठरम् पृणेथाम् । RV_6,069.07c आ वाम् अन्धांसि मदिराण्य् अग्मन्न् उप ब्रह्माणि शृणुतं हवम् मे ॥ RV_6,069.08a उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । RV_6,069.08c इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥ RV_6,070.01a घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । RV_6,070.01c द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥ RV_6,070.02a असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते । RV_6,070.02c राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन् मनुर्हितम् ॥ RV_6,070.03a यो वाम् ऋजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति । RV_6,070.03c प्र प्रजाभिर् जायते धर्मणस् परि युवोः सिक्ता विषुरूपाणि सव्रता ॥ RV_6,070.04a घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा । RV_6,070.04c उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद् विप्रा ईळते सुम्नम् इष्टये ॥ RV_6,070.05a मधु नो द्यावापृथिवी मिमिक्षताम् मधुश्चुता मधुदुघे मधुव्रते । RV_6,070.05c दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजम् अस्मे सुवीर्यम् ॥ RV_6,070.06a ऊर्जं नो द्यौश् च पृथिवी च पिन्वताम् पिता माता विश्वविदा सुदंससा । RV_6,070.06c संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिम् अस्मे सम् इन्वताम् ॥ RV_6,071.01a उद् उ ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः । RV_6,071.01c घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥ RV_6,071.02a देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश् च दावने । RV_6,071.02c यो विश्वस्य द्विपदो यश् चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥ RV_6,071.03a अदब्धेभिः सवितः पायुभिष् ट्वं शिवेभिर् अद्य परि पाहि नो गयम् । RV_6,071.03c हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशंस ईशत ॥ RV_6,071.04a उद् उ ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषम् अस्थात् । RV_6,071.04c अयोहनुर् यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥ RV_6,071.05a उद् ऊ अयां उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका । RV_6,071.05c दिवो रोहांस्य् अरुहत् पृथिव्या अरीरमत् पतयत् कच् चिद् अभ्वम् ॥ RV_6,071.06a वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यं सावीः । RV_6,071.06c वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥ RV_6,072.01a इन्द्रासोमा महि तद् वाम् महित्वं युवम् महानि प्रथमानि चक्रथुः । RV_6,072.01c युवं सूर्यं विविदथुर् युवं स्वर् विश्वा तमांस्य् अहतं निदश् च ॥ RV_6,072.02a इन्द्रासोमा वासयथ उषासम् उत् सूर्यं नयथो ज्योतिषा सह । RV_6,072.02c उप द्यां स्कम्भथु स्कम्भनेनाप्रथतम् पृथिवीम् मातरं वि ॥ RV_6,072.03a इन्द्रासोमाव् अहिम् अपः परिष्ठां हथो वृत्रम् अनु वां द्यौर् अमन्यत । RV_6,072.03c प्रार्णांस्य् ऐरयतं नदीनाम् आ समुद्राणि पप्रथुः पुरूणि ॥ RV_6,072.04a इन्द्रासोमा पक्वम् आमास्व् अन्तर् नि गवाम् इद् दधथुर् वक्षणासु । RV_6,072.04c जगृभथुर् अनपिनद्धम् आसु रुशच् चित्रासु जगतीष्व् अन्तः ॥ RV_6,072.05a इन्द्रासोमा युवम् अङ्ग तरुत्रम् अपत्यसाचं श्रुत्यं रराथे । RV_6,072.05c युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः p­tanëÃham उग्रा ॥ RV_6,073.01a यो अद्रिभित् प्रथमजा ऋतावा बृहस्पतिर् आङ्गिरसो हविष्मान् । RV_6,073.01c द्विबर्हज्मा प्राघर्मसत् पिता न आ रोदसी वृषभो रोरवीति ॥ RV_6,073.02a जनाय चिद् य ईवत उ लोकम् बृहस्पतिर् देवहूतौ चकार । RV_6,073.02c घ्नन् वृत्राणि वि पुरो दर्दरीति जयञ् छत्रूंर् अमित्रान् पृत्सु साहन् ॥ RV_6,073.03a बृहस्पतिः सम् अजयद् वसूनि महो व्रजान् गोमतो देव एषः । RV_6,073.03c अपः सिषासन् स्वर् अप्रतीतो बृहस्पतिर् हन्त्य् अमित्रम् अर्कैः ॥ RV_6,074.01a सोमारुद्रा धारयेथाम् असुर्यम् प्र वाम् इष्टयो ऽरम् अश्नुवन्तु । RV_6,074.01c दमे-दमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥ RV_6,074.02a सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । RV_6,074.02c आरे बाधेथां निरृतिम् पराचैर् अस्मे भद्रा सौश्रवसानि सन्तु ॥ RV_6,074.03a सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । RV_6,074.03c अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥ RV_6,074.04a तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृळतं नः । RV_6,074.04c प्र नो मुञ्चतं वरुणस्य पाशाद् गोपायतं नः सुमनस्यमाना ॥ RV_6,075.01a जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । RV_6,075.01c अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥ RV_6,075.02a धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । RV_6,075.02c धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥ RV_6,075.03a वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम् प्रियं सखायम् परिषस्वजाना । RV_6,075.03c योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयं समने पारयन्ती ॥ RV_6,075.04a ते आचरन्ती समनेव योषा मातेव पुत्रम् बिभृताम् उपस्थे । RV_6,075.04c अप शत्रून् विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥ RV_6,075.05a बह्वीनाम् पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य । RV_6,075.05c इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥ RV_6,075.06a रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः । RV_6,075.06c अभीशूनाम् महिमानम् पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥ RV_6,075.07a तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । RV_6,075.07c अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूंर् अनपव्ययन्तः ॥ RV_6,075.08a रथवाहनं हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म । RV_6,075.08c तत्रा रथम् उप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥ RV_6,075.09a स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । RV_6,075.09c चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥ RV_6,075.10a ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । RV_6,075.10c पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशंस ईशत ॥ RV_6,075.11a सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । RV_6,075.11c यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यंसन् ॥ RV_6,075.12a ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः । RV_6,075.12c सोमो अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु ॥ RV_6,075.13a आ जङ्घन्ति सान्व् एषां जघनां उप जिघ्नते । RV_6,075.13c अश्वाजनि प्रचेतसो ऽश्वान् समत्सु चोदय ॥ RV_6,075.14a अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिम् परिबाधमानः । RV_6,075.14c हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसम् परि पातु विश्वतः ॥ RV_6,075.15a आलाक्ता या रुरुशीर्ष्ण्य् अथो यस्या अयो मुखम् । RV_6,075.15c इदम् पर्जन्यरेतस इष्वै देव्यै बृहन् नमः ॥ RV_6,075.16a अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । RV_6,075.16c गच्छामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः ॥ RV_6,075.17a यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । RV_6,075.17c तत्रा नो ब्रह्मणस् पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ RV_6,075.18a मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् । RV_6,075.18c उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ RV_6,075.19a यो नः स्वो अरणो यश् च निष्ट्यो जिघांसति । RV_6,075.19c देवास् तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥