Rgveda, Mandala 6 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 6 RV_6,001.01a त्वं ह्य् अग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता । RV_6,001.01c त्वं सीं वृषन्न् अकृणोर् दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥ RV_6,001.02a अधा होता न्य् असीदो यजीयान् इळस् पद इषयन्न् ईड्यः सन् । RV_6,001.02c तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥ RV_6,001.03a वृतेव यन्तम् बहुभिर् वसव्यैस् त्वे रयिं जागृवांसो अनु ग्मन् । RV_6,001.03c रुशन्तम् अग्निं दर्शतम् बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥ RV_6,001.04a पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न् अमृक्तम् । RV_6,001.04c नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥ RV_6,001.05a त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् । RV_6,001.05c त्वं त्राता तरणे चेत्यो भूः पिता माता सदम् इन् मानुषाणाम् ॥ RV_6,001.06a सपर्येण्यः स प्रियो विक्ष्व् अग्निर् होता मन्द्रो नि षसादा यजीयान् । RV_6,001.06c तं त्वा वयं दम आ दीदिवांसम् उप ज्ञुबाधो नमसा सदेम ॥ RV_6,001.07a तं त्वा वयं सुध्यो नव्यम् अग्ने सुम्नायव ईमहे देवयन्तः । RV_6,001.07c त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥ RV_6,001.08a विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् । RV_6,001.08c प्रेतीषणिम् इषयन्तम् पावकं राजन्तम् अग्निं यजतं रयीणाम् ॥ RV_6,001.09a सो अग्न ईजे शशमे च मर्तो यस् त आनट् समिधा हव्यदातिम् । RV_6,001.09c य आहुतिम् परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः ॥ RV_6,001.10a अस्मा उ ते महि महे विधेम नमोभिर् अग्ने समिधोत हव्यैः । RV_6,001.10c वेदी सूनो सहसो गीर्भिर् उक्थैर् आ ते भद्रायां सुमतौ यतेम ॥ RV_6,001.11a आ यस् ततन्थ रोदसी वि भासा श्रवोभिश् च श्रवस्यस् तरुत्रः । RV_6,001.11c बृहद्भिर् वाजइ स्थविरेभिर् अस्मे रेवद्भिर् अग्ने वितरं वि भाहि ॥ RV_6,001.12a नृवद् वसो सदम् इद् धेह्य् अस्मे भूरि तोकाय तनयाय पश्वः । RV_6,001.12c पूर्वीर् इषो बृहतीर् आरे-अघा अस्मे भद्रा सौश्रवसानि सन्तु ॥ RV_6,001.13a पुरूण्य् अग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् । RV_6,001.13c पुरूणि हि त्वे पुरुवार सन्त्य् अग्ने वसु विधते राजनि त्वे ॥ RV_6,002.01a त्वं हि क्षैतवद् यशो ऽग्ने मित्रो न पत्यसे । RV_6,002.01c त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥ RV_6,002.02a त्वां हि ष्मा चर्षणयो यज्ञेभिर् गीर्भिर् ईळते । RV_6,002.02c त्वां वाजी यात्य् अवृको रजस्तूर् विश्वचर्षणिः ॥ RV_6,002.03a सजोषस् त्वा दिवो नरो यज्ञस्य केतुम् इन्धते । RV_6,002.03c यद् ध स्य मानुषो जनः सुम्नायुर् जुह्वे अध्वरे ॥ RV_6,002.04a ऋधद् यस् ते सुदानवे धिया मर्तः शशमते । RV_6,002.04c ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥ RV_6,002.05a समिधा यस् त आहुतिं निशितिम् मर्त्यो नशत् । RV_6,002.05c वयावन्तं स पुष्यति क्षयम् अग्ने शतायुषम् ॥ RV_6,002.06a त्वेषस् ते धूम ऋण्वति दिवि षञ् छुक्र आततः । RV_6,002.06c सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥ RV_6,002.07a अधा हि विक्ष्व् ईड्यो ऽसि प्रियो नो अतिथिः । RV_6,002.07c रण्वः पुरीव जूर्यः सूनुर् न त्रययाय्यः ॥ RV_6,002.08a क्रत्वा हि द्रोणे अज्यसे ऽग्ने वाजी न कृत्व्यः । RV_6,002.08c परिज्मेव स्वधा गयो ऽत्यो न ह्वार्यः शिशुः ॥ RV_6,002.09a त्वं त्या चिद् अच्युताग्ने पशुर् न यवसे । RV_6,002.09c धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः ॥ RV_6,002.10a वेषि ह्य् अध्वरीयताम् अग्ने होता दमे विशाम् । RV_6,002.10c समृधो विश्पते कृणु जुषस्व हव्यम् अङ्गिरः ॥ RV_6,002.11a अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः । RV_6,002.11c वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,003.01a अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर् नशते देवयुष् टे । RV_6,003.01c यं त्वम् मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तम् अंहः ॥ RV_6,003.02a ईजे यज्ञेभिः शशमे शमीभिर् ऋधद्वारायाग्नये ददाश । RV_6,003.02c एवा चन तं यशसाम् अजुष्टिर् नांहो मर्तं नशते न प्रदृप्तिः ॥ RV_6,003.03a सूरो न यस्य दृशतिर् अरेपा भीमा यद् एति शुचतस् त आ धीः । RV_6,003.03c हेषस्वतः शुरुधो नायम् अक्तोः कुत्रा चिद् रण्वो वसतिर् वनेजाः ॥ RV_6,003.04a तिग्मं चिद् एम महि वर्पो अस्य भसद् अश्वो न यमसान आसा । RV_6,003.04c विजेहमानः परशुर् न जिह्वां द्रविर् न द्रावयति दारु धक्षत् ॥ RV_6,003.05a स इद् अस्तेव प्रति धाद् असिष्यञ् छिशीत तेजो ऽयसो न धाराम् । RV_6,003.05c citradhrajatir aratir yo aktor ver na द्रुषद्वा रघुपत्मजंहाः ॥ RV_6,003.06a स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः । RV_6,003.06c नक्तं य ईम् अरुषो यो दिवा नॄन् अमर्त्यो अरुषो यो दिवा नॄन् ॥ RV_6,003.07a दिवो न यस्य विधतो नवीनोद् वृषा रुक्ष ओषधीषु नूनोत् । RV_6,003.07c घृणा न यो ध्रजसा पत्मना यन्न् आ रोदसी वसुना दं सुपत्नी ॥ RV_6,003.08a धायोभिर् वा यो युज्येभिर् अर्कैर् विद्युन् न दविद्योत् स्वेभिः शुष्मैः । RV_6,003.08c शर्धो वा यो मरुतां ततक्ष ऋभुर् न त्वेषो रभसानो अद्यौत् ॥ RV_6,004.01a यथा होतर् मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि । RV_6,004.01c एवा नो अद्य समना समानान् उशन्न् अग्न उशतो यक्षि देवान् ॥ RV_6,004.02a स नो विभावा चक्षणिर् न वस्तोर् अग्निर् वन्दारु वेद्यश् चनो धात् । RV_6,004.02c विश्वायुर् यो अमृतो मर्त्येषूषर्भुद् भूद् अतिथिर् जातवेदाः ॥ RV_6,004.03a द्यावो न यस्य पनयन्त्य् अभ्वम् भासांसि वस्ते सूर्यो न शुक्रः । RV_6,004.03c वि य इनोत्य् अजरः पावको ऽश्नस्य चिच् छिश्नथत् पूर्व्याणि ॥ RV_6,004.04a वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् । RV_6,004.04c स त्वं न ऊर्जसन ऊर्जं धा राजेव जेर् अवृके क्षेष्य् अन्तः ॥ RV_6,004.05a नितिक्ति यो वारणम् अन्नम् अत्ति वायुर् न राष्ट्र्य् अत्य् एत्य् अक्तून् । RV_6,004.05c तुर्याम यस् त आदिशाम् अरातीर् अत्यो न ह्रुतः पततः परिह्रुत् ॥ RV_6,004.06a आ सूर्यो न भानुमद्भिर् अर्कैर् अग्ने ततन्थ रोदसी वि भासा । RV_6,004.06c चित्रो नयत् परि तमांस्य् अक्तः शोचिषा पत्मन्न् औशिजो न दीयन् ॥ RV_6,004.07a त्वां हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने । RV_6,004.07c इन्द्रं न त्वा शवसा देवता वायुम् पृणन्ति राधसा नृतमाः ॥ RV_6,004.08a नू नो अग्ने ऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्य् अंहः । RV_6,004.08c ता सूरिभ्यो गृणते रासि सुम्नम् मदेम शतहिमाः सुवीराः ॥ RV_6,005.01a हुवे वः सूनुं सहसो युवानम् अद्रोघवाचम् मतिभिर् यविष्ठम् । RV_6,005.01c य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥ RV_6,005.02a त्वे वसूनि पुर्वणीक होतर् दोषा वस्तोर् एरिरे यज्ञियासः । RV_6,005.02c क्षामेव विश्वा भुवनानि यस्मिन् सं सौभगानि दधिरे पावके ॥ RV_6,005.03a त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीर् अभवो वार्याणाम् । RV_6,005.03c अत इनोषि विधते चिकित्वो व्य् आनुषग् जातवेदो वसूनि ॥ RV_6,005.04a यो नः सनुत्यो अभिदासद् अग्ने यो अन्तरो मित्रमहो वनुष्यात् । RV_6,005.04c तम् अजरेभिर् वृषभिस् तव स्वैस् तपा तपिष्ठ तपसा तपस्वान् ॥ RV_6,005.05a यस् ते यज्ञेन समिधा य उक्थैर् अर्केभिः सूनो सहसो ददाशत् । RV_6,005.05c स मर्त्येष्व् अमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति ॥ RV_6,005.06a स तत् कृधीषितस् तूयम् अग्ने स्पृधो बाधस्व सहसा सहस्वान् । RV_6,005.06c यच् छस्यसे द्युभिर् अक्तो वचोभिस् तज् जुषस्व जरितुर् घोषि मन्म ॥ RV_6,005.07a अश्याम तं कामम् अग्ने तवोती अश्याम रयिं रयिवः सुवीरम् । RV_6,005.07c अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥ RV_6,006.01a प्र नव्यसा सहसः सूनुम् अच्छा यज्ञेन गातुम् अव इच्छमानः । RV_6,006.01c वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥ RV_6,006.02a स श्वितानस् तन्यतू रोचनस्था अजरेभिर् नानदद्भिर् यविष्ठः । RV_6,006.02c यः पावकः पुरुतमः पुरूणि पृथून्य् अग्निर् अनुयाति भर्वन् ॥ RV_6,006.03a वि ते विष्वग् वातजूतासो अग्ने भामासः शुचे शुचयश् चरन्ति । RV_6,006.03c तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥ RV_6,006.04a ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः । RV_6,006.04c अध भ्रमस् त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥ RV_6,006.05a अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना । RV_6,006.05c शूरस्येव प्रसितिः क्षातिर् अग्नेर् दुर्वर्तुर् भीमो दयते वनानि ॥ RV_6,006.06a आ भानुना पार्थिवानि ज्रयांसि महस् तोदस्य धृषता ततन्थ । RV_6,006.06c स बाधस्वाप भया सहोभि स्पृधो वनुष्यन् वनुषो नि जूर्व ॥ RV_6,006.07a स चित्र चित्रं चितयन्तम् अस्मे चित्रक्षत्र चित्रतमं वयोधाम् । RV_6,006.07c चन्द्रं रयिम् पुरुवीरम् बृहन्तं चन्द्र चन्द्राभिर् गृणते युवस्व ॥ RV_6,007.01a मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम् । RV_6,007.01c कविं सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥ RV_6,007.02a नाभिं यज्ञानां सदनं रयीणाम् महाम् आहावम् अभि सं नवन्त । RV_6,007.02c वैश्वानरं रथ्यम् अध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ RV_6,007.03a त्वद् विप्रो जायते वाज्य् अग्ने त्वद् वीरासो अभिमातिषाहः । RV_6,007.03c वैश्वानर त्वम् अस्मासु धेहि वसूनि राजन् स्पृहयाय्याणि ॥ RV_6,007.04a त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते । RV_6,007.04c तव क्रतुभिर् अमृतत्वम् आयन् वैश्वानर यत् पित्रोर् अदीदेः ॥ RV_6,007.05a वैश्वानर तव तानि व्रतानि महान्य् अग्ने नकिर् आ दधर्ष । RV_6,007.05c यज् जायमानः पित्रोर् उपस्थे ऽविन्दः केतुं वयुनेष्व् अह्नाम् ॥ RV_6,007.06a वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना । RV_6,007.06c तस्येद् उ विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥ RV_6,007.07a वि यो रजांस्य् अमिमीत सुक्रतुर् वैश्वानरो वि दिवो रोचना कविः । RV_6,007.07c परि यो विश्वा भुवनानि पप्रथे ऽदब्धो गोपा अमृतस्य रक्षिता ॥ RV_6,008.01a पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः । RV_6,008.01c वैश्वानराय मतिर् नव्यसी शुचिः सोम इव पवते चारुर् अग्नये ॥ RV_6,008.02a स जायमानः परमे व्योमनि व्रतान्य् अग्निर् व्रतपा अरक्षत । RV_6,008.02c व्य् अन्तरिक्षम् अमिमीत सुक्रतुर् वैश्वानरो महिना नाकम् अस्पृशत् ॥ RV_6,008.03a व्य् अस्तभ्नाद् रोदसी मित्रो अद्भुतो ऽन्तर्वावद् अकृणोज् ज्योतिषा तमः । RV_6,008.03c वि चर्मणीव धिषणे अवर्तयद् वैश्वानरो विश्वम् अधत्त वृष्ण्यम् ॥ RV_6,008.04a अपाम् उपस्थे महिषा अगृभ्णत विशो राजानम् उप तस्थुर् ऋग्मियम् । RV_6,008.04c आ दूतो अग्निम् अभरद् विवस्वतो वैश्वानरम् मातरिश्वा परावतः ॥ RV_6,008.05a युगे-युगे विदथ्यं गृणद्भ्यो ऽग्ने रयिं यशसं धेहि नव्यसीम् । RV_6,008.05c पव्येव राजन्न् अघशंसम् अजर नीचा नि वृश्च वनिनं न तेजसा ॥ RV_6,008.06a अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरं सुवीर्यम् । RV_6,008.06c वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजम् अग्ने तवोतिभिः ॥ RV_6,008.07a अदब्धेभिस् तव गोपाभिर् इष्टे ऽस्माकम् पाहि त्रिषधस्थ सूरीन् । RV_6,008.07c रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी स्तवानः ॥ RV_6,009.01a अहश् च कृष्णम् अहर् अर्जुनं च वि वर्तेते रजसी वेद्याभिः । RV_6,009.01c वैश्वानरो जायमानो न राजावातिरज् ज्योतिषाग्निस् तमांसि ॥ RV_6,009.02a नाहं तन्तुं न वि जानाम्य् ओतुं न यं वयन्ति समरे ऽतमानाः । RV_6,009.02c कस्य स्वित् पुत्र इह वक्त्वानि परो वदात्य् अवरेण पित्रा ॥ RV_6,009.03a स इत् तन्तुं स वि जानात्य् ओतुं स वक्त्वान्य् ऋतुथा वदाति । RV_6,009.03c य ईं चिकेतद् अमृतस्य गोपा अवश् चरन् परो अन्येन पश्यन् ॥ RV_6,009.04a अयं होता प्रथमः पश्यतेमम् इदं ज्योतिर् अमृतम् मर्त्येषु । RV_6,009.04c अयं स जज्ञे ध्रुव आ निषत्तो ऽमर्त्यस् तन्वा वर्धमानः ॥ RV_6,009.05a ध्रुवं ज्योतिर् निहितं दृशये कम् मनो जविष्ठम् पतयत्स्व् अन्तः । RV_6,009.05c विश्वे देवाः समनसः सकेता एकं क्रतुम् अभि वि यन्ति साधु ॥ RV_6,009.06a वि मे कर्णा पतयतो वि चक्षुर् वीदं ज्योतिर् हृदय आहितं यत् । RV_6,009.06c वि मे मनश् चरति दूरआधीः किं स्विद् वक्ष्यामि किम् उ नू मनिष्ये ॥ RV_6,009.07a विश्वे देवा अनमस्यन् भियानास् त्वाम् अग्ने तमसि तस्थिवांसम् । RV_6,009.07c वैश्वानरो ऽवतूतये नो ऽमर्त्यो ऽवतूतये नः ॥ RV_6,010.01a पुरो वो मन्द्रं दिव्यं सुवृक्तिम् प्रयति यज्ञे अग्निम् अध्वरे दधिध्वम् । RV_6,010.01c पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥ RV_6,010.02a तम् उ द्युमः पुर्वणीक होतर् अग्ने अग्निभिर् मनुष इधानः । RV_6,010.02c स्तोमं यम् अस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥ RV_6,010.03a पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः । RV_6,010.03c चित्राभिस् तम् ऊतिभिश् चित्रशोचिर् व्रजस्य साता गोमतो दधाति ॥ RV_6,010.04a आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा । RV_6,010.04c अध बहु चित् तम ऊर्म्यायास् तिरः शोचिषा ददृशे पावकः ॥ RV_6,010.05a नू नश् चित्रम् पुरुवाजाभिर् ऊती अग्ने रयिम् मघवद्भ्यश् च धेहि । RV_6,010.05c ये राधसा श्रवसा चात्य् अन्यान् सुवीर्येभिश् चाभि सन्ति जनान् ॥ RV_6,010.06a इमं यज्ञं चनो धा अग्न उशन् यं त आसानो जुहुते हविष्मान् । RV_6,010.06c भरद्वाजेषु दधिषे सुवृक्तिम् अवीर् वाजस्य गध्यस्य सातौ ॥ RV_6,010.07a वि द्वेषांसीनुहि वर्धयेळाम् मदेम शतहिमाः सुवीराः ॥ RV_6,011.01a यजस्व होतर् इषितो यजीयान् अग्ने बाधो मरुतां न प्रयुक्ति । RV_6,011.01c आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥ RV_6,011.02a त्वं होता मन्द्रतमो नो अध्रुग् अन्तर् देवो विदथा मर्त्येषु । RV_6,011.02c पावकया जुह्वा वह्निर् आसाग्ने यजस्व तन्वं तव स्वाम् ॥ RV_6,011.03a धन्या चिद् धि त्वे धिषणा वष्टि प्र देव्ठजन्म गृणते यजध्यै । RV_6,011.03c वेपिष्ठो अङ्गिरसां यद् ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ॥ RV_6,011.04a अदिद्युतत् स्व् अपाको विभावाग्ने यजस्व रोदसी उरूची । RV_6,011.04c आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसम् पञ्च जनाः ॥ RV_6,011.05a वृञ्जे ह यन् नमसा बर्हिर् अग्नाव् अयामि स्रुग् घृतवती सुवृक्तिः । RV_6,011.05c अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥ RV_6,011.06a दशस्या नः पुर्वणीक होतर् देवेभिर् अग्ने अग्निभिर् इधानः । RV_6,011.06c रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥ RV_6,012.01a मध्ये होता दुरोणे बर्हिषो ràë agnis todasya रोदसी यजध्यै । RV_6,012.01c अयं स सूनुः सहस ऋतावा दूरात् सूर्यो न शोचिषा ततान ॥ RV_6,012.02a आ यस्मिन् त्वे स्व् अपाके यजत्र यक्षद् राजन् सर्वतातेव नु द्यौः । RV_6,012.02c त्रिषधस्थस् ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥ RV_6,012.03a तेजिष्ठा यस्यारतिर् वनेराट् तोदो अध्वन् न वृधसानो अद्यौत् । RV_6,012.03c अद्रोघो न द्रविता चेतति त्मन्न् अमर्त्यो ऽवर्त्र ओषधीषु ॥ RV_6,012.04a सास्माकेभिर् एतरी न शूषैर् अग्नि ष्टवे दम आ जातवेदाः । RV_6,012.04c द्र्वन्नो वन्वन् क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥ RV_6,012.05a अध स्मास्य पनयन्ति भासो वृथा यत् तक्षद् अनुयाति पृथ्वीम् । RV_6,012.05c सद्यो यः स्यन्द्रो विषितो धवीयान् ऋणो न तायुर् अति धन्वा राट् ॥ RV_6,012.06a स त्वं नो अर्वन् निदाया विश्वेभिर् अग्ने अग्निभिर् इधानः । RV_6,012.06c वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥ RV_6,013.01a त्वद् विश्वा सुभग सौभगान्य् अग्ने वि यन्ति वनिनो न वयाः । RV_6,013.01c श्रुष्टी रयिर् वाजो वृत्रतूर्ये दिवो वृष्टिर् ईड्यो रीतिर् अपाम् ॥ RV_6,013.02a त्वम् भगो न आ हि रत्नम् इषे परिज्मेव क्षयसि दस्मवर्चाः । RV_6,013.02c अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥ RV_6,013.03a स सत्पतिः शवसा हन्ति वृत्रम् अग्ने विप्रो वि पणेर् भर्ति वाजम् । RV_6,013.03c यं त्वम् प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥ RV_6,013.04a यस् ते सूनो सहसो गीर्भिर् उक्थैर् यज्ञैर् मर्तो निशितिं वेद्यानट् । RV_6,013.04c विश्वं स देव प्रति वारम् अग्ने धत्ते धान्यम् पत्यते वसव्यैः ॥ RV_6,013.05a ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः । RV_6,013.05c कृणोषि यच् छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥ RV_6,013.06a वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः । RV_6,013.06c विश्वाभिर् गीर्भिर् अभि पूर्तिम् अश्याम् मदेम शतहिमाः सुवीराः ॥ RV_6,014.01a अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः । RV_6,014.01c भसन् नु ष प्र पूर्व्य इषं वुरीतावसे ॥ RV_6,014.02a अग्निर् इद् धि प्रचेता अग्निर् वेधस्तम ऋषिः । RV_6,014.02c अग्निं होतारम् ईळते यज्ञेषु मनुषो विशः ॥ RV_6,014.03a नाना ह्य् अग्ने ऽवसे स्पर्धन्ते रायो अर्यः । RV_6,014.03c तूर्वन्तो दस्युम् आयवो व्रतैः सीक्षन्तो अव्रतम् ॥ RV_6,014.04a अग्निर् अप्साम् ऋतीषहं वीरं ददाति सत्पतिम् । RV_6,014.04c यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥ RV_6,014.05a अग्निर् हि विद्मना निदो देवो मर्तम् उरुष्यति । RV_6,014.05c सहावा यस्यावृतो रयिर् वाजेष्व् अवृतः ॥ RV_6,014.06a अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः । RV_6,014.06c वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,015.01a इमम् ऊ षु वो अतिथिम् उषर्बुधं विश्वासां विशाम् पतिम् ऋञ्जसे गिरा । RV_6,015.01c वेतीद् दिवो जनुषा कच् चिद् आ शुचिर् ज्योक् चिद् अत्ति गर्भो यद् अच्युतम् ॥ RV_6,015.02a मित्रं न यं सुधितम् भृगवो दधुर् वनस्पताव् ईड्यम् ऊर्ध्वशोचिषम् । RV_6,015.02c स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर् महयसे दिवे-दिवे ॥ RV_6,015.03a स त्वं दक्षस्यावृको वृधो भूर् अर्यः परस्यान्तरस्य तरुषः । RV_6,015.03c रायः सूनो सहसो मर्त्येष्व् आ छर्दिर् यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥ RV_6,015.04a द्युतानं वो अतिथिं स्वर्णरम् अग्निं होतारम् मनुषः स्वध्वरम् । RV_6,015.04c विप्रं न द्युक्षवचसं सुवृक्तिभिर् हव्यवाहम् अरतिं देवम् ऋञ्जसे ॥ RV_6,015.05a पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच उषसो न भानुना । RV_6,015.05c तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥ RV_6,015.06a अग्निम्-अग्निं वः समिधा दुवस्यत प्रियम्-प्रियं वो अतिथिं गृणीषणि । RV_6,015.06c उप वो गीर्भिर् अमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥ RV_6,015.07a समिद्धम् अग्निं समिधा गिरा गृणे शुचिम् पावकम् पुरो अध्वरे ध्रुवम् । RV_6,015.07c विप्रं होतारम् पुरुवारम् अद्रुहं कविं सुम्नैर् ईमहे जातवेदसम् ॥ RV_6,015.08a त्वां दूतम् अग्ने अमृतं युगे-युगे हव्यवाहं दधिरे पायुम् ईड्यम् । RV_6,015.08c देवासश् च मर्तासश् च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ RV_6,015.09a विभूषन्न् अग्न उभयां अनु व्रता दूतो देवानां रजसी सम् ईयसे । RV_6,015.09c यत् ते धीतिं सुमतिम् आवृणीमहे ऽध स्मा नस् त्रिवरूथः शिवो भव ॥ RV_6,015.10a तं सुप्रतीकं सुदृशं स्वञ्चम् अविद्वांसो विदुष्टरं सपेम । RV_6,015.10c स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ॥ RV_6,015.11a तम् अग्ने पास्य् उत तम् पिपर्षि यस् त आनट् कवये शूर धीतिम् । RV_6,015.11c यज्ञस्य वा निशितिं वोदितिं वा तम् इत् पृणक्षि शवसोत राया ॥ RV_6,015.12a त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् । RV_6,015.12c सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ RV_6,015.13a अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः । RV_6,015.13c देवानाम् उत यो मर्त्यानां यजिष्ठः स प्र यजताम् ऋतावा ॥ RV_6,015.14a अग्ने यद् अद्य विशो अध्वरस्य होतः पावकशोचे वेष् ट्वं हि यज्वा । RV_6,015.14c ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य ॥ RV_6,015.15a अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै । RV_6,015.15c अवा नो मघवन् वाजसाताव् अग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥ RV_6,015.16a अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद योनिम् । RV_6,015.16c कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥ RV_6,015.17a इमम् उ त्यम् अथर्ववद् अग्निम् मन्थन्ति वेधसः । RV_6,015.17c यम् अङ्कूयन्तम् आनयन्न् अमूरं श्याव्याभ्यः ॥ RV_6,015.18a जनिष्वा देववीतये सर्वताता स्वस्तये । RV_6,015.18c आ देवान् वक्ष्य् अमृतां ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥ RV_6,015.19a वयम् उ त्वा गृहपते जनानाम् अग्ने अकर्म समिधा बृहन्तम् । RV_6,015.19c अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस् तेजसा सं शिशाधि ॥ RV_6,016.01a त्वम् अग्ने यज्ञानां होता विश्वेषां हितः । RV_6,016.01c देवेभिर् मानुषे जने ॥ RV_6,016.02a स नो मन्द्राभिर् अध्वरे जिह्वाभिर् यजा महः । RV_6,016.02c आ देवान् वक्षि यक्षि च ॥ RV_6,016.03a वेत्था हि वेधो अध्वनः पथश् च देवाञ्जसा । RV_6,016.03c अग्ने यज्ञेषु सुक्रतो ॥ RV_6,016.04a त्वाम् ईळे अध द्विता भरतो वाजिभिः शुनम् । RV_6,016.04c ईजे यज्ञेषु यज्ञियम् ॥ RV_6,016.05a त्वम् इमा वार्या पुरु दिवोदासाय सुन्वते । RV_6,016.05c भरद्वाजाय दाशुषे ॥ RV_6,016.06a त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् । RV_6,016.06c शृण्वन् विप्रस्य सुष्टुतिम् ॥ RV_6,016.07a त्वाम् अग्ने स्वाध्यो मर्तासो देववीतये । RV_6,016.07c यज्ञेषु देवम् ईळते ॥ RV_6,016.08a तव प्र यक्षि संदृशम् उत क्रतुं सुदानवः । RV_6,016.08c विश्वे जुषन्त कामिनः ॥ RV_6,016.09a त्वं होता मनुर्हितो वह्निर् आसा विदुष्टरः । RV_6,016.09c अग्ने यक्षि दिवो विशः ॥ RV_6,016.10a अग्न आ याहि वीतये गृणानो हव्यदातये । RV_6,016.10c नि होता सत्सि बर्हिषि ॥ RV_6,016.11a तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि । RV_6,016.11c बृहच् छोचा यविष्ठ्य ॥ RV_6,016.12a स नः पृथु श्रवाय्यम् अच्छा देव विवाससि । RV_6,016.12c बृहद् अग्ने सुवीर्यम् ॥ RV_6,016.13a त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । RV_6,016.13c मूर्ध्नो विश्वस्य वाघतः ॥ RV_6,016.14a तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः । RV_6,016.14c वृत्रहणम् पुरन्दरम् ॥ RV_6,016.15a तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् । RV_6,016.15c धनञ्जयं रणे-रणे ॥ RV_6,016.16a एह्य् ऊ षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः । RV_6,016.16c एभिर् वर्धास इन्दुभिः ॥ RV_6,016.17a यत्र क्व च ते मनो दक्षं दधस उत्तरम् । RV_6,016.17c तत्रा सदः कृणवसे ॥ RV_6,016.18a नहि ते पूर्तम् अक्षिपद् भुवन् नेमानां वसो । RV_6,016.18c अथा दुवो वनवसे ॥ RV_6,016.19a आग्निर् अगामि भारतो वृत्रहा पुरुचेतनः । RV_6,016.19c दिवोदासस्य सत्पतिः ॥ RV_6,016.20a स हि विश्वाति पार्थिवा रयिं दाशन् महित्वना । RV_6,016.20c वन्वन्न् अवातो अस्तृतः ॥ RV_6,016.21a स प्रत्नवन् नवीयसाग्ने द्युम्नेन संयता । RV_6,016.21c बृहत् ततन्थ भानुना ॥ RV_6,016.22a प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया । RV_6,016.22c अर्च गाय च वेधसे ॥ RV_6,016.23a स हि यो मानुषा युगा सीदद् धोता कविक्रतुः । RV_6,016.23c दूतश् च हव्यवाहनः ॥ RV_6,016.24a ता राजाना शुचिव्रतादित्यान् मारुतं गणम् । RV_6,016.24c वसो यक्षीह रोदसी ॥ RV_6,016.25a वस्वी ते अग्ने संदृष्टिर् इषयते मर्त्याय । RV_6,016.25c ऊर्जो नपाद् अमृतस्य ॥ RV_6,016.26a क्रत्वा दा अस्तु श्रेष्ठो ऽद्य त्वा वन्वन् सुरेक्णाः । RV_6,016.26c मर्त आनाश सुवृक्तिम् ॥ RV_6,016.27a ते ते अग्ने त्वोता इषयन्तो विश्वम् आयुः । RV_6,016.27c तरन्तो अर्यो अरातीर् वन्वन्तो अर्यो अरातीः ॥ RV_6,016.28a अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् । RV_6,016.28c अग्निर् नो वनते रयिम् ॥ RV_6,016.29a सुवीरं रयिम् आ भर जातवेदो विचर्षणे । RV_6,016.29c जहि रक्षांसि सुक्रतो ॥ RV_6,016.30a त्वं नः पाह्य् अंहसो जातवेदो अघायतः । RV_6,016.30c रक्षा णो ब्रह्मणस् कवे ॥ RV_6,016.31a यो नो अग्ने दुरेव आ मर्तो वधाय दाशति । RV_6,016.31c तस्मान् नः पाह्य् अंहसः ॥ RV_6,016.32a त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् । RV_6,016.32c मर्तो यो नो जिघांसति ॥ RV_6,016.33a भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य । RV_6,016.33c अग्ने वरेण्यं वसु ॥ RV_6,016.34a अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया । RV_6,016.34c समिद्धः शुक्र आहुतः ॥ RV_6,016.35a गर्भे मातुः पितुष् पिता विदिद्युतानो अक्षरे । RV_6,016.35c सीदन्न् ऋतस्य योनिम् आ ॥ RV_6,016.36a ब्रह्म प्रजावद् आ भर जातवेदो विचर्षणे । RV_6,016.36c अग्ने यद् दीदयद् दिवि ॥ RV_6,016.37a उप त्वा रण्वसंदृशम् प्रयस्वन्तः सहस्कृत । RV_6,016.37c अग्ने ससृज्महे गिरः ॥ RV_6,016.38a उप च्छायाम् इव घृणेर् अगन्म शर्म ते वयम् । RV_6,016.38c अग्ने हिरण्यसंदृशः ॥ RV_6,016.39a य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः । RV_6,016.39c अग्ने पुरो रुरोजिथ ॥ RV_6,016.40a आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति । RV_6,016.40c विशाम् अग्निं स्वध्वरम् ॥ RV_6,016.41a प्र देवं देववीतये भरता वसुवित्तमम् । RV_6,016.41c आ स्वे योनौ नि षीदतु ॥ RV_6,016.42a आ जातं जातवेदसि प्रियं शिशीतातिथिम् । RV_6,016.42c स्योन आ गृहपतिम् ॥ RV_6,016.43a अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । RV_6,016.43c अरं वहन्ति मन्यवे ॥ RV_6,016.44a अच्छा नो याह्य् आ वहाभि प्रयांसि वीतये । RV_6,016.44c आ देवान् सोमपीतये ॥ RV_6,016.45a उद् अग्ने भारत द्युमद् अजस्रेण दविद्युतत् । RV_6,016.45c शोचा वि भाह्य् अजर ॥ RV_6,016.46a वीती यो देवम् मर्तो दुवस्येद् अग्निम् ईळीताध्वरे हविष्मान् । RV_6,016.46c होतारं सत्ययजं रोदस्योर् उत्तानहस्तो नमसा विवासेत् ॥ RV_6,016.47a आ ते अग्न ऋचा हविर् हृदा तष्टम् भरामसि । RV_6,016.47c ते ते भवन्तूक्षण ऋषभासो वशा उत ॥ RV_6,016.48a अग्निं देवासो अग्रियम् इन्धते वृत्रहन्तमम् । RV_6,016.48c येना वसून्य् आभृता तृळ्हा रक्षांसि वाजिना ॥ RV_6,017.01a पिबा सोमम् अभि यम् उग्र तर्द ऊर्वं गव्यम् महि गृणान इन्द्र । RV_6,017.01c वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रम् अमित्रिया शवोभिः ॥ RV_6,017.02a स ईम् पाहि य ऋजीषी तरुत्रो यः शिप्रवान् वृषभो यो मतीनाम् । RV_6,017.02c यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः स इन्द्र चित्रां अभि तृन्धि वाजान् ॥ RV_6,017.03a एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । RV_6,017.03c आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंर् अभि गा इन्द्र तृन्धि ॥ RV_6,017.04a ते त्वा मदा बृहद् इन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् । RV_6,017.04c महाम् अनूनं तवसं विभूतिम् मत्सरासो जर्हृषन्त प्रसाहम् ॥ RV_6,017.05a येभिः सूर्यम् उषसम् मन्दसानो ऽवासयो ऽप दृळ्हानि दर्द्रत् । RV_6,017.05c महाम् अद्रिम् परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस् परि स्वात् ॥ RV_6,017.06a तव क्रत्वा तव तद् दंसनाभिर् आमासु पक्वं शच्या नि दीधः । RV_6,017.06c और्णोर् दुर उस्रियाभ्यो वि दृळ्होद् ऊर्वाद् गा असृजो अङ्गिरस्वान् ॥ RV_6,017.07a पप्राथ क्षाम् महि दंसो व्य् उर्वीम् उप द्याम् ऋष्वो बृहद् इन्द्र स्तभायः । RV_6,017.07c अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥ RV_6,017.08a अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय । RV_6,017.08c अदेवो यद् अभ्य् औहिष्ट देवान् स्वर्षाता वृणत इन्द्रम् अत्र ॥ RV_6,017.09a अध द्यौश् चित् ते अप सा नु वज्राद् द्वितानमद् भियसा स्वस्य मन्योः । RV_6,017.09c अहिं यद् इन्द्रो अभ्य् ओहसानं नि चिद् विश्वायुः शयथे जघान ॥ RV_6,017.10a अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच् छताश्रिम् । RV_6,017.10c निकामम् अरमणसं येन नवन्तम् अहिं सम् पिणग् ऋजीषिन् ॥ RV_6,017.11a वर्धान् यं विश्वे मरुतः सजोषाः पचच् छतम् महिषां इन्द्र तुभ्यम् । RV_6,017.11c पूषा विष्णुस् त्रीणि सरांसि धावन् वृत्रहणम् मदिरम् अंशुम् अस्मै ॥ RV_6,017.12a आ क्षोदो महि वृतं नदीनाम् परिष्ठितम् असृज ऊर्मिम् अपाम् । RV_6,017.12c तासाम् अनु प्रवत इन्द्र पन्थाम् प्रार्दयो नीचीर् अपसः समुद्रम् ॥ RV_6,017.13a एवा ता विश्वा चकृवांसम् इन्द्रम् महाम् उग्रम् अजुर्यं सहोदाम् । RV_6,017.13c सुवीरं त्वा स्वायुधं सुवज्रम् आ ब्रह्म नव्यम् अवसे ववृत्यात् ॥ RV_6,017.14a स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् । RV_6,017.14c भरद्वाजे नृवत इन्द्र सूरीन् दिवि च स्मैधि पार्ये न इन्द्र ॥ RV_6,017.15a अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥ RV_6,018.01a तम् उ ष्टुहि यो अभिभूत्योजा वन्वन्न् अवातः पुरुहूत इन्द्रः । RV_6,018.01c अषाळ्हम् उग्रं सहमानम् आभिर् गीर्भिर् वर्ध वृषभं चर्षणीनाम् ॥ RV_6,018.02a स युध्मः सत्वा खजकृत् समद्वा तुविम्रक्षो नदनुमां ऋजीषी । RV_6,018.02c बृहद्रेणुश् च्यवनो मानुषीणाम् एकः कृष्टीनाम् अभवत् सहावा ॥ RV_6,018.03a त्वं ह नु त्यद् अदमायो दस्यूंर् एकः कृष्टीर् अवनोर् आर्याय । RV_6,018.03c अस्ति स्विन् नु वीर्यं तत् त इन्द्र न स्विद् अस्ति तद् ऋतुथा वि वोचः ॥ RV_6,018.04a सद् इद् धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस् तुरस्य । RV_6,018.04c उग्रम् उग्रस्य तवसस् तवीयो ऽरध्रस्य रध्रतुरो बभूव ॥ RV_6,018.05a तन् नः प्रत्नं सख्यम् अस्तु युष्मे इत्था वदद्भिर् वलम् अङ्गिरोभिः । RV_6,018.05c हन्न् अच्युतच्युद् दस्मेषयन्तम् ऋणोः पुरो वि दुरो अस्य विश्वाः ॥ RV_6,018.06a स हि धीभिर् हव्यो अस्त्य् उग्र ईशानकृन् महति वृत्रतूर्ये । RV_6,018.06c स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत् समत्सु ॥ RV_6,018.07a स मज्मना जनिम मानुषाणाम् अमर्त्येन नाम्नाति प्र सर्स्रे । RV_6,018.07c स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥ RV_6,018.08a स यो न मुहे न मिथू जनो भूत् सुमन्तुनामा चुमुरिं धुनिं च । RV_6,018.08c वृणक् पिप्रुं शम्बरं शुष्णम् इन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ॥ RV_6,018.09a उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथम् इन्द्र तिष्ठ । RV_6,018.09c धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः ॥ RV_6,018.10a अग्निर् न शुष्कं वनम् इन्द्र हेती रक्षो नि धक्ष्य् अशनिर् न भीमा । RV_6,018.10c गम्भीरय ऋष्वया यो रुरोजाध्वानयद् दुरिता दम्भयच् च ॥ RV_6,018.11a आ सहस्रम् पथिभिर् इन्द्र राया तुविद्युम्न तुविवाजेभिर् अर्वाक् । RV_6,018.11c याहि सूनो सहसो यस्य नू चिद् अदेव ईशे पुरुहूत योतोः ॥ RV_6,018.12a प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर् दिवो ररप्शे महिमा पृथिव्याः । RV_6,018.12c नास्य शत्रुर् न प्रतिमानम् अस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥ RV_6,018.13a प्र तत् ते अद्या करणं कृतम् भूत् कुत्सं यद् आयुम् अतिथिग्वम् अस्मै । RV_6,018.13c पुरू सहस्रा नि शिशा अभि क्षाम् उत् तूर्वयाणं धृषता निनेथ ॥ RV_6,018.14a अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं कवीनाम् । RV_6,018.14c करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥ RV_6,018.15a अनु द्यावापृथिवी तत् त ओजो ऽमर्त्या जिहत इन्द्र देवाः । RV_6,018.15c कृष्वा कृत्नो अकृतं यत् ते अस्त्य् उक्थं नवीयो जनयस्व यज्ञैः ॥ RV_6,019.01a महां इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । RV_6,019.01c अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥ RV_6,019.02a इन्द्रम् एव धिषणा सातये धाद् बृहन्तम् ऋष्वम् अजरं युवानम् । RV_6,019.02c अषाळ्हेन शवसा शूशुवांसं सद्यश् चिद् यो वावृधे असामि ॥ RV_6,019.03a पृथू करस्ना बहुला गभस्ती अस्मद्र्यक् सम् मिमीहि श्रवांसि । RV_6,019.03c यूथेव पश्वः पशुपा दमूना अस्मां इन्द्राभ्य् आ ववृत्स्वाजौ ॥ RV_6,019.04a तं व इन्द्रं चतिनम् अस्य शाकैर् इह नूनं वाजयन्तो हुवेम । RV_6,019.04c यथा चित् पूर्वे जरितार आसुर् अनेद्या अनवद्या अरिष्टाः ॥ RV_6,019.05a धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः । RV_6,019.05c सं जग्मिरे पथ्या रायो अस्मिन् समुद्रे न सिन्धवो यादमानाः ॥ RV_6,019.06a शविष्ठं न आ भर शूर शव ओजिष्ठम् ओजो अभिभूत उग्रम् । RV_6,019.06c विश्वा द्युम्ना वृष्ण्या मानुषाणाम् अस्मभ्यं दा हरिवो मादयध्यै ॥ RV_6,019.07a यस् ते मदः pçtanàùàë अमृध्र इन्द्र तं न आ भर शूशुवांसम् । RV_6,019.07c येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस् त्वोताः ॥ RV_6,019.08a आ नो भर वृषणं शुष्मम् इन्द्र धनस्पृतं शूशुवांसं सुदक्षम् । RV_6,019.08c येन वंसाम पृतनासु शत्रून् तवोतिभिर् उत जामींर् अजामीन् ॥ RV_6,019.09a आ ते शुष्मो वृषभ एतु पश्चाद् ओत्तराद् अधराद् आ पुरस्तात् । RV_6,019.09c आ विश्वतो अभि सम् एत्व् अर्वाङ् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥ RV_6,019.10a नृवत् त इन्द्र नृतमाभिर् ऊती वंसीमहि वामं श्रोमतेभिः । RV_6,019.10c ईक्षे हि वस्व उभयस्य राजन् धा रत्नम् महि स्थूरम् बृहन्तम् ॥ RV_6,019.11a मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् । RV_6,019.11c विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥ RV_6,019.12a जनं वज्रिन् महि चिन् मन्यमानम् एभ्यो नृभ्यो रन्धया येष्व् अस्मि । RV_6,019.12c अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्व् अप्सु ॥ RV_6,019.13a वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोर् उत्तर इत् स्याम । RV_6,019.13c घ्नन्तो वृत्राण्य् उभयानि शूर राया मदेम बृहता त्वोताः ॥ RV_6,020.01a द्यौर् न य इन्द्राभि भूमार्यस् तस्थौ रयिः शवसा पृत्सु जनान् । RV_6,020.01c तं नः सहस्रभरम् उर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥ RV_6,020.02a दिवो न तुभ्यम् अन्व् इन्द्र सत्रासुर्यं देवेभिर् धायि विश्वम् । RV_6,020.02c अहिं यद् वृत्रम् अपो वव्रिवांसं हन्न् ऋजीषिन् विष्णुना सचानः ॥ RV_6,020.03a तूर्वन्न् ओजीयान् तवसस् तवीयान् कृतब्रह्मेन्द्रो वृद्धमहाः । RV_6,020.03c राजाभवन् मधुनः सोम्यस्य विश्वासां यत् पुरां दर्त्नुम् आवत् ॥ RV_6,020.04a शतैर् अपद्रन् पणय इन्द्रात्र दशोणये कवये ऽर्कसातौ । RV_6,020.04c वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत् किं चन प्र ॥ RV_6,020.05a महो द्रुहो अप विश्वायु धायि वज्रस्य यत् पतने पादि शुष्णः । RV_6,020.05c उरु ष सरथं सारथये कर् इन्द्रः कुत्साय सूर्यस्य सातौ ॥ RV_6,020.06a प्र श्येनो न मदिरम् अंशुम् अस्मै शिरो दासस्य नमुचेर् मथायन् । RV_6,020.06c प्रावन् नमीं साप्यं ससन्तम् पृणग् राया सम् इषा सं स्वस्ति ॥ RV_6,020.07a वि पिप्रोर् अहिमायस्य दृळ्हाः पुरो वज्रिञ् छवसा न दर्दः । RV_6,020.07c सुदामन् तद् रेक्णो अप्रमृष्यम् ऋजिश्वने दात्रं दाशुषे दाः ॥ RV_6,020.08a स वेतसुं दशमायं दशोणिं तूतुजिम् इन्द्रः स्वभिष्टिसुम्नः । RV_6,020.08c आ तुग्रं शश्वद् इभं द्योतनाय मातुर् न सीम् उप सृजा इयध्यै ॥ RV_6,020.09a स ईं स्पृधो वनते अप्रतीतो बिभ्रद् वज्रं वृत्रहणं गभस्तौ । RV_6,020.09c तिष्ठद् धरी अध्य् अस्तेव गर्ते वचोयुजा वहत इन्द्रम् ऋष्वम् ॥ RV_6,020.10a सनेम ते ऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः । RV_6,020.10c सप्त यत् पुरः शर्म शारदीर् दर्द् धन् दासीः पुरुकुत्साय शिक्षन् ॥ RV_6,020.11a त्वं वृध इन्द्र पूर्व्यो भूर् वरिवस्यन्न् उशने काव्याय । RV_6,020.11c परा नववास्त्वम् अनुदेयम् महे पित्रे ददाथ स्वं नपातम् ॥ RV_6,020.12a त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः । RV_6,020.12c प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥ RV_6,020.13a तव ह त्यद् इन्द्र विश्वम् आजौ सस्तो धुनीचुमुरी या ह सिष्वप् । RV_6,020.13c दीदयद् इत् तुभ्यं सोमेभिः सुन्वन् दभीतिर् इध्मभृतिः पक्थ्य् अर्कैः ॥ RV_6,021.01a इमा उ त्वा पुरुतमस्य कारोर् हव्यं वीर हव्या हवन्ते । RV_6,021.01c धियो रथेष्ठाम् अजरं नवीयो रयिर् विभूतिर् ईयते वचस्या ॥ RV_6,021.02a तम् उ स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर् यज्ञवृद्धम् । RV_6,021.02c यस्य दिवम् अति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥ RV_6,021.03a स इत् तमो ऽवयुनं ततन्वत् सूर्येण वयुनवच् चकार । RV_6,021.03c कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥ RV_6,021.04a यस् ता चकार स कुह स्विद् इन्द्रः कम् आ जनं चरति कासु विक्षु । RV_6,021.04c कस् ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥ RV_6,021.05a इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत् सखायः । RV_6,021.05c ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥ RV_6,021.06a तम् पृच्छन्तो ऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः । RV_6,021.06c अर्चामसि वीर ब्रह्मवाहो याद् एव विद्म तात् त्वा महान्तम् ॥ RV_6,021.07a अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानम् अभि तत् सु तिष्ठ । RV_6,021.07c तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥ RV_6,021.08a स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः । RV_6,021.08c त्वं ह्य् आपिः प्रदिवि पितॄणां शश्वद् बभूथ सुहव एष्टौ ॥ RV_6,021.09a प्रोतये वरुणम् मित्रम् इन्द्रम् मरुतः कृष्वावसे नो अद्य । RV_6,021.09c प्र पूषणं विष्णुम् अग्निम् पुरन्धिं सवितारम् ओषधीः पर्वतांश् च ॥ RV_6,021.10a इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्य् अर्चन्त्य् अर्कैः । RV_6,021.10c श्रुधी हवम् आ हुवतो हुवानो न त्वावां अन्यो अमृत त्वद् अस्ति ॥ RV_6,021.11a नू म आ वाचम् उप याहि विद्वान् विश्वेभिः सूनो सहसो यजत्रैः । RV_6,021.11c ये अग्निजिह्वा ऋतसाप आसुर् ये मनुं चक्रुर् उपरं दसाय ॥ RV_6,021.12a स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद् विदानः । RV_6,021.12c ये अश्रमास उरवो वहिष्ठास् तेभिर् न इन्द्राभि वक्षि वाजम् ॥ RV_6,022.01a य एक इद् धव्यश् चर्षणीनाम् इन्द्रं तं गीर्भिर् अभ्य् अर्च आभिः । RV_6,022.01c यः पत्यते वृषभो वृष्ण्यावान् सत्यः सत्वा पुरुमायः सहस्वान् ॥ RV_6,022.02a तम् उ नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । RV_6,022.02c नक्षद्दाभं ततुरिम् पर्वतेष्ठाम् अद्रोघवाचम् मतिभिः शविष्ठम् ॥ RV_6,022.03a तम् ईमह इन्द्रम् अस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । RV_6,022.03c यो अस्कृधोयुर् अजरः स्वर्वान् तम् आ भर हरिवो मादयध्यै ॥ RV_6,022.04a तन् नो वि वोचो यदि ते पुरा चिज् जरितार आनशुः सुम्नम् इन्द्र । RV_6,022.04c कस् ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो ऽसुरघ्नः ॥ RV_6,022.05a तम् पृच्छन्ती वज्रहस्तं रथेष्ठाम् इन्द्रं वेपी वक्वरी यस्य नू गीः । RV_6,022.05c तुविग्राभं तुविकूर्मिं रभोदां गातुम् इषे नक्षते तुम्रम् अच्छ ॥ RV_6,022.06a अया ह त्यम् मायया वावृधानम् मनोजुवा स्वतवः पर्वतेन । RV_6,022.06c अच्युता चिद् वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥ RV_6,022.07a तं वो धिया नव्यस्या शविष्ठम् प्रत्नम् प्रत्नवत् परितंसयध्यै । RV_6,022.07c स नो वक्षद् अनिमानः सुवह्मेन्द्रो विश्वान्य् अति दुर्गहाणि ॥ RV_6,022.08a आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयो ऽन्तरिक्षा । RV_6,022.08c तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षाम् अपश् च ॥ RV_6,022.09a भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस् त्वेषसंदृक् । RV_6,022.09c धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥ RV_6,022.10a आ संयतम् इन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीम् अमृध्राम् । RV_6,022.10c यया दासान्य् आर्याणि वृत्रा करो वज्रिन् सुतुका नाहुषाणि ॥ RV_6,022.11a स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिर् आ गहि प्रयज्यो । RV_6,022.11c न या अदेवो वरते न देव आभिर् याहि तूयम् आ मद्र्यद्रिक् ॥ RV_6,023.01a सुत इत् त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे । RV_6,023.01c यद् वा युक्ताभ्याम् मघवन् हरिभ्याम् बिभ्रद् वज्रम् बाह्वोर् इन्द्र यासि ॥ RV_6,023.02a यद् वा दिवि पार्ये सुष्विम् इन्द्र वृत्रहत्ये ऽवसि शूरसातौ । RV_6,023.02c यद् वा दक्षस्य बिभ्युषो अबिभ्यद् अरन्धयः शर्धत इन्द्र दस्यून् ॥ RV_6,023.03a पाता सुतम् इन्द्रो अस्तु सोमम् प्रणेनीर् उग्रो जरितारम् ऊती । RV_6,023.03c कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥ RV_6,023.04a गन्तेयान्ति सवना हरिभ्याम् बभ्रिर् वज्रम् पपिः सोमं ददिर् गाः । RV_6,023.04c कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत स्तोमवाहाः ॥ RV_6,023.05a अस्मै वयं यद् वावान तद् विविष्म इन्द्राय यो नः प्रदिवो अपस् कः । RV_6,023.05c सुते सोमे स्तुमसि शंसद् उक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥ RV_6,023.06a ब्रह्माणि हि चकृषे वर्धनानि तावत् त इन्द्र मतिभिर् विविष्मः । RV_6,023.06c सुते सोमे सुतपाः शन्तमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ॥ RV_6,023.07a स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकम् इन्द्र । RV_6,023.07c एदम् बर्हिर् यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ॥ RV_6,023.08a स मन्दस्वा ह्य् अनु जोषम् उग्र प्र त्वा यज्ञास इमे अश्नुवन्तु । RV_6,023.08c प्रेमे हवासः पुरुहूतम् अस्मे आ त्वेयं धीर् अवस इन्द्र यम्याः ॥ RV_6,023.09a तं वः सखायः सं यथा सुतेषु सोमेभिर् ईम् पृणता भोजम् इन्द्रम् । RV_6,023.09c कुवित् तस्मा असति नो भराय न सुष्विम् इन्द्रो ऽवसे मृधाति ॥ RV_6,023.10a एवेद् इन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयद् इन् मघोनः । RV_6,023.10c असद् यथा जरित्र उत सूरिर् इन्द्रो रायो विश्ववारस्य दाता ॥ RV_6,024.01a वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी । RV_6,024.01c अर्चत्र्यो मघवा नृभ्य उक्थैर् द्युक्षो राजा गिराम् अक्षितोतिः ॥ RV_6,024.02a ततुरिर् वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः । RV_6,024.02c वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ॥ RV_6,024.03a अक्षो न चक्र्योः शूर बृहन् प्र ते मह्ना रिरिचे रोदस्योः । RV_6,024.03c वृक्षस्य नु ते पुरुहूत वया व्य् ऊतयो रुरुहुर् इन्द्र पूर्वीः ॥ RV_6,024.04a शचीवतस् ते पुरुशाक शाका गवाम् इव स्रुतयः संचरणीः । RV_6,024.04c वत्सानां न तन्तयस् त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥ RV_6,024.05a अन्यद् अद्य कर्वरम् अन्यद् उ श्वो ऽसच् च सन् मुहुर् आचक्रिर् इन्द्रः । RV_6,024.05c मित्रो नो अत्र वरुणश् च पूषार्यो वशस्य पर्येतास्ति ॥ RV_6,024.06a वि त्वद् आपो न पर्वतस्य पृष्ठाद् उक्थेभिर् इन्द्रानयन्त यज्ञैः । RV_6,024.06c तं त्वाभिः सुष्टुतिभिर् वाजयन्त आजिं न जग्मुर् गिर्वाहो अश्वाः ॥ RV_6,024.07a न यं जरन्ति शरदो न मासा न द्याव इन्द्रम् अवकर्शयन्ति । RV_6,024.07c वृद्धस्य चिद् वर्धताम् अस्य तनू स्तोमेभिर् उक्थैश् च शस्यमाना ॥ RV_6,024.08a न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् । RV_6,024.08c अज्रा इन्द्रस्य गिरयश् चिद् ऋष्वा गम्भीरे चिद् भवति गाधम् अस्मै ॥ RV_6,024.09a गम्भीरेण न उरुणामत्रिन् प्रेषो यन्धि सुतपावन् वाजान् । RV_6,024.09c स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्न् अक्तोर् व्युष्टौ परितक्म्यायाम् ॥ RV_6,024.10a सचस्व नायम् अवसे अभीक इतो वा तम् इन्द्र पाहि रिषः । RV_6,024.10c अमा चैनम् अरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥ RV_6,025.01a या त ऊतिर् अवमा या परमा या मध्यमेन्द्र शुष्मिन्न् अस्ति । RV_6,025.01c ताभिर् ऊ षु वृत्रहत्ये ऽवीर् न एभिश् च वाजैर् महान् न उग्र ॥ RV_6,025.02a आभि स्पृधो मिथतीर् अरिषण्यन्न् अमित्रस्य व्यथया मन्युम् इन्द्र । RV_6,025.02c आभिर् विश्वा अभियुजो विषूचीर् आर्याय विशो ऽव तारीर् दासीः ॥ RV_6,025.03a इन्द्र जामय उत ये ऽजामयो ऽर्वाचीनासो वनुषो युयुज्रे । RV_6,025.03c त्वम् एषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥ RV_6,025.04a शूरो वा शूरं वनते शरीरैस् तनूरुचा तरुषि यत् कृण्वैते । RV_6,025.04c तोके वा गोषु तनये यद् अप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥ RV_6,025.05a नहि त्वा शूरो न तुरो न धृष्णुर् न त्वा योधो मन्यमानो युयोध । RV_6,025.05c इन्द्र नकिष् ट्वा प्रत्य् अस्त्य् एषां विश्वा जातान्य् अभ्य् असि तानि ॥ RV_6,025.06a स पत्यत उभयोर् नृम्णम् अयोर् यदी वेधसः समिथे हवन्ते । RV_6,025.06c वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥ RV_6,025.07a अध स्मा ते चर्षणयो यद् एजान् इन्द्र त्रातोत भवा वरूता । RV_6,025.07c अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥ RV_6,025.08a अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । RV_6,025.08c अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ॥ RV_6,025.09a एवा न स्पृधः सम् अजा समत्स्व् इन्द्र रारन्धि मिथतीर् अदेवीः । RV_6,025.09c विद्याम वस्तोर् अवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ॥ RV_6,026.01a श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः । RV_6,026.01c सं यद् विशो ऽयन्त शूरसाता उग्रं नो ऽवः पार्ये अहन् दाः ॥ RV_6,026.02a त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ । RV_6,026.02c त्वां वृत्रेष्व् इन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥ RV_6,026.03a त्वं कविं चोदयो ऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् । RV_6,026.03c त्वं शिरो अमर्मणः पराहन्न् अतिथिग्वाय शंस्यं करिष्यन् ॥ RV_6,026.04a त्वं रथम् प्र भरो योधम् ऋष्वम् आवो युध्यन्तं वृषभं दशद्युम् । RV_6,026.04c त्वं तुग्रं वेतसवे सचाहन् त्वं तुजिं गृणन्तम् इन्द्र तूतोः ॥ RV_6,026.05a त्वं तद् उक्थम् इन्द्र बर्हणा कः प्र यच् छता सहस्रा शूर दर्षि । RV_6,026.05c अव गिरेर् दासं शम्बरं हन् प्रावो दिवोदासं चित्राभिर् ऊती ॥ RV_6,026.06a त्वं श्रद्धाभिर् मन्दसानः सोमैर् दभीतये चुमुरिम् इन्द्र सिष्वप् । RV_6,026.06c त्वं रजिम् पिठीनसे दशस्यन् षष्टिं सहस्रा शच्या सचाहन् ॥ RV_6,026.07a अहं चन तत् सूरिभिर् आनश्यां तव ज्याय इन्द्र सुम्नम् ओजः । RV_6,026.07c त्वया यत् स्तवन्ते सधवीर वीरास् त्रिवरूथेन नहुषा शविष्ठ ॥ RV_6,026.08a वयं ते अस्याम् इन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः । RV_6,026.08c प्रातर्दनिः क्षत्रश्रीर् अस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ॥ RV_6,027.01a किम् अस्य मदे किम् v अस्य पीताव् इन्द्रः किम् अस्य सख्ये चकार । RV_6,027.01c रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किम् उ नूतनासः ॥ RV_6,027.02a सद् अस्य मदे सद् v अस्य पीताव् इन्द्रः सद् अस्य सख्ये चकार । RV_6,027.02c रणा वा ये निषदि सत् ते अस्य पुरा विविद्रे सद् उ नूतनासः ॥ RV_6,027.03a नहि नु ते महिमनः समस्य न मघवन् मघवत्त्वस्य विद्म । RV_6,027.03c न राधसो-राधसो नूतनस्येन्द्र नकिर् ददृश इन्द्रियं ते ॥ RV_6,027.04a एतत् त्यत् त इन्द्रियम् अचेति येनावधीर् वरशिखस्य शेषः । RV_6,027.04c वज्रस्य यत् ते निहतस्य शुष्मात् स्वनाच् चिद् इन्द्र परमो ददार ॥ RV_6,027.05a वधीद् इन्द्रो वरशिखस्य शेषो ऽभ्यावर्तिने चायमानाय शिक्षन् । RV_6,027.05c वृचीवतो यद् धरियूपीयायां हन् पूर्वे अर्धे भियसापरो दर्त् ॥ RV_6,027.06a त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्याम् पुरुहूत श्रवस्या । RV_6,027.06c वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्य् आयन् ॥ RV_6,027.07a यस्य गावाव् अरुषा सूयवस्यू अन्तर् ऊ षु चरतो रेरिहाणा । RV_6,027.07c स सृञ्जयाय तुर्वशम् परादाद् वृचीवतो दैववाताय शिक्षन् ॥ RV_6,027.08a द्वयां अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् । RV_6,027.08c अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥ RV_6,028.01a आ गावो अग्मन्न् उत भद्रम् अक्रन् सीदन्तु गोष्ठे रणयन्त्व् अस्मे । RV_6,028.01c प्रजावतीः पुरुरूपा इह स्युर् इन्द्राय पूर्वीर् उषसो दुहानाः ॥ RV_6,028.02a इन्द्रो यज्वने पृणते च शिक्षत्य् उपेद् ददाति न स्वम् मुषायति । RV_6,028.02c भूयो-भूयो रयिम् इद् अस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥ RV_6,028.03a न ता नशन्ति न दभाति तस्करो नासाम् आमित्रो व्यथिर् आ दधर्षति । RV_6,028.03c देवांश् च याभिर् यजते ददाति च ज्योग् इत् ताभिः सचते गोपतिः सह ॥ RV_6,028.04a न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रम् उप यन्ति ता अभि । RV_6,028.04c उरुगायम् अभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥ RV_6,028.05a गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः । RV_6,028.05c इमा या गावः स जनास इन्द्र इच्छामीद् धृदा मनसा चिद् इन्द्रम् ॥ RV_6,028.06a यूयं गावो मेदयथा कृशं चिद् अश्रीरं चित् कृणुथा सुप्रतीकम् । RV_6,028.06c भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु ॥ RV_6,028.07a प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । RV_6,028.07c मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥ RV_6,028.08a उपेदम् उपपर्चनम् आसु गोषूप पृच्यताम् । RV_6,028.08c उप ऋषभस्य रेतस्य् उपेन्द्र तव वीर्ये ॥ RV_6,029.01a इन्द्रं वो नरः सख्याय सेपुर् महो यन्तः सुमतये चकानाः । RV_6,029.01c महो हि दाता वज्रहस्तो अस्ति महाम् उ रण्वम् अवसे यजध्वम् ॥ RV_6,029.02a आ यस्मिन् हस्ते नर्या मिमिक्षुर् आ रथे हिरण्यये रथेष्ठाः । RV_6,029.02c आ रश्मयो गभस्त्यो स्थूरयोर् आध्वन्न् अश्वासो वृषणो युजानाः ॥ RV_6,029.03a श्रिये ते पादा दुव आ मिमिक्षुर् धृष्णुर् वज्री शवसा दक्षिणावान् । RV_6,029.03c वसानो अत्कं सुरभिं दृशे कं स्वर् ण नृतव् इषिरो बभूथ ॥ RV_6,029.04a स सोम आमिश्लतमः सुतो भूद् यस्मिन् पक्तिः पच्यते सन्ति धानाः । RV_6,029.04c इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ॥ RV_6,029.05a न ते अन्तः शवसो धाय्य् अस्य वि तु बाबधे रोदसी महित्वा । RV_6,029.05c आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ॥ RV_6,029.06a एवेद् इन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा । RV_6,029.06c एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ॥ RV_6,030.01a भूय इद् वावृधे वीर्यायं एको अजुर्यो दयते वसूनि । RV_6,030.01c प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धम् इद् अस्य प्रति रोदसी उभे ॥ RV_6,030.02a अधा मन्ये बृहद् असुर्यम् अस्य यानि दाधार नकिर् आ मिनाति । RV_6,030.02c दिवे-दिवे सूर्यो दर्शतो भूद् वि सद्मान्य् उर्विया सुक्रतुर् धात् ॥ RV_6,030.03a अद्या चिन् नू चित् तद् अपो नदीनां यद् आभ्यो अरदो गातुम् इन्द्र । RV_6,030.03c नि पर्वता अद्मसदो न सेदुस् त्वया दृळ्हानि सुक्रतो रजांसि ॥ RV_6,030.04a सत्यम् इत् तन् न त्वावां अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् । RV_6,030.04c अहन्न् अहिम् परिशयानम् अर्णो ऽवासृजो अपो अच्छा समुद्रम् ॥ RV_6,030.05a त्वम् अपो वि दुरो विषूचीर् इन्द्र दृळ्हम् अरुजः पर्वतस्य । RV_6,030.05c राजाभवो जगतश् चर्षणीनां साकं सूर्यं जनयन् द्याम् उषासम् ॥ RV_6,031.01a अभूर् एको रयिपते रयीणाम् आ हस्तयोर् अधिथा इन्द्र कृष्टीः । RV_6,031.01c वि तोके अप्सु तनये च सूरे ऽवोचन्त चर्षणयो विवाचः ॥ RV_6,031.02a त्वद् भियेन्द्र पार्थिवानि विश्वाच्युता चिच् च्यावयन्ते रजांसि । RV_6,031.02c द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हम् भयते अज्मन्न् आ ते ॥ RV_6,031.03a त्वं कुत्सेनाभि शुष्णम् इन्द्राशुषं युध्य कुयवं गविष्टौ । RV_6,031.03c दश प्रपित्वे अध सूर्यस्य मुषायश् चक्रम् अविवे रपांसि ॥ RV_6,031.04a त्वं शतान्य् अव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः । RV_6,031.04c अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥ RV_6,031.05a स सत्यसत्वन् महते रणाय रथम् आ तिष्ठ तुविनृम्ण भीमम् । RV_6,031.05c याहि प्रपथिन्न् अवसोप मद्रिक् प्र च श्रुत श्रावय चर्षणिभ्यः ॥ RV_6,032.01a अपूर्व्या पुरुतमान्य् अस्मै महे वीराय तवसे तुराय । RV_6,032.01c विरप्शिने वज्रिणे शन्तमानि वचांस्य् आसा स्थविराय तक्षम् ॥ RV_6,032.02a स मातरा सूर्येणा कवीनाम् अवासयद् रुजद् अद्रिं गृणानः । RV_6,032.02c स्वाधीभिर् ऋक्वभिर् वावशान उद् उस्रियाणाम् असृजन् निदानम् ॥ RV_6,032.03a स वह्निभिर् ऋक्वभिर् गोषु शश्वन् मितज्ञुभिः पुरुकृत्वा जिगाय । RV_6,032.03c पुरः पुरोहा सखिभिः सखीयन् दृळ्हा रुरोज कविभिः कविः सन् ॥ RV_6,032.04a स नीव्याभिर् जरितारम् अच्छा महो वाजेभिर् महद्भिश् च शुष्मैः । RV_6,032.04c पुरुवीराभिर् वृषभ क्षितीनाम् आ गिर्वणः सुविताय प्र याहि ॥ RV_6,032.05a स सर्गेण शवसा तक्तो अत्यैर् अप इन्द्रो दक्षिणतस् तुराषाट् । RV_6,032.05c इत्था सृजाना अनपावृद् अर्थं दिवे-दिवे विविषुर् अप्रमृष्यम् ॥ RV_6,033.01a य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन् स्वभिष्टिर् दास्वान् । RV_6,033.01c सौवश्व्यं यो वनवत् स्वश्वो वृत्रा समत्सु सासहद् अमित्रान् ॥ RV_6,033.02a त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ । RV_6,033.02c त्वं विप्रेभिर् वि पणींर् अशायस् त्वोत इत् सनिता वाजम् अर्वा ॥ RV_6,033.03a त्वं तां इन्द्रोभयां अमित्रान् दासा वृत्राण्य् आर्या च शूर । RV_6,033.03c वधीर् वनेव सुधितेभिर् अत्कैर् आ पृत्सु दर्षि नृणां नृतम ॥ RV_6,033.04a स त्वं न इन्द्राकवाभिर् ऊती सखा विश्वायुर् अविता वृधे भूः । RV_6,033.04c स्वर्षाता यद् ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥ RV_6,033.05a नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ । RV_6,033.05c इत्था गृणन्तो महिनस्य शर्मन् दिवि ष्याम पार्ये गोषतमाः ॥ RV_6,034.01a सं च त्वे जग्मुर् गिर इन्द्र पूर्वीर् वि च त्वद् यन्ति विभ्वो मनीषाः । RV_6,034.01c पुरा नूनं च स्तुतय ऋषीणाम् पस्पृध्र इन्द्रे अध्य् उक्थार्का ॥ RV_6,034.02a पुरुहूतो यः पुरुगूर्त ऋभ्वां एकः पुरुप्रशस्तो अस्ति यज्ञैः । RV_6,034.02c रथो न महे शवसे युजानो ऽस्माभिर् इन्द्रो अनुमाद्यो भूत् ॥ RV_6,034.03a न यं हिंसन्ति धीतयो न वाणीर् इन्द्रं नक्षन्तीद् अभि वर्धयन्तीः । RV_6,034.03c यदि स्तोतारः शतं यत् सहस्रं गृणन्ति गिर्वणसं शं तद् अस्मै ॥ RV_6,034.04a अस्मा एतद् दिव्य् अर्चेव मासा मिमिक्ष इन्द्रे न्य् अयामि सोमः । RV_6,034.04c जनं न धन्वन्न् अभि सं यद् आपः सत्रा वावृधुर् हवनानि यज्ञैः ॥ RV_6,034.05a अस्मा एतन् मह्य् आङ्गूषम् अस्मा इन्द्राय स्तोत्रम् मतिभिर् अवाचि । RV_6,034.05c असद् यथा महति वृत्रतूर्य इन्द्रो विश्वायुर् अविता वृधश् च ॥ RV_6,035.01a कदा भुवन् रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः । RV_6,035.01c कदा स्तोमं वासयो ऽस्य राया कदा धियः करसि वाजरत्नाः ॥ RV_6,035.02a कर्हि स्वित् तद् इन्द्र यन् नृभिर् नॄन् वीरैर् वीरान् नीळयासे जयाजीन् । RV_6,035.02c त्रिधातु गा अधि जयासि गोष्व् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥ RV_6,035.03a कर्हि स्वित् तद् इन्द्र यज् जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ । RV_6,035.03c कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥ RV_6,035.04a स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः । RV_6,035.04c पीपिहीषः सुदुघाम् इन्द्र धेनुम् भरद्वाजेषु सुरुचो रुरुच्याः ॥ RV_6,035.05a तम् आ नूनं वृजनम् अन्यथा चिच् छूरो यच् छक्र वि दुरो गृणीषे । RV_6,035.05c मा निर् अरं शुक्रदुघस्य धेनोर् आङ्गिरसान् ब्रह्मणा विप्र जिन्व ॥ RV_6,036.01a सत्रा मदासस् तव विश्वजन्याः सत्रा रायो ऽध ये पार्थिवासः । RV_6,036.01c सत्रा वाजानाम् अभवो विभक्ता यद् देवेषु धारयथा असुर्यम् ॥ RV_6,036.02a अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय । RV_6,036.02c स्यूमगृभे दुधये ऽर्वते च क्रतुं वृञ्जन्त्य् अपि वृत्रहत्ये ॥ RV_6,036.03a तं सध्रीचीर् ऊतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुर् इन्द्रम् । RV_6,036.03c समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति ॥ RV_6,036.04a स रायस् खाम् उप सृजा गृणानः पुरुश्चन्द्रस्य त्वम् इन्द्र वस्वः । RV_6,036.04c पतिर् बभूथासमो जनानाम् एको विश्वस्य भुवनस्य राजा ॥ RV_6,036.05a स तु श्रुधि श्रुत्या यो दुवोयुर् द्यौर् न भूमाभि रायो अर्यः । RV_6,036.05c असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ॥ RV_6,037.01a अर्वाग् रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु । RV_6,037.01c कीरिश् चिद् धि त्वा हवते स्वर्वान् ऋधीमहि सधमादस् ते अद्य ॥ RV_6,037.02a प्रो द्रोणे हरयः कर्माग्मन् पुनानास ऋज्यन्तो अभूवन् । RV_6,037.02c इन्द्रो नो अस्य पूर्व्यः पपीयाद् द्युक्षो मदस्य सोम्यस्य राजा ॥ RV_6,037.03a आसस्राणासः शवसानम् अच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः । RV_6,037.03c अभि श्रव ऋज्यन्तो वहेयुर् नू चिन् नु वायोर् अमृतं वि दस्येत् ॥ RV_6,037.04a वरिष्ठो अस्य दक्षिणाम् इयर्तीन्द्रो मघोनां तुविकूर्मितमः । RV_6,037.04c यया वज्रिवः परियास्य् अंहो मघा च धृष्णो दयसे वि सूरीन् ॥ RV_6,037.05a इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर् वर्धतां वृद्धमहाः । RV_6,037.05c इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥ RV_6,038.01a अपाद् इत उद् उ नश् चित्रतमो महीम् भर्षद् द्युमतीम् इन्द्रहूतिम् । RV_6,038.01c पन्यसीं धीतिं दैव्यस्य यामञ् जनस्य रातिं वनते सुदानुः ॥ RV_6,038.02a दूराच् चिद् आ वसतो अस्य कर्णा घोषाद् इन्द्रस्य तन्यति ब्रुवाणः । RV_6,038.02c एयम् एनं देवहूतिर् ववृत्यान् मद्र्यग् इन्द्रम् इयम् ऋच्यमाना ॥ RV_6,038.03a तं वो धिया परमया पुराजाम् अजरम् इन्द्रम् अभ्य् अनूष्य् अर्कैः । RV_6,038.03c ब्रह्मा च गिरो दधिरे सम् अस्मिन् महांश् च स्तोमो अधि वर्धद् इन्द्रे ॥ RV_6,038.04a वर्धाद् यं यज्ञ उत सोम इन्द्रं वर्धाद् ब्रह्म गिर उक्था च मन्म । RV_6,038.04c वर्धाहैनम् उषसो यामन्न् अक्तोर् वर्धान् मासाः शरदो द्याव इन्द्रम् ॥ RV_6,038.05a एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय । RV_6,038.05c महाम् उग्रम् अवसे विप्र नूनम् आ विवासेम वृत्रतूर्येषु ॥ RV_6,039.01a मन्द्रस्य कवेर् दिव्यस्य वह्नेर् विप्रमन्मनो वचनस्य मध्वः । RV_6,039.01c अपा नस् तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥ RV_6,039.02a अयम् उशानः पर्य् अद्रिम् उस्रा ऋतधीतिभिर् ऋतयुग् युजानः । RV_6,039.02c रुजद् अरुग्णं वि वलस्य सानुम् पणींर् वचोभिर् अभि योधद् इन्द्रः ॥ RV_6,039.03a अयं द्योतयद् अद्युतो व्य् अक्तून् दोषा वस्तोः शरद इन्दुर् इन्द्र । RV_6,039.03c इमं केतुम् अदधुर् नू चिद् अह्नां शुचिजन्मन उषसश् चकार ॥ RV_6,039.04a अयं रोचयद् अरुचो रुचानो ऽयं वासयद् व्य् ऋतेन पूर्वीः । RV_6,039.04c अयम् ईयत ऋतयुग्भिर् अश्वैः स्वर्विदा नाभिना चर्षणिप्राः ॥ RV_6,039.05a नू गृणानो गृणते प्रत्न राजन्न् इषः पिन्व वसुदेयाय पूर्वीः । RV_6,039.05c अप ओषधीर् अविषा वनानि गा अर्वतो नॄन् ऋचसे रिरीहि ॥ RV_6,040.01a इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया । RV_6,040.01c उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः ॥ RV_6,040.02a अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् । RV_6,040.02c तम् उ ते गावो नर आपो अद्रिर् इन्दुं सम् अह्यन् पीतये सम् अस्मै ॥ RV_6,040.03a समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः । RV_6,040.03c त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥ RV_6,040.04a आ याहि शश्वद् उशता ययाथेन्द्र महा मनसा सोमपेयम् । RV_6,040.04c उप ब्रह्माणि शृणव इमा नो ऽथा ते यज्ञस् तन्वे वयो धात् ॥ RV_6,040.05a यद् इन्द्र दिवि पार्ये यद् ऋधग् यद् वा स्वे सदने यत्र वासि । RV_6,040.05c अतो नो यज्ञम् अवसे नियुत्वान् सजोषाः पाहि गिर्वणो मरुद्भिः ॥ RV_6,041.01a अहेळमान उप याहि यज्ञं तुभ्यम् पवन्त इन्दवः सुतासः । RV_6,041.01c गावो न वज्रिन् स्वम् ओको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ॥ RV_6,041.02a या ते काकुत् सुकृता या वरिष्ठा यया शश्वत् पिबसि मध्व ऊर्मिम् । RV_6,041.02c तया पाहि प्र ते अध्वर्युर् अस्थात् सं ते वज्रो वर्तताम् इन्द्र गव्युः ॥ RV_6,041.03a एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे सम् अकारि सोमः । RV_6,041.03c एतम् पिब हरिव स्थातर् उग्र यस्येशिषे प्रदिवि यस् ते अन्नम् ॥ RV_6,041.04a सुतः सोमो असुताद् इन्द्र वस्यान् अयं श्रेय्ठचिकितुषे रणाय । RV_6,041.04c एतं तितिर्व उप याहि यज्ञं तेन विश्वास् तविषीर् आ पृणस्व ॥ RV_6,041.05a ह्वयामसि त्वेन्द्र याह्य् अर्वाङ् अरं ते सोमस् तन्वे भवाति । RV_6,041.05c शतक्रतो मादयस्वा सुतेषु प्रास्मां अव पृतनासु प्र विक्षु ॥ RV_6,042.01a प्रत्य् अस्मै पिपीषते विश्वानि विदुषे भर । RV_6,042.01c अरङ्गमाय जग्मये ऽपश्चाद्दघ्वने नरे ॥ RV_6,042.02a एम् एनम् प्रत्येतन सोमेभिः सोमपातमम् । RV_6,042.02c अमत्रेभिर् ऋजीषिणम् इन्द्रं सुतेभिर् इन्दुभिः ॥ RV_6,042.03a यदी सुतेभिर् इन्दुभिः सोमेभिः प्रतिभूषथ । RV_6,042.03c वेदा विश्वस्य मेधिरो धृषत् तं-तम् इद् एषते ॥ RV_6,042.04a अस्मा-अस्मा इद् अन्धसो ऽध्वर्यो प्र भरा सुतम् । RV_6,042.04c कुवित् समस्य जेन्यस्य शर्धतो ऽभिशस्तेर् अवस्परत् ॥ RV_6,043.01a यस्य त्यच् छम्बरम् मदे दिवोदासाय रन्धयः । RV_6,043.01c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.02a यस्य तीव्रसुतम् मदम् मध्यम् अन्तं च रक्षसे । RV_6,043.02c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.03a यस्य गा अन्तर् अश्मनो मदे दृळ्हा अवासृजः । RV_6,043.03c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,043.04a यस्य मन्दानो अन्धसो माघोनं दधिषे शवः । RV_6,043.04c अयं स सोम इन्द्र ते सुतः पिब ॥ RV_6,044.01a यो रयिवो रयिन्तमो यो द्युम्नैर् द्युम्नवत्तमः । RV_6,044.01c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.02a यः शग्मस् तुविशग्म ते रायो दामा मतीनाम् । RV_6,044.02c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.03a येन वृद्धो न शवसा तुरो न स्वाभिर् ऊतिभिः । RV_6,044.03c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ॥ RV_6,044.04a त्यम् उ वो अप्रहणं गृणीषे शवसस् पतिम् । RV_6,044.04c इन्द्रं विश्वासाहं नरम् मंहिष्ठं विश्वचर्षणिम् ॥ RV_6,044.05a यं वर्धयन्तीद् गिरः पतिं तुरस्य राधसः । RV_6,044.05c तम् इन् न्व् अस्य रोदसी देवी शुष्मं सपर्यतः ॥ RV_6,044.06a तद् व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि । RV_6,044.06c विपो न यस्योतयो वि यद् रोहन्ति सक्षितः ॥ RV_6,044.07a अविदद् दक्षम् मित्रो नवीयान् पपानो देवेभ्यो वस्यो अचैत् । RV_6,044.07c ससवान् स्तौलाभिर् धौतरीभिर् उरुष्या पायुर् अभवत् सखिभ्यः ॥ RV_6,044.08a ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् । RV_6,044.08c दधानो नाम महो वचोभिर् वपुर् दृशये वेन्यो व्य् आवः ॥ RV_6,044.09a द्युमत्तमं दक्षं धेह्य् अस्मे सेधा जनानाम् पूर्वीर् अरातीः । RV_6,044.09c वर्षीयो वयः कृणुहि शचीभिर् धनस्य साताव् अस्मां अविड्ढि ॥ RV_6,044.10a इन्द्र तुभ्यम् इन् मघवन्न् अभूम वयं दात्रे हरिवो मा वि वेनः । RV_6,044.10c नकिर् आपिर् ददृशे मर्त्यत्रा किम् अङ्ग रध्रचोदनं त्वाहुः ॥ RV_6,044.11a मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम । RV_6,044.11c पूर्वीष् ट इन्द्र निष्षिधो जनेषु जह्य् असुष्वीन् प्र वृहापृणतः ॥ RV_6,044.12a उद् अभ्राणीव स्तनयन्न् इयर्तीन्द्रो राधांस्य् अश्व्यानि गव्या । RV_6,044.12c त्वम् असि प्रदिवः कारुधाया मा त्वादामान आ दभन् मघोनः ॥ RV_6,044.13a अध्वर्यो वीर प्र महे सुतानाम् इन्द्राय भर स ह्य् अस्य राजा । RV_6,044.13c यः पूर्व्याभिर् उत नूतनाभिर् गीर्भिर् वावृधे गृणताम् ऋषीणाम् ॥ RV_6,044.14a अस्य मदे पुरु वर्पांसि विद्वान् इन्द्रो वृत्राण्य् अप्रती जघान । RV_6,044.14c तम् उ प्र होषि मधुमन्तम् अस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥ RV_6,044.15a पाता सुतम् इन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः । RV_6,044.15c गन्ता यज्ञम् परावतश् चिद् अच्छा वसुर् धीनाम् अविता कारुधायाः ॥ RV_6,044.16a इदं त्यत् पात्रम् इन्द्रपानम् इन्द्रस्य प्रियम् अमृतम् अपायि । RV_6,044.16c मत्सद् यथा सौमनसाय देवं व्य् अस्मद् द्वेषो युयवद् व्य् अंहः ॥ RV_6,044.17a एना मन्दानो जहि शूर शत्रूञ् जामिम् अजामिम् मघवन्न् अमित्रान् । RV_6,044.17c अभिषेणां अभ्य् आदेदिशानान् पराच इन्द्र प्र मृणा जही च ॥ RV_6,044.18a आसु ष्मा णो मघवन्न् इन्द्र पृत्स्व् अस्मभ्यम् महि वरिवः सुगं कः । RV_6,044.18c अपां तोकस्य तनयस्य जेष इन्द्र सूरीन् कृणुहि स्मा नो अर्धम् ॥ RV_6,044.19a आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयो ऽत्याः । RV_6,044.19c अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु ॥ RV_6,044.20a आ ते वृषन् वृषणो द्रोणम् अस्थुर् घृतप्रुषो नोर्मयो मदन्तः । RV_6,044.20c इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् ॥ RV_6,044.21a वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभ स्तियानाम् । RV_6,044.21c वृष्णे त इन्दुर् वृषभ पीपाय स्वादू रसो मधुपेयो वराय ॥ RV_6,044.22a अयं देवः सहसा जायमान इन्द्रेण युजा पणिम् अस्तभायत् । RV_6,044.22c अयं स्वस्य पितुर् आयुधानीन्दुर् अमुष्णाद् अशिवस्य मायाः ॥ RV_6,044.23a अयम् अकृणोद् उषसः सुपत्नीर् अयं सूर्ये अदधाज् ज्योतिर् अन्तः । RV_6,044.23c अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्दद् अमृतं निगूळ्हम् ॥ RV_6,044.24a अयं द्यावापृथिवी वि ष्कभायद् अयं रथम् अयुनक् सप्तरश्मिम् । RV_6,044.24c अयं गोषु शच्या पक्वम् अन्तः सोमो दाधार दशयन्त्रम् उत्सम् ॥ RV_6,045.01a य आनयत् परावतः सुनीती तुर्वशं यदुम् । RV_6,045.01c इन्द्रः स नो युवा सखा ॥ RV_6,045.02a अविप्रे चिद् वयो दधद् अनाशुना चिद् अर्वता । RV_6,045.02c इन्द्रो जेता हितं धनम् ॥ RV_6,045.03a महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः । RV_6,045.03c नास्य क्षीयन्त ऊतयः ॥ RV_6,045.04a सखायो ब्रह्मवाहसे ऽर्चत प्र च गायत । RV_6,045.04c स हि नः प्रमतिर् मही ॥ RV_6,045.05a त्वम् एकस्य वृत्रहन्न् अविता द्वयोर् असि । RV_6,045.05c उतेदृशे यथा वयम् ॥ RV_6,045.06a नयसीद् v अति द्विषः कृणोष्य् उक्थशंसिनः । RV_6,045.06c नृभिः सुवीर उच्यसे ॥ RV_6,045.07a ब्रह्माणम् ब्रह्मवाहसं गीर्भिः सखायम् ऋग्मियम् । RV_6,045.07c गां न दोहसे हुवे ॥ RV_6,045.08a यस्य विश्वानि हस्तयोर् ऊचुर् वसूनि नि द्विता । RV_6,045.08c वीरस्य पृतनाषहः ॥ RV_6,045.09a वि दृळ्हानि चिद् अद्रिवो जनानां शचीपते । RV_6,045.09c वृह माया अनानत ॥ RV_6,045.10a तम् उ त्वा सत्य सोमपा इन्द्र वाजानाम् पते । RV_6,045.10c अहूमहि श्रवस्यवः ॥ RV_6,045.11a तम् उ त्वा यः पुरासिथ यो वा नूनं हिते धने । RV_6,045.11c हव्यः स श्रुधी हवम् ॥ RV_6,045.12a धीभिर् अर्वद्भिर् अर्वतो वाजां इन्द्र श्रवाय्यान् । RV_6,045.12c त्वया जेष्म हितं धनम् ॥ RV_6,045.13a अभूर् उ वीर गिर्वणो महां इन्द्र धने हिते । RV_6,045.13c भरे वितन्तसाय्यः ॥ RV_6,045.14a या त ऊतिर् अमित्रहन् मक्षूजवस्तमासति । RV_6,045.14c तया नो हिनुही रथम् ॥ RV_6,045.15a स रथेन रथीतमो ऽस्माकेनाभियुग्वना । RV_6,045.15c जेषि जिष्णो हितं धनम् ॥ RV_6,045.16a य एक इत् तम् उ ष्टुहि कृष्टीनां विचर्षणिः । RV_6,045.16c पतिर् जज्ञे वृषक्रतुः ॥ RV_6,045.17a यो गृणताम् इद् आसिथापिर् ऊती शिवः सखा । RV_6,045.17c स त्वं न इन्द्र मृळय ॥ RV_6,045.18a धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः । RV_6,045.18c सासहीष्ठा अभि स्पृधः ॥ RV_6,045.19a प्रत्नं रयीणां युजं सखायं कीरिचोदनम् । RV_6,045.19c ब्रह्मवाहस्तमं हुवे ॥ RV_6,045.20a स हि विश्वानि पार्थिवां एको वसूनि पत्यते । RV_6,045.20c गिर्वणस्तमो अध्रिगुः ॥ RV_6,045.21a स नो नियुद्भिर् आ पृण कामं वाजेभिर् अश्विभिः । RV_6,045.21c गोमद्भिर् गोपते धृषत् ॥ RV_6,045.22a तद् वो गाय सुते सचा पुरुहूताय सत्वने । RV_6,045.22c शं यद् गवे न शाकिने ॥ RV_6,045.23a न घा वसुर् नि यमते दानं वाजस्य गोमतः । RV_6,045.23c यत् सीम् उप श्रवद् गिरः ॥ RV_6,045.24a कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । RV_6,045.24c शचीभिर् अप नो वरत् ॥ RV_6,045.25a इमा उ त्वा शतक्रतो ऽभि प्र णोनुवुर् गिरः । RV_6,045.25c इन्द्र वत्सं न मातरः ॥ RV_6,045.26a दूणाशं सख्यं तव गौर् असि वीर गव्यते । RV_6,045.26c अश्वो अश्वायते भव ॥ RV_6,045.27a स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे । RV_6,045.27c न स्तोतारं निदे करः ॥ RV_6,045.28a इमा उ त्वा सुते-सुते नक्षन्ते गिर्वणो गिरः । RV_6,045.28c वत्सं गावो न धेनवः ॥ RV_6,045.29a पुरूतमम् पुरूणां स्तोतॄणां विवाचि । RV_6,045.29c वाजेभिर् वाजयताम् ॥ RV_6,045.30a अस्माकम् इन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः । RV_6,045.30c अस्मान् राये महे हिनु ॥ RV_6,045.31a अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्न् अस्थात् । RV_6,045.31c उरुः कक्षो न गाङ्ग्यः ॥ RV_6,045.32a यस्य वायोर् इव द्रवद् भद्रा रातिः सहस्रिणी । RV_6,045.32c सद्यो दानाय मंहते ॥ RV_6,045.33a तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । RV_6,045.33c बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥ RV_6,046.01a त्वाम् इद् धि हवामहे साता वाजस्य कारवः । RV_6,046.01c त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥ RV_6,046.02a स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । RV_6,046.02c गाम् अश्वं रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥ RV_6,046.03a यः सत्राहा विचर्षणिर् इन्द्रं तं हूमहे वयम् । RV_6,046.03c सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥ RV_6,046.04a बाधसे जनान् वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम । RV_6,046.04c अस्माकम् बोध्य् अविता महाधने तनूष्व् अप्सु सूर्ये ॥ RV_6,046.05a इन्द्र ज्येष्ठं न आ भरं ओजिष्ठम् पपुरि श्रवः । RV_6,046.05c येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥ RV_6,046.06a त्वाम् उग्रम् अवसे चर्षणीसहं राजन् देवेषु हूमहे । RV_6,046.06c विश्वा सु नो विथुरा पिब्दना वसो ऽमित्रान् सुषहान् कृधि ॥ RV_6,046.07a यद् इन्द्र नाहुषीष्व् आं ओजो नृम्णं च कृष्टिषु । RV_6,046.07c यद् वा पञ्च क्षितीनां द्युम्नम् आ भर सत्रा विश्वानि पौंस्या ॥ RV_6,046.08a यद् वा तृक्षौ मघवन् द्रुह्याव् आ जने यत् पूरौ कच् च वृष्ण्यम् । RV_6,046.08c अस्मभ्यं तद् रिरीहि सं नृषाह्ये ऽमित्रान् पृत्सु तुर्वणे ॥ RV_6,046.09a इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् । RV_6,046.09c छर्दिर् यच्छ मघवद्भ्यश् च मह्यं च यावया दिद्युम् एभ्यः ॥ RV_6,046.10a ये गव्यता मनसा शत्रुम् आदभुर् अभिप्रघ्नन्ति धृष्णुया । RV_6,046.10c अध स्मा नो मघवन्न् इन्द्र गिर्वणस् तनूपा अन्तमो भव ॥ RV_6,046.11a अध स्मा नो वृधे भवेन्द्र नायम् अवा युधि । RV_6,046.11c यद् अन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस् तिग्ममूर्धानः ॥ RV_6,046.12a यत्र शूरासस् तन्वो वितन्वते प्रिया शर्म पितॄणाम् । RV_6,046.12c अध स्मा यच्छ तन्वे तने च छर्दिर् अचित्तं यावय द्वेषः ॥ RV_6,046.13a यद् इन्द्र सर्गे अर्वतश् चोदयासे महाधने । RV_6,046.13c असमने अध्वनि वृजिने पथि श्येनां इव श्रवस्यतः ॥ RV_6,046.14a सिन्धूंर् इव प्रवण आशुया यतो यदि क्लोशम् अनु ष्वणि । RV_6,046.14c आ ये वयो न वर्वृतत्य् आमिषि गृभीता बाह्वोर् गवि ॥ RV_6,047.01a स्वादुष् किलायम् मधुमां उतायं तीव्रः किलायं रसवां उतायम् । RV_6,047.01c उतो न्व् अस्य पपिवांसम् इन्द्रं न कश् चन सहत आहवेषु ॥ RV_6,047.02a अयं स्वादुर् इह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद । RV_6,047.02c पुरूणि यश् च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् ॥ RV_6,047.03a अयम् मे पीत उद् इयर्ति वाचम् अयम् मनीषाम् उशतीम् अजीगः । RV_6,047.03c अयं षऌ उर्वीर् अमिमीत धीरो न याभ्यो भुवनं कच् चनारे ॥ RV_6,047.04a अयं स यो वरिमाणम् पृथिव्या वर्ष्माणं दिवो अकृणोद् अयं सः । RV_6,047.04c अयम् पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्व् अन्तरिक्षम् ॥ RV_6,047.05a अयं विदच् चित्रदृशीकम् अर्णः शुक्रसद्मनाम् उषसाम् अनीके । RV_6,047.05c अयम् महान् महता स्कम्भनेनोद् द्याम् अस्तभ्नाद् वृषभो मरुत्वान् ॥ RV_6,047.06a धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे वसूनाम् । RV_6,047.06c माध्यन्दिने सवन आ वृषस्व रयिस्थानो रयिम् अस्मासु धेहि ॥ RV_6,047.07a इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ । RV_6,047.07c भवा सुपारो अतिपारयो नो भवा सुनीतिर् उत वामनीतिः ॥ RV_6,047.08a उरुं नो लोकम् अनु नेषि विद्वान् स्वर्वज् ज्योतिर् अभयं स्वस्ति । RV_6,047.08c ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥ RV_6,047.09a वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्न् अश्वयोर् आ । RV_6,047.09c इषम् आ वक्षीषां वर्षिष्ठाम् मा नस् तारीन् मघवन् रायो अर्यः ॥ RV_6,047.10a इन्द्र मृळ मह्यं जीवातुम् इच्छ चोदय धियम् अयसो न धाराम् । RV_6,047.10c यत् किं चाहं त्वायुर् इदं वदामि तज् जुषस्व कृधि मा देववन्तम् ॥ RV_6,047.11a त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवे-हवे सुहवं शूरम् इन्द्रम् । RV_6,047.11c ह्वयामि शक्रम् पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ॥ RV_6,047.12a इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः । RV_6,047.12c बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ RV_6,047.13a तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । RV_6,047.13c स सुत्रामा स्ववां इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥ RV_6,047.14a अव त्वे इन्द्र प्रवतो नोर्मिर् गिरो ब्रह्माणि नियुतो धवन्ते । RV_6,047.14c उरू न राधः सवना पुरूण्य् अपो गा वज्रिन् युवसे सम् इन्दून् ॥ RV_6,047.15a क ईं स्तवत् कः पृणात् को यजाते यद् उग्रम् इन् मघवा विश्वहावेत् । RV_6,047.15c पादाव् इव प्रहरन्न् अन्यम्-अन्यं कृणोति पूर्वम् अपरं शचीभिः ॥ RV_6,047.16a शृण्वे वीर उग्रम्-उग्रं दमायन्न् अन्यम्-अन्यम् अतिनेनीयमानः । RV_6,047.16c edhamànadvië ubhayasya राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ RV_6,047.17a परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिर् एति । RV_6,047.17c अनानुभूतीर् अवधून्वानः पूर्वीर् इन्द्रः शरदस् तर्तरीति ॥ RV_6,047.18a रूपं-रूपम् प्रतिरूपो बभूव तद् अस्य रूपम् प्रतिचक्षणाय । RV_6,047.18c इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्य् अस्य हरयः शता दश ॥ RV_6,047.19a युजानो हरिता रथे भूरि त्वष्टेह राजति । RV_6,047.19c को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥ RV_6,047.20a अगव्यूति क्षेत्रम् आगन्म देवा उर्वी सती भूमिर् अंहूरणाभूत् । RV_6,047.20c बृहस्पते प्र चिकित्सा गविष्टाव् इत्था सते जरित्र इन्द्र पन्थाम् ॥ RV_6,047.21a दिवे-दिवे सदृशीर् अन्यम् अर्धं कृष्णा असेधद् अप सद्मनो जाः । RV_6,047.21c अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥ RV_6,047.22a प्रस्तोक इन् नु राधसस् त इन्द्र दश कोशयीर् दश वाजिनो ऽदात् । RV_6,047.22c दिवोदासाद् अतिथिग्वस्य राधः शाम्बरं वसु प्रत्य् अग्रभीष्म ॥ RV_6,047.23a दशाश्वान् दश कोशान् दश वस्त्राधिभोजना । RV_6,047.23c दशो हिरण्यपिण्डान् दिवोदासाद् असानिषम् ॥ RV_6,047.24a दश रथान् प्रष्टिमतः शतं गा अथर्वभ्यः । RV_6,047.24c अश्वथः पायवे ऽदात् ॥ RV_6,047.25a महि राधो विश्वजन्यं दधानान् भरद्वाजान् सार्ञ्जयो अभ्य् अयष्ट ॥ RV_6,047.26a वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । RV_6,047.26c गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥ RV_6,047.27a दिवस् पृथिव्याः पर्य् ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतं सहः । RV_6,047.27c अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा रथं यज ॥ RV_6,047.28a इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य नाभिः । RV_6,047.28c सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥ RV_6,047.29a उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुतां विष्ठितं जगत् । RV_6,047.29c स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो अप सेध शत्रून् ॥ RV_6,047.30a आ क्रन्दय बलम् ओजो न आ धा नि ष्टनिहि दुरिता बाधमानः । RV_6,047.30c अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिर् असि वीळयस्व ॥ RV_6,047.31a आमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति । RV_6,047.31c सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥ RV_6,048.01a यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे । RV_6,048.01c प्र-प्र वयम् अमृतं जातवेदसम् प्रियम् मित्रं न शंसिषम् ॥ RV_6,048.02a ऊर्जो नपातं स हिनायम् अस्मयुर् दाशेम हव्यदातये । RV_6,048.02c भुवद् वाजेष्व् अविता भुवद् वृध उत त्राता तनूनाम् ॥ RV_6,048.03a वृषा ह्य् अग्ने अजरो महान् विभास्य् अर्चिषा । RV_6,048.03c अजस्रेण शोचिषा शोशुचच् छुचे सुदीतिभिः सु दीदिहि ॥ RV_6,048.04a महो देवान् यजसि यक्ष्य् आनुषक् तव क्रत्वोत दंसना । RV_6,048.04c अर्वाचः सीं कृणुह्य् अग्ने ऽवसे रास्व वाजोत वंस्व ॥ RV_6,048.05a यम् आपो अद्रयो वना गर्भम् ऋतस्य पिप्रति । RV_6,048.05c सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥ RV_6,048.06a आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि । RV_6,048.06c तिरस् तमो ददृश ऊर्म्यास्व् आ श्यावास्व् अरुषो वृषा श्यावा अरुषो वृषा ॥ RV_6,048.07a बृहद्भिर् अग्ने अर्चिभिः शुक्रेण देव शोचिषा । RV_6,048.07c भरद्वाजे समिधानो यविष्ठ्य रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ॥ RV_6,048.08a विश्वासां गृहपतिर् विशाम् असि त्वम् अग्ने मानुषीणाम् । RV_6,048.08c शतम् पूर्भिर् यविष्ठ पाह्य् अंहसः समेद्धारं शतं हिमा स्तोतृभ्यो ये च ददति ॥ RV_6,048.09a त्वं नश् चित्र ऊत्या वसो राधांसि चोदय । RV_6,048.09c अस्य रायस् त्वम् अग्ने रथीर् असि विदा गाधं तुचे तु नः ॥ RV_6,048.10a पर्षि तोकं तनयम् पर्तृभिष् ट्वम् अदब्धैर् अप्रयुत्वभिः । RV_6,048.10c अग्ने हेळांसि दैव्या युयोधि नो ऽदेवानि ह्वरांसि च ॥ RV_6,048.11a आ सखायः सबर्दुघां धेनुम् अजध्वम् उप नव्यसा वचः । RV_6,048.11c सृजध्वम् अनपस्फुराम् ॥ RV_6,048.12a या शर्धाय मारुताय स्वभानवे श्रवो ऽमृत्यु धुक्षत । RV_6,048.12c या मृळीके मरुतां तुराणां या सुम्नैर् एवयावरी ॥ RV_6,048.13a भरद्वाजायाव धुक्षत द्विता । RV_6,048.13b धेनुं च विश्वदोहसम् इषं च विश्वभोजसम् ॥ RV_6,048.14a तं व इन्द्रं न सुक्रतुं वरुणम् इव मायिनम् । RV_6,048.14c अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥ RV_6,048.15a त्वेषं शर्धो न मारुतं तुविष्वण्य् अनर्वाणम् पूषणं सं यथा शता । RV_6,048.15c सं सहस्रा कारिषच् चर्षणिभ्य आं आविर् गूळ्हा वसू करत् सुवेदा नो वसू करत् ॥ RV_6,048.16a आ मा पूषन्न् उप द्रव शंसिषं नु ते अपिकर्ण आघृणे । RV_6,048.16c अघा अर्यो अरातयः ॥ RV_6,048.17a मा काकम्बीरम् उद् वृहो वनस्पतिम् अशस्तीर् वि हि नीनशः । RV_6,048.17c मोत सूरो अह एवा चन ग्रीवा आदधते वेः ॥ RV_6,048.18a दृतेर् इव ते ऽवृकम् अस्तु सख्यम् । RV_6,048.18b अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥ RV_6,048.19a परो हि मर्त्यैर् असि समो देवैर् उत श्रिया । RV_6,048.19c अभि ख्यः पूषन् पृतनासु नस् त्वम् अवा नूनं यथा पुरा ॥ RV_6,048.20a वामी वामस्य धूतयः प्रणीतिर् अस्तु सूनृता । RV_6,048.20c देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥ RV_6,048.21a सद्यश् चिद् यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः । RV_6,048.21c त्वेषं शवो दधिरे नाम यज्ञियम् मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ॥ RV_6,048.22a सकृद् ध द्यौर् अजायत सकृद् भूमिर् अजायत । RV_6,048.22c पृश्न्या दुग्धं सकृत् पयस् तद् अन्यो नानु जायते ॥ RV_6,049.01a स्तुषे जनं सुव्रतं नव्यसीभिर् गीर्भिर् मित्रावरुणा सुम्नयन्ता । RV_6,049.01c त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ॥ RV_6,049.02a विशो-विश ईड्यम् अध्वरेष्व् अदृप्तक्रतुम् अरतिं युवत्योः । RV_6,049.02c दिवः शिशुं सहसः सूनुम् अग्निं यज्ञस्य केतुम् अरुषं यजध्यै ॥ RV_6,049.03a अरुषस्य दुहितरा विरूपे स्तृभिर् अन्या पिपिशे सूरो अन्या । RV_6,049.03c मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने ॥ RV_6,049.04a प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् । RV_6,049.04c द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥ RV_6,049.05a स मे वपुश् छदयद् अश्विनोर् यो रथो विरुक्मान् मनसा युजानः । RV_6,049.05c येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ॥ RV_6,049.06a पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतम् अप्यानि । RV_6,049.06c सत्यश्रुतः कवयो यस्य गीर्भिर् जगत स्थातर् जगद् आ कृणुध्वम् ॥ RV_6,049.07a पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । RV_6,049.07c ग्नाभिर् अच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥ RV_6,049.08a पथस्-पथः परिपतिं वचस्या कामेन कृतो अभ्य् आनऌ अर्कम् । RV_6,049.08c स नो रासच् छुरुधश् चन्द्राग्रा धियं-धियं सीषधाति प्र पूषा ॥ RV_6,049.09a प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिम् ऋभ्वम् । RV_6,049.09c होता यक्षद् यजतम् पस्त्यानाम् अग्निस् त्वष्टारं सुहवं विभावा ॥ RV_6,049.10a भुवनस्य पितरं गीर्भिर् आभी रुद्रं दिवा वर्धया रुद्रम् अक्तौ । RV_6,049.10c बृहन्तम् ऋष्वम् अजरं सुषुम्नम् ऋधग् घुवेम कविनेषितासः ॥ RV_6,049.11a आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् । RV_6,049.11c अचित्रं चिद् धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ॥ RV_6,049.12a प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिर् अस्तम् । RV_6,049.12c स पिस्पृशति तन्वि श्रुतस्य स्तृभिर् न नाकं वचनस्य विपः ॥ RV_6,049.13a यो रजांसि विममे पार्थिवानि त्रिश् चिद् विष्णुर् मनवे बाधिताय । RV_6,049.13c तस्य ते शर्मन्न् उपदद्यमाने राया मदेम तन्वा तना च ॥ RV_6,049.14a तन् नो ऽहिर् बुध्न्यो अद्भिर् अर्कैस् तत् पर्वतस् तत् सविता चनो धात् । RV_6,049.14c तद् ओषधीभिर् अभि रातिषाचो भगः पुरन्धिर् जिन्वतु प्र राये ॥ RV_6,049.15a नु नो रयिं रथ्यं चर्षणिप्राम् पुरुवीरम् मह ऋतस्य गोपाम् । RV_6,049.15c क्षयं दाताजरं येन जनान् स्पृधो अदेवीर् अभि च क्रमाम विश आदेवीर् अभ्य् अश्नवाम ॥ RV_6,050.01a हुवे वो देवीम् अदितिं नमोभिर् मृळीकाय वरुणम् मित्रम् अग्निम् । RV_6,050.01c अभिक्षदाम् अर्यमणं सुशेवं त्रातॄन् देवान् सवितारम् भगं च ॥ RV_6,050.02a सुज्योतिषः सूर्य दक्षपितॄन् अनागास्त्वे सुमहो वीहि देवान् । RV_6,050.02c द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ॥ RV_6,050.03a उत द्यावापृथिवी क्षत्रम् उरु बृहद् रोदसी शरणं सुषुम्ने । RV_6,050.03c महस् करथो वरिवो यथा नो ऽस्मे क्षयाय धिषणे अनेहः ॥ RV_6,050.04a आ नो रुद्रस्य सूनवो नमन्ताम् अद्या हूतासो वसवो ऽधृष्टाः । RV_6,050.04c यद् ईम् अर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥ RV_6,050.05a मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा । RV_6,050.05c श्रुत्वा हवम् मरुतो यद् ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते ॥ RV_6,050.06a अभि त्यं वीरं गिर्वणसम् अर्चेन्द्रम् ब्रह्मणा जरितर् नवेन । RV_6,050.06c श्रवद् इद् धवम् उप च स्तवानो रासद् वाजां उप महो गृणानः ॥ RV_6,050.07a ओमानम् आपो मानुषीर् अमृक्तं धात तोकाय तनयाय शं योः । RV_6,050.07c यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर् जगतो जनित्रीः ॥ RV_6,050.08a आ नो देवः सविता त्रायमाणो हिरण्यपाणिर् यजतो जगम्यात् । RV_6,050.08c यो दत्रवां उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ॥ RV_6,050.09a उत त्वं सूनो सहसो नो अद्या देवां अस्मिन्न् अध्वरे ववृत्याः । RV_6,050.09c स्याम् अहं ते सदम् इद् रातौ तव स्याम् अग्ने ऽवसा सुवीरः ॥ RV_6,050.10a उत त्या मे हवम् आ जग्म्यातं नासत्या धीभिर् युवम् अङ्ग विप्रा । RV_6,050.10c अत्रिं न महस् तमसो ऽमुमुक्तं तूर्वतं नरा दुरिताद् अभीके ॥ RV_6,050.11a ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः । RV_6,050.11c दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥ RV_6,050.12a ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर् मृळन्तु वायुः । RV_6,050.12c ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यताम् इषं नः ॥ RV_6,050.13a उत स्य देवः सविता भगो नो ऽपां नपाद् अवतु दानु पप्रिः । RV_6,050.13c त्वष्टा देवेभिर् जनिभिः सजोषा द्यौर् देवेभिः पृथिवी समुद्रैः ॥ RV_6,050.14a उत नो ऽहिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः । RV_6,050.14c विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु ॥ RV_6,050.15a एवा नपातो मम तस्य धीभिर् भरद्वाजा अभ्य् अर्चन्त्य् अर्कैः । RV_6,050.15c ग्ना हुतासो वसवो ऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥ RV_6,051.01a उद् उ त्यच् चक्षुर् महि मित्रयोर् आं एति प्रियं वरुणयोर् अदब्धम् । RV_6,051.01c ऋतस्य शुचि दर्शतम् अनीकं रुक्मो न दिव उदिता vy adyaut ॥ RV_6,051.02a veda yas त्रीणि विदथान्य् एषां देवानां जन्म सनुतर् आ च विप्रः । RV_6,051.02c ऋजु मर्तेषु वृजिना च पश्यन्न् अभि चष्टे सूरो अर्य एवान् ॥ RV_6,051.03a स्तुष उ वो मह ऋतस्य गोपान् अदितिम् मित्रं वरुणं सुजातान् । RV_6,051.03c अर्यमणम् भगम् अदब्धधीतीन् अच्छा वोचे सधन्यः पावकान् ॥ RV_6,051.04a रिशादसः सत्पतींर् अदब्धान् महो राज्ञः सुवसनस्य दातॄन् । RV_6,051.04c यूनः सुक्षत्रान् क्षयतो दिवो नॄन् आदित्यान् याम्य् अदितिं दुवोयु ॥ RV_6,051.05a द्यौष् पितः पृथिवि मातर् अध्रुग् अग्ने भ्रातर् वसवो मृळता नः । RV_6,051.05c विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥ RV_6,051.06a मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः । RV_6,051.06c यूयं हि ष्ठा रथ्यो नस् तनूनां यूयं दक्षस्य वचसो बभूव ॥ RV_6,051.07a मा व एनो अन्यकृतम् भुजेम मा तत् कर्म वसवो यच् चयध्वे । RV_6,051.07c विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस् तन्वं रीरिषीष्ट ॥ RV_6,051.08a नम इद् उग्रं नम आ विवासे नमो दाधार पृथिवीम् उत द्याम् । RV_6,051.08c नमो देवेभ्यो नम ईश एषां कृतं चिद् एनो नमसा विवासे ॥ RV_6,051.09a ऋतस्य वो रथ्यः पूतदक्षान् ऋतस्य पस्त्यसदो अदब्धान् । RV_6,051.09c तां आ नमोभिर् उरुचक्षसो नॄन् विश्वान् व आ नमे महो यजत्राः ॥ RV_6,051.10a ते हि श्रेष्ठवर्चसस् त उ नस् तिरो विश्वानि दुरिता नयन्ति । RV_6,051.10c सुक्षत्रासो वरुणो मित्रो अग्निर् ऋतधीतयो वक्मराजसत्याः ॥ RV_6,051.11a ते न इन्द्रः पृथिवी क्षाम वर्धन् पूषा भगो अदितिः पञ्च जनाः । RV_6,051.11c सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥ RV_6,051.12a नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता । RV_6,051.12c आसानेभिर् यजमानो मियेधैर् देवानां जन्म वसूयुर् ववन्द ॥ RV_6,051.13a अप त्यं वृजिनं रिपुं स्तेनम् अग्ने दुराध्यम् । RV_6,051.13c दविष्ठम् अस्य सत्पते कृधी सुगम् ॥ RV_6,051.14a ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः । RV_6,051.14c जही न्य् अत्रिणम् पणिं वृको हि षः ॥ RV_6,051.15a यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । RV_6,051.15c कर्ता नो अध्वन्न् आ सुगं गोपा अमा ॥ RV_6,051.16a अपि पन्थाम् अगन्महि स्वस्तिगाम् अनेहसम् । RV_6,051.16c येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥ RV_6,052.01a न तद् दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिर् आभिः । RV_6,052.01c उब्जन्तु तं सुभ्वः पर्वतासो नि हीयताम् अतियाजस्य यष्टा ॥ RV_6,052.02a अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् । RV_6,052.02c तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषम् अभि तं शोचतु द्यौः ॥ RV_6,052.03a किम् अङ्ग त्वा ब्रह्मणः सोम गोपां किम् अङ्ग त्वाहुर् अभिशस्तिपां नः । RV_6,052.03c किम् अङ्ग नः पश्यसि निद्यमानान् ब्रह्मद्विषे तपुषिं हेतिम् अस्य ॥ RV_6,052.04a अवन्तु माम् उषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः । RV_6,052.04c अवन्तु मा पर्वतासो ध्रुवासो ऽवन्तु मा पितरो देवहूतौ ॥ RV_6,052.05a विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यम् उच्चरन्तम् । RV_6,052.05c तथा करद् वसुपतिर् वसूनां देवां ओहानो ऽवसागमिष्ठः ॥ RV_6,052.06a इन्द्रो नेदिष्ठम् अवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना । RV_6,052.06c पर्जन्यो न ओषधीभिर् मयोभुर् अग्निः सुशंसः सुहवः पितेव ॥ RV_6,052.07a विश्वे देवास आ गत शृणुता म इमं हवम् । RV_6,052.07c एदम् बर्हिर् नि षीदत ॥ RV_6,052.08a यो वो देवा घृतस्नुना हव्येन प्रतिभूषति । RV_6,052.08c तं विश्व उप गच्छथ ॥ RV_6,052.09a उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये । RV_6,052.09c सुमृळीका भवन्तु नः ॥ RV_6,052.10a विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः । RV_6,052.10c जुषन्तां युज्यम् पयः ॥ RV_6,052.11a स्तोत्रम् इन्द्रो मरुद्गणस् त्वष्टृमान् मित्रो अर्यमा । RV_6,052.11c इमा हव्या जुषन्त नः ॥ RV_6,052.12a इमं नो अग्ने अध्वरं होतर् वयुनशो यज । RV_6,052.12c चिकित्वान् दैव्यं जनम् ॥ RV_6,052.13a विश्वे देवाः शृणुतेमं हवम् मे ये अन्तरिक्षे य उप द्यवि ष्ठ । RV_6,052.13c ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥ RV_6,052.14a विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच् च मन्म । RV_6,052.14c मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्व् इद् वो अन्तमा मदेम ॥ RV_6,052.15a ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे । RV_6,052.15c ते अस्मभ्यम् इषये विश्वम् आयुः क्षप उस्रा वरिवस्यन्तु देवाः ॥ RV_6,052.16a अग्नीपर्जन्याव् अवतं धियम् मे ऽस्मिन् हवे सुहवा सुष्टुतिं नः । RV_6,052.16c इळाम् अन्यो जनयद् गर्भम् अन्यः प्रजावतीर् इष आ धत्तम् अस्मे ॥ RV_6,052.17a स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे । RV_6,052.17c अस्मिन् नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् ॥ RV_6,053.01a वयम् उ त्वा पथस् पते रथं न वाजसातये । RV_6,053.01c धिये पूषन्न् अयुज्महि ॥ RV_6,053.02a अभि नो नर्यं वसु वीरम् प्रयतदक्षिणम् । RV_6,053.02c वामं गृहपतिं नय ॥ RV_6,053.03a अदित्सन्तं चिद् आघृणे पूषन् दानाय चोदय । RV_6,053.03c पणेश् चिद् वि म्रदा मनः ॥ RV_6,053.04a वि पथो वाजसातये चिनुहि वि मृधो जहि । RV_6,053.04c साधन्ताम् उग्र नो धियः ॥ RV_6,053.05a परि तृन्धि पणीनाम् आरया हृदया कवे । RV_6,053.05c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.06a वि पूषन्न् आरया तुद पणेर् इच्छ हृदि प्रियम् । RV_6,053.06c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.07a आ रिख किकिरा कृणु पणीनां हृदया कवे । RV_6,053.07c अथेम् अस्मभ्यं रन्धय ॥ RV_6,053.08a याम् पूषन् ब्रह्मचोदनीम् आराम् बिभर्ष्य् आघृणे । RV_6,053.08c तया समस्य हृदयम् आ रिख किकिरा कृणु ॥ RV_6,053.09a या ते अष्ट्रा गोओपशाघृणे पशुसाधनी । RV_6,053.09c तस्यास् ते सुम्नम् ईमहे ॥ RV_6,053.10a उत नो गोषणिं धियम् अश्वसां वाजसाम् उत । RV_6,053.10c नृवत् कृणुहि वीतये ॥ RV_6,054.01a सम् पूषन् विदुषा नय यो अञ्जसानुशासति । RV_6,054.01c य एवेदम् इति ब्रवत् ॥ RV_6,054.02a सम् उ पूष्णा गमेमहि यो गृहां अभिशासति । RV_6,054.02c इम एवेति च ब्रवत् ॥ RV_6,054.03a पूष्णश् चक्रं न रिष्यति न कोशो ऽव पद्यते । RV_6,054.03c नो अस्य व्यथते पविः ॥ RV_6,054.04a यो अस्मै हविषाविधन् न तम् पूषापि मृष्यते । RV_6,054.04c प्रथमो विन्दते वसु ॥ RV_6,054.05a पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः । RV_6,054.05c पूषा वाजं सनोतु नः ॥ RV_6,054.06a पूषन्न् अनु प्र गा इहि यजमानस्य सुन्वतः । RV_6,054.06c अस्माकं स्तुवताम् उत ॥ RV_6,054.07a माकिर् नेशन् माकीं रिषन् माकीं सं शारि केवटे । RV_6,054.07c अथारिष्टाभिर् आ गहि ॥ RV_6,054.08a शृण्वन्तम् पूषणं वयम् इर्यम् अनष्टवेदसम् । RV_6,054.08c ईशानं राय ईमहे ॥ RV_6,054.09a पूषन् तव व्रते वयं न रिष्येम कदा चन । RV_6,054.09c स्तोतारस् त इह स्मसि ॥ RV_6,054.10a परि पूषा परस्ताद् धस्तं दधातु दक्षिणम् । RV_6,054.10c पुनर् नो नष्टम् आजतु ॥ RV_6,055.01a एहि वां विमुचो नपाद् आघृणे सं सचावहै । RV_6,055.01c रथीर् ऋतस्य नो भव ॥ RV_6,055.02a रथीतमं कपर्दिनम् ईशानं राधसो महः । RV_6,055.02c रायः सखायम् ईमहे ॥ RV_6,055.03a रायो धारास्य् आघृणे वसो राशिर् अजाश्व । RV_6,055.03c धीवतो-धीवतः सखा ॥ RV_6,055.04a पूषणं न्व् अजाश्वम् उप स्तोषाम वाजिनम् । RV_6,055.04c स्वसुर् यो जार उच्यते ॥ RV_6,055.05a मातुर् दिधिषुम् अब्रवं स्वसुर् जारः शृणोतु नः । RV_6,055.05c भ्रातेन्द्रस्य सखा मम ॥ RV_6,055.06a आजासः पूषणं रथे निशृम्भास् ते जनश्रियम् । RV_6,055.06c देवं वहन्तु बिभ्रतः ॥ RV_6,056.01a य एनम् आदिदेशति करम्भाद् इति पूषणम् । RV_6,056.01c न तेन देव आदिशे ॥ RV_6,056.02a उत घा स रथीतमः सख्या सत्पतिर् युजा । RV_6,056.02c इन्द्रो वृत्राणि जिघ्नते ॥ RV_6,056.03a उतादः परुषे गवि सूरश् चक्रं हिरण्ययम् । RV_6,056.03c न्य् ऐरयद् रथीतमः ॥ RV_6,056.04a यद् अद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः । RV_6,056.04c तत् सु नो मन्म साधय ॥ RV_6,056.05a इमं च नो गवेषणं सातये सीषधो गणम् । RV_6,056.05c आरात् पूषन्न् असि श्रुतः ॥ RV_6,056.06a आ ते स्वस्तिम् ईमह आरेअघाम् उपावसुम् । RV_6,056.06c अद्या च सर्वतातये श्वश् च सर्वतातये ॥ RV_6,057.01a इन्द्रा नु पूषणा वयं सख्याय स्वस्तये । RV_6,057.01c हुवेम वाजसातये ॥ RV_6,057.02a सोमम् अन्य उपासदत् पातवे चम्वोः सुतम् । RV_6,057.02c करम्भम् अन्य इच्छति ॥ RV_6,057.03a अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता । RV_6,057.03c ताभ्यां वृत्राणि जिघ्नते ॥ RV_6,057.04a यद् इन्द्रो अनयद् रितो महीर् अपो वृषन्तमः । RV_6,057.04c तत्र पूषाभवत् सचा ॥ RV_6,057.05a ताम् पूष्णः सुमतिं वयं वृक्षस्य प्र वयाम् इव । RV_6,057.05c इन्द्रस्य चा रभामहे ॥ RV_6,057.06a उत् पूषणं युवामहे ऽभीशूंर् इव सारथिः । RV_6,057.06c मह्या इन्द्रं स्वस्तये ॥ RV_6,058.01a शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौर् इवासि । RV_6,058.01c विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ॥ RV_6,058.02a अजाश्वः पशुपा वाजपस्त्यो धियञ्जिन्वो भुवने विश्वे अर्पितः । RV_6,058.02c अष्ट्राम् पूषा शिथिराम् उद्वरीवृजत् संचक्षाणो भुवना देव ईयते ॥ RV_6,058.03a यास् ते पूषन् नावो अन्तः समुद्रे हिरण्ययीर् अन्तरिक्षे चरन्ति । RV_6,058.03c ताभिर् यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥ RV_6,058.04a पूषा सुबन्धुर् दिव आ पृथिव्या इळस् पतिर् मघवा दस्मवर्चाः । RV_6,058.04c यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥ RV_6,059.01a प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः । RV_6,059.01c हतासो वाम् पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥ RV_6,059.02a बऌ इत्था महिमा वाम् इन्द्राग्नी पनिष्ठ आ । RV_6,059.02c समानो वां जनिता भ्रातरा युवं यमाव् इहेहमातरा ॥ RV_6,059.03a ओकिवांसा सुते सचां अश्वा सप्ती इवादने । RV_6,059.03c इन्द्रा न्व् अग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥ RV_6,059.04a य इन्द्राग्नी सुतेषु वां स्तवत् तेष्व् ऋतावृधा । RV_6,059.04c जोषवाकं वदतः पज्रहोषिणा न देवा भसथश् चन ॥ RV_6,059.05a इन्द्राग्नी को अस्य वां देवौ मर्तश् चिकेतति । RV_6,059.05c विषूचो अश्वान् युयुजान ईयत एकः समान आ रथे ॥ RV_6,059.06a इन्द्राग्नी अपाद् इयम् पूर्वागात् पद्वतीभ्यः । RV_6,059.06c हित्वी शिरो जिह्वया वावदच् चरत् त्रिंशत् पदा न्य् अक्रमीत् ॥ RV_6,059.07a इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः । RV_6,059.07c मा नो अस्मिन् महाधने परा वर्क्तं गविष्टिषु ॥ RV_6,059.08a इन्द्राग्नी तपन्ति माघा अर्यो अरातयः । RV_6,059.08c अप द्वेषांस्य् आ कृतं युयुतं सूर्याद् अधि ॥ RV_6,059.09a इन्द्राग्नी युवोर् अपि वसु दिव्यानि पार्थिवा । RV_6,059.09c आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ॥ RV_6,059.10a इन्द्राग्नी उक्थवाहसा स्तोमेभिर् हवनश्रुता । RV_6,059.10c विश्वाभिर् गीर्भिर् आ गतम् अस्य सोमस्य पीतये ॥ RV_6,060.01a श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् । RV_6,060.01c इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ RV_6,060.02a ता योधिष्टम् अभि गा इन्द्र नूनम् अपः स्वर् उषसो अग्न ऊळ्हाः । RV_6,060.02c दिशः स्वर् उषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥ RV_6,060.03a आ वृत्रहणा वृत्रहभिः शुष्मैर् इन्द्र यातं नमोभिर् अग्ने अर्वाक् । RV_6,060.03c युवं राधोभिर् अकवेभिर् इन्द्राग्ने अस्मे भवतम् उत्तमेभिः ॥ RV_6,060.04a ता हुवे ययोर् इदम् पप्ने विश्वम् पुरा कृतम् । RV_6,060.04c इन्द्राग्नी न मर्धतः ॥ RV_6,060.05a उग्रा विघनिना मृध इन्द्राग्नी हवामहे । RV_6,060.05c ता नो मृळात ईदृशे ॥ RV_6,060.06a हतो वृत्राण्य् आर्या हतो दासानि सत्पती । RV_6,060.06c हतो विश्वा अप द्विषः ॥ RV_6,060.07a इन्द्राग्नी युवाम् इमे ऽभि स्तोमा अनूषत । RV_6,060.07c पिबतं शम्भुवा सुतम् ॥ RV_6,060.08a या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । RV_6,060.08c इन्द्राग्नी ताभिर् आ गतम् ॥ RV_6,060.09a ताभिर् आ गच्छतं नरोपेदं सवनं सुतम् । RV_6,060.09c इन्द्राग्नी सोमपीतये ॥ RV_6,060.10a तम् ईळिष्व यो अर्चिषा वना विश्वा परिष्वजत् । RV_6,060.10c कृष्णा कृणोति जिह्वया ॥ RV_6,060.11a य इद्ध आविवासति सुम्नम् इन्द्रस्य मर्त्यः । RV_6,060.11c द्युम्नाय सुतरा अपः ॥ RV_6,060.12a ता नो वाजवतीर् इष आशून् पिपृतम् अर्वतः । RV_6,060.12c इन्द्रम् अग्निं च वोळ्हवे ॥ RV_6,060.13a उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । RV_6,060.13c उभा दाताराव् इषां रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥ RV_6,060.14a आ नो गव्येभिर् अश्व्यैर् वसव्यैर् उप गच्छतम् । RV_6,060.14c सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥ RV_6,060.15a इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः । RV_6,060.15c वीतं हव्यान्य् आ गतम् पिबतं सोम्यम् मधु ॥ RV_6,061.01a इयम् अददाद् रभसम् ऋणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे । RV_6,061.01c या शश्वन्तम् आचखादावसम् पणिं ता ते दात्राणि तविषा सरस्वति ॥ RV_6,061.02a इयं शुष्मेभिर् बिसखा इवारुजत् सानु गिरीणां तविषेभिर् ऊर्मिभिः । RV_6,061.02c पारावतघ्नीम् अवसे सुवृक्तिभिः सरस्वतीम् आ विवासेम धीतिभिः ॥ RV_6,061.03a सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः । RV_6,061.03c उत क्षितिभ्यो ऽवनीर् अविन्दो विषम् एभ्यो अस्रवो वाजिनीवति ॥ RV_6,061.04a प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । RV_6,061.04c धीनाम् अवित्र्य् अवतु ॥ RV_6,061.05a यस् त्वा देवि सरस्वत्य् उपब्रूते धने हिते । RV_6,061.05c इन्द्रं न वृत्रतूर्ये ॥ RV_6,061.06a त्वं देवि सरस्वत्य् अवा वाजेषु वाजिनि । RV_6,061.06c रदा पूषेव नः सनिम् ॥ RV_6,061.07a उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः । RV_6,061.07c वृत्रघ्नी वष्टि सुष्टुतिम् ॥ RV_6,061.08a यस्या अनन्तो अह्रुतस् त्वेषश् चरिष्णुर् अर्णवः । RV_6,061.08c अमश् चरति रोरुवत् ॥ RV_6,061.09a सा नो विश्वा अति द्विषः स्वसॄर् अन्या ऋतावरी । RV_6,061.09c अतन्न् अहेव सूर्यः ॥ RV_6,061.10a उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । RV_6,061.10c सरस्वती स्तोम्या भूत् ॥ RV_6,061.11a आपप्रुषी पार्थिवान्य् उरु रजो अन्तरिक्षम् । RV_6,061.11c सरस्वती निदस् पातु ॥ RV_6,061.12a त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती । RV_6,061.12c वाजे-वाजे हव्या भूत् ॥ RV_6,061.13a प्र या महिम्ना महिनासु चेकिते द्युम्नेभिर् अन्या अपसाम् अपस्तमा । RV_6,061.13c रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥ RV_6,061.14a सरस्वत्य् अभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् । RV_6,061.14c जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्य् अरणानि गन्म ॥ RV_6,062.01a स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः । RV_6,062.01c या सद्य उस्रा व्युषि ज्मो अन्तान् युयूषतः पर्य् उरू वरांसि ॥ RV_6,062.02a ता यज्ञम् आ शुचिभिश् चक्रमाणा रथस्य भानुं रुरुचू रजोभिः । RV_6,062.02c पुरू वरांस्य् अमिता मिमानापो धन्वान्य् अति याथो अज्रान् ॥ RV_6,062.03a ता ह त्यद् वर्तिर् यद् अरध्रम् उग्रेत्था धिय ऊहथुः शश्वद् अश्वैः । RV_6,062.03c मनोजवेभिर् इषिरैः शयध्यै परि व्यथिर् दाशुषो मर्त्यस्य ॥ RV_6,062.04a ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती । RV_6,062.04c शुभम् पृक्षम् इषम् ऊर्जं वहन्ता होता यक्षत् प्रत्नो अध्रुग् युवाना ॥ RV_6,062.05a ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे । RV_6,062.05c या शंसते स्तुवते शम्भविष्ठा बभूवतुर् गृणते चित्रराती ॥ RV_6,062.06a ता भुज्युं विभिर् अद्भ्यः समुद्रात् तुग्रस्य सूनुम् ऊहथू रजोभिः । RV_6,062.06c अरेणुभिर् योजनेभिर् भुजन्ता पतत्रिभिर् अर्णसो निर् उपस्थात् ॥ RV_6,062.07a वि जयुषा रथ्या यातम् अद्रिं श्रुतं हवं वृषणा वध्रिमत्याः । RV_6,062.07c दशस्यन्ता शयवे पिप्यथुर् गाम् इति च्यवाना सुमतिम् भुरण्यू ॥ RV_6,062.08a यद् रोदसी प्रदिवो अस्ति भूमा हेळो देवानाम् उत मर्त्यत्रा । RV_6,062.08c तद् आदित्या वसवो रुद्रियासो रक्षोयुजे तपुर् अघं दधात ॥ RV_6,062.09a य ईं राजानाव् ऋतुथा विदधद् रजसो मित्रो वरुणश् चिकेतत् । RV_6,062.09c गम्भीराय रक्षसे हेतिम् अस्य द्रोघाय चिद् वचस आनवाय ॥ RV_6,062.10a अन्तरैश् चक्रैस् तनयाय वर्तिर् द्युमता यातं नृवता रथेन । RV_6,062.10c सनुत्येन त्यजसा मर्त्यस्य वनुष्यताम् अपि शीर्षा ववृक्तम् ॥ RV_6,062.11a आ परमाभिर् उत मध्यमाभिर् नियुद्भिर् यातम् अवमाभिर् अर्वाक् । RV_6,062.11c दृळ्हस्य चिद् गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥ RV_6,063.01a क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमो ऽविदन् नमस्वान् । RV_6,063.01c आ यो अर्वाङ् नासत्या ववर्त प्रेष्ठा ह्य् असथो अस्य मन्मन् ॥ RV_6,063.02a अरम् मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः । RV_6,063.02c परि ह त्यद् वर्तिर् याथो रिषो न यत् परो नान्तरस् तुतुर्यात् ॥ RV_6,063.03a अकारि वाम् अन्धसो वरीमन्न् अस्तारि बर्हिः सुप्रायणतमम् । RV_6,063.03c उत्तानहस्तो युवयुर् ववन्दा वां नक्षन्तो अद्रय आञ्जन् ॥ RV_6,063.04a ऊर्ध्वो वाम् अग्निर् अध्वरेष्व् अस्थात् प्र रातिर् एति जूर्णिनी घृताची । RV_6,063.04c प्र होता गूर्तमना उराणो ऽयुक्त यो नासत्या हवीमन् ॥ RV_6,063.05a अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् । RV_6,063.05c प्र मायाभिर् मायिना भूतम् अत्र नरा नृतू जनिमन् यज्ञियानाम् ॥ RV_6,063.06a युवं श्रीभिर् दर्शताभिर् आभिः शुभे पुष्टिम् ऊहथुः सूर्यायाः । RV_6,063.06c प्र वां वयो वपुषे ऽनु पप्तन् नक्षद् वाणी सुष्टुता धिष्ण्या वाम् ॥ RV_6,063.07a आ वां वयो ऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु । RV_6,063.07c प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥ RV_6,063.08a पुरु हि वाम् पुरुभुजा देष्णं धेनुं न इषम् पिन्वतम् असक्राम् । RV_6,063.08c स्तुतश् च वाम् माध्वी सुष्टुतिश् च रसाश् च ये वाम् अनु रातिम् अग्मन् ॥ RV_6,063.09a उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतम् पेरुके च पक्वा । RV_6,063.09c शाण्डो दाद् धिरणिनः स्मद्दिष्टीन् दश वशासो अभिषाच ऋष्वान् ॥ RV_6,063.10a सं वां शता नासत्या सहस्राश्वानाम् पुरुपन्था गिरे दात् । RV_6,063.10c भरद्वाजाय वीर नू गिरे दाद् धता रक्षांसि पुरुदंससा स्युः ॥ RV_6,063.11a आ वां सुम्ने वरिमन् सूरिभिः ष्याम् ॥ RV_6,064.01a उद् उ श्रिय उषसो रोचमाना अस्थुर् अपां नोर्मयो रुशन्तः । RV_6,064.01c कृणोति विश्वा सुपथा सुगान्य् अभूद् उ वस्वी दक्षिणा मघोनी ॥ RV_6,064.02a भद्रा ददृक्ष उर्विया वि भास्य् उत् ते शोचिर् भानवो द्याम् अपप्तन् । RV_6,064.02c आविर् वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥ RV_6,064.03a वहन्ति सीम् अरुणासो रुशन्तो गावः सुभगाम् उर्विया प्रथानाम् । RV_6,064.03c अपेजते शूरो अस्तेव शत्रून् बाधते तमो अजिरो न वोळ्हा ॥ RV_6,064.04a सुगोत ते सुपथा पर्वतेष्व् अवाते अपस् तरसि स्वभानो । RV_6,064.04c सा न आ वह पृथुयामन्न् ऋष्वे रयिं दिवो दुहितर् इषयध्यै ॥ RV_6,064.05a सा वह योक्षभिर् अवातोषो वरं वहसि जोषम् अनु । RV_6,064.05c त्वं दिवो दुहितर् या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥ RV_6,064.06a उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ । RV_6,064.06c अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥ RV_6,065.01a एषा स्या नो दुहिता दिवोजाः क्षितीर् उच्छन्ती मानुषीर् अजीगः । RV_6,065.01c या भानुना रुशता राम्यास्व् अज्ञायि तिरस् तमसश् चिद् अक्तून् ॥ RV_6,065.02a वि तद् ययुर् अरुणयुग्भिर् अश्वैश् चित्रम् भान्त्य् उषसश् चन्द्ररथाः । RV_6,065.02c अग्रं यज्ञस्य बृहतो नयन्तीर् वि ता बाधन्ते तम ऊर्म्यायाः ॥ RV_6,065.03a श्रवो वाजम् इषम् ऊर्जं वहन्तीर् नि दाशुष उषसो मर्त्याय । RV_6,065.03c मघोनीर् वीरवत् पत्यमाना अवो धात विधते रत्नम् अद्य ॥ RV_6,065.04a इदा हि वो विधते रत्नम् अस्तीदा वीराय दाशुष उषासः । RV_6,065.04c इदा विप्राय जरते यद् उक्था नि ष्म मावते वहथा पुरा चित् ॥ RV_6,065.05a इदा हि त उषो अद्रिसानो गोत्रा गवाम् अङ्गिरसो गृणन्ति । RV_6,065.05c व्य् अर्केण बिभिदुर् ब्रह्मणा च सत्या नृणाम् अभवद् देवहूतिः ॥ RV_6,065.06a उच्छा दिवो दुहितः प्रत्नवन् नो भरद्वाजवद् विधते मघोनि । RV_6,065.06c सुवीरं रयिं गृणते रिरीह्य् उरुगायम् अधि धेहि श्रवो नः ॥ RV_6,066.01a वपुर् नु तच् चिकितुषे चिद् अस्तु समानं नाम धेनु पत्यमानम् । RV_6,066.01c मर्तेष्व् अन्यद् दोहसे पीपाय सकृच् छुक्रं दुदुहे पृश्निर् ऊधः ॥ RV_6,066.02a ये अग्नयो न शोशुचन्न् इधाना द्विर् यत् त्रिर् मरुतो वावृधन्त । RV_6,066.02c अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश् च भूवन् ॥ RV_6,066.03a रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश् चो नु दाधृविर् भरध्यै । RV_6,066.03c विदे हि माता महो मही षा सेत् पृश्निः सुभ्वे गर्भम् आधात् ॥ RV_6,066.04a न य ईषन्ते जनुषो ऽया न्व् अन्तः सन्तो ऽवद्यानि पुनानाः । RV_6,066.04c निर् यद् दुह्रे शुचयो ऽनु जोषम् अनु श्रिया तन्वम् उक्षमाणाः ॥ RV_6,066.05a मक्षू न येषु दोहसे चिद् अया आ नाम धृष्णु मारुतं दधानाः । RV_6,066.05c न ये स्तौना अयासो मह्ना नू चित् सुदानुर् अव यासद् उग्रान् ॥ RV_6,066.06a त इद् उग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके । RV_6,066.06c अध स्मैषु रोदसी स्वशोचिर् आमवत्सु तस्थौ न रोकः ॥ RV_6,066.07a अनेनो वो मरुतो यामो अस्त्व् अनश्वश् चिद् यम् अजत्य् अरथीः । RV_6,066.07c अनवसो अनभीशू रजस्तूर् वि रोदसी पथ्या याति साधन् ॥ RV_6,066.08a नास्य वर्ता न तरुता न्व् अस्ति मरुतो यम् अवथ वाजसातौ । RV_6,066.08c तोके वा गोषु तनये यम् अप्सु स व्रजं दर्ता पार्ये अध द्योः ॥ RV_6,066.09a प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । RV_6,066.09c ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥ RV_6,066.10a त्विषीमन्तो अध्वरस्येव दिद्युत् तृषुच्यवसो जुह्वो नाग्नेः । RV_6,066.10c अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥ RV_6,066.11a तं वृधन्तम् मारुतम् भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे । RV_6,066.11c दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥ RV_6,067.01a विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर् मित्रावरुणा वावृधध्यै । RV_6,067.01c सं या रश्मेव यमतुर् यमिष्ठा द्वा जनां असमा बाहुभिः स्वैः ॥ RV_6,067.02a इयम् मद् वाम् प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिर् अच्छ । RV_6,067.02c यन्तं नो मित्रावरुणाव् अधृष्टं छर्दिर् यद् वां वरूथ्यं सुदानू ॥ RV_6,067.03a आ यातम् मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना । RV_6,067.03c सं याव् अप्नस्थो अपसेव जन्ठछ्रुधीयतश् चिद् यतथो महित्वा ॥ RV_6,067.04a अश्वा न या वाजिना पूतबन्धू ऋता यद् गर्भम् अदितिर् भरध्यै । RV_6,067.04c प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः ॥ RV_6,067.05a विश्वे यद् वाम् मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः । RV_6,067.05c परि यद् भूथो रोदसी चिद् उर्वी सन्ति स्पशो अदब्धासो अमूराः ॥ RV_6,067.06a ता हि क्षत्रं धारयेथे अनु द्यून् दृंहेथे सानुम् उपमाद् इव द्योः । RV_6,067.06c दृळ्हो नक्षत्र उत विश्वदेवो भूमिम् आतान् द्यां धासिनायोः ॥ RV_6,067.07a ता विग्रं धैथे जठरम् पृणध्या आ यत् सद्म सभृतयः पृणन्ति । RV_6,067.07c न मृष्यन्ते युवतयो ऽवाता वि यत् पयो विश्वजिन्वा भरन्ते ॥ RV_6,067.08a ता जिह्वया सदम् एदं सुमेधा आ यद् वां सत्यो अरतिर् ऋते भूत् । RV_6,067.08c तद् वाम् महित्वं घृतान्नाव् अस्तु युवं दाशुषे वि चयिष्टम् अंहः ॥ RV_6,067.09a प्र यद् वाम् मित्रावरुणा स्पूर्धन् प्रिया धाम युवधिता मिनन्ति । RV_6,067.09c न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥ RV_6,067.10a वि यद् वाचं कीस्तासो भरन्ते शंसन्ति के चिन् निविदो मनानाः । RV_6,067.10c आद् वाम् ब्रवाम सत्यान्य् उक्था नकिर् देवेभिर् यतथो महित्वा ॥ RV_6,067.11a अवोर् इत्था वां छर्दिषो अभिष्टौ युवोर् मित्रावरुणाव् अस्कृधोयु । RV_6,067.11c अनु यद् गाव स्फुरान् ऋजिप्यं धृष्णुं यद् रणे वृषणं युनजन् ॥ RV_6,068.01a श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद् वृक्तबर्हिषो यजध्यै । RV_6,068.01c आ य इन्द्रावरुणाव् इषे अद्य महे सुम्नाय मह आववर्तत् ॥ RV_6,068.02a ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतम् । RV_6,068.02c मघोनाम् मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना ॥ RV_6,068.03a ता गृणीहि नमस्येभिः शूषैः सुम्नेभिर् इन्द्रावरुणा चकाना । RV_6,068.03c वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्य् अन्यो वृजनेषु विप्रः ॥ RV_6,068.04a ग्नाश् च यन् नरश् च वावृधन्त विश्वे देवासो नरां स्वगूर्ताः । RV_6,068.04c प्रइभ्य इन्द्रावरुणा महित्वा द्यौश् च पृथिवि भूतम् उर्वी ॥ RV_6,068.05a स इत् सुदानुः स्ववां ऋतावेन्द्रा यो वां वरुण दाशति त्मन् । RV_6,068.05c इषा स द्विषस् तरेद् दास्वान् वंसद् रयिं रयिवतश् च जनान् ॥ RV_6,068.06a यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तम् पुरुक्षुम् । RV_6,068.06c अस्मे स इन्द्रावरुणाव् अपि ष्यात् प्र यो भनक्ति वनुषाम् अशस्तीः ॥ RV_6,068.07a उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् । RV_6,068.07c येषां शुष्मः पृतनासु साह्वान् प्र सद्यो द्युम्ना तिरते ततुरिः ॥ RV_6,068.08a नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा । RV_6,068.08c इत्था गृणन्तो महिनस्य शर्धो ऽपो न नावा दुरिता तरेम ॥ RV_6,068.09a प्र सम्राजे बृहते मन्म नु प्रियम् अर्च देवाय वरुणाय सप्रथः । RV_6,068.09c अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्य् अजरो न शोचिषा ॥ RV_6,068.10a इन्द्रावरुणा सुतपाव् इमं सुतं सोमम् पिबतम् मद्यं धृतव्रता । RV_6,068.10c युवो रथो अध्वरं देववीतये प्रति स्वसरम् उप याति पीतये ॥ RV_6,068.11a इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । RV_6,068.11c इदं वाम् अन्धः परिषिक्तम् अस्मे आसद्यास्मिन् बर्हिषि मादयेथाम् ॥ RV_6,069.01a सं वां कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे अस्य । RV_6,069.01c जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥ RV_6,069.02a या विश्वासां जनितारा मतीनाम् इन्द्राविष्णू कलशा सोमधाना । RV_6,069.02c प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥ RV_6,069.03a इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो दधाना । RV_6,069.03c सं वाम् अञ्जन्त्व् अक्तुभिर् मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥ RV_6,069.04a आ वाम् अश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु । RV_6,069.04c जुषेथां विश्वा हवना मतीनाम् उप ब्रह्माणि शृणुतं गिरो मे ॥ RV_6,069.05a इन्द्राविष्णू तत् पनयाय्यं वां सोमस्य मद उरु चक्रमाथे । RV_6,069.05c अकृणुतम् अन्तरिक्षं वरीयो ऽप्रथतं जीवसे नो रजांसि ॥ RV_6,069.06a इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या । RV_6,069.06c घृतासुती द्रविणं धत्तम् अस्मे समुद्र स्थः कलशः सोमधानः ॥ RV_6,069.07a इन्द्राविष्णू पिबतम् मध्वो अस्य सोमस्य दस्रा जठरम् पृणेथाम् । RV_6,069.07c आ वाम् अन्धांसि मदिराण्य् अग्मन्न् उप ब्रह्माणि शृणुतं हवम् मे ॥ RV_6,069.08a उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । RV_6,069.08c इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥ RV_6,070.01a घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । RV_6,070.01c द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥ RV_6,070.02a असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते । RV_6,070.02c राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन् मनुर्हितम् ॥ RV_6,070.03a यो वाम् ऋजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति । RV_6,070.03c प्र प्रजाभिर् जायते धर्मणस् परि युवोः सिक्ता विषुरूपाणि सव्रता ॥ RV_6,070.04a घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा । RV_6,070.04c उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद् विप्रा ईळते सुम्नम् इष्टये ॥ RV_6,070.05a मधु नो द्यावापृथिवी मिमिक्षताम् मधुश्चुता मधुदुघे मधुव्रते । RV_6,070.05c दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजम् अस्मे सुवीर्यम् ॥ RV_6,070.06a ऊर्जं नो द्यौश् च पृथिवी च पिन्वताम् पिता माता विश्वविदा सुदंससा । RV_6,070.06c संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिम् अस्मे सम् इन्वताम् ॥ RV_6,071.01a उद् उ ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः । RV_6,071.01c घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥ RV_6,071.02a देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश् च दावने । RV_6,071.02c यो विश्वस्य द्विपदो यश् चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥ RV_6,071.03a अदब्धेभिः सवितः पायुभिष् ट्वं शिवेभिर् अद्य परि पाहि नो गयम् । RV_6,071.03c हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशंस ईशत ॥ RV_6,071.04a उद् उ ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषम् अस्थात् । RV_6,071.04c अयोहनुर् यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥ RV_6,071.05a उद् ऊ अयां उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका । RV_6,071.05c दिवो रोहांस्य् अरुहत् पृथिव्या अरीरमत् पतयत् कच् चिद् अभ्वम् ॥ RV_6,071.06a वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यं सावीः । RV_6,071.06c वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥ RV_6,072.01a इन्द्रासोमा महि तद् वाम् महित्वं युवम् महानि प्रथमानि चक्रथुः । RV_6,072.01c युवं सूर्यं विविदथुर् युवं स्वर् विश्वा तमांस्य् अहतं निदश् च ॥ RV_6,072.02a इन्द्रासोमा वासयथ उषासम् उत् सूर्यं नयथो ज्योतिषा सह । RV_6,072.02c उप द्यां स्कम्भथु स्कम्भनेनाप्रथतम् पृथिवीम् मातरं वि ॥ RV_6,072.03a इन्द्रासोमाव् अहिम् अपः परिष्ठां हथो वृत्रम् अनु वां द्यौर् अमन्यत । RV_6,072.03c प्रार्णांस्य् ऐरयतं नदीनाम् आ समुद्राणि पप्रथुः पुरूणि ॥ RV_6,072.04a इन्द्रासोमा पक्वम् आमास्व् अन्तर् नि गवाम् इद् दधथुर् वक्षणासु । RV_6,072.04c जगृभथुर् अनपिनद्धम् आसु रुशच् चित्रासु जगतीष्व् अन्तः ॥ RV_6,072.05a इन्द्रासोमा युवम् अङ्ग तरुत्रम् अपत्यसाचं श्रुत्यं रराथे । RV_6,072.05c युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहम् उग्रा ॥ RV_6,073.01a यो अद्रिभित् प्रथमजा ऋतावा बृहस्पतिर् आङ्गिरसो हविष्मान् । RV_6,073.01c द्विबर्हज्मा प्राघर्मसत् पिता न आ रोदसी वृषभो रोरवीति ॥ RV_6,073.02a जनाय चिद् य ईवत उ लोकम् बृहस्पतिर् देवहूतौ चकार । RV_6,073.02c घ्नन् वृत्राणि वि पुरो दर्दरीति जयञ् छत्रूंर् अमित्रान् पृत्सु साहन् ॥ RV_6,073.03a बृहस्पतिः सम् अजयद् वसूनि महो व्रजान् गोमतो देव एषः । RV_6,073.03c अपः सिषासन् स्वर् अप्रतीतो बृहस्पतिर् हन्त्य् अमित्रम् अर्कैः ॥ RV_6,074.01a सोमारुद्रा धारयेथाम् असुर्यम् प्र वाम् इष्टयो ऽरम् अश्नुवन्तु । RV_6,074.01c दमे-दमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥ RV_6,074.02a सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । RV_6,074.02c आरे बाधेथां निरृतिम् पराचैर् अस्मे भद्रा सौश्रवसानि सन्तु ॥ RV_6,074.03a सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । RV_6,074.03c अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥ RV_6,074.04a तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृळतं नः । RV_6,074.04c प्र नो मुञ्चतं वरुणस्य पाशाद् गोपायतं नः सुमनस्यमाना ॥ RV_6,075.01a जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । RV_6,075.01c अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥ RV_6,075.02a धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । RV_6,075.02c धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥ RV_6,075.03a वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम् प्रियं सखायम् परिषस्वजाना । RV_6,075.03c योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयं समने पारयन्ती ॥ RV_6,075.04a ते आचरन्ती समनेव योषा मातेव पुत्रम् बिभृताम् उपस्थे । RV_6,075.04c अप शत्रून् विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥ RV_6,075.05a बह्वीनाम् पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य । RV_6,075.05c इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥ RV_6,075.06a रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः । RV_6,075.06c अभीशूनाम् महिमानम् पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥ RV_6,075.07a तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । RV_6,075.07c अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूंर् अनपव्ययन्तः ॥ RV_6,075.08a रथवाहनं हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म । RV_6,075.08c तत्रा रथम् उप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥ RV_6,075.09a स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । RV_6,075.09c चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥ RV_6,075.10a ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । RV_6,075.10c पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशंस ईशत ॥ RV_6,075.11a सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । RV_6,075.11c यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यंसन् ॥ RV_6,075.12a ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः । RV_6,075.12c सोमो अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु ॥ RV_6,075.13a आ जङ्घन्ति सान्व् एषां जघनां उप जिघ्नते । RV_6,075.13c अश्वाजनि प्रचेतसो ऽश्वान् समत्सु चोदय ॥ RV_6,075.14a अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिम् परिबाधमानः । RV_6,075.14c हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसम् परि पातु विश्वतः ॥ RV_6,075.15a आलाक्ता या रुरुशीर्ष्ण्य् अथो यस्या अयो मुखम् । RV_6,075.15c इदम् पर्जन्यरेतस इष्वै देव्यै बृहन् नमः ॥ RV_6,075.16a अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । RV_6,075.16c गच्छामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः ॥ RV_6,075.17a यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । RV_6,075.17c तत्रा नो ब्रह्मणस् पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ RV_6,075.18a मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् । RV_6,075.18c उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ RV_6,075.19a यो नः स्वो अरणो यश् च निष्ट्यो जिघांसति । RV_6,075.19c देवास् तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥