Rgveda, Mandala 5
Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877,
digitized by Barend A. Van Nooten and Gary B. Holland.


Revised and converted by Detlef Eichler.
(http://www.detlef108.de/Rigveda.htm)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Ṛgveda 5






RV_5,001.01a abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam |
RV_5,001.01c yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha ||
RV_5,001.02a abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt |
RV_5,001.02c samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci ||
RV_5,001.03a yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ |
RV_5,001.03c ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ ||
RV_5,001.04a agnim acchā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti |
RV_5,001.04c yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām ||
RV_5,001.05a janiṣṭa hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu |
RV_5,001.05c dame-dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān ||
RV_5,001.06a agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke |
RV_5,001.06c yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ ||
RV_5,001.07a pra ṇu tyaṃ vipram adhvareṣu sādhum agniṃ hotāram īḷate namobhiḥ |
RV_5,001.07c ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena ||
RV_5,001.08a mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ |
RV_5,001.08c sahasraśṛṅgo vṛṣabhas tadojā viśvāṃ agne sahasā prāsy anyān ||
RV_5,001.09a pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha |
RV_5,001.09c īḷenyo vapuṣyo vibhāvā priyo viśām atithir mānuṣīṇām ||
RV_5,001.10a tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt |
RV_5,001.10c ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram ||
RV_5,001.11a ādya ratham bhānumo bhānumantam agne tiṣṭha yajatebhiḥ samantam |
RV_5,001.11c vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi ||
RV_5,001.12a avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe |
RV_5,001.12c gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret ||

RV_5,002.01a kumāram mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre |
RV_5,002.01c anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau ||
RV_5,002.02a kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna |
RV_5,002.02c pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā ||
RV_5,002.03a hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam |
RV_5,002.03c dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ ||
RV_5,002.04a kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam |
RV_5,002.04c na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti ||
RV_5,002.05a ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa |
RV_5,002.05c ya īṃ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān ||
RV_5,002.06a vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu |
RV_5,002.06c brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu ||
RV_5,002.07a śunaś cic chepaṃ niditaṃ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ |
RV_5,002.07c evāsmad agne vi mumugdhi pāśān hotaś cikitva iha tū niṣadya ||
RV_5,002.08a hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca |
RV_5,002.08c indro vidvāṃ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām ||
RV_5,002.09a vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā |
RV_5,002.09c prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe ||
RV_5,002.10a uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u |
RV_5,002.10c made cid asya pra rujanti bhāmā na varante paribādho adevīḥ ||
RV_5,002.11a etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam |
RV_5,002.11c yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema ||
RV_5,002.12a tuvigrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ |
RV_5,002.12c itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat ||

RV_5,003.01a tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ |
RV_5,003.01c tve viśve sahasas putra devās tvam indro dāśuṣe martyāya ||
RV_5,003.02a tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi |
RV_5,003.02c añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi ||
RV_5,003.03a tava śriye maruto marjayanta rudra yat te janima cāru citram |
RV_5,003.03c padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām ||
RV_5,003.04a tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta |
RV_5,003.04c hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ ||
RV_5,003.05a na tvad dhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ |
RV_5,003.05c viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān ||
RV_5,003.06a vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ |
RV_5,003.06c vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān ||
RV_5,003.07a yo na āgo abhy eno bharāty adhīd agham aghaśaṃse dadhāta |
RV_5,003.07c jahī cikitvo abhiśastim etām agne yo no marcayati dvayena ||
RV_5,003.08a tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ |
RV_5,003.08c saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ ||
RV_5,003.09a ava spṛdhi pitaraṃ yodhi vidvān putro yas te sahasaḥ sūna ūhe |
RV_5,003.09c kadā cikitvo abhi cakṣase no 'gne kadāṃ ṛtacid yātayāse ||
RV_5,003.10a bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse |
RV_5,003.10c kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ ||
RV_5,003.11a tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi |
RV_5,003.11c stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan ||
RV_5,003.12a ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci |
RV_5,003.12c nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt ||

RV_5,004.01a tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan |
RV_5,004.01c tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām ||
RV_5,004.02a havyavāḷ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme |
RV_5,004.02c sugārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi ||
RV_5,004.03a viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham agnim |
RV_5,004.03c ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi ||
RV_5,004.04a juṣasvāgna iḷayā sajoṣā yatamāno raśmibhiḥ sūryasya |
RV_5,004.04c juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi ||
RV_5,004.05a juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān |
RV_5,004.05c viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni ||
RV_5,004.06a vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai |
RV_5,004.06c piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān ||
RV_5,004.07a vayaṃ te agna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce |
RV_5,004.07c asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi ||
RV_5,004.08a asmākam agne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam |
RV_5,004.08c vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi ||
RV_5,004.09a viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi |
RV_5,004.09c agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām ||
RV_5,004.10a yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi |
RV_5,004.10c jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām ||
RV_5,004.11a yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam |
RV_5,004.11c aśvinaṃ sa putriṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti ||

RV_5,005.01a susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana |
RV_5,005.01c agnaye jātavedase ||
RV_5,005.02a narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ |
RV_5,005.02c kavir hi madhuhastyaḥ ||
RV_5,005.03a īḷito agna ā vahendraṃ citram iha priyam |
RV_5,005.03c sukhai rathebhir ūtaye ||
RV_5,005.04a ūrṇamradā vi prathasvābhy arkā anūṣata |
RV_5,005.04c bhavā naḥ śubhra sātaye ||
RV_5,005.05a devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye |
RV_5,005.05c pra-pra yajñam pṛṇītana ||
RV_5,005.06a supratīke vayovṛdhā yahvī ṛtasya mātarā |
RV_5,005.06c doṣām uṣāsam īmahe ||
RV_5,005.07a vātasya patmann īḷitā daivyā hotārā manuṣaḥ |
RV_5,005.07c imaṃ no yajñam ā gatam ||
RV_5,005.08a iḷā sarasvatī mahī tisro devīr mayobhuvaḥ |
RV_5,005.08b barhiḥ sīdantv asridhaḥ ||
RV_5,005.09a śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā |
RV_5,005.09c yajñe-yajñe na ud ava ||
RV_5,005.10a yatra vettha vanaspate devānāṃ guhyā nāmāni |
RV_5,005.10c tatra havyāni gāmaya ||
RV_5,005.11a svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ |
RV_5,005.11c svāhā devebhyo haviḥ ||

RV_5,006.01a agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ |
RV_5,006.01c astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara ||
RV_5,006.02a so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ |
RV_5,006.02c sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara ||
RV_5,006.03a agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ |
RV_5,006.03c agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara ||
RV_5,006.04a ā te agna idhīmahi dyumantaṃ devājaram |
RV_5,006.04c yad dha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara ||
RV_5,006.05a ā te agna ṛcā haviḥ śukrasya śociṣas pate |
RV_5,006.05c suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara ||
RV_5,006.06a pro tye agnayo 'gniṣu viśvam puṣyanti vāryam |
RV_5,006.06c te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṃ stotṛbhya ā bhara ||
RV_5,006.07a tava tye agne arcayo mahi vrādhanta vājinaḥ |
RV_5,006.07c ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara ||
RV_5,006.08a navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ |
RV_5,006.08c te syāma ya ānṛcus tvādūtāso dame-dama iṣaṃ stotṛbhya ā bhara ||
RV_5,006.09a ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani |
RV_5,006.09c uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara ||
RV_5,006.10a evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak |
RV_5,006.10c dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara ||

RV_5,007.01a sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye |
RV_5,007.01c varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate ||
RV_5,007.02a kutrā cid yasya samṛtau raṇvā naro nṛṣadane |
RV_5,007.02c arhantaś cid yam indhate saṃjanayanti jantavaḥ ||
RV_5,007.03a saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām |
RV_5,007.03c uta dyumnasya śavasa ṛtasya raśmim ā dade ||
RV_5,007.04a sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate |
RV_5,007.04c pāvako yad vanaspatīn pra smā mināty ajaraḥ ||
RV_5,007.05a ava sma yasya veṣaṇe svedam pathiṣu juhvati |
RV_5,007.05c abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ ||
RV_5,007.06a yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase |
RV_5,007.06c pra svādanam pitūnām astatātiṃ cid āyave ||
RV_5,007.07a sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ |
RV_5,007.07c hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣiḥ ||
RV_5,007.08a śuciḥ ṣma yasmā atrivat pra svadhitīva rīyate |
RV_5,007.08c suṣūr asūta mātā krāṇā yad ānaśe bhagam ||
RV_5,007.09a ā yas te sarpirāsute 'gne śam asti dhāyase |
RV_5,007.09c aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ ||
RV_5,007.10a iti cin manyum adhrijas tvādātam ā paśuṃ dade |
RV_5,007.10c ād agne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn ||

RV_5,008.01a tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta |
RV_5,008.01c puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam ||
RV_5,008.02a tvām agne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ gṛhapatiṃ ni ṣedire |
RV_5,008.02c bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam ||
RV_5,008.03a tvām agne mānuṣīr īḷate viśo hotrāvidaṃ viviciṃ ratnadhātamam |
RV_5,008.03c guhā santaṃ subhaga viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam ||
RV_5,008.04a tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima |
RV_5,008.04c sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ ||
RV_5,008.05a tvam agne pururūpo viśe-viśe vayo dadhāsi pratnathā puruṣṭuta |
RV_5,008.05c purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe ||
RV_5,008.06a tvām agne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam |
RV_5,008.06c urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati ||
RV_5,008.07a tvām agne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire |
RV_5,008.07c sa vāvṛdhāna oṣadhībhir ukṣito 'bhi jrayāṃsi pārthivā vi tiṣṭhase ||

RV_5,009.01a tvām agne haviṣmanto devam martāsa īḷate |
RV_5,009.01c manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak ||
RV_5,009.02a agnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ |
RV_5,009.02c saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyavaḥ ||
RV_5,009.03a uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī |
RV_5,009.03c dhartāram mānuṣīṇāṃ viśām agniṃ svadhvaram ||
RV_5,009.04a uta sma durgṛbhīyase putro na hvāryāṇām |
RV_5,009.04c purū yo dagdhāsi vanāgne paśur na yavase ||
RV_5,009.05a adha sma yasyārcayaḥ samyak saṃyanti dhūminaḥ |
RV_5,009.05c yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā ||
RV_5,009.06a tavāham agna ūtibhir mitrasya ca praśastibhiḥ |
RV_5,009.06c dveṣoyuto na duritā turyāma martyānām ||
RV_5,009.07a taṃ no agne abhī naro rayiṃ sahasva ā bhara |
RV_5,009.07c sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe ||

RV_5,010.01a agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo |
RV_5,010.01c pra no rāyā parīṇasā ratsi vājāya panthām ||
RV_5,010.02a tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā |
RV_5,010.02c tve asuryam āruhat krāṇā mitro na yajñiyaḥ ||
RV_5,010.03a tvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya |
RV_5,010.03c ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ ||
RV_5,010.04a ye agne candra te giraḥ śumbhanty aśvarādhasaḥ |
RV_5,010.04c śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā ||
RV_5,010.05a tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā |
RV_5,010.05c parijmāno na vidyutaḥ svāno ratho na vājayuḥ ||
RV_5,010.06a nū no agna ūtaye sabādhasaś ca rātaye |
RV_5,010.06c asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi ||
RV_5,010.07a tvaṃ no agne aṅgira stuta stavāna ā bhara |
RV_5,010.07c hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe ||

RV_5,011.01a janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase |
RV_5,011.01c ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ ||
RV_5,011.02a yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire |
RV_5,011.02c indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ ||
RV_5,011.03a asammṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ |
RV_5,011.03c ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ ||
RV_5,011.04a agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe-gṛhe |
RV_5,011.04c agnir dūto abhavad dhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum ||
RV_5,011.05a tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde |
RV_5,011.05c tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca ||
RV_5,011.06a tvām agne aṅgiraso guhā hitam anv avindañ chiśriyāṇaṃ vane-vane |
RV_5,011.06c sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ ||

RV_5,012.01a prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma |
RV_5,012.01c ghṛtaṃ na yajña āsye supūtaṃ giram bhare vṛṣabhāya pratīcīm ||
RV_5,012.02a ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ |
RV_5,012.02c nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ ||
RV_5,012.03a kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ |
RV_5,012.03c vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ ||
RV_5,012.04a ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ |
RV_5,012.04c ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ ||
RV_5,012.05a sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan |
RV_5,012.05c adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ ||
RV_5,012.06a yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ |
RV_5,012.06c tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ ||

RV_5,013.01a arcantas tvā havāmahe 'rcantaḥ sam idhīmahi |
RV_5,013.01c agne arcanta ūtaye ||
RV_5,013.02a agne stomam manāmahe sidhram adya divispṛśaḥ |
RV_5,013.02c devasya draviṇasyavaḥ ||
RV_5,013.03a agnir juṣata no giro hotā yo mānuṣeṣv ā |
RV_5,013.03c sa yakṣad daivyaṃ janam ||
RV_5,013.04a tvam agne saprathā asi juṣṭo hotā vareṇyaḥ |
RV_5,013.04c tvayā yajñaṃ vi tanvate ||
RV_5,013.05a tvām agne vājasātamaṃ viprā vardhanti suṣṭutam |
RV_5,013.05c sa no rāsva suvīryam ||
RV_5,013.06a agne nemir arāṃ iva devāṃs tvam paribhūr asi |
RV_5,013.06c ā rādhaś citram ṛñjase ||

RV_5,014.01a agniṃ stomena bodhaya samidhāno amartyam |
RV_5,014.01c havyā deveṣu no dadhat ||
RV_5,014.02a tam adhvareṣv īḷate devam martā amartyam |
RV_5,014.02c yajiṣṭham mānuṣe jane ||
RV_5,014.03a taṃ hi śaśvanta īḷate srucā devaṃ ghṛtaścutā |
RV_5,014.03c agniṃ havyāya voḷhave ||
RV_5,014.04a agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ |
RV_5,014.04c avindad gā apaḥ svaḥ ||
RV_5,014.05a agnim īḷenyaṃ kaviṃ ghṛtapṛṣṭhaṃ saparyata |
RV_5,014.05c vetu me śṛṇavad dhavam ||
RV_5,014.06a agniṃ ghṛtena vāvṛdhu stomebhir viśvacarṣaṇim |
RV_5,014.06c svādhībhir vacasyubhiḥ ||

RV_5,015.01a pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya |
RV_5,015.01c ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ ||
RV_5,015.02a ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman |
RV_5,015.02c divo dharman dharuṇe seduṣo nṝñ jātair ajātāṃ abhi ye nanakṣuḥ ||
RV_5,015.03a aṅhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya |
RV_5,015.03c sa saṃvato navajātas tuturyāt siṅhaṃ na kruddham abhitaḥ pari ṣṭhuḥ ||
RV_5,015.04a māteva yad bharase paprathāno janaṃ-janaṃ dhāyase cakṣase ca |
RV_5,015.04c vayo-vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi ||
RV_5,015.05a vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ |
RV_5,015.05c padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ ||

RV_5,016.01a bṛhad vayo hi bhānave 'rcā devāyāgnaye |
RV_5,016.01c yam mitraṃ na praśastibhir martāso dadhire puraḥ ||
RV_5,016.02a sa hi dyubhir janānāṃ hotā dakṣasya bāhvoḥ |
RV_5,016.02c vi havyam agnir ānuṣag bhago na vāram ṛṇvati ||
RV_5,016.03a asya stome maghonaḥ sakhye vṛddhaśociṣaḥ |
RV_5,016.03c viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ ||
RV_5,016.04a adhā hy agna eṣāṃ suvīryasya maṃhanā |
RV_5,016.04c tam id yahvaṃ na rodasī pari śravo babhūvatuḥ ||
RV_5,016.05a nū na ehi vāryam agne gṛṇāna ā bhara |
RV_5,016.05c ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe ||

RV_5,017.01a ā yajñair deva martya itthā tavyāṃsam ūtaye |
RV_5,017.01c agniṃ kṛte svadhvare pūrur īḷītāvase ||
RV_5,017.02a asya hi svayaśastara āsā vidharman manyase |
RV_5,017.02c taṃ nākaṃ citraśociṣam mandram paro manīṣayā ||
RV_5,017.03a asya vāsā u arciṣā ya āyukta tujā girā |
RV_5,017.03c divo na yasya retasā bṛhac chocanty arcayaḥ ||
RV_5,017.04a asya kratvā vicetaso dasmasya vasu ratha ā |
RV_5,017.04c adhā viśvāsu havyo 'gnir vikṣu pra śasyate ||
RV_5,017.05a nū na id dhi vāryam āsā sacanta sūrayaḥ |
RV_5,017.05c ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe ||

RV_5,018.01a prātar agniḥ purupriyo viśa stavetātithiḥ |
RV_5,018.01c viśvāni yo amartyo havyā marteṣu raṇyati ||
RV_5,018.02a dvitāya mṛktavāhase svasya dakṣasya maṃhanā |
RV_5,018.02c induṃ sa dhatta ānuṣak stotā cit te amartya ||
RV_5,018.03a taṃ vo dīrghāyuśociṣaṃ girā huve maghonām |
RV_5,018.03c ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate ||
RV_5,018.04a citrā vā yeṣu dīdhitir āsann ukthā pānti ye |
RV_5,018.04b stīrṇam barhiḥ svarṇare śravāṃsi dadhire pari ||
RV_5,018.05a ye me pañcāśataṃ dadur aśvānāṃ sadhastuti |
RV_5,018.05b dyumad agne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṛṇām ||

RV_5,019.01a abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa |
RV_5,019.01c upasthe mātur vi caṣṭe ||
RV_5,019.02a juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti |
RV_5,019.02c ā dṛḷhām puraṃ viviśuḥ ||
RV_5,019.03a ā śvaitreyasya jantavo dyumad vardhanta kṛṣṭayaḥ |
RV_5,019.03b niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ ||
RV_5,019.04a priyaṃ dugdhaṃ na kāmyam ajāmi jāmyoḥ sacā |
RV_5,019.04c gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabhaḥ ||
RV_5,019.05a krīḷan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ |
RV_5,019.05b tā asya san dhṛṣajo na tigmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ ||

RV_5,020.01a yam agne vājasātama tvaṃ cin manyase rayim |
RV_5,020.01c taṃ no gīrbhiḥ śravāyyaṃ devatrā panayā yujam ||
RV_5,020.02a ye agne nerayanti te vṛddhā ugrasya śavasaḥ |
RV_5,020.02b apa dveṣo apa hvaro 'nyavratasya saścire ||
RV_5,020.03a hotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam |
RV_5,020.03b yajñeṣu pūrvyaṃ girā prayasvanto havāmahe ||
RV_5,020.04a itthā yathā ta ūtaye sahasāvan dive-dive |
RV_5,020.04b rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ ||

RV_5,021.01a manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi |
RV_5,021.01c agne manuṣvad aṅgiro devān devayate yaja ||
RV_5,021.02a tvaṃ hi mānuṣe jane 'gne suprīta idhyase |
RV_5,021.02c srucas tvā yanty ānuṣak sujāta sarpirāsute ||
RV_5,021.03a tvāṃ viśve sajoṣaso devāso dūtam akrata |
RV_5,021.03b saparyantas tvā kave yajñeṣu devam īḷate ||
RV_5,021.04a devaṃ vo devayajyayāgnim īḷīta martyaḥ |
RV_5,021.04b samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ ||

RV_5,022.01a pra viśvasāmann atrivad arcā pāvakaśociṣe |
RV_5,022.01c yo adhvareṣv īḍyo hotā mandratamo viśi ||
RV_5,022.02a ny agniṃ jātavedasaṃ dadhātā devam ṛtvijam |
RV_5,022.02c pra yajña etv ānuṣag adyā devavyacastamaḥ ||
RV_5,022.03a cikitvinmanasaṃ tvā devam martāsa ūtaye |
RV_5,022.03c vareṇyasya te 'vasa iyānāso amanmahi ||
RV_5,022.04a agne cikiddhy asya na idaṃ vacaḥ sahasya |
RV_5,022.04c taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ ||

RV_5,023.01a agne sahantam ā bhara dyumnasya prāsahā rayim |
RV_5,023.01c viśvā yaś carṣaṇīr abhy āsā vājeṣu sāsahat ||
RV_5,023.02a tam agne pṛtanāṣahaṃ rayiṃ sahasva ā bhara |
RV_5,023.02b tvaṃ hi satyo adbhuto dātā vājasya gomataḥ ||
RV_5,023.03a viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ |
RV_5,023.03c hotāraṃ sadmasu priyaṃ vyanti vāryā puru ||
RV_5,023.04a sa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe |
RV_5,023.04b agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi ||

RV_5,024.01a agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ ||
RV_5,024.02a vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ ||
RV_5,024.03a sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt ||
RV_5,024.04a taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ ||

RV_5,025.01a acchā vo agnim avase devaṃ gāsi sa no vasuḥ |
RV_5,025.01c rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ ||
RV_5,025.02a sa hi satyo yam pūrve cid devāsaś cid yam īdhire |
RV_5,025.02c hotāram mandrajihvam it sudītibhir vibhāvasum ||
RV_5,025.03a sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā |
RV_5,025.03c agne rāyo didīhi naḥ suvṛktibhir vareṇya ||
RV_5,025.04a agnir deveṣu rājaty agnir marteṣv āviśan |
RV_5,025.04c agnir no havyavāhano 'gniṃ dhībhiḥ saparyata ||
RV_5,025.05a agnis tuviśravastamaṃ tuvibrahmāṇam uttamam |
RV_5,025.05c atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe ||
RV_5,025.06a agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ |
RV_5,025.06c agnir atyaṃ raghuṣyadaṃ jetāram aparājitam ||
RV_5,025.07a yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso |
RV_5,025.07c mahiṣīva tvad rayis tvad vājā ud īrate ||
RV_5,025.08a tava dyumanto arcayo grāvevocyate bṛhat |
RV_5,025.08c uto te tanyatur yathā svāno arta tmanā divaḥ ||
RV_5,025.09a evāṃ agniṃ vasūyavaḥ sahasānaṃ vavandima |
RV_5,025.09c sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ ||

RV_5,026.01a agne pāvaka rociṣā mandrayā deva jihvayā |
RV_5,026.01c ā devān vakṣi yakṣi ca ||
RV_5,026.02a taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam |
RV_5,026.02c devāṃ ā vītaye vaha ||
RV_5,026.03a vītihotraṃ tvā kave dyumantaṃ sam idhīmahi |
RV_5,026.03c agne bṛhantam adhvare ||
RV_5,026.04a agne viśvebhir ā gahi devebhir havyadātaye |
RV_5,026.04b hotāraṃ tvā vṛṇīmahe ||
RV_5,026.05a yajamānāya sunvata āgne suvīryaṃ vaha |
RV_5,026.05c devair ā satsi barhiṣi ||
RV_5,026.06a samidhānaḥ sahasrajid agne dharmāṇi puṣyasi |
RV_5,026.06c devānāṃ dūta ukthyaḥ ||
RV_5,026.07a ny agniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam |
RV_5,026.07c dadhātā devam ṛtvijam ||
RV_5,026.08a pra yajña etv ānuṣag adyā devavyacastamaḥ |
RV_5,026.08c stṛṇīta barhir āsade ||
RV_5,026.09a edam maruto aśvinā mitraḥ sīdantu varuṇaḥ |
RV_5,026.09c devāsaḥ sarvayā viśā ||

RV_5,027.01a anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ |
RV_5,027.01c traivṛṣṇo agne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa ||
RV_5,027.02a yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti |
RV_5,027.02c vaiśvānara suṣṭuto vāvṛdhāno 'gne yaccha tryaruṇāya śarma ||
RV_5,027.03a evā te agne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ |
RV_5,027.03c yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti ||
RV_5,027.04a yo ma iti pravocaty aśvamedhāya sūraye |
RV_5,027.04b dadad ṛcā saniṃ yate dadan medhām ṛtāyate ||
RV_5,027.05a yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ |
RV_5,027.05c aśvamedhasya dānāḥ somā iva tryāśiraḥ ||
RV_5,027.06a indrāgnī śatadāvny aśvamedhe suvīryam |
RV_5,027.06c kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram ||

RV_5,028.01a samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti |
RV_5,028.01c eti prācī viśvavārā namobhir devāṃ īḷānā haviṣā ghṛtācī ||
RV_5,028.02a samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye |
RV_5,028.02c viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ ||
RV_5,028.03a agne śardha mahate saubhagāya tava dyumnāny uttamāni santu |
RV_5,028.03c saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi ||
RV_5,028.04a samiddhasya pramahaso 'gne vande tava śriyam |
RV_5,028.04c vṛṣabho dyumnavāṃ asi sam adhvareṣv idhyase ||
RV_5,028.05a samiddho agna āhuta devān yakṣi svadhvara |
RV_5,028.05c tvaṃ hi havyavāḷ asi ||
RV_5,028.06a ā juhotā duvasyatāgnim prayaty adhvare |
RV_5,028.06c vṛṇīdhvaṃ havyavāhanam ||

RV_5,029.01a try aryamā manuṣo devatātā trī rocanā divyā dhārayanta |
RV_5,029.01c arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ ||
RV_5,029.02a anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya |
RV_5,029.02c ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u ||
RV_5,029.03a uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ |
RV_5,029.03c tad dhi havyam manuṣe gā avindad ahann ahim papivāṃ indro asya ||
RV_5,029.04a ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛgaṃ kaḥ |
RV_5,029.04c jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṃ han ||
RV_5,029.05a adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam |
RV_5,029.05c yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ ||
RV_5,029.06a nava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat |
RV_5,029.06c arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām ||
RV_5,029.07a sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni |
RV_5,029.07c trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam ||
RV_5,029.08a trī yac chatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ |
RV_5,029.08c kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna ||
RV_5,029.09a uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ |
RV_5,029.09c vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam ||
RV_5,029.10a prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ |
RV_5,029.10c anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ ||
RV_5,029.11a stomāsas tvā gaurivīter avardhann arandhayo vaidathināya piprum |
RV_5,029.11c ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya ||
RV_5,029.12a navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ |
RV_5,029.12c gavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran ||
RV_5,029.13a katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha |
RV_5,029.13c yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma ||
RV_5,029.14a etā viśvā cakṛvāṃ indra bhūry aparīto januṣā vīryeṇa |
RV_5,029.14c yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ ||
RV_5,029.15a indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma |
RV_5,029.15c vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam ||

RV_5,030.01a kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām |
RV_5,030.01c yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī ||
RV_5,030.02a avācacakṣam padam asya sasvar ugraṃ nidhātur anv āyam icchan |
RV_5,030.02c apṛccham anyāṃ uta te ma āhur indraṃ naro bubudhānā aśema ||
RV_5,030.03a pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ |
RV_5,030.03b vedad avidvāñ chṛṇavac ca vidvān vahate 'yam maghavā sarvasenaḥ ||
RV_5,030.04a sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit |
RV_5,030.04b aśmānaṃ cic chavasā didyuto vi vido gavām ūrvam usriyāṇām ||
RV_5,030.05a paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat |
RV_5,030.05c ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ ||
RV_5,030.06a tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ |
RV_5,030.06c ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ ||
RV_5,030.07a vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ |
RV_5,030.07c atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan ||
RV_5,030.08a yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan |
RV_5,030.08c aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ ||
RV_5,030.09a striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ |
RV_5,030.09c antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ ||
RV_5,030.10a sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan |
RV_5,030.10c saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan ||
RV_5,030.11a yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu |
RV_5,030.11c purandaraḥ papivāṃ indro asya punar gavām adadād usriyāṇām ||
RV_5,030.12a bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā |
RV_5,030.12c ṛṇañcayasya prayatā maghāni praty agrabhīṣma nṛtamasya nṛṇām ||
RV_5,030.13a supeśasam māva sṛjanty astaṃ gavāṃ sahasrai ruśamāso agne |
RV_5,030.13c tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ ||
RV_5,030.14a aucchat sā rātrī paritakmyā yāṃ ṛṇañcaye rājani ruśamānām |
RV_5,030.14c atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā ||
RV_5,030.15a catuḥsahasraṃ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne |
RV_5,030.15c gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ ||

RV_5,031.01a indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam |
RV_5,031.01c yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan ||
RV_5,031.02a ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva |
RV_5,031.02c nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha ||
RV_5,031.03a ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā |
RV_5,031.03c prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ ||
RV_5,031.04a anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam |
RV_5,031.04c brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u ||
RV_5,031.05a vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ |
RV_5,031.05c anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn ||
RV_5,031.06a pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha |
RV_5,031.06c śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ ||
RV_5,031.07a tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ |
RV_5,031.07c śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedhaḥ ||
RV_5,031.08a tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra |
RV_5,031.08c ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ ||
RV_5,031.09a indrākutsā vahamānā rathenā vām atyā api karṇe vahantu |
RV_5,031.09c niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi ||
RV_5,031.10a vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ |
RV_5,031.10c viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan ||
RV_5,031.11a sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam |
RV_5,031.11c bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ ||
RV_5,031.12a āyaṃ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomam icchan |
RV_5,031.12c vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti ||
RV_5,031.13a ye cākananta cākananta nū te martā amṛta mo te aṃha āran |
RV_5,031.13c vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma ||

RV_5,032.01a adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṃ aramṇāḥ |
RV_5,032.01c mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han ||
RV_5,032.02a tvam utsāṃ ṛtubhir badbadhānāṃ araṃha ūdhaḥ parvatasya vajrin |
RV_5,032.02c ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṃ indra taviṣīm adhatthāḥ ||
RV_5,032.03a tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ |
RV_5,032.03c ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān ||
RV_5,032.04a tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamogām |
RV_5,032.04c vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam ||
RV_5,032.05a tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma |
RV_5,032.05c yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ ||
RV_5,032.06a tyaṃ cid itthā katpayaṃ śayānam asūrye tamasi vāvṛdhānam |
RV_5,032.06c taṃ cin mandāno vṛṣabhaḥ sutasyoccair indro apagūryā jaghāna ||
RV_5,032.07a ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam |
RV_5,032.07c yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra ||
RV_5,032.08a tyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ugraḥ |
RV_5,032.08c apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam ||
RV_5,032.09a ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ |
RV_5,032.09c ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte ||
RV_5,032.10a ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme |
RV_5,032.10c saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta ||
RV_5,032.11a ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu |
RV_5,032.11c tam me jagṛbhra āśaso naviṣṭhaṃ doṣā vastor havamānāsa indram ||
RV_5,032.12a evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi |
RV_5,032.12c kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra ||

RV_5,033.01a mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān |
RV_5,033.01c yo asmai sumatiṃ vājasātau stuto jane samaryaś ciketa ||
RV_5,033.02a sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ |
RV_5,033.02c yā itthā maghavann anu joṣaṃ vakṣo abhi prāryaḥ sakṣi janān ||
RV_5,033.03a na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan |
RV_5,033.03c tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ ||
RV_5,033.04a purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan |
RV_5,033.04c tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit ||
RV_5,033.05a vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ |
RV_5,033.05c āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ ||
RV_5,033.06a papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ |
RV_5,033.06c sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam ||
RV_5,033.07a evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn |
RV_5,033.07c uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ ||
RV_5,033.08a uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ |
RV_5,033.08c vahantu mā daśa śyetāso asya gairikṣitasya kratubhir nu saśce ||
RV_5,033.09a uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau |
RV_5,033.09c sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat ||
RV_5,033.10a uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ |
RV_5,033.10c mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman ||

RV_5,034.01a ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate |
RV_5,034.01c sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana ||
RV_5,034.02a ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ |
RV_5,034.02c yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat ||
RV_5,034.03a yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṃ aha |
RV_5,034.03c apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ ||
RV_5,034.04a yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate |
RV_5,034.04c vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ ||
RV_5,034.05a na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana |
RV_5,034.05c jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje ||
RV_5,034.06a vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ |
RV_5,034.06c indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsam āryaḥ ||
RV_5,034.07a sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu |
RV_5,034.07c durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat ||
RV_5,034.08a saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā goṣu śubhriṣu |
RV_5,034.08c yujaṃ hy anyam akṛta pravepany ud īṃ gavyaṃ sṛjate satvabhir dhuniḥ ||
RV_5,034.09a sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ |
RV_5,034.09c tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu ||

RV_5,035.01a yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara |
RV_5,035.01c asmabhyaṃ carṣaṇīsahaṃ sasniṃ vājeṣu duṣṭaram ||
RV_5,035.02a yad indra te catasro yac chūra santi tisraḥ |
RV_5,035.02c yad vā pañca kṣitīnām avas tat su na ā bhara ||
RV_5,035.03a ā te 'vo vareṇyaṃ vṛṣantamasya hūmahe |
RV_5,035.03c vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ ||
RV_5,035.04a vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ |
RV_5,035.04c svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam ||
RV_5,035.05a tvaṃ tam indra martyam amitrayantam adrivaḥ |
RV_5,035.05c sarvarathā śatakrato ni yāhi śavasas pate ||
RV_5,035.06a tvām id vṛtrahantama janāso vṛktabarhiṣaḥ |
RV_5,035.06c ugram pūrvīṣu pūrvyaṃ havante vājasātaye ||
RV_5,035.07a asmākam indra duṣṭaram puroyāvānam ājiṣu |
RV_5,035.07c sayāvānaṃ dhane-dhane vājayantam avā ratham ||
RV_5,035.08a asmākam indrehi no ratham avā purandhyā |
RV_5,035.08c vayaṃ śaviṣṭha vāryaṃ divi śravo dadhīmahi divi stomam manāmahe ||

RV_5,036.01a sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām |
RV_5,036.01c dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum ||
RV_5,036.02a ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe |
RV_5,036.02c anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve ||
RV_5,036.03a cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ |
RV_5,036.03c rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ ||
RV_5,036.04a eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ |
RV_5,036.04c pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇid dharivo mā vi venaḥ ||
RV_5,036.05a vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām |
RV_5,036.05c sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ ||
RV_5,036.06a yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa |
RV_5,036.06c yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā ||

RV_5,037.01a sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ |
RV_5,037.01c tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha ||
RV_5,037.02a samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte |
RV_5,037.02c grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum ||
RV_5,037.03a vadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām |
RV_5,037.03c āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte ||
RV_5,037.04a na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam |
RV_5,037.04c ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan ||
RV_5,037.05a puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṃyatī saṃ jayāti |
RV_5,037.05c priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat ||

RV_5,038.01a uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato |
RV_5,038.01c adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya ||
RV_5,038.02a yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe |
RV_5,038.02c paprathe dīrghaśruttamaṃ hiraṇyavarṇa duṣṭaram ||
RV_5,038.03a śuṣmāso ye te adrivo mehanā ketasāpaḥ |
RV_5,038.03c ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ ||
RV_5,038.04a uto no asya kasya cid dakṣasya tava vṛtrahan |
RV_5,038.04c asmabhyaṃ nṛmṇam ā bharāsmabhyaṃ nṛmaṇasyase ||
RV_5,038.05a nū ta ābhir abhiṣṭibhis tava śarmañ chatakrato |
RV_5,038.05c indra syāma sugopāḥ śūra syāma sugopāḥ ||

RV_5,039.01a yad indra citra mehanāsti tvādātam adrivaḥ |
RV_5,039.01c rādhas tan no vidadvasa ubhayāhasty ā bhara ||
RV_5,039.02a yan manyase vareṇyam indra dyukṣaṃ tad ā bhara |
RV_5,039.02c vidyāma tasya te vayam akūpārasya dāvane ||
RV_5,039.03a yat te ditsu prarādhyam mano asti śrutam bṛhat |
RV_5,039.03c tena dṛḷhā cid adriva ā vājaṃ darṣi sātaye ||
RV_5,039.04a maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām |
RV_5,039.04c indram upa praśastaye pūrvībhir jujuṣe giraḥ ||
RV_5,039.05a asmā it kāvyaṃ vaca uktham indrāya śaṃsyam |
RV_5,039.05c tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ ||

RV_5,040.01a ā yāhy adribhiḥ sutaṃ somaṃ somapate piba |
RV_5,040.01c vṛṣann indra vṛṣabhir vṛtrahantama ||
RV_5,040.02a vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ |
RV_5,040.02c vṛṣann indra vṛṣabhir vṛtrahantama ||
RV_5,040.03a vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ |
RV_5,040.03c vṛṣann indra vṛṣabhir vṛtrahantama ||
RV_5,040.04a ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā |
RV_5,040.04c yuktvā haribhyām upa yāsad arvāṅ mādhyandine savane matsad indraḥ ||
RV_5,040.05a yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ |
RV_5,040.05c akṣetravid yathā mugdho bhuvanāny adīdhayuḥ ||
RV_5,040.06a svarbhānor adha yad indra māyā avo divo vartamānā avāhan |
RV_5,040.06c gūḷhaṃ sūryaṃ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ ||
RV_5,040.07a mā mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt |
RV_5,040.07c tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā ||
RV_5,040.08a grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan |
RV_5,040.08c atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat ||
RV_5,040.09a yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ |
RV_5,040.09c atrayas tam anv avindan nahy anye aśaknuvan ||

RV_5,041.01a ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de |
RV_5,041.01c ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān ||
RV_5,041.02a te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta |
RV_5,041.02c namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīḷhuṣe sajoṣāḥ ||
RV_5,041.03a ā vāṃ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau |
RV_5,041.03c uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam ||
RV_5,041.04a pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ |
RV_5,041.04c pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ ||
RV_5,041.05a pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ |
RV_5,041.05c suśeva evair auśijasya hotā ye va evā marutas turāṇām ||
RV_5,041.06a pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ |
RV_5,041.06c iṣudhyava ṛtasāpaḥ purandhīr vasvīr no atra patnīr ā dhiye dhuḥ ||
RV_5,041.07a upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ |
RV_5,041.07c uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam ||
RV_5,041.08a abhi vo arce poṣyāvato nṝn vāstoṣ patiṃ tvaṣṭāraṃ rarāṇaḥ |
RV_5,041.08c dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe ||
RV_5,041.09a tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ |
RV_5,041.09c panita āptyo yajataḥ sadā no vardhān naḥ śaṃsaṃ naryo abhiṣṭau ||
RV_5,041.10a vṛṣṇo astoṣi bhūmyasya garbhaṃ trito napātam apāṃ suvṛkti |
RV_5,041.10c gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā ||
RV_5,041.11a kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya |
RV_5,041.11c āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ ||
RV_5,041.12a śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṃ iṣiraḥ parijmā |
RV_5,041.12c śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ ||
RV_5,041.13a vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ |
RV_5,041.13c vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnaiḥ ||
RV_5,041.14a ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam |
RV_5,041.14c vardhantāṃ dyāvo giraś candrāgrā udā vardhantām abhiṣātā arṇāḥ ||
RV_5,041.15a pade-pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca |
RV_5,041.15c siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ ||
RV_5,041.16a kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau |
RV_5,041.16c mā no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ ||
RV_5,041.17a iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ |
RV_5,041.17c atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jagrasīta ||
RV_5,041.18a tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ |
RV_5,041.18c sā naḥ sudānur mṛḷayantī devī prati dravantī suvitāya gamyāḥ ||
RV_5,041.19a abhi na iḷā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu |
RV_5,041.19c urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ ||
RV_5,041.20a siṣaktu na ūrjavyasya puṣṭeḥ ||

RV_5,042.01a pra śantamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ |
RV_5,042.01c pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ ||
RV_5,042.02a prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam |
RV_5,042.02c brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu ||
RV_5,042.03a ud īraya kavitamaṃ kavīnām unattainam abhi madhvā ghṛtena |
RV_5,042.03c sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti ||
RV_5,042.04a sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti |
RV_5,042.04c sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām ||
RV_5,042.05a devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām |
RV_5,042.05c ṛbhukṣā vāja uta vā purandhir avantu no amṛtāsas turāsaḥ ||
RV_5,042.06a marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni |
RV_5,042.06c na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa ||
RV_5,042.07a upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām |
RV_5,042.07c yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasur āgamaj johuvānam ||
RV_5,042.08a tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ |
RV_5,042.08c ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ ||
RV_5,042.09a visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ |
RV_5,042.09c apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva ||
RV_5,042.10a ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta |
RV_5,042.10c yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ ||
RV_5,042.11a tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya |
RV_5,042.11c yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya ||
RV_5,042.12a damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ |
RV_5,042.12c sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ ||
RV_5,042.13a pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām |
RV_5,042.13c ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṃ naḥ ||
RV_5,042.14a pra suṣṭuti stanayantaṃ ruvantam iḷas patiṃ jaritar nūnam aśyāḥ |
RV_5,042.14c yo abdimāṃ udanimāṃ iyarti pra vidyutā rodasī ukṣamāṇaḥ ||
RV_5,042.15a eṣa stomo mārutaṃ śardho acchā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ |
RV_5,042.15c kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṃ ayāsaḥ ||
RV_5,042.16a praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ |
RV_5,042.16c devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt ||
RV_5,042.17a urau devā anibādhe syāma ||
RV_5,042.18a sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
RV_5,042.18c ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||

RV_5,043.01a ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā |
RV_5,043.01c maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti ||
RV_5,043.02a ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre |
RV_5,043.02c pitā mātā madhuvacāḥ suhastā bhare-bhare no yaśasāv aviṣṭām ||
RV_5,043.03a adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram |
RV_5,043.03c hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya ||
RV_5,043.04a daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā |
RV_5,043.04c madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ ||
RV_5,043.05a asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya |
RV_5,043.05c harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ ||
RV_5,043.06a ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām |
RV_5,043.06c madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ ||
RV_5,043.07a añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ |
RV_5,043.07c pitur na putra upasi preṣṭha ā gharmo agnim ṛtayann asādi ||
RV_5,043.08a acchā mahī bṛhatī śantamā gīr dūto na gantv aśvinā huvadhyai |
RV_5,043.08c mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim ||
RV_5,043.09a pra tavyaso namauktiṃ turasyāham pūṣṇa uta vāyor adikṣi |
RV_5,043.09c yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman ||
RV_5,043.10a ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ |
RV_5,043.10c yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī ||
RV_5,043.11a ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam |
RV_5,043.11c havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācam uśatī śṛṇotu ||
RV_5,043.12a ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam |
RV_5,043.12c sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema ||
RV_5,043.13a ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ |
RV_5,043.13c gnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgo vṛṣabho vayodhāḥ ||
RV_5,043.14a mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman |
RV_5,043.14c suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse ||
RV_5,043.15a bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta |
RV_5,043.15c devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt ||
RV_5,043.16a urau devā anibādhe syāma ||
RV_5,043.17a sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
RV_5,043.17c ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||

RV_5,044.01a tam pratnathā pūrvathā viśvathemathā jyeṣṭhatātim barhiṣadaṃ svarvidam |
RV_5,044.01c pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase ||
RV_5,044.02a śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate |
RV_5,044.02c sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te ||
RV_5,044.03a atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ |
RV_5,044.03c prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ ||
RV_5,044.04a pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ |
RV_5,044.04c suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati ||
RV_5,044.05a saṃjarbhurāṇas tarubhiḥ sutegṛbhaṃ vayākinaṃ cittagarbhāsu susvaruḥ |
RV_5,044.05c dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare ||
RV_5,044.06a yādṛg eva dadṛśe tādṛg ucyate saṃ chāyayā dadhire sidhrayāpsv ā |
RV_5,044.06c mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ ||
RV_5,044.07a vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ |
RV_5,044.07c ghraṃsaṃ rakṣantam pari viśvato gayam asmākaṃ śarma vanavat svāvasuḥ ||
RV_5,044.08a jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te |
RV_5,044.08c yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat ||
RV_5,044.09a samudram āsām ava tasthe agrimā na riṣyati savanaṃ yasminn āyatā |
RV_5,044.09c atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī ||
RV_5,044.10a sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ |
RV_5,044.10c avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṃ vājaṃ viduṣā cid ardhyam ||
RV_5,044.11a śyena āsām aditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ |
RV_5,044.11c sam anyam-anyam arthayanty etave vidur viṣāṇam paripānam anti te ||
RV_5,044.12a sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā |
RV_5,044.12c ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ ||
RV_5,044.13a sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ |
RV_5,044.13c bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan ||
RV_5,044.14a yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti |
RV_5,044.14c yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ ||
RV_5,044.15a agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti |
RV_5,044.15c agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ ||

RV_5,045.01a vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ |
RV_5,045.01c apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ ||
RV_5,045.02a vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt |
RV_5,045.02c dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ ||
RV_5,045.03a asmā ukthāya parvatasya garbho mahīnāṃ januṣe pūrvyāya |
RV_5,045.03c vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma ||
RV_5,045.04a sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai |
RV_5,045.04c ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti ||
RV_5,045.05a eto nv adya sudhyo bhavāma pra ducchunā minavāmā varīyaḥ |
RV_5,045.05c āre dveṣāṃsi sanutar dadhāmāyāma prāñco yajamānam accha ||
RV_5,045.06a etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ |
RV_5,045.06c yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam ||
RV_5,045.07a anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ |
RV_5,045.07c ṛtaṃ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra ||
RV_5,045.08a viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta |
RV_5,045.08c utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ ||
RV_5,045.09a ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe |
RV_5,045.09c raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan ||
RV_5,045.10a ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ |
RV_5,045.10c udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan ||
RV_5,045.11a dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ |
RV_5,045.11c ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ ||

RV_5,046.01a hayo na vidvāṃ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīm avasyuvam |
RV_5,046.01c nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati ||
RV_5,046.02a agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo |
RV_5,046.02c ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta ||
RV_5,046.03a indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṃ apaḥ |
RV_5,046.03c huve viṣṇum pūṣaṇam brahmaṇas patim bhagaṃ nu śaṃsaṃ savitāram ūtaye ||
RV_5,046.04a uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat |
RV_5,046.04c uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate ||
RV_5,046.05a uta tyan no mārutaṃ śardha ā gamad divikṣayaṃ yajatam barhir āsade |
RV_5,046.05c bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā ||
RV_5,046.06a uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan |
RV_5,046.06c bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam ||
RV_5,046.07a devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye |
RV_5,046.07c yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata ||
RV_5,046.08a uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ |
RV_5,046.08c ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām ||

RV_5,047.01a prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī |
RV_5,047.01c āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā ||
RV_5,047.02a ajirāsas tadapa īyamānā ātasthivāṃso amṛtasya nābhim |
RV_5,047.02c anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ ||
RV_5,047.03a ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa |
RV_5,047.03c madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau ||
RV_5,047.04a catvāra īm bibhrati kṣemayanto daśa garbhaṃ carase dhāpayante |
RV_5,047.04c tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān ||
RV_5,047.05a idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ |
RV_5,047.05c dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū ||
RV_5,047.06a vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti |
RV_5,047.06c upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty accha ||
RV_5,047.07a tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam |
RV_5,047.07c aśīmahi gādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya ||

RV_5,048.01a kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam |
RV_5,048.01c āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī ||
RV_5,048.02a tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvam ā rajaḥ |
RV_5,048.02c apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ ||
RV_5,048.03a ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini |
RV_5,048.03c śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā ||
RV_5,048.04a tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ |
RV_5,048.04c sacā yadi pitumantam iva kṣayaṃ ratnaṃ dadhāti bharahūtaye viśe ||
RV_5,048.05a sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim |
RV_5,048.05c na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam ||

RV_5,049.01a devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ |
RV_5,049.01c ā vāṃ narā purubhujā vavṛtyāṃ dive-dive cid aśvinā sakhīyan ||
RV_5,049.02a prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya |
RV_5,049.02c upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ ||
RV_5,049.03a adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ |
RV_5,049.03c indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ ||
RV_5,049.04a tan no anarvā savitā varūthaṃ tat sindhava iṣayanto anu gman |
RV_5,049.04c upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ ||
RV_5,049.05a pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ |
RV_5,049.05c avaitv abhvaṃ kṛṇutā varīyo divaspṛthivyor avasā madema ||

RV_5,050.01a viśvo devasya netur marto vurīta sakhyam |
RV_5,050.01c viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase ||
RV_5,050.02a te te deva netar ye cemāṃ anuśase |
RV_5,050.02c te rāyā te hy āpṛce sacemahi sacathyaiḥ ||
RV_5,050.03a ato na ā nṝn atithīn ataḥ patnīr daśasyata |
RV_5,050.03c āre viśvam patheṣṭhāṃ dviṣo yuyotu yūyuviḥ ||
RV_5,050.04a yatra vahnir abhihito dudravad droṇyaḥ paśuḥ |
RV_5,050.04c nṛmaṇā vīrapastyo 'rṇā dhīreva sanitā ||
RV_5,050.05a eṣa te deva netā rathaspatiḥ śaṃ rayiḥ |
RV_5,050.05c śaṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe ||

RV_5,051.01a agne sutasya pītaye viśvair ūmebhir ā gahi |
RV_5,051.01c devebhir havyadātaye ||
RV_5,051.02a ṛtadhītaya ā gata satyadharmāṇo adhvaram |
RV_5,051.02c agneḥ pibata jihvayā ||
RV_5,051.03a viprebhir vipra santya prātaryāvabhir ā gahi |
RV_5,051.03c devebhiḥ somapītaye ||
RV_5,051.04a ayaṃ somaś camū suto 'matre pari ṣicyate |
RV_5,051.04c priya indrāya vāyave ||
RV_5,051.05a vāyav ā yāhi vītaye juṣāṇo havyadātaye |
RV_5,051.05c pibā sutasyāndhaso abhi prayaḥ ||
RV_5,051.06a indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ |
RV_5,051.06c tāñ juṣethām arepasāv abhi prayaḥ ||
RV_5,051.07a sutā indrāya vāyave somāso dadhyāśiraḥ |
RV_5,051.07c nimnaṃ na yanti sindhavo 'bhi prayaḥ ||
RV_5,051.08a sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ |
RV_5,051.08c ā yāhy agne atrivat sute raṇa ||
RV_5,051.09a sajūr mitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā |
RV_5,051.09c ā yāhy agne atrivat sute raṇa ||
RV_5,051.10a sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā |
RV_5,051.10c ā yāhy agne atrivat sute raṇa ||
RV_5,051.11a svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ |
RV_5,051.11c svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā ||
RV_5,051.12a svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ |
RV_5,051.12c bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ ||
RV_5,051.13a viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye |
RV_5,051.13c devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ ||
RV_5,051.14a svasti mitrāvaruṇā svasti pathye revati |
RV_5,051.14c svasti na indraś cāgniś ca svasti no adite kṛdhi ||
RV_5,051.15a svasti panthām anu carema sūryācandramasāv iva |
RV_5,051.15c punar dadatāghnatā jānatā saṃ gamemahi ||

RV_5,052.01a pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ |
RV_5,052.01c ye adrogham anuṣvadhaṃ śravo madanti yajñiyāḥ ||
RV_5,052.02a te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā |
RV_5,052.02c te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ ||
RV_5,052.03a te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ |
RV_5,052.03c marutām adhā maho divi kṣamā ca manmahe ||
RV_5,052.04a marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā |
RV_5,052.04c viśve ye mānuṣā yugā pānti martyaṃ riṣaḥ ||
RV_5,052.05a arhanto ye sudānavo naro asāmiśavasaḥ |
RV_5,052.05c pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ ||
RV_5,052.06a ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata |
RV_5,052.06c anv enāṃ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ ||
RV_5,052.07a ye vāvṛdhanta pārthivā ya urāv antarikṣa ā |
RV_5,052.07c vṛjane vā nadīnāṃ sadhasthe vā maho divaḥ ||
RV_5,052.08a śardho mārutam uc chaṃsa satyaśavasam ṛbhvasam |
RV_5,052.08c uta sma te śubhe naraḥ pra syandrā yujata tmanā ||
RV_5,052.09a uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ |
RV_5,052.09c uta pavyā rathānām adrim bhindanty ojasā ||
RV_5,052.10a āpathayo vipathayo 'ntaspathā anupathāḥ |
RV_5,052.10c etebhir mahyaṃ nāmabhir yajñaṃ viṣṭāra ohate ||
RV_5,052.11a adhā naro ny ohate 'dhā niyuta ohate |
RV_5,052.11c adhā pārāvatā iti citrā rūpāṇi darśyā ||
RV_5,052.12a chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ |
RV_5,052.12c te me ke cin na tāyava ūmā āsan dṛśi tviṣe ||
RV_5,052.13a ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ |
RV_5,052.13c tam ṛṣe mārutaṃ gaṇaṃ namasyā ramayā girā ||
RV_5,052.14a accha ṛṣe mārutaṃ gaṇaṃ dānā mitraṃ na yoṣaṇā |
RV_5,052.14c divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata ||
RV_5,052.15a nū manvāna eṣāṃ devāṃ acchā na vakṣaṇā |
RV_5,052.15c dānā saceta sūribhir yāmaśrutebhir añjibhiḥ ||
RV_5,052.16a pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram |
RV_5,052.16c adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasaḥ ||
RV_5,052.17a sapta me sapta śākina ekam-ekā śatā daduḥ |
RV_5,052.17c yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam mṛje ||

RV_5,053.01a ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām |
RV_5,053.01c yad yuyujre kilāsyaḥ ||
RV_5,053.02a aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ |
RV_5,053.02c kasmai sasruḥ sudāse anv āpaya iḷābhir vṛṣṭayaḥ saha ||
RV_5,053.03a te ma āhur ya āyayur upa dyubhir vibhir made |
RV_5,053.03c naro maryā arepasa imān paśyann iti ṣṭuhi ||
RV_5,053.04a ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu |
RV_5,053.04c śrāyā ratheṣu dhanvasu ||
RV_5,053.05a yuṣmākaṃ smā rathāṃ anu mude dadhe maruto jīradānavaḥ |
RV_5,053.05c vṛṣṭī dyāvo yatīr iva ||
RV_5,053.06a ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ |
RV_5,053.06c vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ ||
RV_5,053.07a tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā |
RV_5,053.07c syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ ||
RV_5,053.08a ā yāta maruto diva āntarikṣād amād uta |
RV_5,053.08c māva sthāta parāvataḥ ||
RV_5,053.09a mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat |
RV_5,053.09c mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ ||
RV_5,053.10a taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām |
RV_5,053.10c anu pra yanti vṛṣṭayaḥ ||
RV_5,053.11a śardhaṃ-śardhaṃ va eṣāṃ vrātaṃ-vrātaṃ gaṇaṃ-gaṇaṃ suśastibhiḥ |
RV_5,053.11c anu krāmema dhītibhiḥ ||
RV_5,053.12a kasmā adya sujātāya rātahavyāya pra yayuḥ |
RV_5,053.12c enā yāmena marutaḥ ||
RV_5,053.13a yena tokāya tanayāya dhānyam bījaṃ vahadhve akṣitam |
RV_5,053.13c asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam ||
RV_5,053.14a atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ |
RV_5,053.14c vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha ||
RV_5,053.15a sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ |
RV_5,053.15c yaṃ trāyadhve syāma te ||
RV_5,053.16a stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase |
RV_5,053.16c yataḥ pūrvāṃ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ ||

RV_5,054.01a pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute |
RV_5,054.01c gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata ||
RV_5,054.02a pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ |
RV_5,054.02c saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ ||
RV_5,054.03a vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ |
RV_5,054.03c abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasaḥ ||
RV_5,054.04a vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ |
RV_5,054.04c vi yad ajrāṃ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha ||
RV_5,054.05a tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam |
RV_5,054.05c etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim ||
RV_5,054.06a abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ |
RV_5,054.06c adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam ||
RV_5,054.07a na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati |
RV_5,054.07c nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha ||
RV_5,054.08a niyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ |
RV_5,054.08c pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā ||
RV_5,054.09a pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ |
RV_5,054.09c pravatvatīḥ pathyā antarikṣyāḥ pravatvantaḥ parvatā jīradānavaḥ ||
RV_5,054.10a yan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ |
RV_5,054.10c na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha ||
RV_5,054.11a aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ |
RV_5,054.11c agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ ||
RV_5,054.12a taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha |
RV_5,054.12c sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ ||
RV_5,054.13a yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ |
RV_5,054.13c na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam ||
RV_5,054.14a yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram |
RV_5,054.14c yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam ||
RV_5,054.15a tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi |
RV_5,054.15c idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ ||

RV_5,055.01a prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ |
RV_5,055.01c īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.02a svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha |
RV_5,055.02c utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.03a sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ |
RV_5,055.03c virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.04a ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam |
RV_5,055.04c uto asmāṃ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.05a ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ |
RV_5,055.05c na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.06a yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṃ amugdhvam |
RV_5,055.06c viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.07a na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat |
RV_5,055.07c uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.08a yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate |
RV_5,055.08c viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.09a mṛḷata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana |
RV_5,055.09c adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata ||
RV_5,055.10a yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ |
RV_5,055.10c juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām ||

RV_5,056.01a agne śardhantam ā gaṇam piṣṭaṃ rukmebhir añjibhiḥ |
RV_5,056.01c viśo adya marutām ava hvaye divaś cid rocanād adhi ||
RV_5,056.02a yathā cin manyase hṛdā tad in me jagmur āśasaḥ |
RV_5,056.02c ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ ||
RV_5,056.03a mīḷhuṣmatīva pṛthivī parāhatā madanty ety asmad ā |
RV_5,056.03c ṛkṣo na vo marutaḥ śimīvāṃ amo dudhro gaur iva bhīmayuḥ ||
RV_5,056.04a ni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ |
RV_5,056.04c aśmānaṃ cit svaryam parvataṃ girim pra cyāvayanti yāmabhiḥ ||
RV_5,056.05a ut tiṣṭha nūnam eṣāṃ stomaiḥ samukṣitānām |
RV_5,056.05c marutām purutamam apūrvyaṃ gavāṃ sargam iva hvaye ||
RV_5,056.06a yuṅgdhvaṃ hy aruṣī rathe yuṅgdhvaṃ ratheṣu rohitaḥ |
RV_5,056.06c yuṅgdhvaṃ harī ajirā dhuri voḷhave vahiṣṭhā dhuri voḷhave ||
RV_5,056.07a uta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ |
RV_5,056.07c mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata ||
RV_5,056.08a rathaṃ nu mārutaṃ vayaṃ śravasyum ā huvāmahe |
RV_5,056.08c ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī ||
RV_5,056.09a taṃ vaḥ śardhaṃ ratheśubhaṃ tveṣam panasyum ā huve |
RV_5,056.09c yasmin sujātā subhagā mahīyate sacā marutsu mīḷhuṣī ||

RV_5,057.01a ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana |
RV_5,057.01c iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave ||
RV_5,057.02a vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ |
RV_5,057.02c svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham ||
RV_5,057.03a dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā |
RV_5,057.03c kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam ||
RV_5,057.04a vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ |
RV_5,057.04c piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ ||
RV_5,057.05a purudrapsā añjimantaḥ sudānavas tveṣasaṃdṛśo anavabhrarādhasaḥ |
RV_5,057.05c sujātāso januṣā rukmavakṣaso divo arkā amṛtaṃ nāma bhejire ||
RV_5,057.06a ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam |
RV_5,057.06c nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe ||
RV_5,057.07a gomad aśvāvad rathavat suvīraṃ candravad rādho maruto dadā naḥ |
RV_5,057.07c praśastiṃ naḥ kṛṇuta rudriyāso bhakṣīya vo 'vaso daivyasya ||
RV_5,057.08a haye naro maruto mṛḷatā nas tuvīmaghāso amṛtā ṛtajñāḥ |
RV_5,057.08c satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ ||

RV_5,058.01a tam u nūnaṃ taviṣīmantam eṣāṃ stuṣe gaṇam mārutaṃ navyasīnām |
RV_5,058.01c ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ ||
RV_5,058.02a tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram |
RV_5,058.02c mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn ||
RV_5,058.03a ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti |
RV_5,058.03c ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ ||
RV_5,058.04a yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ |
RV_5,058.04c yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ ||
RV_5,058.05a arā ived acaramā aheva pra-pra jāyante akavā mahobhiḥ |
RV_5,058.05c pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ sam mimikṣuḥ ||
RV_5,058.06a yat prāyāsiṣṭa pṛṣatībhir aśvair vīḷupavibhir maruto rathebhiḥ |
RV_5,058.06c kṣodanta āpo riṇate vanāny avosriyo vṛṣabhaḥ krandatu dyauḥ ||
RV_5,058.07a prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam ic chavo dhuḥ |
RV_5,058.07c vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ ||
RV_5,058.08a haye naro maruto mṛḷatā nas tuvīmaghāso amṛtā ṛtajñāḥ |
RV_5,058.08c satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ ||

RV_5,059.01a pra va spaḷ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare |
RV_5,059.01c ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ ||
RV_5,059.02a amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī |
RV_5,059.02c dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ ||
RV_5,059.03a gavām iva śriyase śṛṅgam uttamaṃ sūryo na cakṣū rajaso visarjane |
RV_5,059.03c atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ ||
RV_5,059.04a ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā |
RV_5,059.04c yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane ||
RV_5,059.05a aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ |
RV_5,059.05c maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ ||
RV_5,059.06a te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ |
RV_5,059.06c sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana ||
RV_5,059.07a vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari |
RV_5,059.07c aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ ||
RV_5,059.08a mimātu dyaur aditir vītaye naḥ saṃ dānucitrā uṣaso yatantām |
RV_5,059.08c ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ ||

RV_5,060.01a īḷe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ |
RV_5,060.01c rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam ṛdhyām ||
RV_5,060.02a ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu |
RV_5,060.02c vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit ||
RV_5,060.03a parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ |
RV_5,060.03c yat krīḷatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve ||
RV_5,060.04a varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre |
RV_5,060.04c śriye śreyāṃsas tavaso ratheṣu satrā mahāṃsi cakrire tanūṣu ||
RV_5,060.05a ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya |
RV_5,060.05c yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ ||
RV_5,060.06a yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha |
RV_5,060.06c ato no rudrā uta vā nv asyāgne vittād dhaviṣo yad yajāma ||
RV_5,060.07a agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ |
RV_5,060.07c te mandasānā dhunayo riśādaso vāmaṃ dhatta yajamānāya sunvate ||
RV_5,060.08a agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ |
RV_5,060.08c pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ ||

RV_5,061.01a ke ṣṭhā naraḥ śreṣṭhatamā ya eka-eka āyaya |
RV_5,061.01c paramasyāḥ parāvataḥ ||
RV_5,061.02a kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya |
RV_5,061.02c pṛṣṭhe sado nasor yamaḥ ||
RV_5,061.03a jaghane coda eṣāṃ vi sakthāni naro yamuḥ |
RV_5,061.03c putrakṛthe na janayaḥ ||
RV_5,061.04a parā vīrāsa etana maryāso bhadrajānayaḥ |
RV_5,061.04c agnitapo yathāsatha ||
RV_5,061.05a sanat sāśvyam paśum uta gavyaṃ śatāvayam |
RV_5,061.05c śyāvāśvastutāya yā dor vīrāyopabarbṛhat ||
RV_5,061.06a uta tvā strī śaśīyasī puṃso bhavati vasyasī |
RV_5,061.06c adevatrād arādhasaḥ ||
RV_5,061.07a vi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam |
RV_5,061.07c devatrā kṛṇute manaḥ ||
RV_5,061.08a uta ghā nemo astutaḥ pumāṃ iti bruve paṇiḥ |
RV_5,061.08c sa vairadeya it samaḥ ||
RV_5,061.09a uta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim |
RV_5,061.09c vi rohitā purumīḷhāya yematur viprāya dīrghayaśase ||
RV_5,061.10a yo me dhenūnāṃ śataṃ vaidadaśvir yathā dadat |
RV_5,061.10c taranta iva maṃhanā ||
RV_5,061.11a ya īṃ vahanta āśubhiḥ pibanto madiram madhu |
RV_5,061.11c atra śravāṃsi dadhire ||
RV_5,061.12a yeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā |
RV_5,061.12c divi rukma ivopari ||
RV_5,061.13a yuvā sa māruto gaṇas tveṣaratho anedyaḥ |
RV_5,061.13c śubhaṃyāvāpratiṣkutaḥ ||
RV_5,061.14a ko veda nūnam eṣāṃ yatrā madanti dhūtayaḥ |
RV_5,061.14c ṛtajātā arepasaḥ ||
RV_5,061.15a yūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā |
RV_5,061.15c śrotāro yāmahūtiṣu ||
RV_5,061.16a te no vasūni kāmyā puruścandrā riśādasaḥ |
RV_5,061.16c ā yajñiyāso vavṛttana ||
RV_5,061.17a etam me stomam ūrmye dārbhyāya parā vaha |
RV_5,061.17c giro devi rathīr iva ||
RV_5,061.18a uta me vocatād iti sutasome rathavītau |
RV_5,061.18c na kāmo apa veti me ||
RV_5,061.19a eṣa kṣeti rathavītir maghavā gomatīr anu |
RV_5,061.19c parvateṣv apaśritaḥ ||

RV_5,062.01a ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān |
RV_5,062.01c daśa śatā saha tasthus tad ekaṃ devānāṃ śreṣṭhaṃ vapuṣām apaśyam ||
RV_5,062.02a tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre |
RV_5,062.02c viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta ||
RV_5,062.03a adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ |
RV_5,062.03c vardhayatam oṣadhīḥ pinvataṃ gā ava vṛṣṭiṃ sṛjataṃ jīradānū ||
RV_5,062.04a ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk |
RV_5,062.04c ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti ||
RV_5,062.05a anu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā |
RV_5,062.05c namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeḷāsv antaḥ ||
RV_5,062.06a akravihastā sukṛte paraspā yaṃ trāsāthe varuṇeḷāsv antaḥ |
RV_5,062.06c rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau ||
RV_5,062.07a hiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy aśvājanīva |
RV_5,062.07c bhadre kṣetre nimitā tilvile vā sanema madhvo adhigartyasya ||
RV_5,062.08a hiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya |
RV_5,062.08c ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṃ ditiṃ ca ||
RV_5,062.09a yad baṃhiṣṭhaṃ nātividhe sudānū acchidraṃ śarma bhuvanasya gopā |
RV_5,062.09c tena no mitrāvaruṇāv aviṣṭaṃ siṣāsanto jigīvāṃsaḥ syāma ||

RV_5,063.01a ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani |
RV_5,063.01c yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ ||
RV_5,063.02a samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā |
RV_5,063.02c vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ ||
RV_5,063.03a samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī |
RV_5,063.03c citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā ||
RV_5,063.04a māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham |
RV_5,063.04c tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate ||
RV_5,063.05a rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu |
RV_5,063.05c rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam ||
RV_5,063.06a vācaṃ su mitrāvaruṇāv irāvatīm parjanyaś citrāṃ vadati tviṣīmatīm |
RV_5,063.06c abhrā vasata marutaḥ su māyayā dyāṃ varṣayatam aruṇām arepasam ||
RV_5,063.07a dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā |
RV_5,063.07c ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham ||

RV_5,064.01a varuṇaṃ vo riśādasam ṛcā mitraṃ havāmahe |
RV_5,064.01c pari vrajeva bāhvor jaganvāṃsā svarṇaram ||
RV_5,064.02a tā bāhavā sucetunā pra yantam asmā arcate |
RV_5,064.02c śevaṃ hi jāryaṃ vāṃ viśvāsu kṣāsu joguve ||
RV_5,064.03a yan nūnam aśyāṃ gatim mitrasya yāyām pathā |
RV_5,064.03c asya priyasya śarmaṇy ahiṃsānasya saścire ||
RV_5,064.04a yuvābhyām mitrāvaruṇopamaṃ dheyām ṛcā |
RV_5,064.04c yad dha kṣaye maghonāṃ stotṝṇāṃ ca spūrdhase ||
RV_5,064.05a ā no mitra sudītibhir varuṇaś ca sadhastha ā |
RV_5,064.05c sve kṣaye maghonāṃ sakhīnāṃ ca vṛdhase ||
RV_5,064.06a yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ |
RV_5,064.06c uru ṇo vājasātaye kṛtaṃ rāye svastaye ||
RV_5,064.07a ucchantyām me yajatā devakṣatre ruśadgavi |
RV_5,064.07c sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam ||

RV_5,065.01a yaś ciketa sa sukratur devatrā sa bravītu naḥ |
RV_5,065.01c varuṇo yasya darśato mitro vā vanate giraḥ ||
RV_5,065.02a tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā |
RV_5,065.02c tā satpatī ṛtāvṛdha ṛtāvānā jane-jane ||
RV_5,065.03a tā vām iyāno 'vase pūrvā upa bruve sacā |
RV_5,065.03c svaśvāsaḥ su cetunā vājāṃ abhi pra dāvane ||
RV_5,065.04a mitro aṃhoś cid ād uru kṣayāya gātuṃ vanate |
RV_5,065.04c mitrasya hi pratūrvataḥ sumatir asti vidhataḥ ||
RV_5,065.05a vayam mitrasyāvasi syāma saprathastame |
RV_5,065.05c anehasas tvotayaḥ satrā varuṇaśeṣasaḥ ||
RV_5,065.06a yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ |
RV_5,065.06c mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam ||

RV_5,066.01a ā cikitāna sukratū devau marta riśādasā |
RV_5,066.01c varuṇāya ṛtapeśase dadhīta prayase mahe ||
RV_5,066.02a tā hi kṣatram avihrutaṃ samyag asuryam āśāte |
RV_5,066.02c adha vrateva mānuṣaṃ svar ṇa dhāyi darśatam ||
RV_5,066.03a tā vām eṣe rathānām urvīṃ gavyūtim eṣām |
RV_5,066.03c rātahavyasya suṣṭutiṃ dadhṛk stomair manāmahe ||
RV_5,066.04a adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā |
RV_5,066.04c ni ketunā janānāṃ cikethe pūtadakṣasā ||
RV_5,066.05a tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām |
RV_5,066.05c jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ ||
RV_5,066.06a ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ |
RV_5,066.06c vyaciṣṭhe bahupāyye yatemahi svarājye ||

RV_5,067.01a baḷ itthā deva niṣkṛtam ādityā yajatam bṛhat |
RV_5,067.01c varuṇa mitrāryaman varṣiṣṭhaṃ kṣatram āśāthe ||
RV_5,067.02a ā yad yoniṃ hiraṇyayaṃ varuṇa mitra sadathaḥ |
RV_5,067.02c dhartārā carṣaṇīnāṃ yantaṃ sumnaṃ riśādasā ||
RV_5,067.03a viśve hi viśvavedaso varuṇo mitro aryamā |
RV_5,067.03c vratā padeva saścire pānti martyaṃ riṣaḥ ||
RV_5,067.04a te hi satyā ṛtaspṛśa ṛtāvāno jane-jane |
RV_5,067.04c sunīthāsaḥ sudānavo 'ṃhoś cid urucakrayaḥ ||
RV_5,067.05a ko nu vām mitrāstuto varuṇo vā tanūnām |
RV_5,067.05c tat su vām eṣate matir atribhya eṣate matiḥ ||

RV_5,068.01a pra vo mitrāya gāyata varuṇāya vipā girā |
RV_5,068.01c mahikṣatrāv ṛtam bṛhat ||
RV_5,068.02a samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca |
RV_5,068.02c devā deveṣu praśastā ||
RV_5,068.03a tā naḥ śaktam pārthivasya maho rāyo divyasya |
RV_5,068.03c mahi vāṃ kṣatraṃ deveṣu ||
RV_5,068.04a ṛtam ṛtena sapanteṣiraṃ dakṣam āśāte |
RV_5,068.04c adruhā devau vardhete ||
RV_5,068.05a vṛṣṭidyāvā rītyāpeṣas patī dānumatyāḥ |
RV_5,068.05c bṛhantaṃ gartam āśāte ||

RV_5,069.01a trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi |
RV_5,069.01c vāvṛdhānāv amatiṃ kṣatriyasyānu vrataṃ rakṣamāṇāv ajuryam ||
RV_5,069.02a irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre |
RV_5,069.02c trayas tasthur vṛṣabhāsas tisṛṇāṃ dhiṣaṇānāṃ retodhā vi dyumantaḥ ||
RV_5,069.03a prātar devīm aditiṃ johavīmi madhyandina uditā sūryasya |
RV_5,069.03c rāye mitrāvaruṇā sarvatāteḷe tokāya tanayāya śaṃ yoḥ ||
RV_5,069.04a yā dhartārā rajaso rocanasyotādityā divyā pārthivasya |
RV_5,069.04c na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi ||

RV_5,070.01a purūruṇā cid dhy asty avo nūnaṃ vāṃ varuṇa |
RV_5,070.01c mitra vaṃsi vāṃ sumatim ||
RV_5,070.02a tā vāṃ samyag adruhvāṇeṣam aśyāma dhāyase |
RV_5,070.02c vayaṃ te rudrā syāma ||
RV_5,070.03a pātaṃ no rudrā pāyubhir uta trāyethāṃ sutrātrā |
RV_5,070.03c turyāma dasyūn tanūbhiḥ ||
RV_5,070.04a mā kasyādbhutakratū yakṣam bhujemā tanūbhiḥ |
RV_5,070.04c mā śeṣasā mā tanasā ||

RV_5,071.01a ā no gantaṃ riśādasā varuṇa mitra barhaṇā |
RV_5,071.01c upemaṃ cārum adhvaram ||
RV_5,071.02a viśvasya hi pracetasā varuṇa mitra rājathaḥ |
RV_5,071.02c īśānā pipyataṃ dhiyaḥ ||
RV_5,071.03a upa naḥ sutam ā gataṃ varuṇa mitra dāśuṣaḥ |
RV_5,071.03c asya somasya pītaye ||

RV_5,072.01a ā mitre varuṇe vayaṃ gīrbhir juhumo atrivat |
RV_5,072.01c ni barhiṣi sadataṃ somapītaye ||
RV_5,072.02a vratena stho dhruvakṣemā dharmaṇā yātayajjanā |
RV_5,072.02c ni barhiṣi sadataṃ somapītaye ||
RV_5,072.03a mitraś ca no varuṇaś ca juṣetāṃ yajñam iṣṭaye |
RV_5,072.03c ni barhiṣi sadatāṃ somapītaye ||

RV_5,073.01a yad adya sthaḥ parāvati yad arvāvaty aśvinā |
RV_5,073.01c yad vā purū purubhujā yad antarikṣa ā gatam ||
RV_5,073.02a iha tyā purubhūtamā purū daṃsāṃsi bibhratā |
RV_5,073.02c varasyā yāmy adhrigū huve tuviṣṭamā bhuje ||
RV_5,073.03a īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ |
RV_5,073.03c pary anyā nāhuṣā yugā mahnā rajāṃsi dīyathaḥ ||
RV_5,073.04a tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave |
RV_5,073.04c nānā jātāv arepasā sam asme bandhum eyathuḥ ||
RV_5,073.05a ā yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā |
RV_5,073.05c pari vām aruṣā vayo ghṛṇā varanta ātapaḥ ||
RV_5,073.06a yuvor atriś ciketati narā sumnena cetasā |
RV_5,073.06c gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati ||
RV_5,073.07a ugro vāṃ kakuho yayiḥ śṛṇve yāmeṣu saṃtaniḥ |
RV_5,073.07c yad vāṃ daṃsobhir aśvinātrir narāvavartati ||
RV_5,073.08a madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī |
RV_5,073.08c yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām ||
RV_5,073.09a satyam id vā u aśvinā yuvām āhur mayobhuvā |
RV_5,073.09c tā yāman yāmahūtamā yāmann ā mṛḷayattamā ||
RV_5,073.10a imā brahmāṇi vardhanāśvibhyāṃ santu śantamā |
RV_5,073.10c yā takṣāma rathāṃ ivāvocāma bṛhan namaḥ ||

RV_5,074.01a kūṣṭho devāv aśvinādyā divo manāvasū |
RV_5,074.01c tac chravatho vṛṣaṇvasū atrir vām ā vivāsati ||
RV_5,074.02a kuha tyā kuha nu śrutā divi devā nāsatyā |
RV_5,074.02c kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā ||
RV_5,074.03a kaṃ yāthaḥ kaṃ ha gacchathaḥ kam acchā yuñjāthe ratham |
RV_5,074.03c kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye ||
RV_5,074.04a pauraṃ cid dhy udaprutam paura paurāya jinvathaḥ |
RV_5,074.04c yad īṃ gṛbhītatātaye siṃham iva druhas pade ||
RV_5,074.05a pra cyavānāj jujuruṣo vavrim atkaṃ na muñcathaḥ |
RV_5,074.05c yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ ||
RV_5,074.06a asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye |
RV_5,074.06c nū śrutam ma ā gatam avobhir vājinīvasū ||
RV_5,074.07a ko vām adya purūṇām ā vavne martyānām |
RV_5,074.07c ko vipro vipravāhasā ko yajñair vājinīvasū ||
RV_5,074.08a ā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā |
RV_5,074.08c purū cid asmayus tira āṅgūṣo martyeṣv ā ||
RV_5,074.09a śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ |
RV_5,074.09c arvācīnā vicetasā vibhiḥ śyeneva dīyatam ||
RV_5,074.10a aśvinā yad dha karhi cic chuśrūyātam imaṃ havam |
RV_5,074.10c vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ ||

RV_5,075.01a prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam |
RV_5,075.01c stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam ||
RV_5,075.02a atyāyātam aśvinā tiro viśvā ahaṃ sanā |
RV_5,075.02c dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam ||
RV_5,075.03a ā no ratnāni bibhratāv aśvinā gacchataṃ yuvam |
RV_5,075.03c rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam ||
RV_5,075.04a suṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcy āhitā |
RV_5,075.04c uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam ||
RV_5,075.05a bodhinmanasā rathyeṣirā havanaśrutā |
RV_5,075.05c vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṃ havam ||
RV_5,075.06a ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ |
RV_5,075.06c vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṃ havam ||
RV_5,075.07a aśvināv eha gacchataṃ nāsatyā mā vi venatam |
RV_5,075.07c tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam ||
RV_5,075.08a asmin yajñe adābhyā jaritāraṃ śubhas patī |
RV_5,075.08c avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam ||
RV_5,075.09a abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ |
RV_5,075.09c ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ||

RV_5,076.01a ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ |
RV_5,076.01c arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam accha ||
RV_5,076.02a na saṃskṛtam pra mimīto gamiṣṭhānti nūnam aśvinopastuteha |
RV_5,076.02c divābhipitve 'vasāgamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā ||
RV_5,076.03a utā yātaṃ saṃgave prātar ahno madhyandina uditā sūryasya |
RV_5,076.03c divā naktam avasā śantamena nedānīm pītir aśvinā tatāna ||
RV_5,076.04a idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam |
RV_5,076.04c ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā ||
RV_5,076.05a sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
RV_5,076.05c ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||

RV_5,077.01a prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ |
RV_5,077.01c prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ ||
RV_5,077.02a prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam |
RV_5,077.02c utānyo asmad yajate vi cāvaḥ pūrvaḥ-pūrvo yajamāno vanīyān ||
RV_5,077.03a hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām |
RV_5,077.03c manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā ||
RV_5,077.04a yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāge |
RV_5,077.04c sa tokam asya pīparac chamībhir anūrdhvabhāsaḥ sadam it tuturyāt ||
RV_5,077.05a sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
RV_5,077.05c ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||

RV_5,078.01a aśvināv eha gacchataṃ nāsatyā mā vi venatam |
RV_5,078.01c haṃsāv iva patatam ā sutāṃ upa ||
RV_5,078.02a aśvinā hariṇāv iva gaurāv ivānu yavasam |
RV_5,078.02c haṃsāv iva patatam ā sutāṃ upa ||
RV_5,078.03a aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye |
RV_5,078.03c haṃsāv iva patatam ā sutāṃ upa ||
RV_5,078.04a atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā |
RV_5,078.04c śyenasya cij javasā nūtanenāgacchatam aśvinā śantamena ||
RV_5,078.05a vi jihīṣva vanaspate yoniḥ sūṣyantyā iva |
RV_5,078.05c śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam ||
RV_5,078.06a bhītāya nādhamānāya ṛṣaye saptavadhraye |
RV_5,078.06c māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ ||
RV_5,078.07a yathā vātaḥ puṣkariṇīṃ samiṅgayati sarvataḥ |
RV_5,078.07c evā te garbha ejatu niraitu daśamāsyaḥ ||
RV_5,078.08a yathā vāto yathā vanaṃ yathā samudra ejati |
RV_5,078.08c evā tvaṃ daśamāsya sahāvehi jarāyuṇā ||
RV_5,078.09a daśa māsāñ chaśayānaḥ kumāro adhi mātari |
RV_5,078.09c niraitu jīvo akṣato jīvo jīvantyā adhi ||

RV_5,079.01a mahe no adya bodhayoṣo rāye divitmatī |
RV_5,079.01c yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte ||
RV_5,079.02a yā sunīthe śaucadrathe vy auccho duhitar divaḥ |
RV_5,079.02c sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ||
RV_5,079.03a sā no adyābharadvasur vy ucchā duhitar divaḥ |
RV_5,079.03c yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ||
RV_5,079.04a abhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ |
RV_5,079.04c maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte ||
RV_5,079.05a yac cid dhi te gaṇā ime chadayanti maghattaye |
RV_5,079.05c pari cid vaṣṭayo dadhur dadato rādho ahrayaṃ sujāte aśvasūnṛte ||
RV_5,079.06a aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu |
RV_5,079.06c ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte ||
RV_5,079.07a tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha |
RV_5,079.07c ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte ||
RV_5,079.08a uta no gomatīr iṣa ā vahā duhitar divaḥ |
RV_5,079.08c sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte ||
RV_5,079.09a vy ucchā duhitar divo mā ciraṃ tanuthā apaḥ |
RV_5,079.09c net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte ||
RV_5,079.10a etāvad ved uṣas tvam bhūyo vā dātum arhasi |
RV_5,079.10c yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte ||

RV_5,080.01a dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm |
RV_5,080.01c devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante ||
RV_5,080.02a eṣā janaṃ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre |
RV_5,080.02c bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām ||
RV_5,080.03a eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre |
RV_5,080.03c patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti ||
RV_5,080.04a eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt |
RV_5,080.04c ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti ||
RV_5,080.05a eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt |
RV_5,080.05c apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāgāt ||
RV_5,080.06a eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ |
RV_5,080.06c vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ ||

RV_5,081.01a yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ |
RV_5,081.01c vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ ||
RV_5,081.02a viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade |
RV_5,081.02c vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati ||
RV_5,081.03a yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā |
RV_5,081.03c yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā ||
RV_5,081.04a uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi |
RV_5,081.04c uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ ||
RV_5,081.05a uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ |
RV_5,081.05c utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe ||

RV_5,082.01a tat savitur vṛṇīmahe vayaṃ devasya bhojanam |
RV_5,082.01c śreṣṭhaṃ sarvadhātamaṃ turam bhagasya dhīmahi ||
RV_5,082.02a asya hi svayaśastaraṃ savituḥ kac cana priyam |
RV_5,082.02c na minanti svarājyam ||
RV_5,082.03a sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ |
RV_5,082.03c tam bhāgaṃ citram īmahe ||
RV_5,082.04a adyā no deva savitaḥ prajāvat sāvīḥ saubhagam |
RV_5,082.04c parā duṣṣvapnyaṃ suva ||
RV_5,082.05a viśvāni deva savitar duritāni parā suva |
RV_5,082.05c yad bhadraṃ tan na ā suva ||
RV_5,082.06a anāgaso aditaye devasya savituḥ save |
RV_5,082.06c viśvā vāmāni dhīmahi ||
RV_5,082.07a ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe |
RV_5,082.07c satyasavaṃ savitāram ||
RV_5,082.08a ya ime ubhe ahanī pura ety aprayucchan |
RV_5,082.08c svādhīr devaḥ savitā ||
RV_5,082.09a ya imā viśvā jātāny āśrāvayati ślokena |
RV_5,082.09c pra ca suvāti savitā ||

RV_5,083.01a acchā vada tavasaṃ gīrbhir ābhi stuhi parjanyaṃ namasā vivāsa |
RV_5,083.01c kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu garbham ||
RV_5,083.02a vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt |
RV_5,083.02c utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ ||
RV_5,083.03a rathīva kaśayāśvāṃ abhikṣipann āvir dūtān kṛṇute varṣyāṃ aha |
RV_5,083.03c dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ ||
RV_5,083.04a pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ |
RV_5,083.04c irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati ||
RV_5,083.05a yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti |
RV_5,083.05c yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yaccha ||
RV_5,083.06a divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ |
RV_5,083.06c arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ ||
RV_5,083.07a abhi kranda stanaya garbham ā dhā udanvatā pari dīyā rathena |
RV_5,083.07c dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ ||
RV_5,083.08a mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt |
RV_5,083.08c ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ ||
RV_5,083.09a yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ |
RV_5,083.09c pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi ||
RV_5,083.10a avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u |
RV_5,083.10c ajījana oṣadhīr bhojanāya kam uta prajābhyo 'vido manīṣām ||

RV_5,084.01a baḷ itthā parvatānāṃ khidram bibharṣi pṛthivi |
RV_5,084.01c pra yā bhūmim pravatvati mahnā jinoṣi mahini ||
RV_5,084.02a stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ |
RV_5,084.02c pra yā vājaṃ na heṣantam perum asyasy arjuni ||
RV_5,084.03a dṛḷhā cid yā vanaspatīn kṣmayā dardharṣy ojasā |
RV_5,084.03c yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ ||

RV_5,085.01a pra samrāje bṛhad arcā gabhīram brahma priyaṃ varuṇāya śrutāya |
RV_5,085.01c vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya ||
RV_5,085.02a vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu |
RV_5,085.02c hṛtsu kratuṃ varuṇo apsv agniṃ divi sūryam adadhāt somam adrau ||
RV_5,085.03a nīcīnabāraṃ varuṇaḥ kavandham pra sasarja rodasī antarikṣam |
RV_5,085.03c tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma ||
RV_5,085.04a unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it |
RV_5,085.04c sam abhreṇa vasata parvatāsas taviṣīyantaḥ śrathayanta vīrāḥ ||
RV_5,085.05a imām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam |
RV_5,085.05c māneneva tasthivāṃ antarikṣe vi yo mame pṛthivīṃ sūryeṇa ||
RV_5,085.06a imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa |
RV_5,085.06c ekaṃ yad udnā na pṛṇanty enīr āsiñcantīr avanayaḥ samudram ||
RV_5,085.07a aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ vā sadam id bhrātaraṃ vā |
RV_5,085.07c veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat ||
RV_5,085.08a kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma |
RV_5,085.08c sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ ||

RV_5,086.01a indrāgnī yam avatha ubhā vājeṣu martyam |
RV_5,086.01c dṛḷhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ ||
RV_5,086.02a yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā |
RV_5,086.02c yā pañca carṣaṇīr abhīndrāgnī tā havāmahe ||
RV_5,086.03a tayor id amavac chavas tigmā didyun maghonoḥ |
RV_5,086.03c prati druṇā gabhastyor gavāṃ vṛtraghna eṣate ||
RV_5,086.04a tā vām eṣe rathānām indrāgnī havāmahe |
RV_5,086.04c patī turasya rādhaso vidvāṃsā girvaṇastamā ||
RV_5,086.05a tā vṛdhantāv anu dyūn martāya devāv adabhā |
RV_5,086.05c arhantā cit puro dadhe 'ṃśeva devāv arvate ||
RV_5,086.06a evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ |
RV_5,086.06c tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam ||

RV_5,087.01a pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut |
RV_5,087.01c pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase ||
RV_5,087.02a pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut |
RV_5,087.02c kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ ||
RV_5,087.03a pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut |
RV_5,087.03c na yeṣām irī sadhastha īṣṭa āṃ agnayo na svavidyutaḥ pra syandrāso dhunīnām ||
RV_5,087.04a sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut |
RV_5,087.04c yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ ||
RV_5,087.05a svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut |
RV_5,087.05c yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ ||
RV_5,087.06a apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut |
RV_5,087.06c sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ ||
RV_5,087.07a te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut |
RV_5,087.07c dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām ||
RV_5,087.08a adveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut |
RV_5,087.08c viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ ||
RV_5,087.09a gantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut |
RV_5,087.09c jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ ||