Rgveda, Mandala 5 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 5 RV_5,001.01a अबोध्य् अग्निः समिधा जनानाम् प्रति धेनुम् इवायतीम् उषासम् । RV_5,001.01c यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥ RV_5,001.02a अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातर् अस्थात् । RV_5,001.02c समिद्धस्य रुशद् अदर्शि पाजो महान् देवस् तमसो निर् अमोचि ॥ RV_5,001.03a यद् ईं गणस्य रशनाम् अजीगः शुचिर् अङ्क्ते शुचिभिर् गोभिर् अग्निः । RV_5,001.03c आद् दक्षिणा युज्यते वाजयन्त्य् उत्तानाम् ऊर्ध्वो अधयज् जुहूभिः ॥ RV_5,001.04a अग्निम् अच्छा देवयताम् मनांसि चक्षूंषीव सूर्ये सं चरन्ति । RV_5,001.04c यद् ईं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ॥ RV_5,001.05a जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व् अरुषो वनेषु । RV_5,001.05c दमे-दमे सप्त रत्ना दधानो ऽग्निर् होता नि षसादा यजीयान् ॥ RV_5,001.06a अग्निर् होता न्य् असीदद् यजीयान् उपस्थे मातुः सुरभा उ लोके । RV_5,001.06c युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः ॥ RV_5,001.07a प्र णु त्यं विप्रम् अध्वरेषु साधुम् अग्निं होतारम् ईळते नमोभिः । RV_5,001.07c आ यस् ततान रोदसी ऋतेन नित्यम् मृजन्ति वाजिनं घृतेन ॥ RV_5,001.08a मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः । RV_5,001.08c सहस्रशृङ्गो वृषभस् तदोजा विश्वां अग्ने सहसा प्रास्य् अन्यान् ॥ RV_5,001.09a प्र सद्यो अग्ने अत्य् एष्य् अन्यान् आविर् यस्मै चारुतमो बभूथ । RV_5,001.09c ईळेन्यो वपुष्यो विभावा प्रियो विशाम् अतिथिर् मानुषीणाम् ॥ RV_5,001.10a तुभ्यम् भरन्ति क्षितयो यविष्ठ बलिम् अग्ने अन्तित ओत दूरात् । RV_5,001.10c आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत् ते अग्ने महि शर्म भद्रम् ॥ RV_5,001.11a आद्य रथम् भानुमो भानुमन्तम् अग्ने तिष्ठ यजतेभिः समन्तम् । RV_5,001.11c विद्वान् पथीनाम् उर्व् अन्तरिक्षम् एह देवान् हविरद्याय वक्षि ॥ RV_5,001.12a अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । RV_5,001.12c गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥ RV_5,002.01a कुमारम् माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे । RV_5,002.01c अनीकम् अस्य न मिनज् जनासः पुरः पश्यन्ति निहितम् अरतौ ॥ RV_5,002.02a कम् एतं त्वं युवते कुमारम् पेषी बिभर्षि महिषी जजान । RV_5,002.02c पूर्वीर् हि गर्भः शरदो ववर्धापश्यं जातं यद् असूत माता ॥ RV_5,002.03a हिरण्यदन्तं शुचिवर्णम् आरात् क्षेत्राद् अपश्यम् आयुधा मिमानम् । RV_5,002.03c ददानो अस्मा अमृतं विपृक्वत् किम् माम् अनिन्द्राः कृणवन्न् अनुक्थाः ॥ RV_5,002.04a क्षेत्राद् अपश्यं सनुतश् चरन्तं सुमद् यूथं न पुरु शोभमानम् । RV_5,002.04c न ता अगृभ्रन्न् अजनिष्ट हि षः पलिक्नीर् इद् युवतयो भवन्ति ॥ RV_5,002.05a के मे मर्यकं वि यवन्त गोभिर् न येषां गोपा अरणश् चिद् आस । RV_5,002.05c य ईं जगृभुर् अव ते सृजन्त्व् आजाति पश्व उप नश् चिकित्वान् ॥ RV_5,002.06a वसां राजानं वसतिं जनानाम् अरातयो नि दधुर् मर्त्येषु । RV_5,002.06c ब्रह्माण्य् अत्रेर् अव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥ RV_5,002.07a शुनश् चिच् छेपं निदितं सहस्राद् यूपाद् अमुञ्चो अशमिष्ट हि षः । RV_5,002.07c एवास्मद् अग्ने वि मुमुग्धि पाशान् होतश् चिकित्व इह तू निषद्य ॥ RV_5,002.08a हृणीयमानो अप हि मद् ऐयेः प्र मे देवानां व्रतपा उवाच । RV_5,002.08c इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम् ॥ RV_5,002.09a वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा । RV_5,002.09c प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥ RV_5,002.10a उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ । RV_5,002.10c मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥ RV_5,002.11a एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् । RV_5,002.11c यदीद् अग्ने प्रति त्वं देव हर्याः स्वर्वतीर् अप एना जयेम ॥ RV_5,002.12a तुविग्रीवो वृषभो वावृधानो ऽशत्र्व् अर्यः सम् अजाति वेदः । RV_5,002.12c इतीमम् अग्निम् अमृता अवोचन् बर्हिष्मते मनवे शर्म यंसद् धविष्मते मनवे शर्म यंसत् ॥ RV_5,003.01a त्वम् अग्ने वरुणो जायसे यत् त्वम् मित्रो भवसि यत् समिद्धः । RV_5,003.01c त्वे विश्वे सहसस् पुत्र देवास् त्वम् इन्द्रो दाशुषे मर्त्याय ॥ RV_5,003.02a त्वम् अर्यमा भवसि यत् कनीनां नाम स्वधावन् गुह्यम् बिभर्षि । RV_5,003.02c अञ्जन्ति मित्रं सुधितं न गोभिर् यद् दम्पती समनसा कृणोषि ॥ RV_5,003.03a तव श्रिये मरुतो मर्जयन्त रुद्र यत् ते जनिम चारु चित्रम् । RV_5,003.03c पदं यद् विष्णोर् उपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥ RV_5,003.04a तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त । RV_5,003.04c होतारम् अग्निम् मनुषो नि षेदुर् दशस्यन्त उशिजः शंसम् आयोः ॥ RV_5,003.05a न त्वद् धोता पूर्वो अग्ने यजीयान् न काव्यैः परो अस्ति स्वधावः । RV_5,003.05c विशश् च यस्या अतिथिर् भवासि स यज्ञेन वनवद् देव मर्तान् ॥ RV_5,003.06a वयम् अग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः । RV_5,003.06c वयं समर्ये विदथेष्व् अह्नां वयं राया सहसस् पुत्र मर्तान् ॥ RV_5,003.07a यो न आगो अभ्य् एनो भरात्य् अधीद् अघम् अघशंसे दधात । RV_5,003.07c जही चिकित्वो अभिशस्तिम् एताम् अग्ने यो नो मर्चयति द्वयेन ॥ RV_5,003.08a त्वाम् अस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः । RV_5,003.08c संस्थे यद् अग्न ईयसे रयीणां देवो मर्तैर् वसुभिर् इध्यमानः ॥ RV_5,003.09a अव स्पृधि पितरं योधि विद्वान् पुत्रो यस् ते सहसः सून ऊहे । RV_5,003.09c कदा चिकित्वो अभि चक्षसे नो ऽग्ने कदां ऋतचिद् यातयासे ॥ RV_5,003.10a भूरि नाम वन्दमानो दधाति पिता वसो यदि तज् जोषयासे । RV_5,003.10c कुविद् देवस्य सहसा चकानः सुम्नम् अग्निर् वनते वावृधानः ॥ RV_5,003.11a त्वम् अङ्ग जरितारं यविष्ठ विश्वान्य् अग्ने दुरिताति पर्षि । RV_5,003.11c स्तेना अदृश्रन् रिपवो जनासो ऽज्ञातकेता वृजिना अभूवन् ॥ RV_5,003.12a इमे यामासस् त्वद्रिग् अभूवन् वसवे वा तद् इद् आगो अवाचि । RV_5,003.12c नाहायम् अग्निर् अभिशस्तये नो न रीषते वावृधानः परा दात् ॥ RV_5,004.01a त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे अध्वरेषु राजन् । RV_5,004.01c त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ॥ RV_5,004.02a हव्यवाऌ अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे । RV_5,004.02c सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि श्रवांसि ॥ RV_5,004.03a विशां कविं विश्पतिम् मानुषीणां शुचिम् पावकं घृतपृष्ठम् अग्निम् । RV_5,004.03c नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥ RV_5,004.04a जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य । RV_5,004.04c जुषस्व नः समिधं जातवेद आ च देवान् हविरद्याय वक्षि ॥ RV_5,004.05a जुष्टो दमूना अतिथिर् दुरोण इमं नो यज्ञम् उप याहि विद्वान् । RV_5,004.05c विश्वा अग्ने अभियुजो विहत्या शत्रूयताम् आ भरा भोजनानि ॥ RV_5,004.06a वधेन दस्युम् प्र हि चातयस्व वयः कृण्वानस् तन्वे स्वायै । RV_5,004.06c पिपर्षि यत् सहसस् पुत्र देवान्त् सो अग्ने पाहि नृतम वाजे अस्मान् ॥ RV_5,004.07a वयं ते अग्न उक्थैर् विधेम वयं हव्यैः पावक भद्रशोचे । RV_5,004.07c अस्मे रयिं विश्ववारं सम् इन्वास्मे विश्वानि द्रविणानि धेहि ॥ RV_5,004.08a अस्माकम् अग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् । RV_5,004.08c वयं देवेषु सुकृतः स्याम शर्मणा नस् त्रिवरूथेन पाहि ॥ RV_5,004.09a विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि । RV_5,004.09c अग्ने अत्रिवन् नमसा गृणानो ऽस्माकम् बोध्य् अविता तनूनाम् ॥ RV_5,004.10a यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि । RV_5,004.10c जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ॥ RV_5,004.11a यस्मै त्वं सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् । RV_5,004.11c अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ॥ RV_5,005.01a सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । RV_5,005.01c अग्नये जातवेदसे ॥ RV_5,005.02a नराशंसः सुषूदतीमं यज्ञम् अदाभ्यः । RV_5,005.02c कविर् हि मधुहस्त्यः ॥ RV_5,005.03a ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् । RV_5,005.03c सुखै रथेभिर् ऊतये ॥ RV_5,005.04a ऊर्णम्रदा वि प्रथस्वाभ्य् अर्का अनूषत । RV_5,005.04c भवा नः शुभ्र सातये ॥ RV_5,005.05a देवीर् द्वारो वि श्रयध्वं सुप्रायणा न ऊतये । RV_5,005.05c प्र-प्र यज्ञम् पृणीतन ॥ RV_5,005.06a सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा । RV_5,005.06c दोषाम् उषासम् ईमहे ॥ RV_5,005.07a वातस्य पत्मन्न् ईळिता दैव्या होतारा मनुषः । RV_5,005.07c इमं नो यज्ञम् आ गतम् ॥ RV_5,005.08a इळा सरस्वती मही तिस्रो देवीर् मयोभुवः । RV_5,005.08b बर्हिः सीदन्त्व् अस्रिधः ॥ RV_5,005.09a शिवस् त्वष्टर् इहा गहि विभुः पोष उत त्मना । RV_5,005.09c यज्ञे-यज्ञे न उद् अव ॥ RV_5,005.10a यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । RV_5,005.10c तत्र हव्यानि गामय ॥ RV_5,005.11a स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः । RV_5,005.11c स्वाहा देवेभ्यो हविः ॥ RV_5,006.01a अग्निं तम् मन्ये यो वसुर् अस्तं यं यन्ति धेनवः । RV_5,006.01c अस्तम् अर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥ RV_5,006.02a सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः । RV_5,006.02c सम् अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥ RV_5,006.03a अग्निर् हि वाजिनं विशे ददाति विश्वचर्षणिः । RV_5,006.03c अग्नी राये स्वाभुवं स प्रीतो याति वार्यम् इषं स्तोतृभ्य आ भर ॥ RV_5,006.04a आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । RV_5,006.04c यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषं स्तोतृभ्य आ भर ॥ RV_5,006.05a आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस् पते । RV_5,006.05c सुश्चन्द्र दस्म विश्पते हव्यवातुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥ RV_5,006.06a प्रो त्ये अग्नयो ऽग्निषु विश्वम् पुष्यन्ति वार्यम् । RV_5,006.06c ते हिन्विरे त इन्विरे त इषण्यन्त्य् आनुषग् इषं स्तोतृभ्य आ भर ॥ RV_5,006.07a तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः । RV_5,006.07c ये पत्वभिः शफानां व्रजा भुरन्त गोनाम् इषं स्तोतृभ्य आ भर ॥ RV_5,006.08a नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीर् इषः । RV_5,006.08c ते स्याम य आनृचुस् त्वादूतासो दमे-दम इषं स्तोतृभ्य आ भर ॥ RV_5,006.09a उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । RV_5,006.09c उतो न उत् पुपूर्या उक्थेषु शवसस् पत इषं स्तोतृभ्य आ भर ॥ RV_5,006.10a एवां अग्निम् अजुर्यमुर् गीर्भिर् यज्ञेभिर् आनुषक् । RV_5,006.10c दधद् अस्मे सुवीर्यम् उत त्यद् आश्वश्व्यम् इषं स्तोतृभ्य आ भर ॥ RV_5,007.01a सखायः सं वः सम्यञ्चम् इषं स्तोमं चाग्नये । RV_5,007.01c वर्षिष्ठाय क्षितीनाम् ऊर्जो नप्त्रे सहस्वते ॥ RV_5,007.02a कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने । RV_5,007.02c अर्हन्तश् चिद् यम् इन्धते संजनयन्ति जन्तवः ॥ RV_5,007.03a सं यद् इषो वनामहे सं हव्या मानुषाणाम् । RV_5,007.03c उत द्युम्नस्य शवस ऋतस्य रश्मिम् आ ददे ॥ RV_5,007.04a स स्मा कृणोति केतुम् आ नक्तं चिद् दूर आ सते । RV_5,007.04c पावको यद् वनस्पतीन् प्र स्मा मिनात्य् अजरः ॥ RV_5,007.05a अव स्म यस्य वेषणे स्वेदम् पथिषु जुह्वति । RV_5,007.05c अभीम् अह स्वजेन्यम् भूमा पृष्ठेव रुरुहुः ॥ RV_5,007.06a यम् मर्त्यः पुरुस्पृहं विदद् विश्वस्य धायसे । RV_5,007.06c प्र स्वादनम् पितूनाम् अस्ततातिं चिद् आयवे ॥ RV_5,007.07a स हि ष्मा धन्वाक्षितं दाता न दात्य् आ पशुः । RV_5,007.07c हिरिश्मश्रुः शुचिदन्न् ऋभुर् अनिभृष्टतविषिः ॥ RV_5,007.08a शुचिः ष्म यस्मा अत्रिवत् प्र स्वधितीव रीयते । RV_5,007.08c सुषूर् असूत माता क्राणा यद् आनशे भगम् ॥ RV_5,007.09a आ यस् ते सर्पिरासुते ऽग्ने शम् अस्ति धायसे । RV_5,007.09c ऐषु द्युम्नम् उत श्रव आ चित्तम् मर्त्येषु धाः ॥ RV_5,007.10a इति चिन् मन्युम् अध्रिजस् त्वादातम् आ पशुं ददे । RV_5,007.10c आद् अग्ने अपृणतो ऽत्रिः सासह्याद् दस्यून् इषः सासह्यान् नॄन् ॥ RV_5,008.01a त्वाम् अग्न ऋतायवः सम् ईधिरे प्रत्नम् प्रत्नास ऊतये सहस्कृत । RV_5,008.01c पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥ RV_5,008.02a त्वाम् अग्ने अतिथिम् पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे । RV_5,008.02c बृहत्केतुम् पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥ RV_5,008.03a त्वाम् अग्ने मानुषीर् ईळते विशो होत्राविदं विविचिं रत्नधातमम् । RV_5,008.03c गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥ RV_5,008.04a त्वाम् अग्ने धर्णसिं विश्वधा वयं गीर्भिर् गृणन्तो नमसोप सेदिम । RV_5,008.04c स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥ RV_5,008.05a त्वम् अग्ने पुरुरूपो विशे-विशे वयो दधासि प्रत्नथा पुरुष्टुत । RV_5,008.05c पुरूण्य् अन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥ RV_5,008.06a त्वाम् अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम् । RV_5,008.06c उरुज्रयसं घृतयोनिम् आहुतं त्वेषं चक्षुर् दधिरे चोदयन्मति ॥ RV_5,008.07a त्वाम् अग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा सम् ईधिरे । RV_5,008.07c स वावृधान ओषधीभिर् उक्षितो ऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥ RV_5,009.01a त्वाम् अग्ने हविष्मन्तो देवम् मर्तास ईळते । RV_5,009.01c मन्ये त्वा जातवेदसं स हव्या वक्ष्य् आनुषक् ॥ RV_5,009.02a अग्निर् होता दास्वतः क्षयस्य वृक्तबर्हिषः । RV_5,009.02c सं यज्ञासश् चरन्ति यं सं वाजासः श्रवस्यवः ॥ RV_5,009.03a उत स्म यं शिशुं यथा नवं जनिष्टारणी । RV_5,009.03c धर्तारम् मानुषीणां विशाम् अग्निं स्वध्वरम् ॥ RV_5,009.04a उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् । RV_5,009.04c पुरू यो दग्धासि वनाग्ने पशुर् न यवसे ॥ RV_5,009.05a अध स्म यस्यार्चयः सम्यक् संयन्ति धूमिनः । RV_5,009.05c यद् ईम् अह त्रितो दिव्य् उप ध्मातेव धमति शिशीते ध्मातरी यथा ॥ RV_5,009.06a तवाहम् अग्न ऊतिभिर् मित्रस्य च प्रशस्तिभिः । RV_5,009.06c द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥ RV_5,009.07a तं नो अग्ने अभी नरो रयिं सहस्व आ भर । RV_5,009.07c स क्षेपयत् स पोषयद् भुवद् वाजस्य सातय उतैधि पृत्सु नो वृधे ॥ RV_5,010.01a अग्न ओजिष्ठम् आ भर द्युम्नम् अस्मभ्यम् अध्रिगो । RV_5,010.01c प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥ RV_5,010.02a त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना । RV_5,010.02c त्वे असुर्यम् आरुहत् क्राणा मित्रो न यज्ञियः ॥ RV_5,010.03a त्वं नो अग्न एषां गयम् पुष्टिं च वर्धय । RV_5,010.03c ये स्तोमेभिः प्र सूरयो नरो मघान्य् आनशुः ॥ RV_5,010.04a ये अग्ने चन्द्र ते गिरः शुम्भन्त्य् अश्वराधसः । RV_5,010.04c शुष्मेभिः शुष्मिणो नरो दिवश् चिद् येषाम् बृहत् सुकीर्तिर् बोधति त्मना ॥ RV_5,010.05a तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया । RV_5,010.05c परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥ RV_5,010.06a नू नो अग्न ऊतये सबाधसश् च रातये । RV_5,010.06c अस्माकासश् च सूरयो विश्वा आशास् तरीषणि ॥ RV_5,010.07a त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर । RV_5,010.07c होतर् विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे ॥ RV_5,011.01a जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे । RV_5,011.01c घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥ RV_5,011.02a यज्ञस्य केतुम् प्रथमम् पुरोहितम् अग्निं नरस् त्रिषधस्थे सम् ईधिरे । RV_5,011.02c इन्द्रेण देवैः सरथं स बर्हिषि सीदन् नि होता यजथाय सुक्रतुः ॥ RV_5,011.03a असम्मृष्टो जायसे मात्रोः शुचिर् मन्द्रः कविर् उद् अतिष्ठो विवस्वतः । RV_5,011.03c घृतेन त्वावर्धयन्न् अग्न आहुत धूमस् ते केतुर् अभवद् दिवि श्रितः ॥ RV_5,011.04a अग्निर् नो यज्ञम् उप वेतु साधुयाग्निं नरो वि भरन्ते गृहे-गृहे । RV_5,011.04c अग्निर् दूतो अभवद् धव्यवाहनो ऽग्निं वृणाना वृणते कविक्रतुम् ॥ RV_5,011.05a तुभ्येदम् अग्ने मधुमत्तमं वचस् तुभ्यम् मनीषा इयम् अस्तु शं हृदे । RV_5,011.05c त्वां गिरः सिन्धुम् इवावनीर् महीर् आ पृणन्ति शवसा वर्धयन्ति च ॥ RV_5,011.06a त्वाम् अग्ने अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने । RV_5,011.06c स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥ RV_5,012.01a प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म । RV_5,012.01c घृतं न यज्ञ आस्ये सुपूतं गिरम् भरे वृषभाय प्रतीचीम् ॥ RV_5,012.02a ऋतं चिकित्व ऋतम् इच् चिकिद्ध्य् ऋतस्य धारा अनु तृन्धि पूर्वीः । RV_5,012.02c नाहं यातुं सहसा न द्वयेन ऋतं सपाम्य् अरुषस्य वृष्णः ॥ RV_5,012.03a कया नो अग्न ऋतयन्न् ऋतेन भुवो नवेदा उचथस्य नव्यः । RV_5,012.03c वेदा मे देव ऋतुपा ऋतूनां नाहम् पतिं सनितुर् अस्य रायः ॥ RV_5,012.04a के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः । RV_5,012.04c के धासिम् अग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥ RV_5,012.05a सखायस् ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् । RV_5,012.05c अधूर्षत स्वयम् एते वचोभिर् ऋजूयते वृजिनानि ब्रुवन्तः ॥ RV_5,012.06a यस् ते अग्ने नमसा यज्ञम् ईट्ट ऋतं स पात्य् अरुषस्य वृष्णः । RV_5,012.06c तस्य क्षयः पृथुर् आ साधुर् एतु प्रसर्स्राणस्य नहुषस्य शेषः ॥ RV_5,013.01a अर्चन्तस् त्वा हवामहे ऽर्चन्तः सम् इधीमहि । RV_5,013.01c अग्ने अर्चन्त ऊतये ॥ RV_5,013.02a अग्ने स्तोमम् मनामहे सिध्रम् अद्य दिविस्पृशः । RV_5,013.02c देवस्य द्रविणस्यवः ॥ RV_5,013.03a अग्निर् जुषत नो गिरो होता यो मानुषेष्व् आ । RV_5,013.03c स यक्षद् दैव्यं जनम् ॥ RV_5,013.04a त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः । RV_5,013.04c त्वया यज्ञं वि तन्वते ॥ RV_5,013.05a त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । RV_5,013.05c स नो रास्व सुवीर्यम् ॥ RV_5,013.06a अग्ने नेमिर् अरां इव देवांस् त्वम् परिभूर् असि । RV_5,013.06c आ राधश् चित्रम् ऋञ्जसे ॥ RV_5,014.01a अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् । RV_5,014.01c हव्या देवेषु नो दधत् ॥ RV_5,014.02a तम् अध्वरेष्व् ईळते देवम् मर्ता अमर्त्यम् । RV_5,014.02c यजिष्ठम् मानुषे जने ॥ RV_5,014.03a तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता । RV_5,014.03c अग्निं हव्याय वोळ्हवे ॥ RV_5,014.04a अग्निर् जातो अरोचत घ्नन् dasyƤ ज्योतिषा तमः । RV_5,014.04c अविन्दद् गा अपः स्वः ॥ RV_5,014.05a अग्निम् ईळेन्यं कविं घृतपृष्ठं सपर्यत । RV_5,014.05c वेतु मे शृणवद् धवम् ॥ RV_5,014.06a अग्निं घृतेन वावृधु स्तोमेभिर् विश्वचर्षणिम् । RV_5,014.06c स्वाधीभिर् वचस्युभिः ॥ RV_5,015.01a प्र वेधसे कवये वेद्याय गिरम् भरे यशसे पूर्व्याय । RV_5,015.01c घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥ RV_5,015.02a ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् । RV_5,015.02c दिवो धर्मन् धरुणे सेदुषो n̤ जातैर् अजातां अभि ये ननक्षुः ॥ RV_5,015.03a अङ्होयुवस् तन्वस् तन्वते वि वयो महद् दुष्टरम् पूर्व्याय । RV_5,015.03c स संवतो नवजातस् तुतुर्यात् सिङ्हं न क्रुद्धम् अभितः परि ष्ठुः ॥ RV_5,015.04a मातेव यद् भरसे पप्रथानो जनं-जनं धायसे चक्षसे च । RV_5,015.04c वयो-वयो जरसे यद् दधानः परि त्मना विषुरूपो जिगासि ॥ RV_5,015.05a वाजो नु ते शवसस् पात्व् अन्तम् उरुं दोघं धरुणं देव रायः । RV_5,015.05c पदं न तायुर् गुहा दधानो महो राये चितयन्न् अत्रिम् अस्पः ॥ RV_5,016.01a बृहद् वयो हि भानवे ऽर्चा देवायाग्नये । RV_5,016.01c यम् मित्रं न प्रशस्तिभिर् मर्तासो दधिरे पुरः ॥ RV_5,016.02a स हि द्युभिर् जनानां होता दक्षस्य बाह्वोः । RV_5,016.02c वि हव्यम् अग्निर् आनुषग् भगो न वारम् ऋण्वति ॥ RV_5,016.03a अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः । RV_5,016.03c विश्वा यस्मिन् तुविष्वणि सम् अर्ये शुष्मम् आदधुः ॥ RV_5,016.04a अधा ह्य् अग्न एषां सुवीर्यस्य मंहना । RV_5,016.04c तम् इद् यह्वं न रोदसी परि श्रवो बभूवतुः ॥ RV_5,016.05a नू न एहि वार्यम् अग्ने गृणान आ भर । RV_5,016.05c ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥ RV_5,017.01a आ यज्ञैर् देव मर्त्य इत्था तव्यांसम् ऊतये । RV_5,017.01c अग्निं कृते स्वध्वरे पूरुर् ईळीतावसे ॥ RV_5,017.02a अस्य हि स्वयशस्तर आसा विधर्मन् मन्यसे । RV_5,017.02c तं नाकं चित्रशोचिषम् मन्द्रम् परो मनीषया ॥ RV_5,017.03a अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा । RV_5,017.03c दिवो न यस्य रेतसा बृहच् छोचन्त्य् अर्चयः ॥ RV_5,017.04a अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ । RV_5,017.04c अधा विश्वासु हव्यो ऽग्निर् विक्षु प्र शस्यते ॥ RV_5,017.05a नू न इद् धि वार्यम् आसा सचन्त सूरयः । RV_5,017.05c ऊर्जो नपाद् अभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ॥ RV_5,018.01a प्रातर् अग्निः पुरुप्रियो विश स्तवेतातिथिः । RV_5,018.01c विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ॥ RV_5,018.02a द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना । RV_5,018.02c इन्दुं स धत्त आनुषक् स्तोता चित् ते अमर्त्य ॥ RV_5,018.03a तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् । RV_5,018.03c अरिष्टो येषां रथो व्य् अश्वदावन्न् ईयते ॥ RV_5,018.04a चित्रा वा येषु दीधितिर् आसन्न् उक्था पान्ति ये । RV_5,018.04b स्तीर्णम् बर्हिः स्वर्णरे श्रवांसि दधिरे परि ॥ RV_5,018.05a ये मे पञ्चाशतं ददुर् अश्वानां सधस्तुति । RV_5,018.05b द्युमद् अग्ने महि श्रवो बृहत् कृधि मघोनां नृवद् अमृत नृणाम् ॥ RV_5,019.01a अभ्य् अवस्थाः प्र जायन्ते प्र वव्रेर् वव्रिश् चिकेत । RV_5,019.01c उपस्थे मातुर् वि चष्टे ॥ RV_5,019.02a जुहुरे वि चितयन्तो ऽनिमिषं नृम्णम् पान्ति । RV_5,019.02c आ दृळ्हाम् पुरं विविशुः ॥ RV_5,019.03a आ श्वैत्रेयस्य जन्तवो द्युमद् वर्धन्त कृष्टयः । RV_5,019.03b निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥ RV_5,019.04a प्रियं दुग्धं न काम्यम् अजामि जाम्योः सचा । RV_5,019.04c घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः ॥ RV_5,019.05a क्रीळन् नो रश्म आ भुवः सम् भस्मना वायुना वेविदानः । RV_5,019.05b ता अस्य सन् धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥ RV_5,020.01a यम् अग्ने वाजसातम त्वं चिन् मन्यसे रयिम् । RV_5,020.01c तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥ RV_5,020.02a ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः । RV_5,020.02b अप द्वेषो अप ह्वरो ऽन्यव्रतस्य सश्चिरे ॥ RV_5,020.03a होतारं त्वा वृणीमहे ऽग्ने दक्षस्य साधनम् । RV_5,020.03b यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥ RV_5,020.04a इत्था यथा त ऊतये सहसावन् दिवे-दिवे । RV_5,020.04b राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ॥ RV_5,021.01a मनुष्वत् त्वा नि धीमहि मनुष्वत् सम् इधीमहि । RV_5,021.01c अग्ने मनुष्वद् अङ्गिरो देवान् देवयते यज ॥ RV_5,021.02a त्वं हि मानुषे जने ऽग्ने सुप्रीत इध्यसे । RV_5,021.02c स्रुचस् त्वा यन्त्य् आनुषक् सुजात सर्पिरासुते ॥ RV_5,021.03a त्वां विश्वे सजोषसो देवासो दूतम् अक्रत । RV_5,021.03b सपर्यन्तस् त्वा कवे यज्ञेषु देवम् ईळते ॥ RV_5,021.04a देवं वो देवयज्ययाग्निम् ईळीत मर्त्यः । RV_5,021.04b समिद्धः शुक्र दीदिह्य् ऋतस्य योनिम् आसदः ससस्य योनिम् आसदः ॥ RV_5,022.01a प्र विश्वसामन्न् अत्रिवद् अर्चा पावकशोचिषे । RV_5,022.01c यो अध्वरेष्व् Ŭyo होता मन्द्रतमो विशि ॥ RV_5,022.02a न्य् अग्निं जातवेदसं दधाता देवम् ऋत्विजम् । RV_5,022.02c प्र यज्ञ एत्व् आनुषग् अद्या देवव्यचस्तमः ॥ RV_5,022.03a चिकित्विन्मनसं त्वा देवम् मर्तास ऊतये । RV_5,022.03c वरेण्यस्य ते ऽवस इयानासो अमन्महि ॥ RV_5,022.04a अग्ने चिकिद्ध्य् अस्य न इदं वचः सहस्य । RV_5,022.04c तं त्वा सुशिप्र दम्पते स्तोमैर् वर्धन्त्य् अत्रयो गीर्भिः शुम्भन्त्य् अत्रयः ॥ RV_5,023.01a अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् । RV_5,023.01c विश्वा यश् चर्षणीर् अभ्य् आसा वाजेषु सासहत् ॥ RV_5,023.02a तम् अग्ने p­tanëahaæ रयिं सहस्व आ भर । RV_5,023.02b त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥ RV_5,023.03a विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः । RV_5,023.03c होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥ RV_5,023.04a स हि ष्मा विश्वचर्षणिर् अभिमाति सहो दधे । RV_5,023.04b अग्न एषु क्षयेष्व् आ रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ॥ RV_5,024.01a अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ॥ RV_5,024.02a वसुर् अग्निर् वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः ॥ RV_5,024.03a स नो बोधि श्रुधी हवम् उरुष्या णो अघायतः समस्मात् ॥ RV_5,024.04a तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥ RV_5,025.01a अच्छा वो अग्निम् अवसे देवं गासि स नो वसुः । RV_5,025.01c रासत् पुत्र ऋषूणाम् ऋतावा पर्षति द्विषः ॥ RV_5,025.02a स हि सत्यो यम् पूर्वे चिद् देवासश् चिद् यम् ईधिरे । RV_5,025.02c होतारम् मन्द्रजिह्वम् इत् सुदीतिभिर् विभावसुम् ॥ RV_5,025.03a स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या । RV_5,025.03c अग्ने रायो दिदीहि नः सुवृक्तिभिर् वरेण्य ॥ RV_5,025.04a अग्निर् देवेषु राजत्य् अग्निर् मर्तेष्व् आविशन् । RV_5,025.04c अग्निर् नो हव्यवाहनो ऽग्निं धीभिः सपर्यत ॥ RV_5,025.05a अग्निस् तुविश्रवस्तमं तुविब्रह्माणम् उत्तमम् । RV_5,025.05c अतूर्तं श्रावयत्पतिम् पुत्रं ददाति दाशुषे ॥ RV_5,025.06a अग्निर् ददाति सत्पतिं सासाह यो युधा नृभिः । RV_5,025.06c अग्निर् अत्यं रघुष्यदं जेतारम् अपराजितम् ॥ RV_5,025.07a यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो । RV_5,025.07c महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते ॥ RV_5,025.08a तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् । RV_5,025.08c उतो ते तन्यतुर् यथा स्वानो अर्त त्मना दिवः ॥ RV_5,025.09a एवां अग्निं वसूयवः सहसानं ववन्दिम । RV_5,025.09c स नो विश्वा अति द्विषः पर्षन् नावेव सुक्रतुः ॥ RV_5,026.01a अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । RV_5,026.01c आ देवान् वक्षि यक्षि च ॥ RV_5,026.02a तं त्वा घृतस्नव् ईमहे चित्रभानो स्वर्दृशम् । RV_5,026.02c देवां आ वीतये वह ॥ RV_5,026.03a वीतिहोत्रं त्वा कवे द्युमन्तं सम् इधीमहि । RV_5,026.03c अग्ने बृहन्तम् अध्वरे ॥ RV_5,026.04a अग्ने विश्वेभिर् आ गहि देवेभिर् हव्यदातये । RV_5,026.04b होतारं त्वा वृणीमहे ॥ RV_5,026.05a यजमानाय सुन्वत आग्ने सुवीर्यं वह । RV_5,026.05c देवैर् आ सत्सि बर्हिषि ॥ RV_5,026.06a समिधानः सहस्रजिद् अग्ने धर्माणि पुष्यसि । RV_5,026.06c देवानां दूत उक्थ्यः ॥ RV_5,026.07a न्य् अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् । RV_5,026.07c दधाता देवम् ऋत्विजम् ॥ RV_5,026.08a प्र यज्ञ एत्व् आनुषग् अद्या देवव्यचस्तमः । RV_5,026.08c स्तृणीत बर्हिर् आसदे ॥ RV_5,026.09a एदम् मरुतो अश्विना मित्रः सीदन्तु वरुणः । RV_5,026.09c देवासः सर्वया विशा ॥ RV_5,027.01a अनस्वन्ता सत्पतिर् मामहे मे गावा चेतिष्ठो असुरो मघोनः । RV_5,027.01c त्रैवृष्णो अग्ने दशभिः सहस्रैर् वैश्वानर त्र्यरुणश् चिकेत ॥ RV_5,027.02a यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति । RV_5,027.02c वैश्वानर सुष्टुतो वावृधानो ऽग्ने यच्छ त्र्यरुणाय शर्म ॥ RV_5,027.03a एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः । RV_5,027.03c यो मे गिरस् तुविजातस्य पूर्वीर् युक्तेनाभि त्र्यरुणो गृणाति ॥ RV_5,027.04a यो म इति प्रवोचत्य् अश्वमेधाय सूरये । RV_5,027.04b ददद् ऋचा सनिं यते ददन् मेधाम् ऋतायते ॥ RV_5,027.05a यस्य मा परुषाः शतम् उद्धर्षयन्त्य् उक्षणः । RV_5,027.05c अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ॥ RV_5,027.06a इन्द्राग्नी शतदाव्न्य् अश्वमेधे सुवीर्यम् । RV_5,027.06c क्षत्रं धारयतम् बृहद् दिवि सूर्यम् इवाजरम् ॥ RV_5,028.01a समिद्धो अग्निर् दिवि शोचिर् अश्रेत् प्रत्यङ्ङ् उषसम् उर्विया वि भाति । RV_5,028.01c एति प्राची विश्ववारा नमोभिर् देवां ईळाना हविषा घृताची ॥ RV_5,028.02a समिध्यमानो अमृतस्य राजसि हविष् कृण्वन्तं सचसे स्वस्तये । RV_5,028.02c विश्वं स धत्ते द्रविणं यम् इन्वस्य् आतिथ्यम् अग्ने नि च धत्त इत् पुरः ॥ RV_5,028.03a अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु । RV_5,028.03c सं जास्पत्यं सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महांसि ॥ RV_5,028.04a समिद्धस्य प्रमहसो ऽग्ने वन्दे तव श्रियम् । RV_5,028.04c वृषभो द्युम्नवां असि सम् अध्वरेष्व् इध्यसे ॥ RV_5,028.05a समिद्धो अग्न आहुत देवान् यक्षि स्वध्वर । RV_5,028.05c त्वं हि हव्यवाऌ असि ॥ RV_5,028.06a आ जुहोता दुवस्यताग्निम् प्रयत्य् अध्वरे । RV_5,028.06c वृणीध्वं हव्यवाहनम् ॥ RV_5,029.01a त्र्य् अर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त । RV_5,029.01c अर्चन्ति त्वा मरुतः पूतदक्षास् त्वम् एषाम् ऋषिर् इन्द्रासि धीरः ॥ RV_5,029.02a अनु यद् ईम् मरुतो मन्दसानम् आर्चन्न् इन्द्रम् पपिवांसं सुतस्य । RV_5,029.02c आदत्त वज्रम् अभि यद् अहिं हन्न् अपो यह्वीर् असृजत् सर्तवा उ ॥ RV_5,029.03a उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः । RV_5,029.03c तद् धि हव्यम् मनुषे गा अविन्दद् अहन्न् अहिम् पपिवां इन्द्रो अस्य ॥ RV_5,029.04a आद् रोदसी वितरं वि ष्कभायत् संविव्यानश् चिद् भियसे मृगं कः । RV_5,029.04c जिगर्तिम् इन्द्रो अपजर्गुराणः प्रति श्वसन्तम् अव दानवं हन् ॥ RV_5,029.05a अध क्रत्वा मघवन् तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् । RV_5,029.05c यत् सूर्यस्य हरितः पतन्तीः पुरः सतीर् उपरा एतशे कः ॥ RV_5,029.06a नव यद् अस्य नवतिं च भोगान् साकं वज्रेण मघवा विवृश्चत् । RV_5,029.06c अर्चन्तीन्द्रम् मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ॥ RV_5,029.07a सखा सख्ये अपचत् तूयम् अग्निर् अस्य क्रत्वा महिषा त्री शतानि । RV_5,029.07c त्री साकम् इन्द्रो मनुषः सरांसि सुतम् पिबद् वृत्रहत्याय सोमम् ॥ RV_5,029.08a त्री यच् छता महिषाणाम् अघो मास् त्री सरांसि मघवा सोम्यापाः । RV_5,029.08c कारं न विश्वे अह्वन्त देवा भरम् इन्द्राय यद् अहिं जघान ॥ RV_5,029.09a उशना यत् सहस्यैर् अयातं गृहम् इन्द्र जूजुवानेभिर् अश्वैः । RV_5,029.09c वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर् अवनोर् ह शुष्णम् ॥ RV_5,029.10a प्रान्यच् चक्रम् अवृहः सूर्यस्य कुत्सायान्यद् वरिवो यातवे ऽकः । RV_5,029.10c अनासो दस्यूंर् अमृणो वधेन नि दुर्योण आवृणङ् मृध्रवाचः ॥ RV_5,029.11a स्तोमासस् त्वा गौरिवीतेर् अवर्धन्न् अरन्धयो वैदथिनाय पिप्रुम् । RV_5,029.11c आ त्वाम् ऋजिश्वा सख्याय चक्रे पचन् पक्तीर् अपिबः सोमम् अस्य ॥ RV_5,029.12a नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य् अर्चन्त्य् अर्कैः । RV_5,029.12c गव्यं चिद् ऊर्वम् अपिधानवन्तं तं चिन् नरः शशमाना अप व्रन् ॥ RV_5,029.13a कथो नु ते परि चराणि विद्वान् वीर्या मघवन् या चकर्थ । RV_5,029.13c या चो नु नव्या कृणवः शविष्ठ प्रेद् उ ता ते विदथेषु ब्रवाम ॥ RV_5,029.14a एता विश्वा चकृवां इन्द्र भूर्य् अपरीतो जनुषा वीर्येण । RV_5,029.14c या चिन् नु वज्रिन् कृणवो दधृष्वान् न ते वर्ता तविष्या अस्ति तस्याः ॥ RV_5,029.15a इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म । RV_5,029.15c वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ॥ RV_5,030.01a क्व स्य वीरः को अपश्यद् इन्द्रं सुखरथम् ईयमानं हरिभ्याम् । RV_5,030.01c यो राया वज्री सुतसोमम् इच्छन् तद् ओको गन्ता पुरुहूत ऊती ॥ RV_5,030.02a अवाचचक्षम् पदम् अस्य सस्वर् उग्रं निधातुर् अन्व् आयम् इच्छन् । RV_5,030.02c अपृच्छम् अन्यां उत ते म आहुर् इन्द्रं नरो बुबुधाना अशेम ॥ RV_5,030.03a प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः । RV_5,030.03b वेदद् avidvä छृणवच् च विद्वान् वहते ऽयम् मघवा सर्वसेनः ॥ RV_5,030.04a स्थिरम् मनश् चकृषे जात इन्द्र वेषीद् एको युधये भूयसश् चित् । RV_5,030.04b अश्मानं चिच् छवसा दिद्युतो वि विदो गवाम् ऊर्वम् उस्रियाणाम् ॥ RV_5,030.05a परो यत् त्वम् परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् । RV_5,030.05c अतश् चिद् इन्द्राद् अभयन्त देवा विश्वा अपो अजयद् दासपत्नीः ॥ RV_5,030.06a तुभ्येद् एते मरुतः सुशेवा अर्चन्त्य् अर्कं सुन्वन्त्य् अन्धः । RV_5,030.06c अहिम् ओहानम् अप आशयानम् प्र मायाभिर् मायिनं सक्षद् इन्द्रः ॥ RV_5,030.07a वि षू मृधो जनुषा दानम् इन्वन्न् अहन् गवा मघवन् संचकानः । RV_5,030.07c अत्रा दासस्य नमुचेः शिरो यद् अवर्तयो मनवे गातुम् इच्छन् ॥ RV_5,030.08a युजं हि माम् अकृथा आद् इद् इन्द्र शिरो दासस्य नमुचेर् मथायन् । RV_5,030.08c अश्मानं चित् स्वर्यं वर्तमानम् प्र चक्रियेव रोदसी मरुद्भ्यः ॥ RV_5,030.09a स्त्रियो हि दास आयुधानि चक्रे किम् मा करन्न् अबला अस्य सेनाः । RV_5,030.09c antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum इन्द्रः ॥ RV_5,030.10a सम् अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर् वियुता यद् आसन् । RV_5,030.10c सं ता इन्द्रो असृजद् अस्य शाकैर् यद् ईं सोमासः सुषुता अमन्दन् ॥ RV_5,030.11a यद् ईं सोमा बभ्रुधूता अमन्दन्न् अरोरवीद् वृषभः सादनेषु । RV_5,030.11c पुरन्दरः पपिवां इन्द्रो अस्य पुनर् गवाम् अददाद् उस्रियाणाम् ॥ RV_5,030.12a भद्रम् इदं रुशमा अग्ने अक्रन् गवां चत्वारि ददतः सहस्रा । RV_5,030.12c ऋणञ्चयस्य प्रयता मघानि प्रत्य् अग्रभीष्म नृतमस्य नृणाम् ॥ RV_5,030.13a सुपेशसम् माव सृजन्त्य् अस्तं गवां सहस्रै रुशमासो अग्ने । RV_5,030.13c तीव्रा इन्द्रम् अममन्दुः सुतासो ऽक्तोर् व्युष्टौ परितक्म्यायाः ॥ RV_5,030.14a औच्छत् सा रात्री परितक्म्या यां ऋणञ्चये राजनि रुशमानाम् । RV_5,030.14c अत्यो न वाजी रघुर् अज्यमानो बभ्रुश् चत्वार्य् असनत् सहस्रा ॥ RV_5,030.15a चतुःसहस्रं गव्यस्य पश्वः प्रत्य् अग्रभीष्म रुशमेष्व् अग्ने । RV_5,030.15c घर्मश् चित् तप्तः प्रवृजे य आसीद् अयस्मयस् तम् v आदाम विप्राः ॥ RV_5,031.01a इन्द्रो रथाय प्रवतं कृणोति यम् अध्यस्थान् मघवा वाजयन्तम् । RV_5,031.01c यूथेव पश्वो व्य् उनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥ RV_5,031.02a आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व । RV_5,031.02c नहि त्वद् इन्द्र वस्यो अन्यद् अस्त्य् अमेनांश् चिज् जनिवतश् चकर्थ ॥ RV_5,031.03a उद् यत् सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा । RV_5,031.03c प्राचोदयत् सुदुघा वव्रे अन्तर् वि ज्योतिषा संववृत्वत् तमो ऽवः ॥ RV_5,031.04a अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रम् पुरुहूत द्युमन्तम् । RV_5,031.04c ब्रह्माण इन्द्रम् महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ ॥ RV_5,031.05a वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः । RV_5,031.05c अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्य् अवर्तन्त दस्यून् ॥ RV_5,031.06a प्र ते पूर्वाणि करणानि वोचम् प्र नूतना मघवन् या चकर्थ । RV_5,031.06c शक्तीवो यद् विभरा रोदसी उभे जयन्न् अपो मनवे दानुचित्राः ॥ RV_5,031.07a तद् इन् नु ते करणं दस्म विप्राहिं यद् घ्नन्न् ओजो अत्रामिमीथाः । RV_5,031.07c शुष्णस्य चित् परि माया अगृभ्णाः प्रपित्वं यन्न् अप दस्यूंर् असेधः ॥ RV_5,031.08a त्वम् अपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र । RV_5,031.08c उग्रम् अयातम् अवहो ह कुत्सं सं ह यद् वाम् उशनारन्त देवाः ॥ RV_5,031.09a इन्द्राकुत्सा वहमाना रथेना वाम् अत्या अपि कर्णे वहन्तु । RV_5,031.09c निः षीम् अद्भ्यो धमथो निः षधस्थान् मघोनो हृदो वरथस् तमांसि ॥ RV_5,031.10a वातस्य युक्तान् सुयुजश् चिद् अश्वान् कविश् चिद् एषो अजगन्न् अवस्युः । RV_5,031.10c विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीम् अवर्धन् ॥ RV_5,031.11a सूरश् चिद् रथम् परितक्म्यायाम् पूर्वं करद् उपरं जूजुवांसम् । RV_5,031.11c भरच् चक्रम् एतशः सं रिणाति पुरो दधत् सनिष्यति क्रतुं नः ॥ RV_5,031.12a आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोमम् इच्छन् । RV_5,031.12c वदन् ग्रावाव वेदिम् भ्रियाते यस्य जीरम् अध्वर्यवश् चरन्ति ॥ RV_5,031.13a ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन् । RV_5,031.13c वावन्धि यज्यूंर् उत तेषु धेह्य् ओजो जनेषु येषु ते स्याम ॥ RV_5,032.01a अदर्दर् उत्सम् असृजो वि खानि त्वम् अर्णवान् बद्बधानां अरम्णाः । RV_5,032.01c महान्तम् इन्द्र पर्वतं वि यद् वः सृजो वि धारा अव दानवं हन् ॥ RV_5,032.02a त्वम् उत्सां ऋतुभिर् बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन् । RV_5,032.02c अहिं चिद् उग्र प्रयुतं शयानं जघन्वां इन्द्र तविषीम् अधत्थाः ॥ RV_5,032.03a त्यस्य चिन् महतो निर् मृगस्य वधर् जघान तविषीभिर् इन्द्रः । RV_5,032.03c य एक इद् अप्रतिर् मन्यमान आद् अस्माद् अन्यो अजनिष्ट तव्यान् ॥ RV_5,032.04a त्यं चिद् एषां स्वधया मदन्तम् मिहो नपातं सुवृधं तमोगाम् । RV_5,032.04c वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥ RV_5,032.05a त्यं चिद् अस्य क्रतुभिर् निषत्तम् अमर्मणो विदद् इद् अस्य मर्म । RV_5,032.05c यद् ईं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ॥ RV_5,032.06a त्यं चिद् इत्था कत्पयं शयानम् असूर्ये तमसि वावृधानम् । RV_5,032.06c तं चिन् मन्दानो वृषभः सुतस्योच्चैर् इन्द्रो अपगूर्या जघान ॥ RV_5,032.07a उद् यद् इन्द्रो महते दानवाय वधर् यमिष्ट सहो अप्रतीतम् । RV_5,032.07c यद् ईं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोर् अधमं चकार ॥ RV_5,032.08a त्यं चिद् अर्णम् मधुपं शयानम् असिन्वं वव्रम् मह्य् आदद् उग्रः । RV_5,032.08c अपादम् अत्रम् महता वधेन नि दुर्योण आवृणङ् मृध्रवाचम् ॥ RV_5,032.09a को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः । RV_5,032.09c इमे चिद् अस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥ RV_5,032.10a न्य् अस्मै देवी स्वधितिर् जिहीत इन्द्राय गातुर् उशतीव येमे । RV_5,032.10c सं यद् ओजो युवते विश्वम् आभिर् अनु स्वधाव्ने क्षितयो नमन्त ॥ RV_5,032.11a एकं नु त्वा सत्पतिम् päcajanyaæ जातं शृणोमि यशसं जनेषु । RV_5,032.11c तम् मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर् हवमानास इन्द्रम् ॥ RV_5,032.12a एवा हि त्वाम् ऋतुथा यातयन्तम् मघा विप्रेभ्यो ददतं शृणोमि । RV_5,032.12c किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः कामम् इन्द्र ॥ RV_5,033.01a महि महे तवसे दीध्ये नॄन् इन्द्रायेत्था तवसे अतव्यान् । RV_5,033.01c यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश् चिकेत ॥ RV_5,033.02a स त्वं न इन्द्र धियसानो अर्कैर् हरीणां वृषन् योक्त्रम् अश्रेः । RV_5,033.02c या इत्था मघवन्न् अनु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥ RV_5,033.03a न ते त इन्द्राभ्य् अस्मद् ऋष्वायुक्तासो अब्रह्मता यद् असन् । RV_5,033.03c तिष्ठा रथम् अधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥ RV_5,033.04a पुरू यत् त इन्द्र सन्त्य् उक्था गवे चकर्थोर्वरासु युध्यन् । RV_5,033.04c ततक्षे सूर्याय चिद् ओकसि स्वे वृषा समत्सु दासस्य नाम चित् ॥ RV_5,033.05a वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश् च रथाः । RV_5,033.05c Ãsmä जगम्याद् अहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः ॥ RV_5,033.06a पपृक्षेण्यम् इन्द्र त्वे ह्य् ओजो नृम्णानि च नृतमानो अमर्तः । RV_5,033.06c स न एनीं वसवानो रयिं दाः प्रार्य स्तुषे तुविमघस्य दानम् ॥ RV_5,033.07a एवा न इन्द्रोतिभिर् अव पाहि गृणतः शूर कारून् । RV_5,033.07c उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः ॥ RV_5,033.08a उत त्ये मा पौरुकुत्स्यस्य सूरेस् त्रसदस्योर् हिरणिनो रराणाः । RV_5,033.08c वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर् नु सश्चे ॥ RV_5,033.09a उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ । RV_5,033.09c सहस्रा मे च्यवतानो ददान आनूकम् अर्यो वपुषे नार्चत् ॥ RV_5,033.10a उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः । RV_5,033.10c मह्ना रायः संवरणस्य ऋषेर् व्रजं न गावः प्रयता अपि ग्मन् ॥ RV_5,034.01a अजातशत्रुम् अजरा स्वर्वत्य् अनु स्वधामिता दस्मम् ईयते । RV_5,034.01c सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन ॥ RV_5,034.02a आ यः सोमेन जठरम् अपिप्रतामन्दत मघवा मध्वो अन्धसः । RV_5,034.02c यद् ईम् मृगाय हन्तवे महावधः सहस्रभृष्टिम् उशना वधं यमत् ॥ RV_5,034.03a यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमां अह । RV_5,034.03c अपाप शक्रस् ततनुष्टिम् ऊहति तनूशुभ्रम् मघवा यः कवासखः ॥ RV_5,034.04a यस्यावधीत् पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते । RV_5,034.04c वेतीद् v अस्य प्रयता यतङ्करो न किल्बिषाद् ईषते वस्व आकरः ॥ RV_5,034.05a न पञ्चभिर् दशभिर् वष्ट्य् आरभं नासुन्वता सचते पुष्यता चन । RV_5,034.05c जिनाति वेद् अमुया हन्ति वा धुनिर् आ देवयुम् भजति गोमति व्रजे ॥ RV_5,034.06a वित्वक्षणः समृतौ चक्रमासजो ऽसुन्वतो विषुणः सुन्वतो वृधः । RV_5,034.06c इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासम् आर्यः ॥ RV_5,034.07a सम् ईम् पणेर् अजति भोजनम् मुषे वि दाशुषे भजति सूनरं वसु । RV_5,034.07c दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीम् अचुक्रुधत् ॥ RV_5,034.08a सं यज् जनौ सुधनौ विश्वशर्धसाव् अवेद् इन्द्रो मघवा गोषु शुभ्रिषु । RV_5,034.08c युजं ह्य् अन्यम् अकृत प्रवेपन्य् उद् ईं गव्यं सृजते सत्वभिर् धुनिः ॥ RV_5,034.09a सहस्रसाम् आग्निवेशिं गृणीषे शत्रिम् अग्न उपमां केतुम् अर्यः । RV_5,034.09c तस्मा आपः संयतः पीपयन्त तस्मिन् क्षत्रम् अमवत् त्वेषम् अस्तु ॥ RV_5,035.01a यस् ते साधिष्ठो ऽवस इन्द्र क्रतुष् टम् आ भर । RV_5,035.01c अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥ RV_5,035.02a यद् इन्द्र ते चतस्रो यच् छूर सन्ति तिस्रः । RV_5,035.02c यद् वा पञ्च क्षितीनाम् अवस् तत् सु न आ भर ॥ RV_5,035.03a आ ते ऽवो वरेण्यं वृषन्तमस्य हूमहे । RV_5,035.03c वृषजूतिर् हि जज्ञिष आभूभिर् इन्द्र तुर्वणिः ॥ RV_5,035.04a वृषा ह्य् असि राधसे जज्ञिषे वृष्णि ते शवः । RV_5,035.04c स्वक्षत्रं ते धृषन् मनः सत्राहम् इन्द्र पौंस्यम् ॥ RV_5,035.05a त्वं तम् इन्द्र मर्त्यम् अमित्रयन्तम् अद्रिवः । RV_5,035.05c सर्वरथा शतक्रतो नि याहि शवसस् पते ॥ RV_5,035.06a त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः । RV_5,035.06c उग्रम् पूर्वीषु पूर्व्यं हवन्ते वाजसातये ॥ RV_5,035.07a अस्माकम् इन्द्र दुष्टरम् पुरोयावानम् आजिषु । RV_5,035.07c सयावानं धने-धने वाजयन्तम् अवा रथम् ॥ RV_5,035.08a अस्माकम् इन्द्रेहि नो रथम् अवा पुरन्ध्या । RV_5,035.08c वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमम् मनामहे ॥ RV_5,036.01a स आ गमद् इन्द्रो यो वसूनां चिकेतद् दातुं दामनो रयीणाम् । RV_5,036.01c धन्वचरो न वंसगस् तृषाणश् चकमानः पिबतु दुग्धम् अंशुम् ॥ RV_5,036.02a आ ते हनू हरिवः शूर शिप्रे रुहत् सोमो न पर्वतस्य पृष्ठे । RV_5,036.02c अनु त्वा राजन्न् अर्वतो न हिन्वन् गीर्भिर् मदेम पुरुहूत विश्वे ॥ RV_5,036.03a चक्रं न वृत्तम् पुरुहूत वेपते मनो भिया मे अमतेर् इद् अद्रिवः । RV_5,036.03c रथाद् अधि त्वा जरिता सदावृध कुविन् नु स्तोषन् मघवन् पुरूवसुः ॥ RV_5,036.04a एष ग्रावेव जरिता त इन्द्रेयर्ति वाचम् बृहद् आशुषाणः । RV_5,036.04c प्र सव्येन मघवन् यंसि रायः प्र दक्षिणिद् धरिवो मा वि वेनः ॥ RV_5,036.05a वृषा त्वा वृषणं वर्धतु द्यौर् वृषा वृषभ्यां वहसे हरिभ्याम् । RV_5,036.05c स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन् भरे धाः ॥ RV_5,036.06a यो रोहितौ वाजिनौ वाजिनीवान् त्रिभिः शतैः सचमानाव् अदिष्ट । RV_5,036.06c यूने सम् अस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥ RV_5,037.01a सम् भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः । RV_5,037.01c तस्मा अमृध्रा उषसो व्य् उच्छान् य इन्द्राय सुनवामेत्य् आह ॥ RV_5,037.02a समिद्धाग्निर् वनवत् स्तीर्णबर्हिर् युक्तग्रावा सुतसोमो जराते । RV_5,037.02c ग्रावाणो यस्येषिरं वदन्त्य् अयद् अध्वर्युर् हविषाव सिन्धुम् ॥ RV_5,037.03a वधूर् इयम् पतिम् इच्छन्त्य् एति य ईं वहाते महिषीम् इषिराम् । RV_5,037.03c आस्य श्रवस्याद् रथ आ च घोषात् पुरू सहस्रा परि वर्तयाते ॥ RV_5,037.04a न स राजा व्यथते यस्मिन्न् इन्द्रस् तीव्रं सोमम् पिबति गोसखायम् । RV_5,037.04c आ सत्वनैर् अजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥ RV_5,037.05a पुष्यात् क्षेमे अभि योगे भवात्य् उभे वृतौ संयती सं जयाति । RV_5,037.05c प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ॥ RV_5,038.01a उरोष् ट इन्द्र राधसो विभ्वी रातिः शतक्रतो । RV_5,038.01c अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय ॥ RV_5,038.02a यद् ईम् इन्द्र श्रवाय्यम् इषं शविष्ठ दधिषे । RV_5,038.02c पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम् ॥ RV_5,038.03a शुष्मासो ये ते अद्रिवो मेहना केतसापः । RV_5,038.03c उभा देवाव् अभिष्टये दिवश् च ग्मश् च राजथः ॥ RV_5,038.04a उतो नो अस्य कस्य चिद् दक्षस्य तव वृत्रहन् । RV_5,038.04c अस्मभ्यं नृम्णम् आ भरास्मभ्यं नृमणस्यसे ॥ RV_5,038.05a नू त आभिर् अभिष्टिभिस् तव शर्मञ् छतक्रतो । RV_5,038.05c इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥ RV_5,039.01a यद् इन्द्र चित्र मेहनास्ति त्वादातम् अद्रिवः । RV_5,039.01c राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर ॥ RV_5,039.02a यन् मन्यसे वरेण्यम् इन्द्र द्युक्षं तद् आ भर । RV_5,039.02c विद्याम तस्य ते वयम् अकूपारस्य दावने ॥ RV_5,039.03a यत् ते दित्सु प्रराध्यम् मनो अस्ति श्रुतम् बृहत् । RV_5,039.03c तेन दृळ्हा चिद् अद्रिव आ वाजं दर्षि सातये ॥ RV_5,039.04a मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् । RV_5,039.04c इन्द्रम् उप प्रशस्तये पूर्वीभिर् जुजुषे गिरः ॥ RV_5,039.05a अस्मा इत् काव्यं वच उक्थम् इन्द्राय शंस्यम् । RV_5,039.05c तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्य् अत्रयो गिरः शुम्भन्त्य् अत्रयः ॥ RV_5,040.01a आ याह्य् अद्रिभिः सुतं सोमं सोमपते पिब । RV_5,040.01c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.02a वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । RV_5,040.02c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.03a वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः । RV_5,040.03c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.04a ऋजीषी वज्री वृषभस् turëàchu«mÅ राजा वृत्रहा सोमपावा । RV_5,040.04c युक्त्वा हरिभ्याम् उप यासद् अर्वाङ् माध्यन्दिने सवने मत्सद् इन्द्रः ॥ RV_5,040.05a यत् त्वा सूर्य स्वर्भानुस् तमसाविध्यद् आसुरः । RV_5,040.05c अक्षेत्रविद् यथा मुग्धो भुवनान्य् अदीधयुः ॥ RV_5,040.06a स्वर्भानोर् अध यद् इन्द्र माया अवो दिवो वर्तमाना अवाहन् । RV_5,040.06c गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्दद् अत्रिः ॥ RV_5,040.07a मा माम् इमं तव सन्तम् अत्र इरस्या द्रुग्धो भियसा नि गारीत् । RV_5,040.07c त्वम् मित्रो असि सत्यराधास् तौ मेहावतं वरुणश् च राजा ॥ RV_5,040.08a ग्राव्णो ब्रह्मा युयुजानः सपर्यन् कीरिणा देवान् नमसोपशिक्षन् । RV_5,040.08c अत्रिः सूर्यस्य दिवि चक्षुर् आधात् स्वर्भानोर् अप माया अघुक्षत् ॥ RV_5,040.09a यं वै सूर्यं स्वर्भानुस् तमसाविध्यद् आसुरः । RV_5,040.09c अत्रयस् तम् अन्व् अविन्दन् नह्य् अन्ये अशक्नुवन् ॥ RV_5,041.01a को नु वाम् मित्रावरुणाव् ऋतायन् दिवो वा महः पार्थिवस्य वा दे । RV_5,041.01c ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥ RV_5,041.02a ते नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतो जुषन्त । RV_5,041.02c नमोभिर् वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥ RV_5,041.03a आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन् रथ्यस्य पुष्टौ । RV_5,041.03c उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् ॥ RV_5,041.04a प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः । RV_5,041.04c पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुर् आश्वश्वतमाः ॥ RV_5,041.05a प्र वो रयिं युक्ताश्वम् भरध्वं राय एषे ऽवसे दधीत धीः । RV_5,041.05c सुशेव एवैर् औशिजस्य होता ये व एवा मरुतस् तुराणाम् ॥ RV_5,041.06a प्र वो वायुं रथयुजं कृणुध्वम् प्र देवं विप्रम् पनितारम् अर्कैः । RV_5,041.06c इषुध्यव ऋतसापः पुरन्धीर् वस्वीर् नो अत्र पत्नीर् आ धिये धुः ॥ RV_5,041.07a उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश् चितयद्भिर् अर्कैः । RV_5,041.07c उषासानक्ता विदुषीव विश्वम् आ हा वहतो मर्त्याय यज्ञम् ॥ RV_5,041.08a अभि वो अर्चे पोष्यावतो नॄन् वास्तोष् पतिं त्वष्टारं रराणः । RV_5,041.08c धन्या सजोषा धिषणा नमोभिर् वनस्पतींर् ओषधी राय एषे ॥ RV_5,041.09a तुजे नस् तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः । RV_5,041.09c पनित आप्त्यो यजतः सदा नो वर्धान् नः शंसं नर्यो अभिष्टौ ॥ RV_5,041.10a वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातम् अपां सुवृक्ति । RV_5,041.10c गृणीते अग्निर् एतरी न शूषैः शोचिष्केशो नि रिणाति वना ॥ RV_5,041.11a कथा महे रुद्रियाय ब्रवाम कद् राये चिकितुषे भगाय । RV_5,041.11c आप ओषधीर् उत नो ऽवन्तु द्यौर् वना गिरयो वृक्षकेशाः ॥ RV_5,041.12a शृणोतु न ऊर्जाम् पतिर् गिरः स नभस् तरीयां इषिरः परिज्मा । RV_5,041.12c शृण्वन्त्व् आपः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥ RV_5,041.13a विदा चिन् नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः । RV_5,041.13c वयश् चन सुभ्व आव यन्ति क्षुभा मर्तम् अनुयतं वधस्नैः ॥ RV_5,041.14a आ दैव्यानि पार्थिवानि जन्मापश् चाच्छा सुमखाय वोचम् । RV_5,041.14c वर्धन्तां द्यावो गिरश् चन्द्राग्रा उदा वर्धन्ताम् अभिषाता अर्णाः ॥ RV_5,041.15a पदे-पदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश् च । RV_5,041.15c सिषक्तु माता मही रसा नः स्मत् सूरिभिर् ऋजुहस्त ऋजुवनिः ॥ RV_5,041.16a कथा दाशेम नमसा सुदानून् एवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ । RV_5,041.16c मा नो ऽहिर् बुध्न्यो रिषे धाद् अस्माकम् भूद् उपमातिवनिः ॥ RV_5,041.17a इति चिन् नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः । RV_5,041.17c अत्रा शिवां तन्वो धासिम् अस्या जरां चिन् मे निरृतिर् जग्रसीत ॥ RV_5,041.18a तां वो देवाः सुमतिम् ऊर्जयन्तीम् इषम् अश्याम वसवः शसा गोः । RV_5,041.18c सा नः सुदानुर् मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः ॥ RV_5,041.19a अभि न इळा यूथस्य माता स्मन् नदीभिर् उर्वशी वा गृणातु । RV_5,041.19c उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः ॥ RV_5,041.20a सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥ RV_5,042.01a प्र शन्तमा वरुणं दीधिती गीर् मित्रम् भगम् अदितिं नूनम् अश्याः । RV_5,042.01c पृषद्योनिः पञ्चहोता ӭणोत्व् अतूर्तपन्था असुरो मयोभुः ॥ RV_5,042.02a प्रति मे स्तोमम् अदितिर् जगृभ्यात् सूनुं न माता हृद्यं सुशेवम् । RV_5,042.02c ब्रह्म प्रियं देवहितं यद् अस्त्य् अहम् मित्रे वरुणे यन् मयोभु ॥ RV_5,042.03a उद् ईरय कवितमं कवीनाम् उनत्तैनम् अभि मध्वा घृतेन । RV_5,042.03c स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ॥ RV_5,042.04a सम् इन्द्र णो मनसा नेषि गोभिः सं सूरिभिर् हरिवः सं स्वस्ति । RV_5,042.04c सम् ब्रह्मणा देवहितं यद् अस्ति सं देवानां सुमत्या यज्ञियानाम् ॥ RV_5,042.05a देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् । RV_5,042.05c ऋभुक्षा वाज उत वा पुरन्धिर् अवन्तु नो अमृतासस् तुरासः ॥ RV_5,042.06a मरुत्वतो अप्रतीतस्य जिष्णोर् अजूर्यतः प्र ब्रवामा कृतानि । RV_5,042.06c न ते पूर्वे मघवन् नापरासो न वीर्यं नूतनः कश् चनाप ॥ RV_5,042.07a उप स्तुहि प्रथमं रत्नधेयम् बृहस्पतिं सनितारं धनानाम् । RV_5,042.07c यः शंसते स्तुवते शम्भविष्ठः पुरूवसुर् आगमज् जोहुवानम् ॥ RV_5,042.08a तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः । RV_5,042.08c ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास् तेषु रायः ॥ RV_5,042.09a विसर्माणं कृणुहि वित्तम् एषां ये भुञ्जते अपृणन्तो न उक्थैः । RV_5,042.09c अपव्रतान् प्रसवे वावृधानान् ब्रह्मद्विषः सूर्याद् यावयस्व ॥ RV_5,042.10a य ओहते रक्षसो देववीताव् अचक्रेभिस् तम् मरुतो नि यात । RV_5,042.10c यो वः शमीं शशमानस्य निन्दात् तुच्छ्यान् कामान् करते सिष्विदानः ॥ RV_5,042.11a तम् उ ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । RV_5,042.11c यक्ष्वा महे सौमनसाय रुद्रं नमोभिर् देवम् असुरं दुवस्य ॥ RV_5,042.12a दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर् नद्यो विभ्वतष्टाः । RV_5,042.12c सरस्वती बृहद्दिवोत राका दशस्यन्तीर् वरिवस्यन्तु शुभ्राः ॥ RV_5,042.13a प्र सू महे सुशरणाय मेधां गिरम् भरे नव्यसीं जायमानाम् । RV_5,042.13c य आहना दुहितुर् वक्षणासु रूपा मिनानो अकृणोद् इदं नः ॥ RV_5,042.14a प्र सुष्टुति स्तनयन्तं रुवन्तम् इळस् पतिं जरितर् नूनम् अश्याः । RV_5,042.14c यो अब्दिमां उदनिमां इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥ RV_5,042.15a एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूंर् युवन्यूंर् उद् अश्याः । RV_5,042.15c कामो राये हवते मा स्वस्त्य् उप स्तुहि पृषदश्वां अयासः ॥ RV_5,042.16a प्रैष स्तोमः पृथिवीम् अन्तरिक्षं वनस्पतींर् ओषधी राये अश्याः । RV_5,042.16c देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ॥ RV_5,042.17a उरौ देवा अनिबाधे स्याम ॥ RV_5,042.18a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,042.18c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,043.01a आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर् उप नो यन्तु मध्वा । RV_5,043.01c महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ॥ RV_5,043.02a आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे । RV_5,043.02c पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव् अविष्टाम् ॥ RV_5,043.03a अध्वर्यवश् चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम् । RV_5,043.03c होतेव नः प्रथमः पाह्य् अस्य देव मध्वो ररिमा ते मदाय ॥ RV_5,043.04a दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता । RV_5,043.04c मध्वो रसं सुगभस्तिर् गिरिष्ठां चनिश्चदद् दुदुहे शुक्रम् अंशुः ॥ RV_5,043.05a असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय । RV_5,043.05c हरी रथे सुधुरा योगे अर्वाग् इन्द्र प्रिया कृणुहि हूयमानः ॥ RV_5,043.06a आ नो महीम् अरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम् । RV_5,043.06c मधोर् मदाय बृहतीम् ऋतज्ञाम् आग्ने वह पथिभिर् देवयानैः ॥ RV_5,043.07a अञ्जन्ति यम् प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । RV_5,043.07c पितुर् न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निम् ऋतयन्न् असादि ॥ RV_5,043.08a अच्छा मही बृहती शन्तमा गीर् दूतो न गन्त्व् अश्विना हुवध्यै । RV_5,043.08c मयोभुवा सरथा यातम् अर्वाग् गन्तं निधिं धुरम् आणिर् न नाभिम् ॥ RV_5,043.09a प्र तव्यसो नमौक्तिं तुरस्याहम् पूष्ण उत वायोर् अदिक्षि । RV_5,043.09c या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥ RV_5,043.10a आ नामभिर् मरुतो वक्षि विश्वान् आ रूपेभिर् जातवेदो हुवानः । RV_5,043.10c यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ॥ RV_5,043.11a आ नो दिवो बृहतः पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । RV_5,043.11c हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥ RV_5,043.12a आ वेधसं नीलपृष्ठम् बृहन्तम् बृहस्पतिं सदने सादयध्वम् । RV_5,043.12c सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णम् अरुषं सपेम ॥ RV_5,043.13a आ धर्णसिर् बृहद्दिवो रराणो विश्वेभिर् गन्त्व् ओमभिर् हुवानः । RV_5,043.13c ग्ना वसान ओषधीर् अमृध्रस् त्रिधातुशृङ्गो वृषभो वयोधाः ॥ RV_5,043.14a मातुष् पदे परमे शुक्र आयोर् विपन्यवो रास्पिरासो अग्मन् । RV_5,043.14c सुशेव्यं नमसा रातहव्याः शिशुम् मृजन्त्य् आयवो न वासे ॥ RV_5,043.15a बृहद् वयो बृहते तुभ्यम् अग्ने धियाजुरो मिथुनासः सचन्त । RV_5,043.15c देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ॥ RV_5,043.16a उरौ देवा अनिबाधे स्याम ॥ RV_5,043.17a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,043.17c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,044.01a तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदं स्वर्विदम् । RV_5,044.01c प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तम् अनु यासु वर्धसे ॥ RV_5,044.02a श्रिये सुदृशीर् उपरस्य याः स्वर् विरोचमानः ककुभाम् अचोदते । RV_5,044.02c सुगोपा असि न दभाय सुक्रतो परो मायाभिर् ऋत आस नाम ते ॥ RV_5,044.03a अत्यं हविः सचते सच् च धातु चारिष्टगातुः स होता सहोभरिः । RV_5,044.03c प्रसर्स्राणो अनु बर्हिर् वृषा शिशुर् मध्ये युवाजरो विस्रुहा हितः ॥ RV_5,044.04a प्र व एते सुयुजो यामन्न् इष्टये नीचीर् अमुष्मै यम्य ऋतावृधः । RV_5,044.04c सुयन्तुभिः सर्वशासैर् अभीशुभिः क्रिविर् नामानि प्रवणे मुषायति ॥ RV_5,044.05a संजर्भुराणस् तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः । RV_5,044.05c धारवाकेष्व् ऋजुगाथ शोभसे वर्धस्व पत्नीर् अभि जीवो अध्वरे ॥ RV_5,044.06a यादृग् एव ददृशे तादृग् उच्यते सं छायया दधिरे सिध्रयाप्स्व् आ । RV_5,044.06c महीम् अस्मभ्यम् उरुषाम् उरु ज्रयो बृहत् सुवीरम् अनपच्युतं सहः ॥ RV_5,044.07a वेत्य् अग्रुर् जनिवान् वा अति स्पृधः समर्यता मनसा सूर्यः कविः । RV_5,044.07c घ्रंसं रक्षन्तम् परि विश्वतो गयम् अस्माकं शर्म वनवत् स्वावसुः ॥ RV_5,044.08a ज्यायांसम् अस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते । RV_5,044.08c यादृश्मिन् धायि तम् अपस्यया विदद् य उ स्वयं वहते सो अरं करत् ॥ RV_5,044.09a समुद्रम् आसाम् अव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्न् आयता । RV_5,044.09c अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर् विद्यते पूतबन्धनी ॥ RV_5,044.10a स हि क्षत्रस्य मनसस्य चित्तिभिर् एवावदस्य यजतस्य सध्रेः । RV_5,044.10c अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिद् अर्ध्यम् ॥ RV_5,044.11a श्येन आसाम् अदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः । RV_5,044.11c सम् अन्यम्-अन्यम् अर्थयन्त्य् एतवे विदुर् विषाणम् परिपानम् अन्ति ते ॥ RV_5,044.12a सदापृणो यजतो वि द्विषो वधीद् बाहुवृक्तः श्रुतवित् तर्यो वः सचा । RV_5,044.12c उभा स वरा प्रत्य् एति भाति च यद् ईं गणम् भजते सुप्रयावभिः ॥ RV_5,044.13a सुतम्भरो यजमानस्य सत्पतिर् विश्वासाम् ऊधः स धियाम् उदञ्चनः । RV_5,044.13c भरद् धेनू रसवच् छिश्रिये पयो ऽनुब्रुवाणो अध्य् एति न स्वपन् ॥ RV_5,044.14a यो जागार तम् ऋचः कामयन्ते यो जागार तम् उ सामानि यन्ति । RV_5,044.14c यो जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ॥ RV_5,044.15a अग्निर् जागार तम् ऋचः कामयन्ते ऽग्निर् जागार तम् उ सामानि यन्ति । RV_5,044.15c अग्निर् जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ॥ RV_5,045.01a विदा दिवो विष्यन्न् अद्रिम् उक्थैर् आयत्या उषसो अर्चिनो गुः । RV_5,045.01c अपावृत व्रजिनीर् उत् स्वर् गाद् वि दुरो मानुषीर् देव आवः ॥ RV_5,045.02a वि सूर्यो अमतिं न श्रियं साद् ओर्वाद् गवाम् माता जानती गात् । RV_5,045.02c धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः ॥ RV_5,045.03a अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय । RV_5,045.03c वि पर्वतो जिहीत साधत द्यौर् आविवासन्तो दसयन्त भूम ॥ RV_5,045.04a सूक्तेभिर् वो वचोभिर् देवजुष्टैर् इन्द्रा न्व् अग्नी अवसे हुवध्यै । RV_5,045.04c उक्थेभिर् हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥ RV_5,045.05a एतो न्व् अद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः । RV_5,045.05c आरे द्वेषांसि सनुतर् दधामायाम präco यजमानम् अच्छ ॥ RV_5,045.06a एता धियं कृणवामा सखायो ऽप या मातां ऋणुत व्रजं गोः । RV_5,045.06c यया मनुर् विशिशिप्रं जिगाय यया वणिग् वङ्कुर् आपा पुरीषम् ॥ RV_5,045.07a अनूनोद् अत्र हस्तयतो अद्रिर् आर्चन् येन दश मासो नवग्वाः । RV_5,045.07c ऋतं यती सरमा गा अविन्दद् विश्वानि सत्याङ्गिराश् चकार ॥ RV_5,045.08a विश्वे अस्या व्युषि माहिनायाः सं यद् गोभिर् अङ्गिरसो नवन्त । RV_5,045.08c उत्स आसाम् परमे सधस्थ ऋतस्य पथा सरमा विदद् गाः ॥ RV_5,045.09a आ सूर्यो यातु सप्ताश्वः क्षेत्रं यद् अस्योर्विया दीर्घयाथे । RV_5,045.09c रघुः श्येनः पतयद् अन्धो अच्छा युवा कविर् दीदयद् गोषु गच्छन् ॥ RV_5,045.10a आ सूर्यो अरुहच् छुक्रम् अर्णो ऽयुक्त यद् धरितो वीतपृष्ठाः । RV_5,045.10c उद्ना न नावम् अनयन्त धीरा आशृण्वतीर् आपो अर्वाग् अतिष्ठन् ॥ RV_5,045.11a धियं वो अप्सु दधिषे स्वर्षां ययातरन् दश मासो नवग्वाः । RV_5,045.11c अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्य् अंहः ॥ RV_5,046.01a हयो न विद्वां अयुजि स्वयं धुरि तां वहामि प्रतरणीम् अवस्युवम् । RV_5,046.01c नास्या वश्मि विमुचं नावृतम् पुनर् विद्वान् पथः पुरएत ऋजु नेषति ॥ RV_5,046.02a अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो । RV_5,046.02c उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥ RV_5,046.03a इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्याम् मरुतः पर्वतां अपः । RV_5,046.03c हुवे विष्णुम् पूषणम् ब्रह्मणस् पतिम् भगं नु शंसं सवितारम् ऊतये ॥ RV_5,046.04a उत नो विष्णुर् उत वातो अस्रिधो द्रविणोदा उत सोमो मयस् करत् । RV_5,046.04c उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥ RV_5,046.05a उत त्यन् नो मारुतं शर्ध आ गमद् दिविक्षयं यजतम् बर्हिर् आसदे । RV_5,046.05c बृहस्पतिः शर्म पूषोत नो यमद् वरूथ्यं वरुणो मित्रो अर्यमा ॥ RV_5,046.06a उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस् त्रामणे भुवन् । RV_5,046.06c भगो विभक्ता शवसावसा गमद् उरुव्यचा अदितिः श्रोतु मे हवम् ॥ RV_5,046.07a देवानाम् पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये । RV_5,046.07c याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥ RV_5,046.08a उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी रा। RV_5,046.08c आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ॥ RV_5,047.01a प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर् बोधयन्ती । RV_5,047.01c आविवासन्ती युवतिर् मनीषा पितृभ्य आ सदने जोहुवाना ॥ RV_5,047.02a अजिरासस् तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् । RV_5,047.02c अनन्तास उरवो विश्वतः सीम् परि द्यावापृथिवी यन्ति पन्थाः ॥ RV_5,047.03a उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम् पितुर् आ विवेश । RV_5,047.03c मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ ॥ RV_5,047.04a चत्वार ईम् बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते । RV_5,047.04c त्रिधातवः परमा अस्य गावो दिवश् चरन्ति परि सद्यो अन्तान् ॥ RV_5,047.05a इदं वपुर् निवचनं जनासश् चरन्ति यन् नद्यस् तस्थुर् आपः । RV_5,047.05c द्वे यद् ईम् बिभृतो मातुर् अन्ये इहेह जाते यम्या सबन्धू ॥ RV_5,047.06a वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति । RV_5,047.06c उपप्रक्षे वृषणो मोदमाना दिवस् पथा वध्वो यन्त्य् अच्छ ॥ RV_5,047.07a तद् अस्तु मित्रावरुणा तद् अग्ने शं योर् अस्मभ्यम् इदम् अस्तु शस्तम् । RV_5,047.07c अशीमहि गाधम् उत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥ RV_5,048.01a कद् उ प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् । RV_5,048.01c आमेन्यस्य रजसो यद् अभ्र आं अपो वृणाना वितनोति मायिनी ॥ RV_5,048.02a ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वम् आ रजः । RV_5,048.02c अपो अपाचीर् अपरा अपेजते प्र पूर्वाभिस् तिरते देवयुर् जनः ॥ RV_5,048.03a आ ग्रावभिर् अहन्येभिर् अक्तुभिर् वरिष्ठं वज्रम् आ जिघर्ति मायिनि । RV_5,048.03c शतं वा यस्य प्रचरन् स्वे दमे संवर्तयन्तो वि च वर्तयन्न् अहा ॥ RV_5,048.04a ताम् अस्य रीतिम् परशोर् इव प्रत्य् अनीकम् अख्यम् भुजे अस्य वर्पसः । RV_5,048.04c सचा यदि पितुमन्तम् इव क्षयं रत्नं दधाति भरहूतये विशे ॥ RV_5,048.05a स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्न् अरिम् । RV_5,048.05c न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥ RV_5,049.01a देवं वो अद्य सवितारम् एषे भगं च रत्नं विभजन्तम् आयोः । RV_5,049.01c आ वां नरा पुरुभुजा ववृत्यां दिवे-दिवे चिद् अश्विना सखीयन् ॥ RV_5,049.02a प्रति प्रयाणम् असुरस्य विद्वान् सूक्तैर् देवं सवितारं दुवस्य । RV_5,049.02c उप ब्रुवीत नमसा विजानञ् ज्येष्ठं च रत्नं विभजन्तम् आयोः ॥ RV_5,049.03a अदत्रया दयते वार्याणि पूषा भगो अदितिर् वस्त उस्रः । RV_5,049.03c इन्द्रो विष्णुर् वरुणो मित्रो अग्निर् अहानि भद्रा जनयन्त दस्माः ॥ RV_5,049.04a तन् नो अनर्वा सविता वरूथं तत् सिन्धव इषयन्तो अनु ग्मन् । RV_5,049.04c उप यद् वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥ RV_5,049.05a प्र ये वसुभ्य ईवद् आ नमो दुर् ये मित्रे वरुणे सूक्तवाचः । RV_5,049.05c अवैत्व् अभ्वं कृणुता वरीयो दिवस्पृथिव्योर् अवसा मदेम ॥ RV_5,050.01a विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । RV_5,050.01c विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ RV_5,050.02a ते ते देव नेतर् ये चेमां अनुशसे । RV_5,050.02c ते राया ते ह्य् आपृचे सचेमहि सचथ्यैः ॥ RV_5,050.03a अतो न आ नॄन् अतिथीन् अतः पत्नीर् दशस्यत । RV_5,050.03c आरे विश्वम् पथेष्ठां द्विषो युयोतु यूयुविः ॥ RV_5,050.04a यत्र वह्निर् अभिहितो दुद्रवद् द्रोण्यः पशुः । RV_5,050.04c नृमणा वीरपस्त्यो ऽर्णा धीरेव सनिता ॥ RV_5,050.05a एष ते देव नेता रथस्पतिः शं रयिः । RV_5,050.05c शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ॥ RV_5,051.01a अग्ने सुतस्य पीतये विश्वैर् ऊमेभिर् आ गहि । RV_5,051.01c देवेभिर् हव्यदातये ॥ RV_5,051.02a ऋतधीतय आ गत सत्यधर्माणो अध्वरम् । RV_5,051.02c अग्नेः पिबत जिह्वया ॥ RV_5,051.03a विप्रेभिर् विप्र सन्त्य प्रातर्यावभिर् आ गहि । RV_5,051.03c देवेभिः सोमपीतये ॥ RV_5,051.04a अयं सोमश् चमू सुतो ऽमत्रे परि षिच्यते । RV_5,051.04c प्रिय इन्द्राय वायवे ॥ RV_5,051.05a वायव् आ याहि वीतये जुषाणो हव्यदातये । RV_5,051.05c पिबा सुतस्यान्धसो अभि प्रयः ॥ RV_5,051.06a इन्द्रश् च वायव् एषां सुतानाम् पीतिम् अर्हथः । RV_5,051.06c tä जुषेथाम् अरेपसाव् अभि प्रयः ॥ RV_5,051.07a सुता इन्द्राय वायवे सोमासो दध्याशिरः । RV_5,051.07c निम्नं न यन्ति सिन्धवो ऽभि प्रयः ॥ RV_5,051.08a सजूर् विश्वेभिर् देवेभिर् अश्विभ्याम् उषसा सजूः । RV_5,051.08c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.09a सजूर् मित्रावरुणाभ्यां सजूः सोमेन विष्णुना । RV_5,051.09c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.10a सजूर् आदित्यैर् वसुभिः सजूर् इन्द्रेण वायुना । RV_5,051.10c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.11a स्वस्ति नो मिमीताम् अश्विना भगः स्वस्ति देव्य् अदितिर् अनर्वणः । RV_5,051.11c स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥ RV_5,051.12a स्वस्तये वायुम् उप ब्रवामहै सोमं स्वस्ति भुवनस्य यस् पतिः । RV_5,051.12c बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥ RV_5,051.13a विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुर् अग्निः स्वस्तये । RV_5,051.13c देवा अवन्त्व् ऋभवः स्वस्तये स्वस्ति नो रुद्रः पात्व् अंहसः ॥ RV_5,051.14a स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति । RV_5,051.14c स्वस्ति न इन्द्रश् चाग्निश् च स्वस्ति नो अदिते कृधि ॥ RV_5,051.15a स्वस्ति पन्थाम् अनु चरेम सूर्याचन्द्रमसाव् इव । RV_5,051.15c पुनर् ददताघ्नता जानता सं गमेमहि ॥ RV_5,052.01a प्र श्यावाश्व धृष्णुयार्चा मरुद्भिर् ऋक्वभिः । RV_5,052.01c ये अद्रोघम् अनुष्वधं श्रवो मदन्ति यज्ञियाः ॥ RV_5,052.02a ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया । RV_5,052.02c ते यामन्न् आ धृषद्विनस् त्मना पान्ति शश्वतः ॥ RV_5,052.03a ते स्यन्द्रासो नोक्षणो ऽति ष्कन्दन्ति शर्वरीः । RV_5,052.03c मरुताम् अधा महो दिवि क्षमा च मन्महे ॥ RV_5,052.04a मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया । RV_5,052.04c विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥ RV_5,052.05a अर्हन्तो ये सुदानवो नरो असामिशवसः । RV_5,052.05c प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥ RV_5,052.06a आ रुक्मैर् आ युधा नर ऋष्वा ऋष्टीर् असृक्षत । RV_5,052.06c अन्व् एनां अह विद्युतो मरुतो जज्झतीर् इव भानुर् अर्त त्मना दिवः ॥ RV_5,052.07a ये वावृधन्त पार्थिवा य उराव् अन्तरिक्ष आ । RV_5,052.07c वृजने वा नदीनां सधस्थे वा महो दिवः ॥ RV_5,052.08a शर्धो मारुतम् उच् छंस सत्यशवसम् ऋभ्वसम् । RV_5,052.08c उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥ RV_5,052.09a उत स्म ते परुष्ण्याम् ऊर्णा वसत शुन्ध्यवः । RV_5,052.09c उत पव्या रथानाम् अद्रिम् भिन्दन्त्य् ओजसा ॥ RV_5,052.10a आपथयो विपथयो ऽन्तस्पथा अनुपथाः । RV_5,052.10c एतेभिर् मह्यं नामभिर् यज्ञं विष्टार ओहते ॥ RV_5,052.11a अधा नरो न्य् ओहते ऽधा नियुत ओहते । RV_5,052.11c अधा पारावता इति चित्रा रूपाणि दर्श्या ॥ RV_5,052.12a छन्दस्तुभः कुभन्यव उत्सम् आ कीरिणो नृतुः । RV_5,052.12c ते मे के चिन् न तायव ऊमा आसन् दृशि त्विषे ॥ RV_5,052.13a य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः । RV_5,052.13c तम् ऋषे मारुतं गणं नमस्या रमया गिरा ॥ RV_5,052.14a अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा । RV_5,052.14c दिवो वा धृष्णव ओजसा स्तुता धीभिर् इषण्यत ॥ RV_5,052.15a नू मन्वान एषां देवां अच्छा न वक्षणा । RV_5,052.15c दाना सचेत सूरिभिर् यामश्रुतेभिर् अञ्जिभिः ॥ RV_5,052.16a प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् । RV_5,052.16c अधा पितरम् इष्मिणं रुद्रं वोचन्त शिक्वसः ॥ RV_5,052.17a सप्त मे सप्त शाकिन एकम्-एका शता ददुः । RV_5,052.17c यमुनायाम् अधि श्रुतम् उद् राधो गव्यम् मृजे नि राधो अश्व्यम् मृजे ॥ RV_5,053.01a को वेद जानम् एषां को वा पुरा सुम्नेष्व् आस मरुताम् । RV_5,053.01c यद् युयुज्रे किलास्यः ॥ RV_5,053.02a ऐतान् रथेषु तस्थुषः कः शुश्राव कथा ययुः । RV_5,053.02c कस्मै सस्रुः सुदासे अन्व् आपय इळाभिर् वृष्टयः सह ॥ RV_5,053.03a ते म आहुर् य आययुर् उप द्युभिर् विभिर् मदे । RV_5,053.03c नरो मर्या अरेपस इमान् पश्यन्न् इति ष्टुहि ॥ RV_5,053.04a ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु । RV_5,053.04c श्राया रथेषु धन्वसु ॥ RV_5,053.05a युष्माकं स्मा रथां अनु मुदे दधे मरुतो जीरदानवः । RV_5,053.05c वृष्टी द्यावो यतीर् इव ॥ RV_5,053.06a आ यं नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः । RV_5,053.06c वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥ RV_5,053.07a ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर् धेनवो यथा । RV_5,053.07c स्यन्ना अश्वा इवाध्वनो विमोचने वि यद् वर्तन्त एन्यः ॥ RV_5,053.08a आ यात मरुतो दिव आन्तरिक्षाद् अमाद् उत । RV_5,053.08c माव स्थात परावतः ॥ RV_5,053.09a मा वो रसानितभा कुभा क्रुमुर् मा वः सिन्धुर् नि रीरमत् । RV_5,053.09c मा वः परि ष्ठात् सरयुः पुरीषिण्य् अस्मे इत् सुम्नम् अस्तु वः ॥ RV_5,053.10a तं वः शर्धं रथानां त्वेषं गणम् मारुतं नव्यसीनाम् । RV_5,053.10c अनु प्र यन्ति वृष्टयः ॥ RV_5,053.11a शर्धं-शर्धं व एषां व्रातं-व्रातं गणं-गणं सुशस्तिभिः । RV_5,053.11c अनु क्रामेम धीतिभिः ॥ RV_5,053.12a कस्मा अद्य सुजाताय रातहव्याय प्र ययुः । RV_5,053.12c एना यामेन मरुतः ॥ RV_5,053.13a येन तोकाय तनयाय धान्यम् बीजं वहध्वे अक्षितम् । RV_5,053.13c अस्मभ्यं तद् धत्तन यद् व ईमहे राधो विश्वायु सौभगम् ॥ RV_5,053.14a अतीयाम निदस् तिरः स्वस्तिभिर् हित्वावद्यम् अरातीः । RV_5,053.14c वृष्ट्वी शं योर् आप उस्रि भेषजं स्याम मरुतः सह ॥ RV_5,053.15a सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः । RV_5,053.15c यं त्रायध्वे स्याम ते ॥ RV_5,053.16a स्तुहि भोजान् स्तुवतो अस्य यामनि रणन् गावो न यवसे । RV_5,053.16c यतः पूर्वां इव सखींर् अनु ह्वय गिरा गृणीहि कामिनः ॥ RV_5,054.01a प्र शर्धाय मारुताय स्वभानव इमां वाचम् अनजा पर्वतच्युते । RV_5,054.01c घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णम् अर्चत ॥ RV_5,054.02a प्र वो मरुतस् तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः । RV_5,054.02c सं विद्युता दधति वाशति त्रितः स्वरन्त्य् आपो ऽवना परिज्रयः ॥ RV_5,054.03a विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः । RV_5,054.03c अब्दया चिन् मुहुर् आ ह्रादुनीवृत स्तनयदमा रभसा उदोजसः ॥ RV_5,054.04a व्य् अक्तून् रुद्रा व्य् अहानि शिक्वसो व्य् अन्तरिक्षं वि रजांसि धूतयः । RV_5,054.04c वि यद् अज्रां अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥ RV_5,054.05a तद् वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् । RV_5,054.05c एता न यामे अगृभीतशोचिषो ऽनश्वदां यन् न्य् अयातना गिरिम् ॥ RV_5,054.06a अभ्राजि शर्धो मरुतो यद् अर्णसम् मोषथा वृक्षं कपनेव वेधसः । RV_5,054.06c अध स्मा नो अरमतिं सजोषसश् चक्षुर् इव यन्तम् अनु नेषथा सुगम् ॥ RV_5,054.07a न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति । RV_5,054.07c नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥ RV_5,054.08a नियुत्वन्तो ग्रामजितो यथा नरो ऽर्यमणो न मरुतः कबन्धिनः । RV_5,054.08c पिन्वन्त्य् उत्सं यद् इनासो अस्वरन् व्य् उन्दन्ति पृथिवीम् मध्वो अन्धसा ॥ RV_5,054.09a प्रवत्वतीयम् पृथिवी मरुद्भ्यः प्रवत्वती द्यौर् भवति प्रयद्भ्यः । RV_5,054.09c प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ॥ RV_5,054.10a यन् मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः । RV_5,054.10c न वो ऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम् अश्नुथ ॥ RV_5,054.11a अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः । RV_5,054.11c अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥ RV_5,054.12a तं नाकम् अर्यो अगृभीतशोचिषं रुशत् पिप्पलम् मरुतो वि धूनुथ । RV_5,054.12c सम् अच्यन्त वृजनातित्विषन्त यत् स्वरन्ति घोषं विततम् ऋतायवः ॥ RV_5,054.13a युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः । RV_5,054.13c न यो युच्छति तिष्यो यथा दिवो ऽस्मे रारन्त मरुतः सहस्रिणम् ॥ RV_5,054.14a यूयं रयिम् मरुत स्पार्हवीरं यूयम् ऋषिम् अवथ सामविप्रम् । RV_5,054.14c यूयम् अर्वन्तम् भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥ RV_5,054.15a तद् वो यामि द्रविणं सद्यऊतयो येना स्वर् ण ततनाम नॄंर् अभि । RV_5,054.15c इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥ RV_5,055.01a प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद् वयो दधिरे रुक्मवक्षसः । RV_5,055.01c ईयन्ते अश्वैः सुयमेभिर् आशुभिः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.02a स्वयं दधिध्वे तविषीं यथा विद बृहन् महान्त उर्विया वि राजथ । RV_5,055.02c उतान्तरिक्षम् ममिरे व्य् ओजसा शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.03a साकं जाताः सुभ्वः साकम् उक्षिताः श्रिये चिद् आ प्रतरं वावृधुर् नरः । RV_5,055.03c विरोकिणः सूर्यस्येव रश्मयः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.04a आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् । RV_5,055.04c उतो अस्मां अमृतत्वे दधातन शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.05a उद् ईरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । RV_5,055.05c न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.06a यद् अश्वान् धूर्षु पृषतीर् अयुग्ध्वं हिरण्ययान् प्रत्य् अत्कां अमुग्ध्वम् । RV_5,055.06c विश्वा इत् स्पृधो मरुतो व्य् अस्यथ शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.07a न पर्वता न नद्यो वरन्त वो यत्राचिध्वम् मरुतो गच्छथेद् उ तत् । RV_5,055.07c उत द्यावापृथिवी याथना परि शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.08a यत् पूर्व्यम् मरुतो यच् च नूतनं यद् उद्यते वसवो यच् च शस्यते । RV_5,055.08c विश्वस्य तस्य भवथा नवेदसः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.09a मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन । RV_5,055.09c अधि स्तोत्रस्य सख्यस्य गातन शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.10a यूयम् अस्मान् नयत वस्यो अच्छा निर् अंहतिभ्यो मरुतो गृणानाः । RV_5,055.10c जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥ RV_5,056.01a अग्ने शर्धन्तम् आ गणम् पिष्टं रुक्मेभिर् अञ्जिभिः । RV_5,056.01c विशो अद्य मरुताम् अव ह्वये दिवश् चिद् रोचनाद् अधि ॥ RV_5,056.02a यथा चिन् मन्यसे हृदा तद् इन् मे जग्मुर् आशसः । RV_5,056.02c ये ते नेदिष्ठं हवनान्य् आगमन् तान् वर्ध भीमसंदृशः ॥ RV_5,056.03a मीळ्हुष्मतीव पृथिवी पराहता मदन्त्य् एत्य् अस्मद् आ । RV_5,056.03c ऋक्षो न वो मरुतः शिमीवां अमो दुध्रो गौर् इव भीमयुः ॥ RV_5,056.04a नि ये रिणन्त्य् ओजसा वृथा गावो न दुर्धुरः । RV_5,056.04c अश्मानं चित् स्वर्यम् पर्वतं गिरिम् प्र च्यावयन्ति यामभिः ॥ RV_5,056.05a उत् तिष्ठ नूनम् एषां स्तोमैः समुक्षितानाम् । RV_5,056.05c मरुताम् पुरुतमम् अपूर्व्यं गवां सर्गम् इव ह्वये ॥ RV_5,056.06a युङ्ग्ध्वं ह्य् अरुषी रथे युङ्ग्ध्वं रथेषु रोहितः । RV_5,056.06c युङ्ग्ध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ॥ RV_5,056.07a उत स्य वाज्य् अरुषस् तुविष्वणिर् इह स्म धायि दर्शतः । RV_5,056.07c मा वो यामेषु मरुतश् चिरं करत् प्र तं रथेषु चोदत ॥ RV_5,056.08a रथं नु मारुतं वयं श्रवस्युम् आ हुवामहे । RV_5,056.08c आ यस्मिन् तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥ RV_5,056.09a तं वः शर्धं रथेशुभं त्वेषम् पनस्युम् आ हुवे । RV_5,056.09c यस्मिन् सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ॥ RV_5,057.01a आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन । RV_5,057.01c इयं वो अस्मत् प्रति हर्यते मतिस् तृष्णजे न दिव उत्सा उदन्यवे ॥ RV_5,057.02a वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः । RV_5,057.02c स्वश्वा स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् ॥ RV_5,057.03a धूनुथ द्याम् पर्वतान् दाशुषे वसु नि वो वना जिहते यामनो भिया । RV_5,057.03c कोपयथ पृथिवीम् पृश्निमातरः शुभे यद् उग्राः पृषतीर् अयुग्ध्वम् ॥ RV_5,057.04a वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः । RV_5,057.04c पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौर् इवोरवः ॥ RV_5,057.05a पुरुद्रप्सा अञ्जिमन्तः सुदानवस् त्वेषसंदृशो अनवभ्रराधसः । RV_5,057.05c सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे ॥ RV_5,057.06a ऋष्टयो वो मरुतो अंसयोर् अधि सह ओजो बाह्वोर् वो बलं हितम् । RV_5,057.06c नृम्णा शीर्षस्व् आयुधा रथेषु वो विश्वा वः श्रीर् अधि तनूषु पिपिशे ॥ RV_5,057.07a गोमद् अश्वावद् रथवत् सुवीरं चन्द्रवद् राधो मरुतो ददा नः । RV_5,057.07c प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वो ऽवसो दैव्यस्य ॥ RV_5,057.08a हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः । RV_5,057.08c सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः ॥ RV_5,058.01a तम् उ नूनं तविषीमन्तम् एषां स्तुषे गणम् मारुतं नव्यसीनाम् । RV_5,058.01c य आश्वश्वा अमवद् वहन्त उतेशिरे अमृतस्य स्वराजः ॥ RV_5,058.02a त्वेषं गणं तवसं खादिहस्तं धुनिव्रतम् मायिनं दातिवारम् । RV_5,058.02c मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन् ॥ RV_5,058.03a आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति । RV_5,058.03c अयं यो अग्निर् मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥ RV_5,058.04a यूयं राजानम् इर्यं जनाय विभ्वतष्टं जनयथा यजत्राः । RV_5,058.04c युष्मद् एति मुष्टिहा बाहुजूतो युष्मत् सदश्वो मरुतः सुवीरः ॥ RV_5,058.05a अरा इवेद् अचरमा अहेव प्र-प्र जायन्ते अकवा महोभिः । RV_5,058.05c पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सम् मिमिक्षुः ॥ RV_5,058.06a यत् प्रायासिष्ट पृषतीभिर् अश्वैर् वीळुपविभिर् मरुतो रथेभिः । RV_5,058.06c क्षोदन्त आपो रिणते वनान्य् अवोस्रियो वृषभः क्रन्दतु द्यौः ॥ RV_5,058.07a प्रथिष्ट यामन् पृथिवी चिद् एषाम् भर्तेव गर्भं स्वम् इच् छवो धुः । RV_5,058.07c वातान् ह्य् अश्वान् धुर्य् आयुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ॥ RV_5,058.08a हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः । RV_5,058.08c सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः ॥ RV_5,059.01a प्र व स्पऌ अक्रन् सुविताय दावने ऽर्चा दिवे प्र पृथिव्या ऋतम् भरे । RV_5,059.01c उक्षन्ते अश्वान् तरुषन्त आ रजो ऽनु स्वम् भानुं श्रथयन्ते अर्णवैः ॥ RV_5,059.02a अमाद् एषाम् भियसा भूमिर् एजति नौर् न पूर्णा क्षरति व्यथिर् यती । RV_5,059.02c दूरेदृशो ये चितयन्त एमभिर् अन्तर् महे विदथे येतिरे नरः ॥ RV_5,059.03a गवाम् इव श्रियसे शृङ्गम् उत्तमं सूर्यो न चक्षू रजसो विसर्जने । RV_5,059.03c अत्या इव सुभ्वश् चारव स्थन मर्या इव श्रियसे चेतथा नरः ॥ RV_5,059.04a को वो महान्ति महताम् उद् अश्नवत् कस् काव्या मरुतः को ह पौंस्या । RV_5,059.04c यूयं ह भूमिं किरणं न रेजथ प्र यद् भरध्वे सुविताय दावने ॥ RV_5,059.05a अश्वा इवेद् अरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः । RV_5,059.05c मर्या इव सुवृधो वावृधुर् नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः ॥ RV_5,059.06a ते अज्येष्ठा अकनिष्ठास उद्भिदो ऽमध्यमासो महसा वि वावृधुः । RV_5,059.06c सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ॥ RV_5,059.07a वयो न ये श्रेणीः पप्तुर् ओजसान्तान् दिवो बृहतः सानुनस् परि । RV_5,059.07c अश्वास एषाम् उभये यथा विदुः प्र पर्वतस्य नभनूंर् अचुच्यवुः ॥ RV_5,059.08a मिमातु द्यौर् अदितिर् वीतये नः सं दानुचित्रा उषसो यतन्ताम् । RV_5,059.08c आचुच्यवुर् दिव्यं कोशम् एत ऋषे रुद्रस्य मरुतो गृणानाः ॥ RV_5,060.01a ईळे अग्निं स्ववसं नमोभिर् इह प्रसत्तो वि चयत् कृतं नः । RV_5,060.01c रथैर् इव प्र भरे वाजयद्भिः प्रदक्षिणिन् मरुतां स्तोमम् ऋध्याम् ॥ RV_5,060.02a आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु । RV_5,060.02c वना चिद् उग्रा जिहते नि वो भिया पृथिवी चिद् रेजते पर्वतश् चित् ॥ RV_5,060.03a पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः । RV_5,060.03c यत् क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥ RV_5,060.04a वरा इवेद् रैवतासो हिरण्यैर् अभि स्वधाभिस् तन्वः पिपिश्रे । RV_5,060.04c श्रिये श्रेयांसस् तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥ RV_5,060.05a अज्येष्ठासो अकनिष्ठास एते सम् भ्रातरो वावृधुः सौभगाय । RV_5,060.05c युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ॥ RV_5,060.06a यद् उत्तमे मरुतो मध्यमे वा यद् वावमे सुभगासो दिवि ष्ठ । RV_5,060.06c अतो नो रुद्रा उत वा न्व् अस्याग्ने वित्ताद् धविषो यद् यजाम ॥ RV_5,060.07a अग्निश् च यन् मरुतो विश्ववेदसो दिवो वहध्व उत्तराद् अधि ष्णुभिः । RV_5,060.07c ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥ RV_5,060.08a अग्ने मरुद्भिः शुभयद्भिर् ऋक्वभिः सोमम् पिब मन्दसानो गणश्रिभिः । RV_5,060.08c पावकेभिर् विश्वमिन्वेभिर् आयुभिर् वैश्वानर प्रदिवा केतुना सजूः ॥ RV_5,061.01a के ष्ठा नरः श्रेष्ठतमा य एक-एक आयय । RV_5,061.01c परमस्याः परावतः ॥ RV_5,061.02a क्व वो ऽश्वाः क्वाभीशवः कथं शेक कथा यय । RV_5,061.02c पृष्ठे सदो नसोर् यमः ॥ RV_5,061.03a जघने चोद एषां वि सक्थानि नरो यमुः । RV_5,061.03c पुत्रकृथे न जनयः ॥ RV_5,061.04a परा वीरास एतन मर्यासो भद्रजानयः । RV_5,061.04c अग्नितपो यथासथ ॥ RV_5,061.05a सनत् साश्व्यम् पशुम् उत गव्यं शतावयम् । RV_5,061.05c श्यावाश्वस्तुताय या दोर् वीरायोपबर्बृहत् ॥ RV_5,061.06a उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी । RV_5,061.06c अदेवत्राद् अराधसः ॥ RV_5,061.07a वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् । RV_5,061.07c देवत्रा कृणुते मनः ॥ RV_5,061.08a उत घा नेमो अस्तुतः पुमां इति ब्रुवे पणिः । RV_5,061.08c स वैरदेय इत् समः ॥ RV_5,061.09a उत मे ऽरपद् युवतिर् ममन्दुषी प्रति श्यावाय वर्तनिम् । RV_5,061.09c वि रोहिता पुरुमीळ्हाय येमतुर् विप्राय दीर्घयशसे ॥ RV_5,061.10a यो मे धेनूनां शतं वैददश्विर् यथा ददत् । RV_5,061.10c तरन्त इव मंहना ॥ RV_5,061.11a य ईं वहन्त आशुभिः पिबन्तो मदिरम् मधु । RV_5,061.11c अत्र श्रवांसि दधिरे ॥ RV_5,061.12a येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्व् आ । RV_5,061.12c दिवि रुक्म इवोपरि ॥ RV_5,061.13a युवा स मारुतो गणस् त्वेषरथो अनेद्यः । RV_5,061.13c शुभंयावाप्रतिष्कुतः ॥ RV_5,061.14a को वेद नूनम् एषां यत्रा मदन्ति धूतयः । RV_5,061.14c ऋतजाता अरेपसः ॥ RV_5,061.15a यूयम् मर्तं विपन्यवः प्रणेतार इत्था धिया । RV_5,061.15c श्रोतारो यामहूतिषु ॥ RV_5,061.16a ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः । RV_5,061.16c आ यज्ञियासो ववृत्तन ॥ RV_5,061.17a एतम् मे स्तोमम् ऊर्म्ये दार्भ्याय परा वह । RV_5,061.17c गिरो देवि रथीर् इव ॥ RV_5,061.18a उत मे वोचताद् इति सुतसोमे रथवीतौ । RV_5,061.18c न कामो अप वेति मे ॥ RV_5,061.19a एष क्षेति रथवीतिर् मघवा गोमतीर् अनु । RV_5,061.19c पर्वतेष्व् अपश्रितः ॥ RV_5,062.01a ऋतेन ऋतम् अपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्य् अश्वान् । RV_5,062.01c दश शता सह तस्थुस् तद् एकं देवानां श्रेष्ठं वपुषाम् अपश्यम् ॥ RV_5,062.02a तत् सु वाम् मित्रावरुणा महित्वम् ईर्मा तस्थुषीर् अहभिर् दुदुह्रे । RV_5,062.02c विश्वाः पिन्वथः स्वसरस्य धेना अनु वाम् एकः पविर् आ ववर्त ॥ RV_5,062.03a अधारयतम् पृथिवीम् उत द्याम् मित्रराजाना वरुणा महोभिः । RV_5,062.03c वर्धयतम् ओषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥ RV_5,062.04a आ वाम् अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व् अर्वाक् । RV_5,062.04c घृतस्य निर्णिग् अनु वर्तते वाम् उप सिन्धवः प्रदिवि क्षरन्ति ॥ RV_5,062.05a अनु श्रुताम् अमतिं वर्धद् उर्वीम् बर्हिर् इव यजुषा रक्षमाणा । RV_5,062.05c नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्व् अन्तः ॥ RV_5,062.06a अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्व् अन्तः । RV_5,062.06c राजाना क्षत्रम् अहृणीयमाना सहस्रस्थूणम् बिभृथः सह द्वौ ॥ RV_5,062.07a हिरण्यनिर्णिग् अयो अस्य स्थूणा वि भ्राजते दिव्य् अश्वाजनीव । RV_5,062.07c भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ॥ RV_5,062.08a हिरण्यरूपम् उषसो व्युष्टाव् अयस्थूणम् उदिता सूर्यस्य । RV_5,062.08c आ रोहथो वरुण मित्र गर्तम् अतश् चक्षाथे अदितिं दितिं च ॥ RV_5,062.09a यद् बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा । RV_5,062.09c तेन नो मित्रावरुणाव् अविष्टं सिषासन्तो जिगीवांसः स्याम ॥ RV_5,063.01a ऋतस्य गोपाव् अधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि । RV_5,063.01c यम् अत्र मित्रावरुणावथो युवं तस्मै वृष्टिर् मधुमत् पिन्वते दिवः ॥ RV_5,063.02a सम्राजाव् अस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा । RV_5,063.02c वृष्टिं वां राधो अमृतत्वम् ईमहे द्यावापृथिवी वि चरन्ति तन्यवः ॥ RV_5,063.03a सम्राजा उग्रा वृषभा दिवस् पती पृथिव्या मित्रावरुणा विचर्षणी । RV_5,063.03c चित्रेभिर् अभ्रैर् उप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ॥ RV_5,063.04a माया वाम् मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश् चरति चित्रम् आयुधम् । RV_5,063.04c तम् अभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ॥ RV_5,063.05a रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु । RV_5,063.05c रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम् ॥ RV_5,063.06a वाचं सु मित्रावरुणाव् इरावतीम् पर्जन्यश् चित्रां वदति त्विषीमतीम् । RV_5,063.06c अभ्रा वसत मरुतः सु मायया द्यां वर्षयतम् अरुणाम् अरेपसम् ॥ RV_5,063.07a धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया । RV_5,063.07c ऋतेन विश्वम् भुवनं वि राजथः सूर्यम् आ धत्थो दिवि चित्र्यं रथम् ॥ RV_5,064.01a वरुणं वो रिशादसम् ऋचा मित्रं हवामहे । RV_5,064.01c परि व्रजेव बाह्वोर् जगन्वांसा स्वर्णरम् ॥ RV_5,064.02a ता बाहवा सुचेतुना प्र यन्तम् अस्मा अर्चते । RV_5,064.02c शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥ RV_5,064.03a यन् नूनम् अश्यां गतिम् मित्रस्य यायाम् पथा । RV_5,064.03c अस्य प्रियस्य शर्मण्य् अहिंसानस्य सश्चिरे ॥ RV_5,064.04a युवाभ्याम् मित्रावरुणोपमं धेयाम् ऋचा । RV_5,064.04c यद् ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥ RV_5,064.05a आ नो मित्र सुदीतिभिर् वरुणश् च सधस्थ आ । RV_5,064.05c स्वे क्षये मघोनां सखीनां च वृधसे ॥ RV_5,064.06a युवं नो येषु वरुण क्षत्रम् बृहच् च बिभृथः । RV_5,064.06c उरु णो वाजसातये कृतं राये स्वस्तये ॥ RV_5,064.07a उच्छन्त्याम् मे यजता देवक्षत्रे रुशद्गवि । RV_5,064.07c सुतं सोमं न हस्तिभिर् आ पड्भिर् धावतं नरा बिभ्रताव् अर्चनानसम् ॥ RV_5,065.01a यश् चिकेत स सुक्रतुर् देवत्रा स ब्रवीतु नः । RV_5,065.01c वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥ RV_5,065.02a ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा । RV_5,065.02c ता सत्पती ऋतावृध ऋतावाना जने-जने ॥ RV_5,065.03a ता वाम् इयानो ऽवसे पूर्वा उप ब्रुवे सचा । RV_5,065.03c स्वश्वासः सु चेतुना वाजां अभि प्र दावने ॥ RV_5,065.04a मित्रो अंहोश् चिद् आद् उरु क्षयाय गातुं वनते । RV_5,065.04c मित्रस्य हि प्रतूर्वतः सुमतिर् अस्ति विधतः ॥ RV_5,065.05a वयम् मित्रस्यावसि स्याम सप्रथस्तमे । RV_5,065.05c अनेहसस् त्वोतयः सत्रा वरुणशेषसः ॥ RV_5,065.06a युवम् मित्रेमं जनं यतथः सं च नयथः । RV_5,065.06c मा मघोनः परि ख्यतम् मो अस्माकम् ऋषीणां गोपीथे न उरुष्यतम् ॥ RV_5,066.01a आ चिकितान सुक्रतू देवौ मर्त रिशादसा । RV_5,066.01c वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥ RV_5,066.02a ता हि क्षत्रम् अविह्रुतं सम्यग् असुर्यम् आशाते । RV_5,066.02c अध व्रतेव मानुषं स्वर् ण धायि दर्शतम् ॥ RV_5,066.03a ता वाम् एषे रथानाम् उर्वीं गव्यूतिम् एषाम् । RV_5,066.03c रातहव्यस्य सुष्टुतिं दधृक् स्तोमैर् मनामहे ॥ RV_5,066.04a अधा हि काव्या युवं दक्षस्य पूर्भिर् अद्भुता । RV_5,066.04c नि केतुना जनानां चिकेथे पूतदक्षसा ॥ RV_5,066.05a तद् ऋतम् पृथिवि बृहच् छ्रवएष ऋषीणाम् । RV_5,066.05c ज्रयसानाव् अरम् पृथ्व् अति क्षरन्ति यामभिः ॥ RV_5,066.06a आ यद् वाम् ईयचक्षसा मित्र वयं च सूरयः । RV_5,066.06c व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥ RV_5,067.01a बऌ इत्था देव निष्कृतम् आदित्या यजतम् बृहत् । RV_5,067.01c वरुण मित्रार्यमन् वर्षिष्ठं क्षत्रम् आशाथे ॥ RV_5,067.02a आ यद् योनिं हिरण्ययं वरुण मित्र सदथः । RV_5,067.02c धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥ RV_5,067.03a विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा । RV_5,067.03c व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥ RV_5,067.04a ते हि सत्या ऋतस्पृश ऋतावानो जने-जने । RV_5,067.04c सुनीथासः सुदानवो ऽंहोश् चिद् उरुचक्रयः ॥ RV_5,067.05a को नु वाम् मित्रास्तुतो वरुणो वा तनूनाम् । RV_5,067.05c तत् सु वाम् एषते मतिर् अत्रिभ्य एषते मतिः ॥ RV_5,068.01a प्र वो मित्राय गायत वरुणाय विपा गिरा । RV_5,068.01c महिक्षत्राव् ऋतम् बृहत् ॥ RV_5,068.02a सम्राजा या घृतयोनी मित्रश् चोभा वरुणश् च । RV_5,068.02c देवा देवेषु प्रशस्ता ॥ RV_5,068.03a ता नः शक्तम् पार्थिवस्य महो रायो दिव्यस्य । RV_5,068.03c महि वां क्षत्रं देवेषु ॥ RV_5,068.04a ऋतम् ऋतेन सपन्तेषिरं दक्षम् आशाते । RV_5,068.04c अद्रुहा देवौ वर्धेते ॥ RV_5,068.05a वृष्टिद्यावा रीत्यापेषस् पती दानुमत्याः । RV_5,068.05c बृहन्तं गर्तम् आशाते ॥ RV_5,069.01a त्री रोचना वरुण त्रींर् उत द्यून् त्रीणि मित्र धारयथो रजांसि । RV_5,069.01c वावृधानाव् अमतिं क्षत्रियस्यानु व्रतं रक्षमाणाव् अजुर्यम् ॥ RV_5,069.02a इरावतीर् वरुण धेनवो वाम् मधुमद् वां सिन्धवो मित्र दुह्रे । RV_5,069.02c त्रयस् तस्थुर् वृषभासस् तिसृणां धिषणानां रेतोधा वि द्युमन्तः ॥ RV_5,069.03a प्रातर् देवीम् अदितिं जोहवीमि मध्यन्दिन उदिता सूर्यस्य । RV_5,069.03c राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥ RV_5,069.04a या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य । RV_5,069.04c न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥ RV_5,070.01a पुरूरुणा चिद् ध्य् अस्त्य् अवो नूनं वां वरुण । RV_5,070.01c मित्र वंसि वां सुमतिम् ॥ RV_5,070.02a ता वां सम्यग् अद्रुह्वाणेषम् अश्याम धायसे । RV_5,070.02c वयं ते रुद्रा स्याम ॥ RV_5,070.03a पातं नो रुद्रा पायुभिर् उत त्रायेथां सुत्रात्रा । RV_5,070.03c तुर्याम दस्यून् तनूभिः ॥ RV_5,070.04a मा कस्याद्भुतक्रतू यक्षम् भुजेमा तनूभिः । RV_5,070.04c मा शेषसा मा तनसा ॥ RV_5,071.01a आ नो गन्तं रिशादसा वरुण मित्र बर्हणा । RV_5,071.01c उपेमं चारुम् अध्वरम् ॥ RV_5,071.02a विश्वस्य हि प्रचेतसा वरुण मित्र राजथः । RV_5,071.02c ईशाना पिप्यतं धियः ॥ RV_5,071.03a उप नः सुतम् आ गतं वरुण मित्र दाशुषः । RV_5,071.03c अस्य सोमस्य पीतये ॥ RV_5,072.01a आ मित्रे वरुणे वयं गीर्भिर् जुहुमो अत्रिवत् । RV_5,072.01c नि बर्हिषि सदतं सोमपीतये ॥ RV_5,072.02a व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना । RV_5,072.02c नि बर्हिषि सदतं सोमपीतये ॥ RV_5,072.03a मित्रश् च नो वरुणश् च जुषेतां यज्ञम् इष्टये । RV_5,072.03c नि बर्हिषि सदतां सोमपीतये ॥ RV_5,073.01a यद् अद्य स्थः परावति यद् अर्वावत्य् अश्विना । RV_5,073.01c यद् वा पुरू पुरुभुजा यद् अन्तरिक्ष आ गतम् ॥ RV_5,073.02a इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता । RV_5,073.02c वरस्या याम्य् अध्रिगू हुवे तुविष्टमा भुजे ॥ RV_5,073.03a ईर्मान्यद् वपुषे वपुश् चक्रं रथस्य येमथुः । RV_5,073.03c पर्य् अन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥ RV_5,073.04a तद् ऊ षु वाम् एना कृतं विश्वा यद् वाम् अनु ष्टवे । RV_5,073.04c नाना जाताव् अरेपसा सम् अस्मे बन्धुम् एयथुः ॥ RV_5,073.05a आ यद् वां सूर्या रथं तिष्ठद् रघुष्यदं सदा । RV_5,073.05c परि वाम् अरुषा वयो घृणा वरन्त आतपः ॥ RV_5,073.06a युवोर् अत्रिश् चिकेतति नरा सुम्नेन चेतसा । RV_5,073.06c घर्मं यद् वाम् अरेपसं नासत्यास्ना भुरण्यति ॥ RV_5,073.07a उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः । RV_5,073.07c यद् वां दंसोभिर् अश्विनात्रिर् नराववर्तति ॥ RV_5,073.08a मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी । RV_5,073.08c यत् समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ॥ RV_5,073.09a सत्यम् इद् वा उ अश्विना युवाम् आहुर् मयोभुवा । RV_5,073.09c ता यामन् यामहूतमा यामन्न् आ मृळयत्तमा ॥ RV_5,073.10a इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शन्तमा । RV_5,073.10c या तक्षाम रथां इवावोचाम बृहन् नमः ॥ RV_5,074.01a कूष्ठो देवाव् अश्विनाद्या दिवो मनावसू । RV_5,074.01c तच् छ्रवथो वृषण्वसू अत्रिर् वाम् आ विवासति ॥ RV_5,074.02a कुह त्या कुह नु श्रुता दिवि देवा नासत्या । RV_5,074.02c कस्मिन्न् आ यतथो जने को वां नदीनां सचा ॥ RV_5,074.03a कं याथः कं ह गच्छथः कम् अच्छा युञ्जाथे रथम् । RV_5,074.03c कस्य ब्रह्माणि रण्यथो वयं वाम् उश्मसीष्टये ॥ RV_5,074.04a पौरं चिद् ध्य् उदप्रुतम् पौर पौराय जिन्वथः । RV_5,074.04c यद् ईं गृभीततातये सिंहम् इव द्रुहस् पदे ॥ RV_5,074.05a प्र च्यवानाज् जुजुरुषो वव्रिम् अत्कं न मुञ्चथः । RV_5,074.05c युवा यदी कृथः पुनर् आ कामम् ऋण्वे वध्वः ॥ RV_5,074.06a अस्ति हि वाम् इह स्तोता स्मसि वां संदृशि श्रिये । RV_5,074.06c नू श्रुतम् म आ गतम् अवोभिर् वाजिनीवसू ॥ RV_5,074.07a को वाम् अद्य पुरूणाम् आ वव्ने मर्त्यानाम् । RV_5,074.07c को विप्रो विप्रवाहसा को यज्ञैर् वाजिनीवसू ॥ RV_5,074.08a आ वां रथो रथानां येष्ठो यात्व् अश्विना । RV_5,074.08c पुरू चिद् अस्मयुस् तिर आङ्गूषो मर्त्येष्व् आ ॥ RV_5,074.09a शम् ऊ षु वाम् मधूयुवास्माकम् अस्तु चर्कृतिः । RV_5,074.09c अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥ RV_5,074.10a अश्विना यद् ध कर्हि चिच् छुश्रूयातम् इमं हवम् । RV_5,074.10c वस्वीर् ऊ षु वाम् भुजः पृञ्चन्ति सु वाम् पृचः ॥ RV_5,075.01a प्रति प्रियतमं रथं वृषणं वसुवाहनम् । RV_5,075.01c स्तोता वाम् अश्विनाव् ऋषि स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ॥ RV_5,075.02a अत्यायातम् अश्विना तिरो विश्वा अहं सना । RV_5,075.02c दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥ RV_5,075.03a आ नो रत्नानि बिभ्रताव् अश्विना गच्छतं युवम् । RV_5,075.03c रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ॥ RV_5,075.04a सुष्टुभो वां वृषण्वसू रथे वाणीच्य् आहिता । RV_5,075.04c उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ॥ RV_5,075.05a बोधिन्मनसा रथ्येषिरा हवनश्रुता । RV_5,075.05c विभिश् च्यवानम् अश्विना नि याथो अद्वयाविनम् माध्वी मम श्रुतं हवम् ॥ RV_5,075.06a आ वां नरा मनोयुजो ऽश्वासः प्रुषितप्सवः । RV_5,075.06c वयो वहन्तु पीतये सह सुम्नेभिर् अश्विना माध्वी मम श्रुतं हवम् ॥ RV_5,075.07a अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् । RV_5,075.07c तिरश् चिद् अर्यया परि वर्तिर् यातम् अदाभ्या माध्वी मम श्रुतं हवम् ॥ RV_5,075.08a अस्मिन् यज्ञे अदाभ्या जरितारं शुभस् पती । RV_5,075.08c अवस्युम् अश्विना युवं गृणन्तम् उप भूषथो माध्वी मम श्रुतं हवम् ॥ RV_5,075.09a अभूद् उषा रुशत्पशुर् आग्निर् अधाय्य् ऋत्वियः । RV_5,075.09c अयोजि वां वृषण्वसू रथो दस्राव् अमर्त्यो माध्वी मम श्रुतं हवम् ॥ RV_5,076.01a आ भात्य् अग्निर् उषसाम् अनीकम् उद् विप्राणां देवया वाचो अस्थुः । RV_5,076.01c arväcà नूनं रथ्येह यातम् पीपिवांसम् अश्विना घर्मम् अच्छ ॥ RV_5,076.02a न संस्कृतम् प्र मिमीतो गमिष्ठान्ति नूनम् अश्विनोपस्तुतेह । RV_5,076.02c दिवाभिपित्वे ऽवसागमिष्ठा प्रत्य् अवर्तिं दाशुषे शम्भविष्ठा ॥ RV_5,076.03a उता यातं संगवे प्रातर् अह्नो मध्यन्दिन उदिता सूर्यस्य । RV_5,076.03c दिवा नक्तम् अवसा शन्तमेन नेदानीम् पीतिर् अश्विना ततान ॥ RV_5,076.04a इदं हि वाम् प्रदिवि स्थानम् ओक इमे गृहा अश्विनेदं दुरोणम् । RV_5,076.04c आ नो दिवो बृहतः पर्वताद् आद्भ्यो यातम् इषम् ऊर्जं वहन्ता ॥ RV_5,076.05a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,076.05c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,077.01a प्रातर्यावाणा प्रथमा यजध्वम् पुरा गृध्राद् अररुषः पिबातः । RV_5,077.01c प्रातर् हि यज्ञम् अश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥ RV_5,077.02a प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया अजुष्टम् । RV_5,077.02c उतान्यो अस्मद् यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान् ॥ RV_5,077.03a हिरण्यत्वङ् मधुवर्णो घृतस्नुः पृक्षो वहन्न् आ रथो वर्तते वाम् । RV_5,077.03c मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥ RV_5,077.04a यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम् पित्वो ररते विभागे । RV_5,077.04c स तोकम् अस्य पीपरच् छमीभिर् अनूर्ध्वभासः सदम् इत् तुतुर्यात् ॥ RV_5,077.05a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,077.05c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,078.01a अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् । RV_5,078.01c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.02a अश्विना हरिणाव् इव गौराव् इवानु यवसम् । RV_5,078.02c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.03a अश्विना वाजिनीवसू जुषेथां यज्ञम् इष्टये । RV_5,078.03c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.04a अत्रिर् यद् वाम् अवरोहन्न् ऋबीसम् अजोहवीन् नाधमानेव योषा । RV_5,078.04c श्येनस्य चिज् जवसा नूतनेनागच्छतम् अश्विना शन्तमेन ॥ RV_5,078.05a वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव । RV_5,078.05c श्रुतम् मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् ॥ RV_5,078.06a भीताय नाधमानाय ऋषये सप्तवध्रये । RV_5,078.06c मायाभिर् अश्विना युवं वृक्षं सं च वि चाचथः ॥ RV_5,078.07a यथा वातः पुष्करिणीं समिङ्गयति सर्वतः । RV_5,078.07c एवा ते गर्भ एजतु निरैतु दशमास्यः ॥ RV_5,078.08a यथा वातो यथा वनं यथा समुद्र एजति । RV_5,078.08c एवा त्वं दशमास्य सहावेहि जरायुणा ॥ RV_5,078.09a दश mÃsä छशयानः कुमारो अधि मातरि । RV_5,078.09c निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥ RV_5,079.01a महे नो अद्य बोधयोषो राये दिवित्मती । RV_5,079.01c यथा चिन् नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.02a या सुनीथे शौचद्रथे व्य् औच्छो दुहितर् दिवः । RV_5,079.02c सा व्य् उच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.03a सा नो अद्याभरद्वसुर् व्य् उच्छा दुहितर् दिवः । RV_5,079.03c यो व्य् औच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.04a अभि ये त्वा विभावरि स्तोमैर् गृणन्ति वह्नयः । RV_5,079.04c मघैर् मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते ॥ RV_5,079.05a यच् चिद् धि ते गणा इमे छदयन्ति मघत्तये । RV_5,079.05c परि चिद् वष्टयो दधुर् ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥ RV_5,079.06a ऐषु धा वीरवद् यश उषो मघोनि सूरिषु । RV_5,079.06c ये नो राधांस्य् अह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥ RV_5,079.07a तेभ्यो द्युम्नम् बृहद् यश उषो मघोन्य् आ वह । RV_5,079.07c ये नो राधांस्य् अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ॥ RV_5,079.08a उत नो गोमतीर् इष आ वहा दुहितर् दिवः । RV_5,079.08c साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर् अर्चिभिः सुजाते अश्वसूनृते ॥ RV_5,079.09a व्य् उच्छा दुहितर् दिवो मा चिरं तनुथा अपः । RV_5,079.09c नेत् त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते ॥ RV_5,079.10a एतावद् वेद् उषस् त्वम् भूयो वा दातुम् अर्हसि । RV_5,079.10c या स्तोतृभ्यो विभावर्य् उच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ॥ RV_5,080.01a द्युतद्यामानम् बृहतीम् ऋतेन ऋतावरीम् अरुणप्सुं विभातीम् । RV_5,080.01c देवीम् उषसं स्वर् आवहन्तीम् प्रति विप्रासो मतिभिर् जरन्ते ॥ RV_5,080.02a एषा जनं दर्शता बोधयन्ती सुगान् पथः कृण्वती यात्य् अग्रे । RV_5,080.02c बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर् यच्छत्य् अग्रे अह्नाम् ॥ RV_5,080.03a एषा गोभिर् अरुणेभिर् युजानास्रेधन्ती रयिम् अप्रायु चक्रे । RV_5,080.03c पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥ RV_5,080.04a एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वम् पुरस्तात् । RV_5,080.04c ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ॥ RV_5,080.05a एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् । RV_5,080.05c अप द्वेषो बाधमाना तमांस्य् उषा दिवो दुहिता ज्योतिषागात् ॥ RV_5,080.06a एषा प्रतीची दुहिता दिवो नॄन् योषेव भद्रा नि रिणीते अप्सः । RV_5,080.06c व्यूर्ण्वती दाशुषे वार्याणि पुनर् ज्योतिर् युवतिः पूर्वथाकः ॥ RV_5,081.01a युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । RV_5,081.01c वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः ॥ RV_5,081.02a विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे । RV_5,081.02c वि नाकम् अख्यत् सविता वरेण्यो ऽनु प्रयाणम् उषसो वि राजति ॥ RV_5,081.03a यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् ओजसा । RV_5,081.03c यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥ RV_5,081.04a उत यासि सवितस् त्रीणि रोचनोत सूर्यस्य रश्मिभिः सम् उच्यसि । RV_5,081.04c उत रात्रीम् उभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥ RV_5,081.05a उतेशिषे प्रसवस्य त्वम् एक इद् उत पूषा भवसि देव यामभिः । RV_5,081.05c उतेदं विश्वम् भुवनं वि राजसि श्यावाश्वस् ते सवित स्तोमम् आनशे ॥ RV_5,082.01a तत् सवितुर् वृणीमहे वयं देवस्य भोजनम् । RV_5,082.01c श्रेष्ठं सर्वधातमं तुरम् भगस्य धीमहि ॥ RV_5,082.02a अस्य हि स्वयशस्तरं सवितुः कच् चन प्रियम् । RV_5,082.02c न मिनन्ति स्वराज्यम् ॥ RV_5,082.03a स हि रत्नानि दाशुषे सुवाति सविता भगः । RV_5,082.03c तम् भागं चित्रम् ईमहे ॥ RV_5,082.04a अद्या नो देव सवितः प्रजावत् सावीः सौभगम् । RV_5,082.04c परा दुष्ष्वप्न्यं सुव ॥ RV_5,082.05a विश्वानि देव सवितर् दुरितानि परा सुव । RV_5,082.05c यद् भद्रं तन् न आ सुव ॥ RV_5,082.06a अनागसो अदितये देवस्य सवितुः सवे । RV_5,082.06c विश्वा वामानि धीमहि ॥ RV_5,082.07a आ विश्वदेवं सत्पतिं सूक्तैर् अद्या वृणीमहे । RV_5,082.07c सत्यसवं सवितारम् ॥ RV_5,082.08a य इमे उभे अहनी पुर एत्य् अप्रयुच्छन् । RV_5,082.08c स्वाधीर् देवः सविता ॥ RV_5,082.09a य इमा विश्वा जातान्य् आश्रावयति श्लोकेन । RV_5,082.09c प्र च सुवाति सविता ॥ RV_5,083.01a अच्छा वद तवसं गीर्भिर् आभि स्तुहि पर्जन्यं नमसा विवास । RV_5,083.01c कनिक्रदद् वृषभो जीरदानू रेतो दधात्य् ओषधीषु गर्भम् ॥ RV_5,083.02a वि वृक्षान् हन्त्य् उत हन्ति रक्षसो विश्वम् बिभाय भुवनम् महावधात् । RV_5,083.02c उतानागा ūate वृष्ण्यावतो यत् पर्जन्य स्तनयन् हन्ति दुष्कृतः ॥ RV_5,083.03a रथीव कशयाश्वां अभिक्षिपन्न् आविर् दूतान् कृणुते वर्ष्यां अह । RV_5,083.03c दूरात् सिंहस्य स्तनथा उद् ईरते यत् पर्जन्यः कृणुते वर्ष्यं नभः ॥ RV_5,083.04a प्र वाता वान्ति पतयन्ति विद्युत उद् ओषधीर् जिहते पिन्वते स्वः । RV_5,083.04c इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं रेतसावति ॥ RV_5,083.05a यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज् जर्भुरीति । RV_5,083.05c यस्य व्रत ओषधीर् विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥ RV_5,083.06a दिवो नो वृष्टिम् मरुतो ररीध्वम् प्र पिन्वत वृष्णो अश्वस्य धाराः । RV_5,083.06c अर्वाङ् एतेन स्तनयित्नुनेह्य् अपो निषिञ्चन्न् असुरः पिता नः ॥ RV_5,083.07a अभि क्रन्द स्तनय गर्भम् आ धा उदन्वता परि दीया रथेन । RV_5,083.07c दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥ RV_5,083.08a महान्तं कोशम् उद् अचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । RV_5,083.08c घृतेन द्यावापृथिवी व्य् उन्धि सुप्रपाणम् भवत्व् अघ्न्याभ्यः ॥ RV_5,083.09a यत् पर्जन्य कनिक्रदत् स्तनयन् हंसि दुष्कृतः । RV_5,083.09c प्रतीदं विश्वम् मोदते यत् किं च पृथिव्याम् अधि ॥ RV_5,083.10a अवर्षीर् वर्षम् उद् उ षू गृभायाकर् धन्वान्य् अत्येतवा उ । RV_5,083.10c अजीजन ओषधीर् भोजनाय कम् उत प्रजाभ्यो ऽविदो मनीषाम् ॥ RV_5,084.01a बऌ इत्था पर्वतानां खिद्रम् बिभर्षि पृथिवि । RV_5,084.01c प्र या भूमिम् प्रवत्वति मह्ना जिनोषि महिनि ॥ RV_5,084.02a स्तोमासस् त्वा विचारिणि प्रति ष्टोभन्त्य् अक्तुभिः । RV_5,084.02c प्र या वाजं न हेषन्तम् पेरुम् अस्यस्य् अर्जुनि ॥ RV_5,084.03a दृळ्हा चिद् या वनस्पतीन् क्ष्मया दर्धर्ष्य् ओजसा । RV_5,084.03c यत् ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ॥ RV_5,085.01a प्र सम्राजे बृहद् अर्चा गभीरम् ब्रह्म प्रियं वरुणाय श्रुताय । RV_5,085.01c वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥ RV_5,085.02a वनेषु व्य् अन्तरिक्षं ततान वाजम् अर्वत्सु पय उस्रियासु । RV_5,085.02c हृत्सु क्रतुं वरुणो अप्स्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ॥ RV_5,085.03a नीचीनबारं वरुणः कवन्धम् प्र ससर्ज रोदसी अन्तरिक्षम् । RV_5,085.03c तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर् व्य् उनत्ति भूम ॥ RV_5,085.04a उनत्ति भूमिम् पृथिवीम् उत द्यां यदा दुग्धं वरुणो वष्ट्य् आद् इत् । RV_5,085.04c सम् अभ्रेण वसत पर्वतासस् तविषीयन्तः श्रथयन्त वीराः ॥ RV_5,085.05a इमाम् ऊ ष्व् आसुरस्य श्रुतस्य महीम् मायां वरुणस्य प्र वोचम् । RV_5,085.05c मानेनेव तस्थिवां अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ॥ RV_5,085.06a इमाम् ऊ नु कवितमस्य मायाम् महीं देवस्य नकिर् आ दधर्ष । RV_5,085.06c एकं यद् उद्ना न पृणन्त्य् एनीर् आसिञ्चन्तीर् अवनयः समुद्रम् ॥ RV_5,085.07a अर्यम्यं वरुण मित्र्यं वा सखायं वा सदम् इद् भ्रातरं वा । RV_5,085.07c वेशं वा नित्यं वरुणारणं वा यत् सीम् आगश् चकृमा शिश्रथस् तत् ॥ RV_5,085.08a कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म । RV_5,085.08c सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ॥ RV_5,086.01a इन्द्राग्नी यम् अवथ उभा वाजेषु मर्त्यम् । RV_5,086.01c दृळ्हा चित् स प्र भेदति द्युम्ना वाणीर् इव त्रितः ॥ RV_5,086.02a या पृतनासु दुष्टरा या वाजेषु श्रवाय्या । RV_5,086.02c या पञ्च चर्षणीर् अभीन्द्राग्नी ता हवामहे ॥ RV_5,086.03a तयोर् इद् अमवच् छवस् तिग्मा दिद्युन् मघोनोः । RV_5,086.03c प्रति द्रुणा गभस्त्योर् गवां वृत्रघ्न एषते ॥ RV_5,086.04a ता वाम् एषे रथानाम् इन्द्राग्नी हवामहे । RV_5,086.04c पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ॥ RV_5,086.05a ता वृधन्ताव् अनु द्यून् मर्ताय देवाव् अदभा । RV_5,086.05c अर्हन्ता चित् पुरो दधे ऽंशेव देवाव् अर्वते ॥ RV_5,086.06a एवेन्द्राग्निभ्याम् अहावि हव्यं शूष्यं घृतं न पूतम् अद्रिभिः । RV_5,086.06c ता सूरिषु श्रवो बृहद् रयिं गृणत्सु दिधृतम् इषं गृणत्सु दिधृतम् ॥ RV_5,087.01a प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । RV_5,087.01c प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥ RV_5,087.02a प्र ये जाता महिना ये च नु स्वयम् प्र विद्मना ब्रुवत एवयामरुत् । RV_5,087.02c क्रत्वा तद् वो मरुतो नाधृषे शवो दाना मह्ना तद् एषाम् अधृष्टासो नाद्रयः ॥ RV_5,087.03a प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् । RV_5,087.03c न येषाम् इरी सधस्थ ईष्ट आं अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम् ॥ RV_5,087.04a स चक्रमे महतो निर् उरुक्रमः समानस्मात् सदस एवयामरुत् । RV_5,087.04c यदायुक्त त्मना स्वाद् अधि ष्णुभिर् विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥ RV_5,087.05a स्वनो न वो ऽमवान् रेजयद् वृषा त्वेषो ययिस् तविष एवयामरुत् । RV_5,087.05c येना सहन्त ऋञ्जत स्वरोचिष स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥ RV_5,087.06a अपारो वो महिमा वृद्धशवसस् त्वेषं शवो ऽवत्व् एवयामरुत् । RV_5,087.06c स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥ RV_5,087.07a ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व् एवयामरुत् । RV_5,087.07c दीर्घम् पृथु पप्रथे सद्म पार्थिवं येषाम् अज्मेष्व् आ महः शर्धांस्य् अद्भुतैनसाम् ॥ RV_5,087.08a अद्वेषो नो मरुतो गातुम् एतन श्रोता हवं जरितुर् एवयामरुत् । RV_5,087.08c विष्णोर् महः समन्यवो युयोतन स्मद् रथ्यो न दंसनाप द्वेषांसि सनुतः ॥ RV_5,087.09a गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवम् अरक्ष एवयामरुत् । RV_5,087.09c ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥