Rgveda, Mandala 5 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 5 RV_5,001.01a अबोध्य् अग्निः समिधा जनानाम् प्रति धेनुम् इवायतीम् उषासम् । RV_5,001.01c यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥ RV_5,001.02a अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातर् अस्थात् । RV_5,001.02c समिद्धस्य रुशद् अदर्शि पाजो महान् देवस् तमसो निर् अमोचि ॥ RV_5,001.03a यद् ईं गणस्य रशनाम् अजीगः शुचिर् अङ्क्ते शुचिभिर् गोभिर् अग्निः । RV_5,001.03c आद् दक्षिणा युज्यते वाजयन्त्य् उत्तानाम् ऊर्ध्वो अधयज् जुहूभिः ॥ RV_5,001.04a अग्निम् अच्छा देवयताम् मनांसि चक्षूंषीव सूर्ये सं चरन्ति । RV_5,001.04c यद् ईं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ॥ RV_5,001.05a जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व् अरुषो वनेषु । RV_5,001.05c दमे-दमे सप्त रत्ना दधानो ऽग्निर् होता नि षसादा यजीयान् ॥ RV_5,001.06a अग्निर् होता न्य् असीदद् यजीयान् उपस्थे मातुः सुरभा उ लोके । RV_5,001.06c युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः ॥ RV_5,001.07a प्र णु त्यं विप्रम् अध्वरेषु साधुम् अग्निं होतारम् ईळते नमोभिः । RV_5,001.07c आ यस् ततान रोदसी ऋतेन नित्यम् मृजन्ति वाजिनं घृतेन ॥ RV_5,001.08a मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः । RV_5,001.08c सहस्रशृङ्गो वृषभस् तदोजा विश्वां अग्ने सहसा प्रास्य् अन्यान् ॥ RV_5,001.09a प्र सद्यो अग्ने अत्य् एष्य् अन्यान् आविर् यस्मै चारुतमो बभूथ । RV_5,001.09c ईळेन्यो वपुष्यो विभावा प्रियो विशाम् अतिथिर् मानुषीणाम् ॥ RV_5,001.10a तुभ्यम् भरन्ति क्षितयो यविष्ठ बलिम् अग्ने अन्तित ओत दूरात् । RV_5,001.10c आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत् ते अग्ने महि शर्म भद्रम् ॥ RV_5,001.11a आद्य रथम् भानुमो भानुमन्तम् अग्ने तिष्ठ यजतेभिः समन्तम् । RV_5,001.11c विद्वान् पथीनाम् उर्व् अन्तरिक्षम् एह देवान् हविरद्याय वक्षि ॥ RV_5,001.12a अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । RV_5,001.12c गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥ RV_5,002.01a कुमारम् माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे । RV_5,002.01c अनीकम् अस्य न मिनज् जनासः पुरः पश्यन्ति निहितम् अरतौ ॥ RV_5,002.02a कम् एतं त्वं युवते कुमारम् पेषी बिभर्षि महिषी जजान । RV_5,002.02c पूर्वीर् हि गर्भः शरदो ववर्धापश्यं जातं यद् असूत माता ॥ RV_5,002.03a हिरण्यदन्तं शुचिवर्णम् आरात् क्षेत्राद् अपश्यम् आयुधा मिमानम् । RV_5,002.03c ददानो अस्मा अमृतं विपृक्वत् किम् माम् अनिन्द्राः कृणवन्न् अनुक्थाः ॥ RV_5,002.04a क्षेत्राद् अपश्यं सनुतश् चरन्तं सुमद् यूथं न पुरु शोभमानम् । RV_5,002.04c न ता अगृभ्रन्न् अजनिष्ट हि षः पलिक्नीर् इद् युवतयो भवन्ति ॥ RV_5,002.05a के मे मर्यकं वि यवन्त गोभिर् न येषां गोपा अरणश् चिद् आस । RV_5,002.05c य ईं जगृभुर् अव ते सृजन्त्व् आजाति पश्व उप नश् चिकित्वान् ॥ RV_5,002.06a वसां राजानं वसतिं जनानाम् अरातयो नि दधुर् मर्त्येषु । RV_5,002.06c ब्रह्माण्य् अत्रेर् अव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥ RV_5,002.07a शुनश् चिच् छेपं निदितं सहस्राद् यूपाद् अमुञ्चो अशमिष्ट हि षः । RV_5,002.07c एवास्मद् अग्ने वि मुमुग्धि पाशान् होतश् चिकित्व इह तू निषद्य ॥ RV_5,002.08a हृणीयमानो अप हि मद् ऐयेः प्र मे देवानां व्रतपा उवाच । RV_5,002.08c इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम् ॥ RV_5,002.09a वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा । RV_5,002.09c प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥ RV_5,002.10a उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ । RV_5,002.10c मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥ RV_5,002.11a एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् । RV_5,002.11c यदीद् अग्ने प्रति त्वं देव हर्याः स्वर्वतीर् अप एना जयेम ॥ RV_5,002.12a तुविग्रीवो वृषभो वावृधानो ऽशत्र्व् अर्यः सम् अजाति वेदः । RV_5,002.12c इतीमम् अग्निम् अमृता अवोचन् बर्हिष्मते मनवे शर्म यंसद् धविष्मते मनवे शर्म यंसत् ॥ RV_5,003.01a त्वम् अग्ने वरुणो जायसे यत् त्वम् मित्रो भवसि यत् समिद्धः । RV_5,003.01c त्वे विश्वे सहसस् पुत्र देवास् त्वम् इन्द्रो दाशुषे मर्त्याय ॥ RV_5,003.02a त्वम् अर्यमा भवसि यत् कनीनां नाम स्वधावन् गुह्यम् बिभर्षि । RV_5,003.02c अञ्जन्ति मित्रं सुधितं न गोभिर् यद् दम्पती समनसा कृणोषि ॥ RV_5,003.03a तव श्रिये मरुतो मर्जयन्त रुद्र यत् ते जनिम चारु चित्रम् । RV_5,003.03c पदं यद् विष्णोर् उपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥ RV_5,003.04a तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त । RV_5,003.04c होतारम् अग्निम् मनुषो नि षेदुर् दशस्यन्त उशिजः शंसम् आयोः ॥ RV_5,003.05a न त्वद् धोता पूर्वो अग्ने यजीयान् न काव्यैः परो अस्ति स्वधावः । RV_5,003.05c विशश् च यस्या अतिथिर् भवासि स यज्ञेन वनवद् देव मर्तान् ॥ RV_5,003.06a वयम् अग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः । RV_5,003.06c वयं समर्ये विदथेष्व् अह्नां वयं राया सहसस् पुत्र मर्तान् ॥ RV_5,003.07a यो न आगो अभ्य् एनो भरात्य् अधीद् अघम् अघशंसे दधात । RV_5,003.07c जही चिकित्वो अभिशस्तिम् एताम् अग्ने यो नो मर्चयति द्वयेन ॥ RV_5,003.08a त्वाम् अस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः । RV_5,003.08c संस्थे यद् अग्न ईयसे रयीणां देवो मर्तैर् वसुभिर् इध्यमानः ॥ RV_5,003.09a अव स्पृधि पितरं योधि विद्वान् पुत्रो यस् ते सहसः सून ऊहे । RV_5,003.09c कदा चिकित्वो अभि चक्षसे नो ऽग्ने कदां ऋतचिद् यातयासे ॥ RV_5,003.10a भूरि नाम वन्दमानो दधाति पिता वसो यदि तज् जोषयासे । RV_5,003.10c कुविद् देवस्य सहसा चकानः सुम्नम् अग्निर् वनते वावृधानः ॥ RV_5,003.11a त्वम् अङ्ग जरितारं यविष्ठ विश्वान्य् अग्ने दुरिताति पर्षि । RV_5,003.11c स्तेना अदृश्रन् रिपवो जनासो ऽज्ञातकेता वृजिना अभूवन् ॥ RV_5,003.12a इमे यामासस् त्वद्रिग् अभूवन् वसवे वा तद् इद् आगो अवाचि । RV_5,003.12c नाहायम् अग्निर् अभिशस्तये नो न रीषते वावृधानः परा दात् ॥ RV_5,004.01a त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे अध्वरेषु राजन् । RV_5,004.01c त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ॥ RV_5,004.02a हव्यवाऌ अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे । RV_5,004.02c सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि श्रवांसि ॥ RV_5,004.03a विशां कविं विश्पतिम् मानुषीणां शुचिम् पावकं घृतपृष्ठम् अग्निम् । RV_5,004.03c नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥ RV_5,004.04a जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य । RV_5,004.04c जुषस्व नः समिधं जातवेद आ च देवान् हविरद्याय वक्षि ॥ RV_5,004.05a जुष्टो दमूना अतिथिर् दुरोण इमं नो यज्ञम् उप याहि विद्वान् । RV_5,004.05c विश्वा अग्ने अभियुजो विहत्या शत्रूयताम् आ भरा भोजनानि ॥ RV_5,004.06a वधेन दस्युम् प्र हि चातयस्व वयः कृण्वानस् तन्वे स्वायै । RV_5,004.06c पिपर्षि यत् सहसस् पुत्र देवान्त् सो अग्ने पाहि नृतम वाजे अस्मान् ॥ RV_5,004.07a वयं ते अग्न उक्थैर् विधेम वयं हव्यैः पावक भद्रशोचे । RV_5,004.07c अस्मे रयिं विश्ववारं सम् इन्वास्मे विश्वानि द्रविणानि धेहि ॥ RV_5,004.08a अस्माकम् अग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् । RV_5,004.08c वयं देवेषु सुकृतः स्याम शर्मणा नस् त्रिवरूथेन पाहि ॥ RV_5,004.09a विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि । RV_5,004.09c अग्ने अत्रिवन् नमसा गृणानो ऽस्माकम् बोध्य् अविता तनूनाम् ॥ RV_5,004.10a यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि । RV_5,004.10c जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ॥ RV_5,004.11a यस्मै त्वं सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् । RV_5,004.11c अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ॥ RV_5,005.01a सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । RV_5,005.01c अग्नये जातवेदसे ॥ RV_5,005.02a नराशंसः सुषूदतीमं यज्ञम् अदाभ्यः । RV_5,005.02c कविर् हि मधुहस्त्यः ॥ RV_5,005.03a ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् । RV_5,005.03c सुखै रथेभिर् ऊतये ॥ RV_5,005.04a ऊर्णम्रदा वि प्रथस्वाभ्य् अर्का अनूषत । RV_5,005.04c भवा नः शुभ्र सातये ॥ RV_5,005.05a देवीर् द्वारो वि श्रयध्वं सुप्रायणा न ऊतये । RV_5,005.05c प्र-प्र यज्ञम् पृणीतन ॥ RV_5,005.06a सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा । RV_5,005.06c दोषाम् उषासम् ईमहे ॥ RV_5,005.07a वातस्य पत्मन्न् ईळिता दैव्या होतारा मनुषः । RV_5,005.07c इमं नो यज्ञम् आ गतम् ॥ RV_5,005.08a इळा सरस्वती मही तिस्रो देवीर् मयोभुवः । RV_5,005.08b बर्हिः सीदन्त्व् अस्रिधः ॥ RV_5,005.09a शिवस् त्वष्टर् इहा गहि विभुः पोष उत त्मना । RV_5,005.09c यज्ञे-यज्ञे न उद् अव ॥ RV_5,005.10a यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । RV_5,005.10c तत्र हव्यानि गामय ॥ RV_5,005.11a स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः । RV_5,005.11c स्वाहा देवेभ्यो हविः ॥ RV_5,006.01a अग्निं तम् मन्ये यो वसुर् अस्तं यं यन्ति धेनवः । RV_5,006.01c अस्तम् अर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥ RV_5,006.02a सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः । RV_5,006.02c सम् अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥ RV_5,006.03a अग्निर् हि वाजिनं विशे ददाति विश्वचर्षणिः । RV_5,006.03c अग्नी राये स्वाभुवं स प्रीतो याति वार्यम् इषं स्तोतृभ्य आ भर ॥ RV_5,006.04a आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । RV_5,006.04c यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषं स्तोतृभ्य आ भर ॥ RV_5,006.05a आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस् पते । RV_5,006.05c सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥ RV_5,006.06a प्रो त्ये अग्नयो ऽग्निषु विश्वम् पुष्यन्ति वार्यम् । RV_5,006.06c ते हिन्विरे त इन्विरे त इषण्यन्त्य् आनुषग् इषं स्तोतृभ्य आ भर ॥ RV_5,006.07a तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः । RV_5,006.07c ये पत्वभिः शफानां व्रजा भुरन्त गोनाम् इषं स्तोतृभ्य आ भर ॥ RV_5,006.08a नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीर् इषः । RV_5,006.08c ते स्याम य आनृचुस् त्वादूतासो दमे-दम इषं स्तोतृभ्य आ भर ॥ RV_5,006.09a उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । RV_5,006.09c उतो न उत् पुपूर्या उक्थेषु शवसस् पत इषं स्तोतृभ्य आ भर ॥ RV_5,006.10a एवां अग्निम् अजुर्यमुर् गीर्भिर् यज्ञेभिर् आनुषक् । RV_5,006.10c दधद् अस्मे सुवीर्यम् उत त्यद् आश्वश्व्यम् इषं स्तोतृभ्य आ भर ॥ RV_5,007.01a सखायः सं वः सम्यञ्चम् इषं स्तोमं चाग्नये । RV_5,007.01c वर्षिष्ठाय क्षितीनाम् ऊर्जो नप्त्रे सहस्वते ॥ RV_5,007.02a कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने । RV_5,007.02c अर्हन्तश् चिद् यम् इन्धते संजनयन्ति जन्तवः ॥ RV_5,007.03a सं यद् इषो वनामहे सं हव्या मानुषाणाम् । RV_5,007.03c उत द्युम्नस्य शवस ऋतस्य रश्मिम् आ ददे ॥ RV_5,007.04a स स्मा कृणोति केतुम् आ नक्तं चिद् दूर आ सते । RV_5,007.04c पावको यद् वनस्पतीन् प्र स्मा मिनात्य् अजरः ॥ RV_5,007.05a अव स्म यस्य वेषणे स्वेदम् पथिषु जुह्वति । RV_5,007.05c अभीम् अह स्वजेन्यम् भूमा पृष्ठेव रुरुहुः ॥ RV_5,007.06a यम् मर्त्यः पुरुस्पृहं विदद् विश्वस्य धायसे । RV_5,007.06c प्र स्वादनम् पितूनाम् अस्ततातिं चिद् आयवे ॥ RV_5,007.07a स हि ष्मा धन्वाक्षितं दाता न दात्य् आ पशुः । RV_5,007.07c हिरिश्मश्रुः शुचिदन्न् ऋभुर् अनिभृष्टतविषिः ॥ RV_5,007.08a शुचिः ष्म यस्मा अत्रिवत् प्र स्वधितीव रीयते । RV_5,007.08c सुषूर् असूत माता क्राणा यद् आनशे भगम् ॥ RV_5,007.09a आ यस् ते सर्पिरासुते ऽग्ने शम् अस्ति धायसे । RV_5,007.09c ऐषु द्युम्नम् उत श्रव आ चित्तम् मर्त्येषु धाः ॥ RV_5,007.10a इति चिन् मन्युम् अध्रिजस् त्वादातम् आ पशुं ददे । RV_5,007.10c आद् अग्ने अपृणतो ऽत्रिः सासह्याद् दस्यून् इषः सासह्यान् नॄन् ॥ RV_5,008.01a त्वाम् अग्न ऋतायवः सम् ईधिरे प्रत्नम् प्रत्नास ऊतये सहस्कृत । RV_5,008.01c पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥ RV_5,008.02a त्वाम् अग्ने अतिथिम् पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे । RV_5,008.02c बृहत्केतुम् पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥ RV_5,008.03a त्वाम् अग्ने मानुषीर् ईळते विशो होत्राविदं विविचिं रत्नधातमम् । RV_5,008.03c गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥ RV_5,008.04a त्वाम् अग्ने धर्णसिं विश्वधा वयं गीर्भिर् गृणन्तो नमसोप सेदिम । RV_5,008.04c स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥ RV_5,008.05a त्वम् अग्ने पुरुरूपो विशे-विशे वयो दधासि प्रत्नथा पुरुष्टुत । RV_5,008.05c पुरूण्य् अन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥ RV_5,008.06a त्वाम् अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम् । RV_5,008.06c उरुज्रयसं घृतयोनिम् आहुतं त्वेषं चक्षुर् दधिरे चोदयन्मति ॥ RV_5,008.07a त्वाम् अग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा सम् ईधिरे । RV_5,008.07c स वावृधान ओषधीभिर् उक्षितो ऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥ RV_5,009.01a त्वाम् अग्ने हविष्मन्तो देवम् मर्तास ईळते । RV_5,009.01c मन्ये त्वा जातवेदसं स हव्या वक्ष्य् आनुषक् ॥ RV_5,009.02a अग्निर् होता दास्वतः क्षयस्य वृक्तबर्हिषः । RV_5,009.02c सं यज्ञासश् चरन्ति यं सं वाजासः श्रवस्यवः ॥ RV_5,009.03a उत स्म यं शिशुं यथा नवं जनिष्टारणी । RV_5,009.03c धर्तारम् मानुषीणां विशाम् अग्निं स्वध्वरम् ॥ RV_5,009.04a उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् । RV_5,009.04c पुरू यो दग्धासि वनाग्ने पशुर् न यवसे ॥ RV_5,009.05a अध स्म यस्यार्चयः सम्यक् संयन्ति धूमिनः । RV_5,009.05c यद् ईम् अह त्रितो दिव्य् उप ध्मातेव धमति शिशीते ध्मातरी यथा ॥ RV_5,009.06a तवाहम् अग्न ऊतिभिर् मित्रस्य च प्रशस्तिभिः । RV_5,009.06c द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥ RV_5,009.07a तं नो अग्ने अभी नरो रयिं सहस्व आ भर । RV_5,009.07c स क्षेपयत् स पोषयद् भुवद् वाजस्य सातय उतैधि पृत्सु नो वृधे ॥ RV_5,010.01a अग्न ओजिष्ठम् आ भर द्युम्नम् अस्मभ्यम् अध्रिगो । RV_5,010.01c प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥ RV_5,010.02a त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना । RV_5,010.02c त्वे असुर्यम् आरुहत् क्राणा मित्रो न यज्ञियः ॥ RV_5,010.03a त्वं नो अग्न एषां गयम् पुष्टिं च वर्धय । RV_5,010.03c ये स्तोमेभिः प्र सूरयो नरो मघान्य् आनशुः ॥ RV_5,010.04a ये अग्ने चन्द्र ते गिरः शुम्भन्त्य् अश्वराधसः । RV_5,010.04c शुष्मेभिः शुष्मिणो नरो दिवश् चिद् येषाम् बृहत् सुकीर्तिर् बोधति त्मना ॥ RV_5,010.05a तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया । RV_5,010.05c परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥ RV_5,010.06a नू नो अग्न ऊतये सबाधसश् च रातये । RV_5,010.06c अस्माकासश् च सूरयो विश्वा आशास् तरीषणि ॥ RV_5,010.07a त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर । RV_5,010.07c होतर् विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे ॥ RV_5,011.01a जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे । RV_5,011.01c घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥ RV_5,011.02a यज्ञस्य केतुम् प्रथमम् पुरोहितम् अग्निं नरस् त्रिषधस्थे सम् ईधिरे । RV_5,011.02c इन्द्रेण देवैः सरथं स बर्हिषि सीदन् नि होता यजथाय सुक्रतुः ॥ RV_5,011.03a असम्मृष्टो जायसे मात्रोः शुचिर् मन्द्रः कविर् उद् अतिष्ठो विवस्वतः । RV_5,011.03c घृतेन त्वावर्धयन्न् अग्न आहुत धूमस् ते केतुर् अभवद् दिवि श्रितः ॥ RV_5,011.04a अग्निर् नो यज्ञम् उप वेतु साधुयाग्निं नरो वि भरन्ते गृहे-गृहे । RV_5,011.04c अग्निर् दूतो अभवद् धव्यवाहनो ऽग्निं वृणाना वृणते कविक्रतुम् ॥ RV_5,011.05a तुभ्येदम् अग्ने मधुमत्तमं वचस् तुभ्यम् मनीषा इयम् अस्तु शं हृदे । RV_5,011.05c त्वां गिरः सिन्धुम् इवावनीर् महीर् आ पृणन्ति शवसा वर्धयन्ति च ॥ RV_5,011.06a त्वाम् अग्ने अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने । RV_5,011.06c स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥ RV_5,012.01a प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म । RV_5,012.01c घृतं न यज्ञ आस्ये सुपूतं गिरम् भरे वृषभाय प्रतीचीम् ॥ RV_5,012.02a ऋतं चिकित्व ऋतम् इच् चिकिद्ध्य् ऋतस्य धारा अनु तृन्धि पूर्वीः । RV_5,012.02c नाहं यातुं सहसा न द्वयेन ऋतं सपाम्य् अरुषस्य वृष्णः ॥ RV_5,012.03a कया नो अग्न ऋतयन्न् ऋतेन भुवो नवेदा उचथस्य नव्यः । RV_5,012.03c वेदा मे देव ऋतुपा ऋतूनां नाहम् पतिं सनितुर् अस्य रायः ॥ RV_5,012.04a के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः । RV_5,012.04c के धासिम् अग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥ RV_5,012.05a सखायस् ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् । RV_5,012.05c अधूर्षत स्वयम् एते वचोभिर् ऋजूयते वृजिनानि ब्रुवन्तः ॥ RV_5,012.06a यस् ते अग्ने नमसा यज्ञम् ईट्ट ऋतं स पात्य् अरुषस्य वृष्णः । RV_5,012.06c तस्य क्षयः पृथुर् आ साधुर् एतु प्रसर्स्राणस्य नहुषस्य शेषः ॥ RV_5,013.01a अर्चन्तस् त्वा हवामहे ऽर्चन्तः सम् इधीमहि । RV_5,013.01c अग्ने अर्चन्त ऊतये ॥ RV_5,013.02a अग्ने स्तोमम् मनामहे सिध्रम् अद्य दिविस्पृशः । RV_5,013.02c देवस्य द्रविणस्यवः ॥ RV_5,013.03a अग्निर् जुषत नो गिरो होता यो मानुषेष्व् आ । RV_5,013.03c स यक्षद् दैव्यं जनम् ॥ RV_5,013.04a त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः । RV_5,013.04c त्वया यज्ञं वि तन्वते ॥ RV_5,013.05a त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । RV_5,013.05c स नो रास्व सुवीर्यम् ॥ RV_5,013.06a अग्ने नेमिर् अरां इव देवांस् त्वम् परिभूर् असि । RV_5,013.06c आ राधश् चित्रम् ऋञ्जसे ॥ RV_5,014.01a अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् । RV_5,014.01c हव्या देवेषु नो दधत् ॥ RV_5,014.02a तम् अध्वरेष्व् ईळते देवम् मर्ता अमर्त्यम् । RV_5,014.02c यजिष्ठम् मानुषे जने ॥ RV_5,014.03a तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता । RV_5,014.03c अग्निं हव्याय वोळ्हवे ॥ RV_5,014.04a अग्निर् जातो अरोचत घ्नन् दस्यूञ् ज्योतिषा तमः । RV_5,014.04c अविन्दद् गा अपः स्वः ॥ RV_5,014.05a अग्निम् ईळेन्यं कविं घृतपृष्ठं सपर्यत । RV_5,014.05c वेतु मे शृणवद् धवम् ॥ RV_5,014.06a अग्निं घृतेन वावृधु स्तोमेभिर् विश्वचर्षणिम् । RV_5,014.06c स्वाधीभिर् वचस्युभिः ॥ RV_5,015.01a प्र वेधसे कवये वेद्याय गिरम् भरे यशसे पूर्व्याय । RV_5,015.01c घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥ RV_5,015.02a ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् । RV_5,015.02c दिवो धर्मन् धरुणे सेदुषो नॄञ् जातैर् अजातां अभि ये ननक्षुः ॥ RV_5,015.03a अङ्होयुवस् तन्वस् तन्वते वि वयो महद् दुष्टरम् पूर्व्याय । RV_5,015.03c स संवतो नवजातस् तुतुर्यात् सिङ्हं न क्रुद्धम् अभितः परि ष्ठुः ॥ RV_5,015.04a मातेव यद् भरसे पप्रथानो जनं-जनं धायसे चक्षसे च । RV_5,015.04c वयो-वयो जरसे यद् दधानः परि त्मना विषुरूपो जिगासि ॥ RV_5,015.05a वाजो नु ते शवसस् पात्व् अन्तम् उरुं दोघं धरुणं देव रायः । RV_5,015.05c पदं न तायुर् गुहा दधानो महो राये चितयन्न् अत्रिम् अस्पः ॥ RV_5,016.01a बृहद् वयो हि भानवे ऽर्चा देवायाग्नये । RV_5,016.01c यम् मित्रं न प्रशस्तिभिर् मर्तासो दधिरे पुरः ॥ RV_5,016.02a स हि द्युभिर् जनानां होता दक्षस्य बाह्वोः । RV_5,016.02c वि हव्यम् अग्निर् आनुषग् भगो न वारम् ऋण्वति ॥ RV_5,016.03a अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः । RV_5,016.03c विश्वा यस्मिन् तुविष्वणि सम् अर्ये शुष्मम् आदधुः ॥ RV_5,016.04a अधा ह्य् अग्न एषां सुवीर्यस्य मंहना । RV_5,016.04c तम् इद् यह्वं न रोदसी परि श्रवो बभूवतुः ॥ RV_5,016.05a नू न एहि वार्यम् अग्ने गृणान आ भर । RV_5,016.05c ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥ RV_5,017.01a आ यज्ञैर् देव मर्त्य इत्था तव्यांसम् ऊतये । RV_5,017.01c अग्निं कृते स्वध्वरे पूरुर् ईळीतावसे ॥ RV_5,017.02a अस्य हि स्वयशस्तर आसा विधर्मन् मन्यसे । RV_5,017.02c तं नाकं चित्रशोचिषम् मन्द्रम् परो मनीषया ॥ RV_5,017.03a अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा । RV_5,017.03c दिवो न यस्य रेतसा बृहच् छोचन्त्य् अर्चयः ॥ RV_5,017.04a अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ । RV_5,017.04c अधा विश्वासु हव्यो ऽग्निर् विक्षु प्र शस्यते ॥ RV_5,017.05a नू न इद् धि वार्यम् आसा सचन्त सूरयः । RV_5,017.05c ऊर्जो नपाद् अभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ॥ RV_5,018.01a प्रातर् अग्निः पुरुप्रियो विश स्तवेतातिथिः । RV_5,018.01c विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ॥ RV_5,018.02a द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना । RV_5,018.02c इन्दुं स धत्त आनुषक् स्तोता चित् ते अमर्त्य ॥ RV_5,018.03a तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् । RV_5,018.03c अरिष्टो येषां रथो व्य् अश्वदावन्न् ईयते ॥ RV_5,018.04a चित्रा वा येषु दीधितिर् आसन्न् उक्था पान्ति ये । RV_5,018.04b स्तीर्णम् बर्हिः स्वर्णरे श्रवांसि दधिरे परि ॥ RV_5,018.05a ये मे पञ्चाशतं ददुर् अश्वानां सधस्तुति । RV_5,018.05b द्युमद् अग्ने महि श्रवो बृहत् कृधि मघोनां नृवद् अमृत नृणाम् ॥ RV_5,019.01a अभ्य् अवस्थाः प्र जायन्ते प्र वव्रेर् वव्रिश् चिकेत । RV_5,019.01c उपस्थे मातुर् वि चष्टे ॥ RV_5,019.02a जुहुरे वि चितयन्तो ऽनिमिषं नृम्णम् पान्ति । RV_5,019.02c आ दृळ्हाम् पुरं विविशुः ॥ RV_5,019.03a आ श्वैत्रेयस्य जन्तवो द्युमद् वर्धन्त कृष्टयः । RV_5,019.03b निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥ RV_5,019.04a प्रियं दुग्धं न काम्यम् अजामि जाम्योः सचा । RV_5,019.04c घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः ॥ RV_5,019.05a क्रीळन् नो रश्म आ भुवः सम् भस्मना वायुना वेविदानः । RV_5,019.05b ता अस्य सन् धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥ RV_5,020.01a यम् अग्ने वाजसातम त्वं चिन् मन्यसे रयिम् । RV_5,020.01c तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥ RV_5,020.02a ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः । RV_5,020.02b अप द्वेषो अप ह्वरो ऽन्यव्रतस्य सश्चिरे ॥ RV_5,020.03a होतारं त्वा वृणीमहे ऽग्ने दक्षस्य साधनम् । RV_5,020.03b यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥ RV_5,020.04a इत्था यथा त ऊतये सहसावन् दिवे-दिवे । RV_5,020.04b राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ॥ RV_5,021.01a मनुष्वत् त्वा नि धीमहि मनुष्वत् सम् इधीमहि । RV_5,021.01c अग्ने मनुष्वद् अङ्गिरो देवान् देवयते यज ॥ RV_5,021.02a त्वं हि मानुषे जने ऽग्ने सुप्रीत इध्यसे । RV_5,021.02c स्रुचस् त्वा यन्त्य् आनुषक् सुजात सर्पिरासुते ॥ RV_5,021.03a त्वां विश्वे सजोषसो देवासो दूतम् अक्रत । RV_5,021.03b सपर्यन्तस् त्वा कवे यज्ञेषु देवम् ईळते ॥ RV_5,021.04a देवं वो देवयज्ययाग्निम् ईळीत मर्त्यः । RV_5,021.04b समिद्धः शुक्र दीदिह्य् ऋतस्य योनिम् आसदः ससस्य योनिम् आसदः ॥ RV_5,022.01a प्र विश्वसामन्न् अत्रिवद् अर्चा पावकशोचिषे । RV_5,022.01c यो अध्वरेष्व् ईड्यो होता मन्द्रतमो विशि ॥ RV_5,022.02a न्य् अग्निं जातवेदसं दधाता देवम् ऋत्विजम् । RV_5,022.02c प्र यज्ञ एत्व् आनुषग् अद्या देवव्यचस्तमः ॥ RV_5,022.03a चिकित्विन्मनसं त्वा देवम् मर्तास ऊतये । RV_5,022.03c वरेण्यस्य ते ऽवस इयानासो अमन्महि ॥ RV_5,022.04a अग्ने चिकिद्ध्य् अस्य न इदं वचः सहस्य । RV_5,022.04c तं त्वा सुशिप्र दम्पते स्तोमैर् वर्धन्त्य् अत्रयो गीर्भिः शुम्भन्त्य् अत्रयः ॥ RV_5,023.01a अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् । RV_5,023.01c विश्वा यश् चर्षणीर् अभ्य् आसा वाजेषु सासहत् ॥ RV_5,023.02a तम् अग्ने पृतनाषहं रयिं सहस्व आ भर । RV_5,023.02b त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥ RV_5,023.03a विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः । RV_5,023.03c होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥ RV_5,023.04a स हि ष्मा विश्वचर्षणिर् अभिमाति सहो दधे । RV_5,023.04b अग्न एषु क्षयेष्व् आ रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ॥ RV_5,024.01a अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ॥ RV_5,024.02a वसुर् अग्निर् वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः ॥ RV_5,024.03a स नो बोधि श्रुधी हवम् उरुष्या णो अघायतः समस्मात् ॥ RV_5,024.04a तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥ RV_5,025.01a अच्छा वो अग्निम् अवसे देवं गासि स नो वसुः । RV_5,025.01c रासत् पुत्र ऋषूणाम् ऋतावा पर्षति द्विषः ॥ RV_5,025.02a स हि सत्यो यम् पूर्वे चिद् देवासश् चिद् यम् ईधिरे । RV_5,025.02c होतारम् मन्द्रजिह्वम् इत् सुदीतिभिर् विभावसुम् ॥ RV_5,025.03a स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या । RV_5,025.03c अग्ने रायो दिदीहि नः सुवृक्तिभिर् वरेण्य ॥ RV_5,025.04a अग्निर् देवेषु राजत्य् अग्निर् मर्तेष्व् आविशन् । RV_5,025.04c अग्निर् नो हव्यवाहनो ऽग्निं धीभिः सपर्यत ॥ RV_5,025.05a अग्निस् तुविश्रवस्तमं तुविब्रह्माणम् उत्तमम् । RV_5,025.05c अतूर्तं श्रावयत्पतिम् पुत्रं ददाति दाशुषे ॥ RV_5,025.06a अग्निर् ददाति सत्पतिं सासाह यो युधा नृभिः । RV_5,025.06c अग्निर् अत्यं रघुष्यदं जेतारम् अपराजितम् ॥ RV_5,025.07a यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो । RV_5,025.07c महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते ॥ RV_5,025.08a तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् । RV_5,025.08c उतो ते तन्यतुर् यथा स्वानो अर्त त्मना दिवः ॥ RV_5,025.09a एवां अग्निं वसूयवः सहसानं ववन्दिम । RV_5,025.09c स नो विश्वा अति द्विषः पर्षन् नावेव सुक्रतुः ॥ RV_5,026.01a अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । RV_5,026.01c आ देवान् वक्षि यक्षि च ॥ RV_5,026.02a तं त्वा घृतस्नव् ईमहे चित्रभानो स्वर्दृशम् । RV_5,026.02c देवां आ वीतये वह ॥ RV_5,026.03a वीतिहोत्रं त्वा कवे द्युमन्तं सम् इधीमहि । RV_5,026.03c अग्ने बृहन्तम् अध्वरे ॥ RV_5,026.04a अग्ने विश्वेभिर् आ गहि देवेभिर् हव्यदातये । RV_5,026.04b होतारं त्वा वृणीमहे ॥ RV_5,026.05a यजमानाय सुन्वत आग्ने सुवीर्यं वह । RV_5,026.05c देवैर् आ सत्सि बर्हिषि ॥ RV_5,026.06a समिधानः सहस्रजिद् अग्ने धर्माणि पुष्यसि । RV_5,026.06c देवानां दूत उक्थ्यः ॥ RV_5,026.07a न्य् अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् । RV_5,026.07c दधाता देवम् ऋत्विजम् ॥ RV_5,026.08a प्र यज्ञ एत्व् आनुषग् अद्या देवव्यचस्तमः । RV_5,026.08c स्तृणीत बर्हिर् आसदे ॥ RV_5,026.09a एदम् मरुतो अश्विना मित्रः सीदन्तु वरुणः । RV_5,026.09c देवासः सर्वया विशा ॥ RV_5,027.01a अनस्वन्ता सत्पतिर् मामहे मे गावा चेतिष्ठो असुरो मघोनः । RV_5,027.01c त्रैवृष्णो अग्ने दशभिः सहस्रैर् वैश्वानर त्र्यरुणश् चिकेत ॥ RV_5,027.02a यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति । RV_5,027.02c वैश्वानर सुष्टुतो वावृधानो ऽग्ने यच्छ त्र्यरुणाय शर्म ॥ RV_5,027.03a एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः । RV_5,027.03c यो मे गिरस् तुविजातस्य पूर्वीर् युक्तेनाभि त्र्यरुणो गृणाति ॥ RV_5,027.04a यो म इति प्रवोचत्य् अश्वमेधाय सूरये । RV_5,027.04b ददद् ऋचा सनिं यते ददन् मेधाम् ऋतायते ॥ RV_5,027.05a यस्य मा परुषाः शतम् उद्धर्षयन्त्य् उक्षणः । RV_5,027.05c अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ॥ RV_5,027.06a इन्द्राग्नी शतदाव्न्य् अश्वमेधे सुवीर्यम् । RV_5,027.06c क्षत्रं धारयतम् बृहद् दिवि सूर्यम् इवाजरम् ॥ RV_5,028.01a समिद्धो अग्निर् दिवि शोचिर् अश्रेत् प्रत्यङ्ङ् उषसम् उर्विया वि भाति । RV_5,028.01c एति प्राची विश्ववारा नमोभिर् देवां ईळाना हविषा घृताची ॥ RV_5,028.02a समिध्यमानो अमृतस्य राजसि हविष् कृण्वन्तं सचसे स्वस्तये । RV_5,028.02c विश्वं स धत्ते द्रविणं यम् इन्वस्य् आतिथ्यम् अग्ने नि च धत्त इत् पुरः ॥ RV_5,028.03a अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु । RV_5,028.03c सं जास्पत्यं सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महांसि ॥ RV_5,028.04a समिद्धस्य प्रमहसो ऽग्ने वन्दे तव श्रियम् । RV_5,028.04c वृषभो द्युम्नवां असि सम् अध्वरेष्व् इध्यसे ॥ RV_5,028.05a समिद्धो अग्न आहुत देवान् यक्षि स्वध्वर । RV_5,028.05c त्वं हि हव्यवाऌ असि ॥ RV_5,028.06a आ जुहोता दुवस्यताग्निम् प्रयत्य् अध्वरे । RV_5,028.06c वृणीध्वं हव्यवाहनम् ॥ RV_5,029.01a त्र्य् अर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त । RV_5,029.01c अर्चन्ति त्वा मरुतः पूतदक्षास् त्वम् एषाम् ऋषिर् इन्द्रासि धीरः ॥ RV_5,029.02a अनु यद् ईम् मरुतो मन्दसानम् आर्चन्न् इन्द्रम् पपिवांसं सुतस्य । RV_5,029.02c आदत्त वज्रम् अभि यद् अहिं हन्न् अपो यह्वीर् असृजत् सर्तवा उ ॥ RV_5,029.03a उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः । RV_5,029.03c तद् धि हव्यम् मनुषे गा अविन्दद् अहन्न् अहिम् पपिवां इन्द्रो अस्य ॥ RV_5,029.04a आद् रोदसी वितरं वि ष्कभायत् संविव्यानश् चिद् भियसे मृगं कः । RV_5,029.04c जिगर्तिम् इन्द्रो अपजर्गुराणः प्रति श्वसन्तम् अव दानवं हन् ॥ RV_5,029.05a अध क्रत्वा मघवन् तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् । RV_5,029.05c यत् सूर्यस्य हरितः पतन्तीः पुरः सतीर् उपरा एतशे कः ॥ RV_5,029.06a नव यद् अस्य नवतिं च भोगान् साकं वज्रेण मघवा विवृश्चत् । RV_5,029.06c अर्चन्तीन्द्रम् मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ॥ RV_5,029.07a सखा सख्ये अपचत् तूयम् अग्निर् अस्य क्रत्वा महिषा त्री शतानि । RV_5,029.07c त्री साकम् इन्द्रो मनुषः सरांसि सुतम् पिबद् वृत्रहत्याय सोमम् ॥ RV_5,029.08a त्री यच् छता महिषाणाम् अघो मास् त्री सरांसि मघवा सोम्यापाः । RV_5,029.08c कारं न विश्वे अह्वन्त देवा भरम् इन्द्राय यद् अहिं जघान ॥ RV_5,029.09a उशना यत् सहस्यैर् अयातं गृहम् इन्द्र जूजुवानेभिर् अश्वैः । RV_5,029.09c वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर् अवनोर् ह शुष्णम् ॥ RV_5,029.10a प्रान्यच् चक्रम् अवृहः सूर्यस्य कुत्सायान्यद् वरिवो यातवे ऽकः । RV_5,029.10c अनासो दस्यूंर् अमृणो वधेन नि दुर्योण आवृणङ् मृध्रवाचः ॥ RV_5,029.11a स्तोमासस् त्वा गौरिवीतेर् अवर्धन्न् अरन्धयो वैदथिनाय पिप्रुम् । RV_5,029.11c आ त्वाम् ऋजिश्वा सख्याय चक्रे पचन् पक्तीर् अपिबः सोमम् अस्य ॥ RV_5,029.12a नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य् अर्चन्त्य् अर्कैः । RV_5,029.12c गव्यं चिद् ऊर्वम् अपिधानवन्तं तं चिन् नरः शशमाना अप व्रन् ॥ RV_5,029.13a कथो नु ते परि चराणि विद्वान् वीर्या मघवन् या चकर्थ । RV_5,029.13c या चो नु नव्या कृणवः शविष्ठ प्रेद् उ ता ते विदथेषु ब्रवाम ॥ RV_5,029.14a एता विश्वा चकृवां इन्द्र भूर्य् अपरीतो जनुषा वीर्येण । RV_5,029.14c या चिन् नु वज्रिन् कृणवो दधृष्वान् न ते वर्ता तविष्या अस्ति तस्याः ॥ RV_5,029.15a इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म । RV_5,029.15c वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ॥ RV_5,030.01a क्व स्य वीरः को अपश्यद् इन्द्रं सुखरथम् ईयमानं हरिभ्याम् । RV_5,030.01c यो राया वज्री सुतसोमम् इच्छन् तद् ओको गन्ता पुरुहूत ऊती ॥ RV_5,030.02a अवाचचक्षम् पदम् अस्य सस्वर् उग्रं निधातुर् अन्व् आयम् इच्छन् । RV_5,030.02c अपृच्छम् अन्यां उत ते म आहुर् इन्द्रं नरो बुबुधाना अशेम ॥ RV_5,030.03a प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः । RV_5,030.03b वेदद् अविद्व्ठछृणवच् च विद्वान् वहते ऽयम् मघवा सर्वसेनः ॥ RV_5,030.04a स्थिरम् मनश् चकृषे जात इन्द्र वेषीद् एको युधये भूयसश् चित् । RV_5,030.04b अश्मानं चिच् छवसा दिद्युतो वि विदो गवाम् ऊर्वम् उस्रियाणाम् ॥ RV_5,030.05a परो यत् त्वम् परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् । RV_5,030.05c अतश् चिद् इन्द्राद् अभयन्त देवा विश्वा अपो अजयद् दासपत्नीः ॥ RV_5,030.06a तुभ्येद् एते मरुतः सुशेवा अर्चन्त्य् अर्कं सुन्वन्त्य् अन्धः । RV_5,030.06c अहिम् ओहानम् अप आशयानम् प्र मायाभिर् मायिनं सक्षद् इन्द्रः ॥ RV_5,030.07a वि षू मृधो जनुषा दानम् इन्वन्न् अहन् गवा मघवन् संचकानः । RV_5,030.07c अत्रा दासस्य नमुचेः शिरो यद् अवर्तयो मनवे गातुम् इच्छन् ॥ RV_5,030.08a युजं हि माम् अकृथा आद् इद् इन्द्र शिरो दासस्य नमुचेर् मथायन् । RV_5,030.08c अश्मानं चित् स्वर्यं वर्तमानम् प्र चक्रियेव रोदसी मरुद्भ्यः ॥ RV_5,030.09a स्त्रियो हि दास आयुधानि चक्रे किम् मा करन्न् अबला अस्य सेनाः । RV_5,030.09c antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum इन्द्रः ॥ RV_5,030.10a सम् अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर् वियुता यद् आसन् । RV_5,030.10c सं ता इन्द्रो असृजद् अस्य शाकैर् यद् ईं सोमासः सुषुता अमन्दन् ॥ RV_5,030.11a यद् ईं सोमा बभ्रुधूता अमन्दन्न् अरोरवीद् वृषभः सादनेषु । RV_5,030.11c पुरन्दरः पपिवां इन्द्रो अस्य पुनर् गवाम् अददाद् उस्रियाणाम् ॥ RV_5,030.12a भद्रम् इदं रुशमा अग्ने अक्रन् गवां चत्वारि ददतः सहस्रा । RV_5,030.12c ऋणञ्चयस्य प्रयता मघानि प्रत्य् अग्रभीष्म नृतमस्य नृणाम् ॥ RV_5,030.13a सुपेशसम् माव सृजन्त्य् अस्तं गवां सहस्रै रुशमासो अग्ने । RV_5,030.13c तीव्रा इन्द्रम् अममन्दुः सुतासो ऽक्तोर् व्युष्टौ परितक्म्यायाः ॥ RV_5,030.14a औच्छत् सा रात्री परितक्म्या यां ऋणञ्चये राजनि रुशमानाम् । RV_5,030.14c अत्यो न वाजी रघुर् अज्यमानो बभ्रुश् चत्वार्य् असनत् सहस्रा ॥ RV_5,030.15a चतुःसहस्रं गव्यस्य पश्वः प्रत्य् अग्रभीष्म रुशमेष्व् अग्ने । RV_5,030.15c घर्मश् चित् तप्तः प्रवृजे य आसीद् अयस्मयस् तम् v आदाम विप्राः ॥ RV_5,031.01a इन्द्रो रथाय प्रवतं कृणोति यम् अध्यस्थान् मघवा वाजयन्तम् । RV_5,031.01c यूथेव पश्वो व्य् उनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥ RV_5,031.02a आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व । RV_5,031.02c नहि त्वद् इन्द्र वस्यो अन्यद् अस्त्य् अमेनांश् चिज् जनिवतश् चकर्थ ॥ RV_5,031.03a उद् यत् सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा । RV_5,031.03c प्राचोदयत् सुदुघा वव्रे अन्तर् वि ज्योतिषा संववृत्वत् तमो ऽवः ॥ RV_5,031.04a अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रम् पुरुहूत द्युमन्तम् । RV_5,031.04c ब्रह्माण इन्द्रम् महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ ॥ RV_5,031.05a वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः । RV_5,031.05c अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्य् अवर्तन्त दस्यून् ॥ RV_5,031.06a प्र ते पूर्वाणि करणानि वोचम् प्र नूतना मघवन् या चकर्थ । RV_5,031.06c शक्तीवो यद् विभरा रोदसी उभे जयन्न् अपो मनवे दानुचित्राः ॥ RV_5,031.07a तद् इन् नु ते करणं दस्म विप्राहिं यद् घ्नन्न् ओजो अत्रामिमीथाः । RV_5,031.07c शुष्णस्य चित् परि माया अगृभ्णाः प्रपित्वं यन्न् अप दस्यूंर् असेधः ॥ RV_5,031.08a त्वम् अपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र । RV_5,031.08c उग्रम् अयातम् अवहो ह कुत्सं सं ह यद् वाम् उशनारन्त देवाः ॥ RV_5,031.09a इन्द्राकुत्सा वहमाना रथेना वाम् अत्या अपि कर्णे वहन्तु । RV_5,031.09c निः षीम् अद्भ्यो धमथो निः षधस्थान् मघोनो हृदो वरथस् तमांसि ॥ RV_5,031.10a वातस्य युक्तान् सुयुजश् चिद् अश्वान् कविश् चिद् एषो अजगन्न् अवस्युः । RV_5,031.10c विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीम् अवर्धन् ॥ RV_5,031.11a सूरश् चिद् रथम् परितक्म्यायाम् पूर्वं करद् उपरं जूजुवांसम् । RV_5,031.11c भरच् चक्रम् एतशः सं रिणाति पुरो दधत् सनिष्यति क्रतुं नः ॥ RV_5,031.12a आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोमम् इच्छन् । RV_5,031.12c वदन् ग्रावाव वेदिम् भ्रियाते यस्य जीरम् अध्वर्यवश् चरन्ति ॥ RV_5,031.13a ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन् । RV_5,031.13c वावन्धि यज्यूंर् उत तेषु धेह्य् ओजो जनेषु येषु ते स्याम ॥ RV_5,032.01a अदर्दर् उत्सम् असृजो वि खानि त्वम् अर्णवान् बद्बधानां अरम्णाः । RV_5,032.01c महान्तम् इन्द्र पर्वतं वि यद् वः सृजो वि धारा अव दानवं हन् ॥ RV_5,032.02a त्वम् उत्सां ऋतुभिर् बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन् । RV_5,032.02c अहिं चिद् उग्र प्रयुतं शयानं जघन्वां इन्द्र तविषीम् अधत्थाः ॥ RV_5,032.03a त्यस्य चिन् महतो निर् मृगस्य वधर् जघान तविषीभिर् इन्द्रः । RV_5,032.03c य एक इद् अप्रतिर् मन्यमान आद् अस्माद् अन्यो अजनिष्ट तव्यान् ॥ RV_5,032.04a त्यं चिद् एषां स्वधया मदन्तम् मिहो नपातं सुवृधं तमोगाम् । RV_5,032.04c वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥ RV_5,032.05a त्यं चिद् अस्य क्रतुभिर् निषत्तम् अमर्मणो विदद् इद् अस्य मर्म । RV_5,032.05c यद् ईं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ॥ RV_5,032.06a त्यं चिद् इत्था कत्पयं शयानम् असूर्ये तमसि वावृधानम् । RV_5,032.06c तं चिन् मन्दानो वृषभः सुतस्योच्चैर् इन्द्रो अपगूर्या जघान ॥ RV_5,032.07a उद् यद् इन्द्रो महते दानवाय वधर् यमिष्ट सहो अप्रतीतम् । RV_5,032.07c यद् ईं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोर् अधमं चकार ॥ RV_5,032.08a त्यं चिद् अर्णम् मधुपं शयानम् असिन्वं वव्रम् मह्य् आदद् उग्रः । RV_5,032.08c अपादम् अत्रम् महता वधेन नि दुर्योण आवृणङ् मृध्रवाचम् ॥ RV_5,032.09a को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः । RV_5,032.09c इमे चिद् अस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥ RV_5,032.10a न्य् अस्मै देवी स्वधितिर् जिहीत इन्द्राय गातुर् उशतीव येमे । RV_5,032.10c सं यद् ओजो युवते विश्वम् आभिर् अनु स्वधाव्ने क्षितयो नमन्त ॥ RV_5,032.11a एकं नु त्वा सत्पतिम् पाञ्चजन्यं जातं शृणोमि यशसं जनेषु । RV_5,032.11c तम् मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर् हवमानास इन्द्रम् ॥ RV_5,032.12a एवा हि त्वाम् ऋतुथा यातयन्तम् मघा विप्रेभ्यो ददतं शृणोमि । RV_5,032.12c किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः कामम् इन्द्र ॥ RV_5,033.01a महि महे तवसे दीध्ये नॄन् इन्द्रायेत्था तवसे अतव्यान् । RV_5,033.01c यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश् चिकेत ॥ RV_5,033.02a स त्वं न इन्द्र धियसानो अर्कैर् हरीणां वृषन् योक्त्रम् अश्रेः । RV_5,033.02c या इत्था मघवन्न् अनु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥ RV_5,033.03a न ते त इन्द्राभ्य् अस्मद् ऋष्वायुक्तासो अब्रह्मता यद् असन् । RV_5,033.03c तिष्ठा रथम् अधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥ RV_5,033.04a पुरू यत् त इन्द्र सन्त्य् उक्था गवे चकर्थोर्वरासु युध्यन् । RV_5,033.04c ततक्षे सूर्याय चिद् ओकसि स्वे वृषा समत्सु दासस्य नाम चित् ॥ RV_5,033.05a वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश् च रथाः । RV_5,033.05c आस्म्ठजगम्याद् अहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः ॥ RV_5,033.06a पपृक्षेण्यम् इन्द्र त्वे ह्य् ओजो नृम्णानि च नृतमानो अमर्तः । RV_5,033.06c स न एनीं वसवानो रयिं दाः प्रार्य स्तुषे तुविमघस्य दानम् ॥ RV_5,033.07a एवा न इन्द्रोतिभिर् अव पाहि गृणतः शूर कारून् । RV_5,033.07c उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः ॥ RV_5,033.08a उत त्ये मा पौरुकुत्स्यस्य सूरेस् त्रसदस्योर् हिरणिनो रराणाः । RV_5,033.08c वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर् नु सश्चे ॥ RV_5,033.09a उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ । RV_5,033.09c सहस्रा मे च्यवतानो ददान आनूकम् अर्यो वपुषे नार्चत् ॥ RV_5,033.10a उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः । RV_5,033.10c मह्ना रायः संवरणस्य ऋषेर् व्रजं न गावः प्रयता अपि ग्मन् ॥ RV_5,034.01a अजातशत्रुम् अजरा स्वर्वत्य् अनु स्वधामिता दस्मम् ईयते । RV_5,034.01c सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन ॥ RV_5,034.02a आ यः सोमेन जठरम् अपिप्रतामन्दत मघवा मध्वो अन्धसः । RV_5,034.02c यद् ईम् मृगाय हन्तवे महावधः सहस्रभृष्टिम् उशना वधं यमत् ॥ RV_5,034.03a यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमां अह । RV_5,034.03c अपाप शक्रस् ततनुष्टिम् ऊहति तनूशुभ्रम् मघवा यः कवासखः ॥ RV_5,034.04a यस्यावधीत् पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते । RV_5,034.04c वेतीद् v अस्य प्रयता यतङ्करो न किल्बिषाद् ईषते वस्व आकरः ॥ RV_5,034.05a न पञ्चभिर् दशभिर् वष्ट्य् आरभं नासुन्वता सचते पुष्यता चन । RV_5,034.05c जिनाति वेद् अमुया हन्ति वा धुनिर् आ देवयुम् भजति गोमति व्रजे ॥ RV_5,034.06a वित्वक्षणः समृतौ चक्रमासजो ऽसुन्वतो विषुणः सुन्वतो वृधः । RV_5,034.06c इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासम् आर्यः ॥ RV_5,034.07a सम् ईम् पणेर् अजति भोजनम् मुषे वि दाशुषे भजति सूनरं वसु । RV_5,034.07c दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीम् अचुक्रुधत् ॥ RV_5,034.08a सं यज् जनौ सुधनौ विश्वशर्धसाव् अवेद् इन्द्रो मघवा गोषु शुभ्रिषु । RV_5,034.08c युजं ह्य् अन्यम् अकृत प्रवेपन्य् उद् ईं गव्यं सृजते सत्वभिर् धुनिः ॥ RV_5,034.09a सहस्रसाम् आग्निवेशिं गृणीषे शत्रिम् अग्न उपमां केतुम् अर्यः । RV_5,034.09c तस्मा आपः संयतः पीपयन्त तस्मिन् क्षत्रम् अमवत् त्वेषम् अस्तु ॥ RV_5,035.01a यस् ते साधिष्ठो ऽवस इन्द्र क्रतुष् टम् आ भर । RV_5,035.01c अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥ RV_5,035.02a यद् इन्द्र ते चतस्रो यच् छूर सन्ति तिस्रः । RV_5,035.02c यद् वा पञ्च क्षितीनाम् अवस् तत् सु न आ भर ॥ RV_5,035.03a आ ते ऽवो वरेण्यं वृषन्तमस्य हूमहे । RV_5,035.03c वृषजूतिर् हि जज्ञिष आभूभिर् इन्द्र तुर्वणिः ॥ RV_5,035.04a वृषा ह्य् असि राधसे जज्ञिषे वृष्णि ते शवः । RV_5,035.04c स्वक्षत्रं ते धृषन् मनः सत्राहम् इन्द्र पौंस्यम् ॥ RV_5,035.05a त्वं तम् इन्द्र मर्त्यम् अमित्रयन्तम् अद्रिवः । RV_5,035.05c सर्वरथा शतक्रतो नि याहि शवसस् पते ॥ RV_5,035.06a त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः । RV_5,035.06c उग्रम् पूर्वीषु पूर्व्यं हवन्ते वाजसातये ॥ RV_5,035.07a अस्माकम् इन्द्र दुष्टरम् पुरोयावानम् आजिषु । RV_5,035.07c सयावानं धने-धने वाजयन्तम् अवा रथम् ॥ RV_5,035.08a अस्माकम् इन्द्रेहि नो रथम् अवा पुरन्ध्या । RV_5,035.08c वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमम् मनामहे ॥ RV_5,036.01a स आ गमद् इन्द्रो यो वसूनां चिकेतद् दातुं दामनो रयीणाम् । RV_5,036.01c धन्वचरो न वंसगस् तृषाणश् चकमानः पिबतु दुग्धम् अंशुम् ॥ RV_5,036.02a आ ते हनू हरिवः शूर शिप्रे रुहत् सोमो न पर्वतस्य पृष्ठे । RV_5,036.02c अनु त्वा राजन्न् अर्वतो न हिन्वन् गीर्भिर् मदेम पुरुहूत विश्वे ॥ RV_5,036.03a चक्रं न वृत्तम् पुरुहूत वेपते मनो भिया मे अमतेर् इद् अद्रिवः । RV_5,036.03c रथाद् अधि त्वा जरिता सदावृध कुविन् नु स्तोषन् मघवन् पुरूवसुः ॥ RV_5,036.04a एष ग्रावेव जरिता त इन्द्रेयर्ति वाचम् बृहद् आशुषाणः । RV_5,036.04c प्र सव्येन मघवन् यंसि रायः प्र दक्षिणिद् धरिवो मा वि वेनः ॥ RV_5,036.05a वृषा त्वा वृषणं वर्धतु द्यौर् वृषा वृषभ्यां वहसे हरिभ्याम् । RV_5,036.05c स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन् भरे धाः ॥ RV_5,036.06a यो रोहितौ वाजिनौ वाजिनीवान् त्रिभिः शतैः सचमानाव् अदिष्ट । RV_5,036.06c यूने सम् अस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥ RV_5,037.01a सम् भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः । RV_5,037.01c तस्मा अमृध्रा उषसो व्य् उच्छान् य इन्द्राय सुनवामेत्य् आह ॥ RV_5,037.02a समिद्धाग्निर् वनवत् स्तीर्णबर्हिर् युक्तग्रावा सुतसोमो जराते । RV_5,037.02c ग्रावाणो यस्येषिरं वदन्त्य् अयद् अध्वर्युर् हविषाव सिन्धुम् ॥ RV_5,037.03a वधूर् इयम् पतिम् इच्छन्त्य् एति य ईं वहाते महिषीम् इषिराम् । RV_5,037.03c आस्य श्रवस्याद् रथ आ च घोषात् पुरू सहस्रा परि वर्तयाते ॥ RV_5,037.04a न स राजा व्यथते यस्मिन्न् इन्द्रस् तीव्रं सोमम् पिबति गोसखायम् । RV_5,037.04c आ सत्वनैर् अजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥ RV_5,037.05a पुष्यात् क्षेमे अभि योगे भवात्य् उभे वृतौ संयती सं जयाति । RV_5,037.05c प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ॥ RV_5,038.01a उरोष् ट इन्द्र राधसो विभ्वी रातिः शतक्रतो । RV_5,038.01c अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय ॥ RV_5,038.02a यद् ईम् इन्द्र श्रवाय्यम् इषं शविष्ठ दधिषे । RV_5,038.02c पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम् ॥ RV_5,038.03a शुष्मासो ये ते अद्रिवो मेहना केतसापः । RV_5,038.03c उभा देवाव् अभिष्टये दिवश् च ग्मश् च राजथः ॥ RV_5,038.04a उतो नो अस्य कस्य चिद् दक्षस्य तव वृत्रहन् । RV_5,038.04c अस्मभ्यं नृम्णम् आ भरास्मभ्यं नृमणस्यसे ॥ RV_5,038.05a नू त आभिर् अभिष्टिभिस् तव शर्मञ् छतक्रतो । RV_5,038.05c इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥ RV_5,039.01a यद् इन्द्र चित्र मेहनास्ति त्वादातम् अद्रिवः । RV_5,039.01c राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर ॥ RV_5,039.02a यन् मन्यसे वरेण्यम् इन्द्र द्युक्षं तद् आ भर । RV_5,039.02c विद्याम तस्य ते वयम् अकूपारस्य दावने ॥ RV_5,039.03a यत् ते दित्सु प्रराध्यम् मनो अस्ति श्रुतम् बृहत् । RV_5,039.03c तेन दृळ्हा चिद् अद्रिव आ वाजं दर्षि सातये ॥ RV_5,039.04a मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् । RV_5,039.04c इन्द्रम् उप प्रशस्तये पूर्वीभिर् जुजुषे गिरः ॥ RV_5,039.05a अस्मा इत् काव्यं वच उक्थम् इन्द्राय शंस्यम् । RV_5,039.05c तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्य् अत्रयो गिरः शुम्भन्त्य् अत्रयः ॥ RV_5,040.01a आ याह्य् अद्रिभिः सुतं सोमं सोमपते पिब । RV_5,040.01c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.02a वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । RV_5,040.02c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.03a वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः । RV_5,040.03c वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥ RV_5,040.04a ऋजीषी वज्री वृषभस् तुराषाट् छुष्मी राजा वृत्रहा सोमपावा । RV_5,040.04c युक्त्वा हरिभ्याम् उप यासद् अर्वाङ् माध्यन्दिने सवने मत्सद् इन्द्रः ॥ RV_5,040.05a यत् त्वा सूर्य स्वर्भानुस् तमसाविध्यद् आसुरः । RV_5,040.05c अक्षेत्रविद् यथा मुग्धो भुवनान्य् अदीधयुः ॥ RV_5,040.06a स्वर्भानोर् अध यद् इन्द्र माया अवो दिवो वर्तमाना अवाहन् । RV_5,040.06c गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्दद् अत्रिः ॥ RV_5,040.07a मा माम् इमं तव सन्तम् अत्र इरस्या द्रुग्धो भियसा नि गारीत् । RV_5,040.07c त्वम् मित्रो असि सत्यराधास् तौ मेहावतं वरुणश् च राजा ॥ RV_5,040.08a ग्राव्णो ब्रह्मा युयुजानः सपर्यन् कीरिणा देवान् नमसोपशिक्षन् । RV_5,040.08c अत्रिः सूर्यस्य दिवि चक्षुर् आधात् स्वर्भानोर् अप माया अघुक्षत् ॥ RV_5,040.09a यं वै सूर्यं स्वर्भानुस् तमसाविध्यद् आसुरः । RV_5,040.09c अत्रयस् तम् अन्व् अविन्दन् नह्य् अन्ये अशक्नुवन् ॥ RV_5,041.01a को नु वाम् मित्रावरुणाव् ऋतायन् दिवो वा महः पार्थिवस्य वा दे । RV_5,041.01c ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥ RV_5,041.02a ते नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतो जुषन्त । RV_5,041.02c नमोभिर् वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥ RV_5,041.03a आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन् रथ्यस्य पुष्टौ । RV_5,041.03c उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् ॥ RV_5,041.04a प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः । RV_5,041.04c पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुर् आश्वश्वतमाः ॥ RV_5,041.05a प्र वो रयिं युक्ताश्वम् भरध्वं राय एषे ऽवसे दधीत धीः । RV_5,041.05c सुशेव एवैर् औशिजस्य होता ये व एवा मरुतस् तुराणाम् ॥ RV_5,041.06a प्र वो वायुं रथयुजं कृणुध्वम् प्र देवं विप्रम् पनितारम् अर्कैः । RV_5,041.06c इषुध्यव ऋतसापः पुरन्धीर् वस्वीर् नो अत्र पत्नीर् आ धिये धुः ॥ RV_5,041.07a उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश् चितयद्भिर् अर्कैः । RV_5,041.07c उषासानक्ता विदुषीव विश्वम् आ हा वहतो मर्त्याय यज्ञम् ॥ RV_5,041.08a अभि वो अर्चे पोष्यावतो नॄन् वास्तोष् पतिं त्वष्टारं रराणः । RV_5,041.08c धन्या सजोषा धिषणा नमोभिर् वनस्पतींर् ओषधी राय एषे ॥ RV_5,041.09a तुजे नस् तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः । RV_5,041.09c पनित आप्त्यो यजतः सदा नो वर्धान् नः शंसं नर्यो अभिष्टौ ॥ RV_5,041.10a वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातम् अपां सुवृक्ति । RV_5,041.10c गृणीते अग्निर् एतरी न शूषैः शोचिष्केशो नि रिणाति वना ॥ RV_5,041.11a कथा महे रुद्रियाय ब्रवाम कद् राये चिकितुषे भगाय । RV_5,041.11c आप ओषधीर् उत नो ऽवन्तु द्यौर् वना गिरयो वृक्षकेशाः ॥ RV_5,041.12a शृणोतु न ऊर्जाम् पतिर् गिरः स नभस् तरीयां इषिरः परिज्मा । RV_5,041.12c शृण्वन्त्व् आपः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥ RV_5,041.13a विदा चिन् नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः । RV_5,041.13c वयश् चन सुभ्व आव यन्ति क्षुभा मर्तम् अनुयतं वधस्नैः ॥ RV_5,041.14a आ दैव्यानि पार्थिवानि जन्मापश् चाच्छा सुमखाय वोचम् । RV_5,041.14c वर्धन्तां द्यावो गिरश् चन्द्राग्रा उदा वर्धन्ताम् अभिषाता अर्णाः ॥ RV_5,041.15a पदे-पदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश् च । RV_5,041.15c सिषक्तु माता मही रसा नः स्मत् सूरिभिर् ऋजुहस्त ऋजुवनिः ॥ RV_5,041.16a कथा दाशेम नमसा सुदानून् एवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ । RV_5,041.16c मा नो ऽहिर् बुध्न्यो रिषे धाद् अस्माकम् भूद् उपमातिवनिः ॥ RV_5,041.17a इति चिन् नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः । RV_5,041.17c अत्रा शिवां तन्वो धासिम् अस्या जरां चिन् मे निरृतिर् जग्रसीत ॥ RV_5,041.18a तां वो देवाः सुमतिम् ऊर्जयन्तीम् इषम् अश्याम वसवः शसा गोः । RV_5,041.18c सा नः सुदानुर् मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः ॥ RV_5,041.19a अभि न इळा यूथस्य माता स्मन् नदीभिर् उर्वशी वा गृणातु । RV_5,041.19c उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः ॥ RV_5,041.20a सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥ RV_5,042.01a प्र शन्तमा वरुणं दीधिती गीर् मित्रम् भगम् अदितिं नूनम् अश्याः । RV_5,042.01c पृषद्योनिः पञ्चहोता शृणोत्व् अतूर्तपन्था असुरो मयोभुः ॥ RV_5,042.02a प्रति मे स्तोमम् अदितिर् जगृभ्यात् सूनुं न माता हृद्यं सुशेवम् । RV_5,042.02c ब्रह्म प्रियं देवहितं यद् अस्त्य् अहम् मित्रे वरुणे यन् मयोभु ॥ RV_5,042.03a उद् ईरय कवितमं कवीनाम् उनत्तैनम् अभि मध्वा घृतेन । RV_5,042.03c स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ॥ RV_5,042.04a सम् इन्द्र णो मनसा नेषि गोभिः सं सूरिभिर् हरिवः सं स्वस्ति । RV_5,042.04c सम् ब्रह्मणा देवहितं यद् अस्ति सं देवानां सुमत्या यज्ञियानाम् ॥ RV_5,042.05a देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् । RV_5,042.05c ऋभुक्षा वाज उत वा पुरन्धिर् अवन्तु नो अमृतासस् तुरासः ॥ RV_5,042.06a मरुत्वतो अप्रतीतस्य जिष्णोर् अजूर्यतः प्र ब्रवामा कृतानि । RV_5,042.06c न ते पूर्वे मघवन् नापरासो न वीर्यं नूतनः कश् चनाप ॥ RV_5,042.07a उप स्तुहि प्रथमं रत्नधेयम् बृहस्पतिं सनितारं धनानाम् । RV_5,042.07c यः शंसते स्तुवते शम्भविष्ठः पुरूवसुर् आगमज् जोहुवानम् ॥ RV_5,042.08a तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः । RV_5,042.08c ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास् तेषु रायः ॥ RV_5,042.09a विसर्माणं कृणुहि वित्तम् एषां ये भुञ्जते अपृणन्तो न उक्थैः । RV_5,042.09c अपव्रतान् प्रसवे वावृधानान् ब्रह्मद्विषः सूर्याद् यावयस्व ॥ RV_5,042.10a य ओहते रक्षसो देववीताव् अचक्रेभिस् तम् मरुतो नि यात । RV_5,042.10c यो वः शमीं शशमानस्य निन्दात् तुच्छ्यान् कामान् करते सिष्विदानः ॥ RV_5,042.11a तम् उ ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । RV_5,042.11c यक्ष्वा महे सौमनसाय रुद्रं नमोभिर् देवम् असुरं दुवस्य ॥ RV_5,042.12a दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर् नद्यो विभ्वतष्टाः । RV_5,042.12c सरस्वती बृहद्दिवोत राका दशस्यन्तीर् वरिवस्यन्तु शुभ्राः ॥ RV_5,042.13a प्र सू महे सुशरणाय मेधां गिरम् भरे नव्यसीं जायमानाम् । RV_5,042.13c य आहना दुहितुर् वक्षणासु रूपा मिनानो अकृणोद् इदं नः ॥ RV_5,042.14a प्र सुष्टुति स्तनयन्तं रुवन्तम् इळस् पतिं जरितर् नूनम् अश्याः । RV_5,042.14c यो अब्दिमां उदनिमां इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥ RV_5,042.15a एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूंर् युवन्यूंर् उद् अश्याः । RV_5,042.15c कामो राये हवते मा स्वस्त्य् उप स्तुहि पृषदश्वां अयासः ॥ RV_5,042.16a प्रैष स्तोमः पृथिवीम् अन्तरिक्षं वनस्पतींर् ओषधी राये अश्याः । RV_5,042.16c देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ॥ RV_5,042.17a उरौ देवा अनिबाधे स्याम ॥ RV_5,042.18a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,042.18c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,043.01a आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर् उप नो यन्तु मध्वा । RV_5,043.01c महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ॥ RV_5,043.02a आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे । RV_5,043.02c पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव् अविष्टाम् ॥ RV_5,043.03a अध्वर्यवश् चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम् । RV_5,043.03c होतेव नः प्रथमः पाह्य् अस्य देव मध्वो ररिमा ते मदाय ॥ RV_5,043.04a दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता । RV_5,043.04c मध्वो रसं सुगभस्तिर् गिरिष्ठां चनिश्चदद् दुदुहे शुक्रम् अंशुः ॥ RV_5,043.05a असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय । RV_5,043.05c हरी रथे सुधुरा योगे अर्वाग् इन्द्र प्रिया कृणुहि हूयमानः ॥ RV_5,043.06a आ नो महीम् अरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम् । RV_5,043.06c मधोर् मदाय बृहतीम् ऋतज्ञाम् आग्ने वह पथिभिर् देवयानैः ॥ RV_5,043.07a अञ्जन्ति यम् प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । RV_5,043.07c पितुर् न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निम् ऋतयन्न् असादि ॥ RV_5,043.08a अच्छा मही बृहती शन्तमा गीर् दूतो न गन्त्व् अश्विना हुवध्यै । RV_5,043.08c मयोभुवा सरथा यातम् अर्वाग् गन्तं निधिं धुरम् आणिर् न नाभिम् ॥ RV_5,043.09a प्र तव्यसो नमौक्तिं तुरस्याहम् पूष्ण उत वायोर् अदिक्षि । RV_5,043.09c या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥ RV_5,043.10a आ नामभिर् मरुतो वक्षि विश्वान् आ रूपेभिर् जातवेदो हुवानः । RV_5,043.10c यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ॥ RV_5,043.11a आ नो दिवो बृहतः पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । RV_5,043.11c हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥ RV_5,043.12a आ वेधसं नीलपृष्ठम् बृहन्तम् बृहस्पतिं सदने सादयध्वम् । RV_5,043.12c सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णम् अरुषं सपेम ॥ RV_5,043.13a आ धर्णसिर् बृहद्दिवो रराणो विश्वेभिर् गन्त्व् ओमभिर् हुवानः । RV_5,043.13c ग्ना वसान ओषधीर् अमृध्रस् त्रिधातुशृङ्गो वृषभो वयोधाः ॥ RV_5,043.14a मातुष् पदे परमे शुक्र आयोर् विपन्यवो रास्पिरासो अग्मन् । RV_5,043.14c सुशेव्यं नमसा रातहव्याः शिशुम् मृजन्त्य् आयवो न वासे ॥ RV_5,043.15a बृहद् वयो बृहते तुभ्यम् अग्ने धियाजुरो मिथुनासः सचन्त । RV_5,043.15c देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ॥ RV_5,043.16a उरौ देवा अनिबाधे स्याम ॥ RV_5,043.17a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,043.17c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,044.01a तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदं स्वर्विदम् । RV_5,044.01c प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तम् अनु यासु वर्धसे ॥ RV_5,044.02a श्रिये सुदृशीर् उपरस्य याः स्वर् विरोचमानः ककुभाम् अचोदते । RV_5,044.02c सुगोपा असि न दभाय सुक्रतो परो मायाभिर् ऋत आस नाम ते ॥ RV_5,044.03a अत्यं हविः सचते सच् च धातु चारिष्टगातुः स होता सहोभरिः । RV_5,044.03c प्रसर्स्राणो अनु बर्हिर् वृषा शिशुर् मध्ये युवाजरो विस्रुहा हितः ॥ RV_5,044.04a प्र व एते सुयुजो यामन्न् इष्टये नीचीर् अमुष्मै यम्य ऋतावृधः । RV_5,044.04c सुयन्तुभिः सर्वशासैर् अभीशुभिः क्रिविर् नामानि प्रवणे मुषायति ॥ RV_5,044.05a संजर्भुराणस् तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः । RV_5,044.05c धारवाकेष्व् ऋजुगाथ शोभसे वर्धस्व पत्नीर् अभि जीवो अध्वरे ॥ RV_5,044.06a यादृग् एव ददृशे तादृग् उच्यते सं छायया दधिरे सिध्रयाप्स्व् आ । RV_5,044.06c महीम् अस्मभ्यम् उरुषाम् उरु ज्रयो बृहत् सुवीरम् अनपच्युतं सहः ॥ RV_5,044.07a वेत्य् अग्रुर् जनिवान् वा अति स्पृधः समर्यता मनसा सूर्यः कविः । RV_5,044.07c घ्रंसं रक्षन्तम् परि विश्वतो गयम् अस्माकं शर्म वनवत् स्वावसुः ॥ RV_5,044.08a ज्यायांसम् अस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते । RV_5,044.08c यादृश्मिन् धायि तम् अपस्यया विदद् य उ स्वयं वहते सो अरं करत् ॥ RV_5,044.09a समुद्रम् आसाम् अव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्न् आयता । RV_5,044.09c अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर् विद्यते पूतबन्धनी ॥ RV_5,044.10a स हि क्षत्रस्य मनसस्य चित्तिभिर् एवावदस्य यजतस्य सध्रेः । RV_5,044.10c अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिद् अर्ध्यम् ॥ RV_5,044.11a श्येन आसाम् अदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः । RV_5,044.11c सम् अन्यम्-अन्यम् अर्थयन्त्य् एतवे विदुर् विषाणम् परिपानम् अन्ति ते ॥ RV_5,044.12a सदापृणो यजतो वि द्विषो वधीद् बाहुवृक्तः श्रुतवित् तर्यो वः सचा । RV_5,044.12c उभा स वरा प्रत्य् एति भाति च यद् ईं गणम् भजते सुप्रयावभिः ॥ RV_5,044.13a सुतम्भरो यजमानस्य सत्पतिर् विश्वासाम् ऊधः स धियाम् उदञ्चनः । RV_5,044.13c भरद् धेनू रसवच् छिश्रिये पयो ऽनुब्रुवाणो अध्य् एति न स्वपन् ॥ RV_5,044.14a यो जागार तम् ऋचः कामयन्ते यो जागार तम् उ सामानि यन्ति । RV_5,044.14c यो जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ॥ RV_5,044.15a अग्निर् जागार तम् ऋचः कामयन्ते ऽग्निर् जागार तम् उ सामानि यन्ति । RV_5,044.15c अग्निर् जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ॥ RV_5,045.01a विदा दिवो विष्यन्न् अद्रिम् उक्थैर् आयत्या उषसो अर्चिनो गुः । RV_5,045.01c अपावृत व्रजिनीर् उत् स्वर् गाद् वि दुरो मानुषीर् देव आवः ॥ RV_5,045.02a वि सूर्यो अमतिं न श्रियं साद् ओर्वाद् गवाम् माता जानती गात् । RV_5,045.02c धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः ॥ RV_5,045.03a अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय । RV_5,045.03c वि पर्वतो जिहीत साधत द्यौर् आविवासन्तो दसयन्त भूम ॥ RV_5,045.04a सूक्तेभिर् वो वचोभिर् देवजुष्टैर् इन्द्रा न्व् अग्नी अवसे हुवध्यै । RV_5,045.04c उक्थेभिर् हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥ RV_5,045.05a एतो न्व् अद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः । RV_5,045.05c आरे द्वेषांसि सनुतर् दधामायाम प्राञ्चो यजमानम् अच्छ ॥ RV_5,045.06a एता धियं कृणवामा सखायो ऽप या मातां ऋणुत व्रजं गोः । RV_5,045.06c यया मनुर् विशिशिप्रं जिगाय यया वणिग् वङ्कुर् आपा पुरीषम् ॥ RV_5,045.07a अनूनोद् अत्र हस्तयतो अद्रिर् आर्चन् येन दश मासो नवग्वाः । RV_5,045.07c ऋतं यती सरमा गा अविन्दद् विश्वानि सत्याङ्गिराश् चकार ॥ RV_5,045.08a विश्वे अस्या व्युषि माहिनायाः सं यद् गोभिर् अङ्गिरसो नवन्त । RV_5,045.08c उत्स आसाम् परमे सधस्थ ऋतस्य पथा सरमा विदद् गाः ॥ RV_5,045.09a आ सूर्यो यातु सप्ताश्वः क्षेत्रं यद् अस्योर्विया दीर्घयाथे । RV_5,045.09c रघुः श्येनः पतयद् अन्धो अच्छा युवा कविर् दीदयद् गोषु गच्छन् ॥ RV_5,045.10a आ सूर्यो अरुहच् छुक्रम् अर्णो ऽयुक्त यद् धरितो वीतपृष्ठाः । RV_5,045.10c उद्ना न नावम् अनयन्त धीरा आशृण्वतीर् आपो अर्वाग् अतिष्ठन् ॥ RV_5,045.11a धियं वो अप्सु दधिषे स्वर्षां ययातरन् दश मासो नवग्वाः । RV_5,045.11c अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्य् अंहः ॥ RV_5,046.01a हयो न विद्वां अयुजि स्वयं धुरि तां वहामि प्रतरणीम् अवस्युवम् । RV_5,046.01c नास्या वश्मि विमुचं नावृतम् पुनर् विद्वान् पथः पुरएत ऋजु नेषति ॥ RV_5,046.02a अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो । RV_5,046.02c उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥ RV_5,046.03a इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्याम् मरुतः पर्वतां अपः । RV_5,046.03c हुवे विष्णुम् पूषणम् ब्रह्मणस् पतिम् भगं नु शंसं सवितारम् ऊतये ॥ RV_5,046.04a उत नो विष्णुर् उत वातो अस्रिधो द्रविणोदा उत सोमो मयस् करत् । RV_5,046.04c उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥ RV_5,046.05a उत त्यन् नो मारुतं शर्ध आ गमद् दिविक्षयं यजतम् बर्हिर् आसदे । RV_5,046.05c बृहस्पतिः शर्म पूषोत नो यमद् वरूथ्यं वरुणो मित्रो अर्यमा ॥ RV_5,046.06a उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस् त्रामणे भुवन् । RV_5,046.06c भगो विभक्ता शवसावसा गमद् उरुव्यचा अदितिः श्रोतु मे हवम् ॥ RV_5,046.07a देवानाम् पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये । RV_5,046.07c याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥ RV_5,046.08a उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी राट् । RV_5,046.08c आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ॥ RV_5,047.01a प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर् बोधयन्ती । RV_5,047.01c आविवासन्ती युवतिर् मनीषा पितृभ्य आ सदने जोहुवाना ॥ RV_5,047.02a अजिरासस् तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् । RV_5,047.02c अनन्तास उरवो विश्वतः सीम् परि द्यावापृथिवी यन्ति पन्थाः ॥ RV_5,047.03a उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम् पितुर् आ विवेश । RV_5,047.03c मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ ॥ RV_5,047.04a चत्वार ईम् बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते । RV_5,047.04c त्रिधातवः परमा अस्य गावो दिवश् चरन्ति परि सद्यो अन्तान् ॥ RV_5,047.05a इदं वपुर् निवचनं जनासश् चरन्ति यन् नद्यस् तस्थुर् आपः । RV_5,047.05c द्वे यद् ईम् बिभृतो मातुर् अन्ये इहेह जाते यम्या सबन्धू ॥ RV_5,047.06a वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति । RV_5,047.06c उपप्रक्षे वृषणो मोदमाना दिवस् पथा वध्वो यन्त्य् अच्छ ॥ RV_5,047.07a तद् अस्तु मित्रावरुणा तद् अग्ने शं योर् अस्मभ्यम् इदम् अस्तु शस्तम् । RV_5,047.07c अशीमहि गाधम् उत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥ RV_5,048.01a कद् उ प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् । RV_5,048.01c आमेन्यस्य रजसो यद् अभ्र आं अपो वृणाना वितनोति मायिनी ॥ RV_5,048.02a ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वम् आ रजः । RV_5,048.02c अपो अपाचीर् अपरा अपेजते प्र पूर्वाभिस् तिरते देवयुर् जनः ॥ RV_5,048.03a आ ग्रावभिर् अहन्येभिर् अक्तुभिर् वरिष्ठं वज्रम् आ जिघर्ति मायिनि । RV_5,048.03c शतं वा यस्य प्रचरन् स्वे दमे संवर्तयन्तो वि च वर्तयन्न् अहा ॥ RV_5,048.04a ताम् अस्य रीतिम् परशोर् इव प्रत्य् अनीकम् अख्यम् भुजे अस्य वर्पसः । RV_5,048.04c सचा यदि पितुमन्तम् इव क्षयं रत्नं दधाति भरहूतये विशे ॥ RV_5,048.05a स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्न् अरिम् । RV_5,048.05c न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥ RV_5,049.01a देवं वो अद्य सवितारम् एषे भगं च रत्नं विभजन्तम् आयोः । RV_5,049.01c आ वां नरा पुरुभुजा ववृत्यां दिवे-दिवे चिद् अश्विना सखीयन् ॥ RV_5,049.02a प्रति प्रयाणम् असुरस्य विद्वान् सूक्तैर् देवं सवितारं दुवस्य । RV_5,049.02c उप ब्रुवीत नमसा विजानञ् ज्येष्ठं च रत्नं विभजन्तम् आयोः ॥ RV_5,049.03a अदत्रया दयते वार्याणि पूषा भगो अदितिर् वस्त उस्रः । RV_5,049.03c इन्द्रो विष्णुर् वरुणो मित्रो अग्निर् अहानि भद्रा जनयन्त दस्माः ॥ RV_5,049.04a तन् नो अनर्वा सविता वरूथं तत् सिन्धव इषयन्तो अनु ग्मन् । RV_5,049.04c उप यद् वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥ RV_5,049.05a प्र ये वसुभ्य ईवद् आ नमो दुर् ये मित्रे वरुणे सूक्तवाचः । RV_5,049.05c अवैत्व् अभ्वं कृणुता वरीयो दिवस्पृथिव्योर् अवसा मदेम ॥ RV_5,050.01a विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । RV_5,050.01c विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ RV_5,050.02a ते ते देव नेतर् ये चेमां अनुशसे । RV_5,050.02c ते राया ते ह्य् आपृचे सचेमहि सचथ्यैः ॥ RV_5,050.03a अतो न आ नॄन् अतिथीन् अतः पत्नीर् दशस्यत । RV_5,050.03c आरे विश्वम् पथेष्ठां द्विषो युयोतु यूयुविः ॥ RV_5,050.04a यत्र वह्निर् अभिहितो दुद्रवद् द्रोण्यः पशुः । RV_5,050.04c नृमणा वीरपस्त्यो ऽर्णा धीरेव सनिता ॥ RV_5,050.05a एष ते देव नेता रथस्पतिः शं रयिः । RV_5,050.05c शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ॥ RV_5,051.01a अग्ने सुतस्य पीतये विश्वैर् ऊमेभिर् आ गहि । RV_5,051.01c देवेभिर् हव्यदातये ॥ RV_5,051.02a ऋतधीतय आ गत सत्यधर्माणो अध्वरम् । RV_5,051.02c अग्नेः पिबत जिह्वया ॥ RV_5,051.03a विप्रेभिर् विप्र सन्त्य प्रातर्यावभिर् आ गहि । RV_5,051.03c देवेभिः सोमपीतये ॥ RV_5,051.04a अयं सोमश् चमू सुतो ऽमत्रे परि षिच्यते । RV_5,051.04c प्रिय इन्द्राय वायवे ॥ RV_5,051.05a वायव् आ याहि वीतये जुषाणो हव्यदातये । RV_5,051.05c पिबा सुतस्यान्धसो अभि प्रयः ॥ RV_5,051.06a इन्द्रश् च वायव् एषां सुतानाम् पीतिम् अर्हथः । RV_5,051.06c tठजुषेथाम् अरेपसाव् अभि प्रयः ॥ RV_5,051.07a सुता इन्द्राय वायवे सोमासो दध्याशिरः । RV_5,051.07c निम्नं न यन्ति सिन्धवो ऽभि प्रयः ॥ RV_5,051.08a सजूर् विश्वेभिर् देवेभिर् अश्विभ्याम् उषसा सजूः । RV_5,051.08c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.09a सजूर् मित्रावरुणाभ्यां सजूः सोमेन विष्णुना । RV_5,051.09c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.10a सजूर् आदित्यैर् वसुभिः सजूर् इन्द्रेण वायुना । RV_5,051.10c आ याह्य् अग्ने अत्रिवत् सुते रण ॥ RV_5,051.11a स्वस्ति नो मिमीताम् अश्विना भगः स्वस्ति देव्य् अदितिर् अनर्वणः । RV_5,051.11c स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥ RV_5,051.12a स्वस्तये वायुम् उप ब्रवामहै सोमं स्वस्ति भुवनस्य यस् पतिः । RV_5,051.12c बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥ RV_5,051.13a विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुर् अग्निः स्वस्तये । RV_5,051.13c देवा अवन्त्व् ऋभवः स्वस्तये स्वस्ति नो रुद्रः पात्व् अंहसः ॥ RV_5,051.14a स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति । RV_5,051.14c स्वस्ति न इन्द्रश् चाग्निश् च स्वस्ति नो अदिते कृधि ॥ RV_5,051.15a स्वस्ति पन्थाम् अनु चरेम सूर्याचन्द्रमसाव् इव । RV_5,051.15c पुनर् ददताघ्नता जानता सं गमेमहि ॥ RV_5,052.01a प्र श्यावाश्व धृष्णुयार्चा मरुद्भिर् ऋक्वभिः । RV_5,052.01c ये अद्रोघम् अनुष्वधं श्रवो मदन्ति यज्ञियाः ॥ RV_5,052.02a ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया । RV_5,052.02c ते यामन्न् आ धृषद्विनस् त्मना पान्ति शश्वतः ॥ RV_5,052.03a ते स्यन्द्रासो नोक्षणो ऽति ष्कन्दन्ति शर्वरीः । RV_5,052.03c मरुताम् अधा महो दिवि क्षमा च मन्महे ॥ RV_5,052.04a मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया । RV_5,052.04c विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥ RV_5,052.05a अर्हन्तो ये सुदानवो नरो असामिशवसः । RV_5,052.05c प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥ RV_5,052.06a आ रुक्मैर् आ युधा नर ऋष्वा ऋष्टीर् असृक्षत । RV_5,052.06c अन्व् एनां अह विद्युतो मरुतो जज्झतीर् इव भानुर् अर्त त्मना दिवः ॥ RV_5,052.07a ये वावृधन्त पार्थिवा य उराव् अन्तरिक्ष आ । RV_5,052.07c वृजने वा नदीनां सधस्थे वा महो दिवः ॥ RV_5,052.08a शर्धो मारुतम् उच् छंस सत्यशवसम् ऋभ्वसम् । RV_5,052.08c उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥ RV_5,052.09a उत स्म ते परुष्ण्याम् ऊर्णा वसत शुन्ध्यवः । RV_5,052.09c उत पव्या रथानाम् अद्रिम् भिन्दन्त्य् ओजसा ॥ RV_5,052.10a आपथयो विपथयो ऽन्तस्पथा अनुपथाः । RV_5,052.10c एतेभिर् मह्यं नामभिर् यज्ञं विष्टार ओहते ॥ RV_5,052.11a अधा नरो न्य् ओहते ऽधा नियुत ओहते । RV_5,052.11c अधा पारावता इति चित्रा रूपाणि दर्श्या ॥ RV_5,052.12a छन्दस्तुभः कुभन्यव उत्सम् आ कीरिणो नृतुः । RV_5,052.12c ते मे के चिन् न तायव ऊमा आसन् दृशि त्विषे ॥ RV_5,052.13a य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः । RV_5,052.13c तम् ऋषे मारुतं गणं नमस्या रमया गिरा ॥ RV_5,052.14a अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा । RV_5,052.14c दिवो वा धृष्णव ओजसा स्तुता धीभिर् इषण्यत ॥ RV_5,052.15a नू मन्वान एषां देवां अच्छा न वक्षणा । RV_5,052.15c दाना सचेत सूरिभिर् यामश्रुतेभिर् अञ्जिभिः ॥ RV_5,052.16a प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् । RV_5,052.16c अधा पितरम् इष्मिणं रुद्रं वोचन्त शिक्वसः ॥ RV_5,052.17a सप्त मे सप्त शाकिन एकम्-एका शता ददुः । RV_5,052.17c यमुनायाम् अधि श्रुतम् उद् राधो गव्यम् मृजे नि राधो अश्व्यम् मृजे ॥ RV_5,053.01a को वेद जानम् एषां को वा पुरा सुम्नेष्व् आस मरुताम् । RV_5,053.01c यद् युयुज्रे किलास्यः ॥ RV_5,053.02a ऐतान् रथेषु तस्थुषः कः शुश्राव कथा ययुः । RV_5,053.02c कस्मै सस्रुः सुदासे अन्व् आपय इळाभिर् वृष्टयः सह ॥ RV_5,053.03a ते म आहुर् य आययुर् उप द्युभिर् विभिर् मदे । RV_5,053.03c नरो मर्या अरेपस इमान् पश्यन्न् इति ष्टुहि ॥ RV_5,053.04a ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु । RV_5,053.04c श्राया रथेषु धन्वसु ॥ RV_5,053.05a युष्माकं स्मा रथां अनु मुदे दधे मरुतो जीरदानवः । RV_5,053.05c वृष्टी द्यावो यतीर् इव ॥ RV_5,053.06a आ यं नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः । RV_5,053.06c वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥ RV_5,053.07a ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर् धेनवो यथा । RV_5,053.07c स्यन्ना अश्वा इवाध्वनो विमोचने वि यद् वर्तन्त एन्यः ॥ RV_5,053.08a आ यात मरुतो दिव आन्तरिक्षाद् अमाद् उत । RV_5,053.08c माव स्थात परावतः ॥ RV_5,053.09a मा वो रसानितभा कुभा क्रुमुर् मा वः सिन्धुर् नि रीरमत् । RV_5,053.09c मा वः परि ष्ठात् सरयुः पुरीषिण्य् अस्मे इत् सुम्नम् अस्तु वः ॥ RV_5,053.10a तं वः शर्धं रथानां त्वेषं गणम् मारुतं नव्यसीनाम् । RV_5,053.10c अनु प्र यन्ति वृष्टयः ॥ RV_5,053.11a शर्धं-शर्धं व एषां व्रातं-व्रातं गणं-गणं सुशस्तिभिः । RV_5,053.11c अनु क्रामेम धीतिभिः ॥ RV_5,053.12a कस्मा अद्य सुजाताय रातहव्याय प्र ययुः । RV_5,053.12c एना यामेन मरुतः ॥ RV_5,053.13a येन तोकाय तनयाय धान्यम् बीजं वहध्वे अक्षितम् । RV_5,053.13c अस्मभ्यं तद् धत्तन यद् व ईमहे राधो विश्वायु सौभगम् ॥ RV_5,053.14a अतीयाम निदस् तिरः स्वस्तिभिर् हित्वावद्यम् अरातीः । RV_5,053.14c वृष्ट्वी शं योर् आप उस्रि भेषजं स्याम मरुतः सह ॥ RV_5,053.15a सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः । RV_5,053.15c यं त्रायध्वे स्याम ते ॥ RV_5,053.16a स्तुहि भोजान् स्तुवतो अस्य यामनि रणन् गावो न यवसे । RV_5,053.16c यतः पूर्वां इव सखींर् अनु ह्वय गिरा गृणीहि कामिनः ॥ RV_5,054.01a प्र शर्धाय मारुताय स्वभानव इमां वाचम् अनजा पर्वतच्युते । RV_5,054.01c घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णम् अर्चत ॥ RV_5,054.02a प्र वो मरुतस् तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः । RV_5,054.02c सं विद्युता दधति वाशति त्रितः स्वरन्त्य् आपो ऽवना परिज्रयः ॥ RV_5,054.03a विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः । RV_5,054.03c अब्दया चिन् मुहुर् आ ह्रादुनीवृत स्तनयदमा रभसा उदोजसः ॥ RV_5,054.04a व्य् अक्तून् रुद्रा व्य् अहानि शिक्वसो व्य् अन्तरिक्षं वि रजांसि धूतयः । RV_5,054.04c वि यद् अज्रां अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥ RV_5,054.05a तद् वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् । RV_5,054.05c एता न यामे अगृभीतशोचिषो ऽनश्वदां यन् न्य् अयातना गिरिम् ॥ RV_5,054.06a अभ्राजि शर्धो मरुतो यद् अर्णसम् मोषथा वृक्षं कपनेव वेधसः । RV_5,054.06c अध स्मा नो अरमतिं सजोषसश् चक्षुर् इव यन्तम् अनु नेषथा सुगम् ॥ RV_5,054.07a न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति । RV_5,054.07c नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥ RV_5,054.08a नियुत्वन्तो ग्रामजितो यथा नरो ऽर्यमणो न मरुतः कबन्धिनः । RV_5,054.08c पिन्वन्त्य् उत्सं यद् इनासो अस्वरन् व्य् उन्दन्ति पृथिवीम् मध्वो अन्धसा ॥ RV_5,054.09a प्रवत्वतीयम् पृथिवी मरुद्भ्यः प्रवत्वती द्यौर् भवति प्रयद्भ्यः । RV_5,054.09c प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ॥ RV_5,054.10a यन् मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः । RV_5,054.10c न वो ऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम् अश्नुथ ॥ RV_5,054.11a अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः । RV_5,054.11c अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥ RV_5,054.12a तं नाकम् अर्यो अगृभीतशोचिषं रुशत् पिप्पलम् मरुतो वि धूनुथ । RV_5,054.12c सम् अच्यन्त वृजनातित्विषन्त यत् स्वरन्ति घोषं विततम् ऋतायवः ॥ RV_5,054.13a युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः । RV_5,054.13c न यो युच्छति तिष्यो यथा दिवो ऽस्मे रारन्त मरुतः सहस्रिणम् ॥ RV_5,054.14a यूयं रयिम् मरुत स्पार्हवीरं यूयम् ऋषिम् अवथ सामविप्रम् । RV_5,054.14c यूयम् अर्वन्तम् भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥ RV_5,054.15a तद् वो यामि द्रविणं सद्यऊतयो येना स्वर् ण ततनाम नॄंर् अभि । RV_5,054.15c इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥ RV_5,055.01a प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद् वयो दधिरे रुक्मवक्षसः । RV_5,055.01c ईयन्ते अश्वैः सुयमेभिर् आशुभिः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.02a स्वयं दधिध्वे तविषीं यथा विद बृहन् महान्त उर्विया वि राजथ । RV_5,055.02c उतान्तरिक्षम् ममिरे व्य् ओजसा शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.03a साकं जाताः सुभ्वः साकम् उक्षिताः श्रिये चिद् आ प्रतरं वावृधुर् नरः । RV_5,055.03c विरोकिणः सूर्यस्येव रश्मयः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.04a आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् । RV_5,055.04c उतो अस्मां अमृतत्वे दधातन शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.05a उद् ईरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । RV_5,055.05c न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.06a यद् अश्वान् धूर्षु पृषतीर् अयुग्ध्वं हिरण्ययान् प्रत्य् अत्कां अमुग्ध्वम् । RV_5,055.06c विश्वा इत् स्पृधो मरुतो व्य् अस्यथ शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.07a न पर्वता न नद्यो वरन्त वो यत्राचिध्वम् मरुतो गच्छथेद् उ तत् । RV_5,055.07c उत द्यावापृथिवी याथना परि शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.08a यत् पूर्व्यम् मरुतो यच् च नूतनं यद् उद्यते वसवो यच् च शस्यते । RV_5,055.08c विश्वस्य तस्य भवथा नवेदसः शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.09a मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन । RV_5,055.09c अधि स्तोत्रस्य सख्यस्य गातन शुभं याताम् अनु रथा अवृत्सत ॥ RV_5,055.10a यूयम् अस्मान् नयत वस्यो अच्छा निर् अंहतिभ्यो मरुतो गृणानाः । RV_5,055.10c जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥ RV_5,056.01a अग्ने शर्धन्तम् आ गणम् पिष्टं रुक्मेभिर् अञ्जिभिः । RV_5,056.01c विशो अद्य मरुताम् अव ह्वये दिवश् चिद् रोचनाद् अधि ॥ RV_5,056.02a यथा चिन् मन्यसे हृदा तद् इन् मे जग्मुर् आशसः । RV_5,056.02c ये ते नेदिष्ठं हवनान्य् आगमन् तान् वर्ध भीमसंदृशः ॥ RV_5,056.03a मीळ्हुष्मतीव पृथिवी पराहता मदन्त्य् एत्य् अस्मद् आ । RV_5,056.03c ऋक्षो न वो मरुतः शिमीवां अमो दुध्रो गौर् इव भीमयुः ॥ RV_5,056.04a नि ये रिणन्त्य् ओजसा वृथा गावो न दुर्धुरः । RV_5,056.04c अश्मानं चित् स्वर्यम् पर्वतं गिरिम् प्र च्यावयन्ति यामभिः ॥ RV_5,056.05a उत् तिष्ठ नूनम् एषां स्तोमैः समुक्षितानाम् । RV_5,056.05c मरुताम् पुरुतमम् अपूर्व्यं गवां सर्गम् इव ह्वये ॥ RV_5,056.06a युङ्ग्ध्वं ह्य् अरुषी रथे युङ्ग्ध्वं रथेषु रोहितः । RV_5,056.06c युङ्ग्ध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ॥ RV_5,056.07a उत स्य वाज्य् अरुषस् तुविष्वणिर् इह स्म धायि दर्शतः । RV_5,056.07c मा वो यामेषु मरुतश् चिरं करत् प्र तं रथेषु चोदत ॥ RV_5,056.08a रथं नु मारुतं वयं श्रवस्युम् आ हुवामहे । RV_5,056.08c आ यस्मिन् तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥ RV_5,056.09a तं वः शर्धं रथेशुभं त्वेषम् पनस्युम् आ हुवे । RV_5,056.09c यस्मिन् सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ॥ RV_5,057.01a आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन । RV_5,057.01c इयं वो अस्मत् प्रति हर्यते मतिस् तृष्णजे न दिव उत्सा उदन्यवे ॥ RV_5,057.02a वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः । RV_5,057.02c स्वश्वा स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् ॥ RV_5,057.03a धूनुथ द्याम् पर्वतान् दाशुषे वसु नि वो वना जिहते यामनो भिया । RV_5,057.03c कोपयथ पृथिवीम् पृश्निमातरः शुभे यद् उग्राः पृषतीर् अयुग्ध्वम् ॥ RV_5,057.04a वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः । RV_5,057.04c पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौर् इवोरवः ॥ RV_5,057.05a पुरुद्रप्सा अञ्जिमन्तः सुदानवस् त्वेषसंदृशो अनवभ्रराधसः । RV_5,057.05c सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे ॥ RV_5,057.06a ऋष्टयो वो मरुतो अंसयोर् अधि सह ओजो बाह्वोर् वो बलं हितम् । RV_5,057.06c नृम्णा शीर्षस्व् आयुधा रथेषु वो विश्वा वः श्रीर् अधि तनूषु पिपिशे ॥ RV_5,057.07a गोमद् अश्वावद् रथवत् सुवीरं चन्द्रवद् राधो मरुतो ददा नः । RV_5,057.07c प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वो ऽवसो दैव्यस्य ॥ RV_5,057.08a हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः । RV_5,057.08c सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः ॥ RV_5,058.01a तम् उ नूनं तविषीमन्तम् एषां स्तुषे गणम् मारुतं नव्यसीनाम् । RV_5,058.01c य आश्वश्वा अमवद् वहन्त उतेशिरे अमृतस्य स्वराजः ॥ RV_5,058.02a त्वेषं गणं तवसं खादिहस्तं धुनिव्रतम् मायिनं दातिवारम् । RV_5,058.02c मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन् ॥ RV_5,058.03a आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति । RV_5,058.03c अयं यो अग्निर् मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥ RV_5,058.04a यूयं राजानम् इर्यं जनाय विभ्वतष्टं जनयथा यजत्राः । RV_5,058.04c युष्मद् एति मुष्टिहा बाहुजूतो युष्मत् सदश्वो मरुतः सुवीरः ॥ RV_5,058.05a अरा इवेद् अचरमा अहेव प्र-प्र जायन्ते अकवा महोभिः । RV_5,058.05c पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सम् मिमिक्षुः ॥ RV_5,058.06a यत् प्रायासिष्ट पृषतीभिर् अश्वैर् वीळुपविभिर् मरुतो रथेभिः । RV_5,058.06c क्षोदन्त आपो रिणते वनान्य् अवोस्रियो वृषभः क्रन्दतु द्यौः ॥ RV_5,058.07a प्रथिष्ट यामन् पृथिवी चिद् एषाम् भर्तेव गर्भं स्वम् इच् छवो धुः । RV_5,058.07c वातान् ह्य् अश्वान् धुर्य् आयुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ॥ RV_5,058.08a हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः । RV_5,058.08c सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः ॥ RV_5,059.01a प्र व स्पऌ अक्रन् सुविताय दावने ऽर्चा दिवे प्र पृथिव्या ऋतम् भरे । RV_5,059.01c उक्षन्ते अश्वान् तरुषन्त आ रजो ऽनु स्वम् भानुं श्रथयन्ते अर्णवैः ॥ RV_5,059.02a अमाद् एषाम् भियसा भूमिर् एजति नौर् न पूर्णा क्षरति व्यथिर् यती । RV_5,059.02c दूरेदृशो ये चितयन्त एमभिर् अन्तर् महे विदथे येतिरे नरः ॥ RV_5,059.03a गवाम् इव श्रियसे शृङ्गम् उत्तमं सूर्यो न चक्षू रजसो विसर्जने । RV_5,059.03c अत्या इव सुभ्वश् चारव स्थन मर्या इव श्रियसे चेतथा नरः ॥ RV_5,059.04a को वो महान्ति महताम् उद् अश्नवत् कस् काव्या मरुतः को ह पौंस्या । RV_5,059.04c यूयं ह भूमिं किरणं न रेजथ प्र यद् भरध्वे सुविताय दावने ॥ RV_5,059.05a अश्वा इवेद् अरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः । RV_5,059.05c मर्या इव सुवृधो वावृधुर् नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः ॥ RV_5,059.06a ते अज्येष्ठा अकनिष्ठास उद्भिदो ऽमध्यमासो महसा वि वावृधुः । RV_5,059.06c सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ॥ RV_5,059.07a वयो न ये श्रेणीः पप्तुर् ओजसान्तान् दिवो बृहतः सानुनस् परि । RV_5,059.07c अश्वास एषाम् उभये यथा विदुः प्र पर्वतस्य नभनूंर् अचुच्यवुः ॥ RV_5,059.08a मिमातु द्यौर् अदितिर् वीतये नः सं दानुचित्रा उषसो यतन्ताम् । RV_5,059.08c आचुच्यवुर् दिव्यं कोशम् एत ऋषे रुद्रस्य मरुतो गृणानाः ॥ RV_5,060.01a ईळे अग्निं स्ववसं नमोभिर् इह प्रसत्तो वि चयत् कृतं नः । RV_5,060.01c रथैर् इव प्र भरे वाजयद्भिः प्रदक्षिणिन् मरुतां स्तोमम् ऋध्याम् ॥ RV_5,060.02a आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु । RV_5,060.02c वना चिद् उग्रा जिहते नि वो भिया पृथिवी चिद् रेजते पर्वतश् चित् ॥ RV_5,060.03a पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः । RV_5,060.03c यत् क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥ RV_5,060.04a वरा इवेद् रैवतासो हिरण्यैर् अभि स्वधाभिस् तन्वः पिपिश्रे । RV_5,060.04c श्रिये श्रेयांसस् तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥ RV_5,060.05a अज्येष्ठासो अकनिष्ठास एते सम् भ्रातरो वावृधुः सौभगाय । RV_5,060.05c युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ॥ RV_5,060.06a यद् उत्तमे मरुतो मध्यमे वा यद् वावमे सुभगासो दिवि ष्ठ । RV_5,060.06c अतो नो रुद्रा उत वा न्व् अस्याग्ने वित्ताद् धविषो यद् यजाम ॥ RV_5,060.07a अग्निश् च यन् मरुतो विश्ववेदसो दिवो वहध्व उत्तराद् अधि ष्णुभिः । RV_5,060.07c ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥ RV_5,060.08a अग्ने मरुद्भिः शुभयद्भिर् ऋक्वभिः सोमम् पिब मन्दसानो गणश्रिभिः । RV_5,060.08c पावकेभिर् विश्वमिन्वेभिर् आयुभिर् वैश्वानर प्रदिवा केतुना सजूः ॥ RV_5,061.01a के ष्ठा नरः श्रेष्ठतमा य एक-एक आयय । RV_5,061.01c परमस्याः परावतः ॥ RV_5,061.02a क्व वो ऽश्वाः क्वाभीशवः कथं शेक कथा यय । RV_5,061.02c पृष्ठे सदो नसोर् यमः ॥ RV_5,061.03a जघने चोद एषां वि सक्थानि नरो यमुः । RV_5,061.03c पुत्रकृथे न जनयः ॥ RV_5,061.04a परा वीरास एतन मर्यासो भद्रजानयः । RV_5,061.04c अग्नितपो यथासथ ॥ RV_5,061.05a सनत् साश्व्यम् पशुम् उत गव्यं शतावयम् । RV_5,061.05c श्यावाश्वस्तुताय या दोर् वीरायोपबर्बृहत् ॥ RV_5,061.06a उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी । RV_5,061.06c अदेवत्राद् अराधसः ॥ RV_5,061.07a वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् । RV_5,061.07c देवत्रा कृणुते मनः ॥ RV_5,061.08a उत घा नेमो अस्तुतः पुमां इति ब्रुवे पणिः । RV_5,061.08c स वैरदेय इत् समः ॥ RV_5,061.09a उत मे ऽरपद् युवतिर् ममन्दुषी प्रति श्यावाय वर्तनिम् । RV_5,061.09c वि रोहिता पुरुमीळ्हाय येमतुर् विप्राय दीर्घयशसे ॥ RV_5,061.10a यो मे धेनूनां शतं वैददश्विर् यथा ददत् । RV_5,061.10c तरन्त इव मंहना ॥ RV_5,061.11a य ईं वहन्त आशुभिः पिबन्तो मदिरम् मधु । RV_5,061.11c अत्र श्रवांसि दधिरे ॥ RV_5,061.12a येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्व् आ । RV_5,061.12c दिवि रुक्म इवोपरि ॥ RV_5,061.13a युवा स मारुतो गणस् त्वेषरथो अनेद्यः । RV_5,061.13c शुभंयावाप्रतिष्कुतः ॥ RV_5,061.14a को वेद नूनम् एषां यत्रा मदन्ति धूतयः । RV_5,061.14c ऋतजाता अरेपसः ॥ RV_5,061.15a यूयम् मर्तं विपन्यवः प्रणेतार इत्था धिया । RV_5,061.15c श्रोतारो यामहूतिषु ॥ RV_5,061.16a ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः । RV_5,061.16c आ यज्ञियासो ववृत्तन ॥ RV_5,061.17a एतम् मे स्तोमम् ऊर्म्ये दार्भ्याय परा वह । RV_5,061.17c गिरो देवि रथीर् इव ॥ RV_5,061.18a उत मे वोचताद् इति सुतसोमे रथवीतौ । RV_5,061.18c न कामो अप वेति मे ॥ RV_5,061.19a एष क्षेति रथवीतिर् मघवा गोमतीर् अनु । RV_5,061.19c पर्वतेष्व् अपश्रितः ॥ RV_5,062.01a ऋतेन ऋतम् अपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्य् अश्वान् । RV_5,062.01c दश शता सह तस्थुस् तद् एकं देवानां श्रेष्ठं वपुषाम् अपश्यम् ॥ RV_5,062.02a तत् सु वाम् मित्रावरुणा महित्वम् ईर्मा तस्थुषीर् अहभिर् दुदुह्रे । RV_5,062.02c विश्वाः पिन्वथः स्वसरस्य धेना अनु वाम् एकः पविर् आ ववर्त ॥ RV_5,062.03a अधारयतम् पृथिवीम् उत द्याम् मित्रराजाना वरुणा महोभिः । RV_5,062.03c वर्धयतम् ओषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥ RV_5,062.04a आ वाम् अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व् अर्वाक् । RV_5,062.04c घृतस्य निर्णिग् अनु वर्तते वाम् उप सिन्धवः प्रदिवि क्षरन्ति ॥ RV_5,062.05a अनु श्रुताम् अमतिं वर्धद् उर्वीम् बर्हिर् इव यजुषा रक्षमाणा । RV_5,062.05c नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्व् अन्तः ॥ RV_5,062.06a अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्व् अन्तः । RV_5,062.06c राजाना क्षत्रम् अहृणीयमाना सहस्रस्थूणम् बिभृथः सह द्वौ ॥ RV_5,062.07a हिरण्यनिर्णिग् अयो अस्य स्थूणा वि भ्राजते दिव्य् अश्वाजनीव । RV_5,062.07c भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ॥ RV_5,062.08a हिरण्यरूपम् उषसो व्युष्टाव् अयस्थूणम् उदिता सूर्यस्य । RV_5,062.08c आ रोहथो वरुण मित्र गर्तम् अतश् चक्षाथे अदितिं दितिं च ॥ RV_5,062.09a यद् बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा । RV_5,062.09c तेन नो मित्रावरुणाव् अविष्टं सिषासन्तो जिगीवांसः स्याम ॥ RV_5,063.01a ऋतस्य गोपाव् अधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि । RV_5,063.01c यम् अत्र मित्रावरुणावथो युवं तस्मै वृष्टिर् मधुमत् पिन्वते दिवः ॥ RV_5,063.02a सम्राजाव् अस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा । RV_5,063.02c वृष्टिं वां राधो अमृतत्वम् ईमहे द्यावापृथिवी वि चरन्ति तन्यवः ॥ RV_5,063.03a सम्राजा उग्रा वृषभा दिवस् पती पृथिव्या मित्रावरुणा विचर्षणी । RV_5,063.03c चित्रेभिर् अभ्रैर् उप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ॥ RV_5,063.04a माया वाम् मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश् चरति चित्रम् आयुधम् । RV_5,063.04c तम् अभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ॥ RV_5,063.05a रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु । RV_5,063.05c रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम् ॥ RV_5,063.06a वाचं सु मित्रावरुणाव् इरावतीम् पर्जन्यश् चित्रां वदति त्विषीमतीम् । RV_5,063.06c अभ्रा वसत मरुतः सु मायया द्यां वर्षयतम् अरुणाम् अरेपसम् ॥ RV_5,063.07a धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया । RV_5,063.07c ऋतेन विश्वम् भुवनं वि राजथः सूर्यम् आ धत्थो दिवि चित्र्यं रथम् ॥ RV_5,064.01a वरुणं वो रिशादसम् ऋचा मित्रं हवामहे । RV_5,064.01c परि व्रजेव बाह्वोर् जगन्वांसा स्वर्णरम् ॥ RV_5,064.02a ता बाहवा सुचेतुना प्र यन्तम् अस्मा अर्चते । RV_5,064.02c शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥ RV_5,064.03a यन् नूनम् अश्यां गतिम् मित्रस्य यायाम् पथा । RV_5,064.03c अस्य प्रियस्य शर्मण्य् अहिंसानस्य सश्चिरे ॥ RV_5,064.04a युवाभ्याम् मित्रावरुणोपमं धेयाम् ऋचा । RV_5,064.04c यद् ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥ RV_5,064.05a आ नो मित्र सुदीतिभिर् वरुणश् च सधस्थ आ । RV_5,064.05c स्वे क्षये मघोनां सखीनां च वृधसे ॥ RV_5,064.06a युवं नो येषु वरुण क्षत्रम् बृहच् च बिभृथः । RV_5,064.06c उरु णो वाजसातये कृतं राये स्वस्तये ॥ RV_5,064.07a उच्छन्त्याम् मे यजता देवक्षत्रे रुशद्गवि । RV_5,064.07c सुतं सोमं न हस्तिभिर् आ पड्भिर् धावतं नरा बिभ्रताव् अर्चनानसम् ॥ RV_5,065.01a यश् चिकेत स सुक्रतुर् देवत्रा स ब्रवीतु नः । RV_5,065.01c वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥ RV_5,065.02a ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा । RV_5,065.02c ता सत्पती ऋतावृध ऋतावाना जने-जने ॥ RV_5,065.03a ता वाम् इयानो ऽवसे पूर्वा उप ब्रुवे सचा । RV_5,065.03c स्वश्वासः सु चेतुना वाजां अभि प्र दावने ॥ RV_5,065.04a मित्रो अंहोश् चिद् आद् उरु क्षयाय गातुं वनते । RV_5,065.04c मित्रस्य हि प्रतूर्वतः सुमतिर् अस्ति विधतः ॥ RV_5,065.05a वयम् मित्रस्यावसि स्याम सप्रथस्तमे । RV_5,065.05c अनेहसस् त्वोतयः सत्रा वरुणशेषसः ॥ RV_5,065.06a युवम् मित्रेमं जनं यतथः सं च नयथः । RV_5,065.06c मा मघोनः परि ख्यतम् मो अस्माकम् ऋषीणां गोपीथे न उरुष्यतम् ॥ RV_5,066.01a आ चिकितान सुक्रतू देवौ मर्त रिशादसा । RV_5,066.01c वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥ RV_5,066.02a ता हि क्षत्रम् अविह्रुतं सम्यग् असुर्यम् आशाते । RV_5,066.02c अध व्रतेव मानुषं स्वर् ण धायि दर्शतम् ॥ RV_5,066.03a ता वाम् एषे रथानाम् उर्वीं गव्यूतिम् एषाम् । RV_5,066.03c रातहव्यस्य सुष्टुतिं दधृक् स्तोमैर् मनामहे ॥ RV_5,066.04a अधा हि काव्या युवं दक्षस्य पूर्भिर् अद्भुता । RV_5,066.04c नि केतुना जनानां चिकेथे पूतदक्षसा ॥ RV_5,066.05a तद् ऋतम् पृथिवि बृहच् छ्रवएष ऋषीणाम् । RV_5,066.05c ज्रयसानाव् अरम् पृथ्व् अति क्षरन्ति यामभिः ॥ RV_5,066.06a आ यद् वाम् ईयचक्षसा मित्र वयं च सूरयः । RV_5,066.06c व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥ RV_5,067.01a बऌ इत्था देव निष्कृतम् आदित्या यजतम् बृहत् । RV_5,067.01c वरुण मित्रार्यमन् वर्षिष्ठं क्षत्रम् आशाथे ॥ RV_5,067.02a आ यद् योनिं हिरण्ययं वरुण मित्र सदथः । RV_5,067.02c धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥ RV_5,067.03a विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा । RV_5,067.03c व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥ RV_5,067.04a ते हि सत्या ऋतस्पृश ऋतावानो जने-जने । RV_5,067.04c सुनीथासः सुदानवो ऽंहोश् चिद् उरुचक्रयः ॥ RV_5,067.05a को नु वाम् मित्रास्तुतो वरुणो वा तनूनाम् । RV_5,067.05c तत् सु वाम् एषते मतिर् अत्रिभ्य एषते मतिः ॥ RV_5,068.01a प्र वो मित्राय गायत वरुणाय विपा गिरा । RV_5,068.01c महिक्षत्राव् ऋतम् बृहत् ॥ RV_5,068.02a सम्राजा या घृतयोनी मित्रश् चोभा वरुणश् च । RV_5,068.02c देवा देवेषु प्रशस्ता ॥ RV_5,068.03a ता नः शक्तम् पार्थिवस्य महो रायो दिव्यस्य । RV_5,068.03c महि वां क्षत्रं देवेषु ॥ RV_5,068.04a ऋतम् ऋतेन सपन्तेषिरं दक्षम् आशाते । RV_5,068.04c अद्रुहा देवौ वर्धेते ॥ RV_5,068.05a वृष्टिद्यावा रीत्यापेषस् पती दानुमत्याः । RV_5,068.05c बृहन्तं गर्तम् आशाते ॥ RV_5,069.01a त्री रोचना वरुण त्रींर् उत द्यून् त्रीणि मित्र धारयथो रजांसि । RV_5,069.01c वावृधानाव् अमतिं क्षत्रियस्यानु व्रतं रक्षमाणाव् अजुर्यम् ॥ RV_5,069.02a इरावतीर् वरुण धेनवो वाम् मधुमद् वां सिन्धवो मित्र दुह्रे । RV_5,069.02c त्रयस् तस्थुर् वृषभासस् तिसृणां धिषणानां रेतोधा वि द्युमन्तः ॥ RV_5,069.03a प्रातर् देवीम् अदितिं जोहवीमि मध्यन्दिन उदिता सूर्यस्य । RV_5,069.03c राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥ RV_5,069.04a या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य । RV_5,069.04c न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥ RV_5,070.01a पुरूरुणा चिद् ध्य् अस्त्य् अवो नूनं वां वरुण । RV_5,070.01c मित्र वंसि वां सुमतिम् ॥ RV_5,070.02a ता वां सम्यग् अद्रुह्वाणेषम् अश्याम धायसे । RV_5,070.02c वयं ते रुद्रा स्याम ॥ RV_5,070.03a पातं नो रुद्रा पायुभिर् उत त्रायेथां सुत्रात्रा । RV_5,070.03c तुर्याम दस्यून् तनूभिः ॥ RV_5,070.04a मा कस्याद्भुतक्रतू यक्षम् भुजेमा तनूभिः । RV_5,070.04c मा शेषसा मा तनसा ॥ RV_5,071.01a आ नो गन्तं रिशादसा वरुण मित्र बर्हणा । RV_5,071.01c उपेमं चारुम् अध्वरम् ॥ RV_5,071.02a विश्वस्य हि प्रचेतसा वरुण मित्र राजथः । RV_5,071.02c ईशाना पिप्यतं धियः ॥ RV_5,071.03a उप नः सुतम् आ गतं वरुण मित्र दाशुषः । RV_5,071.03c अस्य सोमस्य पीतये ॥ RV_5,072.01a आ मित्रे वरुणे वयं गीर्भिर् जुहुमो अत्रिवत् । RV_5,072.01c नि बर्हिषि सदतं सोमपीतये ॥ RV_5,072.02a व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना । RV_5,072.02c नि बर्हिषि सदतं सोमपीतये ॥ RV_5,072.03a मित्रश् च नो वरुणश् च जुषेतां यज्ञम् इष्टये । RV_5,072.03c नि बर्हिषि सदतां सोमपीतये ॥ RV_5,073.01a यद् अद्य स्थः परावति यद् अर्वावत्य् अश्विना । RV_5,073.01c यद् वा पुरू पुरुभुजा यद् अन्तरिक्ष आ गतम् ॥ RV_5,073.02a इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता । RV_5,073.02c वरस्या याम्य् अध्रिगू हुवे तुविष्टमा भुजे ॥ RV_5,073.03a ईर्मान्यद् वपुषे वपुश् चक्रं रथस्य येमथुः । RV_5,073.03c पर्य् अन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥ RV_5,073.04a तद् ऊ षु वाम् एना कृतं विश्वा यद् वाम् अनु ष्टवे । RV_5,073.04c नाना जाताव् अरेपसा सम् अस्मे बन्धुम् एयथुः ॥ RV_5,073.05a आ यद् वां सूर्या रथं तिष्ठद् रघुष्यदं सदा । RV_5,073.05c परि वाम् अरुषा वयो घृणा वरन्त आतपः ॥ RV_5,073.06a युवोर् अत्रिश् चिकेतति नरा सुम्नेन चेतसा । RV_5,073.06c घर्मं यद् वाम् अरेपसं नासत्यास्ना भुरण्यति ॥ RV_5,073.07a उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः । RV_5,073.07c यद् वां दंसोभिर् अश्विनात्रिर् नराववर्तति ॥ RV_5,073.08a मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी । RV_5,073.08c यत् समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ॥ RV_5,073.09a सत्यम् इद् वा उ अश्विना युवाम् आहुर् मयोभुवा । RV_5,073.09c ता यामन् यामहूतमा यामन्न् आ मृळयत्तमा ॥ RV_5,073.10a इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शन्तमा । RV_5,073.10c या तक्षाम रथां इवावोचाम बृहन् नमः ॥ RV_5,074.01a कूष्ठो देवाव् अश्विनाद्या दिवो मनावसू । RV_5,074.01c तच् छ्रवथो वृषण्वसू अत्रिर् वाम् आ विवासति ॥ RV_5,074.02a कुह त्या कुह नु श्रुता दिवि देवा नासत्या । RV_5,074.02c कस्मिन्न् आ यतथो जने को वां नदीनां सचा ॥ RV_5,074.03a कं याथः कं ह गच्छथः कम् अच्छा युञ्जाथे रथम् । RV_5,074.03c कस्य ब्रह्माणि रण्यथो वयं वाम् उश्मसीष्टये ॥ RV_5,074.04a पौरं चिद् ध्य् उदप्रुतम् पौर पौराय जिन्वथः । RV_5,074.04c यद् ईं गृभीततातये सिंहम् इव द्रुहस् पदे ॥ RV_5,074.05a प्र च्यवानाज् जुजुरुषो वव्रिम् अत्कं न मुञ्चथः । RV_5,074.05c युवा यदी कृथः पुनर् आ कामम् ऋण्वे वध्वः ॥ RV_5,074.06a अस्ति हि वाम् इह स्तोता स्मसि वां संदृशि श्रिये । RV_5,074.06c नू श्रुतम् म आ गतम् अवोभिर् वाजिनीवसू ॥ RV_5,074.07a को वाम् अद्य पुरूणाम् आ वव्ने मर्त्यानाम् । RV_5,074.07c को विप्रो विप्रवाहसा को यज्ञैर् वाजिनीवसू ॥ RV_5,074.08a आ वां रथो रथानां येष्ठो यात्व् अश्विना । RV_5,074.08c पुरू चिद् अस्मयुस् तिर आङ्गूषो मर्त्येष्व् आ ॥ RV_5,074.09a शम् ऊ षु वाम् मधूयुवास्माकम् अस्तु चर्कृतिः । RV_5,074.09c अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥ RV_5,074.10a अश्विना यद् ध कर्हि चिच् छुश्रूयातम् इमं हवम् । RV_5,074.10c वस्वीर् ऊ षु वाम् भुजः पृञ्चन्ति सु वाम् पृचः ॥ RV_5,075.01a प्रति प्रियतमं रथं वृषणं वसुवाहनम् । RV_5,075.01c स्तोता वाम् अश्विनाव् ऋषि स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ॥ RV_5,075.02a अत्यायातम् अश्विना तिरो विश्वा अहं सना । RV_5,075.02c दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥ RV_5,075.03a आ नो रत्नानि बिभ्रताव् अश्विना गच्छतं युवम् । RV_5,075.03c रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ॥ RV_5,075.04a सुष्टुभो वां वृषण्वसू रथे वाणीच्य् आहिता । RV_5,075.04c उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ॥ RV_5,075.05a बोधिन्मनसा रथ्येषिरा हवनश्रुता । RV_5,075.05c विभिश् च्यवानम् अश्विना नि याथो अद्वयाविनम् माध्वी मम श्रुतं हवम् ॥ RV_5,075.06a आ वां नरा मनोयुजो ऽश्वासः प्रुषितप्सवः । RV_5,075.06c वयो वहन्तु पीतये सह सुम्नेभिर् अश्विना माध्वी मम श्रुतं हवम् ॥ RV_5,075.07a अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् । RV_5,075.07c तिरश् चिद् अर्यया परि वर्तिर् यातम् अदाभ्या माध्वी मम श्रुतं हवम् ॥ RV_5,075.08a अस्मिन् यज्ञे अदाभ्या जरितारं शुभस् पती । RV_5,075.08c अवस्युम् अश्विना युवं गृणन्तम् उप भूषथो माध्वी मम श्रुतं हवम् ॥ RV_5,075.09a अभूद् उषा रुशत्पशुर् आग्निर् अधाय्य् ऋत्वियः । RV_5,075.09c अयोजि वां वृषण्वसू रथो दस्राव् अमर्त्यो माध्वी मम श्रुतं हवम् ॥ RV_5,076.01a आ भात्य् अग्निर् उषसाम् अनीकम् उद् विप्राणां देवया वाचो अस्थुः । RV_5,076.01c अर्वाञ्चा नूनं रथ्येह यातम् पीपिवांसम् अश्विना घर्मम् अच्छ ॥ RV_5,076.02a न संस्कृतम् प्र मिमीतो गमिष्ठान्ति नूनम् अश्विनोपस्तुतेह । RV_5,076.02c दिवाभिपित्वे ऽवसागमिष्ठा प्रत्य् अवर्तिं दाशुषे शम्भविष्ठा ॥ RV_5,076.03a उता यातं संगवे प्रातर् अह्नो मध्यन्दिन उदिता सूर्यस्य । RV_5,076.03c दिवा नक्तम् अवसा शन्तमेन नेदानीम् पीतिर् अश्विना ततान ॥ RV_5,076.04a इदं हि वाम् प्रदिवि स्थानम् ओक इमे गृहा अश्विनेदं दुरोणम् । RV_5,076.04c आ नो दिवो बृहतः पर्वताद् आद्भ्यो यातम् इषम् ऊर्जं वहन्ता ॥ RV_5,076.05a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,076.05c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,077.01a प्रातर्यावाणा प्रथमा यजध्वम् पुरा गृध्राद् अररुषः पिबातः । RV_5,077.01c प्रातर् हि यज्ञम् अश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥ RV_5,077.02a प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया अजुष्टम् । RV_5,077.02c उतान्यो अस्मद् यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान् ॥ RV_5,077.03a हिरण्यत्वङ् मधुवर्णो घृतस्नुः पृक्षो वहन्न् आ रथो वर्तते वाम् । RV_5,077.03c मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥ RV_5,077.04a यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम् पित्वो ररते विभागे । RV_5,077.04c स तोकम् अस्य पीपरच् छमीभिर् अनूर्ध्वभासः सदम् इत् तुतुर्यात् ॥ RV_5,077.05a सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । RV_5,077.05c आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥ RV_5,078.01a अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् । RV_5,078.01c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.02a अश्विना हरिणाव् इव गौराव् इवानु यवसम् । RV_5,078.02c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.03a अश्विना वाजिनीवसू जुषेथां यज्ञम् इष्टये । RV_5,078.03c हंसाव् इव पततम् आ सुतां उप ॥ RV_5,078.04a अत्रिर् यद् वाम् अवरोहन्न् ऋबीसम् अजोहवीन् नाधमानेव योषा । RV_5,078.04c श्येनस्य चिज् जवसा नूतनेनागच्छतम् अश्विना शन्तमेन ॥ RV_5,078.05a वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव । RV_5,078.05c श्रुतम् मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् ॥ RV_5,078.06a भीताय नाधमानाय ऋषये सप्तवध्रये । RV_5,078.06c मायाभिर् अश्विना युवं वृक्षं सं च वि चाचथः ॥ RV_5,078.07a यथा वातः पुष्करिणीं समिङ्गयति सर्वतः । RV_5,078.07c एवा ते गर्भ एजतु निरैतु दशमास्यः ॥ RV_5,078.08a यथा वातो यथा वनं यथा समुद्र एजति । RV_5,078.08c एवा त्वं दशमास्य सहावेहि जरायुणा ॥ RV_5,078.09a दश मास्ठछशयानः कुमारो अधि मातरि । RV_5,078.09c निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥ RV_5,079.01a महे नो अद्य बोधयोषो राये दिवित्मती । RV_5,079.01c यथा चिन् नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.02a या सुनीथे शौचद्रथे व्य् औच्छो दुहितर् दिवः । RV_5,079.02c सा व्य् उच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.03a सा नो अद्याभरद्वसुर् व्य् उच्छा दुहितर् दिवः । RV_5,079.03c यो व्य् औच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ RV_5,079.04a अभि ये त्वा विभावरि स्तोमैर् गृणन्ति वह्नयः । RV_5,079.04c मघैर् मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते ॥ RV_5,079.05a यच् चिद् धि ते गणा इमे छदयन्ति मघत्तये । RV_5,079.05c परि चिद् वष्टयो दधुर् ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥ RV_5,079.06a ऐषु धा वीरवद् यश उषो मघोनि सूरिषु । RV_5,079.06c ये नो राधांस्य् अह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥ RV_5,079.07a तेभ्यो द्युम्नम् बृहद् यश उषो मघोन्य् आ वह । RV_5,079.07c ये नो राधांस्य् अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ॥ RV_5,079.08a उत नो गोमतीर् इष आ वहा दुहितर् दिवः । RV_5,079.08c साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर् अर्चिभिः सुजाते अश्वसूनृते ॥ RV_5,079.09a व्य् उच्छा दुहितर् दिवो मा चिरं तनुथा अपः । RV_5,079.09c नेत् त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते ॥ RV_5,079.10a एतावद् वेद् उषस् त्वम् भूयो वा दातुम् अर्हसि । RV_5,079.10c या स्तोतृभ्यो विभावर्य् उच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ॥ RV_5,080.01a द्युतद्यामानम् बृहतीम् ऋतेन ऋतावरीम् अरुणप्सुं विभातीम् । RV_5,080.01c देवीम् उषसं स्वर् आवहन्तीम् प्रति विप्रासो मतिभिर् जरन्ते ॥ RV_5,080.02a एषा जनं दर्शता बोधयन्ती सुगान् पथः कृण्वती यात्य् अग्रे । RV_5,080.02c बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर् यच्छत्य् अग्रे अह्नाम् ॥ RV_5,080.03a एषा गोभिर् अरुणेभिर् युजानास्रेधन्ती रयिम् अप्रायु चक्रे । RV_5,080.03c पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥ RV_5,080.04a एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वम् पुरस्तात् । RV_5,080.04c ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ॥ RV_5,080.05a एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् । RV_5,080.05c अप द्वेषो बाधमाना तमांस्य् उषा दिवो दुहिता ज्योतिषागात् ॥ RV_5,080.06a एषा प्रतीची दुहिता दिवो नॄन् योषेव भद्रा नि रिणीते अप्सः । RV_5,080.06c व्यूर्ण्वती दाशुषे वार्याणि पुनर् ज्योतिर् युवतिः पूर्वथाकः ॥ RV_5,081.01a युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । RV_5,081.01c वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः ॥ RV_5,081.02a विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे । RV_5,081.02c वि नाकम् अख्यत् सविता वरेण्यो ऽनु प्रयाणम् उषसो वि राजति ॥ RV_5,081.03a यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् ओजसा । RV_5,081.03c यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥ RV_5,081.04a उत यासि सवितस् त्रीणि रोचनोत सूर्यस्य रश्मिभिः सम् उच्यसि । RV_5,081.04c उत रात्रीम् उभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥ RV_5,081.05a उतेशिषे प्रसवस्य त्वम् एक इद् उत पूषा भवसि देव यामभिः । RV_5,081.05c उतेदं विश्वम् भुवनं वि राजसि श्यावाश्वस् ते सवित स्तोमम् आनशे ॥ RV_5,082.01a तत् सवितुर् वृणीमहे वयं देवस्य भोजनम् । RV_5,082.01c श्रेष्ठं सर्वधातमं तुरम् भगस्य धीमहि ॥ RV_5,082.02a अस्य हि स्वयशस्तरं सवितुः कच् चन प्रियम् । RV_5,082.02c न मिनन्ति स्वराज्यम् ॥ RV_5,082.03a स हि रत्नानि दाशुषे सुवाति सविता भगः । RV_5,082.03c तम् भागं चित्रम् ईमहे ॥ RV_5,082.04a अद्या नो देव सवितः प्रजावत् सावीः सौभगम् । RV_5,082.04c परा दुष्ष्वप्न्यं सुव ॥ RV_5,082.05a विश्वानि देव सवितर् दुरितानि परा सुव । RV_5,082.05c यद् भद्रं तन् न आ सुव ॥ RV_5,082.06a अनागसो अदितये देवस्य सवितुः सवे । RV_5,082.06c विश्वा वामानि धीमहि ॥ RV_5,082.07a आ विश्वदेवं सत्पतिं सूक्तैर् अद्या वृणीमहे । RV_5,082.07c सत्यसवं सवितारम् ॥ RV_5,082.08a य इमे उभे अहनी पुर एत्य् अप्रयुच्छन् । RV_5,082.08c स्वाधीर् देवः सविता ॥ RV_5,082.09a य इमा विश्वा जातान्य् आश्रावयति श्लोकेन । RV_5,082.09c प्र च सुवाति सविता ॥ RV_5,083.01a अच्छा वद तवसं गीर्भिर् आभि स्तुहि पर्जन्यं नमसा विवास । RV_5,083.01c कनिक्रदद् वृषभो जीरदानू रेतो दधात्य् ओषधीषु गर्भम् ॥ RV_5,083.02a वि वृक्षान् हन्त्य् उत हन्ति रक्षसो विश्वम् बिभाय भुवनम् महावधात् । RV_5,083.02c उतानागा ईषते वृष्ण्यावतो यत् पर्जन्य स्तनयन् हन्ति दुष्कृतः ॥ RV_5,083.03a रथीव कशयाश्वां अभिक्षिपन्न् आविर् दूतान् कृणुते वर्ष्यां अह । RV_5,083.03c दूरात् सिंहस्य स्तनथा उद् ईरते यत् पर्जन्यः कृणुते वर्ष्यं नभः ॥ RV_5,083.04a प्र वाता वान्ति पतयन्ति विद्युत उद् ओषधीर् जिहते पिन्वते स्वः । RV_5,083.04c इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं रेतसावति ॥ RV_5,083.05a यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज् जर्भुरीति । RV_5,083.05c यस्य व्रत ओषधीर् विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥ RV_5,083.06a दिवो नो वृष्टिम् मरुतो ररीध्वम् प्र पिन्वत वृष्णो अश्वस्य धाराः । RV_5,083.06c अर्वाङ् एतेन स्तनयित्नुनेह्य् अपो निषिञ्चन्न् असुरः पिता नः ॥ RV_5,083.07a अभि क्रन्द स्तनय गर्भम् आ धा उदन्वता परि दीया रथेन । RV_5,083.07c दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥ RV_5,083.08a महान्तं कोशम् उद् अचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । RV_5,083.08c घृतेन द्यावापृथिवी व्य् उन्धि सुप्रपाणम् भवत्व् अघ्न्याभ्यः ॥ RV_5,083.09a यत् पर्जन्य कनिक्रदत् स्तनयन् हंसि दुष्कृतः । RV_5,083.09c प्रतीदं विश्वम् मोदते यत् किं च पृथिव्याम् अधि ॥ RV_5,083.10a अवर्षीर् वर्षम् उद् उ षू गृभायाकर् धन्वान्य् अत्येतवा उ । RV_5,083.10c अजीजन ओषधीर् भोजनाय कम् उत प्रजाभ्यो ऽविदो मनीषाम् ॥ RV_5,084.01a बऌ इत्था पर्वतानां खिद्रम् बिभर्षि पृथिवि । RV_5,084.01c प्र या भूमिम् प्रवत्वति मह्ना जिनोषि महिनि ॥ RV_5,084.02a स्तोमासस् त्वा विचारिणि प्रति ष्टोभन्त्य् अक्तुभिः । RV_5,084.02c प्र या वाजं न हेषन्तम् पेरुम् अस्यस्य् अर्जुनि ॥ RV_5,084.03a दृळ्हा चिद् या वनस्पतीन् क्ष्मया दर्धर्ष्य् ओजसा । RV_5,084.03c यत् ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ॥ RV_5,085.01a प्र सम्राजे बृहद् अर्चा गभीरम् ब्रह्म प्रियं वरुणाय श्रुताय । RV_5,085.01c वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥ RV_5,085.02a वनेषु व्य् अन्तरिक्षं ततान वाजम् अर्वत्सु पय उस्रियासु । RV_5,085.02c हृत्सु क्रतुं वरुणो अप्स्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ॥ RV_5,085.03a नीचीनबारं वरुणः कवन्धम् प्र ससर्ज रोदसी अन्तरिक्षम् । RV_5,085.03c तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर् व्य् उनत्ति भूम ॥ RV_5,085.04a उनत्ति भूमिम् पृथिवीम् उत द्यां यदा दुग्धं वरुणो वष्ट्य् आद् इत् । RV_5,085.04c सम् अभ्रेण वसत पर्वतासस् तविषीयन्तः श्रथयन्त वीराः ॥ RV_5,085.05a इमाम् ऊ ष्व् आसुरस्य श्रुतस्य महीम् मायां वरुणस्य प्र वोचम् । RV_5,085.05c मानेनेव तस्थिवां अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ॥ RV_5,085.06a इमाम् ऊ नु कवितमस्य मायाम् महीं देवस्य नकिर् आ दधर्ष । RV_5,085.06c एकं यद् उद्ना न पृणन्त्य् एनीर् आसिञ्चन्तीर् अवनयः समुद्रम् ॥ RV_5,085.07a अर्यम्यं वरुण मित्र्यं वा सखायं वा सदम् इद् भ्रातरं वा । RV_5,085.07c वेशं वा नित्यं वरुणारणं वा यत् सीम् आगश् चकृमा शिश्रथस् तत् ॥ RV_5,085.08a कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म । RV_5,085.08c सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ॥ RV_5,086.01a इन्द्राग्नी यम् अवथ उभा वाजेषु मर्त्यम् । RV_5,086.01c दृळ्हा चित् स प्र भेदति द्युम्ना वाणीर् इव त्रितः ॥ RV_5,086.02a या पृतनासु दुष्टरा या वाजेषु श्रवाय्या । RV_5,086.02c या पञ्च चर्षणीर् अभीन्द्राग्नी ता हवामहे ॥ RV_5,086.03a तयोर् इद् अमवच् छवस् तिग्मा दिद्युन् मघोनोः । RV_5,086.03c प्रति द्रुणा गभस्त्योर् गवां वृत्रघ्न एषते ॥ RV_5,086.04a ता वाम् एषे रथानाम् इन्द्राग्नी हवामहे । RV_5,086.04c पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ॥ RV_5,086.05a ता वृधन्ताव् अनु द्यून् मर्ताय देवाव् अदभा । RV_5,086.05c अर्हन्ता चित् पुरो दधे ऽंशेव देवाव् अर्वते ॥ RV_5,086.06a एवेन्द्राग्निभ्याम् अहावि हव्यं शूष्यं घृतं न पूतम् अद्रिभिः । RV_5,086.06c ता सूरिषु श्रवो बृहद् रयिं गृणत्सु दिधृतम् इषं गृणत्सु दिधृतम् ॥ RV_5,087.01a प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । RV_5,087.01c प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥ RV_5,087.02a प्र ये जाता महिना ये च नु स्वयम् प्र विद्मना ब्रुवत एवयामरुत् । RV_5,087.02c क्रत्वा तद् वो मरुतो नाधृषे शवो दाना मह्ना तद् एषाम् अधृष्टासो नाद्रयः ॥ RV_5,087.03a प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् । RV_5,087.03c न येषाम् इरी सधस्थ ईष्ट आं अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम् ॥ RV_5,087.04a स चक्रमे महतो निर् उरुक्रमः समानस्मात् सदस एवयामरुत् । RV_5,087.04c यदायुक्त त्मना स्वाद् अधि ष्णुभिर् विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥ RV_5,087.05a स्वनो न वो ऽमवान् रेजयद् वृषा त्वेषो ययिस् तविष एवयामरुत् । RV_5,087.05c येना सहन्त ऋञ्जत स्वरोचिष स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥ RV_5,087.06a अपारो वो महिमा वृद्धशवसस् त्वेषं शवो ऽवत्व् एवयामरुत् । RV_5,087.06c स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥ RV_5,087.07a ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व् एवयामरुत् । RV_5,087.07c दीर्घम् पृथु पप्रथे सद्म पार्थिवं येषाम् अज्मेष्व् आ महः शर्धांस्य् अद्भुतैनसाम् ॥ RV_5,087.08a अद्वेषो नो मरुतो गातुम् एतन श्रोता हवं जरितुर् एवयामरुत् । RV_5,087.08c विष्णोर् महः समन्यवो युयोतन स्मद् रथ्यो न दंसनाप द्वेषांसि सनुतः ॥ RV_5,087.09a गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवम् अरक्ष एवयामरुत् । RV_5,087.09c ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥