Rgveda, Mandala 4
Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877,
digitized by Barend A. Van Nooten and Gary B. Holland.


Revised and converted by Detlef Eichler.
(http://www.detlef108.de/Rigveda.htm)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Ṛgveda 4




RV_4,001.01a tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire |
RV_4,001.01c amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam ||
RV_4,001.02a sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṃ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam |
RV_4,001.02c ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam ||
RV_4,001.03a sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā |
RV_4,001.03c agne mṛḷīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu |
RV_4,001.03d tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi ||
RV_4,001.04a tvaṃ no agne varuṇasya vidvān devasya heḷo 'va yāsisīṣṭhāḥ |
RV_4,001.04c yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pra mumugdhy asmat ||
RV_4,001.05a sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau |
RV_4,001.05c ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḷīkaṃ suhavo na edhi ||
RV_4,001.06a asya śreṣṭhā subhagasya saṃdṛg devasya citratamā martyeṣu |
RV_4,001.06c śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ ||
RV_4,001.07a trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ |
RV_4,001.07c anante antaḥ parivīta āgāc chuciḥ śukro aryo rorucānaḥ ||
RV_4,001.08a sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ |
RV_4,001.08c rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat ||
RV_4,001.09a sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti |
RV_4,001.09c sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa ||
RV_4,001.10a sa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya |
RV_4,001.10c dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan ||
RV_4,001.11a sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau |
RV_4,001.11b apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīḷe ||
RV_4,001.12a pra śardha ārta prathamaṃ vipanyāṃ ṛtasya yonā vṛṣabhasya nīḷe |
RV_4,001.12c spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe ||
RV_4,001.13a asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ |
RV_4,001.13c aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ ||
RV_4,001.14a te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan |
RV_4,001.14c paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ ||
RV_4,001.15a te gavyatā manasā dṛdhram ubdhaṃ gā yemānam pari ṣantam adrim |
RV_4,001.15c dṛḷhaṃ naro vacasā daivyena vrajaṃ gomantam uśijo vi vavruḥ ||
RV_4,001.16a te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan |
RV_4,001.16c taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ ||
RV_4,001.17a neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta |
RV_4,001.17c ā sūryo bṛhatas tiṣṭhad ajrāṃ ṛju marteṣu vṛjinā ca paśyan ||
RV_4,001.18a ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam |
RV_4,001.18c viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu ||
RV_4,001.19a acchā voceya śuśucānam agniṃ hotāraṃ viśvabharasaṃ yajiṣṭham |
RV_4,001.19c śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ ||
RV_4,001.20a viśveṣām aditir yajñiyānāṃ viśveṣām atithir mānuṣāṇām |
RV_4,001.20c agnir devānām ava āvṛṇānaḥ sumṛḷīko bhavatu jātavedāḥ ||

RV_4,002.01a yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi |
RV_4,002.01c hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai ||
RV_4,002.02a iha tvaṃ sūno sahaso no adya jāto jātāṃ ubhayāṃ antar agne |
RV_4,002.02c dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca ||
RV_4,002.03a atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā |
RV_4,002.03c antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān ||
RV_4,002.04a aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota |
RV_4,002.04c svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya ||
RV_4,002.05a gomāṃ agne 'vimāṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ |
RV_4,002.05c iḷāvāṃ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān ||
RV_4,002.06a yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā |
RV_4,002.06c bhuvas tasya svatavāṃḥ pāyur agne viśvasmāt sīm aghāyata uruṣya ||
RV_4,002.07a yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat |
RV_4,002.07c ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān ||
RV_4,002.08a yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān |
RV_4,002.08c aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam ||
RV_4,002.09a yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk |
RV_4,002.09c na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ ||
RV_4,002.10a yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ |
RV_4,002.10c prīted asad dhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ ||
RV_4,002.11a cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān |
RV_4,002.11c rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya ||
RV_4,002.12a kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ |
RV_4,002.12c atas tvaṃ dṛśyāṃ agna etān paḍbhiḥ paśyer adbhutāṃ arya evaiḥ ||
RV_4,002.13a tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha |
RV_4,002.13c ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ ||
RV_4,002.14a adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ |
RV_4,002.14c rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ ||
RV_4,002.15a adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn |
RV_4,002.15c divas putrā aṅgiraso bhavemādriṃ rujema dhaninaṃ śucantaḥ ||
RV_4,002.16a adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ |
RV_4,002.16c śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran ||
RV_4,002.17a sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ |
RV_4,002.17c śucanto agniṃ vavṛdhanta indram ūrvaṃ gavyam pariṣadanto agman ||
RV_4,002.18a ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra |
RV_4,002.18c martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ ||
RV_4,002.19a akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ |
RV_4,002.19c anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ ||
RV_4,002.20a etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva |
RV_4,002.20c uc chocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi ||

RV_4,003.01a ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ |
RV_4,003.01c agnim purā tanayitnor acittād dhiraṇyarūpam avase kṛṇudhvam ||
RV_4,003.02a ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ |
RV_4,003.02c arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ ||
RV_4,003.03a āśṛṇvate adṛpitāya manma nṛcakṣase sumṛḷīkāya vedhaḥ |
RV_4,003.03c devāya śastim amṛtāya śaṃsa grāveva sotā madhuṣud yam īḷe ||
RV_4,003.04a tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ |
RV_4,003.04c kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te ||
RV_4,003.05a kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ |
RV_4,003.05c kathā mitrāya mīḷhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya ||
RV_4,003.06a kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṃye |
RV_4,003.06c parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne ||
RV_4,003.07a kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde |
RV_4,003.07c kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai ||
RV_4,003.08a kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ |
RV_4,003.08c prati bravo 'ditaye turāya sādhā divo jātavedaś cikitvān ||
RV_4,003.09a ṛtena ṛtaṃ niyatam īḷa ā gor āmā sacā madhumat pakvam agne |
RV_4,003.09c kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya ||
RV_4,003.10a ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṃ agniḥ payasā pṛṣṭhyena |
RV_4,003.10c aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ ||
RV_4,003.11a ṛtenādriṃ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ |
RV_4,003.11c śunaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau ||
RV_4,003.12a ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne |
RV_4,003.12c vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ ||
RV_4,003.13a mā kasya yakṣaṃ sadam id dhuro gā mā veśasya praminato māpeḥ |
RV_4,003.13c mā bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema ||
RV_4,003.14a rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ |
RV_4,003.14c prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam ||
RV_4,003.15a ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān |
RV_4,003.15c uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta ||
RV_4,003.16a etā viśvā viduṣe tubhyaṃ vedho nīthāny agne niṇyā vacāṃsi |
RV_4,003.16c nivacanā kavaye kāvyāny aśaṃsiṣam matibhir vipra ukthaiḥ ||

RV_4,004.01a kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṃ ibhena |
RV_4,004.01c tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ ||
RV_4,004.02a tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ |
RV_4,004.02c tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ ||
RV_4,004.03a prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ |
RV_4,004.03c yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt ||
RV_4,004.04a ud agne tiṣṭha praty ā tanuṣva ny amitrāṃ oṣatāt tigmahete |
RV_4,004.04c yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam ||
RV_4,004.05a ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne |
RV_4,004.05c ava sthirā tanuhi yātujūnāṃ jāmim ajāmim pra mṛṇīhi śatrūn ||
RV_4,004.06a sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat |
RV_4,004.06c viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut ||
RV_4,004.07a sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ |
RV_4,004.07c piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ ||
RV_4,004.08a arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ |
RV_4,004.08c svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn ||
RV_4,004.09a iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn |
RV_4,004.09c krīḷantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām ||
RV_4,004.10a yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena |
RV_4,004.10c tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat ||
RV_4,004.11a maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya |
RV_4,004.11c tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ ||
RV_4,004.12a asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ |
RV_4,004.12c te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra ||
RV_4,004.13a ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan |
RV_4,004.13c rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ ||
RV_4,004.14a tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān |
RV_4,004.14c ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa ||
RV_4,004.15a ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya |
RV_4,004.15c dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt ||

RV_4,005.01a vaiśvānarāya mīḷhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ |
RV_4,005.01c anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ ||
RV_4,005.02a mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān |
RV_4,005.02c pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ ||
RV_4,005.03a sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān |
RV_4,005.03c padaṃ na gor apagūḷhaṃ vividvān agnir mahyam pred u vocan manīṣām ||
RV_4,005.04a pra tāṃ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ |
RV_4,005.04c pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi ||
RV_4,005.05a abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ |
RV_4,005.05c pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram ||
RV_4,005.06a idam me agne kiyate pāvakāminate gurum bhāraṃ na manma |
RV_4,005.06c bṛhad dadhātha dhṛṣatā gabhīraṃ yahvam pṛṣṭham prayasā saptadhātu ||
RV_4,005.07a tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ |
RV_4,005.07c sasasya carmann adhi cāru pṛśner agre rupa ārupitaṃ jabāru ||
RV_4,005.08a pravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti |
RV_4,005.08c yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ ||
RV_4,005.09a idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ |
RV_4,005.09c ṛtasya pade adhi dīdyānaṃ guhā raghuṣyad raghuyad viveda ||
RV_4,005.10a adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ |
RV_4,005.10c mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā ||
RV_4,005.11a ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam |
RV_4,005.11c tvam asya kṣayasi yad dha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām ||
RV_4,005.12a kiṃ no asya draviṇaṃ kad dha ratnaṃ vi no voco jātavedaś cikitvān |
RV_4,005.12c guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma ||
RV_4,005.13a kā maryādā vayunā kad dha vāmam acchā gamema raghavo na vājam |
RV_4,005.13c kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ ||
RV_4,005.14a anireṇa vacasā phalgvena pratītyena kṛdhunātṛpāsaḥ |
RV_4,005.14c adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām ||
RV_4,005.15a asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca |
RV_4,005.15c ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut ||

RV_4,006.01a ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān |
RV_4,006.01c tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām ||
RV_4,006.02a amūro hotā ny asādi vikṣv agnir mandro vidatheṣu pracetāḥ |
RV_4,006.02c ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām ||
RV_4,006.03a yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ |
RV_4,006.03c ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ ||
RV_4,006.04a stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryur jujuṣāṇo asthāt |
RV_4,006.04c pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ ||
RV_4,006.05a pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā |
RV_4,006.05c dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ ||
RV_4,006.06a bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ |
RV_4,006.06c na yat te śocis tamasā varanta na dhvasmānas tanvī repa ā dhuḥ ||
RV_4,006.07a na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau |
RV_4,006.07c adhā mitro na sudhitaḥ pāvako 'gnir dīdāya mānuṣīṣu vikṣu ||
RV_4,006.08a dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu |
RV_4,006.08c uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam ||
RV_4,006.09a tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ |
RV_4,006.09c aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ ||
RV_4,006.10a ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti |
RV_4,006.10c śyenāso na duvasanāso arthaṃ tuviṣvaṇaso mārutaṃ na śardhaḥ ||
RV_4,006.11a akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ |
RV_4,006.11c hotāram agnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ ||

RV_4,007.01a ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ |
RV_4,007.01c yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe-viśe ||
RV_4,007.02a agne kadā ta ānuṣag bhuvad devasya cetanam |
RV_4,007.02c adhā hi tvā jagṛbhrire martāso vikṣv īḍyam ||
RV_4,007.03a ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ |
RV_4,007.03c viśveṣām adhvarāṇāṃ haskartāraṃ dame-dame ||
RV_4,007.04a āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi |
RV_4,007.04c ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe-viśe ||
RV_4,007.05a tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire |
RV_4,007.05c raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ ||
RV_4,007.06a taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam |
RV_4,007.06c citraṃ santaṃ guhā hitaṃ suvedaṃ kūcidarthinam ||
RV_4,007.07a sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ |
RV_4,007.07c mahāṃ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā ||
RV_4,007.08a ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān |
RV_4,007.08c dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni ||
RV_4,007.09a kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam |
RV_4,007.09c yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ ||
RV_4,007.10a sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ |
RV_4,007.10c vṛṇakti tigmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ ||
RV_4,007.11a tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ |
RV_4,007.11c vātasya meḷiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā ||

RV_4,008.01a dūtaṃ vo viśvavedasaṃ havyavāham amartyam |
RV_4,008.01c yajiṣṭham ṛñjase girā ||
RV_4,008.02a sa hi vedā vasudhitim mahāṃ ārodhanaṃ divaḥ |
RV_4,008.02c sa devāṃ eha vakṣati ||
RV_4,008.03a sa veda deva ānamaṃ devāṃ ṛtāyate dame |
RV_4,008.03c dāti priyāṇi cid vasu ||
RV_4,008.04a sa hotā sed u dūtyaṃ cikitvāṃ antar īyate |
RV_4,008.04c vidvāṃ ārodhanaṃ divaḥ ||
RV_4,008.05a te syāma ye agnaye dadāśur havyadātibhiḥ |
RV_4,008.05c ya īm puṣyanta indhate ||
RV_4,008.06a te rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire |
RV_4,008.06c ye agnā dadhire duvaḥ ||
RV_4,008.07a asme rāyo dive-dive saṃ carantu puruspṛhaḥ |
RV_4,008.07c asme vājāsa īratām ||
RV_4,008.08a sa vipraś carṣaṇīnāṃ śavasā mānuṣāṇām |
RV_4,008.08c ati kṣipreva vidhyati ||

RV_4,009.01a agne mṛḷa mahāṃ asi ya īm ā devayuṃ janam |
RV_4,009.01c iyetha barhir āsadam ||
RV_4,009.02a sa mānuṣīṣu dūḷabho vikṣu prāvīr amartyaḥ |
RV_4,009.02c dūto viśveṣām bhuvat ||
RV_4,009.03a sa sadma pari ṇīyate hotā mandro diviṣṭiṣu |
RV_4,009.03c uta potā ni ṣīdati ||
RV_4,009.04a uta gnā agnir adhvara uto gṛhapatir dame |
RV_4,009.04c uta brahmā ni ṣīdati ||
RV_4,009.05a veṣi hy adhvarīyatām upavaktā janānām |
RV_4,009.05b havyā ca mānuṣāṇām ||
RV_4,009.06a veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram |
RV_4,009.06b havyam martasya voḷhave ||
RV_4,009.07a asmākaṃ joṣy adhvaram asmākaṃ yajñam aṅgiraḥ |
RV_4,009.07c asmākaṃ śṛṇudhī havam ||
RV_4,009.08a pari te dūḷabho ratho 'smāṃ aśnotu viśvataḥ |
RV_4,009.08c yena rakṣasi dāśuṣaḥ ||

RV_4,010.01a agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam |
RV_4,010.01c ṛdhyāmā ta ohaiḥ ||
RV_4,010.02a adhā hy agne krator bhadrasya dakṣasya sādhoḥ |
RV_4,010.02c rathīr ṛtasya bṛhato babhūtha ||
RV_4,010.03a ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ |
RV_4,010.03c agne viśvebhiḥ sumanā anīkaiḥ ||
RV_4,010.04a ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema |
RV_4,010.04c pra te divo na stanayanti śuṣmāḥ ||
RV_4,010.05a tava svādiṣṭhāgne saṃdṛṣṭir idā cid ahna idā cid aktoḥ |
RV_4,010.05c śriye rukmo na rocata upāke ||
RV_4,010.06a ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam |
RV_4,010.06c tat te rukmo na rocata svadhāvaḥ ||
RV_4,010.07a kṛtaṃ cid dhi ṣmā sanemi dveṣo 'gna inoṣi martāt |
RV_4,010.07c itthā yajamānād ṛtāvaḥ ||
RV_4,010.08a śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme |
RV_4,010.08c sā no nābhiḥ sadane sasminn ūdhan ||

RV_4,011.01a bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya |
RV_4,011.01c ruśad dṛśe dadṛśe naktayā cid arūkṣitaṃ dṛśa ā rūpe annam ||
RV_4,011.02a vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ |
RV_4,011.02c viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma ||
RV_4,011.03a tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni |
RV_4,011.03c tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya ||
RV_4,011.04a tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ |
RV_4,011.04c tvad rayir devajūto mayobhus tvad āśur jūjuvāṃ agne arvā ||
RV_4,011.05a tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam |
RV_4,011.05c dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram ||
RV_4,011.06a āre asmad amatim āre aṃha āre viśvāṃ durmatiṃ yan nipāsi |
RV_4,011.06c doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti ||

RV_4,012.01a yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan |
RV_4,012.01c sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān ||
RV_4,012.02a idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan |
RV_4,012.02c sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān ||
RV_4,012.03a agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ |
RV_4,012.03c dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān ||
RV_4,012.04a yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ |
RV_4,012.04c kṛdhī ṣv asmāṃ aditer anāgān vy enāṃsi śiśratho viṣvag agne ||
RV_4,012.05a mahaś cid agna enaso abhīka ūrvād devānām uta martyānām |
RV_4,012.05c mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ ||
RV_4,012.06a yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ |
RV_4,012.06c evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ ||

RV_4,013.01a praty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam |
RV_4,013.01c yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti ||
RV_4,013.02a ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad gaviṣo na satvā |
RV_4,013.02c anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti ||
RV_4,013.03a yaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham |
RV_4,013.03c taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jagato vahanti ||
RV_4,013.04a vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma |
RV_4,013.04c davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ ||
RV_4,013.05a anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na |
RV_4,013.05c kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam ||

RV_4,014.01a praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ |
RV_4,014.01c ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha ||
RV_4,014.02a ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan |
RV_4,014.02c āprā dyāvāpṛthivī antarikṣaṃ vi sūryo raśmibhiś cekitānaḥ ||
RV_4,014.03a āvahanty aruṇīr jyotiṣāgān mahī citrā raśmibhiś cekitānā |
RV_4,014.03c prabodhayantī suvitāya devy uṣā īyate suyujā rathena ||
RV_4,014.04a ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau |
RV_4,014.04c ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām ||
RV_4,014.05a anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na |
RV_4,014.05c kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam ||

RV_4,015.01a agnir hotā no adhvare vājī san pari ṇīyate |
RV_4,015.01c devo deveṣu yajñiyaḥ ||
RV_4,015.02a pari triviṣṭy adhvaraṃ yāty agnī rathīr iva |
RV_4,015.02c ā deveṣu prayo dadhat ||
RV_4,015.03a pari vājapatiḥ kavir agnir havyāny akramīt |
RV_4,015.03c dadhad ratnāni dāśuṣe ||
RV_4,015.04a ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate |
RV_4,015.04c dyumāṃ amitradambhanaḥ ||
RV_4,015.05a asya ghā vīra īvato 'gner īśīta martyaḥ |
RV_4,015.05c tigmajambhasya mīḷhuṣaḥ ||
RV_4,015.06a tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum |
RV_4,015.06c marmṛjyante dive-dive ||
RV_4,015.07a bodhad yan mā haribhyāṃ kumāraḥ sāhadevyaḥ |
RV_4,015.07c acchā na hūta ud aram ||
RV_4,015.08a uta tyā yajatā harī kumārāt sāhadevyāt |
RV_4,015.08c prayatā sadya ā dade ||
RV_4,015.09a eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ |
RV_4,015.09c dīrghāyur astu somakaḥ ||
RV_4,015.10a taṃ yuvaṃ devāv aśvinā kumāraṃ sāhadevyam |
RV_4,015.10c dīrghāyuṣaṃ kṛṇotana ||

RV_4,016.01a ā satyo yātu maghavāṃ ṛjīṣī dravantv asya haraya upa naḥ |
RV_4,016.01c tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ ||
RV_4,016.02a ava sya śūrādhvano nānte 'smin no adya savane mandadhyai |
RV_4,016.02c śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma ||
RV_4,016.03a kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt |
RV_4,016.03c diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ ||
RV_4,016.04a svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ |
RV_4,016.04c andhā tamāṃsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau ||
RV_4,016.05a vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā |
RV_4,016.05c ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva ||
RV_4,016.06a viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ |
RV_4,016.06c aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ ||
RV_4,016.07a apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ |
RV_4,016.07c prārṇāṃsi samudriyāṇy ainoḥ patir bhavañ chavasā śūra dhṛṣṇo ||
RV_4,016.08a apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te |
RV_4,016.08c sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ ||
RV_4,016.09a acchā kaviṃ nṛmaṇo gā abhiṣṭau svarṣātā maghavan nādhamānam |
RV_4,016.09c ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta ||
RV_4,016.10a ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ |
RV_4,016.10c sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī ||
RV_4,016.11a yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ |
RV_4,016.11c ṛjrā vājaṃ na gadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt ||
RV_4,016.12a kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā |
RV_4,016.12c sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke ||
RV_4,016.13a tvam piprum mṛgayaṃ śūśuvāṃsam ṛjiśvane vaidathināya randhīḥ |
RV_4,016.13c pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ ||
RV_4,016.14a sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ |
RV_4,016.14c mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat ||
RV_4,016.15a indraṃ kāmā vasūyanto agman svarmīḷhe na savane cakānāḥ |
RV_4,016.15c śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ ||
RV_4,016.16a tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi |
RV_4,016.16c yo māvate jaritre gadhyaṃ cin makṣū vājam bharati spārharādhāḥ ||
RV_4,016.17a tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām |
RV_4,016.17c ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ ||
RV_4,016.18a bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau |
RV_4,016.18c tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ ||
RV_4,016.19a ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau |
RV_4,016.19c dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ ||
RV_4,016.20a eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham |
RV_4,016.20c nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ ||
RV_4,016.21a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,016.21c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,017.01a tvam mahāṃ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ |
RV_4,017.01c tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān ||
RV_4,017.02a tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ |
RV_4,017.02c ṛghāyanta subhvaḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ ||
RV_4,017.03a bhinad giriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ |
RV_4,017.03c vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ ||
RV_4,017.04a suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt |
RV_4,017.04c ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma ||
RV_4,017.05a ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ |
RV_4,017.05c satyam enam anu viśve madanti rātiṃ devasya gṛṇato maghonaḥ ||
RV_4,017.06a satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ |
RV_4,017.06c satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ ||
RV_4,017.07a tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ |
RV_4,017.07c tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ ||
RV_4,017.08a satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram |
RV_4,017.08c hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ ||
RV_4,017.09a ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ |
RV_4,017.09c ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma ||
RV_4,017.10a ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ |
RV_4,017.10c yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛḷham bhayata ejad asmāt ||
RV_4,017.11a sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ |
RV_4,017.11c ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ ||
RV_4,017.12a kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna |
RV_4,017.12c yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ ||
RV_4,017.13a kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham |
RV_4,017.13c vibhañjanur aśanimāṃ iva dyaur uta stotāram maghavā vasau dhāt ||
RV_4,017.14a ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam |
RV_4,017.14b ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau ||
RV_4,017.15a asiknyāṃ yajamāno na hotā ||
RV_4,017.16a gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ |
RV_4,017.16c janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam ||
RV_4,017.17a trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām |
RV_4,017.17c sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ ||
RV_4,017.18a sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ |
RV_4,017.18c vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra ||
RV_4,017.19a stuta indro maghavā yad dha vṛtrā bhūrīṇy eko apratīni hanti |
RV_4,017.19c asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ ||
RV_4,017.20a evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā |
RV_4,017.20c tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre ||
RV_4,017.21a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,017.21c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,018.01a ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve |
RV_4,018.01c ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ ||
RV_4,018.02a nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi |
RV_4,018.02c bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛcchai ||
RV_4,018.03a parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni |
RV_4,018.03c tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya ||
RV_4,018.04a kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ |
RV_4,018.04c nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ ||
RV_4,018.05a avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam |
RV_4,018.05c athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ ||
RV_4,018.06a etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ |
RV_4,018.06c etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṃ rujanti ||
RV_4,018.07a kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ |
RV_4,018.07c mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṃ asṛjad vi sindhūn ||
RV_4,018.08a mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra |
RV_4,018.08c mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat ||
RV_4,018.09a mamac cana te maghavan vyaṃso nivividhvāṃ apa hanū jaghāna |
RV_4,018.09c adhā nividdha uttaro babhūvāñ chiro dāsasya sam piṇag vadhena ||
RV_4,018.10a gṛṣṭiḥ sasūva sthaviraṃ tavāgām anādhṛṣyaṃ vṛṣabhaṃ tumram indram |
RV_4,018.10c arīḷhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam ||
RV_4,018.11a uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ |
RV_4,018.11c athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva ||
RV_4,018.12a kas te mātaraṃ vidhavām acakrac chayuṃ kas tvām ajighāṃsac carantam |
RV_4,018.12c kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya ||
RV_4,018.13a avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram |
RV_4,018.13c apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra ||

RV_4,019.01a evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ |
RV_4,019.01c mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye ||
RV_4,019.02a avāsṛjanta jivrayo na devā bhuvaḥ samrāḷ indra satyayoniḥ |
RV_4,019.02c ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ ||
RV_4,019.03a atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra |
RV_4,019.03c sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan ||
RV_4,019.04a akṣodayac chavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ |
RV_4,019.04c dṛḷhāny aubhnād uśamāna ojo 'vābhinat kakubhaḥ parvatānām ||
RV_4,019.05a abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ |
RV_4,019.05c atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṃ ariṇā indra sindhūn ||
RV_4,019.06a tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm |
RV_4,019.06c aramayo namasaijad arṇaḥ sutaraṇāṃ akṛṇor indra sindhūn ||
RV_4,019.07a prāgruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ |
RV_4,019.07c dhanvāny ajrāṃ apṛṇak tṛṣāṇāṃ adhog indra staryo daṃsupatnīḥ ||
RV_4,019.08a pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṃ asṛjad vi sindhūn |
RV_4,019.08c pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā ||
RV_4,019.09a vamrībhiḥ putram agruvo adānaṃ niveśanād dhariva ā jabhartha |
RV_4,019.09c vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva ||
RV_4,019.10a pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi |
RV_4,019.10c yathā-yathā vṛṣṇyāni svagūrtāpāṃsi rājan naryāviveṣīḥ ||
RV_4,019.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,019.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,020.01a ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ |
RV_4,020.01c ojiṣṭhebhir nṛpatir vajrabāhuḥ saṃge samatsu turvaṇiḥ pṛtanyūn ||
RV_4,020.02a ā na indro haribhir yātv acchārvācīno 'vase rādhase ca |
RV_4,020.02c tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau ||
RV_4,020.03a imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ |
RV_4,020.03c śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema ||
RV_4,020.04a uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ |
RV_4,020.04c pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena ||
RV_4,020.05a vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā |
RV_4,020.05c maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram ||
RV_4,020.06a girir na yaḥ svatavāṃ ṛṣva indraḥ sanād eva sahase jāta ugraḥ |
RV_4,020.06c ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṛṣṭam ||
RV_4,020.07a na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya |
RV_4,020.07c udvāvṛṣāṇas taviṣīva ugrāsmabhyaṃ daddhi puruhūta rāyaḥ ||
RV_4,020.08a īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām |
RV_4,020.08c śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim ||
RV_4,020.09a kayā tac chṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ |
RV_4,020.09c puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre ||
RV_4,020.10a mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te |
RV_4,020.10c navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ ||
RV_4,020.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,020.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,021.01a ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ |
RV_4,021.01c vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt ||
RV_4,021.02a tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn |
RV_4,021.02c yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ ||
RV_4,021.03a ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt |
RV_4,021.03c svarṇarād avase no marutvān parāvato vā sadanād ṛtasya ||
RV_4,021.04a sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram |
RV_4,021.04c yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha ||
RV_4,021.05a upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai |
RV_4,021.05c ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā ||
RV_4,021.06a dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya gohe |
RV_4,021.06c ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ ||
RV_4,021.07a satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya |
RV_4,021.07c guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya ||
RV_4,021.08a vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi |
RV_4,021.08c vidad gaurasya gavayasya gohe yadī vājāya sudhyo vahanti ||
RV_4,021.09a bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra |
RV_4,021.09c kā te niṣattiḥ kim u no mamatsi kiṃ nod-ud u harṣase dātavā u ||
RV_4,021.10a evā vasva indraḥ satyaḥ samrāḍ ḍhantā vṛtraṃ varivaḥ pūrave kaḥ |
RV_4,021.10c puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya ||
RV_4,021.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,021.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,022.01a yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit |
RV_4,022.01c brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti ||
RV_4,022.02a vṛṣā vṛṣandhiṃ caturaśrim asyann ugro bāhubhyāṃ nṛtamaḥ śacīvān |
RV_4,022.02c śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye ||
RV_4,022.03a yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ |
RV_4,022.03c dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma ||
RV_4,022.04a viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ |
RV_4,022.04c ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ ||
RV_4,022.05a tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā |
RV_4,022.05c yac chūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ ||
RV_4,022.06a tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ |
RV_4,022.06c adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta ||
RV_4,022.07a atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ |
RV_4,022.07c yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai ||
RV_4,022.08a pipīḷe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ |
RV_4,022.08c asmadryak chuśucānasya yamyā āśur na raśmiṃ tuvyojasaṃ goḥ ||
RV_4,022.09a asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi |
RV_4,022.09c asmabhyaṃ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya ||
RV_4,022.10a asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṃ upa māhi vājān |
RV_4,022.10c asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ ||
RV_4,022.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,022.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,023.01a kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ |
RV_4,023.01c pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya ||
RV_4,023.02a ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya |
RV_4,023.02c kad asya citraṃ cikite kad ūtī vṛdhe bhuvac chaśamānasya yajyoḥ ||
RV_4,023.03a kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda |
RV_4,023.03c kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre ||
RV_4,023.04a kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ |
RV_4,023.04c devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṃ abhi yaj jujoṣat ||
RV_4,023.05a kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa |
RV_4,023.05c kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre ||
RV_4,023.06a kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma |
RV_4,023.06c śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ ||
RV_4,023.07a druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā |
RV_4,023.07c ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe ||
RV_4,023.08a ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti |
RV_4,023.08c ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ ||
RV_4,023.09a ṛtasya dṛḷhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi |
RV_4,023.09c ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ ||
RV_4,023.10a ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ |
RV_4,023.10c ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte ||
RV_4,023.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,023.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,024.01a kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat |
RV_4,024.01c dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṃ no janāsaḥ ||
RV_4,024.02a sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ |
RV_4,024.02c sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt ||
RV_4,024.03a tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām |
RV_4,024.03c mitho yat tyāgam ubhayāso agman naras tokasya tanayasya sātau ||
RV_4,024.04a kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau |
RV_4,024.04c saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke ||
RV_4,024.05a ād id dha nema indriyaṃ yajanta ād it paktiḥ puroḷāśaṃ riricyāt |
RV_4,024.05c ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai ||
RV_4,024.06a kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti |
RV_4,024.06c sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu ||
RV_4,024.07a ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ |
RV_4,024.07c prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ ||
RV_4,024.08a yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ |
RV_4,024.08c acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṃ somasudbhiḥ ||
RV_4,024.09a bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan |
RV_4,024.09c sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam ||
RV_4,024.10a ka imaṃ daśabhir mamendraṃ krīṇāti dhenubhiḥ |
RV_4,024.10c yadā vṛtrāṇi jaṅghanad athainam me punar dadat ||
RV_4,024.11a nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
RV_4,024.11c akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

RV_4,025.01a ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa |
RV_4,025.01c ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe ||
RV_4,025.02a ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ |
RV_4,025.02c ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī ||
RV_4,025.03a ko devānām avo adyā vṛṇīte ka ādityāṃ aditiṃ jyotir īṭṭe |
RV_4,025.03c kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam ||
RV_4,025.04a tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam |
RV_4,025.04c ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām ||
RV_4,025.05a na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat |
RV_4,025.05c priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī ||
RV_4,025.06a suprāvyaḥ prāśuṣāḷ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ |
RV_4,025.06c nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ ||
RV_4,025.07a na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte |
RV_4,025.07c āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt ||
RV_4,025.08a indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram |
RV_4,025.08c indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante ||

RV_4,026.01a aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṃ ṛṣir asmi vipraḥ |
RV_4,026.01c ahaṃ kutsam ārjuneyaṃ ny ṛñje 'haṃ kavir uśanā paśyatā mā ||
RV_4,026.02a aham bhūmim adadām āryāyāhaṃ vṛṣṭiṃ dāśuṣe martyāya |
RV_4,026.02c aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan ||
RV_4,026.03a aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya |
RV_4,026.03c śatatamaṃ veśyaṃ sarvatātā divodāsam atithigvaṃ yad āvam ||
RV_4,026.04a pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā |
RV_4,026.04c acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam ||
RV_4,026.05a bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji |
RV_4,026.05c tūyaṃ yayau madhunā somyenota śravo vivide śyeno atra ||
RV_4,026.06a ṛjīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam |
RV_4,026.06c somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya ||
RV_4,026.07a ādāya śyeno abharat somaṃ sahasraṃ savāṃ ayutaṃ ca sākam |
RV_4,026.07c atrā purandhir ajahād arātīr made somasya mūrā amūraḥ ||

RV_4,027.01a garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā |
RV_4,027.01c śatam mā pura āyasīr arakṣann adha śyeno javasā nir adīyam ||
RV_4,027.02a na ghā sa mām apa joṣaṃ jabhārābhīm āsa tvakṣasā vīryeṇa |
RV_4,027.02c īrmā purandhir ajahād arātīr uta vātāṃ atarac chūśuvānaḥ ||
RV_4,027.03a ava yac chyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ purandhim |
RV_4,027.03c sṛjad yad asmā ava ha kṣipaj jyāṃ kṛśānur astā manasā bhuraṇyan ||
RV_4,027.04a ṛjipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ |
RV_4,027.04c antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ ||
RV_4,027.05a adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ |
RV_4,027.05c adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai ||

RV_4,028.01a tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ |
RV_4,028.01c ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni ||
RV_4,028.02a tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo |
RV_4,028.02c adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi ||
RV_4,028.03a ahann indro adahad agnir indo purā dasyūn madhyandinād abhīke |
RV_4,028.03c durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt ||
RV_4,028.04a viśvasmāt sīm adhamāṃ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ |
RV_4,028.04c abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatraiḥ ||
RV_4,028.05a evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ |
RV_4,028.05c ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā ||

RV_4,029.01a ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ |
RV_4,029.01c tiraś cid aryaḥ savanā purūṇy āṅgūṣebhir gṛṇānaḥ satyarādhāḥ ||
RV_4,029.02a ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam |
RV_4,029.02c svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ ||
RV_4,029.03a śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai |
RV_4,029.03c udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca ||
RV_4,029.04a acchā yo gantā nādhamānam ūtī itthā vipraṃ havamānaṃ gṛṇantam |
RV_4,029.04c upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ ||
RV_4,029.05a tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ |
RV_4,029.05c bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ ||

RV_4,030.01a nakir indra tvad uttaro na jyāyāṃ asti vṛtrahan |
RV_4,030.01c nakir evā yathā tvam ||
RV_4,030.02a satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ |
RV_4,030.02c satrā mahāṃ asi śrutaḥ ||
RV_4,030.03a viśve caned anā tvā devāsa indra yuyudhuḥ |
RV_4,030.03c yad ahā naktam ātiraḥ ||
RV_4,030.04a yatrota bādhitebhyaś cakraṃ kutsāya yudhyate |
RV_4,030.04c muṣāya indra sūryam ||
RV_4,030.05a yatra devāṃ ṛghāyato viśvāṃ ayudhya eka it |
RV_4,030.05c tvam indra vanūṃr ahan ||
RV_4,030.06a yatrota martyāya kam ariṇā indra sūryam |
RV_4,030.06c prāvaḥ śacībhir etaśam ||
RV_4,030.07a kim ād utāsi vṛtrahan maghavan manyumattamaḥ |
RV_4,030.07c atrāha dānum ātiraḥ ||
RV_4,030.08a etad ghed uta vīryam indra cakartha pauṃsyam |
RV_4,030.08c striyaṃ yad durhaṇāyuvaṃ vadhīr duhitaraṃ divaḥ ||
RV_4,030.09a divaś cid ghā duhitaram mahān mahīyamānām |
RV_4,030.09c uṣāsam indra sam piṇak ||
RV_4,030.10a apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī |
RV_4,030.10c ni yat sīṃ śiśnathad vṛṣā ||
RV_4,030.11a etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā |
RV_4,030.11c sasāra sīm parāvataḥ ||
RV_4,030.12a uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami |
RV_4,030.12c pari ṣṭhā indra māyayā ||
RV_4,030.13a uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam |
RV_4,030.13c puro yad asya sampiṇak ||
RV_4,030.14a uta dāsaṃ kaulitaram bṛhataḥ parvatād adhi |
RV_4,030.14c avāhann indra śambaram ||
RV_4,030.15a uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ |
RV_4,030.15c adhi pañca pradhīṃr iva ||
RV_4,030.16a uta tyam putram agruvaḥ parāvṛktaṃ śatakratuḥ |
RV_4,030.16c uktheṣv indra ābhajat ||
RV_4,030.17a uta tyā turvaśāyadū asnātārā śacīpatiḥ |
RV_4,030.17c indro vidvāṃ apārayat ||
RV_4,030.18a uta tyā sadya āryā sarayor indra pārataḥ |
RV_4,030.18c arṇācitrarathāvadhīḥ ||
RV_4,030.19a anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan |
RV_4,030.19c na tat te sumnam aṣṭave ||
RV_4,030.20a śatam aśmanmayīnām purām indro vy āsyat |
RV_4,030.20c divodāsāya dāśuṣe ||
RV_4,030.21a asvāpayad dabhītaye sahasrā triṃśataṃ hathaiḥ |
RV_4,030.21c dāsānām indro māyayā ||
RV_4,030.22a sa ghed utāsi vṛtrahan samāna indra gopatiḥ |
RV_4,030.22c yas tā viśvāni cicyuṣe ||
RV_4,030.23a uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam |
RV_4,030.23c adyā nakiṣ ṭad ā minat ||
RV_4,030.24a vāmaṃ-vāmaṃ ta ādure devo dadātv aryamā |
RV_4,030.24c vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūḷatī ||

RV_4,031.01a kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā |
RV_4,031.01c kayā śaciṣṭhayā vṛtā ||
RV_4,031.02a kas tvā satyo madānām maṃhiṣṭho matsad andhasaḥ |
RV_4,031.02c dṛḷhā cid āruje vasu ||
RV_4,031.03a abhī ṣu ṇaḥ sakhīnām avitā jaritṝṇām |
RV_4,031.03c śatam bhavāsy ūtibhiḥ ||
RV_4,031.04a abhī na ā vavṛtsva cakraṃ na vṛttam arvataḥ |
RV_4,031.04c niyudbhiś carṣaṇīnām ||
RV_4,031.05a pravatā hi kratūnām ā hā padeva gacchasi |
RV_4,031.05c abhakṣi sūrye sacā ||
RV_4,031.06a saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire |
RV_4,031.06c adha tve adha sūrye ||
RV_4,031.07a uta smā hi tvām āhur in maghavānaṃ śacīpate |
RV_4,031.07c dātāram avidīdhayum ||
RV_4,031.08a uta smā sadya it pari śaśamānāya sunvate |
RV_4,031.08c purū cin maṃhase vasu ||
RV_4,031.09a nahi ṣmā te śataṃ cana rādho varanta āmuraḥ |
RV_4,031.09c na cyautnāni kariṣyataḥ ||
RV_4,031.10a asmāṃ avantu te śatam asmān sahasram ūtayaḥ |
RV_4,031.10c asmān viśvā abhiṣṭayaḥ ||
RV_4,031.11a asmāṃ ihā vṛṇīṣva sakhyāya svastaye |
RV_4,031.11c maho rāye divitmate ||
RV_4,031.12a asmāṃ aviḍḍhi viśvahendra rāyā parīṇasā |
RV_4,031.12c asmān viśvābhir ūtibhiḥ ||
RV_4,031.13a asmabhyaṃ tāṃ apā vṛdhi vrajāṃ asteva gomataḥ |
RV_4,031.13c navābhir indrotibhiḥ ||
RV_4,031.14a asmākaṃ dhṛṣṇuyā ratho dyumāṃ indrānapacyutaḥ |
RV_4,031.14c gavyur aśvayur īyate ||
RV_4,031.15a asmākam uttamaṃ kṛdhi śravo deveṣu sūrya |
RV_4,031.15c varṣiṣṭhaṃ dyām ivopari ||

RV_4,032.01a ā tū na indra vṛtrahann asmākam ardham ā gahi |
RV_4,032.01c mahān mahībhir ūtibhiḥ ||
RV_4,032.02a bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā |
RV_4,032.02c citraṃ kṛṇoṣy ūtaye ||
RV_4,032.03a dabhrebhiś cic chaśīyāṃsaṃ haṃsi vrādhantam ojasā |
RV_4,032.03c sakhibhir ye tve sacā ||
RV_4,032.04a vayam indra tve sacā vayaṃ tvābhi nonumaḥ |
RV_4,032.04c asmāṃ-asmāṃ id ud ava ||
RV_4,032.05a sa naś citrābhir adrivo 'navadyābhir ūtibhiḥ |
RV_4,032.05c anādhṛṣṭābhir ā gahi ||
RV_4,032.06a bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ |
RV_4,032.06c yujo vājāya ghṛṣvaye ||
RV_4,032.07a tvaṃ hy eka īśiṣa indra vājasya gomataḥ |
RV_4,032.07c sa no yandhi mahīm iṣam ||
RV_4,032.08a na tvā varante anyathā yad ditsasi stuto magham |
RV_4,032.08c stotṛbhya indra girvaṇaḥ ||
RV_4,032.09a abhi tvā gotamā girānūṣata pra dāvane |
RV_4,032.09c indra vājāya ghṛṣvaye ||
RV_4,032.10a pra te vocāma vīryā yā mandasāna ārujaḥ |
RV_4,032.10c puro dāsīr abhītya ||
RV_4,032.11a tā te gṛṇanti vedhaso yāni cakartha pauṃsyā |
RV_4,032.11c suteṣv indra girvaṇaḥ ||
RV_4,032.12a avīvṛdhanta gotamā indra tve stomavāhasaḥ |
RV_4,032.12c aiṣu dhā vīravad yaśaḥ ||
RV_4,032.13a yac cid dhi śaśvatām asīndra sādhāraṇas tvam |
RV_4,032.13c taṃ tvā vayaṃ havāmahe ||
RV_4,032.14a arvācīno vaso bhavāsme su matsvāndhasaḥ |
RV_4,032.14c somānām indra somapāḥ ||
RV_4,032.15a asmākaṃ tvā matīnām ā stoma indra yacchatu |
RV_4,032.15c arvāg ā vartayā harī ||
RV_4,032.16a puroḷāśaṃ ca no ghaso joṣayāse giraś ca naḥ |
RV_4,032.16c vadhūyur iva yoṣaṇām ||
RV_4,032.17a sahasraṃ vyatīnāṃ yuktānām indram īmahe |
RV_4,032.17c śataṃ somasya khāryaḥ ||
RV_4,032.18a sahasrā te śatā vayaṃ gavām ā cyāvayāmasi |
RV_4,032.18c asmatrā rādha etu te ||
RV_4,032.19a daśa te kalaśānāṃ hiraṇyānām adhīmahi |
RV_4,032.19c bhūridā asi vṛtrahan ||
RV_4,032.20a bhūridā bhūri dehi no mā dabhram bhūry ā bhara |
RV_4,032.20c bhūri ghed indra ditsasi ||
RV_4,032.21a bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan |
RV_4,032.21c ā no bhajasva rādhasi ||
RV_4,032.22a pra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt |
RV_4,032.22c mābhyāṃ gā anu śiśrathaḥ ||
RV_4,032.23a kanīnakeva vidradhe nave drupade arbhake |
RV_4,032.23c babhrū yāmeṣu śobhete ||
RV_4,032.24a aram ma usrayāmṇe 'ram anusrayāmṇe |
RV_4,032.24c babhrū yāmeṣv asridhā ||

RV_4,033.01a pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṃ dhenum īḷe |
RV_4,033.01c ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ ||
RV_4,033.02a yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ |
RV_4,033.02c ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai ||
RV_4,033.03a punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā |
RV_4,033.03c te vājo vibhvāṃ ṛbhur indravanto madhupsaraso no 'vantu yajñam ||
RV_4,033.04a yat saṃvatsam ṛbhavo gām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan |
RV_4,033.04c yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ ||
RV_4,033.05a jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha |
RV_4,033.05c kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ ||
RV_4,033.06a satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām |
RV_4,033.06c vibhrājamānāṃś camasāṃ ahevāvenat tvaṣṭā caturo dadṛśvān ||
RV_4,033.07a dvādaśa dyūn yad agohyasyātithye raṇann ṛbhavaḥ sasantaḥ |
RV_4,033.07c sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ ||
RV_4,033.08a rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām |
RV_4,033.08c ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ ||
RV_4,033.09a apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ |
RV_4,033.09c vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā ||
RV_4,033.10a ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā |
RV_4,033.10c te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram ||
RV_4,033.11a idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ |
RV_4,033.11c te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta ||

RV_4,034.01a ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta |
RV_4,034.01c idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ ||
RV_4,034.02a vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam |
RV_4,034.02c saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam ||
RV_4,034.03a ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve |
RV_4,034.03c pra vo 'cchā jujuṣāṇāso asthur abhūta viśve agriyota vājāḥ ||
RV_4,034.04a abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya |
RV_4,034.04c pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya ||
RV_4,034.05a ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ |
RV_4,034.05c ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman ||
RV_4,034.06a ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ |
RV_4,034.06c sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ ||
RV_4,034.07a sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ |
RV_4,034.07c agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ ||
RV_4,034.08a sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ |
RV_4,034.08c sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ ||
RV_4,034.09a ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā |
RV_4,034.09c ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ ||
RV_4,034.10a ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum |
RV_4,034.10c te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti ||
RV_4,034.11a nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin |
RV_4,034.11c sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ ||

RV_4,035.01a ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta |
RV_4,035.01c asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ ||
RV_4,035.02a āgann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ |
RV_4,035.02c sukṛtyayā yat svapasyayā caṃ ekaṃ vicakra camasaṃ caturdhā ||
RV_4,035.03a vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta |
RV_4,035.03c athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ ||
RV_4,035.04a kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra |
RV_4,035.04c athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya ||
RV_4,035.05a śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam |
RV_4,035.05c śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ ||
RV_4,035.06a yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya |
RV_4,035.06c tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ ||
RV_4,035.07a prātaḥ sutam apibo haryaśva mādhyandinaṃ savanaṃ kevalaṃ te |
RV_4,035.07c sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṃ indra cakṛṣe sukṛtyā ||
RV_4,035.08a ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda |
RV_4,035.08c te ratnaṃ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ ||
RV_4,035.09a yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ |
RV_4,035.09c tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam ||

RV_4,036.01a anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ |
RV_4,036.01c mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha ||
RV_4,036.02a rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā |
RV_4,036.02c tāṃ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi ||
RV_4,036.03a tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam |
RV_4,036.03c jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha ||
RV_4,036.04a ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ |
RV_4,036.04c athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam ||
RV_4,036.05a ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ |
RV_4,036.05c vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ ||
RV_4,036.06a sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ |
RV_4,036.06c sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṃ ṛbhavo yam āviṣuḥ ||
RV_4,036.07a śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana |
RV_4,036.07c dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi ||
RV_4,036.08a yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā |
RV_4,036.08c dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ ||
RV_4,036.09a iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ |
RV_4,036.09c yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ ||

RV_4,037.01a upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ |
RV_4,037.01c yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām ||
RV_4,037.02a te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ |
RV_4,037.02c pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ ||
RV_4,037.03a tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ |
RV_4,037.03c juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam ||
RV_4,037.04a pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ |
RV_4,037.04c indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya ||
RV_4,037.05a ṛbhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam |
RV_4,037.05c indrasvantaṃ havāmahe sadāsātamam aśvinam ||
RV_4,037.06a sed ṛbhavo yam avatha yūyam indraś ca martyam |
RV_4,037.06c sa dhībhir astu sanitā medhasātā so arvatā ||
RV_4,037.07a vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave |
RV_4,037.07c asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi ||
RV_4,037.08a taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim |
RV_4,037.08c sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye ||

RV_4,038.01a uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe |
RV_4,038.01c kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram ||
RV_4,038.02a uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim |
RV_4,038.02c ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram ||
RV_4,038.03a yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ |
RV_4,038.03c paḍbhir gṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam ||
RV_4,038.04a yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan |
RV_4,038.04c āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ ||
RV_4,038.05a uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu |
RV_4,038.05c nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cācchā paśumac ca yūtham ||
RV_4,038.06a uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām |
RV_4,038.06c srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān ||
RV_4,038.07a uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye |
RV_4,038.07c turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan ||
RV_4,038.08a uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante |
RV_4,038.08c yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan ||
RV_4,038.09a uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ |
RV_4,038.09c utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ ||
RV_4,038.10a ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna |
RV_4,038.10c sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi ||

RV_4,039.01a āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma |
RV_4,039.01c ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan ||
RV_4,039.02a mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ |
RV_4,039.02c yam pūrubhyo dīdivāṃsaṃ nāgniṃ dadathur mitrāvaruṇā taturim ||
RV_4,039.03a yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau |
RV_4,039.03c anāgasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ ||
RV_4,039.04a dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram |
RV_4,039.04c svastaye varuṇam mitram agniṃ havāmaha indraṃ vajrabāhum ||
RV_4,039.05a indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ |
RV_4,039.05c dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam ||
RV_4,039.06a dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ |
RV_4,039.06c surabhi no mukhā karat pra ṇa āyūṃṣi tāriṣat ||

RV_4,040.01a dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu |
RV_4,040.01c apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ ||
RV_4,040.02a satvā bhariṣo gaviṣo duvanyasac chravasyād iṣa uṣasas turaṇyasat |
RV_4,040.02c satyo dravo dravaraḥ pataṅgaro dadhikrāveṣam ūrjaṃ svar janat ||
RV_4,040.03a uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ |
RV_4,040.03c śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ ||
RV_4,040.04a uta sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani |
RV_4,040.04c kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat ||
RV_4,040.05a haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat |
RV_4,040.05c nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam ||

RV_4,041.01a indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṃ amṛto na hotā |
RV_4,041.01c yo vāṃ hṛdi kratumāṃ asmad uktaḥ pasparśad indrāvaruṇā namasvān ||
RV_4,041.02a indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān |
RV_4,041.02c sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve ||
RV_4,041.03a indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā |
RV_4,041.03c yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite ||
RV_4,041.04a indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram |
RV_4,041.04c yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ ||
RV_4,041.05a indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ |
RV_4,041.05c sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ ||
RV_4,041.06a toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye |
RV_4,041.06c indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām ||
RV_4,041.07a yuvām id dhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī |
RV_4,041.07c vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū ||
RV_4,041.08a tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū |
RV_4,041.08c śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ ||
RV_4,041.09a imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ |
RV_4,041.09c upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ ||
RV_4,041.10a aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma |
RV_4,041.10c tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām ||
RV_4,041.11a ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau |
RV_4,041.11c yad didyavaḥ pṛtanāsu prakrīḷān tasya vāṃ syāma sanitāra ājeḥ ||

RV_4,042.01a mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ |
RV_4,042.01c kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||
RV_4,042.02a ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta |
RV_4,042.02c kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||
RV_4,042.03a aham indro varuṇas te mahitvorvī gabhīre rajasī sumeke |
RV_4,042.03c tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca ||
RV_4,042.04a aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya |
RV_4,042.04c ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma ||
RV_4,042.05a māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante |
RV_4,042.05c kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ ||
RV_4,042.06a ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam |
RV_4,042.06c yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre ||
RV_4,042.07a viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ |
RV_4,042.07c tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṃ ariṇā indra sindhūn ||
RV_4,042.08a asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne |
RV_4,042.08c ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam ||
RV_4,042.09a purukutsānī hi vām adāśad dhavyebhir indrāvaruṇā namobhiḥ |
RV_4,042.09c athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam ||
RV_4,042.10a rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ |
RV_4,042.10c tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm ||

RV_4,043.01a ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte |
RV_4,043.01c kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām ||
RV_4,043.02a ko mṛḷāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ |
RV_4,043.02c rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta ||
RV_4,043.03a makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām |
RV_4,043.03c diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā ||
RV_4,043.04a kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā |
RV_4,043.04c ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī ||
RV_4,043.05a uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām |
RV_4,043.05c madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ ||
RV_4,043.06a sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman |
RV_4,043.06c tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ ||
RV_4,043.07a iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā |
RV_4,043.07c uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||

RV_4,044.01a taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ |
RV_4,044.01c yaḥ sūryāṃ vahati vandhurāyur girvāhasam purutamaṃ vasūyum ||
RV_4,044.02a yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ |
RV_4,044.02c yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām ||
RV_4,044.03a ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ |
RV_4,044.03c ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat ||
RV_4,044.04a hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam |
RV_4,044.04c pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya ||
RV_4,044.05a ā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena |
RV_4,044.05c mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām ||
RV_4,044.06a nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme |
RV_4,044.06c naro yad vām aśvinā stomam āvan sadhastutim ājamīḷhāso agman ||
RV_4,044.07a iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā |
RV_4,044.07c uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||

RV_4,045.01a eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi |
RV_4,045.01c pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate ||
RV_4,045.02a ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu |
RV_4,045.02c aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ ||
RV_4,045.03a madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham |
RV_4,045.03c ā vartanim madhunā jinvathas patho dṛtiṃ vahethe madhumantam aśvinā ||
RV_4,045.04a haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ |
RV_4,045.04c udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni gacchathaḥ ||
RV_4,045.05a svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā |
RV_4,045.05c yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ ||
RV_4,045.06a ākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ |
RV_4,045.06c sūraś cid aśvān yuyujāna īyate viśvāṃ anu svadhayā cetathas pathaḥ ||
RV_4,045.07a pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti |
RV_4,045.07c yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam accha ||

RV_4,046.01a agram pibā madhūnāṃ sutaṃ vāyo diviṣṭiṣu |
RV_4,046.01c tvaṃ hi pūrvapā asi ||
RV_4,046.02a śatenā no abhiṣṭibhir niyutvāṃ indrasārathiḥ |
RV_4,046.02c vāyo sutasya tṛmpatam ||
RV_4,046.03a ā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ |
RV_4,046.03c vahantu somapītaye ||
RV_4,046.04a rathaṃ hiraṇyavandhuram indravāyū svadhvaram |
RV_4,046.04c ā hi sthātho divispṛśam ||
RV_4,046.05a rathena pṛthupājasā dāśvāṃsam upa gacchatam |
RV_4,046.05c indravāyū ihā gatam ||
RV_4,046.06a indravāyū ayaṃ sutas taṃ devebhiḥ sajoṣasā |
RV_4,046.06c pibataṃ dāśuṣo gṛhe ||
RV_4,046.07a iha prayāṇam astu vām indravāyū vimocanam |
RV_4,046.07c iha vāṃ somapītaye ||

RV_4,047.01a vāyo śukro ayāmi te madhvo agraṃ diviṣṭiṣu |
RV_4,047.01c ā yāhi somapītaye spārho deva niyutvatā ||
RV_4,047.02a indraś ca vāyav eṣāṃ somānām pītim arhathaḥ |
RV_4,047.02c yuvāṃ hi yantīndavo nimnam āpo na sadhryak ||
RV_4,047.03a vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī |
RV_4,047.03c niyutvantā na ūtaya ā yātaṃ somapītaye ||
RV_4,047.04a yā vāṃ santi puruspṛho niyuto dāśuṣe narā |
RV_4,047.04c asme tā yajñavāhasendravāyū ni yacchatam ||

RV_4,048.01a vihi hotrā avītā vipo na rāyo aryaḥ |
RV_4,048.01c vāyav ā candreṇa rathena yāhi sutasya pītaye ||
RV_4,048.02a niryuvāṇo aśastīr niyutvāṃ indrasārathiḥ |
RV_4,048.02c vāyav ā candreṇa rathena yāhi sutasya pītaye ||
RV_4,048.03a anu kṛṣṇe vasudhitī yemāte viśvapeśasā |
RV_4,048.03c vāyav ā candreṇa rathena yāhi sutasya pītaye ||
RV_4,048.04a vahantu tvā manoyujo yuktāso navatir nava |
RV_4,048.04c vāyav ā candreṇa rathena yāhi sutasya pītaye ||
RV_4,048.05a vāyo śataṃ harīṇāṃ yuvasva poṣyāṇām |
RV_4,048.05c uta vā te sahasriṇo ratha ā yātu pājasā ||

RV_4,049.01a idaṃ vām āsye haviḥ priyam indrābṛhaspatī |
RV_4,049.01c uktham madaś ca śasyate ||
RV_4,049.02a ayaṃ vām pari ṣicyate soma indrābṛhaspatī |
RV_4,049.02c cārur madāya pītaye ||
RV_4,049.03a ā na indrābṛhaspatī gṛham indraś ca gacchatam |
RV_4,049.03c somapā somapītaye ||
RV_4,049.04a asme indrābṛhaspatī rayiṃ dhattaṃ śatagvinam |
RV_4,049.04c aśvāvantaṃ sahasriṇam ||
RV_4,049.05a indrābṛhaspatī vayaṃ sute gīrbhir havāmahe |
RV_4,049.05c asya somasya pītaye ||
RV_4,049.06a somam indrābṛhaspatī pibataṃ dāśuṣo gṛhe |
RV_4,049.06c mādayethāṃ tadokasā ||

RV_4,050.01a yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa |
RV_4,050.01c tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam ||
RV_4,050.02a dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre |
RV_4,050.02c pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim ||
RV_4,050.03a bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ |
RV_4,050.03c tubhyaṃ khātā avatā adridugdhā madhva ścotanty abhito virapśam ||
RV_4,050.04a bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman |
RV_4,050.04c saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi ||
RV_4,050.05a sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa |
RV_4,050.05c bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat ||
RV_4,050.06a evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ |
RV_4,050.06c bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām ||
RV_4,050.07a sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇa |
RV_4,050.07c bṛhaspatiṃ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam ||
RV_4,050.08a sa it kṣeti sudhita okasi sve tasmā iḷā pinvate viśvadānīm |
RV_4,050.08c tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti ||
RV_4,050.09a apratīto jayati saṃ dhanāni pratijanyāny uta yā sajanyā |
RV_4,050.09c avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ ||
RV_4,050.10a indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū |
RV_4,050.10c ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam ||
RV_4,050.11a bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme |
RV_4,050.11c aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ ||

RV_4,051.01a idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt |
RV_4,051.01c nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya ||
RV_4,051.02a asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu |
RV_4,051.02c vy ū vrajasya tamaso dvārocchantīr avrañ chucayaḥ pāvakāḥ ||
RV_4,051.03a ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ |
RV_4,051.03c acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye ||
RV_4,051.04a kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya |
RV_4,051.04c yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa ||
RV_4,051.05a yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ |
RV_4,051.05c prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam ||
RV_4,051.06a kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām |
RV_4,051.06c śubhaṃ yac chubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ ||
RV_4,051.07a tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ |
RV_4,051.07c yāsv ījānaḥ śaśamāna ukthai stuvañ chaṃsan draviṇaṃ sadya āpa ||
RV_4,051.08a tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ |
RV_4,051.08c ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante ||
RV_4,051.09a tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti |
RV_4,051.09c gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ ||
RV_4,051.10a rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yacchatāsmāsu devīḥ |
RV_4,051.10c syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma ||
RV_4,051.11a tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ |
RV_4,051.11c vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī ||

RV_4,052.01a prati ṣyā sūnarī janī vyucchantī pari svasuḥ |
RV_4,052.01c divo adarśi duhitā ||
RV_4,052.02a aśveva citrāruṣī mātā gavām ṛtāvarī |
RV_4,052.02c sakhābhūd aśvinor uṣāḥ ||
RV_4,052.03a uta sakhāsy aśvinor uta mātā gavām asi |
RV_4,052.03c utoṣo vasva īśiṣe ||
RV_4,052.04a yāvayaddveṣasaṃ tvā cikitvit sūnṛtāvari |
RV_4,052.04c prati stomair abhutsmahi ||
RV_4,052.05a prati bhadrā adṛkṣata gavāṃ sargā na raśmayaḥ |
RV_4,052.05c oṣā aprā uru jrayaḥ ||
RV_4,052.06a āpapruṣī vibhāvari vy āvar jyotiṣā tamaḥ |
RV_4,052.06c uṣo anu svadhām ava ||
RV_4,052.07a ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam |
RV_4,052.07c uṣaḥ śukreṇa śociṣā ||

RV_4,053.01a tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ |
RV_4,053.01c chardir yena dāśuṣe yacchati tmanā tan no mahāṃ ud ayān devo aktubhiḥ ||
RV_4,053.02a divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpim prati muñcate kaviḥ |
RV_4,053.02c vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam ||
RV_4,053.03a āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe |
RV_4,053.03c pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat ||
RV_4,053.04a adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate |
RV_4,053.04c prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati ||
RV_4,053.05a trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā |
RV_4,053.05c tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā ||
RV_4,053.06a bṛhatsumnaḥ prasavītā niveśano jagata sthātur ubhayasya yo vaśī |
RV_4,053.06c sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṃhasaḥ ||
RV_4,053.07a āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam |
RV_4,053.07c sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu ||

RV_4,054.01a abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ |
RV_4,054.01c vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat ||
RV_4,054.02a devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam |
RV_4,054.02c ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ ||
RV_4,054.03a acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā |
RV_4,054.03c deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ ||
RV_4,054.04a na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati |
RV_4,054.04c yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat ||
RV_4,054.05a indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṃ ebhyaḥ suvasi pastyāvataḥ |
RV_4,054.05c yathā-yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te ||
RV_4,054.06a ye te trir ahan savitaḥ savāso dive-dive saubhagam āsuvanti |
RV_4,054.06c indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat ||

RV_4,055.01a ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ |
RV_4,055.01c sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ ||
RV_4,055.02a pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān viyotāro amūrāḥ |
RV_4,055.02c vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ ||
RV_4,055.03a pra pastyām aditiṃ sindhum arkaiḥ svastim īḷe sakhyāya devīm |
RV_4,055.03c ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe ||
RV_4,055.04a vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ gātum agniḥ |
RV_4,055.04c indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham ||
RV_4,055.05a ā parvatasya marutām avāṃsi devasya trātur avri bhagasya |
RV_4,055.05c pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet ||
RV_4,055.06a nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ |
RV_4,055.06c samudraṃ na saṃcaraṇe saniṣyavo gharmasvaraso nadyo apa vran ||
RV_4,055.07a devair no devy aditir ni pātu devas trātā trāyatām aprayucchan |
RV_4,055.07c nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ ||
RV_4,055.08a agnir īśe vasavyasyāgnir mahaḥ saubhagasya |
RV_4,055.08c tāny asmabhyaṃ rāsate ||
RV_4,055.09a uṣo maghony ā vaha sūnṛte vāryā puru |
RV_4,055.09c asmabhyaṃ vājinīvati ||
RV_4,055.10a tat su naḥ savitā bhago varuṇo mitro aryamā |
RV_4,055.10c indro no rādhasā gamat ||

RV_4,056.01a mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ |
RV_4,056.01c yat sīṃ variṣṭhe bṛhatī viminvan ruvad dhokṣā paprathānebhir evaiḥ ||
RV_4,056.02a devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe |
RV_4,056.02c ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ ||
RV_4,056.03a sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna |
RV_4,056.03c urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat ||
RV_4,056.04a nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ |
RV_4,056.04c urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ ||
RV_4,056.05a pra vām mahi dyavī abhy upastutim bharāmahe |
RV_4,056.05c śucī upa praśastaye ||
RV_4,056.06a punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ |
RV_4,056.06c ūhyāthe sanād ṛtam ||
RV_4,056.07a mahī mitrasya sādhathas tarantī pipratī ṛtam |
RV_4,056.07c pari yajñaṃ ni ṣedathuḥ ||

RV_4,057.01a kṣetrasya patinā vayaṃ hiteneva jayāmasi |
RV_4,057.01c gām aśvam poṣayitnv ā sa no mṛḷātīdṛśe ||
RV_4,057.02a kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva |
RV_4,057.02c madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḷayantu ||
RV_4,057.03a madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam |
RV_4,057.03c kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema ||
RV_4,057.04a śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam |
RV_4,057.04c śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya ||
RV_4,057.05a śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ |
RV_4,057.05c tenemām upa siñcatam ||
RV_4,057.06a arvācī subhage bhava sīte vandāmahe tvā |
RV_4,057.06c yathā naḥ subhagāsasi yathā naḥ suphalāsasi ||
RV_4,057.07a indraḥ sītāṃ ni gṛhṇātu tām pūṣānu yacchatu |
RV_4,057.07c sā naḥ payasvatī duhām uttarām-uttarāṃ samām ||
RV_4,057.08a śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ |
RV_4,057.08c śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam ||

RV_4,058.01a samudrād ūrmir madhumāṃ ud ārad upāṃśunā sam amṛtatvam ānaṭ |
RV_4,058.01c ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ ||
RV_4,058.02a vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ |
RV_4,058.02c upa brahmā śṛṇavac chasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat ||
RV_4,058.03a catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya |
RV_4,058.03c tridhā baddho vṛṣabho roravīti maho devo martyāṃ ā viveśa ||
RV_4,058.04a tridhā hitam paṇibhir guhyamānaṃ gavi devāso ghṛtam anv avindan |
RV_4,058.04c indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ ||
RV_4,058.05a etā arṣanti hṛdyāt samudrāc chatavrajā ripuṇā nāvacakṣe |
RV_4,058.05c ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām ||
RV_4,058.06a samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ |
RV_4,058.06c ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ ||
RV_4,058.07a sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ |
RV_4,058.07c ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ ||
RV_4,058.08a abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim |
RV_4,058.08c ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ ||
RV_4,058.09a kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi |
RV_4,058.09c yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante ||
RV_4,058.10a abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta |
RV_4,058.10c imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante ||
RV_4,058.11a dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi |
RV_4,058.11c apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim ||