Rgveda, Mandala 4 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 4 RV_4,001.01a त्वां ह्य् अग्ने सदम् इत् समन्यवो देवासो देवम् अरतिं न्येरिर इति क्रत्वा न्येरिरे । RV_4,001.01c अमर्त्यं यजत मर्त्येष्व् आ देवम् आदेवं जनत प्रचेतसं विश्वम् आदेवं जनत प्रचेतसम् ॥ RV_4,001.02a स भ्रातरं वरुणम् अग्न आ ववृत्स्व देवां अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् । RV_4,001.02c ऋतावानम् आदित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥ RV_4,001.03a सखे सखायम् अभ्य् आ ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या । RV_4,001.03c अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु । RV_4,001.03d तोकाय तुजे शुशुचान शं कृध्य् अस्मभ्यं दस्म शं कृधि ॥ RV_4,001.04a त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळो ऽव यासिसीष्ठाः । RV_4,001.04c यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्य् अस्मत् ॥ RV_4,001.05a स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । RV_4,001.05c अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥ RV_4,001.06a अस्य श्रेष्ठा सुभगस्य संदृग् देवस्य चित्रतमा मर्त्येषु । RV_4,001.06c शुचि घृतं न तप्तम् अघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः ॥ RV_4,001.07a त्रिर् अस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्य् अग्नेः । RV_4,001.07c अनन्ते अन्तः परिवीत आगाच् छुचिः शुक्रो अर्यो रोरुचानः ॥ RV_4,001.08a स दूतो विश्वेद् अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः । RV_4,001.08c रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥ RV_4,001.09a स चेतयन् मनुषो यज्ञबन्धुः प्र तम् मह्या रशनया नयन्ति । RV_4,001.09c स क्षेत्य् अस्य दुर्यासु साधन् देवो मर्तस्य सधनित्वम् आप ॥ RV_4,001.10a स तू नो अग्निर् नयतु प्रजानन्न् अच्छा रत्नं देवभक्तं यद् अस्य । RV_4,001.10c धिया यद् विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यम् उक्षन् ॥ RV_4,001.11a स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ । RV_4,001.11b अपाद् अशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥ RV_4,001.12a प्र शर्ध आर्त प्रथमं विपन्यां ऋतस्य योना वृषभस्य नीळे । RV_4,001.12c स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासो ऽजनयन्त वृष्णे ॥ RV_4,001.13a अस्माकम् अत्र पितरो मनुष्या अभि प्र सेदुर् ऋतम् आशुषाणाः । RV_4,001.13c अश्मव्रजाः सुदुघा वव्रे अन्तर् उद् उस्रा आजन्न् उषसो हुवानाः ॥ RV_4,001.14a ते मर्मृजत ददृवांसो अद्रिं तद् एषाम् अन्ये अभितो वि वोचन् । RV_4,001.14c पश्वयन्त्रासो अभि कारम् अर्चन् विदन्त ज्योतिश् चकृपन्त धीभिः ॥ RV_4,001.15a ते गव्यता मनसा दृध्रम् उब्धं गा येमानम् परि षन्तम् अद्रिम् । RV_4,001.15c दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_4,001.16a ते मन्वत प्रथमं नाम धेनोस् त्रिः सप्त मातुः परमाणि विन्दन् । RV_4,001.16c तज् जानतीर् अभ्य् अनूषत व्रा आविर् भुवद् अरुणीर् यशसा गोः ॥ RV_4,001.17a नेशत् तमो दुधितं रोचत द्यौर् उद् देव्या उषसो भानुर् अर्त । RV_4,001.17c आ सूर्यो बृहतस् तिष्ठद् अज्रां ऋजु मर्तेषु वृजिना च पश्यन् ॥ RV_4,001.18a आद् इत् पश्चा बुबुधाना व्य् अख्यन्न् आद् इद् रत्नं धारयन्त द्युभक्तम् । RV_4,001.18c विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम् अस्तु ॥ RV_4,001.19a अच्छा वोचेय शुशुचानम् अग्निं होतारं विश्वभरसं यजिष्ठम् । RV_4,001.19c शुच्य् ऊधो अतृणन् न गवाम् अन्धो न पूतम् परिषिक्तम् अंशोः ॥ RV_4,001.20a विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् । RV_4,001.20c अग्निर् देवानाम् अव आवृणानः सुमृळीको भवतु जातवेदाः ॥ RV_4,002.01a यो मर्त्येष्व् अमृत ऋतावा देवो देवेष्व् अरतिर् निधायि । RV_4,002.01c होता यजिष्ठो मह्ना शुचध्यै हव्यैर् अग्निर् मनुष ईरयध्यै ॥ RV_4,002.02a इह त्वं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर् अग्ने । RV_4,002.02c दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान् वृषणः शुक्रांश् च ॥ RV_4,002.03a अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा । RV_4,002.03c अन्तर् ईयसे अरुषा युजानो युष्मांश् च देवान् विश आ च मर्तान् ॥ RV_4,002.04a अर्यमणं वरुणम् मित्रम् एषाम् इन्द्राविष्णू मरुतो अश्विनोत । RV_4,002.04c स्वश्वो अग्ने सुरथः सुराधा एद् उ वह सुहविषे जनाय ॥ RV_4,002.05a गोमां अग्ने ऽविमां अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । RV_4,002.05c इळावां एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥ RV_4,002.06a यस् त इध्मं जभरत् सिष्विदानो मूर्धानं वा ततपते त्वाया । RV_4,002.06c भुवस् तस्य स्वतवांः पायुर् अग्ने विश्वस्मात् सीम् अघायत उरुष्य ॥ RV_4,002.07a यस् ते भराद् अन्नियते चिद् अन्नं निशिषन् मन्द्रम् अतिथिम् उदीरत् । RV_4,002.07c आ देवयुर् इनधते दुरोणे तस्मिन् रयिर् ध्रुवो अस्तु दास्वान् ॥ RV_4,002.08a यस् त्वा दोषा य उषसि प्रशंसात् प्रियं वा त्वा कृणवते हविष्मान् । RV_4,002.08c अश्वो न स्वे दम आ हेम्यावान् तम् अंहसः पीपरो दाश्वांसम् ॥ RV_4,002.09a यस् तुभ्यम् अग्ने अमृताय दाशद् दुवस् त्वे कृणवते यतस्रुक् । RV_4,002.09c न स राया शशमानो वि योषन् नैनम् अंहः परि वरद् अघायोः ॥ RV_4,002.10a यस्य त्वम् अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः । RV_4,002.10c प्रीतेद् असद् धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥ RV_4,002.11a चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् । RV_4,002.11c राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्य ॥ RV_4,002.12a कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व् आयोः । RV_4,002.12c अतस् त्वं दृश्यां अग्न एतान् पड्भिः पश्येर् अद्भुतां अर्य एवैः ॥ RV_4,002.13a त्वम् अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ । RV_4,002.13c रत्नम् भर शशमानाय घृष्वे पृथु श्चन्द्रम् अवसे चर्षणिप्राः ॥ RV_4,002.14a अधा ह यद् वयम् अग्ने त्वाया पड्भिर् हस्तेभिश् चकृमा तनूभिः । RV_4,002.14c रथं न क्रन्तो अपसा भुरिजोर् ऋतं येमुः सुध्य आशुषाणाः ॥ RV_4,002.15a अधा मातुर् उषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् । RV_4,002.15c दिवस् पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥ RV_4,002.16a अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः । RV_4,002.16c शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन् ॥ RV_4,002.17a सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः । RV_4,002.17c शुचन्तो अग्निं ववृधन्त इन्द्रम् ऊर्वं गव्यम् परिषदन्तो अग्मन् ॥ RV_4,002.18a आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज् जनिमान्त्य् उग्र । RV_4,002.18c मर्तानां चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः ॥ RV_4,002.19a अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः । RV_4,002.19c अनूनम् अग्निम् पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश् चारु चक्षुः ॥ RV_4,002.20a एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व । RV_4,002.20c उच् छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ॥ RV_4,003.01a आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । RV_4,003.01c अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥ RV_4,003.02a अयं योनिश् चकृमा यं वयं ते जायेव पत्य उशती सुवासाः । RV_4,003.02c अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥ RV_4,003.03a आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः । RV_4,003.03c देवाय शस्तिम् अमृताय शंस ग्रावेव सोता मधुषुद् यम् ईळे ॥ RV_4,003.04a त्वं चिन् नः शम्या अग्ने अस्या ऋतस्य बोध्य् ऋतचित् स्वाधीः । RV_4,003.04c कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥ RV_4,003.05a कथा ह तद् वरुणाय त्वम् अग्ने कथा दिवे गर्हसे कन् न आगः । RV_4,003.05c कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कद् अर्यम्णे कद् भगाय ॥ RV_4,003.06a कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे शुभंये । RV_4,003.06c परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने ॥ RV_4,003.07a कथा महे पुष्टिम्भराय पूष्णे कद् रुद्राय सुमखाय हविर्दे । RV_4,003.07c कद् विष्णव उरुगायाय रेतो ब्रवः कद् अग्ने शरवे बृहत्यै ॥ RV_4,003.08a कथा शर्धाय मरुताम् ऋताय कथा सूरे बृहते पृच्छ्यमानः । RV_4,003.08c प्रति ब्रवो ऽदितये तुराय साधा दिवो जातवेदश् चिकित्वान् ॥ RV_4,003.09a ऋतेन ऋतं नियतम् ईळ आ गोर् आमा सचा मधुमत् पक्वम् अग्ने । RV_4,003.09c कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥ RV_4,003.10a ऋतेन हि ष्मा वृषभश् चिद् अक्तः पुमां अग्निः पयसा पृष्ठ्येन । RV_4,003.10c अस्पन्दमानो अचरद् वयोधा वृषा शुक्रं दुदुहे पृश्निर् ऊधः ॥ RV_4,003.11a ऋतेनाद्रिं व्य् असन् भिदन्तः सम् अङ्गिरसो नवन्त गोभिः । RV_4,003.11c शुनं नरः परि षदन्न् उषासम् आविः स्वर् अभवज् जाते अग्नौ ॥ RV_4,003.12a ऋतेन देवीर् अमृता अमृक्ता अर्णोभिर् आपो मधुमद्भिर् अग्ने । RV_4,003.12c वाजी न सर्गेषु प्रस्तुभानः प्र सदम् इत् स्रवितवे दधन्युः ॥ RV_4,003.13a मा कस्य यक्षं सदम् इद् धुरो गा मा वेशस्य प्रमिनतो मापेः । RV_4,003.13c मा भ्रातुर् अग्ने अनृजोर् ऋणं वेर् मा सख्युर् दक्षं रिपोर् भुजेम ॥ RV_4,003.14a रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः । RV_4,003.14c प्रति ष्फुर वि रुज vŬv अंहो जहि रक्षो महि चिद् वावृधानम् ॥ RV_4,003.15a एभिर् भव सुमना अग्ने अर्कैर् इमान् स्पृश मन्मभिः शूर वाजान् । RV_4,003.15c उत ब्रह्माण्य् अङ्गिरो जुषस्व सं ते शस्तिर् देववाता जरेत ॥ RV_4,003.16a एता विश्वा विदुषे तुभ्यं वेधो नीथान्य् अग्ने निण्या वचांसि । RV_4,003.16c निवचना कवये काव्यान्य् अशंसिषम् मतिभिर् विप्र उक्थैः ॥ RV_4,004.01a कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवां इभेन । RV_4,004.01c तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥ RV_4,004.02a तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः । RV_4,004.02c तपूंष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ॥ RV_4,004.03a प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः । RV_4,004.03c यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥ RV_4,004.04a उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्रां ओषतात् तिग्महेते । RV_4,004.04c यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥ RV_4,004.05a ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने । RV_4,004.05c अव स्थिरा तनुहि यातुजूनां जामिम् अजामिम् प्र मृणीहि शत्रून् ॥ RV_4,004.06a स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् । RV_4,004.06c विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् ॥ RV_4,004.07a सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः । RV_4,004.07c पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ॥ RV_4,004.08a अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं गीः । RV_4,004.08c स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ॥ RV_4,004.09a इह त्वा bhÆry à cared upa tman दोषावस्तर् दीदिवांसम् अनु द्यून् । RV_4,004.09c क्रीळन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥ RV_4,004.10a यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । RV_4,004.10c तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ॥ RV_4,004.11a महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय । RV_4,004.11c त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ॥ RV_4,004.12a अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः । RV_4,004.12c ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व् अमूर ॥ RV_4,004.13a ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । RV_4,004.13c ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः ॥ RV_4,004.14a त्वया वयं सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् । RV_4,004.14c उभा शंसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ॥ RV_4,004.15a अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय । RV_4,004.15c दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥ RV_4,005.01a वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद् भाः । RV_4,005.01c अनूनेन बृहता वक्षथेनोप स्तभायद् उपमिन् न रोधः ॥ RV_4,005.02a मा निन्दत य इमाम् मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् । RV_4,005.02c पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः ॥ RV_4,005.03a साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस् तुविष्मान् । RV_4,005.03c पदं न गोर् अपगूळ्हं विविद्वान् agnir mahyam pred u vocan मनीषाम् ॥ RV_4,005.04a प्र तां अग्निर् बभसत् तिग्मजम्भस् तपिष्ठेन शोचिषा यः सुराधाः । RV_4,005.04c प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥ RV_4,005.05a अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः । RV_4,005.05c पापासः सन्तो अनृता असत्या इदम् पदम् अजनता गभीरम् ॥ RV_4,005.06a इदम् मे अग्ने कियते पावकामिनते गुरुम् भारं न मन्म । RV_4,005.06c बृहद् दधाथ धृषता गभीरं यह्वम् पृष्ठम् प्रयसा सप्तधातु ॥ RV_4,005.07a तम् इन् न्व् एव समना समानम् अभि क्रत्वा पुनती धीतिर् अश्याः । RV_4,005.07c ससस्य चर्मन्न् अधि चारु पृश्नेर् अग्रे रुप आरुपितं जबारु ॥ RV_4,005.08a प्रवाच्यं वचसः किम् मे अस्य गुहा हितम् उप निणिग् वदन्ति । RV_4,005.08c यद् उस्रियाणाम् अप वार् इव व्रन् पाति प्रियं रुपो अग्रम् पदं वेः ॥ RV_4,005.09a इदम् उ त्यन् महि महाम् अनीकं यद् उस्रिया सचत पूर्व्यं गौः । RV_4,005.09c ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद् रघुयद् विवेद ॥ RV_4,005.10a अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः । RV_4,005.10c मातुष् पदे परमे अन्ति षद् गोर् वृष्णः शोचिषः प्रयतस्य जिह्वा ॥ RV_4,005.11a ऋतं वोचे नमसा पृच्छ्यमानस् तवाशसा जातवेदो यदीदम् । RV_4,005.11c त्वम् अस्य क्षयसि यद् ध विश्वं दिवि यद् उ द्रविणं यत् पृथिव्याम् ॥ RV_4,005.12a किं नो अस्य द्रविणं कद् ध रत्नं वि नो वोचो जातवेदश् चिकित्वान् । RV_4,005.12c गुहाध्वनः परमं यन् नो अस्य रेकु पदं न निदाना अगन्म ॥ RV_4,005.13a का मर्यादा वयुना कद् ध वामम् अच्छा गमेम रघवो न वाजम् । RV_4,005.13c कदा नो देवीर् अमृतस्य पत्नीः सूरो वर्णेन ततनन्न् उषासः ॥ RV_4,005.14a अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः । RV_4,005.14c अधा ते अग्ने किम् इहा वदन्त्य् अनायुधास आसता सचन्ताम् ॥ RV_4,005.15a अस्य श्रिये समिधानस्य वृष्णो वसोर् अनीकं दम आ रुरोच । RV_4,005.15c रुशद् वसानः सुदृशीकरूपः क्षितिर् न राया पुरुवारो अद्यौत् ॥ RV_4,006.01a ऊर्ध्व ऊ षु णो अध्वरस्य होतर् अग्ने तिष्ठ देवताता यजीयान् । RV_4,006.01c त्वं हि विश्वम् अभ्य् असि मन्म प्र वेधसश् चित् तिरसि मनीषाम् ॥ RV_4,006.02a अमूरो होता न्य् असादि विक्ष्व् अग्निर् मन्द्रो विदथेषु प्रचेताः । RV_4,006.02c ऊर्ध्वम् भानुं सवितेवाश्रेन् मेतेव धूमं स्तभायद् उप द्याम् ॥ RV_4,006.03a यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद् देवतातिम् उराणः । RV_4,006.03c उद् उ स्वरुर् नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥ RV_4,006.04a स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर् जुजुषाणो अस्थात् । RV_4,006.04c पर्य् अग्निः पशुपा न होता त्रिविष्ट्य् एति प्रदिव उराणः ॥ RV_4,006.05a परि त्मना मितद्रुर् एति होताग्निर् मन्द्रो मधुवचा ऋतावा । RV_4,006.05c द्रवन्त्य् अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद् अभ्रा॥ RV_4,006.06a भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः । RV_4,006.06c न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तन्वी रेप आ धुः ॥ RV_4,006.07a न यस्य सातुर् जनितोर् अवारि न मातरापितरा नू चिद् इष्टौ । RV_4,006.07c अधा मित्रो न सुधितः पावको ऽग्निर् दीदाय मानुषीषु विक्षु ॥ RV_4,006.08a द्विर् यम् पञ्च जीजनन् संवसानाः स्वसारो अग्निम् मानुषीषु विक्षु । RV_4,006.08c उषर्बुधम् अथर्यो न दन्तं शुक्रं स्वासम् परशुं न तिग्मम् ॥ RV_4,006.09a तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः । RV_4,006.09c अरुषासो वृषण ऋजुमुष्का आ देवतातिम् अह्वन्त दस्माः ॥ RV_4,006.10a ये ह त्ये ते सहमाना अयासस् त्वेषासो अग्ने अर्चयश् चरन्ति । RV_4,006.10c श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥ RV_4,006.11a अकारि ब्रह्म समिधान तुभ्यं शंसात्य् उक्थं यजते व्य् ऊ धाः । RV_4,006.11c होतारम् अग्निम् मनुषो नि षेदुर् नमस्यन्त उशिजः शंसम् आयोः ॥ RV_4,007.01a अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् Ŭya÷ | RV_4,007.01c यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥ RV_4,007.02a अग्ने कदा त आनुषग् भुवद् देवस्य चेतनम् । RV_4,007.02c अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्व् Ŭyam ॥ RV_4,007.03a ऋतावानं विचेतसम् पश्यन्तो द्याम् इव स्तृभिः । RV_4,007.03c विश्वेषाम् अध्वराणां हस्कर्तारं दमे-दमे ॥ RV_4,007.04a आशुं दूतं विवस्वतो विश्वा यश् चर्षणीर् अभि । RV_4,007.04c आ जभ्रुः केतुम् आयवो भृगवाणं विशे-विशे ॥ RV_4,007.05a तम् ईं होतारम् आनुषक् चिकित्वांसं नि षेदिरे । RV_4,007.05c रण्वम् पावकशोचिषं यजिष्ठं सप्त धामभिः ॥ RV_4,007.06a तं शश्वतीषु मातृषु वन आ वीतम् अश्रितम् । RV_4,007.06c चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥ RV_4,007.07a ससस्य यद् वियुता सस्मिन्न् ऊधन्न् ऋतस्य धामन् रणयन्त देवाः । RV_4,007.07c महां अग्निर् नमसा रातहव्यो वेर् अध्वराय सदम् इद् ऋतावा ॥ RV_4,007.08a वेर् अध्वरस्य दूत्यानि विद्वान् उभे अन्ता रोदसी संचिकित्वान् । RV_4,007.08c दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥ RV_4,007.09a कृष्णं त एम रुशतः पुरो भाश् चरिष्ण्व् अर्चिर् वपुषाम् इद् एकम् । RV_4,007.09c यद् अप्रवीता दधते ह गर्भं सद्यश् चिज् जातो भवसीद् उ दूतः ॥ RV_4,007.10a सद्यो जातस्य ददृशानम् ओजो यद् अस्य वातो अनुवाति शोचिः । RV_4,007.10c वृणक्ति तिग्माम् अतसेषु जिह्वां स्थिरा चिद् अन्ना दयते वि जम्भैः ॥ RV_4,007.11a तृषु यद् अन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः । RV_4,007.11c वातस्य मेळिं सचते निजूर्वन्न् आशुं न वाजयते हिन्वे अर्वा ॥ RV_4,008.01a दूतं वो विश्ववेदसं हव्यवाहम् अमर्त्यम् । RV_4,008.01c यजिष्ठम् ऋञ्जसे गिरा ॥ RV_4,008.02a स हि वेदा वसुधितिम् महां आरोधनं दिवः । RV_4,008.02c स देवां एह वक्षति ॥ RV_4,008.03a स वेद देव आनमं देवां ऋतायते दमे । RV_4,008.03c दाति प्रियाणि चिद् वसु ॥ RV_4,008.04a स होता सेद् उ दूत्यं चिकित्वां अन्तर् ईयते । RV_4,008.04c विद्वां आरोधनं दिवः ॥ RV_4,008.05a ते स्याम ये अग्नये ददाशुर् हव्यदातिभिः । RV_4,008.05c य ईम् पुष्यन्त इन्धते ॥ RV_4,008.06a ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे । RV_4,008.06c ये अग्ना दधिरे दुवः ॥ RV_4,008.07a अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्पृहः । RV_4,008.07c अस्मे वाजास ईरताम् ॥ RV_4,008.08a स विप्रश् चर्षणीनां शवसा मानुषाणाम् । RV_4,008.08c अति क्षिप्रेव विध्यति ॥ RV_4,009.01a अग्ने मृळ महां असि य ईम् आ देवयुं जनम् । RV_4,009.01c इयेथ बर्हिर् आसदम् ॥ RV_4,009.02a स मानुषीषु दूळभो विक्षु प्रावीर् अमर्त्यः । RV_4,009.02c दूतो विश्वेषाम् भुवत् ॥ RV_4,009.03a स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । RV_4,009.03c उत पोता नि षीदति ॥ RV_4,009.04a उत ग्ना अग्निर् अध्वर उतो गृहपतिर् दमे । RV_4,009.04c उत ब्रह्मा नि षीदति ॥ RV_4,009.05a वेषि ह्य् अध्वरीयताम् उपवक्ता जनानाम् । RV_4,009.05b हव्या च मानुषाणाम् ॥ RV_4,009.06a वेषीद् v अस्य दूत्यं यस्य जुजोषो अध्वरम् । RV_4,009.06b हव्यम् मर्तस्य वोळ्हवे ॥ RV_4,009.07a अस्माकं जोष्य् अध्वरम् अस्माकं यज्ञम् अङ्गिरः । RV_4,009.07c अस्माकं शृणुधी हवम् ॥ RV_4,009.08a परि ते दूळभो रथो ऽस्मां अश्नोतु विश्वतः । RV_4,009.08c येन रक्षसि दाशुषः ॥ RV_4,010.01a अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । RV_4,010.01c ऋध्यामा त ओहैः ॥ RV_4,010.02a अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः । RV_4,010.02c रथीर् ऋतस्य बृहतो बभूथ ॥ RV_4,010.03a एभिर् नो अर्कैर् भवा नो अर्वाङ् स्वर् ण ज्योतिः । RV_4,010.03c अग्ने विश्वेभिः सुमना अनीकैः ॥ RV_4,010.04a आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम । RV_4,010.04c प्र ते दिवो न स्तनयन्ति शुष्माः ॥ RV_4,010.05a तव स्वादिष्ठाग्ने संदृष्टिर् इदा चिद् अह्न इदा चिद् अक्तोः । RV_4,010.05c श्रिये रुक्मो न रोचत उपाके ॥ RV_4,010.06a घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् । RV_4,010.06c तत् ते रुक्मो न रोचत स्वधावः ॥ RV_4,010.07a कृतं चिद् धि ष्मा सनेमि द्वेषो ऽग्न इनोषि मर्तात् । RV_4,010.07c इत्था यजमानाद् ऋतावः ॥ RV_4,010.08a शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे । RV_4,010.08c सा नो नाभिः सदने सस्मिन्न् ऊधन् ॥ RV_4,011.01a भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य । RV_4,011.01c रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् ॥ RV_4,011.02a वि षाह्य् अग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः । RV_4,011.02c विश्वेभिर् यद् वावनः शुक्र देवैस् तन् नो रास्व सुमहो भूरि मन्म ॥ RV_4,011.03a त्वद् अग्ने काव्या त्वन् मनीषास् त्वद् उक्था जायन्ते राध्यानि । RV_4,011.03c त्वद् एति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥ RV_4,011.04a त्वद् वाजी वाजम्भरो विहाया अभिष्टिकृज् जायते सत्यशुष्मः । RV_4,011.04c त्वद् रयिर् देवजूतो मयोभुस् त्वद् आशुर् जूजुवां अग्ने अर्वा ॥ RV_4,011.05a त्वाम् अग्ने प्रथमं देवयन्तो देवम् मर्ता अमृत मन्द्रजिह्वम् । RV_4,011.05c द्वेषोयुतम् आ विवासन्ति धीभिर् दमूनसं गृहपतिम् अमूरम् ॥ RV_4,011.06a आरे अस्मद् अमतिम् आरे अंह आरे विश्वां दुर्मतिं यन् निपासि । RV_4,011.06c दोषा शिवः सहसः सूनो अग्ने यं देव आ चित् सचसे स्वस्ति ॥ RV_4,012.01a यस् त्वाम् अग्न इनधते यतस्रुक् त्रिस् ते अन्नं कृणवत् सस्मिन्न् अहन् । RV_4,012.01c स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत् तव क्रत्वा जातवेदश् चिकित्वान् ॥ RV_4,012.02a इध्मं यस् ते जभरच् छश्रमाणो महो अग्ने अनीकम् आ सपर्यन् । RV_4,012.02c स इधानः प्रति दोषाम् उषासम् पुष्यन् रयिं सचते घ्नन्न् अमित्रान् ॥ RV_4,012.03a अग्निर् ईशे बृहतः क्षत्रियस्याग्निर् वाजस्य परमस्य रायः । RV_4,012.03c दधाति रत्नं विधते यविष्ठो व्य् आनुषङ् मर्त्याय स्वधावान् ॥ RV_4,012.04a यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच् चिद् आगः । RV_4,012.04c कृधी ष्व् अस्मां अदितेर् अनागान् व्य् एनांसि शिश्रथो विष्वग् अग्ने ॥ RV_4,012.05a महश् चिद् अग्न एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम् । RV_4,012.05c मा ते सखायः सदम् इद् रिषाम यच्छा तोकाय तनयाय शं योः ॥ RV_4,012.06a यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । RV_4,012.06c एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ॥ RV_4,013.01a प्रत्य् अग्निर् उषसाम् अग्रम् अख्यद् विभातीनां सुमना रत्नधेयम् । RV_4,013.01c यातम् अश्विना सुकृतो दुरोणम् उत् सूर्यो ज्योतिषा देव एति ॥ RV_4,013.02a ऊर्ध्वम् भानुं सविता देवो अश्रेद् द्रप्सं दविध्वद् गविषो न सत्वा । RV_4,013.02c अनु व्रतं वरुणो यन्ति मित्रो यत् सूर्यं दिव्य् आरोहयन्ति ॥ RV_4,013.03a यं सीम् अकृण्वन् तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् । RV_4,013.03c तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो वहन्ति ॥ RV_4,013.04a वहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव वस्म । RV_4,013.04c दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अन्तः ॥ RV_4,013.05a अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न । RV_4,013.05c कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥ RV_4,014.01a प्रत्य् अग्निर् उषसो जातवेदा अख्यद् देवो रोचमाना महोभिः । RV_4,014.01c आ नासत्योरुगाया रथेनेमं यज्ञम् उप नो यातम् अच्छ ॥ RV_4,014.02a ऊर्ध्वं केतुं सविता देवो अश्रेज् ज्योतिर् विश्वस्मै भुवनाय कृण्वन् । RV_4,014.02c आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश् चेकितानः ॥ RV_4,014.03a आवहन्त्य् अरुणीर् ज्योतिषागान् मही चित्रा रश्मिभिश् चेकिताना । RV_4,014.03c प्रबोधयन्ती सुविताय देव्य् उषा ईयते सुयुजा रथेन ॥ RV_4,014.04a आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ । RV_4,014.04c इमे हि वाम् मधुपेयाय सोमा अस्मिन् यज्ञे वृषणा मादयेथाम् ॥ RV_4,014.05a अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न । RV_4,014.05c कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥ RV_4,015.01a अग्निर् होता नो अध्वरे वाजी सन् परि णीयते । RV_4,015.01c देवो देवेषु यज्ञियः ॥ RV_4,015.02a परि त्रिविष्ट्य् अध्वरं यात्य् अग्नी रथीर् इव । RV_4,015.02c आ देवेषु प्रयो दधत् ॥ RV_4,015.03a परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् । RV_4,015.03c दधद् रत्नानि दाशुषे ॥ RV_4,015.04a अयं यः सृञ्जये पुरो दैववाते समिध्यते । RV_4,015.04c द्युमां अमित्रदम्भनः ॥ RV_4,015.05a अस्य घा वीर ईवतो ऽग्नेर् ईशीत मर्त्यः । RV_4,015.05c तिग्मजम्भस्य मीळ्हुषः ॥ RV_4,015.06a तम् अर्वन्तं न सानसिम् अरुषं न दिवः शिशुम् । RV_4,015.06c मर्मृज्यन्ते दिवे-दिवे ॥ RV_4,015.07a बोधद् यन् मा हरिभ्यां कुमारः साहदेव्यः । RV_4,015.07c अच्छा न हूत उद् अरम् ॥ RV_4,015.08a उत त्या यजता हरी कुमारात् साहदेव्यात् । RV_4,015.08c प्रयता सद्य आ ददे ॥ RV_4,015.09a एष वां देवाव् अश्विना कुमारः साहदेव्यः । RV_4,015.09c दीर्घायुर् अस्तु सोमकः ॥ RV_4,015.10a तं युवं देवाव् अश्विना कुमारं साहदेव्यम् । RV_4,015.10c दीर्घायुषं कृणोतन ॥ RV_4,016.01a आ सत्यो यातु मघवां ऋजीषी द्रवन्त्व् अस्य हरय उप नः । RV_4,016.01c तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वं करते गृणानः ॥ RV_4,016.02a अव स्य शूराध्वनो नान्ते ऽस्मिन् नो अद्य सवने मन्दध्यै । RV_4,016.02c शंसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म ॥ RV_4,016.03a कविर् न निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो अर्चात् । RV_4,016.03c दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना गृणन्तः ॥ RV_4,016.04a स्वर् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद् ध वस्तोः । RV_4,016.04c अन्धा तमांसि दुधिता विचक्षे नृभ्यश् चकार नृतमो अभिष्टौ ॥ RV_4,016.05a ववक्ष इन्द्रो अमितम् ऋजीष्य् उभे आ पप्रौ रोदसी महित्वा । RV_4,016.05c अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना बभूव ॥ RV_4,016.06a विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर् निकामैः । RV_4,016.06c अश्मानं चिद् ये बिभिदुर् वचोभिर् व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_4,016.07a अपो वृत्रं वव्रिवांसम् पराहन् प्रावत् ते वज्रम् पृथिवी सचेताः । RV_4,016.07c प्रार्णांसि समुद्रियाण्य् ऐनोः पतिर् भवञ् छवसा शूर धृष्णो ॥ RV_4,016.08a अपो यद् अद्रिम् पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यं ते । RV_4,016.08c स नो नेता वाजम् आ दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर् गृणानः ॥ RV_4,016.09a अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन् नाधमानम् । RV_4,016.09c ऊतिभिस् तम् इषणो द्युम्नहूतौ नि मायावान् अब्रह्मा दस्युर् अर्त ॥ RV_4,016.10a आ दस्युघ्ना मनसा याह्य् अस्तम् भुवत् ते कुत्सः सख्ये निकामः । RV_4,016.10c स्वे योनौ नि षदतं सरूपा वि वां चिकित्सद् ऋतचिद् ध नारी ॥ RV_4,016.11a यासि कुत्सेन सरथम् अवस्युस् तोदो वातस्य हर्योर् ईशानः । RV_4,016.11c ऋज्रा वाजं न गध्यं युयूषन् कविर् यद् अहन् पार्याय भूषात् ॥ RV_4,016.12a कुत्साय शुष्णम् अशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा । RV_4,016.12c सद्यो दस्यून् प्र मृण कुत्स्येन प्र सूरश् चक्रं वृहताद् अभीके ॥ RV_4,016.13a त्वम् पिप्रुम् मृगयं शूशुवांसम् ऋजिश्वने वैदथिनाय रन्धीः । RV_4,016.13c पञ्चाशत् कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥ RV_4,016.14a सूर उपाके तन्वं दधानो वि यत् ते चेत्य् अमृतस्य वर्पः । RV_4,016.14c मृगो न हस्ती तविषीम् उषाणः सिंहो न भीम आयुधानि बिभ्रत् ॥ RV_4,016.15a इन्द्रं कामा वसूयन्तो अग्मन् स्वर्मीळ्हे न सवने चकानाः । RV_4,016.15c श्रवस्यवः शशमानास उक्थैर् ओको न रण्वा सुदृशीव पुष्टिः ॥ RV_4,016.16a तम् इद् व इन्द्रं सुहवं हुवेम यस् ता चकार नर्या पुरूणि । RV_4,016.16c यो मावते जरित्रे गध्यं चिन् मक्षू वाजम् भरति स्पार्हराधाः ॥ RV_4,016.17a तिग्मा यद् अन्तर् अशनिः पताति कस्मिञ् चिच् छूर मुहुके जनानाम् । RV_4,016.17c घोरा यद् अर्य समृतिर् भवात्य् अध स्मा नस् तन्वो बोधि गोपाः ॥ RV_4,016.18a भुवो ऽविता वामदेवस्य धीनाम् भुवः सखावृको वाजसातौ । RV_4,016.18c त्वाम् अनु प्रमतिम् आ जगन्मोरुशंसो जरित्रे विश्वध स्याः ॥ RV_4,016.19a एभिर् नृभिर् इन्द्र त्वायुभिष् ट्वा मघवद्भिर् मघवन् विश्व आजौ । RV_4,016.19c द्यावो न द्युम्नैर् अभि सन्तो अर्यः क्षपो मदेम शरदश् च पूर्वीः ॥ RV_4,016.20a एवेद् इन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् । RV_4,016.20c नू चिद् यथा नः सख्या वियोषद् असन् न उग्रो ऽविता तनूपाः ॥ RV_4,016.21a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,016.21c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,017.01a त्वम् महां इन्द्र तुभ्यं ह क्षा अनु क्षत्रम् मंहना मन्यत द्यौः । RV_4,017.01c त्वं वृत्रं शवसा जघन्वान् सृजः सिन्धूंर् अहिना जग्रसानान् ॥ RV_4,017.02a तव त्विषो जनिमन् रेजत द्यौ रेजद् भूमिर् भियसा स्वस्य मन्योः । RV_4,017.02c ऋघायन्त सुभ्वः पर्वतास आर्दन् धन्वानि सरयन्त आपः ॥ RV_4,017.03a भिनद् गिरिं शवसा वज्रम् इष्णन्न् आविष्कृण्वानः सहसान ओजः । RV_4,017.03c वधीद् वृत्रं वज्रेण मन्दसानः सरन्न् आपो जवसा हतवृष्णीः ॥ RV_4,017.04a सुवीरस् ते जनिता मन्यत द्यौर् इन्द्रस्य कर्ता स्वपस्तमो भूत् । RV_4,017.04c य ईं जजान स्वर्यं सुवज्रम् अनपच्युतं सदसो न भूम ॥ RV_4,017.05a य एक इच् च्यावयति प्र भूमा राजा कृष्टीनाम् पुरुहूत इन्द्रः । RV_4,017.05c सत्यम् एनम् अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥ RV_4,017.06a सत्रा सोमा अभवन्न् अस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः । RV_4,017.06c सत्राभवो वसुपतिर् वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥ RV_4,017.07a त्वम् अध प्रथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कृष्टीः । RV_4,017.07c त्वम् प्रति प्रवत आशयानम् अहिं वज्रेण मघवन् वि वृश्चः ॥ RV_4,017.08a सत्राहणं दाधृषिं तुम्रम् इन्द्रम् महाम् अपारं वृषभं सुवज्रम् । RV_4,017.08c हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥ RV_4,017.09a अयं वृतश् चातयते समीचीर् य आजिषु मघवा ӭण्व एकः । RV_4,017.09c अयं वाजम् भरति यं सनोत्य् अस्य प्रियासः सख्ये स्याम ॥ RV_4,017.10a अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्र कृणुते युधा गाः । RV_4,017.10c यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृळ्हम् भयत एजद् अस्मात् ॥ RV_4,017.11a सम् इन्द्रो गा अजयत् सं हिरण्या सम् अश्विया मघवा यो ह पूर्वीः । RV_4,017.11c एभिर् नृभिर् नृतमो अस्य शाकै रायो विभक्ता सम्भरश् च वस्वः ॥ RV_4,017.12a कियत् स्विद् इन्द्रो अध्य् एति मातुः kiyat pitur janitur yo जजान । RV_4,017.12c यो अस्य शुष्मम् मुहुकैर् इयर्ति वातो न जूत स्तनयद्भिर् अभ्रैः ॥ RV_4,017.13a क्षियन्तं त्वम् अक्षियन्तं कृणोतीयर्ति रेणुम् मघवा समोहम् । RV_4,017.13c विभञ्जनुर् अशनिमां इव द्यौर् उत स्तोतारम् मघवा वसौ धात् ॥ RV_4,017.14a अयं चक्रम् इषणत् सूर्यस्य न्य् एतशं रीरमत् ससृमाणम् । RV_4,017.14b आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥ RV_4,017.15a असिक्न्यां यजमानो न होता ॥ RV_4,017.16a गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः । RV_4,017.16c जनीयन्तो जनिदाम् अक्षितोतिम् आ च्यावयामो ऽवते न कोशम् ॥ RV_4,017.17a त्राता नो बोधि ददृशान आपिर् अभिख्याता मर्डिता सोम्यानाम् । RV_4,017.17c सखा पिता पितृतमः पितॄणां कर्तेम् उ लोकम् उशते वयोधाः ॥ RV_4,017.18a सखीयताम् अविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः । RV_4,017.18c वयं ह्य् आ ते चकृमा सबाध आभिः शमीभिर् महयन्त इन्द्र ॥ RV_4,017.19a स्तुत इन्द्रो मघवा यद् ध वृत्रा भूरीण्य् एको अप्रतीनि हन्ति । RV_4,017.19c अस्य प्रियो जरिता यस्य शर्मन् नकिर् देवा वारयन्ते न मर्ताः ॥ RV_4,017.20a एवा न इन्द्रो मघवा विरप्शी करत् सत्या चर्षणीधृद् अनर्वा । RV_4,017.20c त्वं राजा जनुषां धेह्य् अस्मे अधि श्रवो माहिनं यज् जरित्रे ॥ RV_4,017.21a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,017.21c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,018.01a अयम् पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे । RV_4,018.01c अतश् चिद् आ जनिषीष्ट प्रवृद्धो मा मातरम् अमुया पत्तवे कः ॥ RV_4,018.02a नाहम् अतो निर् अया दुर्गहैतत् तिरश्चता पार्श्वान् निर् गमाणि । RV_4,018.02c बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छइ ॥ RV_4,018.03a परायतीम् मातरम् अन्व् अचष्ट न नानु गान्य् अनु नू गमानि । RV_4,018.03c त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः शतधन्यं चम्वोः सुतस्य ॥ RV_4,018.04a किं स ऋधक् कृणवद् यं सहस्रम् मासो जभार शरदश् च पूर्वीः । RV_4,018.04c नही न्व् अस्य प्रतिमानम् अस्त्य् अन्तर् जातेषूत ये जनित्वाः ॥ RV_4,018.05a अवद्यम् इव मन्यमाना गुहाकर् इन्द्रम् माता वीर्येणा न्यृष्टम् । RV_4,018.05c अथोद् अस्थात् स्वयम् अत्कं वसान आ रोदसी अपृणाज् जायमानः ॥ RV_4,018.06a एता अर्षन्त्य् अललाभवन्तीर् ऋतावरीर् इव संक्रोशमानाः । RV_4,018.06c एता वि पृच्छ किम् इदम् भनन्ति कम् आपो अद्रिम् परिधिं रुजन्ति ॥ RV_4,018.07a किम् उ ष्विद् अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः । RV_4,018.07c ममैतान् पुत्रो महता वधेन वृत्रं जघन्वां असृजद् वि सिन्धून् ॥ RV_4,018.08a ममच् चन त्वा युवतिः परास ममच् चन त्वा कुषवा जगार । RV_4,018.08c ममच् चिद् आपः शिशवे ममृड्युर् ममच् चिद् इन्द्रः सहसोद् अतिष्ठत् ॥ RV_4,018.09a ममच् चन ते मघवन् व्यंसो निविविध्वां अप हनू जघान । RV_4,018.09c अधा निविद्ध उत्तरो babhÆvä छिरो दासस्य सम् पिणग् वधेन ॥ RV_4,018.10a गृष्टिः ससूव स्थविरं तवागाम् अनाधृष्यं वृषभं तुम्रम् इन्द्रम् । RV_4,018.10c अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥ RV_4,018.11a उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । RV_4,018.11c अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन् सखे विष्णो वितरं वि क्रमस्व ॥ RV_4,018.12a कस् ते मातरं विधवाम् अचक्रच् छयुं कस् त्वाम् अजिघांसच् चरन्तम् । RV_4,018.12c कस् ते देवो अधि मार्डीक आसीद् यत् प्राक्षिणाः पितरम् पादगृह्य ॥ RV_4,018.13a अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् । RV_4,018.13c अपश्यं जायाम् अमहीयमानाम् अधा मे श्येनो मध्व् आ जभार ॥ RV_4,019.01a एवा त्वाम् इन्द्र वज्रिन्न् अत्र विश्वे देवासः सुहवास ऊमाः । RV_4,019.01c महाम् उभे रोदसी वृद्धम् ऋष्वं निर् एकम् इद् वृणते वृत्रहत्ये ॥ RV_4,019.02a अवासृजन्त जिव्रयो न देवा भुवः सम्राऌ इन्द्र सत्ययोनिः । RV_4,019.02c अहन्न् अहिम् परिशयानम् अर्णः प्र वर्तनीर् अरदो विश्वधेनाः ॥ RV_4,019.03a अतृप्णुवन्तं वियतम् अबुध्यम् अबुध्यमानं सुषुपाणम् इन्द्र । RV_4,019.03c सप्त प्रति प्रवत आशयानम् अहिं वज्रेण वि रिणा अपर्वन् ॥ RV_4,019.04a अक्षोदयच् छवसा क्षाम बुध्नं वार् ण वातस् तविषीभिर् इन्द्रः । RV_4,019.04c दृळ्हान्य् औभ्नाद् उशमान ओजो ऽवाभिनत् ककुभः पर्वतानाम् ॥ RV_4,019.05a अभि प्र दद्रुर् जनयो न गर्भं रथा इव प्र ययुः साकम् अद्रयः । RV_4,019.05c अतर्पयो विसृत उब्ज ऊर्मीन् त्वं वृतां अरिणा इन्द्र सिन्धून् ॥ RV_4,019.06a त्वम् महीम् अवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् । RV_4,019.06c अरमयो नमसैजद् अर्णः सुतरणां अकृणोर् इन्द्र सिन्धून् ॥ RV_4,019.07a प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद् युवतीर् ऋतज्ञाः । RV_4,019.07c धन्वान्य् अज्रां अपृणक् तृषाणां अधोग् इन्द्र स्तर्यो दंसुपत्नीः ॥ RV_4,019.08a पूर्वीर् उषसः शरदश् च गूर्ता वृत्रं जघन्वां असृजद् वि सिन्धून् । RV_4,019.08c परिष्ठिता अतृणद् बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥ RV_4,019.09a वम्रीभिः पुत्रम् अग्रुवो अदानं निवेशनाद् धरिव आ जभर्थ । RV_4,019.09c व्य् अन्धो अख्यद् अहिम् आददानो निर् भूद् उखच्छित् सम् अरन्त पर्व ॥ RV_4,019.10a प्र ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि । RV_4,019.10c यथा-यथा वृष्ण्यानि स्वगूर्तापांसि राजन् नर्याविवेषीः ॥ RV_4,019.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,019.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,020.01a आ न इन्द्रो दूराद् आ न आसाद् अभिष्टिकृद् अवसे यासद् उग्रः । RV_4,020.01c ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥ RV_4,020.02a आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च । RV_4,020.02c तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ॥ RV_4,020.03a इमं यज्ञं त्वम् अस्माकम् इन्द्र पुरो दधत् सनिष्यसि क्रतुं नः । RV_4,020.03c श्वघ्नीव वज्रिन् सनये धनानां त्वया वयम् अर्य आजिं जयेम ॥ RV_4,020.04a उशन्न् उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः । RV_4,020.04c पा इन्द्र प्रतिभृतस्य मध्वः सम् अन्धसा ममदः पृष्ठ्येन ॥ RV_4,020.05a वि यो ररप्श ऋषिभिर् नवेभिर् वृक्षो न पक्वः सृण्यो न जेता । RV_4,020.05c मर्यो न योषाम् अभि मन्यमानो ऽच्छा विवक्मि पुरुहूतम् इन्द्रम् ॥ RV_4,020.06a गिरिर् न यः स्वतवां ऋष्व इन्द्रः सनाद् एव सहसे जात उग्रः । RV_4,020.06c आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ॥ RV_4,020.07a न यस्य वर्ता जनुषा न्व् अस्ति न राधस आमरीता मघस्य । RV_4,020.07c उद्वावृषाणस् तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ॥ RV_4,020.08a ईक्षे रायः क्षयस्य चर्षणीनाम् उत व्रजम् अपवर्तासि गोनाम् । RV_4,020.08c शिक्षानरः समिथेषु प्रहावान् वस्वो राशिम् अभिनेतासि भूरिम् ॥ RV_4,020.09a कया तच् छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिद् ऋष्वः । RV_4,020.09c पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति द्रविणं जरित्रे ॥ RV_4,020.10a मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते । RV_4,020.10c नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः ॥ RV_4,020.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,020.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,021.01a आ यात्व् इन्द्रो ऽवस उप न इह स्तुतः सधमाद् अस्तु शूरः । RV_4,021.01c वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ॥ RV_4,021.02a तस्येद् इह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् । RV_4,021.02c यस्य क्रतुर् विदथ्यो न सम्रासाह्वान् तरुत्रो अभ्य् अस्ति कृष्टीः ॥ RV_4,021.03a आ यात्व् इन्द्रो दिव आ पृथिव्या मक्षू समुद्राद् उत वा पुरीषात् । RV_4,021.03c स्वर्णराद् अवसे नो मरुत्वान् परावतो वा सदनाद् ऋतस्य ॥ RV_4,021.04a स्थूरस्य रायो बृहतो य ईशे तम् उ ष्टवाम विदथेष्व् इन्द्रम् । RV_4,021.04c यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥ RV_4,021.05a उप यो नमो नमसि स्तभायन्न् इयर्ति वाचं जनयन् यजध्यै । RV_4,021.05c ऋञ्जसानः पुरुवार उक्थैर् एन्द्रं कृण्वीत सदनेषु होता ॥ RV_4,021.06a धिषा यदि धिषण्यन्तः सरण्यान् सदन्तो अद्रिम् औशिजस्य गोहे । RV_4,021.06c आ दुरोषाः पास्त्यस्य होता यो नो महान् संवरणेषु वह्निः ॥ RV_4,021.07a सत्रा यद् ईम् भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते भराय । RV_4,021.07c गुहा यद् ईम् औशिजस्य गोहे प्र यद् धिये प्रायसे मदाय ॥ RV_4,021.08a वि यद् वरांसि पर्वतस्य वृण्वे पयोभिर् जिन्वे अपां जवांसि । RV_4,021.08c विदद् गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ॥ RV_4,021.09a भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र । RV_4,021.09c का ते निषत्तिः किम् उ नो ममत्सि किं नोद्-उद् उ हर्षसे दातवा उ ॥ RV_4,021.10a एवा वस्व इन्द्रः सत्यः samrì ढन्ता वृत्रं वरिवः पूरवे कः । RV_4,021.10c पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य ॥ RV_4,021.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,021.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,022.01a यन् न इन्द्रो जुजुषे यच् च वष्टि तन् नो महान् करति शुष्म्य् आ चित् । RV_4,022.01c ब्रह्म स्तोमम् मघवा सोमम् उक्था यो अश्मानं शवसा बिभ्रद् एति ॥ RV_4,022.02a वृषा वृषन्धिं चतुरश्रिम् अस्यन्न् उग्रो बाहुभ्यां नृतमः शचीवान् । RV_4,022.02c श्रिये परुष्णीम् उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥ RV_4,022.03a यो देवो देवतमो जायमानो महो वाजेभिर् महद्भिश् च शुष्मैः । RV_4,022.03c दधानो वज्रम् बाह्वोर् उशन्तं द्याम् अमेन रेजयत् प्र भूम ॥ RV_4,022.04a विश्वा रोधांसि प्रवतश् च पूर्वीर् द्यौर् ऋष्वाज् जनिमन् रेजत क्षाः । RV_4,022.04c आ मातरा भरति शुष्म्य् आ गोर् नृवत् परिज्मन् नोनुवन्त वाताः ॥ RV_4,022.05a ता तू त इन्द्र महतो महानि विश्वेष्व् इत् सवनेषु प्रवाच्या । RV_4,022.05c यच् छूर धृष्णो धृषता दधृष्वान् अहिं वज्रेण शवसाविवेषीः ॥ RV_4,022.06a ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः । RV_4,022.06c अधा ह त्वद् वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त ॥ RV_4,022.07a अत्राह ते हरिवस् ता उ देवीर् अवोभिर् इन्द्र स्तवन्त स्वसारः । RV_4,022.07c यत् सीम् अनु प्र मुचो बद्बधाना दीर्घाम् अनु प्रसितिं स्यन्दयध्यै ॥ RV_4,022.08a पिपीळे अंशुर् मद्यो न सिन्धुर् आ त्वा शमी शशमानस्य शक्तिः । RV_4,022.08c अस्मद्र्यक् छुशुचानस्य यम्या आशुर् न रश्मिं तुव्योजसं गोः ॥ RV_4,022.09a अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि । RV_4,022.09c अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर् वनुषो मर्त्यस्य ॥ RV_4,022.10a अस्माकम् इत् सु शृणुहि त्वम् इन्द्रास्मभ्यं चित्रां उप माहि वाजान् । RV_4,022.10c अस्मभ्यं विश्वा इषणः पुरन्धीर् अस्माकं सु मघवन् बोधि गोदाः ॥ RV_4,022.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,022.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,023.01a कथा महाम् अवृधत् कस्य होतुर् यज्ञं जुषाणो अभि सोमम् ऊधः । RV_4,023.01c पिबन्न् उशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय ॥ RV_4,023.02a को अस्य वीरः सधमादम् आप सम् आनंश सुमतिभिः को अस्य । RV_4,023.02c कद् अस्य चित्रं चिकिते कद् ऊती वृधे भुवच् छशमानस्य यज्योः ॥ RV_4,023.03a कथा ӭणोति हूयमानम् इन्द्रः कथा ӭण्वन्न् अवसाम् अस्य वेद । RV_4,023.03c का अस्य पूर्वीर् उपमातयो ह कथैनम् आहुः पपुरिं जरित्रे ॥ RV_4,023.04a कथा सबाधः शशमानो अस्य नशद् अभि द्रविणं दीध्यानः । RV_4,023.04c देवो भुवन् नवेदा म ऋतानां नमो जगृभ्वां अभि यज् जुजोषत् ॥ RV_4,023.05a कथा कद् अस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष । RV_4,023.05c कथा कद् अस्य सख्यं सखिभ्यो ये अस्मिन् कामं सुयुजं ततस्रे ॥ RV_4,023.06a किम् आद् अमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रम् प्र ब्रवाम । RV_4,023.06c श्रिये सुदृशो वपुर् अस्य सर्गाः स्वर् ण चित्रतमम् इष आ गोः ॥ RV_4,023.07a द्रुहं जिघांसन् ध्वरसम् अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका । RV_4,023.07c ऋणा चिद् यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥ RV_4,023.08a ऋतस्य हि शुरुधः सन्ति पूर्वीर् ऋतस्य धीतिर् वृजिनानि हन्ति । RV_4,023.08c ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥ RV_4,023.09a ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि । RV_4,023.09c ऋतेन दीर्घम् इषणन्त पृक्ष ऋतेन गाव ऋतम् आ विवेशुः ॥ RV_4,023.10a ऋतं येमान ऋतम् इद् वनोत्य् ऋतस्य शुष्मस् तुरया उ गव्युः । RV_4,023.10c ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥ RV_4,023.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,023.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,024.01a का सुष्टुतिः शवसः सूनुम् इन्द्रम् अर्वाचीनं राधस आ ववर्तत् । RV_4,024.01c ददिर् हि वीरो गृणते वसूनि स गोपतिर् निष्षिधां नो जनासः ॥ RV_4,024.02a स वृत्रहत्ये हव्यः स Ŭya÷ स सुष्टुत इन्द्रः सत्यराधाः । RV_4,024.02c स यामन्न् आ मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥ RV_4,024.03a तम् इन् नरो वि ह्वयन्ते समीके रिरिक्वांसस् तन्वः कृण्वत त्राम् । RV_4,024.03c मिथो यत् त्यागम् उभयासो अग्मन् नरस् तोकस्य तनयस्य सातौ ॥ RV_4,024.04a क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ । RV_4,024.04c सं यद् विशो ऽववृत्रन्त युध्मा आद् इन् नेम इन्द्रयन्ते अभीके ॥ RV_4,024.05a आद् इद् ध नेम इन्द्रियं यजन्त आद् इत् पक्तिः पुरोळाशं रिरिच्यात् । RV_4,024.05c आद् इत् सोमो वि पपृच्याद् असुष्वीन् आद् इज् जुजोष वृषभं यजध्यै ॥ RV_4,024.06a कृणोत्य् अस्मै वरिवो य इत्थेन्द्राय सोमम् उशते सुनोति । RV_4,024.06c सध्रीचीनेन मनसाविवेनन् तम् इत् सखायं कृणुते समत्सु ॥ RV_4,024.07a य इन्द्राय सुनवत् सोमम् अद्य पचात् पक्तीर् उत भृज्जाति धानाः । RV_4,024.07c प्रति मनायोर् उचथानि हर्यन् तस्मिन् दधद् वृषणं शुष्मम् इन्द्रः ॥ RV_4,024.08a यदा समर्यं vy aced ऋघावा दीर्घं यद् आजिम् अभ्य् अख्यद् अर्यः । RV_4,024.08c अचिक्रदद् वृषणम् पत्न्य् अच्छा दुरोण आ निशितं सोमसुद्भिः ॥ RV_4,024.09a भूयसा वस्नम् अचरत् कनीयो ऽविक्रीतो अकानिषम् पुनर् यन् । RV_4,024.09c स भूयसा कनीयो नारिरेचीद् दीना दक्षा वि दुहन्ति प्र वाणम् ॥ RV_4,024.10a क इमं दशभिर् ममेन्द्रं क्रीणाति धेनुभिः । RV_4,024.10c यदा वृत्राणि जङ्घनद् अथैनम् मे पुनर् ददत् ॥ RV_4,024.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,024.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,025.01a को अद्य नर्यो देवकाम उशन्न् इन्द्रस्य सख्यं जुजोष । RV_4,025.01c को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥ RV_4,025.02a को नानाम वचसा सोम्याय मनायुर् वा भवति वस्त उस्राः । RV_4,025.02c क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥ RV_4,025.03a को देवानाम् अवो अद्या वृणीते क आदित्यां अदितिं ज्योतिर् ईट्टे । RV_4,025.03c कस्याश्विनाव् इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥ RV_4,025.04a तस्मा अग्निर् भारतः शर्म यंसज् ज्योक् पश्यात् सूर्यम् उच्चरन्तम् । RV_4,025.04c य इन्द्राय सुनवामेत्य् आह नरे नर्याय नृतमाय नृणाम् ॥ RV_4,025.05a न तं जिनन्ति बहवो न दभ्रा उर्व् अस्मा अदितिः शर्म यंसत् । RV_4,025.05c प्रियः सुकृत् प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥ RV_4,025.06a सुप्राव्यः प्राशुषाऌ एष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः । RV_4,025.06c नासुष्वेर् आपिर् न सखा न जामिर् दुष्प्राव्यो ऽवहन्तेद् अवाचः ॥ RV_4,025.07a न रेवता पणिना सख्यम् इन्द्रो ऽसुन्वता सुतपाः सं गृणीते । RV_4,025.07c आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥ RV_4,025.08a इन्द्रम् परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम् । RV_4,025.08c इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥ RV_4,026.01a अहम् मनुर् अभवं सूर्यश् चाहं कक्षीवां ऋषिर् अस्मि विप्रः । RV_4,026.01c अहं कुत्सम् आर्जुनेयं न्य् ऋञ्जे ऽहं कविर् उशना पश्यता मा ॥ RV_4,026.02a अहम् भूमिम् अददाम् आर्यायाहं वृष्टिं दाशुषे मर्त्याय । RV_4,026.02c अहम् अपो अनयं वावशाना मम देवासो अनु केतम् आयन् ॥ RV_4,026.03a अहम् पुरो मन्दसानो व्य् ऐरं नव साकं नवतीः शम्बरस्य । RV_4,026.03c शततमं वेश्यं सर्वताता दिवोदासम् अतिथिग्वं यद् आवम् ॥ RV_4,026.04a प्र सु ष विभ्यो मरुतो विर् अस्तु प्र श्येनः श्येनेभ्य आशुपत्वा । RV_4,026.04c अचक्रया यत् स्वधया सुपर्णो हव्यम् भरन् मनवे देवजुष्टम् ॥ RV_4,026.05a भरद् यदि विर् अतो वेविजानः पथोरुणा मनोजवा असर्जि । RV_4,026.05c तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥ RV_4,026.06a ऋजीपी श्येनो ददमानो अंशुम् परावतः शकुनो मन्द्रम् मदम् । RV_4,026.06c सोमम् भरद् दादृहाणो देवावान् दिवो अमुष्माद् उत्तराद् आदाय ॥ RV_4,026.07a आदाय श्येनो अभरत् सोमं सहस्रं सवां अयुतं च साकम् । RV_4,026.07c अत्रा पुरन्धिर् अजहाद् अरातीर् मदे सोमस्य मूरा अमूरः ॥ RV_4,027.01a गर्भे नु सन्न् अन्व् एषाम् अवेदम् अहं देवानां जनिमानि विश्वा । RV_4,027.01c शतम् मा पुर आयसीर् अरक्षन्न् अध श्येनो जवसा निर् अदीयम् ॥ RV_4,027.02a न घा स माम् अप जोषं जभाराभीम् आस त्वक्षसा वीर्येण । RV_4,027.02c ईर्मा पुरन्धिर् अजहाद् अरातीर् उत वातां अतरच् छूशुवानः ॥ RV_4,027.03a अव यच् छ्येनो अस्वनीद् अध द्योर् वि यद् यदि वात ऊहुः पुरन्धिम् । RV_4,027.03c सृजद् यद् अस्मा अव ह क्षिपज् ज्यां कृशानुर् अस्ता मनसा भुरण्यन् ॥ RV_4,027.04a ऋजिप्य ईम् इन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः । RV_4,027.04c अन्तः पतत् पतत्र्य् अस्य पर्णम् अध यामनि प्रसितस्य तद् वेः ॥ RV_4,027.05a अध श्वेतं कलशं गोभिर् अक्तम् आपिप्यानम् मघवा शुक्रम् अन्धः । RV_4,027.05c अध्वर्युभिः प्रयतम् मध्वो अग्रम् इन्द्रो मदाय प्रति धत् पिबध्यै शूरो मदाय प्रति धत् पिबध्यै ॥ RV_4,028.01a त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः । RV_4,028.01c अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि ॥ RV_4,028.02a त्वा युजा नि खिदत् सूर्यस्येन्द्रश् चक्रं सहसा सद्य इन्दो । RV_4,028.02c अधि ष्णुना बृहता वर्तमानम् महो द्रुहो अप विश्वायु धायि ॥ RV_4,028.03a अहन्न् इन्द्रो अदहद् अग्निर् इन्दो पुरा दस्यून् मध्यन्दिनाद् अभीके । RV_4,028.03c दुर्गे दुरोणे क्रत्वा न याताम् पुरू सहस्रा शर्वा नि बर्हीत् ॥ RV_4,028.04a विश्वस्मात् सीम् अधमां इन्द्र दस्यून् विशो दासीर् अकृणोर् अप्रशस्ताः । RV_4,028.04c अबाधेथाम् अमृणतं नि शत्रून् अविन्देथाम् अपचितिं वधत्रैः ॥ RV_4,028.05a एवा सत्यम् मघवाना युवं तद् इन्द्रश् च सोमोर्वम् अश्व्यं गोः । RV_4,028.05c आदर्दृतम् अपिहितान्य् अश्ना रिरिचथुः क्षाश् चित् ततृदाना ॥ RV_4,029.01a आ न स्तुत उप वाजेभिर् ऊती इन्द्र याहि हरिभिर् मन्दसानः । RV_4,029.01c तिरश् चिद् अर्यः सवना पुरूण्य् आङ्गूषेभिर् गृणानः सत्यराधाः ॥ RV_4,029.02a आ हि ष्मा याति नर्यश् चिकित्वान् हूयमानः सोतृभिर् उप यज्ञम् । RV_4,029.02c स्वश्वो यो अभीरुर् मन्यमानः सुष्वाणेभिर् मदति सं ह वीरैः ॥ RV_4,029.03a श्रावयेद् अस्य कर्णा वाजयध्यै जुष्टाम् अनु प्र दिशम् मन्दयध्यै । RV_4,029.03c उद्वावृषाणो राधसे तुविष्मान् करन् न इन्द्रः सुतीर्थाभयं च ॥ RV_4,029.04a अच्छा यो गन्ता नाधमानम् ऊती इत्था विप्रं हवमानं गृणन्तम् । RV_4,029.04c उप त्मनि दधानो धुर्य् आशून् सहस्राणि शतानि वज्रबाहुः ॥ RV_4,029.05a त्वोतासो मघवन्न् इन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः । RV_4,029.05c भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥ RV_4,030.01a नकिर् इन्द्र त्वद् उत्तरो न ज्यायां अस्ति वृत्रहन् । RV_4,030.01c नकिर् एवा यथा त्वम् ॥ RV_4,030.02a सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः । RV_4,030.02c सत्रा महां असि श्रुतः ॥ RV_4,030.03a विश्वे चनेद् अना त्वा देवास इन्द्र युयुधुः । RV_4,030.03c यद् अहा नक्तम् आतिरः ॥ RV_4,030.04a यत्रोत बाधितेभ्यश् चक्रं कुत्साय युध्यते । RV_4,030.04c मुषाय इन्द्र सूर्यम् ॥ RV_4,030.05a यत्र देवां ऋघायतो विश्वां अयुध्य एक इत् । RV_4,030.05c त्वम् इन्द्र वनूंर् अहन् ॥ RV_4,030.06a यत्रोत मर्त्याय कम् अरिणा इन्द्र सूर्यम् । RV_4,030.06c प्रावः शचीभिर् एतशम् ॥ RV_4,030.07a किम् आद् उतासि वृत्रहन् मघवन् मन्युमत्तमः । RV_4,030.07c अत्राह दानुम् आतिरः ॥ RV_4,030.08a एतद् घेद् उत वीर्यम् इन्द्र चकर्थ पौंस्यम् । RV_4,030.08c स्त्रियं यद् दुर्हणायुवं वधीर् दुहितरं दिवः ॥ RV_4,030.09a दिवश् चिद् घा दुहितरम् महान् महीयमानाम् । RV_4,030.09c उषासम् इन्द्र सम् पिणक् ॥ RV_4,030.10a अपोषा अनसः सरत् सम्पिष्टाद् अह बिभ्युषी । RV_4,030.10c नि यत् सीं शिश्नथद् वृषा ॥ RV_4,030.11a एतद् अस्या अनः शये सुसम्पिष्टं विपाश्य् आ । RV_4,030.11c ससार सीम् परावतः ॥ RV_4,030.12a उत सिन्धुं विबाल्यं वितस्थानाम् अधि क्षमि । RV_4,030.12c परि ष्ठा इन्द्र मायया ॥ RV_4,030.13a उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् । RV_4,030.13c पुरो यद् अस्य सम्पिणक् ॥ RV_4,030.14a उत दासं कौलितरम् बृहतः पर्वताद् अधि । RV_4,030.14c अवाहन्न् इन्द्र शम्बरम् ॥ RV_4,030.15a उत दासस्य वर्चिनः सहस्राणि शतावधीः । RV_4,030.15c अधि पञ्च प्रधींर् इव ॥ RV_4,030.16a उत त्यम् पुत्रम् अग्रुवः परावृक्तं शतक्रतुः । RV_4,030.16c उक्थेष्व् इन्द्र आभजत् ॥ RV_4,030.17a उत त्या तुर्वशायदू अस्नातारा शचीपतिः । RV_4,030.17c इन्द्रो विद्वां अपारयत् ॥ RV_4,030.18a उत त्या सद्य आर्या सरयोर् इन्द्र पारतः । RV_4,030.18c अर्णाचित्ररथावधीः ॥ RV_4,030.19a अनु द्वा जहिता नयो ऽन्धं श्रोणं च वृत्रहन् । RV_4,030.19c न तत् ते सुम्नम् अष्टवे ॥ RV_4,030.20a शतम् अश्मन्मयीनाम् पुराम् इन्द्रो व्य् आस्यत् । RV_4,030.20c दिवोदासाय दाशुषे ॥ RV_4,030.21a अस्वापयद् दभीतये सहस्रा त्रिंशतं हथैः । RV_4,030.21c दासानाम् इन्द्रो मायया ॥ RV_4,030.22a स घेद् उतासि वृत्रहन् समान इन्द्र गोपतिः । RV_4,030.22c यस् ता विश्वानि चिच्युषे ॥ RV_4,030.23a उत नूनं यद् इन्द्रियं करिष्या इन्द्र पौंस्यम् । RV_4,030.23c अद्या नकिष् टद् आ मिनत् ॥ RV_4,030.24a वामं-वामं त आदुरे देवो ददात्व् अर्यमा । RV_4,030.24c वामम् पूषा वामम् भगो वामं देवः करूळती ॥ RV_4,031.01a कया नश् चित्र आ भुवद् ऊती सदावृधः सखा । RV_4,031.01c कया शचिष्ठया वृता ॥ RV_4,031.02a कस् त्वा सत्यो मदानाम् मंहिष्ठो मत्सद् अन्धसः । RV_4,031.02c दृळ्हा चिद् आरुजे वसु ॥ RV_4,031.03a अभी षु णः सखीनाम् अविता जरितॄणाम् । RV_4,031.03c शतम् भवास्य् ऊतिभिः ॥ RV_4,031.04a अभी न आ ववृत्स्व चक्रं न वृत्तम् अर्वतः । RV_4,031.04c नियुद्भिश् चर्षणीनाम् ॥ RV_4,031.05a प्रवता हि क्रतूनाम् आ हा पदेव गच्छसि । RV_4,031.05c अभक्षि सूर्ये सचा ॥ RV_4,031.06a सं यत् त इन्द्र मन्यवः सं चक्राणि दधन्विरे । RV_4,031.06c अध त्वे अध सूर्ये ॥ RV_4,031.07a उत स्मा हि त्वाम् आहुर् इन् मघवानं शचीपते । RV_4,031.07c दातारम् अविदीधयुम् ॥ RV_4,031.08a उत स्मा सद्य इत् परि शशमानाय सुन्वते । RV_4,031.08c पुरू चिन् मंहसे वसु ॥ RV_4,031.09a नहि ष्मा ते शतं चन राधो वरन्त आमुरः । RV_4,031.09c न च्यौत्नानि करिष्यतः ॥ RV_4,031.10a अस्मां अवन्तु ते शतम् अस्मान् सहस्रम् ऊतयः । RV_4,031.10c अस्मान् विश्वा अभिष्टयः ॥ RV_4,031.11a अस्मां इहा वृणीष्व सख्याय स्वस्तये । RV_4,031.11c महो राये दिवित्मते ॥ RV_4,031.12a अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा । RV_4,031.12c अस्मान् विश्वाभिर् ऊतिभिः ॥ RV_4,031.13a अस्मभ्यं तां अपा वृधि व्रजां अस्तेव गोमतः । RV_4,031.13c नवाभिर् इन्द्रोतिभिः ॥ RV_4,031.14a अस्माकं धृष्णुया रथो द्युमां इन्द्रानपच्युतः । RV_4,031.14c गव्युर् अश्वयुर् ईयते ॥ RV_4,031.15a अस्माकम् उत्तमं कृधि श्रवो देवेषु सूर्य । RV_4,031.15c वर्षिष्ठं द्याम् इवोपरि ॥ RV_4,032.01a आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि । RV_4,032.01c महान् महीभिर् ऊतिभिः ॥ RV_4,032.02a भृमिश् चिद् घासि तूतुजिर् आ चित्र चित्रिणीष्व् आ । RV_4,032.02c चित्रं कृणोष्य् ऊतये ॥ RV_4,032.03a दभ्रेभिश् चिच् छशीयांसं हंसि व्राधन्तम् ओजसा । RV_4,032.03c सखिभिर् ये त्वे सचा ॥ RV_4,032.04a वयम् इन्द्र त्वे सचा वयं त्वाभि नोनुमः । RV_4,032.04c अस्मां-अस्मां इद् उद् अव ॥ RV_4,032.05a स नश् चित्राभिर् अद्रिवो ऽनवद्याभिर् ऊतिभिः । RV_4,032.05c अनाधृष्टाभिर् आ गहि ॥ RV_4,032.06a भूयामो षु त्वावतः सखाय इन्द्र गोमतः । RV_4,032.06c युजो वाजाय घृष्वये ॥ RV_4,032.07a त्वं ह्य् एक ईशिष इन्द्र वाजस्य गोमतः । RV_4,032.07c स नो यन्धि महीम् इषम् ॥ RV_4,032.08a न त्वा वरन्ते अन्यथा यद् दित्ससि स्तुतो मघम् । RV_4,032.08c स्तोतृभ्य इन्द्र गिर्वणः ॥ RV_4,032.09a अभि त्वा गोतमा गिरानूषत प्र दावने । RV_4,032.09c इन्द्र वाजाय घृष्वये ॥ RV_4,032.10a प्र ते वोचाम वीर्या या मन्दसान आरुजः । RV_4,032.10c पुरो दासीर् अभीत्य ॥ RV_4,032.11a ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या । RV_4,032.11c सुतेष्व् इन्द्र गिर्वणः ॥ RV_4,032.12a अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः । RV_4,032.12c ऐषु धा वीरवद् यशः ॥ RV_4,032.13a यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् । RV_4,032.13c तं त्वा वयं हवामहे ॥ RV_4,032.14a अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः । RV_4,032.14c सोमानाम् इन्द्र सोमपाः ॥ RV_4,032.15a अस्माकं त्वा मतीनाम् आ स्तोम इन्द्र यच्छतु । RV_4,032.15c अर्वाग् आ वर्तया हरी ॥ RV_4,032.16a पुरोळाशं च नो घसो जोषयासे गिरश् च नः । RV_4,032.16c वधूयुर् इव योषणाम् ॥ RV_4,032.17a सहस्रं व्यतीनां युक्तानाम् इन्द्रम् ईमहे । RV_4,032.17c शतं सोमस्य खार्यः ॥ RV_4,032.18a सहस्रा ते शता वयं गवाम् आ च्यावयामसि । RV_4,032.18c अस्मत्रा राध एतु ते ॥ RV_4,032.19a दश ते कलशानां हिरण्यानाम् अधीमहि । RV_4,032.19c भूरिदा असि वृत्रहन् ॥ RV_4,032.20a भूरिदा भूरि देहि नो मा दभ्रम् भूर्य् आ भर । RV_4,032.20c भूरि घेद् इन्द्र दित्ससि ॥ RV_4,032.21a भूरिदा ह्य् असि श्रुतः पुरुत्रा शूर वृत्रहन् । RV_4,032.21c आ नो भजस्व राधसि ॥ RV_4,032.22a प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् । RV_4,032.22c माभ्यां गा अनु शिश्रथः ॥ RV_4,032.23a कनीनकेव विद्रधे नवे द्रुपदे अर्भके । RV_4,032.23c बभ्रू यामेषु शोभेते ॥ RV_4,032.24a अरम् म उस्रयाम्णे ऽरम् अनुस्रयाम्णे । RV_4,032.24c बभ्रू यामेष्व् अस्रिधा ॥ RV_4,033.01a प्र ऋभुभ्यो दूतम् इव वाचम् इष्य उपस्तिरे श्वैतरीं धेनुम् ईळे । RV_4,033.01c ये वातजूतास् तरणिभिर् एवैः परि द्यां सद्यो अपसो बभूवुः ॥ RV_4,033.02a यदारम् अक्रन्न् ऋभवः पितृभ्याम् परिविष्टी वेषणा दंसनाभिः । RV_4,033.02c आद् इद् देवानाम् उप सख्यम् आयन् धीरासः पुष्टिम् अवहन् मनायै ॥ RV_4,033.03a पुनर् ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना । RV_4,033.03c ते वाजो विभ्वां ऋभुर् इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम् ॥ RV_4,033.04a यत् संवत्सम् ऋभवो गाम् अरक्षन् यत् संवत्सम् ऋभवो मा अपिंशन् । RV_4,033.04c यत् संवत्सम् अभरन् भासो अस्यास् ताभिः शमीभिर् अमृतत्वम् आशुः ॥ RV_4,033.05a ज्येष्ठ आह चमसा द्वा करेति कनीयान् त्रीन् कृणवामेत्य् आह । RV_4,033.05c कनिष्ठ आह चतुरस् करेति त्वष्ट ऋभवस् तत् पनयद् वचो वः ॥ RV_4,033.06a सत्यम् ऊचुर् नर एवा हि चक्रुर् अनु स्वधाम् ऋभवो जग्मुर् एताम् । RV_4,033.06c विभ्राजमानांश् चमसां अहेवावेनत् त्वष्टा चतुरो ददृश्वान् ॥ RV_4,033.07a द्वादश द्यून् यद् अगोह्यस्यातिथ्ये रणन्न् ऋभवः ससन्तः । RV_4,033.07c सुक्षेत्राकृण्वन्न् अनयन्त सिन्धून् धन्वातिष्ठन्न् ओषधीर् निम्नम् आपः ॥ RV_4,033.08a रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् । RV_4,033.08c त आ तक्षन्त्व् ऋभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥ RV_4,033.09a अपो ह्य् एषाम् अजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः । RV_4,033.09c वाजो देवानाम् अभवत् सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥ RV_4,033.10a ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा । RV_4,033.10c ते रायस् पोषं द्रविणान्य् अस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥ RV_4,033.11a इदाह्नः पीतिम् उत वो मदं धुर् न ऋते श्रान्तस्य सख्याय देवाः । RV_4,033.11c ते नूनम् अस्मे ऋभवो वसूनि तृतीये अस्मिन् सवने दधात ॥ RV_4,034.01a ऋभुर् विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात । RV_4,034.01c इदा हि वो धिषणा देव्य् अह्नाम् अधात् पीतिं सम् मदा अग्मता वः ॥ RV_4,034.02a विदानासो जन्मनो वाजरत्ना उत ऋतुभिर् ऋभवो मादयध्वम् । RV_4,034.02c सं वो मदा अग्मत सम् पुरन्धिः सुवीराम् अस्मे रयिम् एरयध्वम् ॥ RV_4,034.03a अयं वो यज्ञ ऋभवो ऽकारि यम् आ मनुष्वत् प्रदिवो दधिध्वे । RV_4,034.03c प्र वो ऽच्छा जुजुषाणासो अस्थुर् अभूत विश्वे अग्रियोत वाजाः ॥ RV_4,034.04a अभूद् उ वो विधते रत्नधेयम् इदा नरो दाशुषे मर्त्याय । RV_4,034.04c पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनम् मदाय ॥ RV_4,034.05a आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः । RV_4,034.05c आ वः पीतयो ऽभिपित्वे अह्नाम् इमा अस्तं नवस्व इव ग्मन् ॥ RV_4,034.06a आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः । RV_4,034.06c सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः ॥ RV_4,034.07a सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः । RV_4,034.07c अग्रेपाभिर् ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥ RV_4,034.08a सजोषस आदित्यैर् मादयध्वं सजोषस ऋभवः पर्वतेभिः । RV_4,034.08c सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥ RV_4,034.09a ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर् ऋभवो ये अश्वा । RV_4,034.09c ये अंसत्रा य ऋधग् रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ॥ RV_4,034.10a ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम् पुरुक्षुम् । RV_4,034.10c ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति ॥ RV_4,034.11a नापाभूत न वो ऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् । RV_4,034.11c सम् इन्द्रेण मदथ सम् मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥ RV_4,035.01a इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत । RV_4,035.01c अस्मिन् हि वः सवने रत्नधेयं गमन्त्व् इन्द्रम् अनु वो मदासः ॥ RV_4,035.02a आगन्न् ऋभूणाम् इह रत्नधेयम् अभूत् सोमस्य सुषुतस्य पीतिः । RV_4,035.02c सुकृत्यया यत् स्वपस्यया चं एकं विचक्र चमसं चतुर्धा ॥ RV_4,035.03a व्य् अकृणोत चमसं चतुर्धा सखे वि शिक्षेत्य् अब्रवीत । RV_4,035.03c अथैत वाजा अमृतस्य पन्थां गणं देवानाम् ऋभवः सुहस्ताः ॥ RV_4,035.04a किम्मयः स्विच् चमस एष आस यं काव्येन चतुरो विचक्र । RV_4,035.04c अथा सुनुध्वं सवनम् मदाय पात ऋभवो मधुनः सोम्यस्य ॥ RV_4,035.05a शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् । RV_4,035.05c शच्या हरी धनुतराव् अतष्टेन्द्रवाहाव् ऋभवो वाजरत्नाः ॥ RV_4,035.06a यो वः सुनोत्य् अभिपित्वे अह्नां तीव्रं वाजासः सवनम् मदाय । RV_4,035.06c तस्मै रयिम् ऋभवः सर्ववीरम् आ तक्षत वृषणो मन्दसानाः ॥ RV_4,035.07a प्रातः सुतम् अपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते । RV_4,035.07c सम् ऋभुभिः पिबस्व रत्नधेभिः सखींर् यां इन्द्र चकृषे सुकृत्या ॥ RV_4,035.08a ये देवासो अभवता सुकृत्या श्येना इवेद् अधि दिवि निषेद । RV_4,035.08c ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥ RV_4,035.09a यत् तृतीयं सवनं रत्नधेयम् अकृणुध्वं स्वपस्या सुहस्ताः । RV_4,035.09c तद् ऋभवः परिषिक्तं व एतत् सम् मदेभिर् इन्द्रियेभिः पिबध्वम् ॥ RV_4,036.01a अनश्वो जातो अनभीशुर् उक्थ्यो रथस् त्रिचक्रः परि वर्तते रजः । RV_4,036.01c महत् तद् वो देव्यस्य प्रवाचनं द्याम् ऋभवः पृथिवीं यच् च पुष्यथ ॥ RV_4,036.02a रथं ये चक्रुः सुवृतं सुचेतसो ऽविह्वरन्तम् मनसस् परि ध्यया । RV_4,036.02c तां ऊ न्व् अस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥ RV_4,036.03a तद् वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन् महित्वनम् । RV_4,036.03c जिव्री यत् सन्ता पितरा सनाजुरा पुनर् युवाना चरथाय तक्षथ ॥ RV_4,036.04a एकं वि चक्र चमसं चतुर्वयं निश् चर्मणो गाम् अरिणीत धीतिभिः । RV_4,036.04c अथा देवेष्व् अमृतत्वम् आनश श्रुष्टी वाजा ऋभवस् तद् व उक्थ्यम् ॥ RV_4,036.05a ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यम् अजीजनन् नरः । RV_4,036.05c विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासो ऽवथा स विचर्षणिः ॥ RV_4,036.06a स वाज्य् अर्वा स ऋषिर् वचस्यया स शूरो अस्ता पृतनासु दुष्टरः । RV_4,036.06c स रायस् पोषं स सुवीर्यं दधे यं वाजो विभ्वां ऋभवो यम् आविषुः ॥ RV_4,036.07a श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस् तं जुजुष्टन । RV_4,036.07c धीरासो हि ष्ठा कवयो विपश्चितस् तान् व एना ब्रह्मणा वेदयामसि ॥ RV_4,036.08a यूयम् अस्मभ्यं धिषणाभ्यस् परि विद्वांसो विश्वा नर्याणि भोजना । RV_4,036.08c द्युमन्तं वाजं वृषशुष्मम् उत्तमम् आ नो रयिम् ऋभवस् तक्षता वयः ॥ RV_4,036.09a इह प्रजाम् इह रयिं रराणा इह श्रवो वीरवत् तक्षता नः । RV_4,036.09c येन वयं चितयेमात्य् अन्यान् तं वाजं चित्रम् ऋभवो ददा नः ॥ RV_4,037.01a उप नो वाजा अध्वरम् ऋभुक्षा देवा यात पथिभिर् देवयानैः । RV_4,037.01c यथा यज्ञम् मनुषो विक्ष्व् आसु दधिध्वे रण्वाः सुदिनेष्व् अह्नाम् ॥ RV_4,037.02a ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः । RV_4,037.02c प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥ RV_4,037.03a त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः । RV_4,037.03c जुह्वे मनुष्वद् उपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ॥ RV_4,037.04a पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः । RV_4,037.04c इन्द्रस्य सूनो शवसो नपातो ऽनु वश् चेत्य् अग्रियम् मदाय ॥ RV_4,037.05a ऋभुम् ऋभुक्षणो रयिं वाजे वाजिन्तमं युजम् । RV_4,037.05c इन्द्रस्वन्तं हवामहे सदासातमम् अश्विनम् ॥ RV_4,037.06a सेद् ऋभवो यम् अवथ यूयम् इन्द्रश् च मर्त्यम् । RV_4,037.06c स धीभिर् अस्तु सनिता मेधसाता सो अर्वता ॥ RV_4,037.07a वि नो वाजा ऋभुक्षणः पथश् चितन यष्टवे । RV_4,037.07c अस्मभ्यं सूरय स्तुता विश्वा आशास् तरीषणि ॥ RV_4,037.08a तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् । RV_4,037.08c सम् अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥ RV_4,038.01a उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस् त्रसदस्युर् नितोशे । RV_4,038.01c क्षेत्रासां ददथुर् उर्वरासां घनं दस्युभ्यो अभिभूतिम् उग्रम् ॥ RV_4,038.02a उत वाजिनम् पुरुनिष्षिध्वानं दधिक्राम् उ ददथुर् विश्वकृष्टिम् । RV_4,038.02c ऋजिप्यं श्येनम् प्रुषितप्सुम् आशुं चर्कृत्यम् अर्यो नृपतिं न शूरम् ॥ RV_4,038.03a यं सीम् अनु प्रवतेव द्रवन्तं विश्वः पूरुर् मदति हर्षमाणः । RV_4,038.03c पड्भिर् गृध्यन्तम् मेधयुं न शूरं रथतुरं वातम् इव ध्रजन्तम् ॥ RV_4,038.04a यः स्मारुन्धानो गध्या समत्सु सनुतरश् चरति गोषु गच्छन् । RV_4,038.04c आविरृजीको विदथा nicikyat tiro aratim pary आप आयोः ॥ RV_4,038.05a उत स्मैनं वस्त्रमथिं न तायुम् अनु क्रोशन्ति क्षितयो भरेषु । RV_4,038.05c नीचायमानं जसुरिं न श्येनं श्रवश् चाच्छा पशुमच् च यूथम् ॥ RV_4,038.06a उत स्मासु प्रथमः सरिष्यन् नि वेवेति श्रेणिभी रथानाम् । RV_4,038.06c स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत् किरणं ददश्वान् ॥ RV_4,038.07a उत स्य वाजी सहुरिर् ऋतावा शुश्रूषमाणस् तन्वा समर्ये । RV_4,038.07c तुरं यतीषु तुरयन्न् ऋजिप्यो ऽधि भ्रुवोः किरते रेणुम् ऋञ्जन् ॥ RV_4,038.08a उत स्मास्य तन्यतोर् इव द्योर् ऋघायतो अभियुजो भयन्ते । RV_4,038.08c यदा सहस्रम् अभि षीम् अयोधीद् दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ॥ RV_4,038.09a उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिम् आशोः । RV_4,038.09c उतैनम् आहुः समिथे वियन्तः परा दधिक्रा असरत् सहस्रैः ॥ RV_4,038.10a आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । RV_4,038.10c सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु मध्वा सम् इमा वचांसि ॥ RV_4,039.01a आशुं दधिक्रां तम् उ नु ष्टवाम दिवस् पृथिव्या उत चर्किराम । RV_4,039.01c उच्छन्तीर् माम् उषसः सूदयन्त्व् अति विश्वानि दुरितानि पर्षन् ॥ RV_4,039.02a महश् चर्कर्म्य् अर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः । RV_4,039.02c यम् पूरुभ्यो दीदिवांसं नाग्निं ददथुर् मित्रावरुणा ततुरिम् ॥ RV_4,039.03a यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो व्युष्टौ । RV_4,039.03c अनागसं तम् अदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥ RV_4,039.04a दधिक्राव्ण इष ऊर्जो महो यद् अमन्महि मरुतां नाम भद्रम् । RV_4,039.04c स्वस्तये वरुणम् मित्रम् अग्निं हवामह इन्द्रं वज्रबाहुम् ॥ RV_4,039.05a इन्द्रम् इवेद् उभये वि ह्वयन्त उदीराणा यज्ञम् उपप्रयन्तः । RV_4,039.05c दधिक्राम् उ सूदनम् मर्त्याय ददथुर् मित्रावरुणा नो अश्वम् ॥ RV_4,039.06a दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । RV_4,039.06c सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् ॥ RV_4,040.01a दधिक्राव्ण इद् उ नु चर्किराम विश्वा इन् माम् उषसः सूदयन्तु । RV_4,040.01c अपाम् अग्नेर् उषसः सूर्यस्य बृहस्पतेर् आङ्गिरसस्य जिष्णोः ॥ RV_4,040.02a सत्वा भरिषो गविषो दुवन्यसच् छ्रवस्याद् इष उषसस् तुरण्यसत् । RV_4,040.02c सत्यो द्रवो द्रवरः पतङ्गरो दधिक्रावेषम् ऊर्जं स्वर् जनत् ॥ RV_4,040.03a उत स्मास्य द्रवतस् तुरण्यतः पर्णं na ver anu वाति प्रगर्धिनः । RV_4,040.03c श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः ॥ RV_4,040.04a उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि । RV_4,040.04c क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् ॥ RV_4,040.05a हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् । RV_4,040.05c नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ RV_4,041.01a इन्द्रा को वां वरुणा सुम्नम् आप स्तोमो हविष्मां अमृतो न होता । RV_4,041.01c यो वां हृदि क्रतुमां अस्मद् उक्तः पस्पर्शद् इन्द्रावरुणा नमस्वान् ॥ RV_4,041.02a इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् । RV_4,041.02c स हन्ति वृत्रा समिथेषु शत्रून् अवोभिर् वा महद्भिः स प्र शृण्वे ॥ RV_4,041.03a इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस् ता । RV_4,041.03c यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥ RV_4,041.04a इन्द्रा युवं वरुणा दिद्युम् अस्मिन्न् ओजिष्ठम् उग्रा नि वधिष्टं वज्रम् । RV_4,041.04c यो नो दुरेवो वृकतिर् दभीतिस् तस्मिन् मिमाथाम् अभिभूत्य् ओजः ॥ RV_4,041.05a इन्द्रा युवं वरुणा भूतम् अस्या धियः प्रेतारा वृषभेव धेनोः । RV_4,041.05c सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥ RV_4,041.06a तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश् च पौंस्ये । RV_4,041.06c इन्द्रा नो अत्र वरुणा स्याताम् अवोभिर् दस्मा परितक्म्यायाम् ॥ RV_4,041.07a युवाम् इद् ध्य् अवसे पूर्व्याय परि प्रभूती गविषः स्वापी । RV_4,041.07c वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू ॥ RV_4,041.08a ता वां धियो ऽवसे वाजयन्तीर् आजिं न जग्मुर् युवयूः सुदानू । RV_4,041.08c श्रिये न गाव उप सोमम् अस्थुर् इन्द्रं गिरो वरुणम् मे मनीषाः ॥ RV_4,041.09a इमा इन्द्रं वरुणम् मे मनीषा अग्मन्न् उप द्रविणम् इच्छमानाः । RV_4,041.09c उपेम् अस्थुर् जोष्टार इव वस्वो रघ्वीर् इव श्रवसो भिक्षमाणाः ॥ RV_4,041.10a अश्व्यस्य त्मना रथ्यस्य पुष्टेर् नित्यस्य रायः पतयः स्याम । RV_4,041.10c ता चक्राणा ऊतिभिर् नव्यसीभिर् अस्मत्रा रायो नियुतः सचन्ताम् ॥ RV_4,041.11a आ नो बृहन्ता बृहतीभिर् ऊती इन्द्र यातं वरुण वाजसातौ । RV_4,041.11c यद् दिद्यवः पृतनासु प्रक्रीळान् तस्य वां स्याम सनितार आजेः ॥ RV_4,042.01a मम द्विता rëÂraæ क्षत्रियस्य विश्वायोर् विश्वे अमृता यथा नः । RV_4,042.01c क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ॥ RV_4,042.02a अहं राजा वरुणो मह्यं तान्य् असुर्याणि प्रथमा धारयन्त । RV_4,042.02c क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ॥ RV_4,042.03a अहम् इन्द्रो वरुणस् ते महित्वोर्वी गभीरे रजसी सुमेके । RV_4,042.03c त्वष्टेव विश्वा भुवनानि विद्वान् सम् ऐरयं रोदसी धारयं च ॥ RV_4,042.04a अहम् अपो अपिन्वम् उक्षमाणा धारयं दिवं सदन ऋतस्य । RV_4,042.04c ऋतेन पुत्रो अदितेर् ऋतावोत त्रिधातु प्रथयद् वि भूम ॥ RV_4,042.05a मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते । RV_4,042.05c कृणोम्य् आजिम् मघवाहम् इन्द्र इयर्मि रेणुम् अभिभूत्योजाः ॥ RV_4,042.06a अहं ता विश्वा चकरं नकिर् मा दैव्यं सहो वरते अप्रतीतम् । RV_4,042.06c यन् मा सोमासो ममदन् यद् उक्थोभे भयेते रजसी अपारे ॥ RV_4,042.07a विदुष् टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः । RV_4,042.07c त्वं वृत्राणि शृण्विषे जघन्वान् त्वं वृतां अरिणा इन्द्र सिन्धून् ॥ RV_4,042.08a अस्माकम् अत्र पितरस् त आसन् सप्त ऋषयो दौर्गहे बध्यमाने । RV_4,042.08c त आयजन्त त्रसदस्युम् अस्या इन्द्रं न वृत्रतुरम् अर्धदेवम् ॥ RV_4,042.09a पुरुकुत्सानी हि वाम् अदाशद् धव्येभिर् इन्द्रावरुणा नमोभिः । RV_4,042.09c अथा राजानं त्रसदस्युम् अस्या वृत्रहणं ददथुर् अर्धदेवम् ॥ RV_4,042.10a राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । RV_4,042.10c तां धेनुम् इन्द्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् ॥ RV_4,043.01a क उ श्रवत् कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते । RV_4,043.01c कस्येमां देवीम् अमृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥ RV_4,043.02a को मृळाति कतम आगमिष्ठो देवानाम् उ कतमः शम्भविष्ठः । RV_4,043.02c रथं कम् आहुर् द्रवदश्वम् आशुं यं सूर्यस्य दुहितावृणीत ॥ RV_4,043.03a मक्षू हि ष्मा गच्छथ ईवतो द्यून् इन्द्रो न शक्तिम् परितक्म्यायाम् । RV_4,043.03c दिव आजाता दिव्या सुपर्णा कया शचीनाम् भवथः शचिष्ठा ॥ RV_4,043.04a का वाम् भूद् उपमातिः कया न आश्विना गमथो हूयमाना । RV_4,043.04c को वाम् महश् चित् त्यजसो अभीक उरुष्यतम् माध्वी दस्रा न ऊती ॥ RV_4,043.05a उरु वां रथः परि नक्षति द्याम् आ यत् समुद्राद् अभि वर्तते वाम् । RV_4,043.05c मध्वा माध्वी मधु वाम् प्रुषायन् यत् सीं वाम् पृक्षो भुरजन्त पक्वाः ॥ RV_4,043.06a सिन्धुर् ह वां रसया सिञ्चद् अश्वान् घृणा वयो ऽरुषासः परि ग्मन् । RV_4,043.06c तद् ऊ षु वाम् अजिरं चेति यानं येन पती भवथः सूर्यायाः ॥ RV_4,043.07a इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना । RV_4,043.07c उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ RV_4,044.01a तं वां रथं वयम् अद्या हुवेम पृथुज्रयम् अश्विना संगतिं गोः । RV_4,044.01c यः सूर्यां वहति वन्धुरायुर् गिर्वाहसम् पुरुतमं वसूयुम् ॥ RV_4,044.02a युवं श्रियम् अश्विना देवता तां दिवो नपाता वनथः शचीभिः । RV_4,044.02c युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो रथे वाम् ॥ RV_4,044.03a को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । RV_4,044.03c ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥ RV_4,044.04a हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् । RV_4,044.04c पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥ RV_4,044.05a आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन । RV_4,044.05c मा वाम् अन्ये नि यमन् देवयन्तः सं यद् ददे नाभिः पूर्व्या वाम् ॥ RV_4,044.06a नू नो रयिम् पुरुवीरम् बृहन्तं दस्रा मिमाथाम् उभयेष्व् अस्मे । RV_4,044.06c नरो यद् वाम् अश्विना स्तोमम् आवन् सधस्तुतिम् आजमीळ्हासो अग्मन् ॥ RV_4,044.07a इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना । RV_4,044.07c उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ RV_4,045.01a एष स्य भानुर् उद् इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि । RV_4,045.01c पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस् तुरीयो मधुनो वि रप्शते ॥ RV_4,045.02a उद् वाम् पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु । RV_4,045.02c अपोर्णुवन्तस् तम आ परीवृतं स्वर् ण शुक्रं तन्वन्त आ रजः ॥ RV_4,045.03a मध्वः पिबतम् मधुपेभिर् आसभिर् उत प्रियम् मधुने युञ्जाथां रथम् । RV_4,045.03c आ वर्तनिम् मधुना जिन्वथस् पथो दृतिं वहेथे मधुमन्तम् अश्विना ॥ RV_4,045.04a हंसासो ये वाम् मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः । RV_4,045.04c उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥ RV_4,045.05a स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोर् अश्विना । RV_4,045.05c यन् निक्तहस्तस् तरणिर् विचक्षणः सोमं सुषाव मधुमन्तम् अद्रिभिः ॥ RV_4,045.06a आकेनिपासो अहभिर् दविध्वतः स्वर् ण शुक्रं तन्वन्त आ रजः । RV_4,045.06c सूरश् चिद् अश्वान् युयुजान ईयते विश्वां अनु स्वधया चेतथस् पथः ॥ RV_4,045.07a प्र वाम् अवोचम् अश्विना धियन्धा रथः स्वश्वो अजरो यो अस्ति । RV_4,045.07c येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम् भोजम् अच्छ ॥ RV_4,046.01a अग्रम् पिबा मधूनां सुतं वायो दिविष्टिषु । RV_4,046.01c त्वं हि पूर्वपा असि ॥ RV_4,046.02a शतेना नो अभिष्टिभिर् नियुत्वां इन्द्रसारथिः । RV_4,046.02c वायो सुतस्य तृम्पतम् ॥ RV_4,046.03a आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः । RV_4,046.03c वहन्तु सोमपीतये ॥ RV_4,046.04a रथं हिरण्यवन्धुरम् इन्द्रवायू स्वध्वरम् । RV_4,046.04c आ हि स्थाथो दिविस्पृशम् ॥ RV_4,046.05a रथेन पृथुपाजसा दाश्वांसम् उप गच्छतम् । RV_4,046.05c इन्द्रवायू इहा गतम् ॥ RV_4,046.06a इन्द्रवायू अयं सुतस् तं देवेभिः सजोषसा । RV_4,046.06c पिबतं दाशुषो गृहे ॥ RV_4,046.07a इह प्रयाणम् अस्तु वाम् इन्द्रवायू विमोचनम् । RV_4,046.07c इह वां सोमपीतये ॥ RV_4,047.01a वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु । RV_4,047.01c आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥ RV_4,047.02a इन्द्रश् च वायव् एषां सोमानाम् पीतिम् अर्हथः । RV_4,047.02c युवां हि यन्तीन्दवो निम्नम् आपो न सध्र्यक् ॥ RV_4,047.03a वायव् इन्द्रश् च शुष्मिणा सरथं शवसस् पती । RV_4,047.03c नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥ RV_4,047.04a या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । RV_4,047.04c अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम् ॥ RV_4,048.01a विहि होत्रा अवीता विपो न रायो अर्यः । RV_4,048.01c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.02a निर्युवाणो अशस्तीर् नियुत्वां इन्द्रसारथिः । RV_4,048.02c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.03a अनु कृष्णे वसुधिती येमाते विश्वपेशसा । RV_4,048.03c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.04a वहन्तु त्वा मनोयुजो युक्तासो नवतिर् नव । RV_4,048.04c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.05a वायो शतं हरीणां युवस्व पोष्याणाम् । RV_4,048.05c उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥ RV_4,049.01a इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती । RV_4,049.01c उक्थम् मदश् च शस्यते ॥ RV_4,049.02a अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती । RV_4,049.02c चारुर् मदाय पीतये ॥ RV_4,049.03a आ न इन्द्राबृहस्पती गृहम् इन्द्रश् च गच्छतम् । RV_4,049.03c सोमपा सोमपीतये ॥ RV_4,049.04a अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् । RV_4,049.04c अश्वावन्तं सहस्रिणम् ॥ RV_4,049.05a इन्द्राबृहस्पती वयं सुते गीर्भिर् हवामहे । RV_4,049.05c अस्य सोमस्य पीतये ॥ RV_4,049.06a सोमम् इन्द्राबृहस्पती पिबतं दाशुषो गृहे । RV_4,049.06c मादयेथां तदोकसा ॥ RV_4,050.01a यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण । RV_4,050.01c तम् प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥ RV_4,050.02a धुनेतयः सुप्रकेतम् मदन्तो बृहस्पते अभि ये नस् ततस्रे । RV_4,050.02c पृषन्तं सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षताद् अस्य योनिम् ॥ RV_4,050.03a बृहस्पते या परमा परावद् अत आ त ऋतस्पृशो नि षेदुः । RV_4,050.03c तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्य् अभितो विरप्शम् ॥ RV_4,050.04a बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् । RV_4,050.04c सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि ॥ RV_4,050.05a स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण । RV_4,050.05c बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ॥ RV_4,050.06a एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । RV_4,050.06c बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥ RV_4,050.07a स इद् राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थाव् अभि वीर्येण । RV_4,050.07c बृहस्पतिं यः सुभृतम् बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥ RV_4,050.08a स इत् क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् । RV_4,050.08c तस्मै विशः स्वयम् एवा नमन्ते यस्मिन् ब्रह्मा राजनि पूर्व एति ॥ RV_4,050.09a अप्रतीतो जयति सं धनानि प्रतिजन्यान्य् उत या सजन्या । RV_4,050.09c अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तम् अवन्ति देवाः ॥ RV_4,050.10a इन्द्रश् च सोमम् पिबतम् बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू । RV_4,050.10c आ वां विशन्त्व् इन्दवः स्वाभुवो ऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥ RV_4,050.11a बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर् भूत्व् अस्मे । RV_4,050.11c अविष्टं धियो जिगृतम् पुरन्धीर् जजस्तम् अर्यो वनुषाम् अरातीः ॥ RV_4,051.01a इदम् उ त्यत् पुरुतमम् पुरस्ताज् ज्योतिस् तमसो वयुनावद् अस्थात् । RV_4,051.01c नूनं दिवो दुहितरो विभातीर् गातुं कृणवन्न् उषसो जनाय ॥ RV_4,051.02a अस्थुर् उ चित्रा उषसः पुरस्तान् मिता इव स्वरवो ऽध्वरेषु । RV_4,051.02c व्य् ऊ व्रजस्य तमसो द्वारोच्छन्तीर् अव्रञ् छुचयः पावकाः ॥ RV_4,051.03a उच्छन्तीर् अद्य चितयन्त भोजान् राधोदेयायोषसो मघोनीः । RV_4,051.03c अचित्रे अन्तः पणयः ससन्त्व् अबुध्यमानास् तमसो विमध्ये ॥ RV_4,051.04a कुवित् स देवीः सनयो नवो वा यामो बभूयाद् उषसो वो अद्य । RV_4,051.04c येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवद् ऊष ॥ RV_4,051.05a यूयं हि देवीर् ऋतयुग्भिर् अश्वैः परिप्रयाथ भुवनानि सद्यः । RV_4,051.05c प्रबोधयन्तीर् उषसः ससन्तं द्विपाच् चतुष्पाच् चरथाय जीवम् ॥ RV_4,051.06a क्व स्विद् आसां कतमा पुराणी यया विधाना विदधुर् ऋभूणाम् । RV_4,051.06c शुभं यच् छुभ्रा उषसश् चरन्ति न वि ज्ञायन्ते सदृशीर् अजुर्याः ॥ RV_4,051.07a ता घा ता भद्रा उषसः पुरासुर् अभिष्टिद्युम्ना ऋतजातसत्याः । RV_4,051.07c यास्व् ईजानः शशमान उक्थै स्तुवञ् छंसन् द्रविणं सद्य आप ॥ RV_4,051.08a ता आ चरन्ति समना पुरस्तात् समानतः समना पप्रथानाः । RV_4,051.08c ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥ RV_4,051.09a ता इन् न्व् एव समना समानीर् अमीतवर्णा उषसश् चरन्ति । RV_4,051.09c गूहन्तीर् अभ्वम् असितं रुशद्भिः शुक्रास् तनूभिः शुचयो रुचानाः ॥ RV_4,051.10a रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः । RV_4,051.10c स्योनाद् आ वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥ RV_4,051.11a तद् वो दिवो दुहितरो विभातीर् उप ब्रुव उषसो यज्ञकेतुः । RV_4,051.11c वयं स्याम यशसो जनेषु तद् द्यौश् च धत्ताम् पृथिवी च देवी ॥ RV_4,052.01a प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः । RV_4,052.01c दिवो अदर्शि दुहिता ॥ RV_4,052.02a अश्वेव चित्रारुषी माता गवाम् ऋतावरी । RV_4,052.02c सखाभूद् अश्विनोर् उषाः ॥ RV_4,052.03a उत सखास्य् अश्विनोर् उत माता गवाम् असि । RV_4,052.03c उतोषो वस्व ईशिषे ॥ RV_4,052.04a यावयद्द्वेषसं त्वा चिकित्वित् सूनृतावरि । RV_4,052.04c प्रति स्तोमैर् अभुत्स्महि ॥ RV_4,052.05a प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः । RV_4,052.05c ओषा अप्रा उरु ज्रयः ॥ RV_4,052.06a आपप्रुषी विभावरि व्य् आवर् ज्योतिषा तमः । RV_4,052.06c उषो अनु स्वधाम् अव ॥ RV_4,052.07a आ द्यां तनोषि रश्मिभिर् आन्तरिक्षम् उरु प्रियम् । RV_4,052.07c उषः शुक्रेण शोचिषा ॥ RV_4,053.01a तद् देवस्य सवितुर् वार्यम् महद् वृणीमहे असुरस्य प्रचेतसः । RV_4,053.01c छर्दिर् येन दाशुषे यच्छति त्मना तन् नो महां उद् अयान् देवो अक्तुभिः ॥ RV_4,053.02a दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिम् प्रति मुञ्चते कविः । RV_4,053.02c विचक्षणः प्रथयन्न् आपृणन्न् उर्व् अजीजनत् सविता सुम्नम् उक्थ्यम् ॥ RV_4,053.03a आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे । RV_4,053.03c प्र बाहू अस्राक् सविता सवीमनि निवेशयन् प्रसुवन्न् अक्तुभिर् जगत् ॥ RV_4,053.04a अदाभ्यो भुवनानि प्रचाकशद् व्रतानि देवः सविताभि रक्षते । RV_4,053.04c प्रास्राग् बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥ RV_4,053.05a त्रिर् अन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस् त्रीणि रोचना । RV_4,053.05c तिस्रो दिवः पृथिवीस् तिस्र इन्वति त्रिभिर् व्रतैर् अभि नो रक्षति त्मना ॥ RV_4,053.06a बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुर् उभयस्य यो वशी । RV_4,053.06c स नो देवः सविता शर्म यच्छत्व् अस्मे क्षयाय त्रिवरूथम् अंहसः ॥ RV_4,053.07a आगन् देव ऋतुभिर् वर्धतु क्षयं दधातु नः सविता सुप्रजाम् इषम् । RV_4,053.07c स नः क्षपाभिर् अहभिश् च जिन्वतु प्रजावन्तं रयिम् अस्मे सम् इन्वतु ॥ RV_4,054.01a अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः । RV_4,054.01c वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥ RV_4,054.02a देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वं सुवसि भागम् उत्तमम् । RV_4,054.02c आद् इद् दामानं सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ॥ RV_4,054.03a अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता । RV_4,054.03c देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ॥ RV_4,054.04a न प्रमिये सवितुर् दैव्यस्य तद् यथा विश्वम् भुवनं धारयिष्यति । RV_4,054.04c यत् पृथिव्या वरिमन्न् आ स्वङ्गुरिर् वर्ष्मन् दिवः सुवति सत्यम् अस्य तत् ॥ RV_4,054.05a इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयां एभ्यः सुवसि पस्त्यावतः । RV_4,054.05c यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥ RV_4,054.06a ये ते त्रिर् अहन् सवितः सवासो दिवे-दिवे सौभगम् आसुवन्ति । RV_4,054.06c इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ॥ RV_4,055.01a को वस् त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः । RV_4,055.01c सहीयसो वरुण मित्र मर्तात् को वो ऽध्वरे वरिवो धाति देवाः ॥ RV_4,055.02a प्र ये धामानि पूर्व्याण्य् अर्चान् वि यद् उच्छान् वियोतारो अमूराः । RV_4,055.02c विधातारो वि ते दधुर् अजस्रा ऋतधीतयो रुरुचन्त दस्माः ॥ RV_4,055.03a प्र पस्त्याम् अदितिं सिन्धुम् अर्कैः स्वस्तिम् ईळे सख्याय देवीम् । RV_4,055.03c उभे यथा नो अहनी निपात उषासानक्ता करताम् अदब्धे ॥ RV_4,055.04a व्य् अर्यमा वरुणश् चेति पन्थाम् इषस् पतिः सुवितं गातुम् अग्निः । RV_4,055.04c इन्द्राविष्णू नृवद् उ षु स्तवाना शर्म नो यन्तम् अमवद् वरूथम् ॥ RV_4,055.05a आ पर्वतस्य मरुताम् अवांसि देवस्य त्रातुर् अव्रि भगस्य । RV_4,055.05c पात् पतिर् जन्याद् अंहसो नो मित्रो मित्रियाद् उत न उरुष्येत् ॥ RV_4,055.06a नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिर् इष्टैः । RV_4,055.06c समुद्रं न संचरणे सनिष्यवो gharmasvaraso nadyo apa vran || RV_4,055.07a devair no devy aditir ni पातु देवस् त्राता त्रायताम् अप्रयुच्छन् । RV_4,055.07c नहि मित्रस्य वरुणस्य धासिम् अर्हामसि प्रमियं सान्व् अग्नेः ॥ RV_4,055.08a अग्निर् ईशे वसव्यस्याग्निर् महः सौभगस्य । RV_4,055.08c तान्य् अस्मभ्यं रासते ॥ RV_4,055.09a उषो मघोन्य् आ वह सूनृते वार्या पुरु । RV_4,055.09c अस्मभ्यं वाजिनीवति ॥ RV_4,055.10a तत् सु नः सविता भगो वरुणो मित्रो अर्यमा । RV_4,055.10c इन्द्रो नो राधसा गमत् ॥ RV_4,056.01a मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिर् अर्कैः । RV_4,056.01c यत् सीं वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा पप्रथानेभिर् एवैः ॥ RV_4,056.02a देवी देवेभिर् यजते यजत्रैर् अमिनती तस्थतुर् उक्षमाणे । RV_4,056.02c ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर् अर्कैः ॥ RV_4,056.03a स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान । RV_4,056.03c उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम् ऐरत् ॥ RV_4,056.04a नू रोदसी बृहद्भिर् नो वरूथैः पत्नीवद्भिर् इषयन्ती सजोषाः । RV_4,056.04c उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥ RV_4,056.05a प्र वाम् महि द्यवी अभ्य् उपस्तुतिम् भरामहे । RV_4,056.05c शुची उप प्रशस्तये ॥ RV_4,056.06a पुनाने तन्वा मिथः स्वेन दक्षेण राजथः । RV_4,056.06c ऊह्याथे सनाद् ऋतम् ॥ RV_4,056.07a मही मित्रस्य साधथस् तरन्ती पिप्रती ऋतम् । RV_4,056.07c परि यज्ञं नि षेदथुः ॥ RV_4,057.01a क्षेत्रस्य पतिना वयं हितेनेव जयामसि । RV_4,057.01c गाम् अश्वम् पोषयित्न्व् आ स नो मृळातीदृशे ॥ RV_4,057.02a क्षेत्रस्य पते मधुमन्तम् ऊर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व । RV_4,057.02c मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृळयन्तु ॥ RV_4,057.03a मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व् अन्तरिक्षम् । RV_4,057.03c क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं चरेम ॥ RV_4,057.04a शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् । RV_4,057.04c शुनं वरत्रा बध्यन्तां शुनम् अष्ट्राम् उद् इङ्गय ॥ RV_4,057.05a शुनासीराव् इमां वाचं जुषेथां यद् दिवि चक्रथुः पयः । RV_4,057.05c तेनेमाम् उप सिञ्चतम् ॥ RV_4,057.06a अर्वाची सुभगे भव सीते वन्दामहे त्वा । RV_4,057.06c यथा नः सुभगाससि यथा नः सुफलाससि ॥ RV_4,057.07a इन्द्रः सीतां नि गृह्णातु ताम् पूषानु यच्छतु । RV_4,057.07c सा नः पयस्वती दुहाम् उत्तराम्-उत्तरां समाम् ॥ RV_4,057.08a शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः । RV_4,057.08c शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् ॥ RV_4,058.01a समुद्राद् ऊर्मिर् मधुमां उद् आरद् उपांशुना सम् अमृतत्वम् आन | RV_4,058.01c घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥ RV_4,058.02a वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः । RV_4,058.02c उप ब्रह्मा ӭणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥ RV_4,058.03a चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । RV_4,058.03c त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश ॥ RV_4,058.04a त्रिधा हितम् पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् । RV_4,058.04c इन्द्र एकं सूर्य एकं जजान वेनाद् एकं स्वधया निष् टतक्षुः ॥ RV_4,058.05a एता अर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे । RV_4,058.05c घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥ RV_4,058.06a सम्यक् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः । RV_4,058.06c एते अर्षन्त्य् ऊर्मयो घृतस्य मृगा इव क्षिपणोर् ईषमाणाः ॥ RV_4,058.07a सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । RV_4,058.07c घृतस्य धारा अरुषो न वाजी këÂhà भिन्दन्न् ऊर्मिभिः पिन्वमानः ॥ RV_4,058.08a अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् । RV_4,058.08c घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥ RV_4,058.09a कन्या इव वहतुम् एतवा उ अञ्ज्य् अञ्जाना अभि चाकशीमि । RV_4,058.09c यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते ॥ RV_4,058.10a अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त । RV_4,058.10c इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥ RV_4,058.11a धामन् ते विश्वम् भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्य् अन्तर् आयुषि । RV_4,058.11c अपाम् अनीके समिथे य आभृतस् तम् अश्याम मधुमन्तं त ऊर्मिम् ॥