Rgveda, Mandala 4 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 4 RV_4,001.01a त्वां ह्य् अग्ने सदम् इत् समन्यवो देवासो देवम् अरतिं न्येरिर इति क्रत्वा न्येरिरे । RV_4,001.01c अमर्त्यं यजत मर्त्येष्व् आ देवम् आदेवं जनत प्रचेतसं विश्वम् आदेवं जनत प्रचेतसम् ॥ RV_4,001.02a स भ्रातरं वरुणम् अग्न आ ववृत्स्व देवां अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् । RV_4,001.02c ऋतावानम् आदित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥ RV_4,001.03a सखे सखायम् अभ्य् आ ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या । RV_4,001.03c अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु । RV_4,001.03d तोकाय तुजे शुशुचान शं कृध्य् अस्मभ्यं दस्म शं कृधि ॥ RV_4,001.04a त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळो ऽव यासिसीष्ठाः । RV_4,001.04c यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्य् अस्मत् ॥ RV_4,001.05a स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । RV_4,001.05c अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥ RV_4,001.06a अस्य श्रेष्ठा सुभगस्य संदृग् देवस्य चित्रतमा मर्त्येषु । RV_4,001.06c शुचि घृतं न तप्तम् अघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः ॥ RV_4,001.07a त्रिर् अस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्य् अग्नेः । RV_4,001.07c अनन्ते अन्तः परिवीत आगाच् छुचिः शुक्रो अर्यो रोरुचानः ॥ RV_4,001.08a स दूतो विश्वेद् अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः । RV_4,001.08c रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥ RV_4,001.09a स चेतयन् मनुषो यज्ञबन्धुः प्र तम् मह्या रशनया नयन्ति । RV_4,001.09c स क्षेत्य् अस्य दुर्यासु साधन् देवो मर्तस्य सधनित्वम् आप ॥ RV_4,001.10a स तू नो अग्निर् नयतु प्रजानन्न् अच्छा रत्नं देवभक्तं यद् अस्य । RV_4,001.10c धिया यद् विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यम् उक्षन् ॥ RV_4,001.11a स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ । RV_4,001.11b अपाद् अशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥ RV_4,001.12a प्र शर्ध आर्त प्रथमं विपन्यां ऋतस्य योना वृषभस्य नीळे । RV_4,001.12c स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासो ऽजनयन्त वृष्णे ॥ RV_4,001.13a अस्माकम् अत्र पितरो मनुष्या अभि प्र सेदुर् ऋतम् आशुषाणाः । RV_4,001.13c अश्मव्रजाः सुदुघा वव्रे अन्तर् उद् उस्रा आजन्न् उषसो हुवानाः ॥ RV_4,001.14a ते मर्मृजत ददृवांसो अद्रिं तद् एषाम् अन्ये अभितो वि वोचन् । RV_4,001.14c पश्वयन्त्रासो अभि कारम् अर्चन् विदन्त ज्योतिश् चकृपन्त धीभिः ॥ RV_4,001.15a ते गव्यता मनसा दृध्रम् उब्धं गा येमानम् परि षन्तम् अद्रिम् । RV_4,001.15c दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_4,001.16a ते मन्वत प्रथमं नाम धेनोस् त्रिः सप्त मातुः परमाणि विन्दन् । RV_4,001.16c तज् जानतीर् अभ्य् अनूषत व्रा आविर् भुवद् अरुणीर् यशसा गोः ॥ RV_4,001.17a नेशत् तमो दुधितं रोचत द्यौर् उद् देव्या उषसो भानुर् अर्त । RV_4,001.17c आ सूर्यो बृहतस् तिष्ठद् अज्रां ऋजु मर्तेषु वृजिना च पश्यन् ॥ RV_4,001.18a आद् इत् पश्चा बुबुधाना व्य् अख्यन्न् आद् इद् रत्नं धारयन्त द्युभक्तम् । RV_4,001.18c विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम् अस्तु ॥ RV_4,001.19a अच्छा वोचेय शुशुचानम् अग्निं होतारं विश्वभरसं यजिष्ठम् । RV_4,001.19c शुच्य् ऊधो अतृणन् न गवाम् अन्धो न पूतम् परिषिक्तम् अंशोः ॥ RV_4,001.20a विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् । RV_4,001.20c अग्निर् देवानाम् अव आवृणानः सुमृळीको भवतु जातवेदाः ॥ RV_4,002.01a यो मर्त्येष्व् अमृत ऋतावा देवो देवेष्व् अरतिर् निधायि । RV_4,002.01c होता यजिष्ठो मह्ना शुचध्यै हव्यैर् अग्निर् मनुष ईरयध्यै ॥ RV_4,002.02a इह त्वं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर् अग्ने । RV_4,002.02c दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान् वृषणः शुक्रांश् च ॥ RV_4,002.03a अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा । RV_4,002.03c अन्तर् ईयसे अरुषा युजानो युष्मांश् च देवान् विश आ च मर्तान् ॥ RV_4,002.04a अर्यमणं वरुणम् मित्रम् एषाम् इन्द्राविष्णू मरुतो अश्विनोत । RV_4,002.04c स्वश्वो अग्ने सुरथः सुराधा एद् उ वह सुहविषे जनाय ॥ RV_4,002.05a गोमां अग्ने ऽविमां अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । RV_4,002.05c इळावां एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥ RV_4,002.06a यस् त इध्मं जभरत् सिष्विदानो मूर्धानं वा ततपते त्वाया । RV_4,002.06c भुवस् तस्य स्वतवांः पायुर् अग्ने विश्वस्मात् सीम् अघायत उरुष्य ॥ RV_4,002.07a यस् ते भराद् अन्नियते चिद् अन्नं निशिषन् मन्द्रम् अतिथिम् उदीरत् । RV_4,002.07c आ देवयुर् इनधते दुरोणे तस्मिन् रयिर् ध्रुवो अस्तु दास्वान् ॥ RV_4,002.08a यस् त्वा दोषा य उषसि प्रशंसात् प्रियं वा त्वा कृणवते हविष्मान् । RV_4,002.08c अश्वो न स्वे दम आ हेम्यावान् तम् अंहसः पीपरो दाश्वांसम् ॥ RV_4,002.09a यस् तुभ्यम् अग्ने अमृताय दाशद् दुवस् त्वे कृणवते यतस्रुक् । RV_4,002.09c न स राया शशमानो वि योषन् नैनम् अंहः परि वरद् अघायोः ॥ RV_4,002.10a यस्य त्वम् अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः । RV_4,002.10c प्रीतेद् असद् धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥ RV_4,002.11a चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् । RV_4,002.11c राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्य ॥ RV_4,002.12a कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व् आयोः । RV_4,002.12c अतस् त्वं दृश्यां अग्न एतान् पड्भिः पश्येर् अद्भुतां अर्य एवैः ॥ RV_4,002.13a त्वम् अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ । RV_4,002.13c रत्नम् भर शशमानाय घृष्वे पृथु श्चन्द्रम् अवसे चर्षणिप्राः ॥ RV_4,002.14a अधा ह यद् वयम् अग्ने त्वाया पड्भिर् हस्तेभिश् चकृमा तनूभिः । RV_4,002.14c रथं न क्रन्तो अपसा भुरिजोर् ऋतं येमुः सुध्य आशुषाणाः ॥ RV_4,002.15a अधा मातुर् उषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् । RV_4,002.15c दिवस् पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥ RV_4,002.16a अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः । RV_4,002.16c शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन् ॥ RV_4,002.17a सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः । RV_4,002.17c शुचन्तो अग्निं ववृधन्त इन्द्रम् ऊर्वं गव्यम् परिषदन्तो अग्मन् ॥ RV_4,002.18a आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज् जनिमान्त्य् उग्र । RV_4,002.18c मर्तानां चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः ॥ RV_4,002.19a अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः । RV_4,002.19c अनूनम् अग्निम् पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश् चारु चक्षुः ॥ RV_4,002.20a एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व । RV_4,002.20c उच् छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ॥ RV_4,003.01a आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । RV_4,003.01c अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥ RV_4,003.02a अयं योनिश् चकृमा यं वयं ते जायेव पत्य उशती सुवासाः । RV_4,003.02c अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥ RV_4,003.03a आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः । RV_4,003.03c देवाय शस्तिम् अमृताय शंस ग्रावेव सोता मधुषुद् यम् ईळे ॥ RV_4,003.04a त्वं चिन् नः शम्या अग्ने अस्या ऋतस्य बोध्य् ऋतचित् स्वाधीः । RV_4,003.04c कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥ RV_4,003.05a कथा ह तद् वरुणाय त्वम् अग्ने कथा दिवे गर्हसे कन् न आगः । RV_4,003.05c कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कद् अर्यम्णे कद् भगाय ॥ RV_4,003.06a कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे शुभंये । RV_4,003.06c परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने ॥ RV_4,003.07a कथा महे पुष्टिम्भराय पूष्णे कद् रुद्राय सुमखाय हविर्दे । RV_4,003.07c कद् विष्णव उरुगायाय रेतो ब्रवः कद् अग्ने शरवे बृहत्यै ॥ RV_4,003.08a कथा शर्धाय मरुताम् ऋताय कथा सूरे बृहते पृच्छ्यमानः । RV_4,003.08c प्रति ब्रवो ऽदितये तुराय साधा दिवो जातवेदश् चिकित्वान् ॥ RV_4,003.09a ऋतेन ऋतं नियतम् ईळ आ गोर् आमा सचा मधुमत् पक्वम् अग्ने । RV_4,003.09c कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥ RV_4,003.10a ऋतेन हि ष्मा वृषभश् चिद् अक्तः पुमां अग्निः पयसा पृष्ठ्येन । RV_4,003.10c अस्पन्दमानो अचरद् वयोधा वृषा शुक्रं दुदुहे पृश्निर् ऊधः ॥ RV_4,003.11a ऋतेनाद्रिं व्य् असन् भिदन्तः सम् अङ्गिरसो नवन्त गोभिः । RV_4,003.11c शुनं नरः परि षदन्न् उषासम् आविः स्वर् अभवज् जाते अग्नौ ॥ RV_4,003.12a ऋतेन देवीर् अमृता अमृक्ता अर्णोभिर् आपो मधुमद्भिर् अग्ने । RV_4,003.12c वाजी न सर्गेषु प्रस्तुभानः प्र सदम् इत् स्रवितवे दधन्युः ॥ RV_4,003.13a मा कस्य यक्षं सदम् इद् धुरो गा मा वेशस्य प्रमिनतो मापेः । RV_4,003.13c मा भ्रातुर् अग्ने अनृजोर् ऋणं वेर् मा सख्युर् दक्षं रिपोर् भुजेम ॥ RV_4,003.14a रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः । RV_4,003.14c प्रति ष्फुर वि रुज वीड्व् अंहो जहि रक्षो महि चिद् वावृधानम् ॥ RV_4,003.15a एभिर् भव सुमना अग्ने अर्कैर् इमान् स्पृश मन्मभिः शूर वाजान् । RV_4,003.15c उत ब्रह्माण्य् अङ्गिरो जुषस्व सं ते शस्तिर् देववाता जरेत ॥ RV_4,003.16a एता विश्वा विदुषे तुभ्यं वेधो नीथान्य् अग्ने निण्या वचांसि । RV_4,003.16c निवचना कवये काव्यान्य् अशंसिषम् मतिभिर् विप्र उक्थैः ॥ RV_4,004.01a कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवां इभेन । RV_4,004.01c तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥ RV_4,004.02a तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः । RV_4,004.02c तपूंष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ॥ RV_4,004.03a प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः । RV_4,004.03c यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥ RV_4,004.04a उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्रां ओषतात् तिग्महेते । RV_4,004.04c यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥ RV_4,004.05a ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने । RV_4,004.05c अव स्थिरा तनुहि यातुजूनां जामिम् अजामिम् प्र मृणीहि शत्रून् ॥ RV_4,004.06a स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् । RV_4,004.06c विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् ॥ RV_4,004.07a सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः । RV_4,004.07c पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ॥ RV_4,004.08a अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं गीः । RV_4,004.08c स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ॥ RV_4,004.09a इह त्वा bhåry à cared upa tman दोषावस्तर् दीदिवांसम् अनु द्यून् । RV_4,004.09c क्रीळन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥ RV_4,004.10a यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । RV_4,004.10c तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ॥ RV_4,004.11a महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय । RV_4,004.11c त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ॥ RV_4,004.12a अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः । RV_4,004.12c ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व् अमूर ॥ RV_4,004.13a ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । RV_4,004.13c ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः ॥ RV_4,004.14a त्वया वयं सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् । RV_4,004.14c उभा शंसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ॥ RV_4,004.15a अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय । RV_4,004.15c दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥ RV_4,005.01a वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद् भाः । RV_4,005.01c अनूनेन बृहता वक्षथेनोप स्तभायद् उपमिन् न रोधः ॥ RV_4,005.02a मा निन्दत य इमाम् मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् । RV_4,005.02c पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः ॥ RV_4,005.03a साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस् तुविष्मान् । RV_4,005.03c पदं न गोर् अपगूळ्हं विविद्वान् agnir mahyam pred u vocan मनीषाम् ॥ RV_4,005.04a प्र तां अग्निर् बभसत् तिग्मजम्भस् तपिष्ठेन शोचिषा यः सुराधाः । RV_4,005.04c प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥ RV_4,005.05a अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः । RV_4,005.05c पापासः सन्तो अनृता असत्या इदम् पदम् अजनता गभीरम् ॥ RV_4,005.06a इदम् मे अग्ने कियते पावकामिनते गुरुम् भारं न मन्म । RV_4,005.06c बृहद् दधाथ धृषता गभीरं यह्वम् पृष्ठम् प्रयसा सप्तधातु ॥ RV_4,005.07a तम् इन् न्व् एव समना समानम् अभि क्रत्वा पुनती धीतिर् अश्याः । RV_4,005.07c ससस्य चर्मन्न् अधि चारु पृश्नेर् अग्रे रुप आरुपितं जबारु ॥ RV_4,005.08a प्रवाच्यं वचसः किम् मे अस्य गुहा हितम् उप निणिग् वदन्ति । RV_4,005.08c यद् उस्रियाणाम् अप वार् इव व्रन् पाति प्रियं रुपो अग्रम् पदं वेः ॥ RV_4,005.09a इदम् उ त्यन् महि महाम् अनीकं यद् उस्रिया सचत पूर्व्यं गौः । RV_4,005.09c ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद् रघुयद् विवेद ॥ RV_4,005.10a अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः । RV_4,005.10c मातुष् पदे परमे अन्ति षद् गोर् वृष्णः शोचिषः प्रयतस्य जिह्वा ॥ RV_4,005.11a ऋतं वोचे नमसा पृच्छ्यमानस् तवाशसा जातवेदो यदीदम् । RV_4,005.11c त्वम् अस्य क्षयसि यद् ध विश्वं दिवि यद् उ द्रविणं यत् पृथिव्याम् ॥ RV_4,005.12a किं नो अस्य द्रविणं कद् ध रत्नं वि नो वोचो जातवेदश् चिकित्वान् । RV_4,005.12c गुहाध्वनः परमं यन् नो अस्य रेकु पदं न निदाना अगन्म ॥ RV_4,005.13a का मर्यादा वयुना कद् ध वामम् अच्छा गमेम रघवो न वाजम् । RV_4,005.13c कदा नो देवीर् अमृतस्य पत्नीः सूरो वर्णेन ततनन्न् उषासः ॥ RV_4,005.14a अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः । RV_4,005.14c अधा ते अग्ने किम् इहा वदन्त्य् अनायुधास आसता सचन्ताम् ॥ RV_4,005.15a अस्य श्रिये समिधानस्य वृष्णो वसोर् अनीकं दम आ रुरोच । RV_4,005.15c रुशद् वसानः सुदृशीकरूपः क्षितिर् न राया पुरुवारो अद्यौत् ॥ RV_4,006.01a ऊर्ध्व ऊ षु णो अध्वरस्य होतर् अग्ने तिष्ठ देवताता यजीयान् । RV_4,006.01c त्वं हि विश्वम् अभ्य् असि मन्म प्र वेधसश् चित् तिरसि मनीषाम् ॥ RV_4,006.02a अमूरो होता न्य् असादि विक्ष्व् अग्निर् मन्द्रो विदथेषु प्रचेताः । RV_4,006.02c ऊर्ध्वम् भानुं सवितेवाश्रेन् मेतेव धूमं स्तभायद् उप द्याम् ॥ RV_4,006.03a यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद् देवतातिम् उराणः । RV_4,006.03c उद् उ स्वरुर् नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥ RV_4,006.04a स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर् जुजुषाणो अस्थात् । RV_4,006.04c पर्य् अग्निः पशुपा न होता त्रिविष्ट्य् एति प्रदिव उराणः ॥ RV_4,006.05a परि त्मना मितद्रुर् एति होताग्निर् मन्द्रो मधुवचा ऋतावा । RV_4,006.05c द्रवन्त्य् अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद् अभ्राट् ॥ RV_4,006.06a भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः । RV_4,006.06c न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तन्वी रेप आ धुः ॥ RV_4,006.07a न यस्य सातुर् जनितोर् अवारि न मातरापितरा नू चिद् इष्टौ । RV_4,006.07c अधा मित्रो न सुधितः पावको ऽग्निर् दीदाय मानुषीषु विक्षु ॥ RV_4,006.08a द्विर् यम् पञ्च जीजनन् संवसानाः स्वसारो अग्निम् मानुषीषु विक्षु । RV_4,006.08c उषर्बुधम् अथर्यो न दन्तं शुक्रं स्वासम् परशुं न तिग्मम् ॥ RV_4,006.09a तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः । RV_4,006.09c अरुषासो वृषण ऋजुमुष्का आ देवतातिम् अह्वन्त दस्माः ॥ RV_4,006.10a ये ह त्ये ते सहमाना अयासस् त्वेषासो अग्ने अर्चयश् चरन्ति । RV_4,006.10c श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥ RV_4,006.11a अकारि ब्रह्म समिधान तुभ्यं शंसात्य् उक्थं यजते व्य् ऊ धाः । RV_4,006.11c होतारम् अग्निम् मनुषो नि षेदुर् नमस्यन्त उशिजः शंसम् आयोः ॥ RV_4,007.01a अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् ईड्यः । RV_4,007.01c यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥ RV_4,007.02a अग्ने कदा त आनुषग् भुवद् देवस्य चेतनम् । RV_4,007.02c अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्व् ईड्यम् ॥ RV_4,007.03a ऋतावानं विचेतसम् पश्यन्तो द्याम् इव स्तृभिः । RV_4,007.03c विश्वेषाम् अध्वराणां हस्कर्तारं दमे-दमे ॥ RV_4,007.04a आशुं दूतं विवस्वतो विश्वा यश् चर्षणीर् अभि । RV_4,007.04c आ जभ्रुः केतुम् आयवो भृगवाणं विशे-विशे ॥ RV_4,007.05a तम् ईं होतारम् आनुषक् चिकित्वांसं नि षेदिरे । RV_4,007.05c रण्वम् पावकशोचिषं यजिष्ठं सप्त धामभिः ॥ RV_4,007.06a तं शश्वतीषु मातृषु वन आ वीतम् अश्रितम् । RV_4,007.06c चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥ RV_4,007.07a ससस्य यद् वियुता सस्मिन्न् ऊधन्न् ऋतस्य धामन् रणयन्त देवाः । RV_4,007.07c महां अग्निर् नमसा रातहव्यो वेर् अध्वराय सदम् इद् ऋतावा ॥ RV_4,007.08a वेर् अध्वरस्य दूत्यानि विद्वान् उभे अन्ता रोदसी संचिकित्वान् । RV_4,007.08c दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥ RV_4,007.09a कृष्णं त एम रुशतः पुरो भाश् चरिष्ण्व् अर्चिर् वपुषाम् इद् एकम् । RV_4,007.09c यद् अप्रवीता दधते ह गर्भं सद्यश् चिज् जातो भवसीद् उ दूतः ॥ RV_4,007.10a सद्यो जातस्य ददृशानम् ओजो यद् अस्य वातो अनुवाति शोचिः । RV_4,007.10c वृणक्ति तिग्माम् अतसेषु जिह्वां स्थिरा चिद् अन्ना दयते वि जम्भैः ॥ RV_4,007.11a तृषु यद् अन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः । RV_4,007.11c वातस्य मेळिं सचते निजूर्वन्न् आशुं न वाजयते हिन्वे अर्वा ॥ RV_4,008.01a दूतं वो विश्ववेदसं हव्यवाहम् अमर्त्यम् । RV_4,008.01c यजिष्ठम् ऋञ्जसे गिरा ॥ RV_4,008.02a स हि वेदा वसुधितिम् महां आरोधनं दिवः । RV_4,008.02c स देवां एह वक्षति ॥ RV_4,008.03a स वेद देव आनमं देवां ऋतायते दमे । RV_4,008.03c दाति प्रियाणि चिद् वसु ॥ RV_4,008.04a स होता सेद् उ दूत्यं चिकित्वां अन्तर् ईयते । RV_4,008.04c विद्वां आरोधनं दिवः ॥ RV_4,008.05a ते स्याम ये अग्नये ददाशुर् हव्यदातिभिः । RV_4,008.05c य ईम् पुष्यन्त इन्धते ॥ RV_4,008.06a ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे । RV_4,008.06c ये अग्ना दधिरे दुवः ॥ RV_4,008.07a अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्पृहः । RV_4,008.07c अस्मे वाजास ईरताम् ॥ RV_4,008.08a स विप्रश् चर्षणीनां शवसा मानुषाणाम् । RV_4,008.08c अति क्षिप्रेव विध्यति ॥ RV_4,009.01a अग्ने मृळ महां असि य ईम् आ देवयुं जनम् । RV_4,009.01c इयेथ बर्हिर् आसदम् ॥ RV_4,009.02a स मानुषीषु दूळभो विक्षु प्रावीर् अमर्त्यः । RV_4,009.02c दूतो विश्वेषाम् भुवत् ॥ RV_4,009.03a स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । RV_4,009.03c उत पोता नि षीदति ॥ RV_4,009.04a उत ग्ना अग्निर् अध्वर उतो गृहपतिर् दमे । RV_4,009.04c उत ब्रह्मा नि षीदति ॥ RV_4,009.05a वेषि ह्य् अध्वरीयताम् उपवक्ता जनानाम् । RV_4,009.05b हव्या च मानुषाणाम् ॥ RV_4,009.06a वेषीद् v अस्य दूत्यं यस्य जुजोषो अध्वरम् । RV_4,009.06b हव्यम् मर्तस्य वोळ्हवे ॥ RV_4,009.07a अस्माकं जोष्य् अध्वरम् अस्माकं यज्ञम् अङ्गिरः । RV_4,009.07c अस्माकं शृणुधी हवम् ॥ RV_4,009.08a परि ते दूळभो रथो ऽस्मां अश्नोतु विश्वतः । RV_4,009.08c येन रक्षसि दाशुषः ॥ RV_4,010.01a अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । RV_4,010.01c ऋध्यामा त ओहैः ॥ RV_4,010.02a अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः । RV_4,010.02c रथीर् ऋतस्य बृहतो बभूथ ॥ RV_4,010.03a एभिर् नो अर्कैर् भवा नो अर्वाङ् स्वर् ण ज्योतिः । RV_4,010.03c अग्ने विश्वेभिः सुमना अनीकैः ॥ RV_4,010.04a आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम । RV_4,010.04c प्र ते दिवो न स्तनयन्ति शुष्माः ॥ RV_4,010.05a तव स्वादिष्ठाग्ने संदृष्टिर् इदा चिद् अह्न इदा चिद् अक्तोः । RV_4,010.05c श्रिये रुक्मो न रोचत उपाके ॥ RV_4,010.06a घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् । RV_4,010.06c तत् ते रुक्मो न रोचत स्वधावः ॥ RV_4,010.07a कृतं चिद् धि ष्मा सनेमि द्वेषो ऽग्न इनोषि मर्तात् । RV_4,010.07c इत्था यजमानाद् ऋतावः ॥ RV_4,010.08a शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे । RV_4,010.08c सा नो नाभिः सदने सस्मिन्न् ऊधन् ॥ RV_4,011.01a भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य । RV_4,011.01c रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् ॥ RV_4,011.02a वि षाह्य् अग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः । RV_4,011.02c विश्वेभिर् यद् वावनः शुक्र देवैस् तन् नो रास्व सुमहो भूरि मन्म ॥ RV_4,011.03a त्वद् अग्ने काव्या त्वन् मनीषास् त्वद् उक्था जायन्ते राध्यानि । RV_4,011.03c त्वद् एति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥ RV_4,011.04a त्वद् वाजी वाजम्भरो विहाया अभिष्टिकृज् जायते सत्यशुष्मः । RV_4,011.04c त्वद् रयिर् देवजूतो मयोभुस् त्वद् आशुर् जूजुवां अग्ने अर्वा ॥ RV_4,011.05a त्वाम् अग्ने प्रथमं देवयन्तो देवम् मर्ता अमृत मन्द्रजिह्वम् । RV_4,011.05c द्वेषोयुतम् आ विवासन्ति धीभिर् दमूनसं गृहपतिम् अमूरम् ॥ RV_4,011.06a आरे अस्मद् अमतिम् आरे अंह आरे विश्वां दुर्मतिं यन् निपासि । RV_4,011.06c दोषा शिवः सहसः सूनो अग्ने यं देव आ चित् सचसे स्वस्ति ॥ RV_4,012.01a यस् त्वाम् अग्न इनधते यतस्रुक् त्रिस् ते अन्नं कृणवत् सस्मिन्न् अहन् । RV_4,012.01c स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत् तव क्रत्वा जातवेदश् चिकित्वान् ॥ RV_4,012.02a इध्मं यस् ते जभरच् छश्रमाणो महो अग्ने अनीकम् आ सपर्यन् । RV_4,012.02c स इधानः प्रति दोषाम् उषासम् पुष्यन् रयिं सचते घ्नन्न् अमित्रान् ॥ RV_4,012.03a अग्निर् ईशे बृहतः क्षत्रियस्याग्निर् वाजस्य परमस्य रायः । RV_4,012.03c दधाति रत्नं विधते यविष्ठो व्य् आनुषङ् मर्त्याय स्वधावान् ॥ RV_4,012.04a यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच् चिद् आगः । RV_4,012.04c कृधी ष्व् अस्मां अदितेर् अनागान् व्य् एनांसि शिश्रथो विष्वग् अग्ने ॥ RV_4,012.05a महश् चिद् अग्न एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम् । RV_4,012.05c मा ते सखायः सदम् इद् रिषाम यच्छा तोकाय तनयाय शं योः ॥ RV_4,012.06a यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । RV_4,012.06c एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ॥ RV_4,013.01a प्रत्य् अग्निर् उषसाम् अग्रम् अख्यद् विभातीनां सुमना रत्नधेयम् । RV_4,013.01c यातम् अश्विना सुकृतो दुरोणम् उत् सूर्यो ज्योतिषा देव एति ॥ RV_4,013.02a ऊर्ध्वम् भानुं सविता देवो अश्रेद् द्रप्सं दविध्वद् गविषो न सत्वा । RV_4,013.02c अनु व्रतं वरुणो यन्ति मित्रो यत् सूर्यं दिव्य् आरोहयन्ति ॥ RV_4,013.03a यं सीम् अकृण्वन् तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् । RV_4,013.03c तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो वहन्ति ॥ RV_4,013.04a वहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव वस्म । RV_4,013.04c दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अन्तः ॥ RV_4,013.05a अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न । RV_4,013.05c कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥ RV_4,014.01a प्रत्य् अग्निर् उषसो जातवेदा अख्यद् देवो रोचमाना महोभिः । RV_4,014.01c आ नासत्योरुगाया रथेनेमं यज्ञम् उप नो यातम् अच्छ ॥ RV_4,014.02a ऊर्ध्वं केतुं सविता देवो अश्रेज् ज्योतिर् विश्वस्मै भुवनाय कृण्वन् । RV_4,014.02c आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश् चेकितानः ॥ RV_4,014.03a आवहन्त्य् अरुणीर् ज्योतिषागान् मही चित्रा रश्मिभिश् चेकिताना । RV_4,014.03c प्रबोधयन्ती सुविताय देव्य् उषा ईयते सुयुजा रथेन ॥ RV_4,014.04a आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ । RV_4,014.04c इमे हि वाम् मधुपेयाय सोमा अस्मिन् यज्ञे वृषणा मादयेथाम् ॥ RV_4,014.05a अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न । RV_4,014.05c कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥ RV_4,015.01a अग्निर् होता नो अध्वरे वाजी सन् परि णीयते । RV_4,015.01c देवो देवेषु यज्ञियः ॥ RV_4,015.02a परि त्रिविष्ट्य् अध्वरं यात्य् अग्नी रथीर् इव । RV_4,015.02c आ देवेषु प्रयो दधत् ॥ RV_4,015.03a परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् । RV_4,015.03c दधद् रत्नानि दाशुषे ॥ RV_4,015.04a अयं यः सृञ्जये पुरो दैववाते समिध्यते । RV_4,015.04c द्युमां अमित्रदम्भनः ॥ RV_4,015.05a अस्य घा वीर ईवतो ऽग्नेर् ईशीत मर्त्यः । RV_4,015.05c तिग्मजम्भस्य मीळ्हुषः ॥ RV_4,015.06a तम् अर्वन्तं न सानसिम् अरुषं न दिवः शिशुम् । RV_4,015.06c मर्मृज्यन्ते दिवे-दिवे ॥ RV_4,015.07a बोधद् यन् मा हरिभ्यां कुमारः साहदेव्यः । RV_4,015.07c अच्छा न हूत उद् अरम् ॥ RV_4,015.08a उत त्या यजता हरी कुमारात् साहदेव्यात् । RV_4,015.08c प्रयता सद्य आ ददे ॥ RV_4,015.09a एष वां देवाव् अश्विना कुमारः साहदेव्यः । RV_4,015.09c दीर्घायुर् अस्तु सोमकः ॥ RV_4,015.10a तं युवं देवाव् अश्विना कुमारं साहदेव्यम् । RV_4,015.10c दीर्घायुषं कृणोतन ॥ RV_4,016.01a आ सत्यो यातु मघवां ऋजीषी द्रवन्त्व् अस्य हरय उप नः । RV_4,016.01c तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वं करते गृणानः ॥ RV_4,016.02a अव स्य शूराध्वनो नान्ते ऽस्मिन् नो अद्य सवने मन्दध्यै । RV_4,016.02c शंसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म ॥ RV_4,016.03a कविर् न निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो अर्चात् । RV_4,016.03c दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना गृणन्तः ॥ RV_4,016.04a स्वर् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद् ध वस्तोः । RV_4,016.04c अन्धा तमांसि दुधिता विचक्षे नृभ्यश् चकार नृतमो अभिष्टौ ॥ RV_4,016.05a ववक्ष इन्द्रो अमितम् ऋजीष्य् उभे आ पप्रौ रोदसी महित्वा । RV_4,016.05c अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना बभूव ॥ RV_4,016.06a विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर् निकामैः । RV_4,016.06c अश्मानं चिद् ये बिभिदुर् वचोभिर् व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ RV_4,016.07a अपो वृत्रं वव्रिवांसम् पराहन् प्रावत् ते वज्रम् पृथिवी सचेताः । RV_4,016.07c प्रार्णांसि समुद्रियाण्य् ऐनोः पतिर् भवञ् छवसा शूर धृष्णो ॥ RV_4,016.08a अपो यद् अद्रिम् पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यं ते । RV_4,016.08c स नो नेता वाजम् आ दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर् गृणानः ॥ RV_4,016.09a अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन् नाधमानम् । RV_4,016.09c ऊतिभिस् तम् इषणो द्युम्नहूतौ नि मायावान् अब्रह्मा दस्युर् अर्त ॥ RV_4,016.10a आ दस्युघ्ना मनसा याह्य् अस्तम् भुवत् ते कुत्सः सख्ये निकामः । RV_4,016.10c स्वे योनौ नि षदतं सरूपा वि वां चिकित्सद् ऋतचिद् ध नारी ॥ RV_4,016.11a यासि कुत्सेन सरथम् अवस्युस् तोदो वातस्य हर्योर् ईशानः । RV_4,016.11c ऋज्रा वाजं न गध्यं युयूषन् कविर् यद् अहन् पार्याय भूषात् ॥ RV_4,016.12a कुत्साय शुष्णम् अशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा । RV_4,016.12c सद्यो दस्यून् प्र मृण कुत्स्येन प्र सूरश् चक्रं वृहताद् अभीके ॥ RV_4,016.13a त्वम् पिप्रुम् मृगयं शूशुवांसम् ऋजिश्वने वैदथिनाय रन्धीः । RV_4,016.13c पञ्चाशत् कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥ RV_4,016.14a सूर उपाके तन्वं दधानो वि यत् ते चेत्य् अमृतस्य वर्पः । RV_4,016.14c मृगो न हस्ती तविषीम् उषाणः सिंहो न भीम आयुधानि बिभ्रत् ॥ RV_4,016.15a इन्द्रं कामा वसूयन्तो अग्मन् स्वर्मीळ्हे न सवने चकानाः । RV_4,016.15c श्रवस्यवः शशमानास उक्थैर् ओको न रण्वा सुदृशीव पुष्टिः ॥ RV_4,016.16a तम् इद् व इन्द्रं सुहवं हुवेम यस् ता चकार नर्या पुरूणि । RV_4,016.16c यो मावते जरित्रे गध्यं चिन् मक्षू वाजम् भरति स्पार्हराधाः ॥ RV_4,016.17a तिग्मा यद् अन्तर् अशनिः पताति कस्मिञ् चिच् छूर मुहुके जनानाम् । RV_4,016.17c घोरा यद् अर्य समृतिर् भवात्य् अध स्मा नस् तन्वो बोधि गोपाः ॥ RV_4,016.18a भुवो ऽविता वामदेवस्य धीनाम् भुवः सखावृको वाजसातौ । RV_4,016.18c त्वाम् अनु प्रमतिम् आ जगन्मोरुशंसो जरित्रे विश्वध स्याः ॥ RV_4,016.19a एभिर् नृभिर् इन्द्र त्वायुभिष् ट्वा मघवद्भिर् मघवन् विश्व आजौ । RV_4,016.19c द्यावो न द्युम्नैर् अभि सन्तो अर्यः क्षपो मदेम शरदश् च पूर्वीः ॥ RV_4,016.20a एवेद् इन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् । RV_4,016.20c नू चिद् यथा नः सख्या वियोषद् असन् न उग्रो ऽविता तनूपाः ॥ RV_4,016.21a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,016.21c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,017.01a त्वम् महां इन्द्र तुभ्यं ह क्षा अनु क्षत्रम् मंहना मन्यत द्यौः । RV_4,017.01c त्वं वृत्रं शवसा जघन्वान् सृजः सिन्धूंर् अहिना जग्रसानान् ॥ RV_4,017.02a तव त्विषो जनिमन् रेजत द्यौ रेजद् भूमिर् भियसा स्वस्य मन्योः । RV_4,017.02c ऋघायन्त सुभ्वः पर्वतास आर्दन् धन्वानि सरयन्त आपः ॥ RV_4,017.03a भिनद् गिरिं शवसा वज्रम् इष्णन्न् आविष्कृण्वानः सहसान ओजः । RV_4,017.03c वधीद् वृत्रं वज्रेण मन्दसानः सरन्न् आपो जवसा हतवृष्णीः ॥ RV_4,017.04a सुवीरस् ते जनिता मन्यत द्यौर् इन्द्रस्य कर्ता स्वपस्तमो भूत् । RV_4,017.04c य ईं जजान स्वर्यं सुवज्रम् अनपच्युतं सदसो न भूम ॥ RV_4,017.05a य एक इच् च्यावयति प्र भूमा राजा कृष्टीनाम् पुरुहूत इन्द्रः । RV_4,017.05c सत्यम् एनम् अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥ RV_4,017.06a सत्रा सोमा अभवन्न् अस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः । RV_4,017.06c सत्राभवो वसुपतिर् वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥ RV_4,017.07a त्वम् अध प्रथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कृष्टीः । RV_4,017.07c त्वम् प्रति प्रवत आशयानम् अहिं वज्रेण मघवन् वि वृश्चः ॥ RV_4,017.08a सत्राहणं दाधृषिं तुम्रम् इन्द्रम् महाम् अपारं वृषभं सुवज्रम् । RV_4,017.08c हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥ RV_4,017.09a अयं वृतश् चातयते समीचीर् य आजिषु मघवा शृण्व एकः । RV_4,017.09c अयं वाजम् भरति यं सनोत्य् अस्य प्रियासः सख्ये स्याम ॥ RV_4,017.10a अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्र कृणुते युधा गाः । RV_4,017.10c यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृळ्हम् भयत एजद् अस्मात् ॥ RV_4,017.11a सम् इन्द्रो गा अजयत् सं हिरण्या सम् अश्विया मघवा यो ह पूर्वीः । RV_4,017.11c एभिर् नृभिर् नृतमो अस्य शाकै रायो विभक्ता सम्भरश् च वस्वः ॥ RV_4,017.12a कियत् स्विद् इन्द्रो अध्य् एति मातुः kiyat pitur janitur yo जजान । RV_4,017.12c यो अस्य शुष्मम् मुहुकैर् इयर्ति वातो न जूत स्तनयद्भिर् अभ्रैः ॥ RV_4,017.13a क्षियन्तं त्वम् अक्षियन्तं कृणोतीयर्ति रेणुम् मघवा समोहम् । RV_4,017.13c विभञ्जनुर् अशनिमां इव द्यौर् उत स्तोतारम् मघवा वसौ धात् ॥ RV_4,017.14a अयं चक्रम् इषणत् सूर्यस्य न्य् एतशं रीरमत् ससृमाणम् । RV_4,017.14b आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥ RV_4,017.15a असिक्न्यां यजमानो न होता ॥ RV_4,017.16a गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः । RV_4,017.16c जनीयन्तो जनिदाम् अक्षितोतिम् आ च्यावयामो ऽवते न कोशम् ॥ RV_4,017.17a त्राता नो बोधि ददृशान आपिर् अभिख्याता मर्डिता सोम्यानाम् । RV_4,017.17c सखा पिता पितृतमः पितॄणां कर्तेम् उ लोकम् उशते वयोधाः ॥ RV_4,017.18a सखीयताम् अविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः । RV_4,017.18c वयं ह्य् आ ते चकृमा सबाध आभिः शमीभिर् महयन्त इन्द्र ॥ RV_4,017.19a स्तुत इन्द्रो मघवा यद् ध वृत्रा भूरीण्य् एको अप्रतीनि हन्ति । RV_4,017.19c अस्य प्रियो जरिता यस्य शर्मन् नकिर् देवा वारयन्ते न मर्ताः ॥ RV_4,017.20a एवा न इन्द्रो मघवा विरप्शी करत् सत्या चर्षणीधृद् अनर्वा । RV_4,017.20c त्वं राजा जनुषां धेह्य् अस्मे अधि श्रवो माहिनं यज् जरित्रे ॥ RV_4,017.21a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,017.21c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,018.01a अयम् पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे । RV_4,018.01c अतश् चिद् आ जनिषीष्ट प्रवृद्धो मा मातरम् अमुया पत्तवे कः ॥ RV_4,018.02a नाहम् अतो निर् अया दुर्गहैतत् तिरश्चता पार्श्वान् निर् गमाणि । RV_4,018.02c बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छइ ॥ RV_4,018.03a परायतीम् मातरम् अन्व् अचष्ट न नानु गान्य् अनु नू गमानि । RV_4,018.03c त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः शतधन्यं चम्वोः सुतस्य ॥ RV_4,018.04a किं स ऋधक् कृणवद् यं सहस्रम् मासो जभार शरदश् च पूर्वीः । RV_4,018.04c नही न्व् अस्य प्रतिमानम् अस्त्य् अन्तर् जातेषूत ये जनित्वाः ॥ RV_4,018.05a अवद्यम् इव मन्यमाना गुहाकर् इन्द्रम् माता वीर्येणा न्यृष्टम् । RV_4,018.05c अथोद् अस्थात् स्वयम् अत्कं वसान आ रोदसी अपृणाज् जायमानः ॥ RV_4,018.06a एता अर्षन्त्य् अललाभवन्तीर् ऋतावरीर् इव संक्रोशमानाः । RV_4,018.06c एता वि पृच्छ किम् इदम् भनन्ति कम् आपो अद्रिम् परिधिं रुजन्ति ॥ RV_4,018.07a किम् उ ष्विद् अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः । RV_4,018.07c ममैतान् पुत्रो महता वधेन वृत्रं जघन्वां असृजद् वि सिन्धून् ॥ RV_4,018.08a ममच् चन त्वा युवतिः परास ममच् चन त्वा कुषवा जगार । RV_4,018.08c ममच् चिद् आपः शिशवे ममृड्युर् ममच् चिद् इन्द्रः सहसोद् अतिष्ठत् ॥ RV_4,018.09a ममच् चन ते मघवन् व्यंसो निविविध्वां अप हनू जघान । RV_4,018.09c अधा निविद्ध उत्तरो बभूव्ठछिरो दासस्य सम् पिणग् वधेन ॥ RV_4,018.10a गृष्टिः ससूव स्थविरं तवागाम् अनाधृष्यं वृषभं तुम्रम् इन्द्रम् । RV_4,018.10c अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥ RV_4,018.11a उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । RV_4,018.11c अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन् सखे विष्णो वितरं वि क्रमस्व ॥ RV_4,018.12a कस् ते मातरं विधवाम् अचक्रच् छयुं कस् त्वाम् अजिघांसच् चरन्तम् । RV_4,018.12c कस् ते देवो अधि मार्डीक आसीद् यत् प्राक्षिणाः पितरम् पादगृह्य ॥ RV_4,018.13a अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् । RV_4,018.13c अपश्यं जायाम् अमहीयमानाम् अधा मे श्येनो मध्व् आ जभार ॥ RV_4,019.01a एवा त्वाम् इन्द्र वज्रिन्न् अत्र विश्वे देवासः सुहवास ऊमाः । RV_4,019.01c महाम् उभे रोदसी वृद्धम् ऋष्वं निर् एकम् इद् वृणते वृत्रहत्ये ॥ RV_4,019.02a अवासृजन्त जिव्रयो न देवा भुवः सम्राऌ इन्द्र सत्ययोनिः । RV_4,019.02c अहन्न् अहिम् परिशयानम् अर्णः प्र वर्तनीर् अरदो विश्वधेनाः ॥ RV_4,019.03a अतृप्णुवन्तं वियतम् अबुध्यम् अबुध्यमानं सुषुपाणम् इन्द्र । RV_4,019.03c सप्त प्रति प्रवत आशयानम् अहिं वज्रेण वि रिणा अपर्वन् ॥ RV_4,019.04a अक्षोदयच् छवसा क्षाम बुध्नं वार् ण वातस् तविषीभिर् इन्द्रः । RV_4,019.04c दृळ्हान्य् औभ्नाद् उशमान ओजो ऽवाभिनत् ककुभः पर्वतानाम् ॥ RV_4,019.05a अभि प्र दद्रुर् जनयो न गर्भं रथा इव प्र ययुः साकम् अद्रयः । RV_4,019.05c अतर्पयो विसृत उब्ज ऊर्मीन् त्वं वृतां अरिणा इन्द्र सिन्धून् ॥ RV_4,019.06a त्वम् महीम् अवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् । RV_4,019.06c अरमयो नमसैजद् अर्णः सुतरणां अकृणोर् इन्द्र सिन्धून् ॥ RV_4,019.07a प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद् युवतीर् ऋतज्ञाः । RV_4,019.07c धन्वान्य् अज्रां अपृणक् तृषाणां अधोग् इन्द्र स्तर्यो दंसुपत्नीः ॥ RV_4,019.08a पूर्वीर् उषसः शरदश् च गूर्ता वृत्रं जघन्वां असृजद् वि सिन्धून् । RV_4,019.08c परिष्ठिता अतृणद् बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥ RV_4,019.09a वम्रीभिः पुत्रम् अग्रुवो अदानं निवेशनाद् धरिव आ जभर्थ । RV_4,019.09c व्य् अन्धो अख्यद् अहिम् आददानो निर् भूद् उखच्छित् सम् अरन्त पर्व ॥ RV_4,019.10a प्र ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि । RV_4,019.10c यथा-यथा वृष्ण्यानि स्वगूर्तापांसि राजन् नर्याविवेषीः ॥ RV_4,019.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,019.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,020.01a आ न इन्द्रो दूराद् आ न आसाद् अभिष्टिकृद् अवसे यासद् उग्रः । RV_4,020.01c ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥ RV_4,020.02a आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च । RV_4,020.02c तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ॥ RV_4,020.03a इमं यज्ञं त्वम् अस्माकम् इन्द्र पुरो दधत् सनिष्यसि क्रतुं नः । RV_4,020.03c श्वघ्नीव वज्रिन् सनये धनानां त्वया वयम् अर्य आजिं जयेम ॥ RV_4,020.04a उशन्न् उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः । RV_4,020.04c पा इन्द्र प्रतिभृतस्य मध्वः सम् अन्धसा ममदः पृष्ठ्येन ॥ RV_4,020.05a वि यो ररप्श ऋषिभिर् नवेभिर् वृक्षो न पक्वः सृण्यो न जेता । RV_4,020.05c मर्यो न योषाम् अभि मन्यमानो ऽच्छा विवक्मि पुरुहूतम् इन्द्रम् ॥ RV_4,020.06a गिरिर् न यः स्वतवां ऋष्व इन्द्रः सनाद् एव सहसे जात उग्रः । RV_4,020.06c आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ॥ RV_4,020.07a न यस्य वर्ता जनुषा न्व् अस्ति न राधस आमरीता मघस्य । RV_4,020.07c उद्वावृषाणस् तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ॥ RV_4,020.08a ईक्षे रायः क्षयस्य चर्षणीनाम् उत व्रजम् अपवर्तासि गोनाम् । RV_4,020.08c शिक्षानरः समिथेषु प्रहावान् वस्वो राशिम् अभिनेतासि भूरिम् ॥ RV_4,020.09a कया तच् छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिद् ऋष्वः । RV_4,020.09c पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति द्रविणं जरित्रे ॥ RV_4,020.10a मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते । RV_4,020.10c नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः ॥ RV_4,020.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,020.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,021.01a आ यात्व् इन्द्रो ऽवस उप न इह स्तुतः सधमाद् अस्तु शूरः । RV_4,021.01c वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ॥ RV_4,021.02a तस्येद् इह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् । RV_4,021.02c यस्य क्रतुर् विदथ्यो न सम्राट् साह्वान् तरुत्रो अभ्य् अस्ति कृष्टीः ॥ RV_4,021.03a आ यात्व् इन्द्रो दिव आ पृथिव्या मक्षू समुद्राद् उत वा पुरीषात् । RV_4,021.03c स्वर्णराद् अवसे नो मरुत्वान् परावतो वा सदनाद् ऋतस्य ॥ RV_4,021.04a स्थूरस्य रायो बृहतो य ईशे तम् उ ष्टवाम विदथेष्व् इन्द्रम् । RV_4,021.04c यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥ RV_4,021.05a उप यो नमो नमसि स्तभायन्न् इयर्ति वाचं जनयन् यजध्यै । RV_4,021.05c ऋञ्जसानः पुरुवार उक्थैर् एन्द्रं कृण्वीत सदनेषु होता ॥ RV_4,021.06a धिषा यदि धिषण्यन्तः सरण्यान् सदन्तो अद्रिम् औशिजस्य गोहे । RV_4,021.06c आ दुरोषाः पास्त्यस्य होता यो नो महान् संवरणेषु वह्निः ॥ RV_4,021.07a सत्रा यद् ईम् भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते भराय । RV_4,021.07c गुहा यद् ईम् औशिजस्य गोहे प्र यद् धिये प्रायसे मदाय ॥ RV_4,021.08a वि यद् वरांसि पर्वतस्य वृण्वे पयोभिर् जिन्वे अपां जवांसि । RV_4,021.08c विदद् गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ॥ RV_4,021.09a भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र । RV_4,021.09c का ते निषत्तिः किम् उ नो ममत्सि किं नोद्-उद् उ हर्षसे दातवा उ ॥ RV_4,021.10a एवा वस्व इन्द्रः सत्यः सम्राड् ढन्ता वृत्रं वरिवः पूरवे कः । RV_4,021.10c पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य ॥ RV_4,021.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,021.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,022.01a यन् न इन्द्रो जुजुषे यच् च वष्टि तन् नो महान् करति शुष्म्य् आ चित् । RV_4,022.01c ब्रह्म स्तोमम् मघवा सोमम् उक्था यो अश्मानं शवसा बिभ्रद् एति ॥ RV_4,022.02a वृषा वृषन्धिं चतुरश्रिम् अस्यन्न् उग्रो बाहुभ्यां नृतमः शचीवान् । RV_4,022.02c श्रिये परुष्णीम् उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥ RV_4,022.03a यो देवो देवतमो जायमानो महो वाजेभिर् महद्भिश् च शुष्मैः । RV_4,022.03c दधानो वज्रम् बाह्वोर् उशन्तं द्याम् अमेन रेजयत् प्र भूम ॥ RV_4,022.04a विश्वा रोधांसि प्रवतश् च पूर्वीर् द्यौर् ऋष्वाज् जनिमन् रेजत क्षाः । RV_4,022.04c आ मातरा भरति शुष्म्य् आ गोर् नृवत् परिज्मन् नोनुवन्त वाताः ॥ RV_4,022.05a ता तू त इन्द्र महतो महानि विश्वेष्व् इत् सवनेषु प्रवाच्या । RV_4,022.05c यच् छूर धृष्णो धृषता दधृष्वान् अहिं वज्रेण शवसाविवेषीः ॥ RV_4,022.06a ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः । RV_4,022.06c अधा ह त्वद् वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त ॥ RV_4,022.07a अत्राह ते हरिवस् ता उ देवीर् अवोभिर् इन्द्र स्तवन्त स्वसारः । RV_4,022.07c यत् सीम् अनु प्र मुचो बद्बधाना दीर्घाम् अनु प्रसितिं स्यन्दयध्यै ॥ RV_4,022.08a पिपीळे अंशुर् मद्यो न सिन्धुर् आ त्वा शमी शशमानस्य शक्तिः । RV_4,022.08c अस्मद्र्यक् छुशुचानस्य यम्या आशुर् न रश्मिं तुव्योजसं गोः ॥ RV_4,022.09a अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि । RV_4,022.09c अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर् वनुषो मर्त्यस्य ॥ RV_4,022.10a अस्माकम् इत् सु शृणुहि त्वम् इन्द्रास्मभ्यं चित्रां उप माहि वाजान् । RV_4,022.10c अस्मभ्यं विश्वा इषणः पुरन्धीर् अस्माकं सु मघवन् बोधि गोदाः ॥ RV_4,022.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,022.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,023.01a कथा महाम् अवृधत् कस्य होतुर् यज्ञं जुषाणो अभि सोमम् ऊधः । RV_4,023.01c पिबन्न् उशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय ॥ RV_4,023.02a को अस्य वीरः सधमादम् आप सम् आनंश सुमतिभिः को अस्य । RV_4,023.02c कद् अस्य चित्रं चिकिते कद् ऊती वृधे भुवच् छशमानस्य यज्योः ॥ RV_4,023.03a कथा शृणोति हूयमानम् इन्द्रः कथा शृण्वन्न् अवसाम् अस्य वेद । RV_4,023.03c का अस्य पूर्वीर् उपमातयो ह कथैनम् आहुः पपुरिं जरित्रे ॥ RV_4,023.04a कथा सबाधः शशमानो अस्य नशद् अभि द्रविणं दीध्यानः । RV_4,023.04c देवो भुवन् नवेदा म ऋतानां नमो जगृभ्वां अभि यज् जुजोषत् ॥ RV_4,023.05a कथा कद् अस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष । RV_4,023.05c कथा कद् अस्य सख्यं सखिभ्यो ये अस्मिन् कामं सुयुजं ततस्रे ॥ RV_4,023.06a किम् आद् अमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रम् प्र ब्रवाम । RV_4,023.06c श्रिये सुदृशो वपुर् अस्य सर्गाः स्वर् ण चित्रतमम् इष आ गोः ॥ RV_4,023.07a द्रुहं जिघांसन् ध्वरसम् अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका । RV_4,023.07c ऋणा चिद् यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥ RV_4,023.08a ऋतस्य हि शुरुधः सन्ति पूर्वीर् ऋतस्य धीतिर् वृजिनानि हन्ति । RV_4,023.08c ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥ RV_4,023.09a ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि । RV_4,023.09c ऋतेन दीर्घम् इषणन्त पृक्ष ऋतेन गाव ऋतम् आ विवेशुः ॥ RV_4,023.10a ऋतं येमान ऋतम् इद् वनोत्य् ऋतस्य शुष्मस् तुरया उ गव्युः । RV_4,023.10c ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥ RV_4,023.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,023.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,024.01a का सुष्टुतिः शवसः सूनुम् इन्द्रम् अर्वाचीनं राधस आ ववर्तत् । RV_4,024.01c ददिर् हि वीरो गृणते वसूनि स गोपतिर् निष्षिधां नो जनासः ॥ RV_4,024.02a स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः । RV_4,024.02c स यामन्न् आ मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥ RV_4,024.03a तम् इन् नरो वि ह्वयन्ते समीके रिरिक्वांसस् तन्वः कृण्वत त्राम् । RV_4,024.03c मिथो यत् त्यागम् उभयासो अग्मन् नरस् तोकस्य तनयस्य सातौ ॥ RV_4,024.04a क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ । RV_4,024.04c सं यद् विशो ऽववृत्रन्त युध्मा आद् इन् नेम इन्द्रयन्ते अभीके ॥ RV_4,024.05a आद् इद् ध नेम इन्द्रियं यजन्त आद् इत् पक्तिः पुरोळाशं रिरिच्यात् । RV_4,024.05c आद् इत् सोमो वि पपृच्याद् असुष्वीन् आद् इज् जुजोष वृषभं यजध्यै ॥ RV_4,024.06a कृणोत्य् अस्मै वरिवो य इत्थेन्द्राय सोमम् उशते सुनोति । RV_4,024.06c सध्रीचीनेन मनसाविवेनन् तम् इत् सखायं कृणुते समत्सु ॥ RV_4,024.07a य इन्द्राय सुनवत् सोमम् अद्य पचात् पक्तीर् उत भृज्जाति धानाः । RV_4,024.07c प्रति मनायोर् उचथानि हर्यन् तस्मिन् दधद् वृषणं शुष्मम् इन्द्रः ॥ RV_4,024.08a यदा समर्यं vy aced ऋघावा दीर्घं यद् आजिम् अभ्य् अख्यद् अर्यः । RV_4,024.08c अचिक्रदद् वृषणम् पत्न्य् अच्छा दुरोण आ निशितं सोमसुद्भिः ॥ RV_4,024.09a भूयसा वस्नम् अचरत् कनीयो ऽविक्रीतो अकानिषम् पुनर् यन् । RV_4,024.09c स भूयसा कनीयो नारिरेचीद् दीना दक्षा वि दुहन्ति प्र वाणम् ॥ RV_4,024.10a क इमं दशभिर् ममेन्द्रं क्रीणाति धेनुभिः । RV_4,024.10c यदा वृत्राणि जङ्घनद् अथैनम् मे पुनर् ददत् ॥ RV_4,024.11a नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । RV_4,024.11c अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥ RV_4,025.01a को अद्य नर्यो देवकाम उशन्न् इन्द्रस्य सख्यं जुजोष । RV_4,025.01c को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥ RV_4,025.02a को नानाम वचसा सोम्याय मनायुर् वा भवति वस्त उस्राः । RV_4,025.02c क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥ RV_4,025.03a को देवानाम् अवो अद्या वृणीते क आदित्यां अदितिं ज्योतिर् ईट्टे । RV_4,025.03c कस्याश्विनाव् इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥ RV_4,025.04a तस्मा अग्निर् भारतः शर्म यंसज् ज्योक् पश्यात् सूर्यम् उच्चरन्तम् । RV_4,025.04c य इन्द्राय सुनवामेत्य् आह नरे नर्याय नृतमाय नृणाम् ॥ RV_4,025.05a न तं जिनन्ति बहवो न दभ्रा उर्व् अस्मा अदितिः शर्म यंसत् । RV_4,025.05c प्रियः सुकृत् प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥ RV_4,025.06a सुप्राव्यः प्राशुषाऌ एष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः । RV_4,025.06c नासुष्वेर् आपिर् न सखा न जामिर् दुष्प्राव्यो ऽवहन्तेद् अवाचः ॥ RV_4,025.07a न रेवता पणिना सख्यम् इन्द्रो ऽसुन्वता सुतपाः सं गृणीते । RV_4,025.07c आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥ RV_4,025.08a इन्द्रम् परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम् । RV_4,025.08c इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥ RV_4,026.01a अहम् मनुर् अभवं सूर्यश् चाहं कक्षीवां ऋषिर् अस्मि विप्रः । RV_4,026.01c अहं कुत्सम् आर्जुनेयं न्य् ऋञ्जे ऽहं कविर् उशना पश्यता मा ॥ RV_4,026.02a अहम् भूमिम् अददाम् आर्यायाहं वृष्टिं दाशुषे मर्त्याय । RV_4,026.02c अहम् अपो अनयं वावशाना मम देवासो अनु केतम् आयन् ॥ RV_4,026.03a अहम् पुरो मन्दसानो व्य् ऐरं नव साकं नवतीः शम्बरस्य । RV_4,026.03c शततमं वेश्यं सर्वताता दिवोदासम् अतिथिग्वं यद् आवम् ॥ RV_4,026.04a प्र सु ष विभ्यो मरुतो विर् अस्तु प्र श्येनः श्येनेभ्य आशुपत्वा । RV_4,026.04c अचक्रया यत् स्वधया सुपर्णो हव्यम् भरन् मनवे देवजुष्टम् ॥ RV_4,026.05a भरद् यदि विर् अतो वेविजानः पथोरुणा मनोजवा असर्जि । RV_4,026.05c तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥ RV_4,026.06a ऋजीपी श्येनो ददमानो अंशुम् परावतः शकुनो मन्द्रम् मदम् । RV_4,026.06c सोमम् भरद् दादृहाणो देवावान् दिवो अमुष्माद् उत्तराद् आदाय ॥ RV_4,026.07a आदाय श्येनो अभरत् सोमं सहस्रं सवां अयुतं च साकम् । RV_4,026.07c अत्रा पुरन्धिर् अजहाद् अरातीर् मदे सोमस्य मूरा अमूरः ॥ RV_4,027.01a गर्भे नु सन्न् अन्व् एषाम् अवेदम् अहं देवानां जनिमानि विश्वा । RV_4,027.01c शतम् मा पुर आयसीर् अरक्षन्न् अध श्येनो जवसा निर् अदीयम् ॥ RV_4,027.02a न घा स माम् अप जोषं जभाराभीम् आस त्वक्षसा वीर्येण । RV_4,027.02c ईर्मा पुरन्धिर् अजहाद् अरातीर् उत वातां अतरच् छूशुवानः ॥ RV_4,027.03a अव यच् छ्येनो अस्वनीद् अध द्योर् वि यद् यदि वात ऊहुः पुरन्धिम् । RV_4,027.03c सृजद् यद् अस्मा अव ह क्षिपज् ज्यां कृशानुर् अस्ता मनसा भुरण्यन् ॥ RV_4,027.04a ऋजिप्य ईम् इन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः । RV_4,027.04c अन्तः पतत् पतत्र्य् अस्य पर्णम् अध यामनि प्रसितस्य तद् वेः ॥ RV_4,027.05a अध श्वेतं कलशं गोभिर् अक्तम् आपिप्यानम् मघवा शुक्रम् अन्धः । RV_4,027.05c अध्वर्युभिः प्रयतम् मध्वो अग्रम् इन्द्रो मदाय प्रति धत् पिबध्यै शूरो मदाय प्रति धत् पिबध्यै ॥ RV_4,028.01a त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः । RV_4,028.01c अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि ॥ RV_4,028.02a त्वा युजा नि खिदत् सूर्यस्येन्द्रश् चक्रं सहसा सद्य इन्दो । RV_4,028.02c अधि ष्णुना बृहता वर्तमानम् महो द्रुहो अप विश्वायु धायि ॥ RV_4,028.03a अहन्न् इन्द्रो अदहद् अग्निर् इन्दो पुरा दस्यून् मध्यन्दिनाद् अभीके । RV_4,028.03c दुर्गे दुरोणे क्रत्वा न याताम् पुरू सहस्रा शर्वा नि बर्हीत् ॥ RV_4,028.04a विश्वस्मात् सीम् अधमां इन्द्र दस्यून् विशो दासीर् अकृणोर् अप्रशस्ताः । RV_4,028.04c अबाधेथाम् अमृणतं नि शत्रून् अविन्देथाम् अपचितिं वधत्रैः ॥ RV_4,028.05a एवा सत्यम् मघवाना युवं तद् इन्द्रश् च सोमोर्वम् अश्व्यं गोः । RV_4,028.05c आदर्दृतम् अपिहितान्य् अश्ना रिरिचथुः क्षाश् चित् ततृदाना ॥ RV_4,029.01a आ न स्तुत उप वाजेभिर् ऊती इन्द्र याहि हरिभिर् मन्दसानः । RV_4,029.01c तिरश् चिद् अर्यः सवना पुरूण्य् आङ्गूषेभिर् गृणानः सत्यराधाः ॥ RV_4,029.02a आ हि ष्मा याति नर्यश् चिकित्वान् हूयमानः सोतृभिर् उप यज्ञम् । RV_4,029.02c स्वश्वो यो अभीरुर् मन्यमानः सुष्वाणेभिर् मदति सं ह वीरैः ॥ RV_4,029.03a श्रावयेद् अस्य कर्णा वाजयध्यै जुष्टाम् अनु प्र दिशम् मन्दयध्यै । RV_4,029.03c उद्वावृषाणो राधसे तुविष्मान् करन् न इन्द्रः सुतीर्थाभयं च ॥ RV_4,029.04a अच्छा यो गन्ता नाधमानम् ऊती इत्था विप्रं हवमानं गृणन्तम् । RV_4,029.04c उप त्मनि दधानो धुर्य् आशून् सहस्राणि शतानि वज्रबाहुः ॥ RV_4,029.05a त्वोतासो मघवन्न् इन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः । RV_4,029.05c भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥ RV_4,030.01a नकिर् इन्द्र त्वद् उत्तरो न ज्यायां अस्ति वृत्रहन् । RV_4,030.01c नकिर् एवा यथा त्वम् ॥ RV_4,030.02a सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः । RV_4,030.02c सत्रा महां असि श्रुतः ॥ RV_4,030.03a विश्वे चनेद् अना त्वा देवास इन्द्र युयुधुः । RV_4,030.03c यद् अहा नक्तम् आतिरः ॥ RV_4,030.04a यत्रोत बाधितेभ्यश् चक्रं कुत्साय युध्यते । RV_4,030.04c मुषाय इन्द्र सूर्यम् ॥ RV_4,030.05a यत्र देवां ऋघायतो विश्वां अयुध्य एक इत् । RV_4,030.05c त्वम् इन्द्र वनूंर् अहन् ॥ RV_4,030.06a यत्रोत मर्त्याय कम् अरिणा इन्द्र सूर्यम् । RV_4,030.06c प्रावः शचीभिर् एतशम् ॥ RV_4,030.07a किम् आद् उतासि वृत्रहन् मघवन् मन्युमत्तमः । RV_4,030.07c अत्राह दानुम् आतिरः ॥ RV_4,030.08a एतद् घेद् उत वीर्यम् इन्द्र चकर्थ पौंस्यम् । RV_4,030.08c स्त्रियं यद् दुर्हणायुवं वधीर् दुहितरं दिवः ॥ RV_4,030.09a दिवश् चिद् घा दुहितरम् महान् महीयमानाम् । RV_4,030.09c उषासम् इन्द्र सम् पिणक् ॥ RV_4,030.10a अपोषा अनसः सरत् सम्पिष्टाद् अह बिभ्युषी । RV_4,030.10c नि यत् सीं शिश्नथद् वृषा ॥ RV_4,030.11a एतद् अस्या अनः शये सुसम्पिष्टं विपाश्य् आ । RV_4,030.11c ससार सीम् परावतः ॥ RV_4,030.12a उत सिन्धुं विबाल्यं वितस्थानाम् अधि क्षमि । RV_4,030.12c परि ष्ठा इन्द्र मायया ॥ RV_4,030.13a उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् । RV_4,030.13c पुरो यद् अस्य सम्पिणक् ॥ RV_4,030.14a उत दासं कौलितरम् बृहतः पर्वताद् अधि । RV_4,030.14c अवाहन्न् इन्द्र शम्बरम् ॥ RV_4,030.15a उत दासस्य वर्चिनः सहस्राणि शतावधीः । RV_4,030.15c अधि पञ्च प्रधींर् इव ॥ RV_4,030.16a उत त्यम् पुत्रम् अग्रुवः परावृक्तं शतक्रतुः । RV_4,030.16c उक्थेष्व् इन्द्र आभजत् ॥ RV_4,030.17a उत त्या तुर्वशायदू अस्नातारा शचीपतिः । RV_4,030.17c इन्द्रो विद्वां अपारयत् ॥ RV_4,030.18a उत त्या सद्य आर्या सरयोर् इन्द्र पारतः । RV_4,030.18c अर्णाचित्ररथावधीः ॥ RV_4,030.19a अनु द्वा जहिता नयो ऽन्धं श्रोणं च वृत्रहन् । RV_4,030.19c न तत् ते सुम्नम् अष्टवे ॥ RV_4,030.20a शतम् अश्मन्मयीनाम् पुराम् इन्द्रो व्य् आस्यत् । RV_4,030.20c दिवोदासाय दाशुषे ॥ RV_4,030.21a अस्वापयद् दभीतये सहस्रा त्रिंशतं हथैः । RV_4,030.21c दासानाम् इन्द्रो मायया ॥ RV_4,030.22a स घेद् उतासि वृत्रहन् समान इन्द्र गोपतिः । RV_4,030.22c यस् ता विश्वानि चिच्युषे ॥ RV_4,030.23a उत नूनं यद् इन्द्रियं करिष्या इन्द्र पौंस्यम् । RV_4,030.23c अद्या नकिष् टद् आ मिनत् ॥ RV_4,030.24a वामं-वामं त आदुरे देवो ददात्व् अर्यमा । RV_4,030.24c वामम् पूषा वामम् भगो वामं देवः करूळती ॥ RV_4,031.01a कया नश् चित्र आ भुवद् ऊती सदावृधः सखा । RV_4,031.01c कया शचिष्ठया वृता ॥ RV_4,031.02a कस् त्वा सत्यो मदानाम् मंहिष्ठो मत्सद् अन्धसः । RV_4,031.02c दृळ्हा चिद् आरुजे वसु ॥ RV_4,031.03a अभी षु णः सखीनाम् अविता जरितॄणाम् । RV_4,031.03c शतम् भवास्य् ऊतिभिः ॥ RV_4,031.04a अभी न आ ववृत्स्व चक्रं न वृत्तम् अर्वतः । RV_4,031.04c नियुद्भिश् चर्षणीनाम् ॥ RV_4,031.05a प्रवता हि क्रतूनाम् आ हा पदेव गच्छसि । RV_4,031.05c अभक्षि सूर्ये सचा ॥ RV_4,031.06a सं यत् त इन्द्र मन्यवः सं चक्राणि दधन्विरे । RV_4,031.06c अध त्वे अध सूर्ये ॥ RV_4,031.07a उत स्मा हि त्वाम् आहुर् इन् मघवानं शचीपते । RV_4,031.07c दातारम् अविदीधयुम् ॥ RV_4,031.08a उत स्मा सद्य इत् परि शशमानाय सुन्वते । RV_4,031.08c पुरू चिन् मंहसे वसु ॥ RV_4,031.09a नहि ष्मा ते शतं चन राधो वरन्त आमुरः । RV_4,031.09c न च्यौत्नानि करिष्यतः ॥ RV_4,031.10a अस्मां अवन्तु ते शतम् अस्मान् सहस्रम् ऊतयः । RV_4,031.10c अस्मान् विश्वा अभिष्टयः ॥ RV_4,031.11a अस्मां इहा वृणीष्व सख्याय स्वस्तये । RV_4,031.11c महो राये दिवित्मते ॥ RV_4,031.12a अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा । RV_4,031.12c अस्मान् विश्वाभिर् ऊतिभिः ॥ RV_4,031.13a अस्मभ्यं तां अपा वृधि व्रजां अस्तेव गोमतः । RV_4,031.13c नवाभिर् इन्द्रोतिभिः ॥ RV_4,031.14a अस्माकं धृष्णुया रथो द्युमां इन्द्रानपच्युतः । RV_4,031.14c गव्युर् अश्वयुर् ईयते ॥ RV_4,031.15a अस्माकम् उत्तमं कृधि श्रवो देवेषु सूर्य । RV_4,031.15c वर्षिष्ठं द्याम् इवोपरि ॥ RV_4,032.01a आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि । RV_4,032.01c महान् महीभिर् ऊतिभिः ॥ RV_4,032.02a भृमिश् चिद् घासि तूतुजिर् आ चित्र चित्रिणीष्व् आ । RV_4,032.02c चित्रं कृणोष्य् ऊतये ॥ RV_4,032.03a दभ्रेभिश् चिच् छशीयांसं हंसि व्राधन्तम् ओजसा । RV_4,032.03c सखिभिर् ये त्वे सचा ॥ RV_4,032.04a वयम् इन्द्र त्वे सचा वयं त्वाभि नोनुमः । RV_4,032.04c अस्मां-अस्मां इद् उद् अव ॥ RV_4,032.05a स नश् चित्राभिर् अद्रिवो ऽनवद्याभिर् ऊतिभिः । RV_4,032.05c अनाधृष्टाभिर् आ गहि ॥ RV_4,032.06a भूयामो षु त्वावतः सखाय इन्द्र गोमतः । RV_4,032.06c युजो वाजाय घृष्वये ॥ RV_4,032.07a त्वं ह्य् एक ईशिष इन्द्र वाजस्य गोमतः । RV_4,032.07c स नो यन्धि महीम् इषम् ॥ RV_4,032.08a न त्वा वरन्ते अन्यथा यद् दित्ससि स्तुतो मघम् । RV_4,032.08c स्तोतृभ्य इन्द्र गिर्वणः ॥ RV_4,032.09a अभि त्वा गोतमा गिरानूषत प्र दावने । RV_4,032.09c इन्द्र वाजाय घृष्वये ॥ RV_4,032.10a प्र ते वोचाम वीर्या या मन्दसान आरुजः । RV_4,032.10c पुरो दासीर् अभीत्य ॥ RV_4,032.11a ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या । RV_4,032.11c सुतेष्व् इन्द्र गिर्वणः ॥ RV_4,032.12a अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः । RV_4,032.12c ऐषु धा वीरवद् यशः ॥ RV_4,032.13a यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् । RV_4,032.13c तं त्वा वयं हवामहे ॥ RV_4,032.14a अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः । RV_4,032.14c सोमानाम् इन्द्र सोमपाः ॥ RV_4,032.15a अस्माकं त्वा मतीनाम् आ स्तोम इन्द्र यच्छतु । RV_4,032.15c अर्वाग् आ वर्तया हरी ॥ RV_4,032.16a पुरोळाशं च नो घसो जोषयासे गिरश् च नः । RV_4,032.16c वधूयुर् इव योषणाम् ॥ RV_4,032.17a सहस्रं व्यतीनां युक्तानाम् इन्द्रम् ईमहे । RV_4,032.17c शतं सोमस्य खार्यः ॥ RV_4,032.18a सहस्रा ते शता वयं गवाम् आ च्यावयामसि । RV_4,032.18c अस्मत्रा राध एतु ते ॥ RV_4,032.19a दश ते कलशानां हिरण्यानाम् अधीमहि । RV_4,032.19c भूरिदा असि वृत्रहन् ॥ RV_4,032.20a भूरिदा भूरि देहि नो मा दभ्रम् भूर्य् आ भर । RV_4,032.20c भूरि घेद् इन्द्र दित्ससि ॥ RV_4,032.21a भूरिदा ह्य् असि श्रुतः पुरुत्रा शूर वृत्रहन् । RV_4,032.21c आ नो भजस्व राधसि ॥ RV_4,032.22a प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् । RV_4,032.22c माभ्यां गा अनु शिश्रथः ॥ RV_4,032.23a कनीनकेव विद्रधे नवे द्रुपदे अर्भके । RV_4,032.23c बभ्रू यामेषु शोभेते ॥ RV_4,032.24a अरम् म उस्रयाम्णे ऽरम् अनुस्रयाम्णे । RV_4,032.24c बभ्रू यामेष्व् अस्रिधा ॥ RV_4,033.01a प्र ऋभुभ्यो दूतम् इव वाचम् इष्य उपस्तिरे श्वैतरीं धेनुम् ईळे । RV_4,033.01c ये वातजूतास् तरणिभिर् एवैः परि द्यां सद्यो अपसो बभूवुः ॥ RV_4,033.02a यदारम् अक्रन्न् ऋभवः पितृभ्याम् परिविष्टी वेषणा दंसनाभिः । RV_4,033.02c आद् इद् देवानाम् उप सख्यम् आयन् धीरासः पुष्टिम् अवहन् मनायै ॥ RV_4,033.03a पुनर् ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना । RV_4,033.03c ते वाजो विभ्वां ऋभुर् इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम् ॥ RV_4,033.04a यत् संवत्सम् ऋभवो गाम् अरक्षन् यत् संवत्सम् ऋभवो मा अपिंशन् । RV_4,033.04c यत् संवत्सम् अभरन् भासो अस्यास् ताभिः शमीभिर् अमृतत्वम् आशुः ॥ RV_4,033.05a ज्येष्ठ आह चमसा द्वा करेति कनीयान् त्रीन् कृणवामेत्य् आह । RV_4,033.05c कनिष्ठ आह चतुरस् करेति त्वष्ट ऋभवस् तत् पनयद् वचो वः ॥ RV_4,033.06a सत्यम् ऊचुर् नर एवा हि चक्रुर् अनु स्वधाम् ऋभवो जग्मुर् एताम् । RV_4,033.06c विभ्राजमानांश् चमसां अहेवावेनत् त्वष्टा चतुरो ददृश्वान् ॥ RV_4,033.07a द्वादश द्यून् यद् अगोह्यस्यातिथ्ये रणन्न् ऋभवः ससन्तः । RV_4,033.07c सुक्षेत्राकृण्वन्न् अनयन्त सिन्धून् धन्वातिष्ठन्न् ओषधीर् निम्नम् आपः ॥ RV_4,033.08a रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् । RV_4,033.08c त आ तक्षन्त्व् ऋभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥ RV_4,033.09a अपो ह्य् एषाम् अजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः । RV_4,033.09c वाजो देवानाम् अभवत् सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥ RV_4,033.10a ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा । RV_4,033.10c ते रायस् पोषं द्रविणान्य् अस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥ RV_4,033.11a इदाह्नः पीतिम् उत वो मदं धुर् न ऋते श्रान्तस्य सख्याय देवाः । RV_4,033.11c ते नूनम् अस्मे ऋभवो वसूनि तृतीये अस्मिन् सवने दधात ॥ RV_4,034.01a ऋभुर् विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात । RV_4,034.01c इदा हि वो धिषणा देव्य् अह्नाम् अधात् पीतिं सम् मदा अग्मता वः ॥ RV_4,034.02a विदानासो जन्मनो वाजरत्ना उत ऋतुभिर् ऋभवो मादयध्वम् । RV_4,034.02c सं वो मदा अग्मत सम् पुरन्धिः सुवीराम् अस्मे रयिम् एरयध्वम् ॥ RV_4,034.03a अयं वो यज्ञ ऋभवो ऽकारि यम् आ मनुष्वत् प्रदिवो दधिध्वे । RV_4,034.03c प्र वो ऽच्छा जुजुषाणासो अस्थुर् अभूत विश्वे अग्रियोत वाजाः ॥ RV_4,034.04a अभूद् उ वो विधते रत्नधेयम् इदा नरो दाशुषे मर्त्याय । RV_4,034.04c पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनम् मदाय ॥ RV_4,034.05a आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः । RV_4,034.05c आ वः पीतयो ऽभिपित्वे अह्नाम् इमा अस्तं नवस्व इव ग्मन् ॥ RV_4,034.06a आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः । RV_4,034.06c सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः ॥ RV_4,034.07a सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः । RV_4,034.07c अग्रेपाभिर् ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥ RV_4,034.08a सजोषस आदित्यैर् मादयध्वं सजोषस ऋभवः पर्वतेभिः । RV_4,034.08c सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥ RV_4,034.09a ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर् ऋभवो ये अश्वा । RV_4,034.09c ये अंसत्रा य ऋधग् रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ॥ RV_4,034.10a ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम् पुरुक्षुम् । RV_4,034.10c ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति ॥ RV_4,034.11a नापाभूत न वो ऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् । RV_4,034.11c सम् इन्द्रेण मदथ सम् मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥ RV_4,035.01a इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत । RV_4,035.01c अस्मिन् हि वः सवने रत्नधेयं गमन्त्व् इन्द्रम् अनु वो मदासः ॥ RV_4,035.02a आगन्न् ऋभूणाम् इह रत्नधेयम् अभूत् सोमस्य सुषुतस्य पीतिः । RV_4,035.02c सुकृत्यया यत् स्वपस्यया चं एकं विचक्र चमसं चतुर्धा ॥ RV_4,035.03a व्य् अकृणोत चमसं चतुर्धा सखे वि शिक्षेत्य् अब्रवीत । RV_4,035.03c अथैत वाजा अमृतस्य पन्थां गणं देवानाम् ऋभवः सुहस्ताः ॥ RV_4,035.04a किम्मयः स्विच् चमस एष आस यं काव्येन चतुरो विचक्र । RV_4,035.04c अथा सुनुध्वं सवनम् मदाय पात ऋभवो मधुनः सोम्यस्य ॥ RV_4,035.05a शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् । RV_4,035.05c शच्या हरी धनुतराव् अतष्टेन्द्रवाहाव् ऋभवो वाजरत्नाः ॥ RV_4,035.06a यो वः सुनोत्य् अभिपित्वे अह्नां तीव्रं वाजासः सवनम् मदाय । RV_4,035.06c तस्मै रयिम् ऋभवः सर्ववीरम् आ तक्षत वृषणो मन्दसानाः ॥ RV_4,035.07a प्रातः सुतम् अपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते । RV_4,035.07c सम् ऋभुभिः पिबस्व रत्नधेभिः सखींर् यां इन्द्र चकृषे सुकृत्या ॥ RV_4,035.08a ये देवासो अभवता सुकृत्या श्येना इवेद् अधि दिवि निषेद । RV_4,035.08c ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥ RV_4,035.09a यत् तृतीयं सवनं रत्नधेयम् अकृणुध्वं स्वपस्या सुहस्ताः । RV_4,035.09c तद् ऋभवः परिषिक्तं व एतत् सम् मदेभिर् इन्द्रियेभिः पिबध्वम् ॥ RV_4,036.01a अनश्वो जातो अनभीशुर् उक्थ्यो रथस् त्रिचक्रः परि वर्तते रजः । RV_4,036.01c महत् तद् वो देव्यस्य प्रवाचनं द्याम् ऋभवः पृथिवीं यच् च पुष्यथ ॥ RV_4,036.02a रथं ये चक्रुः सुवृतं सुचेतसो ऽविह्वरन्तम् मनसस् परि ध्यया । RV_4,036.02c तां ऊ न्व् अस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥ RV_4,036.03a तद् वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन् महित्वनम् । RV_4,036.03c जिव्री यत् सन्ता पितरा सनाजुरा पुनर् युवाना चरथाय तक्षथ ॥ RV_4,036.04a एकं वि चक्र चमसं चतुर्वयं निश् चर्मणो गाम् अरिणीत धीतिभिः । RV_4,036.04c अथा देवेष्व् अमृतत्वम् आनश श्रुष्टी वाजा ऋभवस् तद् व उक्थ्यम् ॥ RV_4,036.05a ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यम् अजीजनन् नरः । RV_4,036.05c विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासो ऽवथा स विचर्षणिः ॥ RV_4,036.06a स वाज्य् अर्वा स ऋषिर् वचस्यया स शूरो अस्ता पृतनासु दुष्टरः । RV_4,036.06c स रायस् पोषं स सुवीर्यं दधे यं वाजो विभ्वां ऋभवो यम् आविषुः ॥ RV_4,036.07a श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस् तं जुजुष्टन । RV_4,036.07c धीरासो हि ष्ठा कवयो विपश्चितस् तान् व एना ब्रह्मणा वेदयामसि ॥ RV_4,036.08a यूयम् अस्मभ्यं धिषणाभ्यस् परि विद्वांसो विश्वा नर्याणि भोजना । RV_4,036.08c द्युमन्तं वाजं वृषशुष्मम् उत्तमम् आ नो रयिम् ऋभवस् तक्षता वयः ॥ RV_4,036.09a इह प्रजाम् इह रयिं रराणा इह श्रवो वीरवत् तक्षता नः । RV_4,036.09c येन वयं चितयेमात्य् अन्यान् तं वाजं चित्रम् ऋभवो ददा नः ॥ RV_4,037.01a उप नो वाजा अध्वरम् ऋभुक्षा देवा यात पथिभिर् देवयानैः । RV_4,037.01c यथा यज्ञम् मनुषो विक्ष्व् आसु दधिध्वे रण्वाः सुदिनेष्व् अह्नाम् ॥ RV_4,037.02a ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः । RV_4,037.02c प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥ RV_4,037.03a त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः । RV_4,037.03c जुह्वे मनुष्वद् उपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ॥ RV_4,037.04a पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः । RV_4,037.04c इन्द्रस्य सूनो शवसो नपातो ऽनु वश् चेत्य् अग्रियम् मदाय ॥ RV_4,037.05a ऋभुम् ऋभुक्षणो रयिं वाजे वाजिन्तमं युजम् । RV_4,037.05c इन्द्रस्वन्तं हवामहे सदासातमम् अश्विनम् ॥ RV_4,037.06a सेद् ऋभवो यम् अवथ यूयम् इन्द्रश् च मर्त्यम् । RV_4,037.06c स धीभिर् अस्तु सनिता मेधसाता सो अर्वता ॥ RV_4,037.07a वि नो वाजा ऋभुक्षणः पथश् चितन यष्टवे । RV_4,037.07c अस्मभ्यं सूरय स्तुता विश्वा आशास् तरीषणि ॥ RV_4,037.08a तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् । RV_4,037.08c सम् अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥ RV_4,038.01a उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस् त्रसदस्युर् नितोशे । RV_4,038.01c क्षेत्रासां ददथुर् उर्वरासां घनं दस्युभ्यो अभिभूतिम् उग्रम् ॥ RV_4,038.02a उत वाजिनम् पुरुनिष्षिध्वानं दधिक्राम् उ ददथुर् विश्वकृष्टिम् । RV_4,038.02c ऋजिप्यं श्येनम् प्रुषितप्सुम् आशुं चर्कृत्यम् अर्यो नृपतिं न शूरम् ॥ RV_4,038.03a यं सीम् अनु प्रवतेव द्रवन्तं विश्वः पूरुर् मदति हर्षमाणः । RV_4,038.03c पड्भिर् गृध्यन्तम् मेधयुं न शूरं रथतुरं वातम् इव ध्रजन्तम् ॥ RV_4,038.04a यः स्मारुन्धानो गध्या समत्सु सनुतरश् चरति गोषु गच्छन् । RV_4,038.04c आविरृजीको विदथा nicikyat tiro aratim pary आप आयोः ॥ RV_4,038.05a उत स्मैनं वस्त्रमथिं न तायुम् अनु क्रोशन्ति क्षितयो भरेषु । RV_4,038.05c नीचायमानं जसुरिं न श्येनं श्रवश् चाच्छा पशुमच् च यूथम् ॥ RV_4,038.06a उत स्मासु प्रथमः सरिष्यन् नि वेवेति श्रेणिभी रथानाम् । RV_4,038.06c स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत् किरणं ददश्वान् ॥ RV_4,038.07a उत स्य वाजी सहुरिर् ऋतावा शुश्रूषमाणस् तन्वा समर्ये । RV_4,038.07c तुरं यतीषु तुरयन्न् ऋजिप्यो ऽधि भ्रुवोः किरते रेणुम् ऋञ्जन् ॥ RV_4,038.08a उत स्मास्य तन्यतोर् इव द्योर् ऋघायतो अभियुजो भयन्ते । RV_4,038.08c यदा सहस्रम् अभि षीम् अयोधीद् दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ॥ RV_4,038.09a उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिम् आशोः । RV_4,038.09c उतैनम् आहुः समिथे वियन्तः परा दधिक्रा असरत् सहस्रैः ॥ RV_4,038.10a आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । RV_4,038.10c सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु मध्वा सम् इमा वचांसि ॥ RV_4,039.01a आशुं दधिक्रां तम् उ नु ष्टवाम दिवस् पृथिव्या उत चर्किराम । RV_4,039.01c उच्छन्तीर् माम् उषसः सूदयन्त्व् अति विश्वानि दुरितानि पर्षन् ॥ RV_4,039.02a महश् चर्कर्म्य् अर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः । RV_4,039.02c यम् पूरुभ्यो दीदिवांसं नाग्निं ददथुर् मित्रावरुणा ततुरिम् ॥ RV_4,039.03a यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो व्युष्टौ । RV_4,039.03c अनागसं तम् अदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥ RV_4,039.04a दधिक्राव्ण इष ऊर्जो महो यद् अमन्महि मरुतां नाम भद्रम् । RV_4,039.04c स्वस्तये वरुणम् मित्रम् अग्निं हवामह इन्द्रं वज्रबाहुम् ॥ RV_4,039.05a इन्द्रम् इवेद् उभये वि ह्वयन्त उदीराणा यज्ञम् उपप्रयन्तः । RV_4,039.05c दधिक्राम् उ सूदनम् मर्त्याय ददथुर् मित्रावरुणा नो अश्वम् ॥ RV_4,039.06a दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । RV_4,039.06c सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् ॥ RV_4,040.01a दधिक्राव्ण इद् उ नु चर्किराम विश्वा इन् माम् उषसः सूदयन्तु । RV_4,040.01c अपाम् अग्नेर् उषसः सूर्यस्य बृहस्पतेर् आङ्गिरसस्य जिष्णोः ॥ RV_4,040.02a सत्वा भरिषो गविषो दुवन्यसच् छ्रवस्याद् इष उषसस् तुरण्यसत् । RV_4,040.02c सत्यो द्रवो द्रवरः पतङ्गरो दधिक्रावेषम् ऊर्जं स्वर् जनत् ॥ RV_4,040.03a उत स्मास्य द्रवतस् तुरण्यतः पर्णं na ver anu वाति प्रगर्धिनः । RV_4,040.03c श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः ॥ RV_4,040.04a उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि । RV_4,040.04c क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् ॥ RV_4,040.05a हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् । RV_4,040.05c नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ RV_4,041.01a इन्द्रा को वां वरुणा सुम्नम् आप स्तोमो हविष्मां अमृतो न होता । RV_4,041.01c यो वां हृदि क्रतुमां अस्मद् उक्तः पस्पर्शद् इन्द्रावरुणा नमस्वान् ॥ RV_4,041.02a इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् । RV_4,041.02c स हन्ति वृत्रा समिथेषु शत्रून् अवोभिर् वा महद्भिः स प्र शृण्वे ॥ RV_4,041.03a इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस् ता । RV_4,041.03c यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥ RV_4,041.04a इन्द्रा युवं वरुणा दिद्युम् अस्मिन्न् ओजिष्ठम् उग्रा नि वधिष्टं वज्रम् । RV_4,041.04c यो नो दुरेवो वृकतिर् दभीतिस् तस्मिन् मिमाथाम् अभिभूत्य् ओजः ॥ RV_4,041.05a इन्द्रा युवं वरुणा भूतम् अस्या धियः प्रेतारा वृषभेव धेनोः । RV_4,041.05c सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥ RV_4,041.06a तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश् च पौंस्ये । RV_4,041.06c इन्द्रा नो अत्र वरुणा स्याताम् अवोभिर् दस्मा परितक्म्यायाम् ॥ RV_4,041.07a युवाम् इद् ध्य् अवसे पूर्व्याय परि प्रभूती गविषः स्वापी । RV_4,041.07c वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू ॥ RV_4,041.08a ता वां धियो ऽवसे वाजयन्तीर् आजिं न जग्मुर् युवयूः सुदानू । RV_4,041.08c श्रिये न गाव उप सोमम् अस्थुर् इन्द्रं गिरो वरुणम् मे मनीषाः ॥ RV_4,041.09a इमा इन्द्रं वरुणम् मे मनीषा अग्मन्न् उप द्रविणम् इच्छमानाः । RV_4,041.09c उपेम् अस्थुर् जोष्टार इव वस्वो रघ्वीर् इव श्रवसो भिक्षमाणाः ॥ RV_4,041.10a अश्व्यस्य त्मना रथ्यस्य पुष्टेर् नित्यस्य रायः पतयः स्याम । RV_4,041.10c ता चक्राणा ऊतिभिर् नव्यसीभिर् अस्मत्रा रायो नियुतः सचन्ताम् ॥ RV_4,041.11a आ नो बृहन्ता बृहतीभिर् ऊती इन्द्र यातं वरुण वाजसातौ । RV_4,041.11c यद् दिद्यवः पृतनासु प्रक्रीळान् तस्य वां स्याम सनितार आजेः ॥ RV_4,042.01a मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर् विश्वे अमृता यथा नः । RV_4,042.01c क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ॥ RV_4,042.02a अहं राजा वरुणो मह्यं तान्य् असुर्याणि प्रथमा धारयन्त । RV_4,042.02c क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ॥ RV_4,042.03a अहम् इन्द्रो वरुणस् ते महित्वोर्वी गभीरे रजसी सुमेके । RV_4,042.03c त्वष्टेव विश्वा भुवनानि विद्वान् सम् ऐरयं रोदसी धारयं च ॥ RV_4,042.04a अहम् अपो अपिन्वम् उक्षमाणा धारयं दिवं सदन ऋतस्य । RV_4,042.04c ऋतेन पुत्रो अदितेर् ऋतावोत त्रिधातु प्रथयद् वि भूम ॥ RV_4,042.05a मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते । RV_4,042.05c कृणोम्य् आजिम् मघवाहम् इन्द्र इयर्मि रेणुम् अभिभूत्योजाः ॥ RV_4,042.06a अहं ता विश्वा चकरं नकिर् मा दैव्यं सहो वरते अप्रतीतम् । RV_4,042.06c यन् मा सोमासो ममदन् यद् उक्थोभे भयेते रजसी अपारे ॥ RV_4,042.07a विदुष् टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः । RV_4,042.07c त्वं वृत्राणि शृण्विषे जघन्वान् त्वं वृतां अरिणा इन्द्र सिन्धून् ॥ RV_4,042.08a अस्माकम् अत्र पितरस् त आसन् सप्त ऋषयो दौर्गहे बध्यमाने । RV_4,042.08c त आयजन्त त्रसदस्युम् अस्या इन्द्रं न वृत्रतुरम् अर्धदेवम् ॥ RV_4,042.09a पुरुकुत्सानी हि वाम् अदाशद् धव्येभिर् इन्द्रावरुणा नमोभिः । RV_4,042.09c अथा राजानं त्रसदस्युम् अस्या वृत्रहणं ददथुर् अर्धदेवम् ॥ RV_4,042.10a राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । RV_4,042.10c तां धेनुम् इन्द्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् ॥ RV_4,043.01a क उ श्रवत् कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते । RV_4,043.01c कस्येमां देवीम् अमृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥ RV_4,043.02a को मृळाति कतम आगमिष्ठो देवानाम् उ कतमः शम्भविष्ठः । RV_4,043.02c रथं कम् आहुर् द्रवदश्वम् आशुं यं सूर्यस्य दुहितावृणीत ॥ RV_4,043.03a मक्षू हि ष्मा गच्छथ ईवतो द्यून् इन्द्रो न शक्तिम् परितक्म्यायाम् । RV_4,043.03c दिव आजाता दिव्या सुपर्णा कया शचीनाम् भवथः शचिष्ठा ॥ RV_4,043.04a का वाम् भूद् उपमातिः कया न आश्विना गमथो हूयमाना । RV_4,043.04c को वाम् महश् चित् त्यजसो अभीक उरुष्यतम् माध्वी दस्रा न ऊती ॥ RV_4,043.05a उरु वां रथः परि नक्षति द्याम् आ यत् समुद्राद् अभि वर्तते वाम् । RV_4,043.05c मध्वा माध्वी मधु वाम् प्रुषायन् यत् सीं वाम् पृक्षो भुरजन्त पक्वाः ॥ RV_4,043.06a सिन्धुर् ह वां रसया सिञ्चद् अश्वान् घृणा वयो ऽरुषासः परि ग्मन् । RV_4,043.06c तद् ऊ षु वाम् अजिरं चेति यानं येन पती भवथः सूर्यायाः ॥ RV_4,043.07a इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना । RV_4,043.07c उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ RV_4,044.01a तं वां रथं वयम् अद्या हुवेम पृथुज्रयम् अश्विना संगतिं गोः । RV_4,044.01c यः सूर्यां वहति वन्धुरायुर् गिर्वाहसम् पुरुतमं वसूयुम् ॥ RV_4,044.02a युवं श्रियम् अश्विना देवता तां दिवो नपाता वनथः शचीभिः । RV_4,044.02c युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो रथे वाम् ॥ RV_4,044.03a को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । RV_4,044.03c ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥ RV_4,044.04a हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् । RV_4,044.04c पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥ RV_4,044.05a आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन । RV_4,044.05c मा वाम् अन्ये नि यमन् देवयन्तः सं यद् ददे नाभिः पूर्व्या वाम् ॥ RV_4,044.06a नू नो रयिम् पुरुवीरम् बृहन्तं दस्रा मिमाथाम् उभयेष्व् अस्मे । RV_4,044.06c नरो यद् वाम् अश्विना स्तोमम् आवन् सधस्तुतिम् आजमीळ्हासो अग्मन् ॥ RV_4,044.07a इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना । RV_4,044.07c उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ RV_4,045.01a एष स्य भानुर् उद् इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि । RV_4,045.01c पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस् तुरीयो मधुनो वि रप्शते ॥ RV_4,045.02a उद् वाम् पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु । RV_4,045.02c अपोर्णुवन्तस् तम आ परीवृतं स्वर् ण शुक्रं तन्वन्त आ रजः ॥ RV_4,045.03a मध्वः पिबतम् मधुपेभिर् आसभिर् उत प्रियम् मधुने युञ्जाथां रथम् । RV_4,045.03c आ वर्तनिम् मधुना जिन्वथस् पथो दृतिं वहेथे मधुमन्तम् अश्विना ॥ RV_4,045.04a हंसासो ये वाम् मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः । RV_4,045.04c उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥ RV_4,045.05a स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोर् अश्विना । RV_4,045.05c यन् निक्तहस्तस् तरणिर् विचक्षणः सोमं सुषाव मधुमन्तम् अद्रिभिः ॥ RV_4,045.06a आकेनिपासो अहभिर् दविध्वतः स्वर् ण शुक्रं तन्वन्त आ रजः । RV_4,045.06c सूरश् चिद् अश्वान् युयुजान ईयते विश्वां अनु स्वधया चेतथस् पथः ॥ RV_4,045.07a प्र वाम् अवोचम् अश्विना धियन्धा रथः स्वश्वो अजरो यो अस्ति । RV_4,045.07c येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम् भोजम् अच्छ ॥ RV_4,046.01a अग्रम् पिबा मधूनां सुतं वायो दिविष्टिषु । RV_4,046.01c त्वं हि पूर्वपा असि ॥ RV_4,046.02a शतेना नो अभिष्टिभिर् नियुत्वां इन्द्रसारथिः । RV_4,046.02c वायो सुतस्य तृम्पतम् ॥ RV_4,046.03a आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः । RV_4,046.03c वहन्तु सोमपीतये ॥ RV_4,046.04a रथं हिरण्यवन्धुरम् इन्द्रवायू स्वध्वरम् । RV_4,046.04c आ हि स्थाथो दिविस्पृशम् ॥ RV_4,046.05a रथेन पृथुपाजसा दाश्वांसम् उप गच्छतम् । RV_4,046.05c इन्द्रवायू इहा गतम् ॥ RV_4,046.06a इन्द्रवायू अयं सुतस् तं देवेभिः सजोषसा । RV_4,046.06c पिबतं दाशुषो गृहे ॥ RV_4,046.07a इह प्रयाणम् अस्तु वाम् इन्द्रवायू विमोचनम् । RV_4,046.07c इह वां सोमपीतये ॥ RV_4,047.01a वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु । RV_4,047.01c आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥ RV_4,047.02a इन्द्रश् च वायव् एषां सोमानाम् पीतिम् अर्हथः । RV_4,047.02c युवां हि यन्तीन्दवो निम्नम् आपो न सध्र्यक् ॥ RV_4,047.03a वायव् इन्द्रश् च शुष्मिणा सरथं शवसस् पती । RV_4,047.03c नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥ RV_4,047.04a या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । RV_4,047.04c अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम् ॥ RV_4,048.01a विहि होत्रा अवीता विपो न रायो अर्यः । RV_4,048.01c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.02a निर्युवाणो अशस्तीर् नियुत्वां इन्द्रसारथिः । RV_4,048.02c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.03a अनु कृष्णे वसुधिती येमाते विश्वपेशसा । RV_4,048.03c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.04a वहन्तु त्वा मनोयुजो युक्तासो नवतिर् नव । RV_4,048.04c वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥ RV_4,048.05a वायो शतं हरीणां युवस्व पोष्याणाम् । RV_4,048.05c उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥ RV_4,049.01a इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती । RV_4,049.01c उक्थम् मदश् च शस्यते ॥ RV_4,049.02a अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती । RV_4,049.02c चारुर् मदाय पीतये ॥ RV_4,049.03a आ न इन्द्राबृहस्पती गृहम् इन्द्रश् च गच्छतम् । RV_4,049.03c सोमपा सोमपीतये ॥ RV_4,049.04a अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् । RV_4,049.04c अश्वावन्तं सहस्रिणम् ॥ RV_4,049.05a इन्द्राबृहस्पती वयं सुते गीर्भिर् हवामहे । RV_4,049.05c अस्य सोमस्य पीतये ॥ RV_4,049.06a सोमम् इन्द्राबृहस्पती पिबतं दाशुषो गृहे । RV_4,049.06c मादयेथां तदोकसा ॥ RV_4,050.01a यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण । RV_4,050.01c तम् प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥ RV_4,050.02a धुनेतयः सुप्रकेतम् मदन्तो बृहस्पते अभि ये नस् ततस्रे । RV_4,050.02c पृषन्तं सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षताद् अस्य योनिम् ॥ RV_4,050.03a बृहस्पते या परमा परावद् अत आ त ऋतस्पृशो नि षेदुः । RV_4,050.03c तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्य् अभितो विरप्शम् ॥ RV_4,050.04a बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् । RV_4,050.04c सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि ॥ RV_4,050.05a स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण । RV_4,050.05c बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ॥ RV_4,050.06a एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । RV_4,050.06c बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥ RV_4,050.07a स इद् राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थाव् अभि वीर्येण । RV_4,050.07c बृहस्पतिं यः सुभृतम् बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥ RV_4,050.08a स इत् क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् । RV_4,050.08c तस्मै विशः स्वयम् एवा नमन्ते यस्मिन् ब्रह्मा राजनि पूर्व एति ॥ RV_4,050.09a अप्रतीतो जयति सं धनानि प्रतिजन्यान्य् उत या सजन्या । RV_4,050.09c अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तम् अवन्ति देवाः ॥ RV_4,050.10a इन्द्रश् च सोमम् पिबतम् बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू । RV_4,050.10c आ वां विशन्त्व् इन्दवः स्वाभुवो ऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥ RV_4,050.11a बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर् भूत्व् अस्मे । RV_4,050.11c अविष्टं धियो जिगृतम् पुरन्धीर् जजस्तम् अर्यो वनुषाम् अरातीः ॥ RV_4,051.01a इदम् उ त्यत् पुरुतमम् पुरस्ताज् ज्योतिस् तमसो वयुनावद् अस्थात् । RV_4,051.01c नूनं दिवो दुहितरो विभातीर् गातुं कृणवन्न् उषसो जनाय ॥ RV_4,051.02a अस्थुर् उ चित्रा उषसः पुरस्तान् मिता इव स्वरवो ऽध्वरेषु । RV_4,051.02c व्य् ऊ व्रजस्य तमसो द्वारोच्छन्तीर् अव्रञ् छुचयः पावकाः ॥ RV_4,051.03a उच्छन्तीर् अद्य चितयन्त भोजान् राधोदेयायोषसो मघोनीः । RV_4,051.03c अचित्रे अन्तः पणयः ससन्त्व् अबुध्यमानास् तमसो विमध्ये ॥ RV_4,051.04a कुवित् स देवीः सनयो नवो वा यामो बभूयाद् उषसो वो अद्य । RV_4,051.04c येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवद् ऊष ॥ RV_4,051.05a यूयं हि देवीर् ऋतयुग्भिर् अश्वैः परिप्रयाथ भुवनानि सद्यः । RV_4,051.05c प्रबोधयन्तीर् उषसः ससन्तं द्विपाच् चतुष्पाच् चरथाय जीवम् ॥ RV_4,051.06a क्व स्विद् आसां कतमा पुराणी यया विधाना विदधुर् ऋभूणाम् । RV_4,051.06c शुभं यच् छुभ्रा उषसश् चरन्ति न वि ज्ञायन्ते सदृशीर् अजुर्याः ॥ RV_4,051.07a ता घा ता भद्रा उषसः पुरासुर् अभिष्टिद्युम्ना ऋतजातसत्याः । RV_4,051.07c यास्व् ईजानः शशमान उक्थै स्तुवञ् छंसन् द्रविणं सद्य आप ॥ RV_4,051.08a ता आ चरन्ति समना पुरस्तात् समानतः समना पप्रथानाः । RV_4,051.08c ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥ RV_4,051.09a ता इन् न्व् एव समना समानीर् अमीतवर्णा उषसश् चरन्ति । RV_4,051.09c गूहन्तीर् अभ्वम् असितं रुशद्भिः शुक्रास् तनूभिः शुचयो रुचानाः ॥ RV_4,051.10a रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः । RV_4,051.10c स्योनाद् आ वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥ RV_4,051.11a तद् वो दिवो दुहितरो विभातीर् उप ब्रुव उषसो यज्ञकेतुः । RV_4,051.11c वयं स्याम यशसो जनेषु तद् द्यौश् च धत्ताम् पृथिवी च देवी ॥ RV_4,052.01a प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः । RV_4,052.01c दिवो अदर्शि दुहिता ॥ RV_4,052.02a अश्वेव चित्रारुषी माता गवाम् ऋतावरी । RV_4,052.02c सखाभूद् अश्विनोर् उषाः ॥ RV_4,052.03a उत सखास्य् अश्विनोर् उत माता गवाम् असि । RV_4,052.03c उतोषो वस्व ईशिषे ॥ RV_4,052.04a यावयद्द्वेषसं त्वा चिकित्वित् सूनृतावरि । RV_4,052.04c प्रति स्तोमैर् अभुत्स्महि ॥ RV_4,052.05a प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः । RV_4,052.05c ओषा अप्रा उरु ज्रयः ॥ RV_4,052.06a आपप्रुषी विभावरि व्य् आवर् ज्योतिषा तमः । RV_4,052.06c उषो अनु स्वधाम् अव ॥ RV_4,052.07a आ द्यां तनोषि रश्मिभिर् आन्तरिक्षम् उरु प्रियम् । RV_4,052.07c उषः शुक्रेण शोचिषा ॥ RV_4,053.01a तद् देवस्य सवितुर् वार्यम् महद् वृणीमहे असुरस्य प्रचेतसः । RV_4,053.01c छर्दिर् येन दाशुषे यच्छति त्मना तन् नो महां उद् अयान् देवो अक्तुभिः ॥ RV_4,053.02a दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिम् प्रति मुञ्चते कविः । RV_4,053.02c विचक्षणः प्रथयन्न् आपृणन्न् उर्व् अजीजनत् सविता सुम्नम् उक्थ्यम् ॥ RV_4,053.03a आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे । RV_4,053.03c प्र बाहू अस्राक् सविता सवीमनि निवेशयन् प्रसुवन्न् अक्तुभिर् जगत् ॥ RV_4,053.04a अदाभ्यो भुवनानि प्रचाकशद् व्रतानि देवः सविताभि रक्षते । RV_4,053.04c प्रास्राग् बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥ RV_4,053.05a त्रिर् अन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस् त्रीणि रोचना । RV_4,053.05c तिस्रो दिवः पृथिवीस् तिस्र इन्वति त्रिभिर् व्रतैर् अभि नो रक्षति त्मना ॥ RV_4,053.06a बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुर् उभयस्य यो वशी । RV_4,053.06c स नो देवः सविता शर्म यच्छत्व् अस्मे क्षयाय त्रिवरूथम् अंहसः ॥ RV_4,053.07a आगन् देव ऋतुभिर् वर्धतु क्षयं दधातु नः सविता सुप्रजाम् इषम् । RV_4,053.07c स नः क्षपाभिर् अहभिश् च जिन्वतु प्रजावन्तं रयिम् अस्मे सम् इन्वतु ॥ RV_4,054.01a अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः । RV_4,054.01c वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥ RV_4,054.02a देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वं सुवसि भागम् उत्तमम् । RV_4,054.02c आद् इद् दामानं सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ॥ RV_4,054.03a अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता । RV_4,054.03c देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ॥ RV_4,054.04a न प्रमिये सवितुर् दैव्यस्य तद् यथा विश्वम् भुवनं धारयिष्यति । RV_4,054.04c यत् पृथिव्या वरिमन्न् आ स्वङ्गुरिर् वर्ष्मन् दिवः सुवति सत्यम् अस्य तत् ॥ RV_4,054.05a इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयां एभ्यः सुवसि पस्त्यावतः । RV_4,054.05c यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥ RV_4,054.06a ये ते त्रिर् अहन् सवितः सवासो दिवे-दिवे सौभगम् आसुवन्ति । RV_4,054.06c इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ॥ RV_4,055.01a को वस् त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः । RV_4,055.01c सहीयसो वरुण मित्र मर्तात् को वो ऽध्वरे वरिवो धाति देवाः ॥ RV_4,055.02a प्र ये धामानि पूर्व्याण्य् अर्चान् वि यद् उच्छान् वियोतारो अमूराः । RV_4,055.02c विधातारो वि ते दधुर् अजस्रा ऋतधीतयो रुरुचन्त दस्माः ॥ RV_4,055.03a प्र पस्त्याम् अदितिं सिन्धुम् अर्कैः स्वस्तिम् ईळे सख्याय देवीम् । RV_4,055.03c उभे यथा नो अहनी निपात उषासानक्ता करताम् अदब्धे ॥ RV_4,055.04a व्य् अर्यमा वरुणश् चेति पन्थाम् इषस् पतिः सुवितं गातुम् अग्निः । RV_4,055.04c इन्द्राविष्णू नृवद् उ षु स्तवाना शर्म नो यन्तम् अमवद् वरूथम् ॥ RV_4,055.05a आ पर्वतस्य मरुताम् अवांसि देवस्य त्रातुर् अव्रि भगस्य । RV_4,055.05c पात् पतिर् जन्याद् अंहसो नो मित्रो मित्रियाद् उत न उरुष्येत् ॥ RV_4,055.06a नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिर् इष्टैः । RV_4,055.06c समुद्रं न संचरणे सनिष्यवो gharmasvaraso nadyo apa vran || RV_4,055.07a devair no devy aditir ni पातु देवस् त्राता त्रायताम् अप्रयुच्छन् । RV_4,055.07c नहि मित्रस्य वरुणस्य धासिम् अर्हामसि प्रमियं सान्व् अग्नेः ॥ RV_4,055.08a अग्निर् ईशे वसव्यस्याग्निर् महः सौभगस्य । RV_4,055.08c तान्य् अस्मभ्यं रासते ॥ RV_4,055.09a उषो मघोन्य् आ वह सूनृते वार्या पुरु । RV_4,055.09c अस्मभ्यं वाजिनीवति ॥ RV_4,055.10a तत् सु नः सविता भगो वरुणो मित्रो अर्यमा । RV_4,055.10c इन्द्रो नो राधसा गमत् ॥ RV_4,056.01a मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिर् अर्कैः । RV_4,056.01c यत् सीं वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा पप्रथानेभिर् एवैः ॥ RV_4,056.02a देवी देवेभिर् यजते यजत्रैर् अमिनती तस्थतुर् उक्षमाणे । RV_4,056.02c ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर् अर्कैः ॥ RV_4,056.03a स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान । RV_4,056.03c उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम् ऐरत् ॥ RV_4,056.04a नू रोदसी बृहद्भिर् नो वरूथैः पत्नीवद्भिर् इषयन्ती सजोषाः । RV_4,056.04c उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥ RV_4,056.05a प्र वाम् महि द्यवी अभ्य् उपस्तुतिम् भरामहे । RV_4,056.05c शुची उप प्रशस्तये ॥ RV_4,056.06a पुनाने तन्वा मिथः स्वेन दक्षेण राजथः । RV_4,056.06c ऊह्याथे सनाद् ऋतम् ॥ RV_4,056.07a मही मित्रस्य साधथस् तरन्ती पिप्रती ऋतम् । RV_4,056.07c परि यज्ञं नि षेदथुः ॥ RV_4,057.01a क्षेत्रस्य पतिना वयं हितेनेव जयामसि । RV_4,057.01c गाम् अश्वम् पोषयित्न्व् आ स नो मृळातीदृशे ॥ RV_4,057.02a क्षेत्रस्य पते मधुमन्तम् ऊर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व । RV_4,057.02c मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृळयन्तु ॥ RV_4,057.03a मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व् अन्तरिक्षम् । RV_4,057.03c क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं चरेम ॥ RV_4,057.04a शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् । RV_4,057.04c शुनं वरत्रा बध्यन्तां शुनम् अष्ट्राम् उद् इङ्गय ॥ RV_4,057.05a शुनासीराव् इमां वाचं जुषेथां यद् दिवि चक्रथुः पयः । RV_4,057.05c तेनेमाम् उप सिञ्चतम् ॥ RV_4,057.06a अर्वाची सुभगे भव सीते वन्दामहे त्वा । RV_4,057.06c यथा नः सुभगाससि यथा नः सुफलाससि ॥ RV_4,057.07a इन्द्रः सीतां नि गृह्णातु ताम् पूषानु यच्छतु । RV_4,057.07c सा नः पयस्वती दुहाम् उत्तराम्-उत्तरां समाम् ॥ RV_4,057.08a शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः । RV_4,057.08c शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् ॥ RV_4,058.01a समुद्राद् ऊर्मिर् मधुमां उद् आरद् उपांशुना सम् अमृतत्वम् आनट् । RV_4,058.01c घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥ RV_4,058.02a वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः । RV_4,058.02c उप ब्रह्मा शृणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥ RV_4,058.03a चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । RV_4,058.03c त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश ॥ RV_4,058.04a त्रिधा हितम् पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् । RV_4,058.04c इन्द्र एकं सूर्य एकं जजान वेनाद् एकं स्वधया निष् टतक्षुः ॥ RV_4,058.05a एता अर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे । RV_4,058.05c घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥ RV_4,058.06a सम्यक् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः । RV_4,058.06c एते अर्षन्त्य् ऊर्मयो घृतस्य मृगा इव क्षिपणोर् ईषमाणाः ॥ RV_4,058.07a सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । RV_4,058.07c घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः ॥ RV_4,058.08a अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् । RV_4,058.08c घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥ RV_4,058.09a कन्या इव वहतुम् एतवा उ अञ्ज्य् अञ्जाना अभि चाकशीमि । RV_4,058.09c यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते ॥ RV_4,058.10a अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त । RV_4,058.10c इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥ RV_4,058.11a धामन् ते विश्वम् भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्य् अन्तर् आयुषि । RV_4,058.11c अपाम् अनीके समिथे य आभृतस् तम् अश्याम मधुमन्तं त ऊर्मिम् ॥