Rgveda, Mandala 3
Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877,
digitized by Barend A. Van Nooten and Gary B. Holland.


Revised and converted by Detlef Eichler.
(http://www.detlef108.de/Rigveda.htm)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Ṛgveda 3



RV_3,001.01a somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai |
RV_3,001.01c devāṃ acchā dīdyad yuñje adriṃ śamāye agne tanvaṃ juṣasva ||
RV_3,001.02a prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan |
RV_3,001.02c divaḥ śaśāsur vidathā kavīnāṃ gṛtsāya cit tavase gātum īṣuḥ ||
RV_3,001.03a mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ |
RV_3,001.03c avindann u darśatam apsv antar devāso agnim apasi svasṝṇām ||
RV_3,001.04a avardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānam aruṣam mahitvā |
RV_3,001.04c śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan ||
RV_3,001.05a śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ |
RV_3,001.05c śocir vasānaḥ pary āyur apāṃ śriyo mimīte bṛhatīr anūnāḥ ||
RV_3,001.06a vavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ |
RV_3,001.06c sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ ||
RV_3,001.07a stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām |
RV_3,001.07c asthur atra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī ||
RV_3,001.08a babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi |
RV_3,001.08c ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena ||
RV_3,001.09a pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ |
RV_3,001.09c guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva ||
RV_3,001.10a pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ |
RV_3,001.10c vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi ||
RV_3,001.11a urau mahāṃ anibādhe vavardhāpo agniṃ yaśasaḥ saṃ hi pūrvīḥ |
RV_3,001.11c ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām ||
RV_3,001.12a akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ |
RV_3,001.12c ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ ||
RV_3,001.13a apāṃ garbhaṃ darśatam oṣadhīnāṃ vanā jajāna subhagā virūpam |
RV_3,001.13c devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan ||
RV_3,001.14a bṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ |
RV_3,001.14c guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ ||
RV_3,001.15a īḷe ca tvā yajamāno havirbhir īḷe sakhitvaṃ sumatiṃ nikāmaḥ |
RV_3,001.15c devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ ||
RV_3,001.16a upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ |
RV_3,001.16c suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūṃr adevān ||
RV_3,001.17a ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān |
RV_3,001.17c prati martāṃ avāsayo damūnā anu devān rathiro yāsi sādhan ||
RV_3,001.18a ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan |
RV_3,001.18c ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān ||
RV_3,001.19a ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan |
RV_3,001.19c asme rayim bahulaṃ saṃtarutraṃ suvācam bhāgaṃ yaśasaṃ kṛdhī naḥ ||
RV_3,001.20a etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam |
RV_3,001.20c mahānti vṛṣṇe savanā kṛtemā janmañ-janman nihito jātavedāḥ ||
RV_3,001.21a janmañ-janman nihito jātavedā viśvāmitrebhir idhyate ajasraḥ |
RV_3,001.21c tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma ||
RV_3,001.22a imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ |
RV_3,001.22c pra yaṃsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva ||
RV_3,001.23a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,001.23c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,002.01a vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtam agnaye janāmasi |
RV_3,002.01c dvitā hotāram manuṣaś ca vāghato dhiyā rathaṃ na kuliśaḥ sam ṛṇvati ||
RV_3,002.02a sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ |
RV_3,002.02c havyavāḷ agnir ajaraś canohito dūḷabho viśām atithir vibhāvasuḥ ||
RV_3,002.03a kratvā dakṣasya taruṣo vidharmaṇi devāso agniṃ janayanta cittibhiḥ |
RV_3,002.03c rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve ||
RV_3,002.04a ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājam ṛgmiyam |
RV_3,002.04c rātim bhṛgūṇām uśijaṃ kavikratum agniṃ rājantaṃ divyena śociṣā ||
RV_3,002.05a agniṃ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ |
RV_3,002.05c yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃ sādhadiṣṭim apasām ||
RV_3,002.06a pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ |
RV_3,002.06c agne duva icchamānāsa āpyam upāsate draviṇaṃ dhehi tebhyaḥ ||
RV_3,002.07a ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan |
RV_3,002.07c so adhvarāya pari ṇīyate kavir atyo na vājasātaye canohitaḥ ||
RV_3,002.08a namasyata havyadātiṃ svadhvaraṃ duvasyata damyaṃ jātavedasam |
RV_3,002.08c rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ ||
RV_3,002.09a tisro yahvasya samidhaḥ parijmano 'gner apunann uśijo amṛtyavaḥ |
RV_3,002.09c tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ ||
RV_3,002.10a viśāṃ kaviṃ viśpatim mānuṣīr iṣaḥ saṃ sīm akṛṇvan svadhitiṃ na tejase |
RV_3,002.10c sa udvato nivato yāti veviṣat sa garbham eṣu bhuvaneṣu dīdharat ||
RV_3,002.11a sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ |
RV_3,002.11c vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe ||
RV_3,002.12a vaiśvānaraḥ pratnathā nākam āruhad divas pṛṣṭham bhandamānaḥ sumanmabhiḥ |
RV_3,002.12c sa pūrvavaj janayañ jantave dhanaṃ samānam ajmam pary eti jāgṛviḥ ||
RV_3,002.13a ṛtāvānaṃ yajñiyaṃ vipram ukthyam ā yaṃ dadhe mātariśvā divi kṣayam |
RV_3,002.13c taṃ citrayāmaṃ harikeśam īmahe sudītim agniṃ suvitāya navyase ||
RV_3,002.14a śuciṃ na yāmann iṣiraṃ svardṛśaṃ ketuṃ divo rocanasthām uṣarbudham |
RV_3,002.14c agnim mūrdhānaṃ divo apratiṣkutaṃ tam īmahe namasā vājinam bṛhat ||
RV_3,002.15a mandraṃ hotāraṃ śucim advayāvinaṃ damūnasam ukthyaṃ viśvacarṣaṇim |
RV_3,002.15c rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe ||

RV_3,003.01a vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave |
RV_3,003.01c agnir hi devāṃ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat ||
RV_3,003.02a antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ |
RV_3,003.02c kṣayam bṛhantam pari bhūṣati dyubhir devebhir agnir iṣito dhiyāvasuḥ ||
RV_3,003.03a ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ |
RV_3,003.03c apāṃsi yasminn adhi saṃdadhur giras tasmin sumnāni yajamāna ā cake ||
RV_3,003.04a pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām |
RV_3,003.04c ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ ||
RV_3,003.05a candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam |
RV_3,003.05c vigāhaṃ tūrṇiṃ taviṣībhir āvṛtam bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ ||
RV_3,003.06a agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā |
RV_3,003.06c rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ ||
RV_3,003.07a agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ |
RV_3,003.07c vayāṃsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām ||
RV_3,003.08a viśpatiṃ yahvam atithiṃ naraḥ sadā yantāraṃ dhīnām uśijaṃ ca vāghatām |
RV_3,003.08c adhvarāṇāṃ cetanaṃ jātavedasam pra śaṃsanti namasā jūtibhir vṛdhe ||
RV_3,003.09a vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ |
RV_3,003.09c tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ ||
RV_3,003.10a vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa |
RV_3,003.10c jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā ||
RV_3,003.11a vaiśvānarasya daṃsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ |
RV_3,003.11c ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā ||

RV_3,004.01a samit-samit sumanā bodhy asme śucā-śucā sumatiṃ rāsi vasvaḥ |
RV_3,004.01c ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne ||
RV_3,004.02a yaṃ devāsas trir ahann āyajante dive-dive varuṇo mitro agniḥ |
RV_3,004.02c semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam ||
RV_3,004.03a pra dīdhitir viśvavārā jigāti hotāram iḷaḥ prathamaṃ yajadhyai |
RV_3,004.03c acchā namobhir vṛṣabhaṃ vandadhyai sa devān yakṣad iṣito yajīyān ||
RV_3,004.04a ūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi |
RV_3,004.04c divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ ||
RV_3,004.05a sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena |
RV_3,004.05c nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ ||
RV_3,004.06a ā bhandamāne uṣasā upāke uta smayete tanvā virūpe |
RV_3,004.06c yathā no mitro varuṇo jujoṣad indro marutvāṃ uta vā mahobhiḥ ||
RV_3,004.07a daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti |
RV_3,004.07c ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ ||
RV_3,004.08a ā bhāratī bhāratībhiḥ sajoṣā iḷā devair manuṣyebhir agniḥ |
RV_3,004.08c sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu ||
RV_3,004.09a tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva |
RV_3,004.09c yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ ||
RV_3,004.10a vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti |
RV_3,004.10c sed u hotā satyataro yajāti yathā devānāṃ janimāni veda ||
RV_3,004.11a ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ |
RV_3,004.11c barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām ||

RV_3,005.01a praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām |
RV_3,005.01c pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnir āvaḥ ||
RV_3,005.02a pred v agnir vāvṛdhe stomebhir gīrbhi stotṝṇāṃ namasya ukthaiḥ |
RV_3,005.02c pūrvīr ṛtasya saṃdṛśaś cakānaḥ saṃ dūto adyaud uṣaso viroke ||
RV_3,005.03a adhāyy agnir mānuṣīṣu vikṣv apāṃ garbho mitra ṛtena sādhan |
RV_3,005.03c ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām ||
RV_3,005.04a mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ |
RV_3,005.04c mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām ||
RV_3,005.05a pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya |
RV_3,005.05c pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ ||
RV_3,005.06a ṛbhuś cakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān |
RV_3,005.06c sasasya carma ghṛtavat padaṃ ves tad id agnī rakṣaty aprayucchan ||
RV_3,005.07a ā yonim agnir ghṛtavantam asthāt pṛthupragāṇam uśantam uśānaḥ |
RV_3,005.07c dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ-punar mātarā navyasī kaḥ ||
RV_3,005.08a sadyo jāta oṣadhībhir vavakṣe yadī vardhanti prasvo ghṛtena |
RV_3,005.08c āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe ||
RV_3,005.09a ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ |
RV_3,005.09c mitro agnir īḍyo mātariśvā dūto vakṣad yajathāya devān ||
RV_3,005.10a ud astambhīt samidhā nākam ṛṣvo 'gnir bhavann uttamo rocanānām |
RV_3,005.10c yadī bhṛgubhyaḥ pari mātariśvā guhā santaṃ havyavāhaṃ samīdhe ||
RV_3,005.11a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,005.11c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,006.01a pra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ |
RV_3,006.01c dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī ||
RV_3,006.02a ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo |
RV_3,006.02c divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ ||
RV_3,006.03a dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya |
RV_3,006.03c yadī viśo mānuṣīr devayantīḥ prayasvatīr īḷate śukram arciḥ ||
RV_3,006.04a mahān sadhasthe dhruva ā niṣatto 'ntar dyāvā māhine haryamāṇaḥ |
RV_3,006.04c āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū ||
RV_3,006.05a vratā te agne mahato mahāni tava kratvā rodasī ā tatantha |
RV_3,006.05c tvaṃ dūto abhavo jāyamānas tvaṃ netā vṛṣabha carṣaṇīnām ||
RV_3,006.06a ṛtasya vā keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva |
RV_3,006.06c athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ ||
RV_3,006.07a divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ |
RV_3,006.07c apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ ||
RV_3,006.08a urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ |
RV_3,006.08c ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ ||
RV_3,006.09a aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ |
RV_3,006.09c patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva ||
RV_3,006.10a sa hotā yasya rodasī cid urvī yajñaṃ-yajñam abhi vṛdhe gṛṇītaḥ |
RV_3,006.10c prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye ||
RV_3,006.11a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,006.11c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,007.01a pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ |
RV_3,007.01c parikṣitā pitarā saṃ carete pra sarsrāte dīrgham āyuḥ prayakṣe ||
RV_3,007.02a divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ |
RV_3,007.02c ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ ||
RV_3,007.03a ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām |
RV_3,007.03c pra nīlapṛṣṭho atasasya dhāses tā avāsayat purudhapratīkaḥ ||
RV_3,007.04a mahi tvāṣṭram ūrjayantīr ajuryaṃ stabhūyamānaṃ vahato vahanti |
RV_3,007.04c vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa ||
RV_3,007.05a jānanti vṛṣṇo aruṣasya śevam uta bradhnasya śāsane raṇanti |
RV_3,007.05c divorucaḥ suruco rocamānā iḷā yeṣāṃ gaṇyā māhinā gīḥ ||
RV_3,007.06a uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam |
RV_3,007.06c ukṣā ha yatra pari dhānam aktor anu svaṃ dhāma jaritur vavakṣa ||
RV_3,007.07a adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitam padaṃ veḥ |
RV_3,007.07c prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ ||
RV_3,007.08a daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti |
RV_3,007.08c ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ ||
RV_3,007.09a vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ |
RV_3,007.09c deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi ||
RV_3,007.10a pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ |
RV_3,007.10c uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya ||
RV_3,007.11a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,007.11c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,008.01a añjanti tvām adhvare devayanto vanaspate madhunā daivyena |
RV_3,008.01c yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe ||
RV_3,008.02a samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram |
RV_3,008.02c āre asmad amatim bādhamāna uc chrayasva mahate saubhagāya ||
RV_3,008.03a uc chrayasva vanaspate varṣman pṛthivyā adhi |
RV_3,008.03c sumitī mīyamāno varco dhā yajñavāhase ||
RV_3,008.04a yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ |
RV_3,008.04c taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ ||
RV_3,008.05a jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ |
RV_3,008.05c punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam ||
RV_3,008.06a yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa |
RV_3,008.06c te devāsaḥ svaravas tasthivāṃsaḥ prajāvad asme didhiṣantu ratnam ||
RV_3,008.07a ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ |
RV_3,008.07c te no vyantu vāryaṃ devatrā kṣetrasādhasaḥ ||
RV_3,008.08a ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam |
RV_3,008.08c sajoṣaso yajñam avantu devā ūrdhvaṃ kṛṇvantv adhvarasya ketum ||
RV_3,008.09a haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ |
RV_3,008.09c unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ ||
RV_3,008.10a śṛṅgāṇīvec chṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām |
RV_3,008.10c vāghadbhir vā vihave śroṣamāṇā asmāṃ avantu pṛtanājyeṣu ||
RV_3,008.11a vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema |
RV_3,008.11c yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya ||

RV_3,009.01a sakhāyas tvā vavṛmahe devam martāsa ūtaye |
RV_3,009.01c apāṃ napātaṃ subhagaṃ sudīditiṃ supratūrtim anehasam ||
RV_3,009.02a kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ |
RV_3,009.02c na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ ||
RV_3,009.03a ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi |
RV_3,009.03c pra-prānye yanti pary anya āsate yeṣāṃ sakhye asi śritaḥ ||
RV_3,009.04a īyivāṃsam ati sridhaḥ śaśvatīr ati saścataḥ |
RV_3,009.04c anv īm avindan nicirāso adruho 'psu siṃham iva śritam ||
RV_3,009.05a sasṛvāṃsam iva tmanāgnim itthā tirohitam |
RV_3,009.05c ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari ||
RV_3,009.06a taṃ tvā martā agṛbhṇata devebhyo havyavāhana |
RV_3,009.06c viśvān yad yajñāṃ abhipāsi mānuṣa tava kratvā yaviṣṭhya ||
RV_3,009.07a tad bhadraṃ tava daṃsanā pākāya cic chadayati |
RV_3,009.07c tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare ||
RV_3,009.08a ā juhotā svadhvaraṃ śīram pāvakaśociṣam |
RV_3,009.08c āśuṃ dūtam ajiram pratnam īḍyaṃ śruṣṭī devaṃ saparyata ||
RV_3,009.09a trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan |
RV_3,009.09c aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta ||

RV_3,010.01a tvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām |
RV_3,010.01c devam martāsa indhate sam adhvare ||
RV_3,010.02a tvāṃ yajñeṣv ṛtvijam agne hotāram īḷate |
RV_3,010.02c gopā ṛtasya dīdihi sve dame ||
RV_3,010.03a sa ghā yas te dadāśati samidhā jātavedase |
RV_3,010.03c so agne dhatte suvīryaṃ sa puṣyati ||
RV_3,010.04a sa ketur adhvarāṇām agnir devebhir ā gamat |
RV_3,010.04c añjānaḥ sapta hotṛbhir haviṣmate ||
RV_3,010.05a pra hotre pūrvyaṃ vaco 'gnaye bharatā bṛhat |
RV_3,010.05c vipāṃ jyotīṃṣi bibhrate na vedhase ||
RV_3,010.06a agniṃ vardhantu no giro yato jāyata ukthyaḥ |
RV_3,010.06c mahe vājāya draviṇāya darśataḥ ||
RV_3,010.07a agne yajiṣṭho adhvare devān devayate yaja |
RV_3,010.07c hotā mandro vi rājasy ati sridhaḥ ||
RV_3,010.08a sa naḥ pāvaka dīdihi dyumad asme suvīryam |
RV_3,010.08c bhavā stotṛbhyo antamaḥ svastaye ||
RV_3,010.09a taṃ tvā viprā vipanyavo jāgṛvāṃsaḥ sam indhate |
RV_3,010.09c havyavāham amartyaṃ sahovṛdham ||

RV_3,011.01a agnir hotā purohito 'dhvarasya vicarṣaṇiḥ |
RV_3,011.01c sa veda yajñam ānuṣak ||
RV_3,011.02a sa havyavāḷ amartya uśig dūtaś canohitaḥ |
RV_3,011.02c agnir dhiyā sam ṛṇvati ||
RV_3,011.03a agnir dhiyā sa cetati ketur yajñasya pūrvyaḥ |
RV_3,011.03c arthaṃ hy asya taraṇi ||
RV_3,011.04a agniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam |
RV_3,011.04c vahniṃ devā akṛṇvata ||
RV_3,011.05a adābhyaḥ puraetā viśām agnir mānuṣīṇām |
RV_3,011.05c tūrṇī rathaḥ sadā navaḥ ||
RV_3,011.06a sāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ |
RV_3,011.06c agnis tuviśravastamaḥ ||
RV_3,011.07a abhi prayāṃsi vāhasā dāśvāṃ aśnoti martyaḥ |
RV_3,011.07c kṣayam pāvakaśociṣaḥ ||
RV_3,011.08a pari viśvāni sudhitāgner aśyāma manmabhiḥ |
RV_3,011.08c viprāso jātavedasaḥ ||
RV_3,011.09a agne viśvāni vāryā vājeṣu saniṣāmahe |
RV_3,011.09c tve devāsa erire ||

RV_3,012.01a indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam |
RV_3,012.01c asya pātaṃ dhiyeṣitā ||
RV_3,012.02a indrāgnī jarituḥ sacā yajño jigāti cetanaḥ |
RV_3,012.02c ayā pātam imaṃ sutam ||
RV_3,012.03a indram agniṃ kavicchadā yajñasya jūtyā vṛṇe |
RV_3,012.03c tā somasyeha tṛmpatām ||
RV_3,012.04a tośā vṛtrahaṇā huve sajitvānāparājitā |
RV_3,012.04c indrāgnī vājasātamā ||
RV_3,012.05a pra vām arcanty ukthino nīthāvido jaritāraḥ |
RV_3,012.05c indrāgnī iṣa ā vṛṇe ||
RV_3,012.06a indrāgnī navatim puro dāsapatnīr adhūnutam |
RV_3,012.06c sākam ekena karmaṇā ||
RV_3,012.07a indrāgnī apasas pary upa pra yanti dhītayaḥ |
RV_3,012.07c ṛtasya pathyā anu ||
RV_3,012.08a indrāgnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca |
RV_3,012.08c yuvor aptūryaṃ hitam ||
RV_3,012.09a indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ |
RV_3,012.09c tad vāṃ ceti pra vīryam ||

RV_3,013.01a pra vo devāyāgnaye barhiṣṭham arcāsmai |
RV_3,013.01c gamad devebhir ā sa no yajiṣṭho barhir ā sadat ||
RV_3,013.02a ṛtāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ |
RV_3,013.02c haviṣmantas tam īḷate taṃ saniṣyanto 'vase ||
RV_3,013.03a sa yantā vipra eṣāṃ sa yajñānām athā hi ṣaḥ |
RV_3,013.03c agniṃ taṃ vo duvasyata dātā yo vanitā magham ||
RV_3,013.04a sa naḥ śarmāṇi vītaye 'gnir yacchatu śantamā |
RV_3,013.04c yato naḥ pruṣṇavad vasu divi kṣitibhyo apsv ā ||
RV_3,013.05a dīdivāṃsam apūrvyaṃ vasvībhir asya dhītibhiḥ |
RV_3,013.05c ṛkvāṇo agnim indhate hotāraṃ viśpatiṃ viśām ||
RV_3,013.06a uta no brahmann aviṣa uktheṣu devahūtamaḥ |
RV_3,013.06c śaṃ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ ||
RV_3,013.07a nū no rāsva sahasravat tokavat puṣṭimad vasu |
RV_3,013.07c dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam ||

RV_3,014.01a ā hotā mandro vidathāny asthāt satyo yajvā kavitamaḥ sa vedhāḥ |
RV_3,014.01c vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret ||
RV_3,014.02a ayāmi te namauktiṃ juṣasva ṛtāvas tubhyaṃ cetate sahasvaḥ |
RV_3,014.02c vidvāṃ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra ||
RV_3,014.03a dravatāṃ ta uṣasā vājayantī agne vātasya pathyābhir accha |
RV_3,014.03c yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe ||
RV_3,014.04a mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan |
RV_3,014.04c yac chociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn ||
RV_3,014.05a vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya |
RV_3,014.05c yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne ||
RV_3,014.06a tvad dhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ |
RV_3,014.06c tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyam agne ||
RV_3,014.07a tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma |
RV_3,014.07c tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha ||

RV_3,015.01a vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ |
RV_3,015.01c suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau ||
RV_3,015.02a tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ |
RV_3,015.02c janmeva nityaṃ tanayaṃ juṣasva stomam me agne tanvā sujāta ||
RV_3,015.03a tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi |
RV_3,015.03c vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha ||
RV_3,015.04a aṣāḷho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṃjigīvān |
RV_3,015.04c yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte ||
RV_3,015.05a acchidrā śarma jaritaḥ purūṇi devāṃ acchā dīdyānaḥ sumedhāḥ |
RV_3,015.05c ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke ||
RV_3,015.06a pra pīpaya vṛṣabha jinva vājān agne tvaṃ rodasī naḥ sudoghe |
RV_3,015.06c devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt ||
RV_3,015.07a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,015.07c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,016.01a ayam agniḥ suvīryasyeśe mahaḥ saubhagasya |
RV_3,016.01c rāya īśe svapatyasya gomata īśe vṛtrahathānām ||
RV_3,016.02a imaṃ naro marutaḥ saścatā vṛdhaṃ yasmin rāyaḥ śevṛdhāsaḥ |
RV_3,016.02c abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrum ādabhuḥ ||
RV_3,016.03a sa tvaṃ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya |
RV_3,016.03c tuvidyumna varṣiṣṭhasya prajāvato 'namīvasya śuṣmiṇaḥ ||
RV_3,016.04a cakrir yo viśvā bhuvanābhi sāsahiś cakrir deveṣv ā duvaḥ |
RV_3,016.04c ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām ||
RV_3,016.05a mā no agne 'mataye māvīratāyai rīradhaḥ |
RV_3,016.05c māgotāyai sahasas putra mā nide 'pa dveṣāṃsy ā kṛdhi ||
RV_3,016.06a śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare |
RV_3,016.06c saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā ||

RV_3,017.01a samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ |
RV_3,017.01c śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān ||
RV_3,017.02a yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān |
RV_3,017.02c evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya ||
RV_3,017.03a trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne |
RV_3,017.03c tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṃ yoḥ ||
RV_3,017.04a agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ |
RV_3,017.04c tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim ||
RV_3,017.05a yas tvad dhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ |
RV_3,017.05c tasyānu dharma pra yajā cikitvo 'tha no dhā adhvaraṃ devavītau ||

RV_3,018.01a bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ |
RV_3,018.01c purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ ||
RV_3,018.02a tapo ṣv agne antarāṃ amitrān tapā śaṃsam araruṣaḥ parasya |
RV_3,018.02c tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ ||
RV_3,018.03a idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya |
RV_3,018.03c yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm ||
RV_3,018.04a uc chociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi |
RV_3,018.04c revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ ||
RV_3,018.05a kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ |
RV_3,018.05c stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṃṣi ||

RV_3,019.01a agniṃ hotāram pra vṛṇe miyedhe gṛtsaṃ kaviṃ viśvavidam amūram |
RV_3,019.01c sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni ||
RV_3,019.02a pra te agne haviṣmatīm iyarmy acchā sudyumnāṃ rātinīṃ ghṛtācīm |
RV_3,019.02c pradakṣiṇid devatātim urāṇaḥ saṃ rātibhir vasubhir yajñam aśret ||
RV_3,019.03a sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ |
RV_3,019.03c agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ ||
RV_3,019.04a bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ |
RV_3,019.04c sa ā vaha devatātiṃ yaviṣṭha śardho yad adya divyaṃ yajāsi ||
RV_3,019.05a yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ |
RV_3,019.05c sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu ||

RV_3,020.01a agnim uṣasam aśvinā dadhikrāṃ vyuṣṭiṣu havate vahnir ukthaiḥ |
RV_3,020.01c sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ ||
RV_3,020.02a agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ |
RV_3,020.02c tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan ||
RV_3,020.03a agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma |
RV_3,020.03c yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho ||
RV_3,020.04a agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā |
RV_3,020.04c sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā gṛṇantam ||
RV_3,020.05a dadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam |
RV_3,020.05c aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrāṃ ādityāṃ iha huve ||

RV_3,021.01a imaṃ no yajñam amṛteṣu dhehīmā havyā jātavedo juṣasva |
RV_3,021.01c stokānām agne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya ||
RV_3,021.02a ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ |
RV_3,021.02c svadharman devavītaye śreṣṭhaṃ no dhehi vāryam ||
RV_3,021.03a tubhyaṃ stokā ghṛtaścuto 'gne viprāya santya |
RV_3,021.03c ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhava ||
RV_3,021.04a tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasya |
RV_3,021.04c kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira ||
RV_3,021.05a ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe |
RV_3,021.05c ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi ||

RV_3,022.01a ayaṃ so agnir yasmin somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ |
RV_3,022.01c sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ ||
RV_3,022.02a agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra |
RV_3,022.02c yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ ||
RV_3,022.03a agne divo arṇam acchā jigāsy acchā devāṃ ūciṣe dhiṣṇyā ye |
RV_3,022.03c yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ ||
RV_3,022.04a purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ |
RV_3,022.04c juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ ||
RV_3,022.05a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,022.05c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,023.01a nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā |
RV_3,023.01c jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṃ jātavedāḥ ||
RV_3,023.02a amanthiṣṭām bhāratā revad agniṃ devaśravā devavātaḥ sudakṣam |
RV_3,023.02c agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn ||
RV_3,023.03a daśa kṣipaḥ pūrvyaṃ sīm ajījanan sujātam mātṛṣu priyam |
RV_3,023.03c agniṃ stuhi daivavātaṃ devaśravo yo janānām asad vaśī ||
RV_3,023.04a ni tvā dadhe vara ā pṛthivyā iḷāyās pade sudinatve ahnām |
RV_3,023.04c dṛṣadvatyām mānuṣa āpayāyāṃ sarasvatyāṃ revad agne didīhi ||
RV_3,023.05a iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
RV_3,023.05c syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

RV_3,024.01a agne sahasva pṛtanā abhimātīr apāsya |
RV_3,024.01c duṣṭaras tarann arātīr varco dhā yajñavāhase ||
RV_3,024.02a agna iḷā sam idhyase vītihotro amartyaḥ |
RV_3,024.02c juṣasva sū no adhvaram ||
RV_3,024.03a agne dyumnena jāgṛve sahasaḥ sūnav āhuta |
RV_3,024.03c edam barhiḥ sado mama ||
RV_3,024.04a agne viśvebhir agnibhir devebhir mahayā giraḥ |
RV_3,024.04c yajñeṣu ya u cāyavaḥ ||
RV_3,024.05a agne dā dāśuṣe rayiṃ vīravantam parīṇasam |
RV_3,024.05c śiśīhi naḥ sūnumataḥ ||

RV_3,025.01a agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ |
RV_3,025.01c ṛdhag devāṃ iha yajā cikitvaḥ ||
RV_3,025.02a agniḥ sanoti vīryāṇi vidvān sanoti vājam amṛtāya bhūṣan |
RV_3,025.02c sa no devāṃ eha vahā purukṣo ||
RV_3,025.03a agnir dyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ |
RV_3,025.03c kṣayan vājaiḥ puruścandro namobhiḥ ||
RV_3,025.04a agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam |
RV_3,025.04c amardhantā somapeyāya devā ||
RV_3,025.05a agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ |
RV_3,025.05c sadhasthāni mahayamāna ūtī ||

RV_3,026.01a vaiśvānaram manasāgniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam |
RV_3,026.01c sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃ kuśikāso havāmahe ||
RV_3,026.02a taṃ śubhram agnim avase havāmahe vaiśvānaram mātariśvānam ukthyam |
RV_3,026.02c bṛhaspatim manuṣo devatātaye vipraṃ śrotāram atithiṃ raghuṣyadam ||
RV_3,026.03a aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge-yuge |
RV_3,026.03c sa no agniḥ suvīryaṃ svaśvyaṃ dadhātu ratnam amṛteṣu jāgṛviḥ ||
RV_3,026.04a pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata |
RV_3,026.04c bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatāṃ adābhyāḥ ||
RV_3,026.05a agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam |
RV_3,026.05c te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ ||
RV_3,026.06a vrātaṃ-vrātaṃ gaṇaṃ-gaṇaṃ suśastibhir agner bhāmam marutām oja īmahe |
RV_3,026.06c pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ ||
RV_3,026.07a agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan |
RV_3,026.07c arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma ||
RV_3,026.08a tribhiḥ pavitrair apupod dhy arkaṃ hṛdā matiṃ jyotir anu prajānan |
RV_3,026.08c varṣiṣṭhaṃ ratnam akṛta svadhābhir ād id dyāvāpṛthivī pary apaśyat ||
RV_3,026.09a śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām |
RV_3,026.09c meḷim madantam pitror upasthe taṃ rodasī pipṛtaṃ satyavācam ||

RV_3,027.01a pra vo vājā abhidyavo haviṣmanto ghṛtācyā |
RV_3,027.01c devāñ jigāti sumnayuḥ ||
RV_3,027.02a īḷe agniṃ vipaścitaṃ girā yajñasya sādhanam |
RV_3,027.02c śruṣṭīvānaṃ dhitāvānam ||
RV_3,027.03a agne śakema te vayaṃ yamaṃ devasya vājinaḥ |
RV_3,027.03c ati dveṣāṃsi tarema ||
RV_3,027.04a samidhyamāno adhvare 'gniḥ pāvaka īḍyaḥ |
RV_3,027.04c śociṣkeśas tam īmahe ||
RV_3,027.05a pṛthupājā amartyo ghṛtanirṇik svāhutaḥ |
RV_3,027.05c agnir yajñasya havyavāṭ ||
RV_3,027.06a taṃ sabādho yatasruca itthā dhiyā yajñavantaḥ |
RV_3,027.06c ā cakrur agnim ūtaye ||
RV_3,027.07a hotā devo amartyaḥ purastād eti māyayā |
RV_3,027.07c vidathāni pracodayan ||
RV_3,027.08a vājī vājeṣu dhīyate 'dhvareṣu pra ṇīyate |
RV_3,027.08c vipro yajñasya sādhanaḥ ||
RV_3,027.09a dhiyā cakre vareṇyo bhūtānāṃ garbham ā dadhe |
RV_3,027.09c dakṣasya pitaraṃ tanā ||
RV_3,027.10a ni tvā dadhe vareṇyaṃ dakṣasyeḷā sahaskṛta |
RV_3,027.10c agne sudītim uśijam ||
RV_3,027.11a agniṃ yanturam apturam ṛtasya yoge vanuṣaḥ |
RV_3,027.11c viprā vājaiḥ sam indhate ||
RV_3,027.12a ūrjo napātam adhvare dīdivāṃsam upa dyavi |
RV_3,027.12c agnim īḷe kavikratum ||
RV_3,027.13a īḷenyo namasyas tiras tamāṃsi darśataḥ |
RV_3,027.13c sam agnir idhyate vṛṣā ||
RV_3,027.14a vṛṣo agniḥ sam idhyate 'śvo na devavāhanaḥ |
RV_3,027.14c taṃ haviṣmanta īḷate ||
RV_3,027.15a vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ sam idhīmahi |
RV_3,027.15c agne dīdyatam bṛhat ||

RV_3,028.01a agne juṣasva no haviḥ puroḷāśaṃ jātavedaḥ |
RV_3,028.01c prātaḥsāve dhiyāvaso ||
RV_3,028.02a puroḷā agne pacatas tubhyaṃ vā ghā pariṣkṛtaḥ |
RV_3,028.02c taṃ juṣasva yaviṣṭhya ||
RV_3,028.03a agne vīhi puroḷāśam āhutaṃ tiroahnyam |
RV_3,028.03c sahasaḥ sūnur asy adhvare hitaḥ ||
RV_3,028.04a mādhyandine savane jātavedaḥ puroḷāśam iha kave juṣasva |
RV_3,028.04c agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ ||
RV_3,028.05a agne tṛtīye savane hi kāniṣaḥ puroḷāśaṃ sahasaḥ sūnav āhutam |
RV_3,028.05c athā deveṣv adhvaraṃ vipanyayā dhā ratnavantam amṛteṣu jāgṛvim ||
RV_3,028.06a agne vṛdhāna āhutim puroḷāśaṃ jātavedaḥ |
RV_3,028.06c juṣasva tiroahnyam ||

RV_3,029.01a astīdam adhimanthanam asti prajananaṃ kṛtam |
RV_3,029.01c etāṃ viśpatnīm ā bharāgnim manthāma pūrvathā ||
RV_3,029.02a araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu |
RV_3,029.02c dive-diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ ||
RV_3,029.03a uttānāyām ava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna |
RV_3,029.03c aruṣastūpo ruśad asya pāja iḷāyās putro vayune 'janiṣṭa ||
RV_3,029.04a iḷāyās tvā pade vayaṃ nābhā pṛthivyā adhi |
RV_3,029.04c jātavedo ni dhīmahy agne havyāya voḷhave ||
RV_3,029.05a manthatā naraḥ kavim advayantam pracetasam amṛtaṃ supratīkam |
RV_3,029.05c yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam ||
RV_3,029.06a yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā |
RV_3,029.06c citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan ||
RV_3,029.07a jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ |
RV_3,029.07c yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāham adadhur adhvareṣu ||
RV_3,029.08a sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau |
RV_3,029.08c devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ ||
RV_3,029.09a kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha |
RV_3,029.09c ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn ||
RV_3,029.10a ayaṃ te yonir ṛtviyo yato jāto arocathāḥ |
RV_3,029.10c taṃ jānann agna ā sīdāthā no vardhayā giraḥ ||
RV_3,029.11a tanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate |
RV_3,029.11c mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi ||
RV_3,029.12a sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ |
RV_3,029.12c agne svadhvarā kṛṇu devān devayate yaja ||
RV_3,029.13a ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḷujambham |
RV_3,029.13c daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhi saṃ rabhante ||
RV_3,029.14a pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani |
RV_3,029.14c na ni miṣati suraṇo dive-dive yad asurasya jaṭharād ajāyata ||
RV_3,029.15a amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ |
RV_3,029.15c dyumnavad brahma kuśikāsa erira eka-eko dame agniṃ sam īdhire ||
RV_3,029.16a yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha |
RV_3,029.16c dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṃ upa yāhi somam ||

RV_3,030.01a icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi |
RV_3,030.01c titikṣante abhiśastiṃ janānām indra tvad ā kaś cana hi praketaḥ ||
RV_3,030.02a na te dūre paramā cid rajāṃsy ā tu pra yāhi harivo haribhyām |
RV_3,030.02c sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau ||
RV_3,030.03a indraḥ suśipro maghavā tarutro mahāvrātas tuvikūrmir ṛghāvān |
RV_3,030.03c yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi ||
RV_3,030.04a tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ |
RV_3,030.04c tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ ||
RV_3,030.05a utābhaye puruhūta śravobhir eko dṛḷham avado vṛtrahā san |
RV_3,030.05c ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te ||
RV_3,030.06a pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn |
RV_3,030.06c jahi pratīco anūcaḥ parāco viśvaṃ satyaṃ kṛṇuhi viṣṭam astu ||
RV_3,030.07a yasmai dhāyur adadhā martyāyābhaktaṃ cid bhajate gehyaṃ saḥ |
RV_3,030.07c bhadrā ta indra sumatir ghṛtācī sahasradānā puruhūta rātiḥ ||
RV_3,030.08a sahadānum puruhūta kṣiyantam ahastam indra sam piṇak kuṇārum |
RV_3,030.08c abhi vṛtraṃ vardhamānam piyārum apādam indra tavasā jaghantha ||
RV_3,030.09a ni sāmanām iṣirām indra bhūmim mahīm apārāṃ sadane sasattha |
RV_3,030.09c astabhnād dyāṃ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ ||
RV_3,030.10a alātṛṇo vala indra vrajo goḥ purā hantor bhayamāno vy āra |
RV_3,030.10c sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ ||
RV_3,030.11a eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām |
RV_3,030.11c utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān ||
RV_3,030.12a diśaḥ sūryo na mināti pradiṣṭā dive-dive haryaśvaprasūtāḥ |
RV_3,030.12c saṃ yad ānaḷ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya ||
RV_3,030.13a didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam |
RV_3,030.13c viśve jānanti mahinā yad āgād indrasya karma sukṛtā purūṇi ||
RV_3,030.14a mahi jyotir nihitaṃ vakṣaṇāsv āmā pakvaṃ carati bibhratī gauḥ |
RV_3,030.14c viśvaṃ svādma sambhṛtam usriyāyāṃ yat sīm indro adadhād bhojanāya ||
RV_3,030.15a indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ |
RV_3,030.15c durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ ||
RV_3,030.16a saṃ ghoṣaḥ śṛṇve 'vamair amitrair jahī ny eṣv aśaniṃ tapiṣṭhām |
RV_3,030.16c vṛścem adhastād vi rujā sahasva jahi rakṣo maghavan randhayasva ||
RV_3,030.17a ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṃ śṛṇīhi |
RV_3,030.17c ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetim asya ||
RV_3,030.18a svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ |
RV_3,030.18c rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān ||
RV_3,030.19a ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke |
RV_3,030.19c ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām ||
RV_3,030.20a imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca |
RV_3,030.20c svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran ||
RV_3,030.21a ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ |
RV_3,030.21c divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ ||
RV_3,030.22a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,030.22c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,031.01a śāsad vahnir duhitur naptyaṃ gād vidvāṃ ṛtasya dīdhitiṃ saparyan |
RV_3,031.01c pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve ||
RV_3,031.02a na jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam |
RV_3,031.02c yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan ||
RV_3,031.03a agnir jajñe juhvā rejamāno mahas putrāṃ aruṣasya prayakṣe |
RV_3,031.03c mahān garbho mahy ā jātam eṣām mahī pravṛd dharyaśvasya yajñaiḥ ||
RV_3,031.04a abhi jaitrīr asacanta spṛdhānam mahi jyotis tamaso nir ajānan |
RV_3,031.04c taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ ||
RV_3,031.05a vīḷau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ |
RV_3,031.05c viśvām avindan pathyām ṛtasya prajānann it tā namasā viveśa ||
RV_3,031.06a vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ |
RV_3,031.06c agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt ||
RV_3,031.07a agacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ |
RV_3,031.07c sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan ||
RV_3,031.08a sataḥ-sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam |
RV_3,031.08c pra ṇo divaḥ padavīr gavyur arcan sakhā sakhīṃr amuñcan nir avadyāt ||
RV_3,031.09a ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum |
RV_3,031.09c idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṃ asiṣāsann ṛtena ||
RV_3,031.10a sampaśyamānā amadann abhi svam payaḥ pratnasya retaso dughānāḥ |
RV_3,031.10c vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān ||
RV_3,031.11a sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ |
RV_3,031.11c urūcy asmai ghṛtavad bharantī madhu svādma duduhe jenyā gauḥ ||
RV_3,031.12a pitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan |
RV_3,031.12c viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan ||
RV_3,031.13a mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ |
RV_3,031.13c giro yasminn anavadyāḥ samīcīr viśvā indrāya taviṣīr anuttāḥ ||
RV_3,031.14a mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ |
RV_3,031.14c mahi stotram ava āganma sūrer asmākaṃ su maghavan bodhi gopāḥ ||
RV_3,031.15a mahi kṣetram puru ścandraṃ vividvān ād it sakhibhyaś carathaṃ sam airat |
RV_3,031.15c indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim ||
RV_3,031.16a apaś cid eṣa vibhvo damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ |
RV_3,031.16c madhvaḥ punānāḥ kavibhiḥ pavitrair dyubhir hinvanty aktubhir dhanutrīḥ ||
RV_3,031.17a anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre |
RV_3,031.17c pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ ||
RV_3,031.18a patir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ |
RV_3,031.18c ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan ||
RV_3,031.19a tam aṅgirasvan namasā saparyan navyaṃ kṛṇomi sanyase purājām |
RV_3,031.19c druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ ||
RV_3,031.20a mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām |
RV_3,031.20c indra tvaṃ rathiraḥ pāhi no riṣo makṣū-makṣū kṛṇuhi gojito naḥ ||
RV_3,031.21a adediṣṭa vṛtrahā gopatir gā antaḥ kṛṣṇāṃ aruṣair dhāmabhir gāt |
RV_3,031.21c pra sūnṛtā diśamāna ṛtena duraś ca viśvā avṛṇod apa svāḥ ||
RV_3,031.22a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,031.22c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,032.01a indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te |
RV_3,032.01c prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva ||
RV_3,032.02a gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya |
RV_3,032.02c brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva ||
RV_3,032.03a ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ |
RV_3,032.03c mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra ||
RV_3,032.04a ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan |
RV_3,032.04c yebhir vṛtrasyeṣito vivedāmarmaṇo manyamānasya marma ||
RV_3,032.05a manuṣvad indra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya |
RV_3,032.05c sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhir apo arṇā sisarṣi ||
RV_3,032.06a tvam apo yad dha vṛtraṃ jaghanvāṃ atyāṃ iva prāsṛjaḥ sartavājau |
RV_3,032.06c śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam ||
RV_3,032.07a yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṃ yuvānam |
RV_3,032.07c yasya priye mamatur yajñiyasya na rodasī mahimānam mamāte ||
RV_3,032.08a indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve |
RV_3,032.08c dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ ||
RV_3,032.09a adrogha satyaṃ tava tan mahitvaṃ sadyo yaj jāto apibo ha somam |
RV_3,032.09c na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta ||
RV_3,032.10a tvaṃ sadyo apibo jāta indra madāya somam parame vyoman |
RV_3,032.10c yad dha dyāvāpṛthivī āviveśīr athābhavaḥ pūrvyaḥ kārudhāyāḥ ||
RV_3,032.11a ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān |
RV_3,032.11c na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ ||
RV_3,032.12a yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ |
RV_3,032.12c yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat ||
RV_3,032.13a yajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām |
RV_3,032.13c ya stomebhir vāvṛdhe pūrvyebhir yo madhyamebhir uta nūtanebhiḥ ||
RV_3,032.14a viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ |
RV_3,032.14c aṃhaso yatra pīparad yathā no nāveva yāntam ubhaye havante ||
RV_3,032.15a āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai |
RV_3,032.15c sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram ||
RV_3,032.16a na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta |
RV_3,032.16c itthā sakhibhya iṣito yad indrā dṛḷhaṃ cid arujo gavyam ūrvam ||
RV_3,032.17a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,032.17c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,033.01a pra parvatānām uśatī upasthād aśve iva viṣite hāsamāne |
RV_3,033.01c gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete ||
RV_3,033.02a indreṣite prasavam bhikṣamāṇe acchā samudraṃ rathyeva yāthaḥ |
RV_3,033.02c samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre ||
RV_3,033.03a acchā sindhum mātṛtamām ayāsaṃ vipāśam urvīṃ subhagām aganma |
RV_3,033.03c vatsam iva mātarā saṃrihāṇe samānaṃ yonim anu saṃcarantī ||
RV_3,033.04a enā vayam payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ |
RV_3,033.04c na vartave prasavaḥ sargataktaḥ kiṃyur vipro nadyo johavīti ||
RV_3,033.05a ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ |
RV_3,033.05c pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ ||
RV_3,033.06a indro asmāṃ aradad vajrabāhur apāhan vṛtram paridhiṃ nadīnām |
RV_3,033.06c devo 'nayat savitā supāṇis tasya vayam prasave yāma urvīḥ ||
RV_3,033.07a pravācyaṃ śaśvadhā vīryaṃ tad indrasya karma yad ahiṃ vivṛścat |
RV_3,033.07c vi vajreṇa pariṣado jaghānāyann āpo 'yanam icchamānāḥ ||
RV_3,033.08a etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni |
RV_3,033.08c uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te ||
RV_3,033.09a o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena |
RV_3,033.09c ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ ||
RV_3,033.10a ā te kāro śṛṇavāmā vacāṃsi yayātha dūrād anasā rathena |
RV_3,033.10c ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te ||
RV_3,033.11a yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ |
RV_3,033.11c arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṃ yajñiyānām ||
RV_3,033.12a atāriṣur bharatā gavyavaḥ sam abhakta vipraḥ sumatiṃ nadīnām |
RV_3,033.12c pra pinvadhvam iṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṃ yāta śībham ||
RV_3,033.13a ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata |
RV_3,033.13c māduṣkṛtau vyenasāghnyau śūnam āratām ||

RV_3,034.01a indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn |
RV_3,034.01c brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe ||
RV_3,034.02a makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan |
RV_3,034.02c indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā ||
RV_3,034.03a indro vṛtram avṛṇoc chardhanītiḥ pra māyinām aminād varpaṇītiḥ |
RV_3,034.03c ahan vyaṃsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām ||
RV_3,034.04a indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ |
RV_3,034.04c prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya ||
RV_3,034.05a indras tujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi |
RV_3,034.05c acetayad dhiya imā jaritre premaṃ varṇam atirac chukram āsām ||
RV_3,034.06a maho mahāni panayanty asyendrasya karma sukṛtā purūṇi |
RV_3,034.06c vṛjanena vṛjinān sam pipeṣa māyābhir dasyūṃr abhibhūtyojāḥ ||
RV_3,034.07a yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ |
RV_3,034.07c vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti ||
RV_3,034.08a satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ |
RV_3,034.08c sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ ||
RV_3,034.09a sasānātyāṃ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām |
RV_3,034.09c hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat ||
RV_3,034.10a indra oṣadhīr asanod ahāni vanaspatīṃr asanod antarikṣam |
RV_3,034.10c bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām ||
RV_3,034.11a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,034.11c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,035.01a tiṣṭhā harī ratha ā yujyamānā yāhi vāyur na niyuto no accha |
RV_3,035.01c pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya ||
RV_3,035.02a upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi |
RV_3,035.02c dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram ||
RV_3,035.03a upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ |
RV_3,035.03c grasetām aśvā vi muceha śoṇā dive-dive sadṛśīr addhi dhānāḥ ||
RV_3,035.04a brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū |
RV_3,035.04c sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṃ upa yāhi somam ||
RV_3,035.05a mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye |
RV_3,035.05c atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāma somaiḥ ||
RV_3,035.06a tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi |
RV_3,035.06c asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra ||
RV_3,035.07a stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām |
RV_3,035.07c tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi ||
RV_3,035.08a imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran |
RV_3,035.08c tasyāgatyā sumanā ṛṣva pāhi prajānan vidvān pathyā anu svāḥ ||
RV_3,035.09a yāṃ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te |
RV_3,035.09c tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra ||
RV_3,035.10a indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra |
RV_3,035.10c adhvaryor vā prayataṃ śakra hastād dhotur vā yajñaṃ haviṣo juṣasva ||
RV_3,035.11a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,035.11c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,036.01a imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvac-chaśvad ūtibhir yādamānaḥ |
RV_3,036.01c sute-sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt ||
RV_3,036.02a indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ |
RV_3,036.02c prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ ||
RV_3,036.03a pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme |
RV_3,036.03c yathāpibaḥ pūrvyāṃ indra somāṃ evā pāhi panyo adyā navīyān ||
RV_3,036.04a mahāṃ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ |
RV_3,036.04c nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan ||
RV_3,036.05a mahāṃ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena |
RV_3,036.05c indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ ||
RV_3,036.06a pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ |
RV_3,036.06c ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ ||
RV_3,036.07a samudreṇa sindhavo yādamānā indrāya somaṃ suṣutam bharantaḥ |
RV_3,036.07c aṃśuṃ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ ||
RV_3,036.08a hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi |
RV_3,036.08c annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṃ avṛṇīta somam ||
RV_3,036.09a ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām |
RV_3,036.09c indra yat te māhinaṃ datram asty asmabhyaṃ tad dharyaśva pra yandhi ||
RV_3,036.10a asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ |
RV_3,036.10c asme śataṃ śarado jīvase dhā asme vīrāñ chaśvata indra śiprin ||
RV_3,036.11a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,036.11c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,037.01a vārtrahatyāya śavase pṛtanāṣāhyāya ca |
RV_3,037.01c indra tvā vartayāmasi ||
RV_3,037.02a arvācīnaṃ su te mana uta cakṣuḥ śatakrato |
RV_3,037.02c indra kṛṇvantu vāghataḥ ||
RV_3,037.03a nāmāni te śatakrato viśvābhir gīrbhir īmahe |
RV_3,037.03c indrābhimātiṣāhye ||
RV_3,037.04a puruṣṭutasya dhāmabhiḥ śatena mahayāmasi |
RV_3,037.04c indrasya carṣaṇīdhṛtaḥ ||
RV_3,037.05a indraṃ vṛtrāya hantave puruhūtam upa bruve |
RV_3,037.05c bhareṣu vājasātaye ||
RV_3,037.06a vājeṣu sāsahir bhava tvām īmahe śatakrato |
RV_3,037.06c indra vṛtrāya hantave ||
RV_3,037.07a dyumneṣu pṛtanājye pṛtsutūrṣu śravassu ca |
RV_3,037.07c indra sākṣvābhimātiṣu ||
RV_3,037.08a śuṣmintamaṃ na ūtaye dyumninam pāhi jāgṛvim |
RV_3,037.08c indra somaṃ śatakrato ||
RV_3,037.09a indriyāṇi śatakrato yā te janeṣu pañcasu |
RV_3,037.09c indra tāni ta ā vṛṇe ||
RV_3,037.10a agann indra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram |
RV_3,037.10c ut te śuṣmaṃ tirāmasi ||
RV_3,037.11a arvāvato na ā gahy atho śakra parāvataḥ |
RV_3,037.11c u loko yas te adriva indreha tata ā gahi ||

RV_3,038.01a abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ |
RV_3,038.01c abhi priyāṇi marmṛśat parāṇi kavīṃr icchāmi saṃdṛśe sumedhāḥ ||
RV_3,038.02a inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām |
RV_3,038.02c imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman ||
RV_3,038.03a ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan |
RV_3,038.03c sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ ||
RV_3,038.04a ātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ |
RV_3,038.04c mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau ||
RV_3,038.05a asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ |
RV_3,038.05c divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe ||
RV_3,038.06a trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi |
RV_3,038.06c apaśyam atra manasā jaganvān vrate gandharvāṃ api vāyukeśān ||
RV_3,038.07a tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṃ goḥ |
RV_3,038.07c anyad-anyad asuryaṃ vasānā ni māyino mamire rūpam asmin ||
RV_3,038.08a tad in nv asya savitur nakir me hiraṇyayīm amatiṃ yām aśiśret |
RV_3,038.08c ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre ||
RV_3,038.09a yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam |
RV_3,038.09c gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni ||
RV_3,038.10a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,038.10c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,039.01a indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti |
RV_3,039.01c yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya ||
RV_3,039.02a divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā |
RV_3,039.02c bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ ||
RV_3,039.03a yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt |
RV_3,039.03c vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā ||
RV_3,039.04a nakir eṣāṃ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ |
RV_3,039.04c indra eṣāṃ dṛṃhitā māhināvān ud gotrāṇi sasṛje daṃsanāvān ||
RV_3,039.05a sakhā ha yatra sakhibhir navagvair abhijñv ā satvabhir gā anugman |
RV_3,039.05c satyaṃ tad indro daśabhir daśagvaiḥ sūryaṃ viveda tamasi kṣiyantam ||
RV_3,039.06a indro madhu sambhṛtam usriyāyām padvad viveda śaphavan name goḥ |
RV_3,039.06c guhā hitaṃ guhyaṃ gūḷham apsu haste dadhe dakṣiṇe dakṣiṇāvān ||
RV_3,039.07a jyotir vṛṇīta tamaso vijānann āre syāma duritād abhīke |
RV_3,039.07c imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ ||
RV_3,039.08a jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ |
RV_3,039.08c bhūri cid dhi tujato martyasya supārāso vasavo barhaṇāvat ||
RV_3,039.09a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,039.09c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,040.01a indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe |
RV_3,040.01c sa pāhi madhvo andhasaḥ ||
RV_3,040.02a indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta |
RV_3,040.02c pibā vṛṣasva tātṛpim ||
RV_3,040.03a indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhir devebhiḥ |
RV_3,040.03c tira stavāna viśpate ||
RV_3,040.04a indra somāḥ sutā ime tava pra yanti satpate |
RV_3,040.04c kṣayaṃ candrāsa indavaḥ ||
RV_3,040.05a dadhiṣvā jaṭhare sutaṃ somam indra vareṇyam |
RV_3,040.05c tava dyukṣāsa indavaḥ ||
RV_3,040.06a girvaṇaḥ pāhi naḥ sutam madhor dhārābhir ajyase |
RV_3,040.06c indra tvādātam id yaśaḥ ||
RV_3,040.07a abhi dyumnāni vanina indraṃ sacante akṣitā |
RV_3,040.07c pītvī somasya vāvṛdhe ||
RV_3,040.08a arvāvato na ā gahi parāvataś ca vṛtrahan |
RV_3,040.08c imā juṣasva no giraḥ ||
RV_3,040.09a yad antarā parāvatam arvāvataṃ ca hūyase |
RV_3,040.09c indreha tata ā gahi ||

RV_3,041.01a ā tū na indra madryag ghuvānaḥ somapītaye |
RV_3,041.01c haribhyāṃ yāhy adrivaḥ ||
RV_3,041.02a satto hotā na ṛtviyas tistire barhir ānuṣak |
RV_3,041.02c ayujran prātar adrayaḥ ||
RV_3,041.03a imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda |
RV_3,041.03c vīhi śūra puroḷāśam ||
RV_3,041.04a rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan |
RV_3,041.04c uktheṣv indra girvaṇaḥ ||
RV_3,041.05a matayaḥ somapām uruṃ rihanti śavasas patim |
RV_3,041.05c indraṃ vatsaṃ na mātaraḥ ||
RV_3,041.06a sa mandasvā hy andhaso rādhase tanvā mahe |
RV_3,041.06c na stotāraṃ nide karaḥ ||
RV_3,041.07a vayam indra tvāyavo haviṣmanto jarāmahe |
RV_3,041.07c uta tvam asmayur vaso ||
RV_3,041.08a māre asmad vi mumuco haripriyārvāṅ yāhi |
RV_3,041.08c indra svadhāvo matsveha ||
RV_3,041.09a arvāñcaṃ tvā sukhe rathe vahatām indra keśinā |
RV_3,041.09c ghṛtasnū barhir āsade ||

RV_3,042.01a upa naḥ sutam ā gahi somam indra gavāśiram |
RV_3,042.01c haribhyāṃ yas te asmayuḥ ||
RV_3,042.02a tam indra madam ā gahi barhiṣṭhāṃ grāvabhiḥ sutam |
RV_3,042.02c kuvin nv asya tṛpṇavaḥ ||
RV_3,042.03a indram itthā giro mamācchāgur iṣitā itaḥ |
RV_3,042.03c āvṛte somapītaye ||
RV_3,042.04a indraṃ somasya pītaye stomair iha havāmahe |
RV_3,042.04c ukthebhiḥ kuvid āgamat ||
RV_3,042.05a indra somāḥ sutā ime tān dadhiṣva śatakrato |
RV_3,042.05c jaṭhare vājinīvaso ||
RV_3,042.06a vidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave |
RV_3,042.06c adhā te sumnam īmahe ||
RV_3,042.07a imam indra gavāśiraṃ yavāśiraṃ ca naḥ piba |
RV_3,042.07c āgatyā vṛṣabhiḥ sutam ||
RV_3,042.08a tubhyed indra sva okye somaṃ codāmi pītaye |
RV_3,042.08c eṣa rārantu te hṛdi ||
RV_3,042.09a tvāṃ sutasya pītaye pratnam indra havāmahe |
RV_3,042.09c kuśikāso avasyavaḥ ||

RV_3,043.01a ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam |
RV_3,043.01c priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante ||
RV_3,043.02a ā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām |
RV_3,043.02c imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ ||
RV_3,043.03a ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam |
RV_3,043.03c ahaṃ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām ||
RV_3,043.04a ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā |
RV_3,043.04c dhānāvad indraḥ savanaṃ juṣāṇaḥ sakhā sakhyuḥ śṛṇavad vandanāni ||
RV_3,043.05a kuvin mā gopāṃ karase janasya kuvid rājānam maghavann ṛjīṣin |
RV_3,043.05c kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ ||
RV_3,043.06a ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu |
RV_3,043.06c pra ye dvitā diva ṛñjanty ātāḥ susammṛṣṭāso vṛṣabhasya mūrāḥ ||
RV_3,043.07a indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra |
RV_3,043.07c yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha ||
RV_3,043.08a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,043.08c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,044.01a ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ |
RV_3,044.01c juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṃ ratham ||
RV_3,044.02a haryann uṣasam arcayaḥ sūryaṃ haryann arocayaḥ |
RV_3,044.02c vidvāṃś cikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ ||
RV_3,044.03a dyām indro haridhāyasam pṛthivīṃ harivarpasam |
RV_3,044.03c adhārayad dharitor bhūri bhojanaṃ yayor antar hariś carat ||
RV_3,044.04a jajñāno harito vṛṣā viśvam ā bhāti rocanam |
RV_3,044.04c haryaśvo haritaṃ dhatta āyudham ā vajram bāhvor harim ||
RV_3,044.05a indro haryantam arjunaṃ vajraṃ śukrair abhīvṛtam |
RV_3,044.05c apāvṛṇod dharibhir adribhiḥ sutam ud gā haribhir ājata ||

RV_3,045.01a ā mandrair indra haribhir yāhi mayūraromabhiḥ |
RV_3,045.01c mā tvā ke cin ni yaman viṃ na pāśino 'ti dhanveva tāṃ ihi ||
RV_3,045.02a vṛtrakhādo valaṃrujaḥ purāṃ darmo apām ajaḥ |
RV_3,045.02c sthātā rathasya haryor abhisvara indro dṛḷhā cid ārujaḥ ||
RV_3,045.03a gambhīrāṃ udadhīṃr iva kratum puṣyasi gā iva |
RV_3,045.03c pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata ||
RV_3,045.04a ā nas tujaṃ rayim bharāṃśaṃ na pratijānate |
RV_3,045.04c vṛkṣam pakvam phalam aṅkīva dhūnuhīndra sampāraṇaṃ vasu ||
RV_3,045.05a svayur indra svarāḷ asi smaddiṣṭiḥ svayaśastaraḥ |
RV_3,045.05c sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ ||

RV_3,046.01a yudhmasya te vṛṣabhasya svarāja ugrasya yūna sthavirasya ghṛṣveḥ |
RV_3,046.01c ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni ||
RV_3,046.02a mahāṃ asi mahiṣa vṛṣṇyebhir dhanaspṛd ugra sahamāno anyān |
RV_3,046.02c eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān ||
RV_3,046.03a pra mātrābhī ririce rocamānaḥ pra devebhir viśvato apratītaḥ |
RV_3,046.03c pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī ||
RV_3,046.04a uruṃ gabhīraṃ januṣābhy ugraṃ viśvavyacasam avatam matīnām |
RV_3,046.04c indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravata ā viśanti ||
RV_3,046.05a yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā |
RV_3,046.05c taṃ te hinvanti tam u te mṛjanty adhvaryavo vṛṣabha pātavā u ||

RV_3,047.01a marutvāṃ indra vṛṣabho raṇāya pibā somam anuṣvadham madāya |
RV_3,047.01c ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām ||
RV_3,047.02a sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān |
RV_3,047.02c jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ ||
RV_3,047.03a uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṃ naḥ |
RV_3,047.03c yāṃ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ ||
RV_3,047.04a ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau |
RV_3,047.04c ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ ||
RV_3,047.05a marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram |
RV_3,047.05c viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema ||

RV_3,048.01a sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartum āvad andhasaḥ sutasya |
RV_3,048.01c sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya ||
RV_3,048.02a yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām |
RV_3,048.02c taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre ||
RV_3,048.03a upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ |
RV_3,048.03c prayāvayann acarad gṛtso anyān mahāni cakre purudhapratīkaḥ ||
RV_3,048.04a ugras turāṣāḷ abhibhūtyojā yathāvaśaṃ tanvaṃ cakra eṣaḥ |
RV_3,048.04c tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu ||
RV_3,048.05a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,048.05c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,049.01a śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan |
RV_3,049.01c yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ ||
RV_3,049.02a yaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām |
RV_3,049.02c inatamaḥ satvabhir yo ha śūṣaiḥ pṛthujrayā aminād āyur dasyoḥ ||
RV_3,049.03a sahāvā pṛtsu taraṇir nārvā vyānaśī rodasī mehanāvān |
RV_3,049.03c bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ ||
RV_3,049.04a dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyur vasubhir niyutvān |
RV_3,049.04c kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ dhiṣaṇeva vājam ||
RV_3,049.05a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,049.05c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,050.01a indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān |
RV_3,050.01c oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ ||
RV_3,050.02a ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ |
RV_3,050.02c iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ ||
RV_3,050.03a gobhir mimikṣuṃ dadhire supāram indraṃ jyaiṣṭhyāya dhāyase gṛṇānāḥ |
RV_3,050.03c mandānaḥ somam papivāṃ ṛjīṣin sam asmabhyam purudhā gā iṣaṇya ||
RV_3,050.04a imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca |
RV_3,050.04c svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran ||
RV_3,050.05a śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
RV_3,050.05c śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

RV_3,051.01a carṣaṇīdhṛtam maghavānam ukthyam indraṃ giro bṛhatīr abhy anūṣata |
RV_3,051.01c vāvṛdhānam puruhūtaṃ suvṛktibhir amartyaṃ jaramāṇaṃ dive-dive ||
RV_3,051.02a śatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ |
RV_3,051.02c vājasanim pūrbhidaṃ tūrṇim apturaṃ dhāmasācam abhiṣācaṃ svarvidam ||
RV_3,051.03a ākare vasor jaritā panasyate 'nehasa stubha indro duvasyati |
RV_3,051.03c vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi ||
RV_3,051.04a nṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ |
RV_3,051.04c saṃ sahase purumāyo jihīte namo asya pradiva eka īśe ||
RV_3,051.05a pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti |
RV_3,051.05c indrāya dyāva oṣadhīr utāpo rayiṃ rakṣanti jīrayo vanāni ||
RV_3,051.06a tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva |
RV_3,051.06c bodhy āpir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ ||
RV_3,051.07a indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya |
RV_3,051.07c tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ ||
RV_3,051.08a sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṃ naḥ |
RV_3,051.08c jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve ||
RV_3,051.09a aptūrye maruta āpir eṣo 'mandann indram anu dātivārāḥ |
RV_3,051.09c tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe ||
RV_3,051.10a idaṃ hy anv ojasā sutaṃ rādhānām pate |
RV_3,051.10c pibā tv asya girvaṇaḥ ||
RV_3,051.11a yas te anu svadhām asat sute ni yaccha tanvam |
RV_3,051.11c sa tvā mamattu somyam ||
RV_3,051.12a pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ |
RV_3,051.12c pra bāhū śūra rādhase ||

RV_3,052.01a dhānāvantaṃ karambhiṇam apūpavantam ukthinam |
RV_3,052.01c indra prātar juṣasva naḥ ||
RV_3,052.02a puroḷāśam pacatyaṃ juṣasvendrā gurasva ca |
RV_3,052.02c tubhyaṃ havyāni sisrate ||
RV_3,052.03a puroḷāśaṃ ca no ghaso joṣayāse giraś ca naḥ |
RV_3,052.03c vadhūyur iva yoṣaṇām ||
RV_3,052.04a puroḷāśaṃ sanaśruta prātaḥsāve juṣasva naḥ |
RV_3,052.04c indra kratur hi te bṛhan ||
RV_3,052.05a mādhyandinasya savanasya dhānāḥ puroḷāśam indra kṛṣveha cārum |
RV_3,052.05c pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe ||
RV_3,052.06a tṛtīye dhānāḥ savane puruṣṭuta puroḷāśam āhutam māmahasva naḥ |
RV_3,052.06c ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ ||
RV_3,052.07a pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ |
RV_3,052.07c apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān ||
RV_3,052.08a prati dhānā bharata tūyam asmai puroḷāśaṃ vīratamāya nṛṇām |
RV_3,052.08c dive-dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo ||

RV_3,053.01a indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ |
RV_3,053.01c vītaṃ havyāny adhvareṣu devā vardhethāṃ gīrbhir iḷayā madantā ||
RV_3,053.02a tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi |
RV_3,053.02c pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ ||
RV_3,053.03a śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam |
RV_3,053.03c edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam ||
RV_3,053.04a jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu |
RV_3,053.04c yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha ||
RV_3,053.05a parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham |
RV_3,053.05c yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya ||
RV_3,053.06a apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te |
RV_3,053.06c yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino dakṣiṇāvat ||
RV_3,053.07a ime bhojā aṅgiraso virūpā divas putrāso asurasya vīrāḥ |
RV_3,053.07c viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ ||
RV_3,053.08a rūpaṃ-rūpam maghavā bobhavīti māyāḥ kṛṇvānas tanvam pari svām |
RV_3,053.08c trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā ||
RV_3,053.09a mahāṃ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ |
RV_3,053.09c viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ ||
RV_3,053.10a haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā |
RV_3,053.10c devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu ||
RV_3,053.11a upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ |
RV_3,053.11c rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ ||
RV_3,053.12a ya ime rodasī ubhe aham indram atuṣṭavam |
RV_3,053.12c viśvāmitrasya rakṣati brahmedam bhārataṃ janam ||
RV_3,053.13a viśvāmitrā arāsata brahmendrāya vajriṇe |
RV_3,053.13c karad in naḥ surādhasaḥ ||
RV_3,053.14a kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam |
RV_3,053.14c ā no bhara pramagandasya vedo naicāśākham maghavan randhayā naḥ ||
RV_3,053.15a sasarparīr amatim bādhamānā bṛhan mimāya jamadagnidattā |
RV_3,053.15c ā sūryasya duhitā tatāna śravo deveṣv amṛtam ajuryam ||
RV_3,053.16a sasarparīr abharat tūyam ebhyo 'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu |
RV_3,053.16c sā pakṣyā navyam āyur dadhānā yām me palastijamadagnayo daduḥ ||
RV_3,053.17a sthirau gāvau bhavatāṃ vīḷur akṣo meṣā vi varhi mā yugaṃ vi śāri |
RV_3,053.17c indraḥ pātalye dadatāṃ śarītor ariṣṭaneme abhi naḥ sacasva ||
RV_3,053.18a balaṃ dhehi tanūṣu no balam indrānaḷutsu naḥ |
RV_3,053.18c balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi ||
RV_3,053.19a abhi vyayasva khadirasya sāram ojo dhehi spandane śiṃśapāyām |
RV_3,053.19c akṣa vīḷo vīḷita vīḷayasva mā yāmād asmād ava jīhipo naḥ ||
RV_3,053.20a ayam asmān vanaspatir mā ca hā mā ca rīriṣat |
RV_3,053.20c svasty ā gṛhebhya āvasā ā vimocanāt ||
RV_3,053.21a indrotibhir bahulābhir no adya yācchreṣṭhābhir maghavañ chūra jinva |
RV_3,053.21c yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu ||
RV_3,053.22a paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati |
RV_3,053.22c ukhā cid indra yeṣantī prayastā phenam asyati ||
RV_3,053.23a na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ |
RV_3,053.23c nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti ||
RV_3,053.24a ima indra bharatasya putrā apapitvaṃ cikitur na prapitvam |
RV_3,053.24c hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau ||

RV_3,054.01a imam mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyāya pra jabhruḥ |
RV_3,054.01c śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasraḥ ||
RV_3,054.02a mahi mahe dive arcā pṛthivyai kāmo ma icchañ carati prajānan |
RV_3,054.02c yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ ||
RV_3,054.03a yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam |
RV_3,054.03c idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam ||
RV_3,054.04a uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ |
RV_3,054.04c naraś cid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ ||
RV_3,054.05a ko addhā veda ka iha pra vocad devāṃ acchā pathyā kā sam eti |
RV_3,054.05c dadṛśra eṣām avamā sadāṃsi pareṣu yā guhyeṣu vrateṣu ||
RV_3,054.06a kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī |
RV_3,054.06c nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne ||
RV_3,054.07a samānyā viyute dūreante dhruve pade tasthatur jāgarūke |
RV_3,054.07c uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma ||
RV_3,054.08a viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete |
RV_3,054.08c ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam ||
RV_3,054.09a sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ |
RV_3,054.09c devāso yatra panitāra evair urau pathi vyute tasthur antaḥ ||
RV_3,054.10a imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ |
RV_3,054.10c mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ ||
RV_3,054.11a hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ |
RV_3,054.11c deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim ||
RV_3,054.12a sukṛt supāṇiḥ svavāṃ ṛtāvā devas tvaṣṭāvase tāni no dhāt |
RV_3,054.12c pūṣaṇvanta ṛbhavo mādayadhvam ūrdhvagrāvāṇo adhvaram ataṣṭa ||
RV_3,054.13a vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ |
RV_3,054.13c sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ ||
RV_3,054.14a viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman |
RV_3,054.14c urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ ||
RV_3,054.15a indro viśvair vīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā |
RV_3,054.15c purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ ||
RV_3,054.16a nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma |
RV_3,054.16c yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā ||
RV_3,054.17a mahat tad vaḥ kavayaś cāru nāma yad dha devā bhavatha viśva indre |
RV_3,054.17c sakha ṛbhubhiḥ puruhūta priyebhir imāṃ dhiyaṃ sātaye takṣatā naḥ ||
RV_3,054.18a aryamā ṇo aditir yajñiyāso 'dabdhāni varuṇasya vratāni |
RV_3,054.18c yuyota no anapatyāni gantoḥ prajāvān naḥ paśumāṃ astu gātuḥ ||
RV_3,054.19a devānāṃ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā |
RV_3,054.19c śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv antarikṣam ||
RV_3,054.20a śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iḷayā madantaḥ |
RV_3,054.20c ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram ||
RV_3,054.21a sadā sugaḥ pitumāṃ astu panthā madhvā devā oṣadhīḥ sam pipṛkta |
RV_3,054.21c bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanam purukṣoḥ ||
RV_3,054.22a svadasva havyā sam iṣo didīhy asmadryak sam mimīhi śravāṃsi |
RV_3,054.22c viśvāṃ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ ||

RV_3,055.01a uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ |
RV_3,055.01c vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam ||
RV_3,055.02a mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ |
RV_3,055.02c purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam ||
RV_3,055.03a vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi |
RV_3,055.03c samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam ||
RV_3,055.04a samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu |
RV_3,055.04c anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam ||
RV_3,055.05a ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ |
RV_3,055.05c antarvatīḥ suvate apravītā mahad devānām asuratvam ekam ||
RV_3,055.06a śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ |
RV_3,055.06c mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam ||
RV_3,055.07a dvimātā hotā vidatheṣu samrāḷ anv agraṃ carati kṣeti budhnaḥ |
RV_3,055.07c pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam ||
RV_3,055.08a śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvam āyat |
RV_3,055.08c antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam ||
RV_3,055.09a ni veveti palito dūta āsv antar mahāṃś carati rocanena |
RV_3,055.09c vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam ||
RV_3,055.10a viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ |
RV_3,055.10c agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam ||
RV_3,055.11a nānā cakrāte yamyā vapūṃṣi tayor anyad rocate kṛṣṇam anyat |
RV_3,055.11c śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam ||
RV_3,055.12a mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī |
RV_3,055.12c ṛtasya te sadasīḷe antar mahad devānām asuratvam ekam ||
RV_3,055.13a anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ |
RV_3,055.13c ṛtasya sā payasāpinvateḷā mahad devānām asuratvam ekam ||
RV_3,055.14a padyā vaste pururūpā vapūṃṣy ūrdhvā tasthau tryaviṃ rerihāṇā |
RV_3,055.14c ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam ||
RV_3,055.15a pade iva nihite dasme antas tayor anyad guhyam āvir anyat |
RV_3,055.15c sadhrīcīnā pathyā sā viṣūcī mahad devānām asuratvam ekam ||
RV_3,055.16a ā dhenavo dhunayantām aśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ |
RV_3,055.16c navyā-navyā yuvatayo bhavantīr mahad devānām asuratvam ekam ||
RV_3,055.17a yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ |
RV_3,055.17c sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam ||
RV_3,055.18a vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidur asya devāḥ |
RV_3,055.18c ṣoḷhā yuktāḥ pañca-pañcā vahanti mahad devānām asuratvam ekam ||
RV_3,055.19a devas tvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna |
RV_3,055.19c imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam ||
RV_3,055.20a mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe |
RV_3,055.20c śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam ||
RV_3,055.21a imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā |
RV_3,055.21c puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam ||
RV_3,055.22a niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti |
RV_3,055.22c sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam ||

RV_3,056.01a na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi |
RV_3,056.01c na rodasī adruhā vedyābhir na parvatā niname tasthivāṃsaḥ ||
RV_3,056.02a ṣaḍ bhārāṃ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ |
RV_3,056.02c tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā ||
RV_3,056.03a tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān |
RV_3,056.03c tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām ||
RV_3,056.04a abhīka āsām padavīr abodhy ādityānām ahve cāru nāma |
RV_3,056.04c āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan ||
RV_3,056.05a trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ |
RV_3,056.05c ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ ||
RV_3,056.06a trir ā divaḥ savitar vāryāṇi dive-diva ā suva trir no ahnaḥ |
RV_3,056.06c tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ ||
RV_3,056.07a trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī |
RV_3,056.07c āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya ||
RV_3,056.08a trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ |
RV_3,056.08c ṛtāvāna iṣirā dūḷabhāsas trir ā divo vidathe santu devāḥ ||

RV_3,057.01a pra me vivikvāṃ avidan manīṣāṃ dhenuṃ carantīm prayutām agopām |
RV_3,057.01c sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ ||
RV_3,057.02a indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre |
RV_3,057.02c viśve yad asyāṃ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnam aśyām ||
RV_3,057.03a yā jāmayo vṛṣṇa icchanti śaktiṃ namasyantīr jānate garbham asmin |
RV_3,057.03c acchā putraṃ dhenavo vāvaśānā mahaś caranti bibhrataṃ vapūṃṣi ||
RV_3,057.04a acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā |
RV_3,057.04c imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ ||
RV_3,057.05a yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī |
RV_3,057.05c tayeha viśvāṃ avase yajatrān ā sādaya pāyayā cā madhūni ||
RV_3,057.06a yā te agne parvatasyeva dhārāsaścantī pīpayad deva citrā |
RV_3,057.06c tām asmabhyam pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām ||

RV_3,058.01a dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraś carati dakṣiṇāyāḥ |
RV_3,058.01c ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināv ajīgaḥ ||
RV_3,058.02a suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ |
RV_3,058.02c jarethām asmad vi paṇer manīṣāṃ yuvor avaś cakṛmā yātam arvāk ||
RV_3,058.03a suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ |
RV_3,058.03c kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ ||
RV_3,058.04a ā manyethām ā gataṃ kac cid evair viśve janāso aśvinā havante |
RV_3,058.04c imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre ||
RV_3,058.05a tiraḥ purū cid aśvinā rajāṃsy āṅgūṣo vām maghavānā janeṣu |
RV_3,058.05c eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām ||
RV_3,058.06a purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām |
RV_3,058.06c punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ ||
RV_3,058.07a aśvinā vāyunā yuvaṃ sudakṣā niyudbhiṣ ca sajoṣasā yuvānā |
RV_3,058.07c nāsatyā tiroahnyaṃ juṣāṇā somam pibatam asridhā sudānū ||
RV_3,058.08a aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ |
RV_3,058.08c ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ ||
RV_3,058.09a aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṃ duroṇe |
RV_3,058.09c ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ ||

RV_3,059.01a mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām |
RV_3,059.01c mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota ||
RV_3,059.02a pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena |
RV_3,059.02c na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt ||
RV_3,059.03a anamīvāsa iḷayā madanto mitajñavo varimann ā pṛthivyāḥ |
RV_3,059.03c ādityasya vratam upakṣiyanto vayam mitrasya sumatau syāma ||
RV_3,059.04a ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ |
RV_3,059.04c tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma ||
RV_3,059.05a mahāṃ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ |
RV_3,059.05c tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota ||
RV_3,059.06a mitrasya carṣaṇīdhṛto 'vo devasya sānasi |
RV_3,059.06c dyumnaṃ citraśravastamam ||
RV_3,059.07a abhi yo mahinā divam mitro babhūva saprathāḥ |
RV_3,059.07c abhi śravobhiḥ pṛthivīm ||
RV_3,059.08a mitrāya pañca yemire janā abhiṣṭiśavase |
RV_3,059.08c sa devān viśvān bibharti ||
RV_3,059.09a mitro deveṣv āyuṣu janāya vṛktabarhiṣe |
RV_3,059.09c iṣa iṣṭavratā akaḥ ||

RV_3,060.01a iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā |
RV_3,060.01c yābhir māyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyam bhāgam ānaśa ||
RV_3,060.02a yābhiḥ śacībhiś camasāṃ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ |
RV_3,060.02c yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa ||
RV_3,060.03a indrasya sakhyam ṛbhavaḥ sam ānaśur manor napāto apaso dadhanvire |
RV_3,060.03c saudhanvanāso amṛtatvam erire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā ||
RV_3,060.04a indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā |
RV_3,060.04c na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca ||
RV_3,060.05a indra ṛbhubhir vājavadbhiḥ samukṣitaṃ sutaṃ somam ā vṛṣasvā gabhastyoḥ |
RV_3,060.05c dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ ||
RV_3,060.06a indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta |
RV_3,060.06c imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ ||
RV_3,060.07a indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam |
RV_3,060.07c śataṃ ketebhir iṣirebhir āyave sahasraṇītho adhvarasya homani ||

RV_3,061.01a uṣo vājena vājini pracetā stomaṃ juṣasva gṛṇato maghoni |
RV_3,061.01c purāṇī devi yuvatiḥ purandhir anu vrataṃ carasi viśvavāre ||
RV_3,061.02a uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī |
RV_3,061.02c ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye ||
RV_3,061.03a uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ |
RV_3,061.03c samānam arthaṃ caraṇīyamānā cakram iva navyasy ā vavṛtsva ||
RV_3,061.04a ava syūmeva cinvatī maghony uṣā yāti svasarasya patnī |
RV_3,061.04c svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ ||
RV_3,061.05a acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim |
RV_3,061.05c ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṃdṛk ||
RV_3,061.06a ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt |
RV_3,061.06c āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ ||
RV_3,061.07a ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa |
RV_3,061.07c mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā ||

RV_3,062.01a imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan |
RV_3,062.01c kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ ||
RV_3,062.02a ayam u vām purutamo rayīyañ chaśvattamam avase johavīti |
RV_3,062.02c sajoṣāv indrāvaruṇā marudbhir divā pṛthivyā śṛṇutaṃ havam me ||
RV_3,062.03a asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ |
RV_3,062.03c asmān varūtrīḥ śaraṇair avantv asmān hotrā bhāratī dakṣiṇābhiḥ ||
RV_3,062.04a bṛhaspate juṣasva no havyāni viśvadevya |
RV_3,062.04c rāsva ratnāni dāśuṣe ||
RV_3,062.05a śucim arkair bṛhaspatim adhvareṣu namasyata |
RV_3,062.05c anāmy oja ā cake ||
RV_3,062.06a vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyam |
RV_3,062.06c bṛhaspatiṃ vareṇyam ||
RV_3,062.07a iyaṃ te pūṣann āghṛṇe suṣṭutir deva navyasī |
RV_3,062.07c asmābhis tubhyaṃ śasyate ||
RV_3,062.08a tāṃ juṣasva giram mama vājayantīm avā dhiyam |
RV_3,062.08c vadhūyur iva yoṣaṇām ||
RV_3,062.09a yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati |
RV_3,062.09c sa naḥ pūṣāvitā bhuvat ||
RV_3,062.10a tat savitur vareṇyam bhargo devasya dhīmahi |
RV_3,062.10c dhiyo yo naḥ pracodayāt ||
RV_3,062.11a devasya savitur vayaṃ vājayantaḥ purandhyā |
RV_3,062.11c bhagasya rātim īmahe ||
RV_3,062.12a devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ |
RV_3,062.12c namasyanti dhiyeṣitāḥ ||
RV_3,062.13a somo jigāti gātuvid devānām eti niṣkṛtam |
RV_3,062.13c ṛtasya yonim āsadam ||
RV_3,062.14a somo asmabhyaṃ dvipade catuṣpade ca paśave |
RV_3,062.14c anamīvā iṣas karat ||
RV_3,062.15a asmākam āyur vardhayann abhimātīḥ sahamānaḥ |
RV_3,062.15c somaḥ sadhastham āsadat ||
RV_3,062.16a ā no mitrāvaruṇā ghṛtair gavyūtim ukṣatam |
RV_3,062.16c madhvā rajāṃsi sukratū ||
RV_3,062.17a uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ |
RV_3,062.17c drāghiṣṭhābhiḥ śucivratā ||
RV_3,062.18a gṛṇānā jamadagninā yonāv ṛtasya sīdatam |
RV_3,062.18c pātaṃ somam ṛtāvṛdhā ||