Rgveda, Mandala 3 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 3 RV_3,001.01a सोमस्य मा तवसं वक्ष्य् अग्ने वह्निं चकर्थ विदथे यजध्यै । RV_3,001.01c देवां अच्छा दीद्यद् युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥ RV_3,001.02a präcaæ यज्ञं चकृम वर्धतां गीः समिद्भिर् अग्निं नमसा दुवस्यन् । RV_3,001.02c दिवः शशासुर् विदथा कवीनां गृत्साय चित् तवसे गातुम् ईषुः ॥ RV_3,001.03a मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर् जनुषा पृथिव्याः । RV_3,001.03c अविन्दन्न् उ दर्शतम् अप्स्व् अन्तर् देवासो अग्निम् अपसि स्वसॄणाम् ॥ RV_3,001.04a अवर्धयन् सुभगं सप्त यह्वीः श्वेतं जज्ञानम् अरुषम् महित्वा । RV_3,001.04c शिशुं न जातम् अभ्य् आरुर् अश्वा देवासो अग्निं जनिमन् वपुष्यन् ॥ RV_3,001.05a शुक्रेभिर् अङ्गै रज आततन्वान् क्रतुम् पुनानः कविभिः पवित्रैः । RV_3,001.05c शोचिर् वसानः पर्य् आयुर् अपां श्रियो मिमीते बृहतीर् अनूनाः ॥ RV_3,001.06a वव्राजा सीम् अनदतीर् अदब्धा दिवो यह्वीर् अवसाना अनग्नाः । RV_3,001.06c सना अत्र युवतयः सयोनीर् एकं गर्भं दधिरे सप्त वाणीः ॥ RV_3,001.07a स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् । RV_3,001.07c अस्थुर् अत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥ RV_3,001.08a बभ्राणः सूनो सहसो व्य् अद्यौद् दधानः शुक्रा रभसा वपूंषि । RV_3,001.08c श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥ RV_3,001.09a पितुश् चिद् ऊधर् जनुषा विवेद व्य् अस्य धारा असृजद् वि धेनाः । RV_3,001.09c गुहा चरन्तं सखिभिः शिवेभिर् दिवो यह्वीभिर् न गुहा बभूव ॥ RV_3,001.10a पितुश् च गर्भं जनितुश् च बभ्रे पूर्वीर् एको अधयत् पीप्यानाः । RV_3,001.10c वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥ RV_3,001.11a उरौ महां अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः । RV_3,001.11c ऋतस्य योनाव् अशयद् दमूना जामीनाम् अग्निर् अपसि स्वसॄणाम् ॥ RV_3,001.12a अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे bhíjÅka÷ | RV_3,001.12c उद् उस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥ RV_3,001.13a अपां गर्भं दर्शतम् ओषधीनां वना जजान सुभगा विरूपम् । RV_3,001.13c देवासश् चिन् मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥ RV_3,001.14a बृहन्त इद् भानवो bhíjÅkam अग्निं सचन्त विद्युतो न शुक्राः । RV_3,001.14c गुहेव वृद्धं सदसि स्वे अन्तर् अपार ऊर्वे अमृतं दुहानाः ॥ RV_3,001.15a ईळे च त्वा यजमानो हविर्भिर् ईळे सखित्वं सुमतिं निकामः । RV_3,001.15c देवैर् अवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिर् अनीकैः ॥ RV_3,001.16a उपक्षेतारस् तव सुप्रणीते ऽग्ने विश्वानि धन्या दधानाः । RV_3,001.16c सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूंर् अदेवान् ॥ RV_3,001.17a आ देवानाम् अभवः केतुर् अग्ने मन्द्रो विश्वानि काव्यानि विद्वान् । RV_3,001.17c प्रति मर्तां अवासयो दमूना अनु देवान् रथिरो यासि साधन् ॥ RV_3,001.18a नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् । RV_3,001.18c घृतप्रतीक उर्विया व्य् अद्यौद् अग्निर् विश्वानि काव्यानि विद्वान् ॥ RV_3,001.19a आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् । RV_3,001.19c अस्मे रयिम् बहुलं संतरुत्रं सुवाचम् भागं यशसं कृधी नः ॥ RV_3,001.20a एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् । RV_3,001.20c महान्ति वृष्णे सवना कृतेमा जन्मञ्-जन्मन् निहितो जातवेदाः ॥ RV_3,001.21a जन्मञ्-जन्मन् निहितो जातवेदा विश्वामित्रेभिर् इध्यते अजस्रः । RV_3,001.21c तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ RV_3,001.22a इमं यज्ञं सहसावन् त्वं नो देवत्रा धेहि सुक्रतो रराणः । RV_3,001.22c प्र यंसि होतर् बृहतीर् इषो नो ऽग्ने महि द्रविणम् आ यजस्व ॥ RV_3,001.23a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,001.23c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,002.01a वैश्वानराय धिषणाम् ऋतावृधे घृतं न पूतम् अग्नये जनामसि । RV_3,002.01c द्विता होतारम् मनुषश् च वाघतो धिया रथं न कुलिशः सम् ऋण्वति ॥ RV_3,002.02a स रोचयज् जनुषा रोदसी उभे स मात्रोर् अभवत् पुत्र Ŭya÷ | RV_3,002.02c हव्यवाऌ अग्निर् अजरश् चनोहितो दूळभो विशाम् अतिथिर् विभावसुः ॥ RV_3,002.03a क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः । RV_3,002.03c रुरुचानम् भानुना ज्योतिषा महाम् अत्यं न वाजं सनिष्यन्न् उप ब्रुवे ॥ RV_3,002.04a आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजम् ऋग्मियम् । RV_3,002.04c रातिम् भृगूणाम् उशिजं कविक्रतुम् अग्निं राजन्तं दिव्येन शोचिषा ॥ RV_3,002.05a अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसम् इह वृक्तबर्हिषः । RV_3,002.05c यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिम् अपसाम् ॥ RV_3,002.06a पावकशोचे तव हि क्षयम् परि होतर् यज्ञेषु वृक्तबर्हिषो नरः । RV_3,002.06c अग्ने दुव इच्छमानास आप्यम् उपासते द्रविणं धेहि तेभ्यः ॥ RV_3,002.07a आ रोदसी अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो अधारयन् । RV_3,002.07c सो अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः ॥ RV_3,002.08a नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् । RV_3,002.08c रथीर् ऋतस्य बृहतो विचर्षणिर् अग्निर् देवानाम् अभवत् पुरोहितः ॥ RV_3,002.09a तिस्रो यह्वस्य समिधः परिज्मनो ऽग्नेर् अपुनन्न् उशिजो अमृत्यवः । RV_3,002.09c तासाम् एकाम् अदधुर् मर्त्ये भुजम् उ लोकम् उ द्वे उप जामिम् ईयतुः ॥ RV_3,002.10a विशां कविं विश्पतिम् मानुषीर् इषः सं सीम् अकृण्वन् स्वधितिं न तेजसे । RV_3,002.10c स उद्वतो निवतो याति वेविषत् स गर्भम् एषु भुवनेषु दीधरत् ॥ RV_3,002.11a स जिन्वते जठरेषु प्रजज्ञिवान् वृषा चित्रेषु नानदन् न सिंहः । RV_3,002.11c वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥ RV_3,002.12a वैश्वानरः प्रत्नथा नाकम् आरुहद् दिवस् पृष्ठम् भन्दमानः सुमन्मभिः । RV_3,002.12c स पूर्ववज् जनयञ् जन्तवे धनं समानम् अज्मम् पर्य् एति जागृविः ॥ RV_3,002.13a ऋतावानं यज्ञियं विप्रम् उक्थ्यम् आ यं दधे मातरिश्वा दिवि क्षयम् । RV_3,002.13c तं चित्रयामं हरिकेशम् ईमहे सुदीतिम् अग्निं सुविताय नव्यसे ॥ RV_3,002.14a शुचिं न यामन्न् इषिरं स्वर्दृशं केतुं दिवो रोचनस्थाम् उषर्बुधम् । RV_3,002.14c अग्निम् मूर्धानं दिवो अप्रतिष्कुतं तम् ईमहे नमसा वाजिनम् बृहत् ॥ RV_3,002.15a मन्द्रं होतारं शुचिम् अद्वयाविनं दमूनसम् उक्थ्यं विश्वचर्षणिम् । RV_3,002.15c रथं न चित्रं वपुषाय दर्शतम् मनुर्हितं सदम् इद् राय ईमहे ॥ RV_3,003.01a वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे । RV_3,003.01c अग्निर् हि देवां अमृतो दुवस्यत्य् अथा धर्माणि सनता न दूदुषत् ॥ RV_3,003.02a अन्तर् दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः । RV_3,003.02c क्षयम् बृहन्तम् परि भूषति द्युभिर् देवेभिर् अग्निर् इषितो धियावसुः ॥ RV_3,003.03a केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निम् महयन्त चित्तिभिः । RV_3,003.03c अपांसि यस्मिन्न् अधि संदधुर् गिरस् तस्मिन् सुम्नानि यजमान आ चके ॥ RV_3,003.04a पिता यज्ञानाम् असुरो विपश्चितां विमानम् अग्निर् वयुनं च वाघताम् । RV_3,003.04c आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥ RV_3,003.05a चन्द्रम् अग्निं चन्द्ररथं हरिव्रतं वैश्वानरम् अप्सुषदं स्वर्विदम् । RV_3,003.05c विगाहं तूर्णिं तविषीभिर् आवृतम् भूर्णिं देवास इह सुश्रियं दधुः ॥ RV_3,003.06a अग्निर् देवेभिर् मनुषश् च जन्तुभिस् तन्वानो यज्ञम् पुरुपेशसं धिया । RV_3,003.06c रथीर् अन्तर् ईयते साधदिष्टिभिर् जीरो दमूना अभिशस्तिचातनः ॥ RV_3,003.07a अग्ने जरस्व स्वपत्य आयुन्य् ऊर्जा पिन्वस्व सम् इषो दिदीहि नः । RV_3,003.07c वयांसि जिन्व बृहतश् च जागृव उशिग् देवानाम् असि सुक्रतुर् विपाम् ॥ RV_3,003.08a विश्पतिं यह्वम् अतिथिं नरः सदा यन्तारं धीनाम् उशिजं च वाघताम् । RV_3,003.08c अध्वराणां चेतनं जातवेदसम् प्र शंसन्ति नमसा जूतिभिर् वृधे ॥ RV_3,003.09a विभावा देवः सुरणः परि क्षितीर् अग्निर् बभूव शवसा सुमद्रथः । RV_3,003.09c तस्य व्रतानि भूरिपोषिणो वयम् उप भूषेम दम आ सुवृक्तिभिः ॥ RV_3,003.10a वैश्वानर तव धामान्य् आ चके येभिः स्वर्विद् अभवो विचक्षण । RV_3,003.10c जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूर् असि त्मना ॥ RV_3,003.11a वैश्वानरस्य दंसनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया कविः । RV_3,003.11c उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी भूरिरेतसा ॥ RV_3,004.01a समित्-समित् सुमना बोध्य् अस्मे शुचा-शुचा सुमतिं रासि वस्वः । RV_3,004.01c आ देव देवान् यजथाय वक्षि सखा सखीन् सुमना यक्ष्य् अग्ने ॥ RV_3,004.02a यं देवासस् त्रिर् अहन्न् आयजन्ते दिवे-दिवे वरुणो मित्रो अग्निः । RV_3,004.02c सेमं यज्ञम् मधुमन्तं कृधी नस् तनूनपाद् घृतयोनिं विधन्तम् ॥ RV_3,004.03a प्र दीधितिर् विश्ववारा जिगाति होतारम् इळः प्रथमं यजध्यै । RV_3,004.03c अच्छा नमोभिर् वृषभं वन्दध्यै स देवान् यक्षद् इषितो यजीयान् ॥ RV_3,004.04a ऊर्ध्वो वां गातुर् अध्वरे अकार्य् ऊर्ध्वा शोचींषि प्रस्थिता रजांसि । RV_3,004.04c दिवो वा नाभा न्य् असादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥ RV_3,004.05a सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वम् प्रति यन्न् ऋतेन । RV_3,004.05c नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥ RV_3,004.06a आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे । RV_3,004.06c यथा नो मित्रो वरुणो जुजोषद् इन्द्रो मरुत्वां उत वा महोभिः ॥ RV_3,004.07a दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति । RV_3,004.07c ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ॥ RV_3,004.08a आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः । RV_3,004.08c सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ॥ RV_3,004.09a तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । RV_3,004.09c यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥ RV_3,004.10a वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति । RV_3,004.10c सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥ RV_3,004.11a आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः । RV_3,004.11c बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥ RV_3,005.01a प्रत्य् अग्निर् उषसश् चेकितानो ऽबोधि विप्रः पदवीः कवीनाम् । RV_3,005.01c पृथुपाजा देवयद्भिः समिद्धो ऽप द्वारा तमसो वह्निर् आवः ॥ RV_3,005.02a pred v agnir वावृधे स्तोमेभिर् गीर्भि स्तोतॄणां नमस्य उक्थैः । RV_3,005.02c पूर्वीर् ऋतस्य संदृशश् चकानः सं दूतो अद्यौद् उषसो विरोके ॥ RV_3,005.03a अधाय्य् अग्निर् मानुषीषु विक्ष्व् अपां गर्भो मित्र ऋतेन साधन् । RV_3,005.03c आ हर्यतो यजतः सान्व् अस्थाद् अभूद् उ विप्रो हव्यो मतीनाम् ॥ RV_3,005.04a मित्रो अग्निर् भवति यत् समिद्धो मित्रो होता वरुणो जातवेदाः । RV_3,005.04c मित्रो अध्वर्युर् इषिरो दमूना मित्रः सिन्धूनाम् उत पर्वतानाम् ॥ RV_3,005.05a पाति प्रियं रिपो अग्रम् पदं वेः पाति यह्वश् चरणं सूर्यस्य । RV_3,005.05c पाति नाभा सप्तशीर्षाणम् अग्निः पाति देवानाम् उपमादम् ऋष्वः ॥ RV_3,005.06a ऋभुश् चक्र Ŭyaæ चारु नाम विश्वानि देवो वयुनानि विद्वान् । RV_3,005.06c ससस्य चर्म घृतवत् पदं वेस् तद् इद् अग्नी रक्षत्य् अप्रयुच्छन् ॥ RV_3,005.07a आ योनिम् अग्निर् घृतवन्तम् अस्थात् पृथुप्रगाणम् उशन्तम् उशानः । RV_3,005.07c दीद्यानः शुचिर् ऋष्वः पावकः पुनः-पुनर् मातरा नव्यसी कः ॥ RV_3,005.08a सद्यो जात ओषधीभिर् ववक्षे यदी वर्धन्ति प्रस्वो घृतेन । RV_3,005.08c आप इव प्रवता शुम्भमाना उरुष्यद् अग्निः पित्रोर् उपस्थे ॥ RV_3,005.09a उद् उ ष्टुतः समिधा यह्वो अद्यौद् वर्ष्मन् दिवो अधि नाभा पृथिव्याः । RV_3,005.09c मित्रो अग्निर् Ŭyo मातरिश्वा दूतो वक्षद् यजथाय देवान् ॥ RV_3,005.10a उद् अस्तम्भीत् समिधा नाकम् ऋष्वो ऽग्निर् भवन्न् उत्तमो रोचनानाम् । RV_3,005.10c यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥ RV_3,005.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,005.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,006.01a प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः । RV_3,006.01c dak«iïÃvì वाजिनी प्राच्य् एति हविर् भरन्त्य् अग्नये घृताची ॥ RV_3,006.02a आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो । RV_3,006.02c दिवश् चिद् अग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥ RV_3,006.03a द्यौश् च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय । RV_3,006.03c यदी विशो मानुषीर् देवयन्तीः प्रयस्वतीर् ईळते शुक्रम् अर्चिः ॥ RV_3,006.04a महान् सधस्थे ध्रुव आ निषत्तो ऽन्तर् द्यावा माहिने हर्यमाणः । RV_3,006.04c आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥ RV_3,006.05a व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ । RV_3,006.05c त्वं दूतो अभवो जायमानस् त्वं नेता वृषभ चर्षणीनाम् ॥ RV_3,006.06a ऋतस्य वा केशिना योग्याभिर् घृतस्नुवा रोहिता धुरि धिष्व । RV_3,006.06c अथा वह देवान् देव विश्वान् स्वध्वरा कृणुहि जातवेदः ॥ RV_3,006.07a दिवश् चिद् आ ते रुचयन्त रोका उषो विभातीर् अनु भासि पूर्वीः । RV_3,006.07c अपो यद् अग्न उशधग् वनेषु होतुर् मन्द्रस्य पनयन्त देवाः ॥ RV_3,006.08a उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः । RV_3,006.08c ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥ RV_3,006.09a ऐभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः । RV_3,006.09c पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह मादयस्व ॥ RV_3,006.10a स होता यस्य रोदसी चिद् उर्वी यज्ञं-यज्ञम् अभि वृधे गृणीतः । RV_3,006.10c प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥ RV_3,006.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,006.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,007.01a प्र य आरुः शितिपृष्ठस्य धासेर् आ मातरा विविशुः सप्त वाणीः । RV_3,007.01c परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घम् आयुः प्रयक्षे ॥ RV_3,007.02a दिवक्षसो धेनवो वृष्णो अश्वा देवीर् आ तस्थौ मधुमद् वहन्तीः । RV_3,007.02c ऋतस्य त्वा सदसि क्षेमयन्तम् पर्य् एका चरति वर्तनिं गौः ॥ RV_3,007.03a आ सीम् अरोहत् सुयमा भवन्तीः पतिश् चिकित्वान् रयिविद् रयीणाम् । RV_3,007.03c प्र नीलपृष्ठो अतसस्य धासेस् ता अवासयत् पुरुधप्रतीकः ॥ RV_3,007.04a महि tvëÂram ऊर्जयन्तीर् अजुर्यं स्तभूयमानं वहतो वहन्ति । RV_3,007.04c व्य् अङ्गेभिर् दिद्युतानः सधस्थ एकाम् इव रोदसी आ विवेश ॥ RV_3,007.05a जानन्ति वृष्णो अरुषस्य शेवम् उत ब्रध्नस्य शासने रणन्ति । RV_3,007.05c दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥ RV_3,007.06a उतो पितृभ्याम् प्रविदानु घोषम् महो महद्भ्याम् अनयन्त शूषम् । RV_3,007.06c उक्षा ह यत्र परि धानम् अक्तोर् अनु स्वं धाम जरितुर् ववक्ष ॥ RV_3,007.07a अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितम् पदं वेः । RV_3,007.07c präco मदन्त्य् उक्षणो अजुर्या देवा देवानाम् अनु हि व्रता गुः ॥ RV_3,007.08a दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति । RV_3,007.08c ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ॥ RV_3,007.09a वृषायन्ते महे अत्याय पूर्वीर् वृष्णे चित्राय रश्मयः सुयामाः । RV_3,007.09c देव होतर् मन्द्रतरश् चिकित्वान् महो देवान् रोदसी एह वक्षि ॥ RV_3,007.10a पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवद् ऊषुः । RV_3,007.10c उतो चिद् अग्ने महिना पृथिव्याः कृतं चिद् एनः सम् महे दशस्य ॥ RV_3,007.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,007.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,008.01a अञ्जन्ति त्वाम् अध्वरे देवयन्तो वनस्पते मधुना दैव्येन । RV_3,008.01c यद् ऊर्ध्वस् तिष्ठा द्रविणेह धत्ताद् यद् वा क्षयो मातुर् अस्या उपस्थे ॥ RV_3,008.02a समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरम् । RV_3,008.02c आरे अस्मद् अमतिम् बाधमान उच् छ्रयस्व महते सौभगाय ॥ RV_3,008.03a उच् छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि । RV_3,008.03c सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥ RV_3,008.04a युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । RV_3,008.04c तं धीरासः कवय उन् नयन्ति स्वाध्यो मनसा देवयन्तः ॥ RV_3,008.05a जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः । RV_3,008.05c पुनन्ति धीरा अपसो मनीषा देवया विप्र उद् इयर्ति वाचम् ॥ RV_3,008.06a यान् वो नरो देवयन्तो निमिम्युर् वनस्पते स्वधितिर् वा ततक्ष । RV_3,008.06c ते देवासः स्वरवस् तस्थिवांसः प्रजावद् अस्मे दिधिषन्तु रत्नम् ॥ RV_3,008.07a ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः । RV_3,008.07c ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥ RV_3,008.08a आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् । RV_3,008.08c सजोषसो यज्ञम् अवन्तु देवा ऊर्ध्वं कृण्वन्त्व् अध्वरस्य केतुम् ॥ RV_3,008.09a हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः । RV_3,008.09c उन्नीयमानाः कविभिः पुरस्ताद् देवा देवानाम् अपि यन्ति पाथः ॥ RV_3,008.10a शृङ्गाणीवेच् छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् । RV_3,008.10c वाघद्भिर् वा विहवे श्रोषमाणा अस्मां अवन्तु पृतनाज्येषु ॥ RV_3,008.11a वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम । RV_3,008.11c यं त्वाम् अयं स्वधितिस् तेजमानः प्रणिनाय महते सौभगाय ॥ RV_3,009.01a सखायस् त्वा ववृमहे देवम् मर्तास ऊतये । RV_3,009.01c अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिम् अनेहसम् ॥ RV_3,009.02a कायमानो वना त्वं यन् मातॄर् अजगन्न् अपः । RV_3,009.02c न तत् ते अग्ने प्रमृषे निवर्तनं यद् दूरे सन्न् इहाभवः ॥ RV_3,009.03a अति तृष्टं ववक्षिथाथैव सुमना असि । RV_3,009.03c प्र-प्रान्ये यन्ति पर्य् अन्य आसते येषां सख्ये असि श्रितः ॥ RV_3,009.04a ईयिवांसम् अति स्रिधः शश्वतीर् अति सश्चतः । RV_3,009.04c अन्व् ईम् अविन्दन् निचिरासो अद्रुहो ऽप्सु सिंहम् इव श्रितम् ॥ RV_3,009.05a ससृवांसम् इव त्मनाग्निम् इत्था तिरोहितम् । RV_3,009.05c ऐनं नयन् मातरिश्वा परावतो देवेभ्यो मथितम् परि ॥ RV_3,009.06a तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन । RV_3,009.06c विश्वान् यद् यज्ञां अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥ RV_3,009.07a तद् भद्रं तव दंसना पाकाय चिच् छदयति । RV_3,009.07c त्वां यद् अग्ने पशवः समासते समिद्धम् अपिशर्वरे ॥ RV_3,009.08a आ जुहोता स्वध्वरं शीरम् पावकशोचिषम् । RV_3,009.08c आशुं दूतम् अजिरम् प्रत्नम् Ŭyaæ श्रुष्टी देवं सपर्यत ॥ RV_3,009.09a त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् । RV_3,009.09c औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ॥ RV_3,010.01a त्वाम् अग्ने मनीषिणः सम्राजं चर्षणीनाम् । RV_3,010.01c देवम् मर्तास इन्धते सम् अध्वरे ॥ RV_3,010.02a त्वां यज्ञेष्व् ऋत्विजम् अग्ने होतारम् ईळते । RV_3,010.02c गोपा ऋतस्य दीदिहि स्वे दमे ॥ RV_3,010.03a स घा यस् ते ददाशति समिधा जातवेदसे । RV_3,010.03c सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥ RV_3,010.04a स केतुर् अध्वराणाम् अग्निर् देवेभिर् आ गमत् । RV_3,010.04c अञ्जानः सप्त होतृभिर् हविष्मते ॥ RV_3,010.05a प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । RV_3,010.05c विपां ज्योतींषि बिभ्रते न वेधसे ॥ RV_3,010.06a अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः । RV_3,010.06c महे वाजाय द्रविणाय दर्शतः ॥ RV_3,010.07a अग्ने यजिष्ठो अध्वरे देवान् देवयते यज । RV_3,010.07c होता मन्द्रो वि राजस्य् अति स्रिधः ॥ RV_3,010.08a स नः पावक दीदिहि द्युमद् अस्मे सुवीर्यम् । RV_3,010.08c भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥ RV_3,010.09a तं त्वा विप्रा विपन्यवो जागृवांसः सम् इन्धते । RV_3,010.09c हव्यवाहम् अमर्त्यं सहोवृधम् ॥ RV_3,011.01a अग्निर् होता पुरोहितो ऽध्वरस्य विचर्षणिः । RV_3,011.01c स वेद यज्ञम् आनुषक् ॥ RV_3,011.02a स हव्यवाऌ अमर्त्य उशिग् दूतश् चनोहितः । RV_3,011.02c अग्निर् धिया सम् ऋण्वति ॥ RV_3,011.03a अग्निर् धिया स चेतति केतुर् यज्ञस्य पूर्व्यः । RV_3,011.03c अर्थं ह्य् अस्य तरणि ॥ RV_3,011.04a अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् । RV_3,011.04c वह्निं देवा अकृण्वत ॥ RV_3,011.05a अदाभ्यः पुरएता विशाम् अग्निर् मानुषीणाम् । RV_3,011.05c तूर्णी रथः सदा नवः ॥ RV_3,011.06a साह्वान् विश्वा अभियुजः क्रतुर् देवानाम् अमृक्तः । RV_3,011.06c अग्निस् तुविश्रवस्तमः ॥ RV_3,011.07a अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः । RV_3,011.07c क्षयम् पावकशोचिषः ॥ RV_3,011.08a परि विश्वानि सुधिताग्नेर् अश्याम मन्मभिः । RV_3,011.08c विप्रासो जातवेदसः ॥ RV_3,011.09a अग्ने विश्वानि वार्या वाजेषु सनिषामहे । RV_3,011.09c त्वे देवास एरिरे ॥ RV_3,012.01a इन्द्राग्नी आ गतं सुतं गीर्भिर् नभो वरेण्यम् । RV_3,012.01c अस्य पातं धियेषिता ॥ RV_3,012.02a इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । RV_3,012.02c अया पातम् इमं सुतम् ॥ RV_3,012.03a इन्द्रम् अग्निं कविच्छदा यज्ञस्य जूत्या वृणे । RV_3,012.03c ता सोमस्येह तृम्पताम् ॥ RV_3,012.04a तोशा वृत्रहणा हुवे सजित्वानापराजिता । RV_3,012.04c इन्द्राग्नी वाजसातमा ॥ RV_3,012.05a प्र वाम् अर्चन्त्य् उक्थिनो नीथाविदो जरितारः । RV_3,012.05c इन्द्राग्नी इष आ वृणे ॥ RV_3,012.06a इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् । RV_3,012.06c साकम् एकेन कर्मणा ॥ RV_3,012.07a इन्द्राग्नी apasas pary upa pra yanti धीतयः । RV_3,012.07c ऋतस्य पथ्या अनु ॥ RV_3,012.08a इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । RV_3,012.08c युवोर् अप्तूर्यं हितम् ॥ RV_3,012.09a इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । RV_3,012.09c तद् वां चेति प्र वीर्यम् ॥ RV_3,013.01a प्र वो देवायाग्नये बर्हिष्ठम् अर्चास्मै । RV_3,013.01c गमद् देवेभिर् आ स नो यजिष्ठो बर्हिर् आ सदत् ॥ RV_3,013.02a ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः । RV_3,013.02c हविष्मन्तस् तम् ईळते तं सनिष्यन्तो ऽवसे ॥ RV_3,013.03a स यन्ता विप्र एषां स यज्ञानाम् अथा हि षः । RV_3,013.03c अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥ RV_3,013.04a स नः शर्माणि वीतये ऽग्निर् यच्छतु शन्तमा । RV_3,013.04c यतो नः प्रुष्णवद् वसु दिवि क्षितिभ्यो अप्स्व् आ ॥ RV_3,013.05a दीदिवांसम् अपूर्व्यं वस्वीभिर् अस्य धीतिभिः । RV_3,013.05c ऋक्वाणो अग्निम् इन्धते होतारं विश्पतिं विशाम् ॥ RV_3,013.06a उत नो ब्रह्मन्न् अविष उक्थेषु देवहूतमः । RV_3,013.06c शं नः शोचा मरुद्वृधो ऽग्ने सहस्रसातमः ॥ RV_3,013.07a नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु । RV_3,013.07c द्युमद् अग्ने सुवीर्यं वर्षिष्ठम् अनुपक्षितम् ॥ RV_3,014.01a आ होता मन्द्रो विदथान्य् अस्थात् सत्यो यज्वा कवितमः स वेधाः । RV_3,014.01c विद्युद्रथः सहसस् पुत्रो अग्निः शोचिष्केशः पृथिव्याम् पाजो अश्रेत् ॥ RV_3,014.02a अयामि ते नमौक्तिं जुषस्व ऋतावस् तुभ्यं चेतते सहस्वः । RV_3,014.02c विद्वां आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिर् ऊतये यजत्र ॥ RV_3,014.03a द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिर् अच्छ । RV_3,014.03c यत् सीम् अञ्जन्ति पूर्व्यं हविर्भिर् आ वन्धुरेव तस्थतुर् दुरोणे ॥ RV_3,014.04a मित्रश् च तुभ्यं वरुणः सहस्वो ऽग्ने विश्वे मरुतः सुम्नम् अर्चन् । RV_3,014.04c यच् छोचिषा सहसस् पुत्र तिष्ठा अभि क्षितीः प्रथयन् सूर्यो नॄन् ॥ RV_3,014.05a वयं ते अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य । RV_3,014.05c यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो अग्ने ॥ RV_3,014.06a त्वद् धि पुत्र सहसो वि पूर्वीर् देवस्य यन्त्य् ऊतयो वि वाजाः । RV_3,014.06c त्वं देहि सहस्रिणं रयिं नो ऽद्रोघेण वचसा सत्यम् अग्ने ॥ RV_3,014.07a तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म । RV_3,014.07c त्वं विश्वस्य सुरथस्य बोधि सर्वं तद् अग्ने अमृत स्वदेह ॥ RV_3,015.01a वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । RV_3,015.01c सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहं सुहवस्य प्रणीतौ ॥ RV_3,015.02a त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः । RV_3,015.02c जन्मेव नित्यं तनयं जुषस्व स्तोमम् मे अग्ने तन्वा सुजात ॥ RV_3,015.03a त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्व् अग्ने अरुषो वि भाहि । RV_3,015.03c वसो नेषि च पर्षि चात्य् अंहः कृधी नो राय उशिजो यविष्ठ ॥ RV_3,015.04a अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् । RV_3,015.04c यज्ञस्य नेता प्रथमस्य पायोर् जातवेदो बृहतः सुप्रणीते ॥ RV_3,015.05a अच्छिद्रा शर्म जरितः पुरूणि देवां अच्छा दीद्यानः सुमेधाः । RV_3,015.05c रथो न सस्निर् अभि वक्षि वाजम् अग्ने त्वं रोदसी नः सुमेके ॥ RV_3,015.06a प्र पीपय वृषभ जिन्व वाजान् अग्ने त्वं रोदसी नः सुदोघे । RV_3,015.06c देवेभिर् देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥ RV_3,015.07a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,015.07c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,016.01a अयम् अग्निः सुवीर्यस्येशे महः सौभगस्य । RV_3,016.01c राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥ RV_3,016.02a इमं नरो मरुतः सश्चता वृधं यस्मिन् रायः शेवृधासः । RV_3,016.02c अभि ये सन्ति पृतनासु dƬhyo विश्वाहा शत्रुम् आदभुः ॥ RV_3,016.03a स त्वं नो रायः शिशीहि mŬhvo अग्ने सुवीर्यस्य । RV_3,016.03c तुविद्युम्न वर्षिष्ठस्य प्रजावतो ऽनमीवस्य शुष्मिणः ॥ RV_3,016.04a चक्रिर् यो विश्वा भुवनाभि सासहिश् चक्रिर् देवेष्व् आ दुवः । RV_3,016.04c आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥ RV_3,016.05a मा नो अग्ने ऽमतये मावीरतायै रीरधः । RV_3,016.05c मागोतायै सहसस् पुत्र मा निदे ऽप द्वेषांस्य् आ कृधि ॥ RV_3,016.06a शग्धि वाजस्य सुभग प्रजावतो ऽग्ने बृहतो अध्वरे । RV_3,016.06c सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥ RV_3,017.01a समिध्यमानः प्रथमानु धर्मा सम् अक्तुभिर् अज्यते विश्ववारः । RV_3,017.01c शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर् यजथाय देवान् ॥ RV_3,017.02a यथायजो होत्रम् अग्ने पृथिव्या यथा दिवो जातवेदश् चिकित्वान् । RV_3,017.02c एवानेन हविषा यक्षि देवान् मनुष्वद् यज्ञम् प्र तिरेमम् अद्य ॥ RV_3,017.03a त्रीण्य् आयूंषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । RV_3,017.03c ताभिर् देवानाम् अवो यक्षि विद्वान् अथा भव यजमानाय शं योः ॥ RV_3,017.04a अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस् त्वेड्यं जातवेदः । RV_3,017.04c त्वां दूतम् अरतिं हव्यवाहं देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ RV_3,017.05a यस् त्वद् धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता स्वधया च शम्भुः । RV_3,017.05c तस्यानु धर्म प्र यजा चिकित्वो ऽथ नो धा अध्वरं देववीतौ ॥ RV_3,018.01a भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः । RV_3,018.01c पुरुद्रुहो हि क्षितयो जनानाम् प्रति प्रतीचीर् दहताद् अरातीः ॥ RV_3,018.02a तपो ष्व् अग्ने अन्तरां अमित्रान् तपा शंसम् अररुषः परस्य । RV_3,018.02c तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्ताम् अजरा अयासः ॥ RV_3,018.03a इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय । RV_3,018.03c यावद् ईशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥ RV_3,018.04a उच् छोचिषा सहसस् पुत्र स्तुतो बृहद् वयः शशमानेषु धेहि । RV_3,018.04c रेवद् अग्ने विश्वामित्रेषु शं योर् मर्मृज्मा ते तन्वम् भूरि कृत्वः ॥ RV_3,018.05a कृधि रत्नं सुसनितर् धनानां स घेद् अग्ने भवसि यत् समिद्धः । RV_3,018.05c स्तोतुर् दुरोणे सुभगस्य रेवत् सृप्रा करस्ना दधिषे वपूंषि ॥ RV_3,019.01a अग्निं होतारम् प्र वृणे मियेधे गृत्सं कविं विश्वविदम् अमूरम् । RV_3,019.01c स नो यक्षद् देवताता यजीयान् राये वाजाय वनते मघानि ॥ RV_3,019.02a प्र ते अग्ने हविष्मतीम् इयर्म्य् अच्छा सुद्युम्नां रातिनीं घृताचीम् । RV_3,019.02c प्रदक्षिणिद् देवतातिम् उराणः सं रातिभिर् वसुभिर् यज्ञम् अश्रेत् ॥ RV_3,019.03a स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । RV_3,019.03c अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ॥ RV_3,019.04a भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः । RV_3,019.04c स आ वह देवतातिं यविष्ठ शर्धो यद् अद्य दिव्यं यजासि ॥ RV_3,019.05a यत् त्वा होतारम् अनजन् मियेधे निषादयन्तो यजथाय देवाः । RV_3,019.05c स त्वं नो अग्ने ऽवितेह बोध्य् अधि श्रवांसि धेहि नस् तनूषु ॥ RV_3,020.01a अग्निम् उषसम् अश्विना दधिक्रां व्युष्टिषु हवते वह्निर् उक्थैः । RV_3,020.01c सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥ RV_3,020.02a अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । RV_3,020.02c तिस्र उ ते तन्वो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥ RV_3,020.03a अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य नाम । RV_3,020.03c याश् च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥ RV_3,020.04a अग्निर् नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा । RV_3,020.04c स वृत्रहा सनयो विश्ववेदाः पर्षद् विश्वाति दुरिता गृणन्तम् ॥ RV_3,020.05a दधिक्राम् अग्निम् उषसं च देवीम् बृहस्पतिं सवितारं च देवम् । RV_3,020.05c अश्विना मित्रावरुणा भगं च वसून् रुद्रां आदित्यां इह हुवे ॥ RV_3,021.01a इमं नो यज्ञम् अमृतेषु धेहीमा हव्या जातवेदो जुषस्व । RV_3,021.01c स्तोकानाम् अग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥ RV_3,021.02a घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः । RV_3,021.02c स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् ॥ RV_3,021.03a तुभ्यं स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य । RV_3,021.03c ऋषिः श्रेष्ठः सम् इध्यसे यज्ञस्य प्राविता भव ॥ RV_3,021.04a तुभ्यं श्चोतन्त्य् अध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य । RV_3,021.04c कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥ RV_3,021.05a ओजिष्ठं ते मध्यतो मेद उद्भृतम् प्र ते वयं ददामहे । RV_3,021.05c श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि ॥ RV_3,022.01a अयं सो अग्निर् यस्मिन् सोमम् इन्द्रः सुतं दधे जठरे वावशानः । RV_3,022.01c सहस्रिणं वाजम् अत्यं न सप्तिं ससवान् सन् स्तूयसे जातवेदः ॥ RV_3,022.02a अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र । RV_3,022.02c येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥ RV_3,022.03a अग्ने दिवो अर्णम् अच्छा जिगास्य् अच्छा देवां ऊचिषे धिष्ण्या ये । RV_3,022.03c या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त आपः ॥ RV_3,022.04a पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । RV_3,022.04c जुषन्तां यज्ञम् अद्रुहो ऽनमीवा इषो महीः ॥ RV_3,022.05a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,022.05c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,023.01a निर्मथितः सुधित आ सधस्थे युवा कविर् अध्वरस्य प्रणेता । RV_3,023.01c जूर्यत्स्व् अग्निर् अजरो वनेष्व् अत्रा दधे अमृतं जातवेदाः ॥ RV_3,023.02a अमन्थिष्टाम् भारता रेवद् अग्निं देवश्रवा देववातः सुदक्षम् । RV_3,023.02c अग्ने वि पश्य बृहताभि रायेषां नो नेता भवताद् अनु द्यून् ॥ RV_3,023.03a दश क्षिपः पूर्व्यं सीम् अजीजनन् सुजातम् मातृषु प्रियम् । RV_3,023.03c अग्निं स्तुहि दैववातं देवश्रवो यो जनानाम् असद् वशी ॥ RV_3,023.04a नि त्वा दधे वर आ पृथिव्या इळायास् पदे सुदिनत्वे अह्नाम् । RV_3,023.04c दृषद्वत्याम् मानुष आपयायां सरस्वत्यां रेवद् अग्ने दिदीहि ॥ RV_3,023.05a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,023.05c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,024.01a अग्ने सहस्व पृतना अभिमातीर् अपास्य । RV_3,024.01c दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसे ॥ RV_3,024.02a अग्न इळा सम् इध्यसे वीतिहोत्रो अमर्त्यः । RV_3,024.02c जुषस्व सू नो अध्वरम् ॥ RV_3,024.03a अग्ने द्युम्नेन जागृवे सहसः सूनव् आहुत । RV_3,024.03c एदम् बर्हिः सदो मम ॥ RV_3,024.04a अग्ने विश्वेभिर् अग्निभिर् देवेभिर् महया गिरः । RV_3,024.04c यज्ञेषु य उ चायवः ॥ RV_3,024.05a अग्ने दा दाशुषे रयिं वीरवन्तम् परीणसम् । RV_3,024.05c शिशीहि नः सूनुमतः ॥ RV_3,025.01a अग्ने दिवः सूनुर् असि प्रचेतास् तना पृथिव्या उत विश्ववेदाः । RV_3,025.01c ऋधग् देवां इह यजा चिकित्वः ॥ RV_3,025.02a अग्निः सनोति वीर्याणि विद्वान् सनोति वाजम् अमृताय भूषन् । RV_3,025.02c स नो देवां एह वहा पुरुक्षो ॥ RV_3,025.03a अग्निर् द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः । RV_3,025.03c क्षयन् वाजैः पुरुश्चन्द्रो नमोभिः ॥ RV_3,025.04a अग्न इन्द्रश् च दाशुषो दुरोणे सुतावतो यज्ञम् इहोप यातम् । RV_3,025.04c अमर्धन्ता सोमपेयाय देवा ॥ RV_3,025.05a अग्ने अपां सम् इध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः । RV_3,025.05c सधस्थानि महयमान ऊती ॥ RV_3,026.01a वैश्वानरम् मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् । RV_3,026.01c सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥ RV_3,026.02a तं शुभ्रम् अग्निम् अवसे हवामहे वैश्वानरम् मातरिश्वानम् उक्थ्यम् । RV_3,026.02c बृहस्पतिम् मनुषो देवतातये विप्रं श्रोतारम् अतिथिं रघुष्यदम् ॥ RV_3,026.03a अश्वो न क्रन्दञ् जनिभिः सम् इध्यते वैश्वानरः कुशिकेभिर् युगे-युगे । RV_3,026.03c स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नम् अमृतेषु जागृविः ॥ RV_3,026.04a प्र यन्तु वाजास् तविषीभिर् अग्नयः शुभे सम्मिश्लाः पृषतीर् अयुक्षत । RV_3,026.04c बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वतां अदाभ्याः ॥ RV_3,026.05a अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषम् उग्रम् अव ईमहे वयम् । RV_3,026.05c ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥ RV_3,026.06a व्रातं-व्रातं गणं-गणं सुशस्तिभिर् अग्नेर् भामम् मरुताम् ओज ईमहे । RV_3,026.06c पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥ RV_3,026.07a अग्निर् अस्मि जन्मना जातवेदा घृतम् मे चक्षुर् अमृतम् म आसन् । RV_3,026.07c अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥ RV_3,026.08a त्रिभिः पवित्रैर् अपुपोद् ध्य् अर्कं हृदा मतिं ज्योतिर् अनु प्रजानन् । RV_3,026.08c वर्षिष्ठं रत्नम् अकृत स्वधाभिर् आद् इद् द्यावापृथिवी पर्य् अपश्यत् ॥ RV_3,026.09a शतधारम् उत्सम् अक्षीयमाणं विपश्चितम् पितरं वक्त्वानाम् । RV_3,026.09c मेळिम् मदन्तम् पित्रोर् उपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥ RV_3,027.01a प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या । RV_3,027.01c devä जिगाति सुम्नयुः ॥ RV_3,027.02a ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् । RV_3,027.02c श्रुष्टीवानं धितावानम् ॥ RV_3,027.03a अग्ने शकेम ते वयं यमं देवस्य वाजिनः । RV_3,027.03c अति द्वेषांसि तरेम ॥ RV_3,027.04a समिध्यमानो अध्वरे ऽग्निः पावक Ŭya÷ | RV_3,027.04c शोचिष्केशस् तम् ईमहे ॥ RV_3,027.05a पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । RV_3,027.05c अग्निर् यज्ञस्य हव्यवा॥ RV_3,027.06a तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । RV_3,027.06c आ चक्रुर् अग्निम् ऊतये ॥ RV_3,027.07a होता देवो अमर्त्यः पुरस्ताद् एति मायया । RV_3,027.07c विदथानि प्रचोदयन् ॥ RV_3,027.08a वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते । RV_3,027.08c विप्रो यज्ञस्य साधनः ॥ RV_3,027.09a धिया चक्रे वरेण्यो भूतानां गर्भम् आ दधे । RV_3,027.09c दक्षस्य पितरं तना ॥ RV_3,027.10a नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत । RV_3,027.10c अग्ने सुदीतिम् उशिजम् ॥ RV_3,027.11a अग्निं यन्तुरम् अप्तुरम् ऋतस्य योगे वनुषः । RV_3,027.11c विप्रा वाजैः सम् इन्धते ॥ RV_3,027.12a ऊर्जो नपातम् अध्वरे दीदिवांसम् उप द्यवि । RV_3,027.12c अग्निम् ईळे कविक्रतुम् ॥ RV_3,027.13a ईळेन्यो नमस्यस् तिरस् तमांसि दर्शतः । RV_3,027.13c सम् अग्निर् इध्यते वृषा ॥ RV_3,027.14a वृषो अग्निः सम् इध्यते ऽश्वो न देववाहनः । RV_3,027.14c तं हविष्मन्त ईळते ॥ RV_3,027.15a वृषणं त्वा वयं वृषन् वृषणः सम् इधीमहि । RV_3,027.15c अग्ने दीद्यतम् बृहत् ॥ RV_3,028.01a अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः । RV_3,028.01c प्रातःसावे धियावसो ॥ RV_3,028.02a पुरोळा अग्ने पचतस् तुभ्यं वा घा परिष्कृतः । RV_3,028.02c तं जुषस्व यविष्ठ्य ॥ RV_3,028.03a अग्ने वीहि पुरोळाशम् आहुतं तिरोअह्न्यम् । RV_3,028.03c सहसः सूनुर् अस्य् अध्वरे हितः ॥ RV_3,028.04a माध्यन्दिने सवने जातवेदः पुरोळाशम् इह कवे जुषस्व । RV_3,028.04c अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥ RV_3,028.05a अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनव् आहुतम् । RV_3,028.05c अथा देवेष्व् अध्वरं विपन्यया धा रत्नवन्तम् अमृतेषु जागृविम् ॥ RV_3,028.06a अग्ने वृधान आहुतिम् पुरोळाशं जातवेदः । RV_3,028.06c जुषस्व तिरोअह्न्यम् ॥ RV_3,029.01a अस्तीदम् अधिमन्थनम् अस्ति प्रजननं कृतम् । RV_3,029.01c एतां विश्पत्नीम् आ भराग्निम् मन्थाम पूर्वथा ॥ RV_3,029.02a अरण्योर् निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु । RV_3,029.02c दिवे-दिव Ŭyo जागृवद्भिर् हविष्मद्भिर् मनुष्येभिर् अग्निः ॥ RV_3,029.03a उत्तानायाम् अव भरा चिकित्वान् सद्यः प्रवीता वृषणं जजान । RV_3,029.03c अरुषस्तूपो रुशद् अस्य पाज इळायास् पुत्रो वयुने ऽजनिष्ट ॥ RV_3,029.04a इळायास् त्वा पदे वयं नाभा पृथिव्या अधि । RV_3,029.04c जातवेदो नि धीमह्य् अग्ने हव्याय वोळ्हवे ॥ RV_3,029.05a मन्थता नरः कविम् अद्वयन्तम् प्रचेतसम् अमृतं सुप्रतीकम् । RV_3,029.05c यज्ञस्य केतुम् प्रथमम् पुरस्ताद् अग्निं नरो जनयता सुशेवम् ॥ RV_3,029.06a यदी मन्थन्ति बाहुभिर् वि रोचते ऽश्वो न वाज्य् अरुषो वनेष्व् आ । RV_3,029.06c चित्रो न यामन्न् अश्विनोर् अनिवृतः परि वृणक्त्य् अश्मनस् तृणा दहन् ॥ RV_3,029.07a जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः । RV_3,029.07c यं देवास Ŭyaæ विश्वविदं हव्यवाहम् अदधुर् अध्वरेषु ॥ RV_3,029.08a सीद होतः स्व उ लोके चिकित्वान् सादया यज्ञं सुकृतस्य योनौ । RV_3,029.08c देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥ RV_3,029.09a कृणोत धूमं वृषणं सखायो ऽस्रेधन्त इतन वाजम् अच्छ । RV_3,029.09c अयम् अग्निः p­tanëàsuvÅro येन देवासो असहन्त दस्यून् ॥ RV_3,029.10a अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । RV_3,029.10c तं जानन्न् अग्न आ सीदाथा नो वर्धया गिरः ॥ RV_3,029.11a तनूनपाद् उच्यते गर्भ आसुरो नराशंसो भवति यद् विजायते । RV_3,029.11c मातरिश्वा यद् अमिमीत मातरि वातस्य सर्गो अभवत् सरीमणि ॥ RV_3,029.12a सुनिर्मथा निर्मथितः सुनिधा निहितः कविः । RV_3,029.12c अग्ने स्वध्वरा कृणु देवान् देवयते यज ॥ RV_3,029.13a अजीजनन्न् अमृतम् मर्त्यासो ऽस्रेमाणं तरणिं वीळुजम्भम् । RV_3,029.13c दश स्वसारो अग्रुवः समीचीः पुमांसं जातम् अभि सं रभन्ते ॥ RV_3,029.14a प्र सप्तहोता सनकाद् अरोचत मातुर् उपस्थे यद् अशोचद् ऊधनि । RV_3,029.14c न नि मिषति सुरणो दिवे-दिवे यद् असुरस्य जठराद् अजायत ॥ RV_3,029.15a अमित्रायुधो मरुताम् इव प्रयाः प्रथमजा ब्रह्मणो विश्वम् इद् विदुः । RV_3,029.15c द्युम्नवद् ब्रह्म कुशिकास एरिर एक-एको दमे अग्निं सम् ईधिरे ॥ RV_3,029.16a यद् अद्य त्वा प्रयति यज्ञे अस्मिन् होतश् चिकित्वो ऽवृणीमहीह । RV_3,029.16c ध्रुवम् अया ध्रुवम् उताशमिष्ठाः प्रजानन् विद्वां उप याहि सोमम् ॥ RV_3,030.01a इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि । RV_3,030.01c तितिक्षन्ते अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः ॥ RV_3,030.02a न ते दूरे परमा चिद् रजांस्य् आ तु प्र याहि हरिवो हरिभ्याम् । RV_3,030.02c स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥ RV_3,030.03a इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस् तुविकूर्मिर् ऋघावान् । RV_3,030.03c यद् उग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥ RV_3,030.04a त्वं हि ष्मा च्यावयन्न् अच्युतान्य् एको वृत्रा चरसि जिघ्नमानः । RV_3,030.04c तव द्यावापृथिवी पर्वतासो ऽनु व्रताय निमितेव तस्थुः ॥ RV_3,030.05a उताभये पुरुहूत श्रवोभिर् एको दृळ्हम् अवदो वृत्रहा सन् । RV_3,030.05c इमे चिद् इन्द्र रोदसी अपारे यत् संगृभ्णा मघवन् काशिर् इत् ते ॥ RV_3,030.06a प्र सू त इन्द्र प्रवता हरिभ्याम् प्र ते वज्रः प्रमृणन्न् एतु शत्रून् । RV_3,030.06c जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टम् अस्तु ॥ RV_3,030.07a यस्मै धायुर् अदधा मर्त्यायाभक्तं चिद् भजते गेह्यं सः । RV_3,030.07c भद्रा त इन्द्र सुमतिर् घृताची सहस्रदाना पुरुहूत रातिः ॥ RV_3,030.08a सहदानुम् पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सम् पिणक् कुणारुम् । RV_3,030.08c अभि वृत्रं वर्धमानम् पियारुम् अपादम् इन्द्र तवसा जघन्थ ॥ RV_3,030.09a नि सामनाम् इषिराम् इन्द्र भूमिम् महीम् अपारां सदने ससत्थ । RV_3,030.09c अस्तभ्नाद् द्यां वृषभो अन्तरिक्षम् अर्षन्त्व् आपस् त्वयेह प्रसूताः ॥ RV_3,030.10a अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर् भयमानो व्य् आर । RV_3,030.10c सुगान् पथो अकृणोन् निरजे गाः प्रावन् वाणीः पुरुहूतं धमन्तीः ॥ RV_3,030.11a एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीम् उत द्याम् । RV_3,030.11c उतान्तरिक्षाद् अभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥ RV_3,030.12a दिशः सूर्यो न मिनाति प्रदिष्टा दिवे-दिवे हर्यश्वप्रसूताः । RV_3,030.12c सं यद् आनऌ अध्वन आद् इद् अश्वैर् विमोचनं कृणुते तत् त्व् अस्य ॥ RV_3,030.13a दिदृक्षन्त उषसो यामन्न् अक्तोर् विवस्वत्या महि चित्रम् अनीकम् । RV_3,030.13c विश्वे जानन्ति महिना यद् आगाद् इन्द्रस्य कर्म सुकृता पुरूणि ॥ RV_3,030.14a महि ज्योतिर् निहितं वक्षणास्व् आमा पक्वं चरति बिभ्रती गौः । RV_3,030.14c विश्वं स्वाद्म सम्भृतम् उस्रियायां यत् सीम् इन्द्रो अदधाद् भोजनाय ॥ RV_3,030.15a इन्द्र दृह्य यामकोशा अभूवन् यज्ञाय शिक्ष गृणते सखिभ्यः । RV_3,030.15c दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥ RV_3,030.16a सं घोषः शृण्वे ऽवमैर् अमित्रैर् जही न्य् एष्व् अशनिं तपिष्ठाम् । RV_3,030.16c वृश्चेम् अधस्ताद् वि रुजा सहस्व जहि रक्षो मघवन् रन्धयस्व ॥ RV_3,030.17a उद् वृह रक्षः सहमूलम् इन्द्र वृश्चा मध्यम् प्रत्य् अग्रं शृणीहि । RV_3,030.17c आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिम् अस्य ॥ RV_3,030.18a स्वस्तये वाजिभिश् च प्रणेतः सं यन् महीर् इष आसत्सि पूर्वीः । RV_3,030.18c रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥ RV_3,030.19a आ नो भर भगम् इन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके । RV_3,030.19c ऊर्व इव पप्रथे कामो अस्मे तम् आ पृण वसुपते वसूनाम् ॥ RV_3,030.20a इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च । RV_3,030.20c स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥ RV_3,030.21a आ नो गोत्रा दर्दृहि गोपते गाः सम् अस्मभ्यं सनयो यन्तु वाजाः । RV_3,030.21c दिवक्षा असि वृषभ सत्यशुष्मो ऽस्मभ्यं सु मघवन् बोधि गोदाः ॥ RV_3,030.22a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,030.22c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,031.01a शासद् वह्निर् दुहितुर् नप्त्यं गाद् विद्वां ऋतस्य दीधितिं सपर्यन् । RV_3,031.01c पिता यत्र दुहितुः सेकम् ऋञ्जन् सं शग्म्येन मनसा दधन्वे ॥ RV_3,031.02a न जामये तान्वो रिक्थम् आरैक् चकार गर्भं सनितुर् निधानम् । RV_3,031.02c यदी मातरो जनयन्त वह्निम् अन्यः कर्ता सुकृतोर् अन्य ऋन्धन् ॥ RV_3,031.03a अग्निर् जज्ञे जुह्वा रेजमानो महस् पुत्रां अरुषस्य प्रयक्षे । RV_3,031.03c महान् गर्भो मह्य् आ जातम् एषाम् मही प्रवृद् धर्यश्वस्य यज्ञैः ॥ RV_3,031.04a अभि जैत्रीर् असचन्त स्पृधानम् महि ज्योतिस् तमसो निर् अजानन् । RV_3,031.04c तं जानतीः प्रत्य् उद् आयन्न् उषासः पतिर् गवाम् अभवद् एक इन्द्रः ॥ RV_3,031.05a वीळौ सतीर् अभि धीरा अतृन्दन् प्राचाहिन्वन् मनसा सप्त विप्राः । RV_3,031.05c विश्वाम् अविन्दन् पथ्याम् ऋतस्य प्रजानन्न् इत् ता नमसा विवेश ॥ RV_3,031.06a विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यं सध्र्यक् कः । RV_3,031.06c अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवम् प्रथमा जानती गात् ॥ RV_3,031.07a अगच्छद् उ विप्रतमः सखीयन्न् असूदयत् सुकृते गर्भम् अद्रिः । RV_3,031.07c ससान मर्यो युवभिर् मखस्यन्न् अथाभवद् अङ्गिराः सद्यो अर्चन् ॥ RV_3,031.08a सतः-सतः प्रतिमानम् पुरोभूर् विश्वा वेद जनिमा हन्ति शुष्णम् । RV_3,031.08c प्र णो दिवः पदवीर् गव्युर् अर्चन् सखा सखींर् अमुञ्चन् निर् अवद्यात् ॥ RV_3,031.09a नि गव्यता मनसा सेदुर् अर्कैः कृण्वानासो अमृतत्वाय गातुम् । RV_3,031.09c इदं चिन् नु सदनम् भूर्य् एषां येन मासां असिषासन्न् ऋतेन ॥ RV_3,031.10a सम्पश्यमाना अमदन्न् अभि स्वम् पयः प्रत्नस्य रेतसो दुघानाः । RV_3,031.10c वि रोदसी अतपद् घोष एषां जाते निष्ठाम् अदधुर् गोषु वीरान् ॥ RV_3,031.11a स जातेभिर् वृत्रहा सेद् उ हव्यैर् उद् उस्रिया असृजद् इन्द्रो अर्कैः । RV_3,031.11c उरूच्य् अस्मै घृतवद् भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥ RV_3,031.12a पित्रे चिच् चक्रुः सदनं सम् अस्मै महि त्विषीमत् सुकृतो वि हि ख्यन् । RV_3,031.12c विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥ RV_3,031.13a मही यदि धिषणा शिश्नथे धात् सद्योवृधं विभ्वं रोदस्योः । RV_3,031.13c गिरो यस्मिन्न् अनवद्याः समीचीर् विश्वा इन्द्राय तविषीर् अनुत्ताः ॥ RV_3,031.14a मह्य् आ ते सख्यं वश्मि शक्तीर् आ वृत्रघ्ने नियुतो यन्ति पूर्वीः । RV_3,031.14c महि स्तोत्रम् अव आगन्म सूरेर् अस्माकं सु मघवन् बोधि गोपाः ॥ RV_3,031.15a महि क्षेत्रम् पुरु श्चन्द्रं विविद्वान् आद् इत् सखिभ्यश् चरथं सम् ऐरत् । RV_3,031.15c इन्द्रो नृभिर् अजनद् दीद्यानः साकं सूर्यम् उषसं गातुम् अग्निम् ॥ RV_3,031.16a अपश् चिद् एष विभ्वो दमूनाः प्र सध्रीचीर् असृजद् विश्वश्चन्द्राः । RV_3,031.16c मध्वः पुनानाः कविभिः पवित्रैर् द्युभिर् हिन्वन्त्य् अक्तुभिर् धनुत्रीः ॥ RV_3,031.17a अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे । RV_3,031.17c परि यत् ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥ RV_3,031.18a पतिर् भव वृत्रहन् सूनृतानां गिरां विश्वायुर् वृषभो वयोधाः । RV_3,031.18c आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् ॥ RV_3,031.19a तम् अङ्गिरस्वन् नमसा सपर्यन् नव्यं कृणोमि सन्यसे पुराजाम् । RV_3,031.19c द्रुहो वि याहि बहुला अदेवीः स्वश् च नो मघवन् सातये धाः ॥ RV_3,031.20a मिहः पावकाः प्रतता अभूवन् स्वस्ति नः पिपृहि पारम् आसाम् । RV_3,031.20c इन्द्र त्वं रथिरः पाहि नो रिषो मक्षू-मक्षू कृणुहि गोजितो नः ॥ RV_3,031.21a अदेदिष्ट वृत्रहा गोपतिर् गा अन्तः कृष्णां अरुषैर् धामभिर् गात् । RV_3,031.21c प्र सूनृता दिशमान ऋतेन दुरश् च विश्वा अवृणोद् अप स्वाः ॥ RV_3,031.22a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,031.22c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,032.01a इन्द्र सोमं सोमपते पिबेमम् माध्यन्दिनं सवनं चारु यत् ते । RV_3,032.01c प्रप्रुथ्या शिप्रे मघवन्न् ऋजीषिन् विमुच्या हरी इह मादयस्व ॥ RV_3,032.02a गवाशिरम् मन्थिनम् इन्द्र शुक्रम् पिबा सोमं ररिमा ते मदाय । RV_3,032.02c ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस् तृपद् आ वृषस्व ॥ RV_3,032.03a ये ते शुष्मं ये तविषीम् अवर्धन्न् अर्चन्त इन्द्र मरुतस् त ओजः । RV_3,032.03c माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥ RV_3,032.04a त इन् न्व् अस्य मधुमद् विविप्र इन्द्रस्य शर्धो मरुतो य आसन् । RV_3,032.04c येभिर् वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥ RV_3,032.05a मनुष्वद् इन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय । RV_3,032.05c स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिर् अपो अर्णा सिसर्षि ॥ RV_3,032.06a त्वम् अपो यद् ध वृत्रं जघन्वां अत्यां इव प्रासृजः सर्तवाजौ । RV_3,032.06c शयानम् इन्द्र चरता वधेन वव्रिवांसम् परि देवीर् अदेवम् ॥ RV_3,032.07a यजाम इन् नमसा वृद्धम् इन्द्रम् बृहन्तम् ऋष्वम् अजरं युवानम् । RV_3,032.07c यस्य प्रिये ममतुर् यज्ञियस्य न रोदसी महिमानम् ममाते ॥ RV_3,032.08a इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे । RV_3,032.08c दाधार यः पृथिवीं द्याम् उतेमां जजान सूर्यम् उषसं सुदंसाः ॥ RV_3,032.09a अद्रोघ सत्यं तव तन् महित्वं सद्यो यज् जातो अपिबो ह सोमम् । RV_3,032.09c न द्याव इन्द्र तवसस् त ओजो नाहा न मासाः शरदो वरन्त ॥ RV_3,032.10a त्वं सद्यो अपिबो जात इन्द्र मदाय सोमम् परमे व्योमन् । RV_3,032.10c यद् ध द्यावापृथिवी आविवेशीर् अथाभवः पूर्व्यः कारुधायाः ॥ RV_3,032.11a अहन्न् अहिम् परिशयानम् अर्ण ओजायमानं तुविजात तव्यान् । RV_3,032.11c न ते महित्वम् अनु भूद् अध द्यौर् यद् अन्यया स्फिग्या क्षाम् अवस्थाः ॥ RV_3,032.12a यज्ञो हि त इन्द्र वर्धनो भूद् उत प्रियः सुतसोमो मियेधः । RV_3,032.12c यज्ञेन यज्ञम् अव यज्ञियः सन् यज्ञस् ते वज्रम् अहिहत्य आवत् ॥ RV_3,032.13a यज्ञेनेन्द्रम् अवसा चक्रे अर्वाग् ऐनं सुम्नाय नव्यसे ववृत्याम् । RV_3,032.13c य स्तोमेभिर् वावृधे पूर्व्येभिर् यो मध्यमेभिर् उत नूतनेभिः ॥ RV_3,032.14a विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः । RV_3,032.14c अंहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥ RV_3,032.15a आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै । RV_3,032.15c सम् उ प्रिया आववृत्रन् मदाय प्रदक्षिणिद् अभि सोमास इन्द्रम् ॥ RV_3,032.16a न त्वा गभीरः पुरुहूत सिन्धुर् नाद्रयः परि षन्तो वरन्त । RV_3,032.16c इत्था सखिभ्य इषितो यद् इन्द्रा दृळ्हं चिद् अरुजो गव्यम् ऊर्वम् ॥ RV_3,032.17a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,032.17c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,033.01a प्र पर्वतानाम् उशती उपस्थाद् अश्वे इव विषिते हासमाने । RV_3,033.01c गावेव शुभ्रे मातरा रिहाणे विपाछुतुद्री पयसा जवेते ॥ RV_3,033.02a इन्द्रेषिते प्रसवम् भिक्षमाणे अच्छा समुद्रं रथ्येव याथः । RV_3,033.02c समाराणे ऊर्मिभिः पिन्वमाने अन्या वाम् अन्याम् अप्य् एति शुभ्रे ॥ RV_3,033.03a अच्छा सिन्धुम् मातृतमाम् अयासं विपाशम् उर्वीं सुभगाम् अगन्म । RV_3,033.03c वत्सम् इव मातरा संरिहाणे समानं योनिम् अनु संचरन्ती ॥ RV_3,033.04a एना वयम् पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः । RV_3,033.04c न वर्तवे प्रसवः सर्गतक्तः किंयुर् विप्रो नद्यो जोहवीति ॥ RV_3,033.05a रमध्वम् मे वचसे सोम्याय ऋतावरीर् उप मुहूर्तम् एवैः । RV_3,033.05c प्र सिन्धुम् अच्छा बृहती मनीषावस्युर् अह्वे कुशिकस्य सूनुः ॥ RV_3,033.06a इन्द्रो अस्मां अरदद् वज्रबाहुर् अपाहन् वृत्रम् परिधिं नदीनाम् । RV_3,033.06c देवो ऽनयत् सविता सुपाणिस् तस्य वयम् प्रसवे याम उर्वीः ॥ RV_3,033.07a प्रवाच्यं शश्वधा वीर्यं तद् इन्द्रस्य कर्म यद् अहिं विवृश्चत् । RV_3,033.07c वि वज्रेण परिषदो जघानायन्न् आपो ऽयनम् इच्छमानाः ॥ RV_3,033.08a एतद् वचो जरितर् मापि मृष्ठा आ यत् ते घोषान् उत्तरा युगानि । RV_3,033.08c उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस् ते ॥ RV_3,033.09a ओ षु स्वसारः कारवे शृणोत ययौ वो दूराद् अनसा रथेन । RV_3,033.09c नि षू नमध्वम् भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥ RV_3,033.10a आ ते कारो शृणवामा वचांसि ययाथ दूराद् अनसा रथेन । RV_3,033.10c नि ते नंसइ पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥ RV_3,033.11a यद् अङ्ग त्वा भरताः संतरेयुर् गव्यन् ग्राम इषित इन्द्रजूतः । RV_3,033.11c अर्षाद् अह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥ RV_3,033.12a अतारिषुर् भरता गव्यवः सम् अभक्त विप्रः सुमतिं नदीनाम् । RV_3,033.12c प्र पिन्वध्वम् इषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥ RV_3,033.13a उद् व ऊर्मिः शम्या हन्त्व् आपो योक्त्राणि मुञ्चत । RV_3,033.13c मादुष्कृतौ व्येनसाघ्न्यौ शूनम् आरताम् ॥ RV_3,034.01a इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैर् विदद्वसुर् दयमानो वि शत्रून् । RV_3,034.01c ब्रह्मजूतस् तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी उभे ॥ RV_3,034.02a मखस्य ते तविषस्य प्र जूतिम् इयर्मि वाचम् अमृताय भूषन् । RV_3,034.02c इन्द्र क्षितीनाम् असि मानुषीणां विशां दैवीनाम् उत पूर्वयावा ॥ RV_3,034.03a इन्द्रो वृत्रम् अवृणोच् छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः । RV_3,034.03c अहन् व्यंसम् उशधग् वनेष्व् आविर् धेना अकृणोद् राम्याणाम् ॥ RV_3,034.04a इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः । RV_3,034.04c प्रारोचयन् मनवे केतुम् अह्नाम् अविन्दज् ज्योतिर् बृहते रणाय ॥ RV_3,034.05a इन्द्रस् तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि । RV_3,034.05c अचेतयद् धिय इमा जरित्रे प्रेमं वर्णम् अतिरच् छुक्रम् आसाम् ॥ RV_3,034.06a महो महानि पनयन्त्य् अस्येन्द्रस्य कर्म सुकृता पुरूणि । RV_3,034.06c वृजनेन वृजिनान् सम् पिपेष मायाभिर् दस्यूंर् अभिभूत्योजाः ॥ RV_3,034.07a युधेन्द्रो मह्ना वरिवश् चकार देवेभ्यः सत्पतिश् चर्षणिप्राः । RV_3,034.07c विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥ RV_3,034.08a सत्रासाहं वरेण्यं सहोदां ससवांसं स्वर् अपश् च देवीः । RV_3,034.08c ससान यः पृथिवीं द्याम् उतेमाम् इन्द्रम् मदन्त्य् अनु धीरणासः ॥ RV_3,034.09a ससानात्यां उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् । RV_3,034.09c हिरण्ययम् उत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णम् आवत् ॥ RV_3,034.10a इन्द्र ओषधीर् असनोद् अहानि वनस्पतींर् असनोद् अन्तरिक्षम् । RV_3,034.10c बिभेद वलं नुनुदे विवाचो ऽथाभवद् दमिताभिक्रतूनाम् ॥ RV_3,034.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,034.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,035.01a तिष्ठा हरी रथ आ युज्यमाना याहि वायुर् न नियुतो नो अच्छ । RV_3,035.01c पिबास्य् अन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥ RV_3,035.02a उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्व् आ युनज्मि । RV_3,035.02c द्रवद् यथा सम्भृतं विश्वतश् चिद् उपेमं यज्ञम् आ वहात इन्द्रम् ॥ RV_3,035.03a उपो नयस्व वृषणा तपुष्पोतेम् अव त्वं वृषभ स्वधावः । RV_3,035.03c ग्रसेताम् अश्वा वि मुचेह शोणा दिवे-दिवे सदृशीर् अद्धि धानाः ॥ RV_3,035.04a ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । RV_3,035.04c स्थिरं रथं सुखम् इन्द्राधितिष्ठन् प्रजानन् विद्वां उप याहि सोमम् ॥ RV_3,035.05a मा ते हरी वृषणा वीतपृष्ठा नि रीरमन् यजमानासो अन्ये । RV_3,035.05c अत्यायाहि शश्वतो वयं ते ऽरं सुतेभिः कृणवाम सोमैः ॥ RV_3,035.06a तवायं सोमस् त्वम् एह्य् अर्वाङ् छश्वत्तमं सुमना अस्य पाहि । RV_3,035.06c अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर इन्दुम् इन्द्र ॥ RV_3,035.07a स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् । RV_3,035.07c तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥ RV_3,035.08a इमं नरः पर्वतास् तुभ्यम् आपः सम् इन्द्र गोभिर् मधुमन्तम् अक्रन् । RV_3,035.08c तस्यागत्या सुमना ऋष्व पाहि प्रजानन् विद्वान् पथ्या अनु स्वाः ॥ RV_3,035.09a यां आभजो मरुत इन्द्र सोमे ये त्वाम् अवर्धन्न् अभवन् गणस् ते । RV_3,035.09c तेभिर् एतं सजोषा वावशानो ऽग्नेः पिब जिह्वया सोमम् इन्द्र ॥ RV_3,035.10a इन्द्र पिब स्वधया चित् सुतस्याग्नेर् वा पाहि जिह्वया यजत्र । RV_3,035.10c अध्वर्योर् वा प्रयतं शक्र हस्ताद् धोतुर् वा यज्ञं हविषो जुषस्व ॥ RV_3,035.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,035.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,036.01a इमाम् ऊ षु प्रभृतिं सातये धाः शश्वच्-छश्वद् ऊतिभिर् यादमानः । RV_3,036.01c सुते-सुते वावृधे वर्धनेभिर् यः कर्मभिर् महद्भिः सुश्रुतो भूत् ॥ RV_3,036.02a इन्द्राय सोमाः प्रदिवो विदाना ऋभुर् येभिर् वृषपर्वा विहायाः । RV_3,036.02c प्रयम्यमानान् प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥ RV_3,036.03a पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे । RV_3,036.03c यथापिबः पूर्व्यां इन्द्र सोमां एवा पाहि पन्यो अद्या नवीयान् ॥ RV_3,036.04a महां अमत्रो वृजने विरप्श्य् उग्रं शवः पत्यते धृष्ण्व् ओजः । RV_3,036.04c नाह विव्याच पृथिवी चनैनं यत् सोमासो हर्यश्वम् अमन्दन् ॥ RV_3,036.05a महां उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन । RV_3,036.05c इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥ RV_3,036.06a प्र यत् सिन्धवः प्रसवं यथायन्न् आपः समुद्रं रथ्येव जग्मुः । RV_3,036.06c अतश् चिद् इन्द्रः सदसो वरीयान् यद् ईं सोमः पृणति दुग्धो अंशुः ॥ RV_3,036.07a समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतम् भरन्तः । RV_3,036.07c अंशुं दुहन्ति हस्तिनो भरित्रैर् मध्वः पुनन्ति धारया पवित्रैः ॥ RV_3,036.08a ह्रदा इव कुक्षयः सोमधानाः सम् ई विव्याच सवना पुरूणि । RV_3,036.08c अन्ना यद् इन्द्रः प्रथमा व्य् आश वृत्रं जघन्वां अवृणीत सोमम् ॥ RV_3,036.09a आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् । RV_3,036.09c इन्द्र यत् ते माहिनं दत्रम् अस्त्य् अस्मभ्यं तद् धर्यश्व प्र यन्धि ॥ RV_3,036.10a अस्मे प्र यन्धि मघवन्न् ऋजीषिन्न् इन्द्र रायो विश्ववारस्य भूरेः । RV_3,036.10c अस्मे शतं शरदो जीवसे धा अस्मे vÅrä छश्वत इन्द्र शिप्रिन् ॥ RV_3,036.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,036.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,037.01a वार्त्रहत्याय शवसे p­tanëÃhyÃya च । RV_3,037.01c इन्द्र त्वा वर्तयामसि ॥ RV_3,037.02a अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो । RV_3,037.02c इन्द्र कृण्वन्तु वाघतः ॥ RV_3,037.03a नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे । RV_3,037.03c इन्द्राभिमातिषाह्ये ॥ RV_3,037.04a पुरुष्टुतस्य धामभिः शतेन महयामसि । RV_3,037.04c इन्द्रस्य चर्षणीधृतः ॥ RV_3,037.05a इन्द्रं वृत्राय हन्तवे पुरुहूतम् उप ब्रुवे । RV_3,037.05c भरेषु वाजसातये ॥ RV_3,037.06a वाजेषु सासहिर् भव त्वाम् ईमहे शतक्रतो । RV_3,037.06c इन्द्र वृत्राय हन्तवे ॥ RV_3,037.07a द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च । RV_3,037.07c इन्द्र साक्ष्वाभिमातिषु ॥ RV_3,037.08a शुष्मिन्तमं न ऊतये द्युम्निनम् पाहि जागृविम् । RV_3,037.08c इन्द्र सोमं शतक्रतो ॥ RV_3,037.09a इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । RV_3,037.09c इन्द्र तानि त आ वृणे ॥ RV_3,037.10a अगन्न् इन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् । RV_3,037.10c उत् ते शुष्मं तिरामसि ॥ RV_3,037.11a अर्वावतो न आ गह्य् अथो शक्र परावतः । RV_3,037.11c उ लोको यस् ते अद्रिव इन्द्रेह तत आ गहि ॥ RV_3,038.01a अभि तष्टेव दीधया मनीषाम् अत्यो न वाजी सुधुरो जिहानः । RV_3,038.01c अभि प्रियाणि मर्मृशत् पराणि कवींर् इच्छामि संदृशे सुमेधाः ॥ RV_3,038.02a इनोत पृच्छ जनिमा कवीनाम् मनोधृतः सुकृतस् तक्षत द्याम् । RV_3,038.02c इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥ RV_3,038.03a नि षीम् इद् अत्र गुह्या दधाना उत क्षत्राय रोदसी सम् अञ्जन् । RV_3,038.03c सम् मात्राभिर् ममिरे येमुर् उर्वी अन्तर् मही समृते धायसे धुः ॥ RV_3,038.04a आतिष्ठन्तम् परि विश्वे अभूषञ् छ्रियो वसानश् चरति स्वरोचिः । RV_3,038.04c महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥ RV_3,038.05a असूत पूर्वो वृषभो ज्यायान् इमा अस्य शुरुधः सन्ति पूर्वीः । RV_3,038.05c दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥ RV_3,038.06a त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि । RV_3,038.06c अपश्यम् अत्र मनसा जगन्वान् व्रते गन्धर्वां अपि वायुकेशान् ॥ RV_3,038.07a तद् इन् न्व् अस्य वृषभस्य धेनोर् आ नामभिर् ममिरे सक्म्यं गोः । RV_3,038.07c अन्यद्-अन्यद् असुर्यं वसाना नि मायिनो ममिरे रूपम् asmin ॥ RV_3,038.08a tad in nv asya savitur nakir me हिरण्ययीम् अमतिं याम् अशिश्रेत् । RV_3,038.08c आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥ RV_3,038.09a युवम् प्रत्नस्य साधथो महो यद् दैवी स्वस्तिः परि णः स्यातम् । RV_3,038.09c गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥ RV_3,038.10a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,038.10c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,039.01a इन्द्रम् मतिर् हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति । RV_3,039.01c या जागृविर् विदथे शस्यमानेन्द्र यत् ते जायते विद्धि तस्य ॥ RV_3,039.02a दिवश् चिद् आ पूर्व्या जायमाना वि जागृविर् विदथे शस्यमाना । RV_3,039.02c भद्रा वस्त्राण्य् अर्जुना वसाना सेयम् अस्मे सनजा पित्र्या धीः ॥ RV_3,039.03a यमा चिद् अत्र यमसूर् असूत जिह्वाया अग्रम् पतद् आ ह्य् अस्थात् । RV_3,039.03c वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥ RV_3,039.04a नकिर् एषां निन्दिता मर्त्येषु ये अस्माकम् पितरो गोषु योधाः । RV_3,039.04c इन्द्र एषां दृंहिता माहिनावान् उद् गोत्राणि ससृजे दंसनावान् ॥ RV_3,039.05a सखा ह यत्र सखिभिर् नवग्वैर् अभिज्ञ्व् आ सत्वभिर् गा अनुग्मन् । RV_3,039.05c सत्यं तद् इन्द्रो दशभिर् दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥ RV_3,039.06a इन्द्रो मधु सम्भृतम् उस्रियायाम् पद्वद् विवेद शफवन् नमे गोः । RV_3,039.06c गुहा हितं गुह्यं गूळ्हम् अप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥ RV_3,039.07a ज्योतिर् वृणीत तमसो विजानन्न् आरे स्याम दुरिताद् अभीके । RV_3,039.07c इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ॥ RV_3,039.08a ज्योतिर् यज्ञाय रोदसी अनु ष्याद् आरे स्याम दुरितस्य भूरेः । RV_3,039.08c भूरि चिद् धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥ RV_3,039.09a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,039.09c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,040.01a इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । RV_3,040.01c स पाहि मध्वो अन्धसः ॥ RV_3,040.02a इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । RV_3,040.02c पिबा वृषस्व तातृपिम् ॥ RV_3,040.03a इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर् देवेभिः । RV_3,040.03c तिर स्तवान विश्पते ॥ RV_3,040.04a इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते । RV_3,040.04c क्षयं चन्द्रास इन्दवः ॥ RV_3,040.05a दधिष्वा जठरे सुतं सोमम् इन्द्र वरेण्यम् । RV_3,040.05c तव द्युक्षास इन्दवः ॥ RV_3,040.06a गिर्वणः पाहि नः सुतम् मधोर् धाराभिर् अज्यसे । RV_3,040.06c इन्द्र त्वादातम् इद् यशः ॥ RV_3,040.07a अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता । RV_3,040.07c पीत्वी सोमस्य वावृधे ॥ RV_3,040.08a अर्वावतो न आ गहि परावतश् च वृत्रहन् । RV_3,040.08c इमा जुषस्व नो गिरः ॥ RV_3,040.09a यद् अन्तरा परावतम् अर्वावतं च हूयसे । RV_3,040.09c इन्द्रेह तत आ गहि ॥ RV_3,041.01a आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये । RV_3,041.01c हरिभ्यां याह्य् अद्रिवः ॥ RV_3,041.02a सत्तो होता न ऋत्वियस् तिस्तिरे बर्हिर् आनुषक् । RV_3,041.02c अयुज्रन् प्रातर् अद्रयः ॥ RV_3,041.03a इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद । RV_3,041.03c वीहि शूर पुरोळाशम् ॥ RV_3,041.04a रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् । RV_3,041.04c उक्थेष्व् इन्द्र गिर्वणः ॥ RV_3,041.05a मतयः सोमपाम् उरुं रिहन्ति शवसस् पतिम् । RV_3,041.05c इन्द्रं वत्सं न मातरः ॥ RV_3,041.06a स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे । RV_3,041.06c न स्तोतारं निदे करः ॥ RV_3,041.07a वयम् इन्द्र त्वायवो हविष्मन्तो जरामहे । RV_3,041.07c उत त्वम् अस्मयुर् वसो ॥ RV_3,041.08a मारे अस्मद् वि मुमुचो हरिप्रियार्वाङ् याहि । RV_3,041.08c इन्द्र स्वधावो मत्स्वेह ॥ RV_3,041.09a arväcaæ त्वा सुखे रथे वहताम् इन्द्र केशिना । RV_3,041.09c घृतस्नू बर्हिर् आसदे ॥ RV_3,042.01a उप नः सुतम् आ गहि सोमम् इन्द्र गवाशिरम् । RV_3,042.01c हरिभ्यां यस् ते अस्मयुः ॥ RV_3,042.02a तम् इन्द्र मदम् आ गहि बर्हिष्ठां ग्रावभिः सुतम् । RV_3,042.02c कुविन् न्व् अस्य तृप्णवः ॥ RV_3,042.03a इन्द्रम् इत्था गिरो ममाच्छागुर् इषिता इतः । RV_3,042.03c आवृते सोमपीतये ॥ RV_3,042.04a इन्द्रं सोमस्य पीतये स्तोमैर् इह हवामहे । RV_3,042.04c उक्थेभिः कुविद् आगमत् ॥ RV_3,042.05a इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो । RV_3,042.05c जठरे वाजिनीवसो ॥ RV_3,042.06a विद्मा हि त्वा धनञ्जयं वाजेषु दधृषं कवे । RV_3,042.06c अधा ते सुम्नम् ईमहे ॥ RV_3,042.07a इमम् इन्द्र गवाशिरं यवाशिरं च नः पिब । RV_3,042.07c आगत्या वृषभिः सुतम् ॥ RV_3,042.08a तुभ्येद् इन्द्र स्व ओक्ये सोमं चोदामि पीतये । RV_3,042.08c एष रारन्तु ते हृदि ॥ RV_3,042.09a त्वां सुतस्य पीतये प्रत्नम् इन्द्र हवामहे । RV_3,042.09c कुशिकासो अवस्यवः ॥ RV_3,043.01a आ याह्य् अर्वाङ् उप वन्धुरेष्ठास् तवेद् अनु प्रदिवः सोमपेयम् । RV_3,043.01c प्रिया सखाया वि मुचोप बर्हिस् त्वाम् इमे हव्यवाहो हवन्ते ॥ RV_3,043.02a आ याहि पूर्वीर् अति चर्षणीर् आं अर्य आशिष उप नो हरिभ्याम् । RV_3,043.02c इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥ RV_3,043.03a आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर् याहि तूयम् । RV_3,043.03c अहं हि त्वा मतिभिर् जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥ RV_3,043.04a आ च त्वाम् एता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा । RV_3,043.04c धानावद् इन्द्रः सवनं जुषाणः सखा सख्युः शृणवद् वन्दनानि ॥ RV_3,043.05a कुविन् मा गोपां करसे जनस्य कुविद् राजानम् मघवन्न् ऋजीषिन् । RV_3,043.05c कुविन् म ऋषिम् पपिवांसं सुतस्य कुविन् मे वस्वो अमृतस्य शिक्षाः ॥ RV_3,043.06a आ त्वा बृहन्तो हरयो युजाना अर्वाग् इन्द्र सधमादो वहन्तु । RV_3,043.06c प्र ये द्विता दिव ऋञ्जन्त्य् आताः सुसम्मृष्टासो वृषभस्य मूराः ॥ RV_3,043.07a इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार । RV_3,043.07c यस्य मदे च्यावयसि प्र कृष्टीर् यस्य मदे अप गोत्रा ववर्थ ॥ RV_3,043.08a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,043.08c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,044.01a अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः । RV_3,044.01c जुषाण इन्द्र हरिभिर् न आ गह्य् आ तिष्ठ हरितं रथम् ॥ RV_3,044.02a हर्यन्न् उषसम् अर्चयः सूर्यं हर्यन्न् अरोचयः । RV_3,044.02c विद्वांश् चिकित्वान् हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥ RV_3,044.03a द्याम् इन्द्रो हरिधायसम् पृथिवीं हरिवर्पसम् । RV_3,044.03c अधारयद् धरितोर् भूरि भोजनं ययोर् अन्तर् हरिश् चरत् ॥ RV_3,044.04a जज्ञानो हरितो वृषा विश्वम् आ भाति रोचनम् । RV_3,044.04c हर्यश्वो हरितं धत्त आयुधम् आ वज्रम् बाह्वोर् हरिम् ॥ RV_3,044.05a इन्द्रो हर्यन्तम् अर्जुनं वज्रं शुक्रैर् अभीवृतम् । RV_3,044.05c अपावृणोद् धरिभिर् अद्रिभिः सुतम् उद् गा हरिभिर् आजत ॥ RV_3,045.01a आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः । RV_3,045.01c मा त्वा के चिन् नि यमन् विं न पाशिनो ऽति धन्वेव तां इहि ॥ RV_3,045.02a वृत्रखादो वलंरुजः पुरां दर्मो अपाम् अजः । RV_3,045.02c स्थाता रथस्य हर्योर् अभिस्वर इन्द्रो दृळ्हा चिद् आरुजः ॥ RV_3,045.03a गम्भीरां उदधींर् इव क्रतुम् पुष्यसि गा इव । RV_3,045.03c प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥ RV_3,045.04a आ नस् तुजं रयिम् भरांशं न प्रतिजानते । RV_3,045.04c वृक्षम् पक्वम् फलम् अङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥ RV_3,045.05a स्वयुर् इन्द्र स्वराऌ असि स्मद्दिष्टिः स्वयशस्तरः । RV_3,045.05c स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥ RV_3,046.01a युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः । RV_3,046.01c अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥ RV_3,046.02a महां असि महिष वृष्ण्येभिर् धनस्पृद् उग्र सहमानो अन्यान् । RV_3,046.02c एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥ RV_3,046.03a प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर् विश्वतो अप्रतीतः । RV_3,046.03c प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर् महो अन्तरिक्षाद् ऋजीषी ॥ RV_3,046.04a उरुं गभीरं जनुषाभ्य् उग्रं विश्वव्यचसम् अवतम् मतीनाम् । RV_3,046.04c इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥ RV_3,046.05a यं सोमम् इन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस् त्वाया । RV_3,046.05c तं ते हिन्वन्ति तम् उ ते मृजन्त्य् अध्वर्यवो वृषभ पातवा उ ॥ RV_3,047.01a मरुत्वां इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय । RV_3,047.01c आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥ RV_3,047.02a सजोषा इन्द्र सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् । RV_3,047.02c जहि शत्रूंर् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥ RV_3,047.03a उत ऋतुभिर् ऋतुपाः पाहि सोमम् इन्द्र देवेभिः सखिभिः सुतं नः । RV_3,047.03c यां आभजो मरुतो ये त्वान्व् अहन् वृत्रम् अदधुस् तुभ्यम् ओजः ॥ RV_3,047.04a ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ । RV_3,047.04c ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥ RV_3,047.05a मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् । RV_3,047.05c विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥ RV_3,048.01a सद्यो ह जातो वृषभः कनीनः प्रभर्तुम् आवद् अन्धसः सुतस्य । RV_3,048.01c साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥ RV_3,048.02a यज् जायथास् तद् अहर् अस्य कामे ऽंशोः पीयूषम् अपिबो गिरिष्ठाम् । RV_3,048.02c तं ते माता परि योषा जनित्री महः पितुर् दम आसिञ्चद् अग्रे ॥ RV_3,048.03a उपस्थाय मातरम् अन्नम् ऐट्ट तिग्मम् अपश्यद् अभि सोमम् ऊधः । RV_3,048.03c प्रयावयन्न् अचरद् गृत्सो अन्यान् महानि चक्रे पुरुधप्रतीकः ॥ RV_3,048.04a उग्रस् turëÃÊ अभिभूत्योजा यथावशं तन्वं चक्र एषः । RV_3,048.04c त्वष्टारम् इन्द्रो जनुषाभिभूयामुष्या सोमम् अपिबच् चमूषु ॥ RV_3,048.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,048.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,049.01a शंसा महाम् इन्द्रं यस्मिन् विश्वा आ कृष्टयः सोमपाः कामम् अव्यन् । RV_3,049.01c यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥ RV_3,049.02a यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् । RV_3,049.02c इनतमः सत्वभिर् यो ह शूषैः पृथुज्रया अमिनाद् आयुर् दस्योः ॥ RV_3,049.03a सहावा पृत्सु तरणिर् नार्वा व्यानशी रोदसी मेहनावान् । RV_3,049.03c भगो न कारे हव्यो मतीनाम् पितेव चारुः सुहवो वयोधाः ॥ RV_3,049.04a धर्ता दिवो रजसस् पृष्ट ऊर्ध्वो रथो न वायुर् वसुभिर् नियुत्वान् । RV_3,049.04c क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥ RV_3,049.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,049.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,050.01a इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् । RV_3,050.01c ओरुव्यचाः पृणताम् एभिर् अन्नैर् आस्य हविस् तन्वः कामम् ऋध्याः ॥ RV_3,050.02a आ ते सपर्यू जवसे युनज्मि ययोर् अनु प्रदिवः श्रुष्टिम् आवः । RV_3,050.02c इह त्वा धेयुर् हरयः सुशिप्र पिबा त्व् अस्य सुषुतस्य चारोः ॥ RV_3,050.03a गोभिर् मिमिक्षुं दधिरे सुपारम् इन्द्रं ज्यैष्ठ्याय धायसे गृणानाः । RV_3,050.03c मन्दानः सोमम् पपिवां ऋजीषिन् सम् अस्मभ्यम् पुरुधा गा इषण्य ॥ RV_3,050.04a इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च । RV_3,050.04c स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥ RV_3,050.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,050.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,051.01a चर्षणीधृतम् मघवानम् उक्थ्यम् इन्द्रं गिरो बृहतीर् अभ्य् अनूषत । RV_3,051.01c वावृधानम् पुरुहूतं सुवृक्तिभिर् अमर्त्यं जरमाणं दिवे-दिवे ॥ RV_3,051.02a शतक्रतुम् अर्णवं शाकिनं नरं गिरो म इन्द्रम् उप यन्ति विश्वतः । RV_3,051.02c वाजसनिम् पूर्भिदं तूर्णिम् अप्तुरं धामसाचम् अभिषाचं स्वर्विदम् ॥ RV_3,051.03a आकरे वसोर् जरिता पनस्यते ऽनेहस स्तुभ इन्द्रो दुवस्यति । RV_3,051.03c विवस्वतः सदन आ हि पिप्रिये सत्रासाहम् अभिमातिहनं स्तुहि ॥ RV_3,051.04a नृणाम् उ त्वा नृतमं गीर्भिर् उक्थैर् अभि प्र वीरम् अर्चता सबाधः । RV_3,051.04c सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥ RV_3,051.05a पूर्वीर् अस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति । RV_3,051.05c इन्द्राय द्याव ओषधीर् उतापो रयिं रक्षन्ति जीरयो वनानि ॥ RV_3,051.06a तुभ्यम् ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व । RV_3,051.06c बोध्य् आपिर् अवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥ RV_3,051.07a इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । RV_3,051.07c तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ॥ RV_3,051.08a स वावशान इह पाहि सोमम् मरुद्भिर् इन्द्र सखिभिः सुतं नः । RV_3,051.08c जातं यत् त्वा परि देवा अभूषन् महे भराय पुरुहूत विश्वे ॥ RV_3,051.09a अप्तूर्ये मरुत आपिर् एषो ऽमन्दन्न् इन्द्रम् अनु दातिवाराः । RV_3,051.09c तेभिः साकम् पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥ RV_3,051.10a इदं ह्य् अन्व् ओजसा सुतं राधानाम् पते । RV_3,051.10c पिबा त्व् अस्य गिर्वणः ॥ RV_3,051.11a यस् ते अनु स्वधाम् असत् सुते नि यच्छ तन्वम् । RV_3,051.11c स त्वा ममत्तु सोम्यम् ॥ RV_3,051.12a प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः । RV_3,051.12c प्र बाहू शूर राधसे ॥ RV_3,052.01a धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् । RV_3,052.01c इन्द्र प्रातर् जुषस्व नः ॥ RV_3,052.02a पुरोळाशम् पचत्यं जुषस्वेन्द्रा गुरस्व च । RV_3,052.02c तुभ्यं हव्यानि सिस्रते ॥ RV_3,052.03a पुरोळाशं च नो घसो जोषयासे गिरश् च नः । RV_3,052.03c वधूयुर् इव योषणाम् ॥ RV_3,052.04a पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः । RV_3,052.04c इन्द्र क्रतुर् हि ते बृहन् ॥ RV_3,052.05a माध्यन्दिनस्य सवनस्य धानाः पुरोळाशम् इन्द्र कृष्वेह चारुम् । RV_3,052.05c प्र यत् स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिर् ईट्टे ॥ RV_3,052.06a तृतीये धानाः सवने पुरुष्टुत पुरोळाशम् आहुतम् मामहस्व नः । RV_3,052.06c ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥ RV_3,052.07a पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः । RV_3,052.07c अपूपम् अद्धि सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् ॥ RV_3,052.08a प्रति धाना भरत तूयम् अस्मै पुरोळाशं वीरतमाय नृणाम् । RV_3,052.08c दिवे-दिवे सदृशीर् इन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥ RV_3,053.01a इन्द्रापर्वता बृहता रथेन वामीर् इष आ वहतं सुवीराः । RV_3,053.01c वीतं हव्यान्य् अध्वरेषु देवा वर्धेथां गीर्भिर् इळया मदन्ता ॥ RV_3,053.02a तिष्ठा सु कम् मघवन् मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि । RV_3,053.02c पितुर् न पुत्रः सिचम् आ रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥ RV_3,053.03a शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । RV_3,053.03c एदम् बर्हिर् यजमानस्य सीदाथा च भूद् उक्थम् इन्द्राय शस्तम् ॥ RV_3,053.04a जायेद् astam maghavan sed u yonis tad it त्वा युक्ता हरयो वहन्तु । RV_3,053.04c यदा कदा च सुनवाम सोमम् अग्निष् ट्वा दूतो धन्वात्य् अच्छ ॥ RV_3,053.05a परा याहि मघवन्न् आ च याहीन्द्र भ्रातर् उभयत्रा ते अर्थम् । RV_3,053.05c यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥ RV_3,053.06a अपाः सोमम् अस्तम् इन्द्र प्र याहि कल्याणीर् जाया सुरणं गृहे ते । RV_3,053.06c यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥ RV_3,053.07a इमे भोजा अङ्गिरसो विरूपा दिवस् पुत्रासो असुरस्य वीराः । RV_3,053.07c विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥ RV_3,053.08a रूपं-रूपम् मघवा बोभवीति मायाः कृण्वानस् तन्वम् परि स्वाम् । RV_3,053.08c त्रिर् यद् दिवः परि मुहूर्तम् आगात् स्वैर् मन्त्रैर् अनृतुपा ऋतावा ॥ RV_3,053.09a महां ऋषिर् देवजा देवजूतो ऽस्तभ्नात् सिन्धुम् अर्णवं नृचक्षाः । RV_3,053.09c विश्वामित्रो यद् अवहत् सुदासम् अप्रियायत कुशिकेभिर् इन्द्रः ॥ RV_3,053.10a हंसा इव कृणुथ श्लोकम् अद्रिभिर् मदन्तो गीर्भिर् अध्वरे सुते सचा । RV_3,053.10c देवेभिर् विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यम् मधु ॥ RV_3,053.11a उप प्रेत कुशिकाश् चेतयध्वम् अश्वं राये प्र मुञ्चता सुदासः । RV_3,053.11c राजा वृत्रं जङ्घनत् प्राग् अपाग् उदग् अथा यजाते वर आ पृथिव्याः ॥ RV_3,053.12a य इमे रोदसी उभे अहम् इन्द्रम् अतुष्टवम् । RV_3,053.12c विश्वामित्रस्य रक्षति ब्रह्मेदम् भारतं जनम् ॥ RV_3,053.13a विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे । RV_3,053.13c करद् इन् नः सुराधसः ॥ RV_3,053.14a किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् । RV_3,053.14c आ नो भर प्रमगन्दस्य वेदो नैचाशाखम् मघवन् रन्धया नः ॥ RV_3,053.15a ससर्परीर् अमतिम् बाधमाना बृहन् मिमाय जमदग्निदत्ता । RV_3,053.15c आ सूर्यस्य दुहिता ततान श्रवो देवेष्व् अमृतम् अजुर्यम् ॥ RV_3,053.16a ससर्परीर् अभरत् तूयम् एभ्यो ऽधि श्रवः päcajanyÃsu कृष्टिषु । RV_3,053.16c सा पक्ष्या नव्यम् आयुर् दधाना याम् मे पलस्तिजमदग्नयो ददुः ॥ RV_3,053.17a स्थिरौ गावौ भवतां वीळुर् अक्षो मेषा वि वर्हि मा युगं वि शारि । RV_3,053.17c इन्द्रः पातल्ये ददतां शरीतोर् अरिष्टनेमे अभि नः सचस्व ॥ RV_3,053.18a बलं धेहि तनूषु नो बलम् इन्द्रानळुत्सु नः । RV_3,053.18c बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥ RV_3,053.19a अभि व्ययस्व खदिरस्य सारम् ओजो धेहि स्पन्दने शिंशपायाम् । RV_3,053.19c अक्ष वीळो वीळित वीळयस्व मा यामाद् अस्माद् अव जीहिपो नः ॥ RV_3,053.20a अयम् अस्मान् वनस्पतिर् मा च हा मा च रीरिषत् । RV_3,053.20c स्वस्त्य् आ गृहेभ्य आवसा आ विमोचनात् ॥ RV_3,053.21a इन्द्रोतिभिर् बहुलाभिर् नो अद्य याच्छ्रेष्ठाभिर् मघवञ् छूर जिन्व । RV_3,053.21c यो नो द्वेष्ट्य् अधरः सस् पदीष्ट यम् उ द्विष्मस् तम् उ प्राणो जहातु ॥ RV_3,053.22a परशुं चिद् वि तपति शिम्बलं चिद् वि वृश्चति । RV_3,053.22c उखा चिद् इन्द्र येषन्ती प्रयस्ता फेनम् अस्यति ॥ RV_3,053.23a न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः । RV_3,053.23c नावाजिनं वाजिना हासयन्ति न गर्दभम् पुरो अश्वान् नयन्ति ॥ RV_3,053.24a इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर् न प्रपित्वम् । RV_3,053.24c हिन्वन्त्य् अश्वम् अरणं न नित्यं ज्यावाजम् परि णयन्त्य् आजौ ॥ RV_3,054.01a इमम् महे विदथ्याय शूषं शश्वत् कृत्व ŬyÃya प्र जभ्रुः । RV_3,054.01c शृणोतु नो दम्येभिर् अनीकैः शृणोत्व् अग्निर् दिव्यैर् अजस्रः ॥ RV_3,054.02a महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ् चरति प्रजानन् । RV_3,054.02c ययोर् ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥ RV_3,054.03a युवोर् ऋतं रोदसी सत्यम् अस्तु महे षु णः सुविताय प्र भूतम् । RV_3,054.03c इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥ RV_3,054.04a उतो हि वाम् पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः । RV_3,054.04c नरश् चिद् वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥ RV_3,054.05a को अद्धा वेद क इह प्र वोचद् देवां अच्छा पथ्या का सम् एति । RV_3,054.05c ददृश्र एषाम् अवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥ RV_3,054.06a कविर् नृचक्षा अभि षीम् अचष्ट ऋतस्य योना विघृते मदन्ती । RV_3,054.06c नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥ RV_3,054.07a समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर् जागरूके । RV_3,054.07c उत स्वसारा युवती भवन्ती आद् उ ब्रुवाते मिथुनानि नाम ॥ RV_3,054.08a विश्वेद् एते जनिमा सं विविक्तो महो देवान् बिभ्रती न व्यथेते । RV_3,054.08c एजद् ध्रुवम् पत्यते विश्वम् एकं चरत् पतत्रि विषुणं वि जातम् ॥ RV_3,054.09a सना पुराणम् adhy emy ÃrÃn maha÷ pitur janitur जामि तन् नः । RV_3,054.09c देवासो यत्र पनितार एवैर् उरौ पथि व्युते तस्थुर् अन्तः ॥ RV_3,054.10a इमं स्तोमं रोदसी प्र ब्रवीम्य् ऋदूदराः शृणवन्न् अग्निजिह्वाः । RV_3,054.10c मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥ RV_3,054.11a हिरण्यपाणिः सविता सुजिह्वस् त्रिर् आ दिवो विदथे पत्यमानः । RV_3,054.11c देवेषु च सवितः श्लोकम् अश्रेर् आद् अस्मभ्यम् आ सुव सर्वतातिम् ॥ RV_3,054.12a सुकृत् सुपाणिः स्ववां ऋतावा देवस् त्वष्टावसे तानि नो धात् । RV_3,054.12c पूषण्वन्त ऋभवो मादयध्वम् ऊर्ध्वग्रावाणो अध्वरम् अतष्ट ॥ RV_3,054.13a विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः । RV_3,054.13c सरस्वती शृणवन् यज्ञियासो धाता रयिं सहवीरं तुरासः ॥ RV_3,054.14a विष्णुं स्तोमासः पुरुदस्मम् अर्का भगस्येव कारिणो यामनि ग्मन् । RV_3,054.14c उरुक्रमः ककुहो यस्य पूर्वीर् न मर्धन्ति युवतयो जनित्रीः ॥ RV_3,054.15a इन्द्रो विश्वैर् वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा । RV_3,054.15c पुरन्दरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥ RV_3,054.16a नासत्या मे पितरा बन्धुपृच्छा सजात्यम् अश्विनोश् चारु नाम । RV_3,054.16c युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैर् अदब्धा ॥ RV_3,054.17a महत् तद् वः कवयश् चारु नाम यद् ध देवा भवथ विश्व इन्द्रे । RV_3,054.17c सख ऋभुभिः पुरुहूत प्रियेभिर् इमां धियं सातये तक्षता नः ॥ RV_3,054.18a अर्यमा णो अदितिर् यज्ञियासो ऽदब्धानि वरुणस्य व्रतानि । RV_3,054.18c युयोत नो अनपत्यानि गन्तोः प्रजावान् नः पशुमां अस्तु गातुः ॥ RV_3,054.19a देवानां दूतः पुरुध प्रसूतो ऽनागान् नो वोचतु सर्वताता । RV_3,054.19c शृणोतु नः पृथिवी द्यौर् उतापः सूर्यो नक्षत्रैर् उर्व् अन्तरिक्षम् ॥ RV_3,054.20a शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः । RV_3,054.20c आदित्यैर् नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥ RV_3,054.21a सदा सुगः पितुमां अस्तु पन्था मध्वा देवा ओषधीः सम् पिपृक्त । RV_3,054.21c भगो मे अग्ने सख्ये न मृध्या उद् रायो अश्यां सदनम् पुरुक्षोः ॥ RV_3,054.22a स्वदस्व हव्या सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि श्रवांसि । RV_3,054.22c विश्वां अग्ने पृत्सु tä जेषि शत्रून् अहा विश्वा सुमना दीदिही नः ॥ RV_3,055.01a उषसः पूर्वा अध यद् व्यूषुर् महद् वि जज्ञे अक्षरम् पदे गोः । RV_3,055.01c व्रता देवानाम् उप नु प्रभूषन् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.02a मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः । RV_3,055.02c पुराण्योः सद्मनोः केतुर् अन्तर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.03a वि मे पुरुत्रा पतयन्ति कामाः शम्य् अच्छा दीद्ये पूर्व्याणि । RV_3,055.03c समिद्धे अग्नाव् ऋतम् इद् वदेम महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.04a समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु । RV_3,055.04c अन्या वत्सम् भरति क्षेति माता महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.05a आक्षित् पूर्वास्व् अपरा अनूरुत् सद्यो जातासु तरुणीष्व् अन्तः । RV_3,055.05c अन्तर्वतीः सुवते अप्रवीता महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.06a शयुः परस्ताद् अध नु द्विमाताबन्धनश् चरति वत्स एकः । RV_3,055.06c मित्रस्य ता वरुणस्य व्रतानि महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.07a द्विमाता होता विदथेषु सम्राऌ अन्व् अग्रं चरति क्षेति बुध्नः । RV_3,055.07c प्र रण्यानि रण्यवाचो भरन्ते महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.08a शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वम् आयत् । RV_3,055.08c अन्तर् मतिश् चरति निष्षिधं गोर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.09a नि वेवेति पलितो दूत आस्व् अन्तर् महांश् चरति रोचनेन । RV_3,055.09c वपूंषि बिभ्रद् अभि नो वि चष्टे महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.10a विष्णुर् गोपाः परमम् पाति पाथः प्रिया धामान्य् अमृता दधानः । RV_3,055.10c अग्निष् टा विश्वा भुवनानि वेद महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.11a नाना चक्राते यम्या वपूंषि तयोर् अन्यद् रोचते कृष्णम् अन्यत् । RV_3,055.11c श्यावी च यद् अरुषी च स्वसारौ महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.12a माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची । RV_3,055.12c ऋतस्य ते सदसीळे अन्तर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.13a अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः । RV_3,055.13c ऋतस्य सा पयसापिन्वतेळा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.14a पद्या वस्ते पुरुरूपा वपूंष्य् ऊर्ध्वा तस्थौ त्र्यविं रेरिहाणा । RV_3,055.14c ऋतस्य सद्म वि चरामि विद्वान् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.15a पदे इव निहिते दस्मे अन्तस् तयोर् अन्यद् गुह्यम् आविर् अन्यत् । RV_3,055.15c सध्रीचीना पथ्या सा विषूची महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.16a आ धेनवो धुनयन्ताम् अशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः । RV_3,055.16c नव्या-नव्या युवतयो भवन्तीर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.17a यद् अन्यासु वृषभो रोरवीति सो अन्यस्मिन् यूथे नि दधाति रेतः । RV_3,055.17c स हि क्षपावान् स भगः स राजा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.18a वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुर् अस्य देवाः । RV_3,055.18c षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.19a देवस् त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । RV_3,055.19c इमा च विश्वा भुवनान्य् अस्य महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.20a मही सम् ऐरच् चम्वा समीची उभे ते अस्य वसुना न्यृष्टे । RV_3,055.20c शृण्वे वीरो विन्दमानो वसूनि महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.21a इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा । RV_3,055.21c पुरःसदः शर्मसदो न वीरा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.22a निष्षिध्वरीस् त ओषधीर् उतापो रयिं त इन्द्र पृथिवी बिभर्ति । RV_3,055.22c सखायस् ते वामभाजः स्याम महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,056.01a न ता मिनन्ति मायिनो न धीरा व्रता देवानाम् प्रथमा ध्रुवाणि । RV_3,056.01c न रोदसी अद्रुहा वेद्याभिर् न पर्वता निनमे तस्थिवांसः ॥ RV_3,056.02a षड् भारां एको अचरन् बिभर्त्य् ऋतं वर्षिष्ठम् उप गाव आगुः । RV_3,056.02c तिस्रो महीर् उपरास् तस्थुर् अत्या गुहा द्वे निहिते दर्श्य् एका ॥ RV_3,056.03a त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् । RV_3,056.03c त्र्यनीकः पत्यते माहिनावान् स रेतोधा वृषभः शश्वतीनाम् ॥ RV_3,056.04a अभीक आसाम् पदवीर् अबोध्य् आदित्यानाम् अह्वे चारु नाम । RV_3,056.04c आपश् चिद् अस्मा अरमन्त देवीः पृथग् व्रजन्तीः परि षीम् अवृञ्जन् ॥ RV_3,056.05a त्री षधस्था सिन्धवस् त्रिः कवीनाम् उत त्रिमाता विदथेषु सम्रा। RV_3,056.05c ऋतावरीर् योषणास् तिस्रो अप्यास् त्रिर् आ दिवो विदथे पत्यमानाः ॥ RV_3,056.06a त्रिर् आ दिवः सवितर् वार्याणि दिवे-दिव आ सुव त्रिर् नो अह्नः । RV_3,056.06c त्रिधातु राय आ सुवा वसूनि भग त्रातर् धिषणे सातये धाः ॥ RV_3,056.07a त्रिर् आ दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी । RV_3,056.07c आपश् चिद् अस्य रोदसी चिद् उर्वी रत्नम् भिक्षन्त सवितुः सवाय ॥ RV_3,056.08a त्रिर् उत्तमा दूणशा रोचनानि त्रयो राजन्त्य् असुरस्य वीराः । RV_3,056.08c ऋतावान इषिरा दूळभासस् त्रिर् आ दिवो विदथे सन्तु देवाः ॥ RV_3,057.01a प्र मे विविक्वां अविदन् मनीषां धेनुं चरन्तीम् प्रयुताम् अगोपाम् । RV_3,057.01c सद्यश् चिद् या दुदुहे भूरि धासेर् इन्द्रस् तद् अग्निः पनितारो अस्याः ॥ RV_3,057.02a इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे । RV_3,057.02c विश्वे यद् अस्यां रणयन्त देवाः प्र वो ऽत्र वसवः सुम्नम् अश्याम् ॥ RV_3,057.03a या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर् जानते गर्भम् अस्मिन् । RV_3,057.03c अच्छा पुत्रं धेनवो वावशाना महश् चरन्ति बिभ्रतं वपूंषि ॥ RV_3,057.04a अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा । RV_3,057.04c इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥ RV_3,057.05a या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची । RV_3,057.05c तयेह विश्वां अवसे यजत्रान् आ सादय पायया चा मधूनि ॥ RV_3,057.06a या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद् देव चित्रा । RV_3,057.06c ताम् अस्मभ्यम् प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥ RV_3,058.01a धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश् चरति दक्षिणायाः । RV_3,058.01c आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनाव् अजीगः ॥ RV_3,058.02a सुयुग् वहन्ति प्रति वाम् ऋतेनोर्ध्वा भवन्ति पितरेव मेधाः । RV_3,058.02c जरेथाम् अस्मद् वि पणेर् मनीषां युवोर् अवश् चकृमा यातम् अर्वाक् ॥ RV_3,058.03a सुयुग्भिर् अश्वैः सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः । RV_3,058.03c किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ॥ RV_3,058.04a आ मन्येथाम् आ गतं कच् चिद् एवैर् विश्वे जनासो अश्विना हवन्ते । RV_3,058.04c इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुर् उस्रो अग्रे ॥ RV_3,058.05a तिरः पुरू चिद् अश्विना रजांस्य् आङ्गूषो वाम् मघवाना जनेषु । RV_3,058.05c एह यातम् पथिभिर् देवयानैर् दस्राव् इमे वां निधयो मधूनाम् ॥ RV_3,058.06a पुराणम् ओकः सख्यं शिवं वां युवोर् नरा द्रविणं जह्नाव्याम् । RV_3,058.06c पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥ RV_3,058.07a अश्विना वायुना युवं सुदक्षा नियुद्भिष् च सजोषसा युवाना । RV_3,058.07c नासत्या तिरोअह्न्यं जुषाणा सोमम् पिबतम् अस्रिधा सुदानू ॥ RV_3,058.08a अश्विना परि वाम् इषः पुरूचीर् ईयुर् गीर्भिर् यतमाना अमृध्राः । RV_3,058.08c रथो ह वाम् ऋतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥ RV_3,058.09a अश्विना मधुषुत्तमो युवाकुः सोमस् तम् पातम् आ गतं दुरोणे । RV_3,058.09c रथो ह वाम् भूरि वर्पः करिक्रत् सुतावतो निष्कृतम् आगमिष्ठः ॥ RV_3,059.01a मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीम् उत द्याम् । RV_3,059.01c मित्रः कृष्टीर् अनिमिषाभि चष्टे मित्राय हव्यं घृतवज् जुहोत ॥ RV_3,059.02a प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन । RV_3,059.02c न हन्यते न जीयते त्वोतो नैनम् अंहो अश्नोत्य् अन्तितो न दूरात् ॥ RV_3,059.03a अनमीवास इळया मदन्तो मितज्ञवो वरिमन्न् आ पृथिव्याः । RV_3,059.03c आदित्यस्य व्रतम् उपक्षियन्तो वयम् मित्रस्य सुमतौ स्याम ॥ RV_3,059.04a अयम् मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः । RV_3,059.04c तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ RV_3,059.05a महां आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः । RV_3,059.05c तस्मा एतत् पन्यतमाय जुष्टम् अग्नौ मित्राय हविर् आ जुहोत ॥ RV_3,059.06a मित्रस्य चर्षणीधृतो ऽवो देवस्य सानसि । RV_3,059.06c द्युम्नं चित्रश्रवस्तमम् ॥ RV_3,059.07a अभि यो महिना दिवम् मित्रो बभूव सप्रथाः । RV_3,059.07c अभि श्रवोभिः पृथिवीम् ॥ RV_3,059.08a मित्राय पञ्च येमिरे जना अभिष्टिशवसे । RV_3,059.08c स देवान् विश्वान् बिभर्ति ॥ RV_3,059.09a मित्रो देवेष्व् आयुषु जनाय वृक्तबर्हिषे । RV_3,059.09c इष इष्टव्रता अकः ॥ RV_3,060.01a इहेह वो मनसा बन्धुता नर उशिजो जग्मुर् अभि तानि वेदसा । RV_3,060.01c याभिर् मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियम् भागम् आनश ॥ RV_3,060.02a याभिः शचीभिश् चमसां अपिंशत यया धिया गाम् अरिणीत चर्मणः । RV_3,060.02c येन हरी मनसा निरतक्षत तेन देवत्वम् ऋभवः सम् आनश ॥ RV_3,060.03a इन्द्रस्य सख्यम् ऋभवः सम् आनशुर् मनोर् नपातो अपसो दधन्विरे । RV_3,060.03c सौधन्वनासो अमृतत्वम् एरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥ RV_3,060.04a इन्द्रेण याथ सरथं सुते सचां अथो वशानाम् भवथा सह श्रिया । RV_3,060.04c न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥ RV_3,060.05a इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितं सुतं सोमम् आ वृषस्वा गभस्त्योः । RV_3,060.05c धियेषितो मघवन् दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥ RV_3,060.06a इन्द्र ऋभुमान् वाजवान् मत्स्वेह नो ऽस्मिन् सवने शच्या पुरुष्टुत । RV_3,060.06c इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानाम् मनुषश् च धर्मभिः ॥ RV_3,060.07a इन्द्र ऋभुभिर् वाजिभिर् वाजयन्न् इह स्तोमं जरितुर् उप याहि यज्ञियम् । RV_3,060.07c शतं केतेभिर् इषिरेभिर् आयवे सहस्रणीथो अध्वरस्य होमनि ॥ RV_3,061.01a उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि । RV_3,061.01c पुराणी देवि युवतिः पुरन्धिर् अनु व्रतं चरसि विश्ववारे ॥ RV_3,061.02a उषो देव्य् अमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती । RV_3,061.02c आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णाम् पृथुपाजसो ये ॥ RV_3,061.03a उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्य् अमृतस्य केतुः । RV_3,061.03c समानम् अर्थं चरणीयमाना चक्रम् इव नव्यस्य् आ ववृत्स्व ॥ RV_3,061.04a अव स्यूमेव चिन्वती मघोन्य् उषा याति स्वसरस्य पत्नी । RV_3,061.04c स्वर् जनन्ती सुभगा सुदंसा आन्ताद् दिवः पप्रथ आ पृथिव्याः ॥ RV_3,061.05a अच्छा वो देवीम् उषसं विभातीम् प्र वो भरध्वं नमसा सुवृक्तिम् । RV_3,061.05c ऊर्ध्वम् मधुधा दिवि पाजो अश्रेत् प्र रोचना रुरुचे रण्वसंदृक् ॥ RV_3,061.06a ऋतावरी दिवो अर्कैर् अबोध्य् आ रेवती रोदसी चित्रम् अस्थात् । RV_3,061.06c आयतीम् अग्न उषसं विभातीं वामम् एषि द्रविणम् भिक्षमाणः ॥ RV_3,061.07a ऋतस्य बुध्न उषसाम् इषण्यन् वृषा मही रोदसी आ विवेश । RV_3,061.07c मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥ RV_3,062.01a इमा उ वाम् भृमयो मन्यमाना युवावते न तुज्या अभूवन् । RV_3,062.01c क्व त्यद् इन्द्रावरुणा यशो वां येन स्मा सिनम् भरथः सखिभ्यः ॥ RV_3,062.02a अयम् उ वाम् पुरुतमो रयीयञ् छश्वत्तमम् अवसे जोहवीति । RV_3,062.02c सजोषाव् इन्द्रावरुणा मरुद्भिर् दिवा पृथिव्या ӭणुतं हवम् मे ॥ RV_3,062.03a अस्मे तद् इन्द्रावरुणा वसु ष्याद् अस्मे रयिर् मरुतः सर्ववीरः । RV_3,062.03c अस्मान् वरूत्रीः शरणैर् अवन्त्व् अस्मान् होत्रा भारती दक्षिणाभिः ॥ RV_3,062.04a बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । RV_3,062.04c रास्व रत्नानि दाशुषे ॥ RV_3,062.05a शुचिम् अर्कैर् बृहस्पतिम् अध्वरेषु नमस्यत । RV_3,062.05c अनाम्य् ओज आ चके ॥ RV_3,062.06a वृषभं चर्षणीनां विश्वरूपम् अदाभ्यम् । RV_3,062.06c बृहस्पतिं वरेण्यम् ॥ RV_3,062.07a इयं ते पूषन्न् आघृणे सुष्टुतिर् देव नव्यसी । RV_3,062.07c अस्माभिस् तुभ्यं शस्यते ॥ RV_3,062.08a तां जुषस्व गिरम् मम वाजयन्तीम् अवा धियम् । RV_3,062.08c वधूयुर् इव योषणाम् ॥ RV_3,062.09a यो विश्वाभि विपश्यति भुवना सं च पश्यति । RV_3,062.09c स नः पूषाविता भुवत् ॥ RV_3,062.10a तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । RV_3,062.10c धियो यो नः प्रचोदयात् ॥ RV_3,062.11a देवस्य सवितुर् वयं वाजयन्तः पुरन्ध्या । RV_3,062.11c भगस्य रातिम् ईमहे ॥ RV_3,062.12a देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः । RV_3,062.12c नमस्यन्ति धियेषिताः ॥ RV_3,062.13a सोमो जिगाति गातुविद् देवानाम् एति निष्कृतम् । RV_3,062.13c ऋतस्य योनिम् आसदम् ॥ RV_3,062.14a सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे । RV_3,062.14c अनमीवा इषस् करत् ॥ RV_3,062.15a अस्माकम् आयुर् वर्धयन्न् अभिमातीः सहमानः । RV_3,062.15c सोमः सधस्थम् आसदत् ॥ RV_3,062.16a आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । RV_3,062.16c मध्वा रजांसि सुक्रतू ॥ RV_3,062.17a उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः । RV_3,062.17c द्राघिष्ठाभिः शुचिव्रता ॥ RV_3,062.18a गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् । RV_3,062.18c पातं सोमम् ऋतावृधा ॥