Rgveda, Mandala 3 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 3 RV_3,001.01a सोमस्य मा तवसं वक्ष्य् अग्ने वह्निं चकर्थ विदथे यजध्यै । RV_3,001.01c देवां अच्छा दीद्यद् युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥ RV_3,001.02a प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिर् अग्निं नमसा दुवस्यन् । RV_3,001.02c दिवः शशासुर् विदथा कवीनां गृत्साय चित् तवसे गातुम् ईषुः ॥ RV_3,001.03a मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर् जनुषा पृथिव्याः । RV_3,001.03c अविन्दन्न् उ दर्शतम् अप्स्व् अन्तर् देवासो अग्निम् अपसि स्वसॄणाम् ॥ RV_3,001.04a अवर्धयन् सुभगं सप्त यह्वीः श्वेतं जज्ञानम् अरुषम् महित्वा । RV_3,001.04c शिशुं न जातम् अभ्य् आरुर् अश्वा देवासो अग्निं जनिमन् वपुष्यन् ॥ RV_3,001.05a शुक्रेभिर् अङ्गै रज आततन्वान् क्रतुम् पुनानः कविभिः पवित्रैः । RV_3,001.05c शोचिर् वसानः पर्य् आयुर् अपां श्रियो मिमीते बृहतीर् अनूनाः ॥ RV_3,001.06a वव्राजा सीम् अनदतीर् अदब्धा दिवो यह्वीर् अवसाना अनग्नाः । RV_3,001.06c सना अत्र युवतयः सयोनीर् एकं गर्भं दधिरे सप्त वाणीः ॥ RV_3,001.07a स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् । RV_3,001.07c अस्थुर् अत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥ RV_3,001.08a बभ्राणः सूनो सहसो व्य् अद्यौद् दधानः शुक्रा रभसा वपूंषि । RV_3,001.08c श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥ RV_3,001.09a पितुश् चिद् ऊधर् जनुषा विवेद व्य् अस्य धारा असृजद् वि धेनाः । RV_3,001.09c गुहा चरन्तं सखिभिः शिवेभिर् दिवो यह्वीभिर् न गुहा बभूव ॥ RV_3,001.10a पितुश् च गर्भं जनितुश् च बभ्रे पूर्वीर् एको अधयत् पीप्यानाः । RV_3,001.10c वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥ RV_3,001.11a उरौ महां अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः । RV_3,001.11c ऋतस्य योनाव् अशयद् दमूना जामीनाम् अग्निर् अपसि स्वसॄणाम् ॥ RV_3,001.12a अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः । RV_3,001.12c उद् उस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥ RV_3,001.13a अपां गर्भं दर्शतम् ओषधीनां वना जजान सुभगा विरूपम् । RV_3,001.13c देवासश् चिन् मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥ RV_3,001.14a बृहन्त इद् भानवो भाऋजीकम् अग्निं सचन्त विद्युतो न शुक्राः । RV_3,001.14c गुहेव वृद्धं सदसि स्वे अन्तर् अपार ऊर्वे अमृतं दुहानाः ॥ RV_3,001.15a ईळे च त्वा यजमानो हविर्भिर् ईळे सखित्वं सुमतिं निकामः । RV_3,001.15c देवैर् अवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिर् अनीकैः ॥ RV_3,001.16a उपक्षेतारस् तव सुप्रणीते ऽग्ने विश्वानि धन्या दधानाः । RV_3,001.16c सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूंर् अदेवान् ॥ RV_3,001.17a आ देवानाम् अभवः केतुर् अग्ने मन्द्रो विश्वानि काव्यानि विद्वान् । RV_3,001.17c प्रति मर्तां अवासयो दमूना अनु देवान् रथिरो यासि साधन् ॥ RV_3,001.18a नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् । RV_3,001.18c घृतप्रतीक उर्विया व्य् अद्यौद् अग्निर् विश्वानि काव्यानि विद्वान् ॥ RV_3,001.19a आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् । RV_3,001.19c अस्मे रयिम् बहुलं संतरुत्रं सुवाचम् भागं यशसं कृधी नः ॥ RV_3,001.20a एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् । RV_3,001.20c महान्ति वृष्णे सवना कृतेमा जन्मञ्-जन्मन् निहितो जातवेदाः ॥ RV_3,001.21a जन्मञ्-जन्मन् निहितो जातवेदा विश्वामित्रेभिर् इध्यते अजस्रः । RV_3,001.21c तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ RV_3,001.22a इमं यज्ञं सहसावन् त्वं नो देवत्रा धेहि सुक्रतो रराणः । RV_3,001.22c प्र यंसि होतर् बृहतीर् इषो नो ऽग्ने महि द्रविणम् आ यजस्व ॥ RV_3,001.23a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,001.23c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,002.01a वैश्वानराय धिषणाम् ऋतावृधे घृतं न पूतम् अग्नये जनामसि । RV_3,002.01c द्विता होतारम् मनुषश् च वाघतो धिया रथं न कुलिशः सम् ऋण्वति ॥ RV_3,002.02a स रोचयज् जनुषा रोदसी उभे स मात्रोर् अभवत् पुत्र ईड्यः । RV_3,002.02c हव्यवाऌ अग्निर् अजरश् चनोहितो दूळभो विशाम् अतिथिर् विभावसुः ॥ RV_3,002.03a क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः । RV_3,002.03c रुरुचानम् भानुना ज्योतिषा महाम् अत्यं न वाजं सनिष्यन्न् उप ब्रुवे ॥ RV_3,002.04a आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजम् ऋग्मियम् । RV_3,002.04c रातिम् भृगूणाम् उशिजं कविक्रतुम् अग्निं राजन्तं दिव्येन शोचिषा ॥ RV_3,002.05a अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसम् इह वृक्तबर्हिषः । RV_3,002.05c यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिम् अपसाम् ॥ RV_3,002.06a पावकशोचे तव हि क्षयम् परि होतर् यज्ञेषु वृक्तबर्हिषो नरः । RV_3,002.06c अग्ने दुव इच्छमानास आप्यम् उपासते द्रविणं धेहि तेभ्यः ॥ RV_3,002.07a आ रोदसी अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो अधारयन् । RV_3,002.07c सो अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः ॥ RV_3,002.08a नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् । RV_3,002.08c रथीर् ऋतस्य बृहतो विचर्षणिर् अग्निर् देवानाम् अभवत् पुरोहितः ॥ RV_3,002.09a तिस्रो यह्वस्य समिधः परिज्मनो ऽग्नेर् अपुनन्न् उशिजो अमृत्यवः । RV_3,002.09c तासाम् एकाम् अदधुर् मर्त्ये भुजम् उ लोकम् उ द्वे उप जामिम् ईयतुः ॥ RV_3,002.10a विशां कविं विश्पतिम् मानुषीर् इषः सं सीम् अकृण्वन् स्वधितिं न तेजसे । RV_3,002.10c स उद्वतो निवतो याति वेविषत् स गर्भम् एषु भुवनेषु दीधरत् ॥ RV_3,002.11a स जिन्वते जठरेषु प्रजज्ञिवान् वृषा चित्रेषु नानदन् न सिंहः । RV_3,002.11c वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥ RV_3,002.12a वैश्वानरः प्रत्नथा नाकम् आरुहद् दिवस् पृष्ठम् भन्दमानः सुमन्मभिः । RV_3,002.12c स पूर्ववज् जनयञ् जन्तवे धनं समानम् अज्मम् पर्य् एति जागृविः ॥ RV_3,002.13a ऋतावानं यज्ञियं विप्रम् उक्थ्यम् आ यं दधे मातरिश्वा दिवि क्षयम् । RV_3,002.13c तं चित्रयामं हरिकेशम् ईमहे सुदीतिम् अग्निं सुविताय नव्यसे ॥ RV_3,002.14a शुचिं न यामन्न् इषिरं स्वर्दृशं केतुं दिवो रोचनस्थाम् उषर्बुधम् । RV_3,002.14c अग्निम् मूर्धानं दिवो अप्रतिष्कुतं तम् ईमहे नमसा वाजिनम् बृहत् ॥ RV_3,002.15a मन्द्रं होतारं शुचिम् अद्वयाविनं दमूनसम् उक्थ्यं विश्वचर्षणिम् । RV_3,002.15c रथं न चित्रं वपुषाय दर्शतम् मनुर्हितं सदम् इद् राय ईमहे ॥ RV_3,003.01a वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे । RV_3,003.01c अग्निर् हि देवां अमृतो दुवस्यत्य् अथा धर्माणि सनता न दूदुषत् ॥ RV_3,003.02a अन्तर् दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः । RV_3,003.02c क्षयम् बृहन्तम् परि भूषति द्युभिर् देवेभिर् अग्निर् इषितो धियावसुः ॥ RV_3,003.03a केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निम् महयन्त चित्तिभिः । RV_3,003.03c अपांसि यस्मिन्न् अधि संदधुर् गिरस् तस्मिन् सुम्नानि यजमान आ चके ॥ RV_3,003.04a पिता यज्ञानाम् असुरो विपश्चितां विमानम् अग्निर् वयुनं च वाघताम् । RV_3,003.04c आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥ RV_3,003.05a चन्द्रम् अग्निं चन्द्ररथं हरिव्रतं वैश्वानरम् अप्सुषदं स्वर्विदम् । RV_3,003.05c विगाहं तूर्णिं तविषीभिर् आवृतम् भूर्णिं देवास इह सुश्रियं दधुः ॥ RV_3,003.06a अग्निर् देवेभिर् मनुषश् च जन्तुभिस् तन्वानो यज्ञम् पुरुपेशसं धिया । RV_3,003.06c रथीर् अन्तर् ईयते साधदिष्टिभिर् जीरो दमूना अभिशस्तिचातनः ॥ RV_3,003.07a अग्ने जरस्व स्वपत्य आयुन्य् ऊर्जा पिन्वस्व सम् इषो दिदीहि नः । RV_3,003.07c वयांसि जिन्व बृहतश् च जागृव उशिग् देवानाम् असि सुक्रतुर् विपाम् ॥ RV_3,003.08a विश्पतिं यह्वम् अतिथिं नरः सदा यन्तारं धीनाम् उशिजं च वाघताम् । RV_3,003.08c अध्वराणां चेतनं जातवेदसम् प्र शंसन्ति नमसा जूतिभिर् वृधे ॥ RV_3,003.09a विभावा देवः सुरणः परि क्षितीर् अग्निर् बभूव शवसा सुमद्रथः । RV_3,003.09c तस्य व्रतानि भूरिपोषिणो वयम् उप भूषेम दम आ सुवृक्तिभिः ॥ RV_3,003.10a वैश्वानर तव धामान्य् आ चके येभिः स्वर्विद् अभवो विचक्षण । RV_3,003.10c जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूर् असि त्मना ॥ RV_3,003.11a वैश्वानरस्य दंसनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया कविः । RV_3,003.11c उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी भूरिरेतसा ॥ RV_3,004.01a समित्-समित् सुमना बोध्य् अस्मे शुचा-शुचा सुमतिं रासि वस्वः । RV_3,004.01c आ देव देवान् यजथाय वक्षि सखा सखीन् सुमना यक्ष्य् अग्ने ॥ RV_3,004.02a यं देवासस् त्रिर् अहन्न् आयजन्ते दिवे-दिवे वरुणो मित्रो अग्निः । RV_3,004.02c सेमं यज्ञम् मधुमन्तं कृधी नस् तनूनपाद् घृतयोनिं विधन्तम् ॥ RV_3,004.03a प्र दीधितिर् विश्ववारा जिगाति होतारम् इळः प्रथमं यजध्यै । RV_3,004.03c अच्छा नमोभिर् वृषभं वन्दध्यै स देवान् यक्षद् इषितो यजीयान् ॥ RV_3,004.04a ऊर्ध्वो वां गातुर् अध्वरे अकार्य् ऊर्ध्वा शोचींषि प्रस्थिता रजांसि । RV_3,004.04c दिवो वा नाभा न्य् असादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥ RV_3,004.05a सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वम् प्रति यन्न् ऋतेन । RV_3,004.05c नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥ RV_3,004.06a आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे । RV_3,004.06c यथा नो मित्रो वरुणो जुजोषद् इन्द्रो मरुत्वां उत वा महोभिः ॥ RV_3,004.07a दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति । RV_3,004.07c ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ॥ RV_3,004.08a आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः । RV_3,004.08c सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ॥ RV_3,004.09a तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । RV_3,004.09c यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥ RV_3,004.10a वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति । RV_3,004.10c सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥ RV_3,004.11a आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः । RV_3,004.11c बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥ RV_3,005.01a प्रत्य् अग्निर् उषसश् चेकितानो ऽबोधि विप्रः पदवीः कवीनाम् । RV_3,005.01c पृथुपाजा देवयद्भिः समिद्धो ऽप द्वारा तमसो वह्निर् आवः ॥ RV_3,005.02a pred v agnir वावृधे स्तोमेभिर् गीर्भि स्तोतॄणां नमस्य उक्थैः । RV_3,005.02c पूर्वीर् ऋतस्य संदृशश् चकानः सं दूतो अद्यौद् उषसो विरोके ॥ RV_3,005.03a अधाय्य् अग्निर् मानुषीषु विक्ष्व् अपां गर्भो मित्र ऋतेन साधन् । RV_3,005.03c आ हर्यतो यजतः सान्व् अस्थाद् अभूद् उ विप्रो हव्यो मतीनाम् ॥ RV_3,005.04a मित्रो अग्निर् भवति यत् समिद्धो मित्रो होता वरुणो जातवेदाः । RV_3,005.04c मित्रो अध्वर्युर् इषिरो दमूना मित्रः सिन्धूनाम् उत पर्वतानाम् ॥ RV_3,005.05a पाति प्रियं रिपो अग्रम् पदं वेः पाति यह्वश् चरणं सूर्यस्य । RV_3,005.05c पाति नाभा सप्तशीर्षाणम् अग्निः पाति देवानाम् उपमादम् ऋष्वः ॥ RV_3,005.06a ऋभुश् चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् । RV_3,005.06c ससस्य चर्म घृतवत् पदं वेस् तद् इद् अग्नी रक्षत्य् अप्रयुच्छन् ॥ RV_3,005.07a आ योनिम् अग्निर् घृतवन्तम् अस्थात् पृथुप्रगाणम् उशन्तम् उशानः । RV_3,005.07c दीद्यानः शुचिर् ऋष्वः पावकः पुनः-पुनर् मातरा नव्यसी कः ॥ RV_3,005.08a सद्यो जात ओषधीभिर् ववक्षे यदी वर्धन्ति प्रस्वो घृतेन । RV_3,005.08c आप इव प्रवता शुम्भमाना उरुष्यद् अग्निः पित्रोर् उपस्थे ॥ RV_3,005.09a उद् उ ष्टुतः समिधा यह्वो अद्यौद् वर्ष्मन् दिवो अधि नाभा पृथिव्याः । RV_3,005.09c मित्रो अग्निर् ईड्यो मातरिश्वा दूतो वक्षद् यजथाय देवान् ॥ RV_3,005.10a उद् अस्तम्भीत् समिधा नाकम् ऋष्वो ऽग्निर् भवन्न् उत्तमो रोचनानाम् । RV_3,005.10c यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥ RV_3,005.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,005.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,006.01a प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः । RV_3,006.01c दक्षिणावाड् वाजिनी प्राच्य् एति हविर् भरन्त्य् अग्नये घृताची ॥ RV_3,006.02a आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो । RV_3,006.02c दिवश् चिद् अग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥ RV_3,006.03a द्यौश् च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय । RV_3,006.03c यदी विशो मानुषीर् देवयन्तीः प्रयस्वतीर् ईळते शुक्रम् अर्चिः ॥ RV_3,006.04a महान् सधस्थे ध्रुव आ निषत्तो ऽन्तर् द्यावा माहिने हर्यमाणः । RV_3,006.04c आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥ RV_3,006.05a व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ । RV_3,006.05c त्वं दूतो अभवो जायमानस् त्वं नेता वृषभ चर्षणीनाम् ॥ RV_3,006.06a ऋतस्य वा केशिना योग्याभिर् घृतस्नुवा रोहिता धुरि धिष्व । RV_3,006.06c अथा वह देवान् देव विश्वान् स्वध्वरा कृणुहि जातवेदः ॥ RV_3,006.07a दिवश् चिद् आ ते रुचयन्त रोका उषो विभातीर् अनु भासि पूर्वीः । RV_3,006.07c अपो यद् अग्न उशधग् वनेषु होतुर् मन्द्रस्य पनयन्त देवाः ॥ RV_3,006.08a उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः । RV_3,006.08c ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥ RV_3,006.09a ऐभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः । RV_3,006.09c पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह मादयस्व ॥ RV_3,006.10a स होता यस्य रोदसी चिद् उर्वी यज्ञं-यज्ञम् अभि वृधे गृणीतः । RV_3,006.10c प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥ RV_3,006.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,006.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,007.01a प्र य आरुः शितिपृष्ठस्य धासेर् आ मातरा विविशुः सप्त वाणीः । RV_3,007.01c परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घम् आयुः प्रयक्षे ॥ RV_3,007.02a दिवक्षसो धेनवो वृष्णो अश्वा देवीर् आ तस्थौ मधुमद् वहन्तीः । RV_3,007.02c ऋतस्य त्वा सदसि क्षेमयन्तम् पर्य् एका चरति वर्तनिं गौः ॥ RV_3,007.03a आ सीम् अरोहत् सुयमा भवन्तीः पतिश् चिकित्वान् रयिविद् रयीणाम् । RV_3,007.03c प्र नीलपृष्ठो अतसस्य धासेस् ता अवासयत् पुरुधप्रतीकः ॥ RV_3,007.04a महि त्वाष्ट्रम् ऊर्जयन्तीर् अजुर्यं स्तभूयमानं वहतो वहन्ति । RV_3,007.04c व्य् अङ्गेभिर् दिद्युतानः सधस्थ एकाम् इव रोदसी आ विवेश ॥ RV_3,007.05a जानन्ति वृष्णो अरुषस्य शेवम् उत ब्रध्नस्य शासने रणन्ति । RV_3,007.05c दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥ RV_3,007.06a उतो पितृभ्याम् प्रविदानु घोषम् महो महद्भ्याम् अनयन्त शूषम् । RV_3,007.06c उक्षा ह यत्र परि धानम् अक्तोर् अनु स्वं धाम जरितुर् ववक्ष ॥ RV_3,007.07a अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितम् पदं वेः । RV_3,007.07c प्राञ्चो मदन्त्य् उक्षणो अजुर्या देवा देवानाम् अनु हि व्रता गुः ॥ RV_3,007.08a दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति । RV_3,007.08c ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ॥ RV_3,007.09a वृषायन्ते महे अत्याय पूर्वीर् वृष्णे चित्राय रश्मयः सुयामाः । RV_3,007.09c देव होतर् मन्द्रतरश् चिकित्वान् महो देवान् रोदसी एह वक्षि ॥ RV_3,007.10a पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवद् ऊषुः । RV_3,007.10c उतो चिद् अग्ने महिना पृथिव्याः कृतं चिद् एनः सम् महे दशस्य ॥ RV_3,007.11a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,007.11c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,008.01a अञ्जन्ति त्वाम् अध्वरे देवयन्तो वनस्पते मधुना दैव्येन । RV_3,008.01c यद् ऊर्ध्वस् तिष्ठा द्रविणेह धत्ताद् यद् वा क्षयो मातुर् अस्या उपस्थे ॥ RV_3,008.02a समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरम् । RV_3,008.02c आरे अस्मद् अमतिम् बाधमान उच् छ्रयस्व महते सौभगाय ॥ RV_3,008.03a उच् छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि । RV_3,008.03c सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥ RV_3,008.04a युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । RV_3,008.04c तं धीरासः कवय उन् नयन्ति स्वाध्यो मनसा देवयन्तः ॥ RV_3,008.05a जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः । RV_3,008.05c पुनन्ति धीरा अपसो मनीषा देवया विप्र उद् इयर्ति वाचम् ॥ RV_3,008.06a यान् वो नरो देवयन्तो निमिम्युर् वनस्पते स्वधितिर् वा ततक्ष । RV_3,008.06c ते देवासः स्वरवस् तस्थिवांसः प्रजावद् अस्मे दिधिषन्तु रत्नम् ॥ RV_3,008.07a ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः । RV_3,008.07c ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥ RV_3,008.08a आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् । RV_3,008.08c सजोषसो यज्ञम् अवन्तु देवा ऊर्ध्वं कृण्वन्त्व् अध्वरस्य केतुम् ॥ RV_3,008.09a हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः । RV_3,008.09c उन्नीयमानाः कविभिः पुरस्ताद् देवा देवानाम् अपि यन्ति पाथः ॥ RV_3,008.10a शृङ्गाणीवेच् छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् । RV_3,008.10c वाघद्भिर् वा विहवे श्रोषमाणा अस्मां अवन्तु पृतनाज्येषु ॥ RV_3,008.11a वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम । RV_3,008.11c यं त्वाम् अयं स्वधितिस् तेजमानः प्रणिनाय महते सौभगाय ॥ RV_3,009.01a सखायस् त्वा ववृमहे देवम् मर्तास ऊतये । RV_3,009.01c अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिम् अनेहसम् ॥ RV_3,009.02a कायमानो वना त्वं यन् मातॄर् अजगन्न् अपः । RV_3,009.02c न तत् ते अग्ने प्रमृषे निवर्तनं यद् दूरे सन्न् इहाभवः ॥ RV_3,009.03a अति तृष्टं ववक्षिथाथैव सुमना असि । RV_3,009.03c प्र-प्रान्ये यन्ति पर्य् अन्य आसते येषां सख्ये असि श्रितः ॥ RV_3,009.04a ईयिवांसम् अति स्रिधः शश्वतीर् अति सश्चतः । RV_3,009.04c अन्व् ईम् अविन्दन् निचिरासो अद्रुहो ऽप्सु सिंहम् इव श्रितम् ॥ RV_3,009.05a ससृवांसम् इव त्मनाग्निम् इत्था तिरोहितम् । RV_3,009.05c ऐनं नयन् मातरिश्वा परावतो देवेभ्यो मथितम् परि ॥ RV_3,009.06a तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन । RV_3,009.06c विश्वान् यद् यज्ञां अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥ RV_3,009.07a तद् भद्रं तव दंसना पाकाय चिच् छदयति । RV_3,009.07c त्वां यद् अग्ने पशवः समासते समिद्धम् अपिशर्वरे ॥ RV_3,009.08a आ जुहोता स्वध्वरं शीरम् पावकशोचिषम् । RV_3,009.08c आशुं दूतम् अजिरम् प्रत्नम् ईड्यं श्रुष्टी देवं सपर्यत ॥ RV_3,009.09a त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् । RV_3,009.09c औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ॥ RV_3,010.01a त्वाम् अग्ने मनीषिणः सम्राजं चर्षणीनाम् । RV_3,010.01c देवम् मर्तास इन्धते सम् अध्वरे ॥ RV_3,010.02a त्वां यज्ञेष्व् ऋत्विजम् अग्ने होतारम् ईळते । RV_3,010.02c गोपा ऋतस्य दीदिहि स्वे दमे ॥ RV_3,010.03a स घा यस् ते ददाशति समिधा जातवेदसे । RV_3,010.03c सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥ RV_3,010.04a स केतुर् अध्वराणाम् अग्निर् देवेभिर् आ गमत् । RV_3,010.04c अञ्जानः सप्त होतृभिर् हविष्मते ॥ RV_3,010.05a प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । RV_3,010.05c विपां ज्योतींषि बिभ्रते न वेधसे ॥ RV_3,010.06a अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः । RV_3,010.06c महे वाजाय द्रविणाय दर्शतः ॥ RV_3,010.07a अग्ने यजिष्ठो अध्वरे देवान् देवयते यज । RV_3,010.07c होता मन्द्रो वि राजस्य् अति स्रिधः ॥ RV_3,010.08a स नः पावक दीदिहि द्युमद् अस्मे सुवीर्यम् । RV_3,010.08c भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥ RV_3,010.09a तं त्वा विप्रा विपन्यवो जागृवांसः सम् इन्धते । RV_3,010.09c हव्यवाहम् अमर्त्यं सहोवृधम् ॥ RV_3,011.01a अग्निर् होता पुरोहितो ऽध्वरस्य विचर्षणिः । RV_3,011.01c स वेद यज्ञम् आनुषक् ॥ RV_3,011.02a स हव्यवाऌ अमर्त्य उशिग् दूतश् चनोहितः । RV_3,011.02c अग्निर् धिया सम् ऋण्वति ॥ RV_3,011.03a अग्निर् धिया स चेतति केतुर् यज्ञस्य पूर्व्यः । RV_3,011.03c अर्थं ह्य् अस्य तरणि ॥ RV_3,011.04a अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् । RV_3,011.04c वह्निं देवा अकृण्वत ॥ RV_3,011.05a अदाभ्यः पुरएता विशाम् अग्निर् मानुषीणाम् । RV_3,011.05c तूर्णी रथः सदा नवः ॥ RV_3,011.06a साह्वान् विश्वा अभियुजः क्रतुर् देवानाम् अमृक्तः । RV_3,011.06c अग्निस् तुविश्रवस्तमः ॥ RV_3,011.07a अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः । RV_3,011.07c क्षयम् पावकशोचिषः ॥ RV_3,011.08a परि विश्वानि सुधिताग्नेर् अश्याम मन्मभिः । RV_3,011.08c विप्रासो जातवेदसः ॥ RV_3,011.09a अग्ने विश्वानि वार्या वाजेषु सनिषामहे । RV_3,011.09c त्वे देवास एरिरे ॥ RV_3,012.01a इन्द्राग्नी आ गतं सुतं गीर्भिर् नभो वरेण्यम् । RV_3,012.01c अस्य पातं धियेषिता ॥ RV_3,012.02a इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । RV_3,012.02c अया पातम् इमं सुतम् ॥ RV_3,012.03a इन्द्रम् अग्निं कविच्छदा यज्ञस्य जूत्या वृणे । RV_3,012.03c ता सोमस्येह तृम्पताम् ॥ RV_3,012.04a तोशा वृत्रहणा हुवे सजित्वानापराजिता । RV_3,012.04c इन्द्राग्नी वाजसातमा ॥ RV_3,012.05a प्र वाम् अर्चन्त्य् उक्थिनो नीथाविदो जरितारः । RV_3,012.05c इन्द्राग्नी इष आ वृणे ॥ RV_3,012.06a इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् । RV_3,012.06c साकम् एकेन कर्मणा ॥ RV_3,012.07a इन्द्राग्नी apasas pary upa pra yanti धीतयः । RV_3,012.07c ऋतस्य पथ्या अनु ॥ RV_3,012.08a इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । RV_3,012.08c युवोर् अप्तूर्यं हितम् ॥ RV_3,012.09a इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । RV_3,012.09c तद् वां चेति प्र वीर्यम् ॥ RV_3,013.01a प्र वो देवायाग्नये बर्हिष्ठम् अर्चास्मै । RV_3,013.01c गमद् देवेभिर् आ स नो यजिष्ठो बर्हिर् आ सदत् ॥ RV_3,013.02a ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः । RV_3,013.02c हविष्मन्तस् तम् ईळते तं सनिष्यन्तो ऽवसे ॥ RV_3,013.03a स यन्ता विप्र एषां स यज्ञानाम् अथा हि षः । RV_3,013.03c अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥ RV_3,013.04a स नः शर्माणि वीतये ऽग्निर् यच्छतु शन्तमा । RV_3,013.04c यतो नः प्रुष्णवद् वसु दिवि क्षितिभ्यो अप्स्व् आ ॥ RV_3,013.05a दीदिवांसम् अपूर्व्यं वस्वीभिर् अस्य धीतिभिः । RV_3,013.05c ऋक्वाणो अग्निम् इन्धते होतारं विश्पतिं विशाम् ॥ RV_3,013.06a उत नो ब्रह्मन्न् अविष उक्थेषु देवहूतमः । RV_3,013.06c शं नः शोचा मरुद्वृधो ऽग्ने सहस्रसातमः ॥ RV_3,013.07a नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु । RV_3,013.07c द्युमद् अग्ने सुवीर्यं वर्षिष्ठम् अनुपक्षितम् ॥ RV_3,014.01a आ होता मन्द्रो विदथान्य् अस्थात् सत्यो यज्वा कवितमः स वेधाः । RV_3,014.01c विद्युद्रथः सहसस् पुत्रो अग्निः शोचिष्केशः पृथिव्याम् पाजो अश्रेत् ॥ RV_3,014.02a अयामि ते नमौक्तिं जुषस्व ऋतावस् तुभ्यं चेतते सहस्वः । RV_3,014.02c विद्वां आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिर् ऊतये यजत्र ॥ RV_3,014.03a द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिर् अच्छ । RV_3,014.03c यत् सीम् अञ्जन्ति पूर्व्यं हविर्भिर् आ वन्धुरेव तस्थतुर् दुरोणे ॥ RV_3,014.04a मित्रश् च तुभ्यं वरुणः सहस्वो ऽग्ने विश्वे मरुतः सुम्नम् अर्चन् । RV_3,014.04c यच् छोचिषा सहसस् पुत्र तिष्ठा अभि क्षितीः प्रथयन् सूर्यो नॄन् ॥ RV_3,014.05a वयं ते अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य । RV_3,014.05c यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो अग्ने ॥ RV_3,014.06a त्वद् धि पुत्र सहसो वि पूर्वीर् देवस्य यन्त्य् ऊतयो वि वाजाः । RV_3,014.06c त्वं देहि सहस्रिणं रयिं नो ऽद्रोघेण वचसा सत्यम् अग्ने ॥ RV_3,014.07a तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म । RV_3,014.07c त्वं विश्वस्य सुरथस्य बोधि सर्वं तद् अग्ने अमृत स्वदेह ॥ RV_3,015.01a वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । RV_3,015.01c सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहं सुहवस्य प्रणीतौ ॥ RV_3,015.02a त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः । RV_3,015.02c जन्मेव नित्यं तनयं जुषस्व स्तोमम् मे अग्ने तन्वा सुजात ॥ RV_3,015.03a त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्व् अग्ने अरुषो वि भाहि । RV_3,015.03c वसो नेषि च पर्षि चात्य् अंहः कृधी नो राय उशिजो यविष्ठ ॥ RV_3,015.04a अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् । RV_3,015.04c यज्ञस्य नेता प्रथमस्य पायोर् जातवेदो बृहतः सुप्रणीते ॥ RV_3,015.05a अच्छिद्रा शर्म जरितः पुरूणि देवां अच्छा दीद्यानः सुमेधाः । RV_3,015.05c रथो न सस्निर् अभि वक्षि वाजम् अग्ने त्वं रोदसी नः सुमेके ॥ RV_3,015.06a प्र पीपय वृषभ जिन्व वाजान् अग्ने त्वं रोदसी नः सुदोघे । RV_3,015.06c देवेभिर् देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥ RV_3,015.07a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,015.07c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,016.01a अयम् अग्निः सुवीर्यस्येशे महः सौभगस्य । RV_3,016.01c राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥ RV_3,016.02a इमं नरो मरुतः सश्चता वृधं यस्मिन् रायः शेवृधासः । RV_3,016.02c अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुम् आदभुः ॥ RV_3,016.03a स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य । RV_3,016.03c तुविद्युम्न वर्षिष्ठस्य प्रजावतो ऽनमीवस्य शुष्मिणः ॥ RV_3,016.04a चक्रिर् यो विश्वा भुवनाभि सासहिश् चक्रिर् देवेष्व् आ दुवः । RV_3,016.04c आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥ RV_3,016.05a मा नो अग्ने ऽमतये मावीरतायै रीरधः । RV_3,016.05c मागोतायै सहसस् पुत्र मा निदे ऽप द्वेषांस्य् आ कृधि ॥ RV_3,016.06a शग्धि वाजस्य सुभग प्रजावतो ऽग्ने बृहतो अध्वरे । RV_3,016.06c सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥ RV_3,017.01a समिध्यमानः प्रथमानु धर्मा सम् अक्तुभिर् अज्यते विश्ववारः । RV_3,017.01c शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर् यजथाय देवान् ॥ RV_3,017.02a यथायजो होत्रम् अग्ने पृथिव्या यथा दिवो जातवेदश् चिकित्वान् । RV_3,017.02c एवानेन हविषा यक्षि देवान् मनुष्वद् यज्ञम् प्र तिरेमम् अद्य ॥ RV_3,017.03a त्रीण्य् आयूंषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । RV_3,017.03c ताभिर् देवानाम् अवो यक्षि विद्वान् अथा भव यजमानाय शं योः ॥ RV_3,017.04a अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस् त्वेड्यं जातवेदः । RV_3,017.04c त्वां दूतम् अरतिं हव्यवाहं देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ RV_3,017.05a यस् त्वद् धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता स्वधया च शम्भुः । RV_3,017.05c तस्यानु धर्म प्र यजा चिकित्वो ऽथ नो धा अध्वरं देववीतौ ॥ RV_3,018.01a भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः । RV_3,018.01c पुरुद्रुहो हि क्षितयो जनानाम् प्रति प्रतीचीर् दहताद् अरातीः ॥ RV_3,018.02a तपो ष्व् अग्ने अन्तरां अमित्रान् तपा शंसम् अररुषः परस्य । RV_3,018.02c तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्ताम् अजरा अयासः ॥ RV_3,018.03a इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय । RV_3,018.03c यावद् ईशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥ RV_3,018.04a उच् छोचिषा सहसस् पुत्र स्तुतो बृहद् वयः शशमानेषु धेहि । RV_3,018.04c रेवद् अग्ने विश्वामित्रेषु शं योर् मर्मृज्मा ते तन्वम् भूरि कृत्वः ॥ RV_3,018.05a कृधि रत्नं सुसनितर् धनानां स घेद् अग्ने भवसि यत् समिद्धः । RV_3,018.05c स्तोतुर् दुरोणे सुभगस्य रेवत् सृप्रा करस्ना दधिषे वपूंषि ॥ RV_3,019.01a अग्निं होतारम् प्र वृणे मियेधे गृत्सं कविं विश्वविदम् अमूरम् । RV_3,019.01c स नो यक्षद् देवताता यजीयान् राये वाजाय वनते मघानि ॥ RV_3,019.02a प्र ते अग्ने हविष्मतीम् इयर्म्य् अच्छा सुद्युम्नां रातिनीं घृताचीम् । RV_3,019.02c प्रदक्षिणिद् देवतातिम् उराणः सं रातिभिर् वसुभिर् यज्ञम् अश्रेत् ॥ RV_3,019.03a स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । RV_3,019.03c अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ॥ RV_3,019.04a भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः । RV_3,019.04c स आ वह देवतातिं यविष्ठ शर्धो यद् अद्य दिव्यं यजासि ॥ RV_3,019.05a यत् त्वा होतारम् अनजन् मियेधे निषादयन्तो यजथाय देवाः । RV_3,019.05c स त्वं नो अग्ने ऽवितेह बोध्य् अधि श्रवांसि धेहि नस् तनूषु ॥ RV_3,020.01a अग्निम् उषसम् अश्विना दधिक्रां व्युष्टिषु हवते वह्निर् उक्थैः । RV_3,020.01c सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥ RV_3,020.02a अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । RV_3,020.02c तिस्र उ ते तन्वो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥ RV_3,020.03a अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य नाम । RV_3,020.03c याश् च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥ RV_3,020.04a अग्निर् नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा । RV_3,020.04c स वृत्रहा सनयो विश्ववेदाः पर्षद् विश्वाति दुरिता गृणन्तम् ॥ RV_3,020.05a दधिक्राम् अग्निम् उषसं च देवीम् बृहस्पतिं सवितारं च देवम् । RV_3,020.05c अश्विना मित्रावरुणा भगं च वसून् रुद्रां आदित्यां इह हुवे ॥ RV_3,021.01a इमं नो यज्ञम् अमृतेषु धेहीमा हव्या जातवेदो जुषस्व । RV_3,021.01c स्तोकानाम् अग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥ RV_3,021.02a घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः । RV_3,021.02c स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् ॥ RV_3,021.03a तुभ्यं स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य । RV_3,021.03c ऋषिः श्रेष्ठः सम् इध्यसे यज्ञस्य प्राविता भव ॥ RV_3,021.04a तुभ्यं श्चोतन्त्य् अध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य । RV_3,021.04c कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥ RV_3,021.05a ओजिष्ठं ते मध्यतो मेद उद्भृतम् प्र ते वयं ददामहे । RV_3,021.05c श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि ॥ RV_3,022.01a अयं सो अग्निर् यस्मिन् सोमम् इन्द्रः सुतं दधे जठरे वावशानः । RV_3,022.01c सहस्रिणं वाजम् अत्यं न सप्तिं ससवान् सन् स्तूयसे जातवेदः ॥ RV_3,022.02a अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र । RV_3,022.02c येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥ RV_3,022.03a अग्ने दिवो अर्णम् अच्छा जिगास्य् अच्छा देवां ऊचिषे धिष्ण्या ये । RV_3,022.03c या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त आपः ॥ RV_3,022.04a पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । RV_3,022.04c जुषन्तां यज्ञम् अद्रुहो ऽनमीवा इषो महीः ॥ RV_3,022.05a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,022.05c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,023.01a निर्मथितः सुधित आ सधस्थे युवा कविर् अध्वरस्य प्रणेता । RV_3,023.01c जूर्यत्स्व् अग्निर् अजरो वनेष्व् अत्रा दधे अमृतं जातवेदाः ॥ RV_3,023.02a अमन्थिष्टाम् भारता रेवद् अग्निं देवश्रवा देववातः सुदक्षम् । RV_3,023.02c अग्ने वि पश्य बृहताभि रायेषां नो नेता भवताद् अनु द्यून् ॥ RV_3,023.03a दश क्षिपः पूर्व्यं सीम् अजीजनन् सुजातम् मातृषु प्रियम् । RV_3,023.03c अग्निं स्तुहि दैववातं देवश्रवो यो जनानाम् असद् वशी ॥ RV_3,023.04a नि त्वा दधे वर आ पृथिव्या इळायास् पदे सुदिनत्वे अह्नाम् । RV_3,023.04c दृषद्वत्याम् मानुष आपयायां सरस्वत्यां रेवद् अग्ने दिदीहि ॥ RV_3,023.05a इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । RV_3,023.05c स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ RV_3,024.01a अग्ने सहस्व पृतना अभिमातीर् अपास्य । RV_3,024.01c दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसे ॥ RV_3,024.02a अग्न इळा सम् इध्यसे वीतिहोत्रो अमर्त्यः । RV_3,024.02c जुषस्व सू नो अध्वरम् ॥ RV_3,024.03a अग्ने द्युम्नेन जागृवे सहसः सूनव् आहुत । RV_3,024.03c एदम् बर्हिः सदो मम ॥ RV_3,024.04a अग्ने विश्वेभिर् अग्निभिर् देवेभिर् महया गिरः । RV_3,024.04c यज्ञेषु य उ चायवः ॥ RV_3,024.05a अग्ने दा दाशुषे रयिं वीरवन्तम् परीणसम् । RV_3,024.05c शिशीहि नः सूनुमतः ॥ RV_3,025.01a अग्ने दिवः सूनुर् असि प्रचेतास् तना पृथिव्या उत विश्ववेदाः । RV_3,025.01c ऋधग् देवां इह यजा चिकित्वः ॥ RV_3,025.02a अग्निः सनोति वीर्याणि विद्वान् सनोति वाजम् अमृताय भूषन् । RV_3,025.02c स नो देवां एह वहा पुरुक्षो ॥ RV_3,025.03a अग्निर् द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः । RV_3,025.03c क्षयन् वाजैः पुरुश्चन्द्रो नमोभिः ॥ RV_3,025.04a अग्न इन्द्रश् च दाशुषो दुरोणे सुतावतो यज्ञम् इहोप यातम् । RV_3,025.04c अमर्धन्ता सोमपेयाय देवा ॥ RV_3,025.05a अग्ने अपां सम् इध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः । RV_3,025.05c सधस्थानि महयमान ऊती ॥ RV_3,026.01a वैश्वानरम् मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् । RV_3,026.01c सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥ RV_3,026.02a तं शुभ्रम् अग्निम् अवसे हवामहे वैश्वानरम् मातरिश्वानम् उक्थ्यम् । RV_3,026.02c बृहस्पतिम् मनुषो देवतातये विप्रं श्रोतारम् अतिथिं रघुष्यदम् ॥ RV_3,026.03a अश्वो न क्रन्दञ् जनिभिः सम् इध्यते वैश्वानरः कुशिकेभिर् युगे-युगे । RV_3,026.03c स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नम् अमृतेषु जागृविः ॥ RV_3,026.04a प्र यन्तु वाजास् तविषीभिर् अग्नयः शुभे सम्मिश्लाः पृषतीर् अयुक्षत । RV_3,026.04c बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वतां अदाभ्याः ॥ RV_3,026.05a अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषम् उग्रम् अव ईमहे वयम् । RV_3,026.05c ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥ RV_3,026.06a व्रातं-व्रातं गणं-गणं सुशस्तिभिर् अग्नेर् भामम् मरुताम् ओज ईमहे । RV_3,026.06c पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥ RV_3,026.07a अग्निर् अस्मि जन्मना जातवेदा घृतम् मे चक्षुर् अमृतम् म आसन् । RV_3,026.07c अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥ RV_3,026.08a त्रिभिः पवित्रैर् अपुपोद् ध्य् अर्कं हृदा मतिं ज्योतिर् अनु प्रजानन् । RV_3,026.08c वर्षिष्ठं रत्नम् अकृत स्वधाभिर् आद् इद् द्यावापृथिवी पर्य् अपश्यत् ॥ RV_3,026.09a शतधारम् उत्सम् अक्षीयमाणं विपश्चितम् पितरं वक्त्वानाम् । RV_3,026.09c मेळिम् मदन्तम् पित्रोर् उपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥ RV_3,027.01a प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या । RV_3,027.01c देव्ठजिगाति सुम्नयुः ॥ RV_3,027.02a ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् । RV_3,027.02c श्रुष्टीवानं धितावानम् ॥ RV_3,027.03a अग्ने शकेम ते वयं यमं देवस्य वाजिनः । RV_3,027.03c अति द्वेषांसि तरेम ॥ RV_3,027.04a समिध्यमानो अध्वरे ऽग्निः पावक ईड्यः । RV_3,027.04c शोचिष्केशस् तम् ईमहे ॥ RV_3,027.05a पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । RV_3,027.05c अग्निर् यज्ञस्य हव्यवाट् ॥ RV_3,027.06a तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । RV_3,027.06c आ चक्रुर् अग्निम् ऊतये ॥ RV_3,027.07a होता देवो अमर्त्यः पुरस्ताद् एति मायया । RV_3,027.07c विदथानि प्रचोदयन् ॥ RV_3,027.08a वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते । RV_3,027.08c विप्रो यज्ञस्य साधनः ॥ RV_3,027.09a धिया चक्रे वरेण्यो भूतानां गर्भम् आ दधे । RV_3,027.09c दक्षस्य पितरं तना ॥ RV_3,027.10a नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत । RV_3,027.10c अग्ने सुदीतिम् उशिजम् ॥ RV_3,027.11a अग्निं यन्तुरम् अप्तुरम् ऋतस्य योगे वनुषः । RV_3,027.11c विप्रा वाजैः सम् इन्धते ॥ RV_3,027.12a ऊर्जो नपातम् अध्वरे दीदिवांसम् उप द्यवि । RV_3,027.12c अग्निम् ईळे कविक्रतुम् ॥ RV_3,027.13a ईळेन्यो नमस्यस् तिरस् तमांसि दर्शतः । RV_3,027.13c सम् अग्निर् इध्यते वृषा ॥ RV_3,027.14a वृषो अग्निः सम् इध्यते ऽश्वो न देववाहनः । RV_3,027.14c तं हविष्मन्त ईळते ॥ RV_3,027.15a वृषणं त्वा वयं वृषन् वृषणः सम् इधीमहि । RV_3,027.15c अग्ने दीद्यतम् बृहत् ॥ RV_3,028.01a अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः । RV_3,028.01c प्रातःसावे धियावसो ॥ RV_3,028.02a पुरोळा अग्ने पचतस् तुभ्यं वा घा परिष्कृतः । RV_3,028.02c तं जुषस्व यविष्ठ्य ॥ RV_3,028.03a अग्ने वीहि पुरोळाशम् आहुतं तिरोअह्न्यम् । RV_3,028.03c सहसः सूनुर् अस्य् अध्वरे हितः ॥ RV_3,028.04a माध्यन्दिने सवने जातवेदः पुरोळाशम् इह कवे जुषस्व । RV_3,028.04c अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥ RV_3,028.05a अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनव् आहुतम् । RV_3,028.05c अथा देवेष्व् अध्वरं विपन्यया धा रत्नवन्तम् अमृतेषु जागृविम् ॥ RV_3,028.06a अग्ने वृधान आहुतिम् पुरोळाशं जातवेदः । RV_3,028.06c जुषस्व तिरोअह्न्यम् ॥ RV_3,029.01a अस्तीदम् अधिमन्थनम् अस्ति प्रजननं कृतम् । RV_3,029.01c एतां विश्पत्नीम् आ भराग्निम् मन्थाम पूर्वथा ॥ RV_3,029.02a अरण्योर् निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु । RV_3,029.02c दिवे-दिव ईड्यो जागृवद्भिर् हविष्मद्भिर् मनुष्येभिर् अग्निः ॥ RV_3,029.03a उत्तानायाम् अव भरा चिकित्वान् सद्यः प्रवीता वृषणं जजान । RV_3,029.03c अरुषस्तूपो रुशद् अस्य पाज इळायास् पुत्रो वयुने ऽजनिष्ट ॥ RV_3,029.04a इळायास् त्वा पदे वयं नाभा पृथिव्या अधि । RV_3,029.04c जातवेदो नि धीमह्य् अग्ने हव्याय वोळ्हवे ॥ RV_3,029.05a मन्थता नरः कविम् अद्वयन्तम् प्रचेतसम् अमृतं सुप्रतीकम् । RV_3,029.05c यज्ञस्य केतुम् प्रथमम् पुरस्ताद् अग्निं नरो जनयता सुशेवम् ॥ RV_3,029.06a यदी मन्थन्ति बाहुभिर् वि रोचते ऽश्वो न वाज्य् अरुषो वनेष्व् आ । RV_3,029.06c चित्रो न यामन्न् अश्विनोर् अनिवृतः परि वृणक्त्य् अश्मनस् तृणा दहन् ॥ RV_3,029.07a जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः । RV_3,029.07c यं देवास ईड्यं विश्वविदं हव्यवाहम् अदधुर् अध्वरेषु ॥ RV_3,029.08a सीद होतः स्व उ लोके चिकित्वान् सादया यज्ञं सुकृतस्य योनौ । RV_3,029.08c देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥ RV_3,029.09a कृणोत धूमं वृषणं सखायो ऽस्रेधन्त इतन वाजम् अच्छ । RV_3,029.09c अयम् अग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून् ॥ RV_3,029.10a अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । RV_3,029.10c तं जानन्न् अग्न आ सीदाथा नो वर्धया गिरः ॥ RV_3,029.11a तनूनपाद् उच्यते गर्भ आसुरो नराशंसो भवति यद् विजायते । RV_3,029.11c मातरिश्वा यद् अमिमीत मातरि वातस्य सर्गो अभवत् सरीमणि ॥ RV_3,029.12a सुनिर्मथा निर्मथितः सुनिधा निहितः कविः । RV_3,029.12c अग्ने स्वध्वरा कृणु देवान् देवयते यज ॥ RV_3,029.13a अजीजनन्न् अमृतम् मर्त्यासो ऽस्रेमाणं तरणिं वीळुजम्भम् । RV_3,029.13c दश स्वसारो अग्रुवः समीचीः पुमांसं जातम् अभि सं रभन्ते ॥ RV_3,029.14a प्र सप्तहोता सनकाद् अरोचत मातुर् उपस्थे यद् अशोचद् ऊधनि । RV_3,029.14c न नि मिषति सुरणो दिवे-दिवे यद् असुरस्य जठराद् अजायत ॥ RV_3,029.15a अमित्रायुधो मरुताम् इव प्रयाः प्रथमजा ब्रह्मणो विश्वम् इद् विदुः । RV_3,029.15c द्युम्नवद् ब्रह्म कुशिकास एरिर एक-एको दमे अग्निं सम् ईधिरे ॥ RV_3,029.16a यद् अद्य त्वा प्रयति यज्ञे अस्मिन् होतश् चिकित्वो ऽवृणीमहीह । RV_3,029.16c ध्रुवम् अया ध्रुवम् उताशमिष्ठाः प्रजानन् विद्वां उप याहि सोमम् ॥ RV_3,030.01a इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि । RV_3,030.01c तितिक्षन्ते अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः ॥ RV_3,030.02a न ते दूरे परमा चिद् रजांस्य् आ तु प्र याहि हरिवो हरिभ्याम् । RV_3,030.02c स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥ RV_3,030.03a इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस् तुविकूर्मिर् ऋघावान् । RV_3,030.03c यद् उग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥ RV_3,030.04a त्वं हि ष्मा च्यावयन्न् अच्युतान्य् एको वृत्रा चरसि जिघ्नमानः । RV_3,030.04c तव द्यावापृथिवी पर्वतासो ऽनु व्रताय निमितेव तस्थुः ॥ RV_3,030.05a उताभये पुरुहूत श्रवोभिर् एको दृळ्हम् अवदो वृत्रहा सन् । RV_3,030.05c इमे चिद् इन्द्र रोदसी अपारे यत् संगृभ्णा मघवन् काशिर् इत् ते ॥ RV_3,030.06a प्र सू त इन्द्र प्रवता हरिभ्याम् प्र ते वज्रः प्रमृणन्न् एतु शत्रून् । RV_3,030.06c जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टम् अस्तु ॥ RV_3,030.07a यस्मै धायुर् अदधा मर्त्यायाभक्तं चिद् भजते गेह्यं सः । RV_3,030.07c भद्रा त इन्द्र सुमतिर् घृताची सहस्रदाना पुरुहूत रातिः ॥ RV_3,030.08a सहदानुम् पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सम् पिणक् कुणारुम् । RV_3,030.08c अभि वृत्रं वर्धमानम् पियारुम् अपादम् इन्द्र तवसा जघन्थ ॥ RV_3,030.09a नि सामनाम् इषिराम् इन्द्र भूमिम् महीम् अपारां सदने ससत्थ । RV_3,030.09c अस्तभ्नाद् द्यां वृषभो अन्तरिक्षम् अर्षन्त्व् आपस् त्वयेह प्रसूताः ॥ RV_3,030.10a अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर् भयमानो व्य् आर । RV_3,030.10c सुगान् पथो अकृणोन् निरजे गाः प्रावन् वाणीः पुरुहूतं धमन्तीः ॥ RV_3,030.11a एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीम् उत द्याम् । RV_3,030.11c उतान्तरिक्षाद् अभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥ RV_3,030.12a दिशः सूर्यो न मिनाति प्रदिष्टा दिवे-दिवे हर्यश्वप्रसूताः । RV_3,030.12c सं यद् आनऌ अध्वन आद् इद् अश्वैर् विमोचनं कृणुते तत् त्व् अस्य ॥ RV_3,030.13a दिदृक्षन्त उषसो यामन्न् अक्तोर् विवस्वत्या महि चित्रम् अनीकम् । RV_3,030.13c विश्वे जानन्ति महिना यद् आगाद् इन्द्रस्य कर्म सुकृता पुरूणि ॥ RV_3,030.14a महि ज्योतिर् निहितं वक्षणास्व् आमा पक्वं चरति बिभ्रती गौः । RV_3,030.14c विश्वं स्वाद्म सम्भृतम् उस्रियायां यत् सीम् इन्द्रो अदधाद् भोजनाय ॥ RV_3,030.15a इन्द्र दृह्य यामकोशा अभूवन् यज्ञाय शिक्ष गृणते सखिभ्यः । RV_3,030.15c दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥ RV_3,030.16a सं घोषः शृण्वे ऽवमैर् अमित्रैर् जही न्य् एष्व् अशनिं तपिष्ठाम् । RV_3,030.16c वृश्चेम् अधस्ताद् वि रुजा सहस्व जहि रक्षो मघवन् रन्धयस्व ॥ RV_3,030.17a उद् वृह रक्षः सहमूलम् इन्द्र वृश्चा मध्यम् प्रत्य् अग्रं शृणीहि । RV_3,030.17c आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिम् अस्य ॥ RV_3,030.18a स्वस्तये वाजिभिश् च प्रणेतः सं यन् महीर् इष आसत्सि पूर्वीः । RV_3,030.18c रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥ RV_3,030.19a आ नो भर भगम् इन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके । RV_3,030.19c ऊर्व इव पप्रथे कामो अस्मे तम् आ पृण वसुपते वसूनाम् ॥ RV_3,030.20a इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च । RV_3,030.20c स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥ RV_3,030.21a आ नो गोत्रा दर्दृहि गोपते गाः सम् अस्मभ्यं सनयो यन्तु वाजाः । RV_3,030.21c दिवक्षा असि वृषभ सत्यशुष्मो ऽस्मभ्यं सु मघवन् बोधि गोदाः ॥ RV_3,030.22a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,030.22c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,031.01a शासद् वह्निर् दुहितुर् नप्त्यं गाद् विद्वां ऋतस्य दीधितिं सपर्यन् । RV_3,031.01c पिता यत्र दुहितुः सेकम् ऋञ्जन् सं शग्म्येन मनसा दधन्वे ॥ RV_3,031.02a न जामये तान्वो रिक्थम् आरैक् चकार गर्भं सनितुर् निधानम् । RV_3,031.02c यदी मातरो जनयन्त वह्निम् अन्यः कर्ता सुकृतोर् अन्य ऋन्धन् ॥ RV_3,031.03a अग्निर् जज्ञे जुह्वा रेजमानो महस् पुत्रां अरुषस्य प्रयक्षे । RV_3,031.03c महान् गर्भो मह्य् आ जातम् एषाम् मही प्रवृद् धर्यश्वस्य यज्ञैः ॥ RV_3,031.04a अभि जैत्रीर् असचन्त स्पृधानम् महि ज्योतिस् तमसो निर् अजानन् । RV_3,031.04c तं जानतीः प्रत्य् उद् आयन्न् उषासः पतिर् गवाम् अभवद् एक इन्द्रः ॥ RV_3,031.05a वीळौ सतीर् अभि धीरा अतृन्दन् प्राचाहिन्वन् मनसा सप्त विप्राः । RV_3,031.05c विश्वाम् अविन्दन् पथ्याम् ऋतस्य प्रजानन्न् इत् ता नमसा विवेश ॥ RV_3,031.06a विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यं सध्र्यक् कः । RV_3,031.06c अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवम् प्रथमा जानती गात् ॥ RV_3,031.07a अगच्छद् उ विप्रतमः सखीयन्न् असूदयत् सुकृते गर्भम् अद्रिः । RV_3,031.07c ससान मर्यो युवभिर् मखस्यन्न् अथाभवद् अङ्गिराः सद्यो अर्चन् ॥ RV_3,031.08a सतः-सतः प्रतिमानम् पुरोभूर् विश्वा वेद जनिमा हन्ति शुष्णम् । RV_3,031.08c प्र णो दिवः पदवीर् गव्युर् अर्चन् सखा सखींर् अमुञ्चन् निर् अवद्यात् ॥ RV_3,031.09a नि गव्यता मनसा सेदुर् अर्कैः कृण्वानासो अमृतत्वाय गातुम् । RV_3,031.09c इदं चिन् नु सदनम् भूर्य् एषां येन मासां असिषासन्न् ऋतेन ॥ RV_3,031.10a सम्पश्यमाना अमदन्न् अभि स्वम् पयः प्रत्नस्य रेतसो दुघानाः । RV_3,031.10c वि रोदसी अतपद् घोष एषां जाते निष्ठाम् अदधुर् गोषु वीरान् ॥ RV_3,031.11a स जातेभिर् वृत्रहा सेद् उ हव्यैर् उद् उस्रिया असृजद् इन्द्रो अर्कैः । RV_3,031.11c उरूच्य् अस्मै घृतवद् भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥ RV_3,031.12a पित्रे चिच् चक्रुः सदनं सम् अस्मै महि त्विषीमत् सुकृतो वि हि ख्यन् । RV_3,031.12c विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥ RV_3,031.13a मही यदि धिषणा शिश्नथे धात् सद्योवृधं विभ्वं रोदस्योः । RV_3,031.13c गिरो यस्मिन्न् अनवद्याः समीचीर् विश्वा इन्द्राय तविषीर् अनुत्ताः ॥ RV_3,031.14a मह्य् आ ते सख्यं वश्मि शक्तीर् आ वृत्रघ्ने नियुतो यन्ति पूर्वीः । RV_3,031.14c महि स्तोत्रम् अव आगन्म सूरेर् अस्माकं सु मघवन् बोधि गोपाः ॥ RV_3,031.15a महि क्षेत्रम् पुरु श्चन्द्रं विविद्वान् आद् इत् सखिभ्यश् चरथं सम् ऐरत् । RV_3,031.15c इन्द्रो नृभिर् अजनद् दीद्यानः साकं सूर्यम् उषसं गातुम् अग्निम् ॥ RV_3,031.16a अपश् चिद् एष विभ्वो दमूनाः प्र सध्रीचीर् असृजद् विश्वश्चन्द्राः । RV_3,031.16c मध्वः पुनानाः कविभिः पवित्रैर् द्युभिर् हिन्वन्त्य् अक्तुभिर् धनुत्रीः ॥ RV_3,031.17a अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे । RV_3,031.17c परि यत् ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥ RV_3,031.18a पतिर् भव वृत्रहन् सूनृतानां गिरां विश्वायुर् वृषभो वयोधाः । RV_3,031.18c आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् ॥ RV_3,031.19a तम् अङ्गिरस्वन् नमसा सपर्यन् नव्यं कृणोमि सन्यसे पुराजाम् । RV_3,031.19c द्रुहो वि याहि बहुला अदेवीः स्वश् च नो मघवन् सातये धाः ॥ RV_3,031.20a मिहः पावकाः प्रतता अभूवन् स्वस्ति नः पिपृहि पारम् आसाम् । RV_3,031.20c इन्द्र त्वं रथिरः पाहि नो रिषो मक्षू-मक्षू कृणुहि गोजितो नः ॥ RV_3,031.21a अदेदिष्ट वृत्रहा गोपतिर् गा अन्तः कृष्णां अरुषैर् धामभिर् गात् । RV_3,031.21c प्र सूनृता दिशमान ऋतेन दुरश् च विश्वा अवृणोद् अप स्वाः ॥ RV_3,031.22a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,031.22c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,032.01a इन्द्र सोमं सोमपते पिबेमम् माध्यन्दिनं सवनं चारु यत् ते । RV_3,032.01c प्रप्रुथ्या शिप्रे मघवन्न् ऋजीषिन् विमुच्या हरी इह मादयस्व ॥ RV_3,032.02a गवाशिरम् मन्थिनम् इन्द्र शुक्रम् पिबा सोमं ररिमा ते मदाय । RV_3,032.02c ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस् तृपद् आ वृषस्व ॥ RV_3,032.03a ये ते शुष्मं ये तविषीम् अवर्धन्न् अर्चन्त इन्द्र मरुतस् त ओजः । RV_3,032.03c माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥ RV_3,032.04a त इन् न्व् अस्य मधुमद् विविप्र इन्द्रस्य शर्धो मरुतो य आसन् । RV_3,032.04c येभिर् वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥ RV_3,032.05a मनुष्वद् इन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय । RV_3,032.05c स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिर् अपो अर्णा सिसर्षि ॥ RV_3,032.06a त्वम् अपो यद् ध वृत्रं जघन्वां अत्यां इव प्रासृजः सर्तवाजौ । RV_3,032.06c शयानम् इन्द्र चरता वधेन वव्रिवांसम् परि देवीर् अदेवम् ॥ RV_3,032.07a यजाम इन् नमसा वृद्धम् इन्द्रम् बृहन्तम् ऋष्वम् अजरं युवानम् । RV_3,032.07c यस्य प्रिये ममतुर् यज्ञियस्य न रोदसी महिमानम् ममाते ॥ RV_3,032.08a इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे । RV_3,032.08c दाधार यः पृथिवीं द्याम् उतेमां जजान सूर्यम् उषसं सुदंसाः ॥ RV_3,032.09a अद्रोघ सत्यं तव तन् महित्वं सद्यो यज् जातो अपिबो ह सोमम् । RV_3,032.09c न द्याव इन्द्र तवसस् त ओजो नाहा न मासाः शरदो वरन्त ॥ RV_3,032.10a त्वं सद्यो अपिबो जात इन्द्र मदाय सोमम् परमे व्योमन् । RV_3,032.10c यद् ध द्यावापृथिवी आविवेशीर् अथाभवः पूर्व्यः कारुधायाः ॥ RV_3,032.11a अहन्न् अहिम् परिशयानम् अर्ण ओजायमानं तुविजात तव्यान् । RV_3,032.11c न ते महित्वम् अनु भूद् अध द्यौर् यद् अन्यया स्फिग्या क्षाम् अवस्थाः ॥ RV_3,032.12a यज्ञो हि त इन्द्र वर्धनो भूद् उत प्रियः सुतसोमो मियेधः । RV_3,032.12c यज्ञेन यज्ञम् अव यज्ञियः सन् यज्ञस् ते वज्रम् अहिहत्य आवत् ॥ RV_3,032.13a यज्ञेनेन्द्रम् अवसा चक्रे अर्वाग् ऐनं सुम्नाय नव्यसे ववृत्याम् । RV_3,032.13c य स्तोमेभिर् वावृधे पूर्व्येभिर् यो मध्यमेभिर् उत नूतनेभिः ॥ RV_3,032.14a विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः । RV_3,032.14c अंहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥ RV_3,032.15a आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै । RV_3,032.15c सम् उ प्रिया आववृत्रन् मदाय प्रदक्षिणिद् अभि सोमास इन्द्रम् ॥ RV_3,032.16a न त्वा गभीरः पुरुहूत सिन्धुर् नाद्रयः परि षन्तो वरन्त । RV_3,032.16c इत्था सखिभ्य इषितो यद् इन्द्रा दृळ्हं चिद् अरुजो गव्यम् ऊर्वम् ॥ RV_3,032.17a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,032.17c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,033.01a प्र पर्वतानाम् उशती उपस्थाद् अश्वे इव विषिते हासमाने । RV_3,033.01c गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते ॥ RV_3,033.02a इन्द्रेषिते प्रसवम् भिक्षमाणे अच्छा समुद्रं रथ्येव याथः । RV_3,033.02c समाराणे ऊर्मिभिः पिन्वमाने अन्या वाम् अन्याम् अप्य् एति शुभ्रे ॥ RV_3,033.03a अच्छा सिन्धुम् मातृतमाम् अयासं विपाशम् उर्वीं सुभगाम् अगन्म । RV_3,033.03c वत्सम् इव मातरा संरिहाणे समानं योनिम् अनु संचरन्ती ॥ RV_3,033.04a एना वयम् पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः । RV_3,033.04c न वर्तवे प्रसवः सर्गतक्तः किंयुर् विप्रो नद्यो जोहवीति ॥ RV_3,033.05a रमध्वम् मे वचसे सोम्याय ऋतावरीर् उप मुहूर्तम् एवैः । RV_3,033.05c प्र सिन्धुम् अच्छा बृहती मनीषावस्युर् अह्वे कुशिकस्य सूनुः ॥ RV_3,033.06a इन्द्रो अस्मां अरदद् वज्रबाहुर् अपाहन् वृत्रम् परिधिं नदीनाम् । RV_3,033.06c देवो ऽनयत् सविता सुपाणिस् तस्य वयम् प्रसवे याम उर्वीः ॥ RV_3,033.07a प्रवाच्यं शश्वधा वीर्यं तद् इन्द्रस्य कर्म यद् अहिं विवृश्चत् । RV_3,033.07c वि वज्रेण परिषदो जघानायन्न् आपो ऽयनम् इच्छमानाः ॥ RV_3,033.08a एतद् वचो जरितर् मापि मृष्ठा आ यत् ते घोषान् उत्तरा युगानि । RV_3,033.08c उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस् ते ॥ RV_3,033.09a ओ षु स्वसारः कारवे शृणोत ययौ वो दूराद् अनसा रथेन । RV_3,033.09c नि षू नमध्वम् भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥ RV_3,033.10a आ ते कारो शृणवामा वचांसि ययाथ दूराद् अनसा रथेन । RV_3,033.10c नि ते नंसइ पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥ RV_3,033.11a यद् अङ्ग त्वा भरताः संतरेयुर् गव्यन् ग्राम इषित इन्द्रजूतः । RV_3,033.11c अर्षाद् अह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥ RV_3,033.12a अतारिषुर् भरता गव्यवः सम् अभक्त विप्रः सुमतिं नदीनाम् । RV_3,033.12c प्र पिन्वध्वम् इषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥ RV_3,033.13a उद् व ऊर्मिः शम्या हन्त्व् आपो योक्त्राणि मुञ्चत । RV_3,033.13c मादुष्कृतौ व्येनसाघ्न्यौ शूनम् आरताम् ॥ RV_3,034.01a इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैर् विदद्वसुर् दयमानो वि शत्रून् । RV_3,034.01c ब्रह्मजूतस् तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी उभे ॥ RV_3,034.02a मखस्य ते तविषस्य प्र जूतिम् इयर्मि वाचम् अमृताय भूषन् । RV_3,034.02c इन्द्र क्षितीनाम् असि मानुषीणां विशां दैवीनाम् उत पूर्वयावा ॥ RV_3,034.03a इन्द्रो वृत्रम् अवृणोच् छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः । RV_3,034.03c अहन् व्यंसम् उशधग् वनेष्व् आविर् धेना अकृणोद् राम्याणाम् ॥ RV_3,034.04a इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः । RV_3,034.04c प्रारोचयन् मनवे केतुम् अह्नाम् अविन्दज् ज्योतिर् बृहते रणाय ॥ RV_3,034.05a इन्द्रस् तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि । RV_3,034.05c अचेतयद् धिय इमा जरित्रे प्रेमं वर्णम् अतिरच् छुक्रम् आसाम् ॥ RV_3,034.06a महो महानि पनयन्त्य् अस्येन्द्रस्य कर्म सुकृता पुरूणि । RV_3,034.06c वृजनेन वृजिनान् सम् पिपेष मायाभिर् दस्यूंर् अभिभूत्योजाः ॥ RV_3,034.07a युधेन्द्रो मह्ना वरिवश् चकार देवेभ्यः सत्पतिश् चर्षणिप्राः । RV_3,034.07c विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥ RV_3,034.08a सत्रासाहं वरेण्यं सहोदां ससवांसं स्वर् अपश् च देवीः । RV_3,034.08c ससान यः पृथिवीं द्याम् उतेमाम् इन्द्रम् मदन्त्य् अनु धीरणासः ॥ RV_3,034.09a ससानात्यां उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् । RV_3,034.09c हिरण्ययम् उत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णम् आवत् ॥ RV_3,034.10a इन्द्र ओषधीर् असनोद् अहानि वनस्पतींर् असनोद् अन्तरिक्षम् । RV_3,034.10c बिभेद वलं नुनुदे विवाचो ऽथाभवद् दमिताभिक्रतूनाम् ॥ RV_3,034.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,034.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,035.01a तिष्ठा हरी रथ आ युज्यमाना याहि वायुर् न नियुतो नो अच्छ । RV_3,035.01c पिबास्य् अन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥ RV_3,035.02a उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्व् आ युनज्मि । RV_3,035.02c द्रवद् यथा सम्भृतं विश्वतश् चिद् उपेमं यज्ञम् आ वहात इन्द्रम् ॥ RV_3,035.03a उपो नयस्व वृषणा तपुष्पोतेम् अव त्वं वृषभ स्वधावः । RV_3,035.03c ग्रसेताम् अश्वा वि मुचेह शोणा दिवे-दिवे सदृशीर् अद्धि धानाः ॥ RV_3,035.04a ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । RV_3,035.04c स्थिरं रथं सुखम् इन्द्राधितिष्ठन् प्रजानन् विद्वां उप याहि सोमम् ॥ RV_3,035.05a मा ते हरी वृषणा वीतपृष्ठा नि रीरमन् यजमानासो अन्ये । RV_3,035.05c अत्यायाहि शश्वतो वयं ते ऽरं सुतेभिः कृणवाम सोमैः ॥ RV_3,035.06a तवायं सोमस् त्वम् एह्य् अर्वाङ् छश्वत्तमं सुमना अस्य पाहि । RV_3,035.06c अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर इन्दुम् इन्द्र ॥ RV_3,035.07a स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् । RV_3,035.07c तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥ RV_3,035.08a इमं नरः पर्वतास् तुभ्यम् आपः सम् इन्द्र गोभिर् मधुमन्तम् अक्रन् । RV_3,035.08c तस्यागत्या सुमना ऋष्व पाहि प्रजानन् विद्वान् पथ्या अनु स्वाः ॥ RV_3,035.09a यां आभजो मरुत इन्द्र सोमे ये त्वाम् अवर्धन्न् अभवन् गणस् ते । RV_3,035.09c तेभिर् एतं सजोषा वावशानो ऽग्नेः पिब जिह्वया सोमम् इन्द्र ॥ RV_3,035.10a इन्द्र पिब स्वधया चित् सुतस्याग्नेर् वा पाहि जिह्वया यजत्र । RV_3,035.10c अध्वर्योर् वा प्रयतं शक्र हस्ताद् धोतुर् वा यज्ञं हविषो जुषस्व ॥ RV_3,035.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,035.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,036.01a इमाम् ऊ षु प्रभृतिं सातये धाः शश्वच्-छश्वद् ऊतिभिर् यादमानः । RV_3,036.01c सुते-सुते वावृधे वर्धनेभिर् यः कर्मभिर् महद्भिः सुश्रुतो भूत् ॥ RV_3,036.02a इन्द्राय सोमाः प्रदिवो विदाना ऋभुर् येभिर् वृषपर्वा विहायाः । RV_3,036.02c प्रयम्यमानान् प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥ RV_3,036.03a पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे । RV_3,036.03c यथापिबः पूर्व्यां इन्द्र सोमां एवा पाहि पन्यो अद्या नवीयान् ॥ RV_3,036.04a महां अमत्रो वृजने विरप्श्य् उग्रं शवः पत्यते धृष्ण्व् ओजः । RV_3,036.04c नाह विव्याच पृथिवी चनैनं यत् सोमासो हर्यश्वम् अमन्दन् ॥ RV_3,036.05a महां उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन । RV_3,036.05c इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥ RV_3,036.06a प्र यत् सिन्धवः प्रसवं यथायन्न् आपः समुद्रं रथ्येव जग्मुः । RV_3,036.06c अतश् चिद् इन्द्रः सदसो वरीयान् यद् ईं सोमः पृणति दुग्धो अंशुः ॥ RV_3,036.07a समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतम् भरन्तः । RV_3,036.07c अंशुं दुहन्ति हस्तिनो भरित्रैर् मध्वः पुनन्ति धारया पवित्रैः ॥ RV_3,036.08a ह्रदा इव कुक्षयः सोमधानाः सम् ई विव्याच सवना पुरूणि । RV_3,036.08c अन्ना यद् इन्द्रः प्रथमा व्य् आश वृत्रं जघन्वां अवृणीत सोमम् ॥ RV_3,036.09a आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् । RV_3,036.09c इन्द्र यत् ते माहिनं दत्रम् अस्त्य् अस्मभ्यं तद् धर्यश्व प्र यन्धि ॥ RV_3,036.10a अस्मे प्र यन्धि मघवन्न् ऋजीषिन्न् इन्द्र रायो विश्ववारस्य भूरेः । RV_3,036.10c अस्मे शतं शरदो जीवसे धा अस्मे वीर्ठछश्वत इन्द्र शिप्रिन् ॥ RV_3,036.11a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,036.11c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,037.01a वार्त्रहत्याय शवसे पृतनाषाह्याय च । RV_3,037.01c इन्द्र त्वा वर्तयामसि ॥ RV_3,037.02a अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो । RV_3,037.02c इन्द्र कृण्वन्तु वाघतः ॥ RV_3,037.03a नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे । RV_3,037.03c इन्द्राभिमातिषाह्ये ॥ RV_3,037.04a पुरुष्टुतस्य धामभिः शतेन महयामसि । RV_3,037.04c इन्द्रस्य चर्षणीधृतः ॥ RV_3,037.05a इन्द्रं वृत्राय हन्तवे पुरुहूतम् उप ब्रुवे । RV_3,037.05c भरेषु वाजसातये ॥ RV_3,037.06a वाजेषु सासहिर् भव त्वाम् ईमहे शतक्रतो । RV_3,037.06c इन्द्र वृत्राय हन्तवे ॥ RV_3,037.07a द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च । RV_3,037.07c इन्द्र साक्ष्वाभिमातिषु ॥ RV_3,037.08a शुष्मिन्तमं न ऊतये द्युम्निनम् पाहि जागृविम् । RV_3,037.08c इन्द्र सोमं शतक्रतो ॥ RV_3,037.09a इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । RV_3,037.09c इन्द्र तानि त आ वृणे ॥ RV_3,037.10a अगन्न् इन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् । RV_3,037.10c उत् ते शुष्मं तिरामसि ॥ RV_3,037.11a अर्वावतो न आ गह्य् अथो शक्र परावतः । RV_3,037.11c उ लोको यस् ते अद्रिव इन्द्रेह तत आ गहि ॥ RV_3,038.01a अभि तष्टेव दीधया मनीषाम् अत्यो न वाजी सुधुरो जिहानः । RV_3,038.01c अभि प्रियाणि मर्मृशत् पराणि कवींर् इच्छामि संदृशे सुमेधाः ॥ RV_3,038.02a इनोत पृच्छ जनिमा कवीनाम् मनोधृतः सुकृतस् तक्षत द्याम् । RV_3,038.02c इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥ RV_3,038.03a नि षीम् इद् अत्र गुह्या दधाना उत क्षत्राय रोदसी सम् अञ्जन् । RV_3,038.03c सम् मात्राभिर् ममिरे येमुर् उर्वी अन्तर् मही समृते धायसे धुः ॥ RV_3,038.04a आतिष्ठन्तम् परि विश्वे अभूषञ् छ्रियो वसानश् चरति स्वरोचिः । RV_3,038.04c महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥ RV_3,038.05a असूत पूर्वो वृषभो ज्यायान् इमा अस्य शुरुधः सन्ति पूर्वीः । RV_3,038.05c दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥ RV_3,038.06a त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि । RV_3,038.06c अपश्यम् अत्र मनसा जगन्वान् व्रते गन्धर्वां अपि वायुकेशान् ॥ RV_3,038.07a तद् इन् न्व् अस्य वृषभस्य धेनोर् आ नामभिर् ममिरे सक्म्यं गोः । RV_3,038.07c अन्यद्-अन्यद् असुर्यं वसाना नि मायिनो ममिरे रूपम् asmin ॥ RV_3,038.08a tad in nv asya savitur nakir me हिरण्ययीम् अमतिं याम् अशिश्रेत् । RV_3,038.08c आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥ RV_3,038.09a युवम् प्रत्नस्य साधथो महो यद् दैवी स्वस्तिः परि णः स्यातम् । RV_3,038.09c गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥ RV_3,038.10a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,038.10c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,039.01a इन्द्रम् मतिर् हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति । RV_3,039.01c या जागृविर् विदथे शस्यमानेन्द्र यत् ते जायते विद्धि तस्य ॥ RV_3,039.02a दिवश् चिद् आ पूर्व्या जायमाना वि जागृविर् विदथे शस्यमाना । RV_3,039.02c भद्रा वस्त्राण्य् अर्जुना वसाना सेयम् अस्मे सनजा पित्र्या धीः ॥ RV_3,039.03a यमा चिद् अत्र यमसूर् असूत जिह्वाया अग्रम् पतद् आ ह्य् अस्थात् । RV_3,039.03c वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥ RV_3,039.04a नकिर् एषां निन्दिता मर्त्येषु ये अस्माकम् पितरो गोषु योधाः । RV_3,039.04c इन्द्र एषां दृंहिता माहिनावान् उद् गोत्राणि ससृजे दंसनावान् ॥ RV_3,039.05a सखा ह यत्र सखिभिर् नवग्वैर् अभिज्ञ्व् आ सत्वभिर् गा अनुग्मन् । RV_3,039.05c सत्यं तद् इन्द्रो दशभिर् दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥ RV_3,039.06a इन्द्रो मधु सम्भृतम् उस्रियायाम् पद्वद् विवेद शफवन् नमे गोः । RV_3,039.06c गुहा हितं गुह्यं गूळ्हम् अप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥ RV_3,039.07a ज्योतिर् वृणीत तमसो विजानन्न् आरे स्याम दुरिताद् अभीके । RV_3,039.07c इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ॥ RV_3,039.08a ज्योतिर् यज्ञाय रोदसी अनु ष्याद् आरे स्याम दुरितस्य भूरेः । RV_3,039.08c भूरि चिद् धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥ RV_3,039.09a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,039.09c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,040.01a इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । RV_3,040.01c स पाहि मध्वो अन्धसः ॥ RV_3,040.02a इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । RV_3,040.02c पिबा वृषस्व तातृपिम् ॥ RV_3,040.03a इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर् देवेभिः । RV_3,040.03c तिर स्तवान विश्पते ॥ RV_3,040.04a इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते । RV_3,040.04c क्षयं चन्द्रास इन्दवः ॥ RV_3,040.05a दधिष्वा जठरे सुतं सोमम् इन्द्र वरेण्यम् । RV_3,040.05c तव द्युक्षास इन्दवः ॥ RV_3,040.06a गिर्वणः पाहि नः सुतम् मधोर् धाराभिर् अज्यसे । RV_3,040.06c इन्द्र त्वादातम् इद् यशः ॥ RV_3,040.07a अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता । RV_3,040.07c पीत्वी सोमस्य वावृधे ॥ RV_3,040.08a अर्वावतो न आ गहि परावतश् च वृत्रहन् । RV_3,040.08c इमा जुषस्व नो गिरः ॥ RV_3,040.09a यद् अन्तरा परावतम् अर्वावतं च हूयसे । RV_3,040.09c इन्द्रेह तत आ गहि ॥ RV_3,041.01a आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये । RV_3,041.01c हरिभ्यां याह्य् अद्रिवः ॥ RV_3,041.02a सत्तो होता न ऋत्वियस् तिस्तिरे बर्हिर् आनुषक् । RV_3,041.02c अयुज्रन् प्रातर् अद्रयः ॥ RV_3,041.03a इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद । RV_3,041.03c वीहि शूर पुरोळाशम् ॥ RV_3,041.04a रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् । RV_3,041.04c उक्थेष्व् इन्द्र गिर्वणः ॥ RV_3,041.05a मतयः सोमपाम् उरुं रिहन्ति शवसस् पतिम् । RV_3,041.05c इन्द्रं वत्सं न मातरः ॥ RV_3,041.06a स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे । RV_3,041.06c न स्तोतारं निदे करः ॥ RV_3,041.07a वयम् इन्द्र त्वायवो हविष्मन्तो जरामहे । RV_3,041.07c उत त्वम् अस्मयुर् वसो ॥ RV_3,041.08a मारे अस्मद् वि मुमुचो हरिप्रियार्वाङ् याहि । RV_3,041.08c इन्द्र स्वधावो मत्स्वेह ॥ RV_3,041.09a अर्वाञ्चं त्वा सुखे रथे वहताम् इन्द्र केशिना । RV_3,041.09c घृतस्नू बर्हिर् आसदे ॥ RV_3,042.01a उप नः सुतम् आ गहि सोमम् इन्द्र गवाशिरम् । RV_3,042.01c हरिभ्यां यस् ते अस्मयुः ॥ RV_3,042.02a तम् इन्द्र मदम् आ गहि बर्हिष्ठां ग्रावभिः सुतम् । RV_3,042.02c कुविन् न्व् अस्य तृप्णवः ॥ RV_3,042.03a इन्द्रम् इत्था गिरो ममाच्छागुर् इषिता इतः । RV_3,042.03c आवृते सोमपीतये ॥ RV_3,042.04a इन्द्रं सोमस्य पीतये स्तोमैर् इह हवामहे । RV_3,042.04c उक्थेभिः कुविद् आगमत् ॥ RV_3,042.05a इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो । RV_3,042.05c जठरे वाजिनीवसो ॥ RV_3,042.06a विद्मा हि त्वा धनञ्जयं वाजेषु दधृषं कवे । RV_3,042.06c अधा ते सुम्नम् ईमहे ॥ RV_3,042.07a इमम् इन्द्र गवाशिरं यवाशिरं च नः पिब । RV_3,042.07c आगत्या वृषभिः सुतम् ॥ RV_3,042.08a तुभ्येद् इन्द्र स्व ओक्ये सोमं चोदामि पीतये । RV_3,042.08c एष रारन्तु ते हृदि ॥ RV_3,042.09a त्वां सुतस्य पीतये प्रत्नम् इन्द्र हवामहे । RV_3,042.09c कुशिकासो अवस्यवः ॥ RV_3,043.01a आ याह्य् अर्वाङ् उप वन्धुरेष्ठास् तवेद् अनु प्रदिवः सोमपेयम् । RV_3,043.01c प्रिया सखाया वि मुचोप बर्हिस् त्वाम् इमे हव्यवाहो हवन्ते ॥ RV_3,043.02a आ याहि पूर्वीर् अति चर्षणीर् आं अर्य आशिष उप नो हरिभ्याम् । RV_3,043.02c इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥ RV_3,043.03a आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर् याहि तूयम् । RV_3,043.03c अहं हि त्वा मतिभिर् जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥ RV_3,043.04a आ च त्वाम् एता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा । RV_3,043.04c धानावद् इन्द्रः सवनं जुषाणः सखा सख्युः शृणवद् वन्दनानि ॥ RV_3,043.05a कुविन् मा गोपां करसे जनस्य कुविद् राजानम् मघवन्न् ऋजीषिन् । RV_3,043.05c कुविन् म ऋषिम् पपिवांसं सुतस्य कुविन् मे वस्वो अमृतस्य शिक्षाः ॥ RV_3,043.06a आ त्वा बृहन्तो हरयो युजाना अर्वाग् इन्द्र सधमादो वहन्तु । RV_3,043.06c प्र ये द्विता दिव ऋञ्जन्त्य् आताः सुसम्मृष्टासो वृषभस्य मूराः ॥ RV_3,043.07a इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार । RV_3,043.07c यस्य मदे च्यावयसि प्र कृष्टीर् यस्य मदे अप गोत्रा ववर्थ ॥ RV_3,043.08a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,043.08c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,044.01a अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः । RV_3,044.01c जुषाण इन्द्र हरिभिर् न आ गह्य् आ तिष्ठ हरितं रथम् ॥ RV_3,044.02a हर्यन्न् उषसम् अर्चयः सूर्यं हर्यन्न् अरोचयः । RV_3,044.02c विद्वांश् चिकित्वान् हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥ RV_3,044.03a द्याम् इन्द्रो हरिधायसम् पृथिवीं हरिवर्पसम् । RV_3,044.03c अधारयद् धरितोर् भूरि भोजनं ययोर् अन्तर् हरिश् चरत् ॥ RV_3,044.04a जज्ञानो हरितो वृषा विश्वम् आ भाति रोचनम् । RV_3,044.04c हर्यश्वो हरितं धत्त आयुधम् आ वज्रम् बाह्वोर् हरिम् ॥ RV_3,044.05a इन्द्रो हर्यन्तम् अर्जुनं वज्रं शुक्रैर् अभीवृतम् । RV_3,044.05c अपावृणोद् धरिभिर् अद्रिभिः सुतम् उद् गा हरिभिर् आजत ॥ RV_3,045.01a आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः । RV_3,045.01c मा त्वा के चिन् नि यमन् विं न पाशिनो ऽति धन्वेव तां इहि ॥ RV_3,045.02a वृत्रखादो वलंरुजः पुरां दर्मो अपाम् अजः । RV_3,045.02c स्थाता रथस्य हर्योर् अभिस्वर इन्द्रो दृळ्हा चिद् आरुजः ॥ RV_3,045.03a गम्भीरां उदधींर् इव क्रतुम् पुष्यसि गा इव । RV_3,045.03c प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥ RV_3,045.04a आ नस् तुजं रयिम् भरांशं न प्रतिजानते । RV_3,045.04c वृक्षम् पक्वम् फलम् अङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥ RV_3,045.05a स्वयुर् इन्द्र स्वराऌ असि स्मद्दिष्टिः स्वयशस्तरः । RV_3,045.05c स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥ RV_3,046.01a युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः । RV_3,046.01c अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥ RV_3,046.02a महां असि महिष वृष्ण्येभिर् धनस्पृद् उग्र सहमानो अन्यान् । RV_3,046.02c एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥ RV_3,046.03a प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर् विश्वतो अप्रतीतः । RV_3,046.03c प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर् महो अन्तरिक्षाद् ऋजीषी ॥ RV_3,046.04a उरुं गभीरं जनुषाभ्य् उग्रं विश्वव्यचसम् अवतम् मतीनाम् । RV_3,046.04c इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥ RV_3,046.05a यं सोमम् इन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस् त्वाया । RV_3,046.05c तं ते हिन्वन्ति तम् उ ते मृजन्त्य् अध्वर्यवो वृषभ पातवा उ ॥ RV_3,047.01a मरुत्वां इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय । RV_3,047.01c आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥ RV_3,047.02a सजोषा इन्द्र सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् । RV_3,047.02c जहि शत्रूंर् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥ RV_3,047.03a उत ऋतुभिर् ऋतुपाः पाहि सोमम् इन्द्र देवेभिः सखिभिः सुतं नः । RV_3,047.03c यां आभजो मरुतो ये त्वान्व् अहन् वृत्रम् अदधुस् तुभ्यम् ओजः ॥ RV_3,047.04a ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ । RV_3,047.04c ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥ RV_3,047.05a मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् । RV_3,047.05c विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥ RV_3,048.01a सद्यो ह जातो वृषभः कनीनः प्रभर्तुम् आवद् अन्धसः सुतस्य । RV_3,048.01c साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥ RV_3,048.02a यज् जायथास् तद् अहर् अस्य कामे ऽंशोः पीयूषम् अपिबो गिरिष्ठाम् । RV_3,048.02c तं ते माता परि योषा जनित्री महः पितुर् दम आसिञ्चद् अग्रे ॥ RV_3,048.03a उपस्थाय मातरम् अन्नम् ऐट्ट तिग्मम् अपश्यद् अभि सोमम् ऊधः । RV_3,048.03c प्रयावयन्न् अचरद् गृत्सो अन्यान् महानि चक्रे पुरुधप्रतीकः ॥ RV_3,048.04a उग्रस् तुराषाऌ अभिभूत्योजा यथावशं तन्वं चक्र एषः । RV_3,048.04c त्वष्टारम् इन्द्रो जनुषाभिभूयामुष्या सोमम् अपिबच् चमूषु ॥ RV_3,048.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,048.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,049.01a शंसा महाम् इन्द्रं यस्मिन् विश्वा आ कृष्टयः सोमपाः कामम् अव्यन् । RV_3,049.01c यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥ RV_3,049.02a यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् । RV_3,049.02c इनतमः सत्वभिर् यो ह शूषैः पृथुज्रया अमिनाद् आयुर् दस्योः ॥ RV_3,049.03a सहावा पृत्सु तरणिर् नार्वा व्यानशी रोदसी मेहनावान् । RV_3,049.03c भगो न कारे हव्यो मतीनाम् पितेव चारुः सुहवो वयोधाः ॥ RV_3,049.04a धर्ता दिवो रजसस् पृष्ट ऊर्ध्वो रथो न वायुर् वसुभिर् नियुत्वान् । RV_3,049.04c क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥ RV_3,049.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,049.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,050.01a इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् । RV_3,050.01c ओरुव्यचाः पृणताम् एभिर् अन्नैर् आस्य हविस् तन्वः कामम् ऋध्याः ॥ RV_3,050.02a आ ते सपर्यू जवसे युनज्मि ययोर् अनु प्रदिवः श्रुष्टिम् आवः । RV_3,050.02c इह त्वा धेयुर् हरयः सुशिप्र पिबा त्व् अस्य सुषुतस्य चारोः ॥ RV_3,050.03a गोभिर् मिमिक्षुं दधिरे सुपारम् इन्द्रं ज्यैष्ठ्याय धायसे गृणानाः । RV_3,050.03c मन्दानः सोमम् पपिवां ऋजीषिन् सम् अस्मभ्यम् पुरुधा गा इषण्य ॥ RV_3,050.04a इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च । RV_3,050.04c स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥ RV_3,050.05a शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ । RV_3,050.05c शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ RV_3,051.01a चर्षणीधृतम् मघवानम् उक्थ्यम् इन्द्रं गिरो बृहतीर् अभ्य् अनूषत । RV_3,051.01c वावृधानम् पुरुहूतं सुवृक्तिभिर् अमर्त्यं जरमाणं दिवे-दिवे ॥ RV_3,051.02a शतक्रतुम् अर्णवं शाकिनं नरं गिरो म इन्द्रम् उप यन्ति विश्वतः । RV_3,051.02c वाजसनिम् पूर्भिदं तूर्णिम् अप्तुरं धामसाचम् अभिषाचं स्वर्विदम् ॥ RV_3,051.03a आकरे वसोर् जरिता पनस्यते ऽनेहस स्तुभ इन्द्रो दुवस्यति । RV_3,051.03c विवस्वतः सदन आ हि पिप्रिये सत्रासाहम् अभिमातिहनं स्तुहि ॥ RV_3,051.04a नृणाम् उ त्वा नृतमं गीर्भिर् उक्थैर् अभि प्र वीरम् अर्चता सबाधः । RV_3,051.04c सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥ RV_3,051.05a पूर्वीर् अस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति । RV_3,051.05c इन्द्राय द्याव ओषधीर् उतापो रयिं रक्षन्ति जीरयो वनानि ॥ RV_3,051.06a तुभ्यम् ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व । RV_3,051.06c बोध्य् आपिर् अवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥ RV_3,051.07a इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । RV_3,051.07c तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ॥ RV_3,051.08a स वावशान इह पाहि सोमम् मरुद्भिर् इन्द्र सखिभिः सुतं नः । RV_3,051.08c जातं यत् त्वा परि देवा अभूषन् महे भराय पुरुहूत विश्वे ॥ RV_3,051.09a अप्तूर्ये मरुत आपिर् एषो ऽमन्दन्न् इन्द्रम् अनु दातिवाराः । RV_3,051.09c तेभिः साकम् पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥ RV_3,051.10a इदं ह्य् अन्व् ओजसा सुतं राधानाम् पते । RV_3,051.10c पिबा त्व् अस्य गिर्वणः ॥ RV_3,051.11a यस् ते अनु स्वधाम् असत् सुते नि यच्छ तन्वम् । RV_3,051.11c स त्वा ममत्तु सोम्यम् ॥ RV_3,051.12a प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः । RV_3,051.12c प्र बाहू शूर राधसे ॥ RV_3,052.01a धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् । RV_3,052.01c इन्द्र प्रातर् जुषस्व नः ॥ RV_3,052.02a पुरोळाशम् पचत्यं जुषस्वेन्द्रा गुरस्व च । RV_3,052.02c तुभ्यं हव्यानि सिस्रते ॥ RV_3,052.03a पुरोळाशं च नो घसो जोषयासे गिरश् च नः । RV_3,052.03c वधूयुर् इव योषणाम् ॥ RV_3,052.04a पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः । RV_3,052.04c इन्द्र क्रतुर् हि ते बृहन् ॥ RV_3,052.05a माध्यन्दिनस्य सवनस्य धानाः पुरोळाशम् इन्द्र कृष्वेह चारुम् । RV_3,052.05c प्र यत् स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिर् ईट्टे ॥ RV_3,052.06a तृतीये धानाः सवने पुरुष्टुत पुरोळाशम् आहुतम् मामहस्व नः । RV_3,052.06c ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥ RV_3,052.07a पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः । RV_3,052.07c अपूपम् अद्धि सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् ॥ RV_3,052.08a प्रति धाना भरत तूयम् अस्मै पुरोळाशं वीरतमाय नृणाम् । RV_3,052.08c दिवे-दिवे सदृशीर् इन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥ RV_3,053.01a इन्द्रापर्वता बृहता रथेन वामीर् इष आ वहतं सुवीराः । RV_3,053.01c वीतं हव्यान्य् अध्वरेषु देवा वर्धेथां गीर्भिर् इळया मदन्ता ॥ RV_3,053.02a तिष्ठा सु कम् मघवन् मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि । RV_3,053.02c पितुर् न पुत्रः सिचम् आ रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥ RV_3,053.03a शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । RV_3,053.03c एदम् बर्हिर् यजमानस्य सीदाथा च भूद् उक्थम् इन्द्राय शस्तम् ॥ RV_3,053.04a जायेद् astam maghavan sed u yonis tad it त्वा युक्ता हरयो वहन्तु । RV_3,053.04c यदा कदा च सुनवाम सोमम् अग्निष् ट्वा दूतो धन्वात्य् अच्छ ॥ RV_3,053.05a परा याहि मघवन्न् आ च याहीन्द्र भ्रातर् उभयत्रा ते अर्थम् । RV_3,053.05c यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥ RV_3,053.06a अपाः सोमम् अस्तम् इन्द्र प्र याहि कल्याणीर् जाया सुरणं गृहे ते । RV_3,053.06c यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥ RV_3,053.07a इमे भोजा अङ्गिरसो विरूपा दिवस् पुत्रासो असुरस्य वीराः । RV_3,053.07c विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥ RV_3,053.08a रूपं-रूपम् मघवा बोभवीति मायाः कृण्वानस् तन्वम् परि स्वाम् । RV_3,053.08c त्रिर् यद् दिवः परि मुहूर्तम् आगात् स्वैर् मन्त्रैर् अनृतुपा ऋतावा ॥ RV_3,053.09a महां ऋषिर् देवजा देवजूतो ऽस्तभ्नात् सिन्धुम् अर्णवं नृचक्षाः । RV_3,053.09c विश्वामित्रो यद् अवहत् सुदासम् अप्रियायत कुशिकेभिर् इन्द्रः ॥ RV_3,053.10a हंसा इव कृणुथ श्लोकम् अद्रिभिर् मदन्तो गीर्भिर् अध्वरे सुते सचा । RV_3,053.10c देवेभिर् विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यम् मधु ॥ RV_3,053.11a उप प्रेत कुशिकाश् चेतयध्वम् अश्वं राये प्र मुञ्चता सुदासः । RV_3,053.11c राजा वृत्रं जङ्घनत् प्राग् अपाग् उदग् अथा यजाते वर आ पृथिव्याः ॥ RV_3,053.12a य इमे रोदसी उभे अहम् इन्द्रम् अतुष्टवम् । RV_3,053.12c विश्वामित्रस्य रक्षति ब्रह्मेदम् भारतं जनम् ॥ RV_3,053.13a विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे । RV_3,053.13c करद् इन् नः सुराधसः ॥ RV_3,053.14a किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् । RV_3,053.14c आ नो भर प्रमगन्दस्य वेदो नैचाशाखम् मघवन् रन्धया नः ॥ RV_3,053.15a ससर्परीर् अमतिम् बाधमाना बृहन् मिमाय जमदग्निदत्ता । RV_3,053.15c आ सूर्यस्य दुहिता ततान श्रवो देवेष्व् अमृतम् अजुर्यम् ॥ RV_3,053.16a ससर्परीर् अभरत् तूयम् एभ्यो ऽधि श्रवः पाञ्चजन्यासु कृष्टिषु । RV_3,053.16c सा पक्ष्या नव्यम् आयुर् दधाना याम् मे पलस्तिजमदग्नयो ददुः ॥ RV_3,053.17a स्थिरौ गावौ भवतां वीळुर् अक्षो मेषा वि वर्हि मा युगं वि शारि । RV_3,053.17c इन्द्रः पातल्ये ददतां शरीतोर् अरिष्टनेमे अभि नः सचस्व ॥ RV_3,053.18a बलं धेहि तनूषु नो बलम् इन्द्रानळुत्सु नः । RV_3,053.18c बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥ RV_3,053.19a अभि व्ययस्व खदिरस्य सारम् ओजो धेहि स्पन्दने शिंशपायाम् । RV_3,053.19c अक्ष वीळो वीळित वीळयस्व मा यामाद् अस्माद् अव जीहिपो नः ॥ RV_3,053.20a अयम् अस्मान् वनस्पतिर् मा च हा मा च रीरिषत् । RV_3,053.20c स्वस्त्य् आ गृहेभ्य आवसा आ विमोचनात् ॥ RV_3,053.21a इन्द्रोतिभिर् बहुलाभिर् नो अद्य याच्छ्रेष्ठाभिर् मघवञ् छूर जिन्व । RV_3,053.21c यो नो द्वेष्ट्य् अधरः सस् पदीष्ट यम् उ द्विष्मस् तम् उ प्राणो जहातु ॥ RV_3,053.22a परशुं चिद् वि तपति शिम्बलं चिद् वि वृश्चति । RV_3,053.22c उखा चिद् इन्द्र येषन्ती प्रयस्ता फेनम् अस्यति ॥ RV_3,053.23a न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः । RV_3,053.23c नावाजिनं वाजिना हासयन्ति न गर्दभम् पुरो अश्वान् नयन्ति ॥ RV_3,053.24a इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर् न प्रपित्वम् । RV_3,053.24c हिन्वन्त्य् अश्वम् अरणं न नित्यं ज्यावाजम् परि णयन्त्य् आजौ ॥ RV_3,054.01a इमम् महे विदथ्याय शूषं शश्वत् कृत्व ईड्याय प्र जभ्रुः । RV_3,054.01c शृणोतु नो दम्येभिर् अनीकैः शृणोत्व् अग्निर् दिव्यैर् अजस्रः ॥ RV_3,054.02a महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ् चरति प्रजानन् । RV_3,054.02c ययोर् ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥ RV_3,054.03a युवोर् ऋतं रोदसी सत्यम् अस्तु महे षु णः सुविताय प्र भूतम् । RV_3,054.03c इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥ RV_3,054.04a उतो हि वाम् पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः । RV_3,054.04c नरश् चिद् वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥ RV_3,054.05a को अद्धा वेद क इह प्र वोचद् देवां अच्छा पथ्या का सम् एति । RV_3,054.05c ददृश्र एषाम् अवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥ RV_3,054.06a कविर् नृचक्षा अभि षीम् अचष्ट ऋतस्य योना विघृते मदन्ती । RV_3,054.06c नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥ RV_3,054.07a समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर् जागरूके । RV_3,054.07c उत स्वसारा युवती भवन्ती आद् उ ब्रुवाते मिथुनानि नाम ॥ RV_3,054.08a विश्वेद् एते जनिमा सं विविक्तो महो देवान् बिभ्रती न व्यथेते । RV_3,054.08c एजद् ध्रुवम् पत्यते विश्वम् एकं चरत् पतत्रि विषुणं वि जातम् ॥ RV_3,054.09a सना पुराणम् adhy emy àràn mahaþ pitur janitur जामि तन् नः । RV_3,054.09c देवासो यत्र पनितार एवैर् उरौ पथि व्युते तस्थुर् अन्तः ॥ RV_3,054.10a इमं स्तोमं रोदसी प्र ब्रवीम्य् ऋदूदराः शृणवन्न् अग्निजिह्वाः । RV_3,054.10c मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥ RV_3,054.11a हिरण्यपाणिः सविता सुजिह्वस् त्रिर् आ दिवो विदथे पत्यमानः । RV_3,054.11c देवेषु च सवितः श्लोकम् अश्रेर् आद् अस्मभ्यम् आ सुव सर्वतातिम् ॥ RV_3,054.12a सुकृत् सुपाणिः स्ववां ऋतावा देवस् त्वष्टावसे तानि नो धात् । RV_3,054.12c पूषण्वन्त ऋभवो मादयध्वम् ऊर्ध्वग्रावाणो अध्वरम् अतष्ट ॥ RV_3,054.13a विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः । RV_3,054.13c सरस्वती शृणवन् यज्ञियासो धाता रयिं सहवीरं तुरासः ॥ RV_3,054.14a विष्णुं स्तोमासः पुरुदस्मम् अर्का भगस्येव कारिणो यामनि ग्मन् । RV_3,054.14c उरुक्रमः ककुहो यस्य पूर्वीर् न मर्धन्ति युवतयो जनित्रीः ॥ RV_3,054.15a इन्द्रो विश्वैर् वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा । RV_3,054.15c पुरन्दरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥ RV_3,054.16a नासत्या मे पितरा बन्धुपृच्छा सजात्यम् अश्विनोश् चारु नाम । RV_3,054.16c युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैर् अदब्धा ॥ RV_3,054.17a महत् तद् वः कवयश् चारु नाम यद् ध देवा भवथ विश्व इन्द्रे । RV_3,054.17c सख ऋभुभिः पुरुहूत प्रियेभिर् इमां धियं सातये तक्षता नः ॥ RV_3,054.18a अर्यमा णो अदितिर् यज्ञियासो ऽदब्धानि वरुणस्य व्रतानि । RV_3,054.18c युयोत नो अनपत्यानि गन्तोः प्रजावान् नः पशुमां अस्तु गातुः ॥ RV_3,054.19a देवानां दूतः पुरुध प्रसूतो ऽनागान् नो वोचतु सर्वताता । RV_3,054.19c शृणोतु नः पृथिवी द्यौर् उतापः सूर्यो नक्षत्रैर् उर्व् अन्तरिक्षम् ॥ RV_3,054.20a शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः । RV_3,054.20c आदित्यैर् नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥ RV_3,054.21a सदा सुगः पितुमां अस्तु पन्था मध्वा देवा ओषधीः सम् पिपृक्त । RV_3,054.21c भगो मे अग्ने सख्ये न मृध्या उद् रायो अश्यां सदनम् पुरुक्षोः ॥ RV_3,054.22a स्वदस्व हव्या सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि श्रवांसि । RV_3,054.22c विश्वां अग्ने पृत्सु tठजेषि शत्रून् अहा विश्वा सुमना दीदिही नः ॥ RV_3,055.01a उषसः पूर्वा अध यद् व्यूषुर् महद् वि जज्ञे अक्षरम् पदे गोः । RV_3,055.01c व्रता देवानाम् उप नु प्रभूषन् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.02a मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः । RV_3,055.02c पुराण्योः सद्मनोः केतुर् अन्तर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.03a वि मे पुरुत्रा पतयन्ति कामाः शम्य् अच्छा दीद्ये पूर्व्याणि । RV_3,055.03c समिद्धे अग्नाव् ऋतम् इद् वदेम महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.04a समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु । RV_3,055.04c अन्या वत्सम् भरति क्षेति माता महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.05a आक्षित् पूर्वास्व् अपरा अनूरुत् सद्यो जातासु तरुणीष्व् अन्तः । RV_3,055.05c अन्तर्वतीः सुवते अप्रवीता महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.06a शयुः परस्ताद् अध नु द्विमाताबन्धनश् चरति वत्स एकः । RV_3,055.06c मित्रस्य ता वरुणस्य व्रतानि महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.07a द्विमाता होता विदथेषु सम्राऌ अन्व् अग्रं चरति क्षेति बुध्नः । RV_3,055.07c प्र रण्यानि रण्यवाचो भरन्ते महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.08a शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वम् आयत् । RV_3,055.08c अन्तर् मतिश् चरति निष्षिधं गोर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.09a नि वेवेति पलितो दूत आस्व् अन्तर् महांश् चरति रोचनेन । RV_3,055.09c वपूंषि बिभ्रद् अभि नो वि चष्टे महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.10a विष्णुर् गोपाः परमम् पाति पाथः प्रिया धामान्य् अमृता दधानः । RV_3,055.10c अग्निष् टा विश्वा भुवनानि वेद महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.11a नाना चक्राते यम्या वपूंषि तयोर् अन्यद् रोचते कृष्णम् अन्यत् । RV_3,055.11c श्यावी च यद् अरुषी च स्वसारौ महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.12a माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची । RV_3,055.12c ऋतस्य ते सदसीळे अन्तर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.13a अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः । RV_3,055.13c ऋतस्य सा पयसापिन्वतेळा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.14a पद्या वस्ते पुरुरूपा वपूंष्य् ऊर्ध्वा तस्थौ त्र्यविं रेरिहाणा । RV_3,055.14c ऋतस्य सद्म वि चरामि विद्वान् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.15a पदे इव निहिते दस्मे अन्तस् तयोर् अन्यद् गुह्यम् आविर् अन्यत् । RV_3,055.15c सध्रीचीना पथ्या सा विषूची महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.16a आ धेनवो धुनयन्ताम् अशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः । RV_3,055.16c नव्या-नव्या युवतयो भवन्तीर् महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.17a यद् अन्यासु वृषभो रोरवीति सो अन्यस्मिन् यूथे नि दधाति रेतः । RV_3,055.17c स हि क्षपावान् स भगः स राजा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.18a वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुर् अस्य देवाः । RV_3,055.18c षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.19a देवस् त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । RV_3,055.19c इमा च विश्वा भुवनान्य् अस्य महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.20a मही सम् ऐरच् चम्वा समीची उभे ते अस्य वसुना न्यृष्टे । RV_3,055.20c शृण्वे वीरो विन्दमानो वसूनि महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.21a इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा । RV_3,055.21c पुरःसदः शर्मसदो न वीरा महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,055.22a निष्षिध्वरीस् त ओषधीर् उतापो रयिं त इन्द्र पृथिवी बिभर्ति । RV_3,055.22c सखायस् ते वामभाजः स्याम महद् देवानाम् असुरत्वम् एकम् ॥ RV_3,056.01a न ता मिनन्ति मायिनो न धीरा व्रता देवानाम् प्रथमा ध्रुवाणि । RV_3,056.01c न रोदसी अद्रुहा वेद्याभिर् न पर्वता निनमे तस्थिवांसः ॥ RV_3,056.02a षड् भारां एको अचरन् बिभर्त्य् ऋतं वर्षिष्ठम् उप गाव आगुः । RV_3,056.02c तिस्रो महीर् उपरास् तस्थुर् अत्या गुहा द्वे निहिते दर्श्य् एका ॥ RV_3,056.03a त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् । RV_3,056.03c त्र्यनीकः पत्यते माहिनावान् स रेतोधा वृषभः शश्वतीनाम् ॥ RV_3,056.04a अभीक आसाम् पदवीर् अबोध्य् आदित्यानाम् अह्वे चारु नाम । RV_3,056.04c आपश् चिद् अस्मा अरमन्त देवीः पृथग् व्रजन्तीः परि षीम् अवृञ्जन् ॥ RV_3,056.05a त्री षधस्था सिन्धवस् त्रिः कवीनाम् उत त्रिमाता विदथेषु सम्राट् । RV_3,056.05c ऋतावरीर् योषणास् तिस्रो अप्यास् त्रिर् आ दिवो विदथे पत्यमानाः ॥ RV_3,056.06a त्रिर् आ दिवः सवितर् वार्याणि दिवे-दिव आ सुव त्रिर् नो अह्नः । RV_3,056.06c त्रिधातु राय आ सुवा वसूनि भग त्रातर् धिषणे सातये धाः ॥ RV_3,056.07a त्रिर् आ दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी । RV_3,056.07c आपश् चिद् अस्य रोदसी चिद् उर्वी रत्नम् भिक्षन्त सवितुः सवाय ॥ RV_3,056.08a त्रिर् उत्तमा दूणशा रोचनानि त्रयो राजन्त्य् असुरस्य वीराः । RV_3,056.08c ऋतावान इषिरा दूळभासस् त्रिर् आ दिवो विदथे सन्तु देवाः ॥ RV_3,057.01a प्र मे विविक्वां अविदन् मनीषां धेनुं चरन्तीम् प्रयुताम् अगोपाम् । RV_3,057.01c सद्यश् चिद् या दुदुहे भूरि धासेर् इन्द्रस् तद् अग्निः पनितारो अस्याः ॥ RV_3,057.02a इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे । RV_3,057.02c विश्वे यद् अस्यां रणयन्त देवाः प्र वो ऽत्र वसवः सुम्नम् अश्याम् ॥ RV_3,057.03a या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर् जानते गर्भम् अस्मिन् । RV_3,057.03c अच्छा पुत्रं धेनवो वावशाना महश् चरन्ति बिभ्रतं वपूंषि ॥ RV_3,057.04a अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा । RV_3,057.04c इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥ RV_3,057.05a या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची । RV_3,057.05c तयेह विश्वां अवसे यजत्रान् आ सादय पायया चा मधूनि ॥ RV_3,057.06a या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद् देव चित्रा । RV_3,057.06c ताम् अस्मभ्यम् प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥ RV_3,058.01a धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश् चरति दक्षिणायाः । RV_3,058.01c आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनाव् अजीगः ॥ RV_3,058.02a सुयुग् वहन्ति प्रति वाम् ऋतेनोर्ध्वा भवन्ति पितरेव मेधाः । RV_3,058.02c जरेथाम् अस्मद् वि पणेर् मनीषां युवोर् अवश् चकृमा यातम् अर्वाक् ॥ RV_3,058.03a सुयुग्भिर् अश्वैः सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः । RV_3,058.03c किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ॥ RV_3,058.04a आ मन्येथाम् आ गतं कच् चिद् एवैर् विश्वे जनासो अश्विना हवन्ते । RV_3,058.04c इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुर् उस्रो अग्रे ॥ RV_3,058.05a तिरः पुरू चिद् अश्विना रजांस्य् आङ्गूषो वाम् मघवाना जनेषु । RV_3,058.05c एह यातम् पथिभिर् देवयानैर् दस्राव् इमे वां निधयो मधूनाम् ॥ RV_3,058.06a पुराणम् ओकः सख्यं शिवं वां युवोर् नरा द्रविणं जह्नाव्याम् । RV_3,058.06c पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥ RV_3,058.07a अश्विना वायुना युवं सुदक्षा नियुद्भिष् च सजोषसा युवाना । RV_3,058.07c नासत्या तिरोअह्न्यं जुषाणा सोमम् पिबतम् अस्रिधा सुदानू ॥ RV_3,058.08a अश्विना परि वाम् इषः पुरूचीर् ईयुर् गीर्भिर् यतमाना अमृध्राः । RV_3,058.08c रथो ह वाम् ऋतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥ RV_3,058.09a अश्विना मधुषुत्तमो युवाकुः सोमस् तम् पातम् आ गतं दुरोणे । RV_3,058.09c रथो ह वाम् भूरि वर्पः करिक्रत् सुतावतो निष्कृतम् आगमिष्ठः ॥ RV_3,059.01a मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीम् उत द्याम् । RV_3,059.01c मित्रः कृष्टीर् अनिमिषाभि चष्टे मित्राय हव्यं घृतवज् जुहोत ॥ RV_3,059.02a प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन । RV_3,059.02c न हन्यते न जीयते त्वोतो नैनम् अंहो अश्नोत्य् अन्तितो न दूरात् ॥ RV_3,059.03a अनमीवास इळया मदन्तो मितज्ञवो वरिमन्न् आ पृथिव्याः । RV_3,059.03c आदित्यस्य व्रतम् उपक्षियन्तो वयम् मित्रस्य सुमतौ स्याम ॥ RV_3,059.04a अयम् मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः । RV_3,059.04c तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ RV_3,059.05a महां आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः । RV_3,059.05c तस्मा एतत् पन्यतमाय जुष्टम् अग्नौ मित्राय हविर् आ जुहोत ॥ RV_3,059.06a मित्रस्य चर्षणीधृतो ऽवो देवस्य सानसि । RV_3,059.06c द्युम्नं चित्रश्रवस्तमम् ॥ RV_3,059.07a अभि यो महिना दिवम् मित्रो बभूव सप्रथाः । RV_3,059.07c अभि श्रवोभिः पृथिवीम् ॥ RV_3,059.08a मित्राय पञ्च येमिरे जना अभिष्टिशवसे । RV_3,059.08c स देवान् विश्वान् बिभर्ति ॥ RV_3,059.09a मित्रो देवेष्व् आयुषु जनाय वृक्तबर्हिषे । RV_3,059.09c इष इष्टव्रता अकः ॥ RV_3,060.01a इहेह वो मनसा बन्धुता नर उशिजो जग्मुर् अभि तानि वेदसा । RV_3,060.01c याभिर् मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियम् भागम् आनश ॥ RV_3,060.02a याभिः शचीभिश् चमसां अपिंशत यया धिया गाम् अरिणीत चर्मणः । RV_3,060.02c येन हरी मनसा निरतक्षत तेन देवत्वम् ऋभवः सम् आनश ॥ RV_3,060.03a इन्द्रस्य सख्यम् ऋभवः सम् आनशुर् मनोर् नपातो अपसो दधन्विरे । RV_3,060.03c सौधन्वनासो अमृतत्वम् एरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥ RV_3,060.04a इन्द्रेण याथ सरथं सुते सचां अथो वशानाम् भवथा सह श्रिया । RV_3,060.04c न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥ RV_3,060.05a इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितं सुतं सोमम् आ वृषस्वा गभस्त्योः । RV_3,060.05c धियेषितो मघवन् दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥ RV_3,060.06a इन्द्र ऋभुमान् वाजवान् मत्स्वेह नो ऽस्मिन् सवने शच्या पुरुष्टुत । RV_3,060.06c इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानाम् मनुषश् च धर्मभिः ॥ RV_3,060.07a इन्द्र ऋभुभिर् वाजिभिर् वाजयन्न् इह स्तोमं जरितुर् उप याहि यज्ञियम् । RV_3,060.07c शतं केतेभिर् इषिरेभिर् आयवे सहस्रणीथो अध्वरस्य होमनि ॥ RV_3,061.01a उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि । RV_3,061.01c पुराणी देवि युवतिः पुरन्धिर् अनु व्रतं चरसि विश्ववारे ॥ RV_3,061.02a उषो देव्य् अमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती । RV_3,061.02c आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णाम् पृथुपाजसो ये ॥ RV_3,061.03a उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्य् अमृतस्य केतुः । RV_3,061.03c समानम् अर्थं चरणीयमाना चक्रम् इव नव्यस्य् आ ववृत्स्व ॥ RV_3,061.04a अव स्यूमेव चिन्वती मघोन्य् उषा याति स्वसरस्य पत्नी । RV_3,061.04c स्वर् जनन्ती सुभगा सुदंसा आन्ताद् दिवः पप्रथ आ पृथिव्याः ॥ RV_3,061.05a अच्छा वो देवीम् उषसं विभातीम् प्र वो भरध्वं नमसा सुवृक्तिम् । RV_3,061.05c ऊर्ध्वम् मधुधा दिवि पाजो अश्रेत् प्र रोचना रुरुचे रण्वसंदृक् ॥ RV_3,061.06a ऋतावरी दिवो अर्कैर् अबोध्य् आ रेवती रोदसी चित्रम् अस्थात् । RV_3,061.06c आयतीम् अग्न उषसं विभातीं वामम् एषि द्रविणम् भिक्षमाणः ॥ RV_3,061.07a ऋतस्य बुध्न उषसाम् इषण्यन् वृषा मही रोदसी आ विवेश । RV_3,061.07c मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥ RV_3,062.01a इमा उ वाम् भृमयो मन्यमाना युवावते न तुज्या अभूवन् । RV_3,062.01c क्व त्यद् इन्द्रावरुणा यशो वां येन स्मा सिनम् भरथः सखिभ्यः ॥ RV_3,062.02a अयम् उ वाम् पुरुतमो रयीयञ् छश्वत्तमम् अवसे जोहवीति । RV_3,062.02c सजोषाव् इन्द्रावरुणा मरुद्भिर् दिवा पृथिव्या शृणुतं हवम् मे ॥ RV_3,062.03a अस्मे तद् इन्द्रावरुणा वसु ष्याद् अस्मे रयिर् मरुतः सर्ववीरः । RV_3,062.03c अस्मान् वरूत्रीः शरणैर् अवन्त्व् अस्मान् होत्रा भारती दक्षिणाभिः ॥ RV_3,062.04a बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । RV_3,062.04c रास्व रत्नानि दाशुषे ॥ RV_3,062.05a शुचिम् अर्कैर् बृहस्पतिम् अध्वरेषु नमस्यत । RV_3,062.05c अनाम्य् ओज आ चके ॥ RV_3,062.06a वृषभं चर्षणीनां विश्वरूपम् अदाभ्यम् । RV_3,062.06c बृहस्पतिं वरेण्यम् ॥ RV_3,062.07a इयं ते पूषन्न् आघृणे सुष्टुतिर् देव नव्यसी । RV_3,062.07c अस्माभिस् तुभ्यं शस्यते ॥ RV_3,062.08a तां जुषस्व गिरम् मम वाजयन्तीम् अवा धियम् । RV_3,062.08c वधूयुर् इव योषणाम् ॥ RV_3,062.09a यो विश्वाभि विपश्यति भुवना सं च पश्यति । RV_3,062.09c स नः पूषाविता भुवत् ॥ RV_3,062.10a तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । RV_3,062.10c धियो यो नः प्रचोदयात् ॥ RV_3,062.11a देवस्य सवितुर् वयं वाजयन्तः पुरन्ध्या । RV_3,062.11c भगस्य रातिम् ईमहे ॥ RV_3,062.12a देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः । RV_3,062.12c नमस्यन्ति धियेषिताः ॥ RV_3,062.13a सोमो जिगाति गातुविद् देवानाम् एति निष्कृतम् । RV_3,062.13c ऋतस्य योनिम् आसदम् ॥ RV_3,062.14a सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे । RV_3,062.14c अनमीवा इषस् करत् ॥ RV_3,062.15a अस्माकम् आयुर् वर्धयन्न् अभिमातीः सहमानः । RV_3,062.15c सोमः सधस्थम् आसदत् ॥ RV_3,062.16a आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । RV_3,062.16c मध्वा रजांसि सुक्रतू ॥ RV_3,062.17a उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः । RV_3,062.17c द्राघिष्ठाभिः शुचिव्रता ॥ RV_3,062.18a गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् । RV_3,062.18c पातं सोमम् ऋतावृधा ॥