Rgveda, Mandala 2
Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877,
digitized by Barend A. Van Nooten and Gary B. Holland.


Revised and converted by Detlef Eichler.
(http://www.detlef108.de/Rigveda.htm)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Ṛgveda 2


RV_2,001.01a tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari |
RV_2,001.01c tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ ||
RV_2,001.02a tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ |
RV_2,001.02c tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame ||
RV_2,001.03a tvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ |
RV_2,001.03c tvam brahmā rayivid brahmaṇas pate tvaṃ vidhartaḥ sacase purandhyā ||
RV_2,001.04a tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ |
RV_2,001.04c tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ ||
RV_2,001.05a tvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam |
RV_2,001.05c tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ ||
RV_2,001.06a tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe |
RV_2,001.06c tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā ||
RV_2,001.07a tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi |
RV_2,001.07c tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat ||
RV_2,001.08a tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate |
RV_2,001.08c tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati ||
RV_2,001.09a tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam |
RV_2,001.09c tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ ||
RV_2,001.10a tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe |
RV_2,001.10c tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ ||
RV_2,001.11a tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā |
RV_2,001.11c tvam iḷā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī ||
RV_2,001.12a tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ |
RV_2,001.12c tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ ||
RV_2,001.13a tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave |
RV_2,001.13c tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam ||
RV_2,001.14a tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam |
RV_2,001.14c tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ ||
RV_2,001.15a tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase |
RV_2,001.15c pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe ||
RV_2,001.16a ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ |
RV_2,001.16c asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ ||

RV_2,002.01a yajñena vardhata jātavedasam agniṃ yajadhvaṃ haviṣā tanā girā |
RV_2,002.01c samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃ vṛjaneṣu dhūrṣadam ||
RV_2,002.02a abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ |
RV_2,002.02c diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ ||
RV_2,002.03a taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyor aratiṃ ny erire |
RV_2,002.03c ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam ||
RV_2,002.04a tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ |
RV_2,002.04c pṛśnyāḥ pataraṃ citayantam akṣabhiḥ pātho na pāyuṃ janasī ubhe anu ||
RV_2,002.05a sa hotā viśvam pari bhūtv adhvaraṃ tam u havyair manuṣa ṛñjate girā |
RV_2,002.05c hiriśipro vṛdhasānāsu jarbhurad dyaur na stṛbhiś citayad rodasī anu ||
RV_2,002.06a sa no revat samidhānaḥ svastaye saṃdadasvān rayim asmāsu dīdihi |
RV_2,002.06c ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye ||
RV_2,002.07a dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi |
RV_2,002.07c prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ ||
RV_2,002.08a sa idhāna uṣaso rāmyā anu svar ṇa dīded aruṣeṇa bhānunā |
RV_2,002.08c hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave ||
RV_2,002.09a evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā |
RV_2,002.09c duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi ||
RV_2,002.10a vayam agne arvatā vā suvīryam brahmaṇā vā citayemā janāṃ ati |
RV_2,002.10c asmākaṃ dyumnam adhi pañca kṛṣṭiṣūccā svar ṇa śuśucīta duṣṭaram ||
RV_2,002.11a sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ |
RV_2,002.11c yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame ||
RV_2,002.12a ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi |
RV_2,002.12c vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ ||
RV_2,002.13a ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ |
RV_2,002.13c asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ ||

RV_2,003.01a samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt |
RV_2,003.01c hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan ||
RV_2,003.02a narāśaṃsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ |
RV_2,003.02c ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān ||
RV_2,003.03a īḷito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya |
RV_2,003.03c sa ā vaha marutāṃ śardho acyutam indraṃ naro barhiṣadaṃ yajadhvam ||
RV_2,003.04a deva barhir vardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedy asyām |
RV_2,003.04c ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ ||
RV_2,003.05a vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ |
RV_2,003.05c vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṃ suvīram ||
RV_2,003.06a sādhv apāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite |
RV_2,003.06c tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī ||
RV_2,003.07a daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ sam ṛcā vapuṣṭarā |
RV_2,003.07c devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu ||
RV_2,003.08a sarasvatī sādhayantī dhiyaṃ na iḷā devī bhāratī viśvatūrtiḥ |
RV_2,003.08c tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya ||
RV_2,003.09a piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ |
RV_2,003.09c prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ ||
RV_2,003.10a vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ |
RV_2,003.10c tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam ||
RV_2,003.11a ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma |
RV_2,003.11c anuṣvadham ā vaha mādayasva svāhākṛtaṃ vṛṣabha vakṣi havyam ||

RV_2,004.01a huve vaḥ sudyotmānaṃ suvṛktiṃ viśām agnim atithiṃ suprayasam |
RV_2,004.01c mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ ||
RV_2,004.02a imaṃ vidhanto apāṃ sadhasthe dvitādadhur bhṛgavo vikṣv āyoḥ |
RV_2,004.02c eṣa viśvāny abhy astu bhūmā devānām agnir aratir jīrāśvaḥ ||
RV_2,004.03a agniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto na mitram |
RV_2,004.03c sa dīdayad uśatīr ūrmyā ā dakṣāyyo yo dāsvate dama ā ||
RV_2,004.04a asya raṇvā svasyeva puṣṭiḥ saṃdṛṣṭir asya hiyānasya dakṣoḥ |
RV_2,004.04c vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān ||
RV_2,004.05a ā yan me abhvaṃ vanadaḥ panantośigbhyo nāmimīta varṇam |
RV_2,004.05c sa citreṇa cikite raṃsu bhāsā jujurvāṃ yo muhur ā yuvā bhūt ||
RV_2,004.06a ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt |
RV_2,004.06c kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ ||
RV_2,004.07a sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ |
RV_2,004.07c agniḥ śociṣmāṃ atasāny uṣṇan kṛṣṇavyathir asvadayan na bhūma ||
RV_2,004.08a nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi |
RV_2,004.08c asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ ||
RV_2,004.09a tvayā yathā gṛtsamadāso agne guhā vanvanta uparāṃ abhi ṣyuḥ |
RV_2,004.09c suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ ||

RV_2,005.01a hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye |
RV_2,005.01c prayakṣañ jenyaṃ vasu śakema vājino yamam ||
RV_2,005.02a ā yasmin sapta raśmayas tatā yajñasya netari |
RV_2,005.02c manuṣvad daivyam aṣṭamam potā viśvaṃ tad invati ||
RV_2,005.03a dadhanve vā yad īm anu vocad brahmāṇi ver u tat |
RV_2,005.03c pari viśvāni kāvyā nemiś cakram ivābhavat ||
RV_2,005.04a sākaṃ hi śucinā śuciḥ praśāstā kratunājani |
RV_2,005.04c vidvāṃ asya vratā dhruvā vayā ivānu rohate ||
RV_2,005.05a tā asya varṇam āyuvo neṣṭuḥ sacanta dhenavaḥ |
RV_2,005.05c kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ ||
RV_2,005.06a yadī mātur upa svasā ghṛtam bharanty asthita |
RV_2,005.06c tāsām adhvaryur āgatau yavo vṛṣṭīva modate ||
RV_2,005.07a svaḥ svāya dhāyase kṛṇutām ṛtvig ṛtvijam |
RV_2,005.07c stomaṃ yajñaṃ cād araṃ vanemā rarimā vayam ||
RV_2,005.08a yathā vidvāṃ araṃ karad viśvebhyo yajatebhyaḥ |
RV_2,005.08c ayam agne tve api yaṃ yajñaṃ cakṛmā vayam ||

RV_2,006.01a imām me agne samidham imām upasadaṃ vaneḥ |
RV_2,006.01c imā u ṣu śrudhī giraḥ ||
RV_2,006.02a ayā te agne vidhemorjo napād aśvamiṣṭe |
RV_2,006.02c enā sūktena sujāta ||
RV_2,006.03a taṃ tvā gīrbhir girvaṇasaṃ draviṇasyuṃ draviṇodaḥ |
RV_2,006.03c saparyema saparyavaḥ ||
RV_2,006.04a sa bodhi sūrir maghavā vasupate vasudāvan |
RV_2,006.04c yuyodhy asmad dveṣāṃsi ||
RV_2,006.05a sa no vṛṣṭiṃ divas pari sa no vājam anarvāṇam |
RV_2,006.05c sa naḥ sahasriṇīr iṣaḥ ||
RV_2,006.06a īḷānāyāvasyave yaviṣṭha dūta no girā |
RV_2,006.06c yajiṣṭha hotar ā gahi ||
RV_2,006.07a antar hy agna īyase vidvāñ janmobhayā kave |
RV_2,006.07c dūto janyeva mitryaḥ ||
RV_2,006.08a sa vidvāṃ ā ca piprayo yakṣi cikitva ānuṣak |
RV_2,006.08c ā cāsmin satsi barhiṣi ||

RV_2,007.01a śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ā bhara |
RV_2,007.01c vaso puruspṛhaṃ rayim ||
RV_2,007.02a mā no arātir īśata devasya martyasya ca |
RV_2,007.02c parṣi tasyā uta dviṣaḥ ||
RV_2,007.03a viśvā uta tvayā vayaṃ dhārā udanyā iva |
RV_2,007.03c ati gāhemahi dviṣaḥ ||
RV_2,007.04a śuciḥ pāvaka vandyo 'gne bṛhad vi rocase |
RV_2,007.04c tvaṃ ghṛtebhir āhutaḥ ||
RV_2,007.05a tvaṃ no asi bhāratāgne vaśābhir ukṣabhiḥ |
RV_2,007.05c aṣṭāpadībhir āhutaḥ ||
RV_2,007.06a drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ |
RV_2,007.06c sahasas putro adbhutaḥ ||

RV_2,008.01a vājayann iva nū rathān yogāṃ agner upa stuhi |
RV_2,008.01c yaśastamasya mīḷhuṣaḥ ||
RV_2,008.02a yaḥ sunītho dadāśuṣe 'juryo jarayann arim |
RV_2,008.02c cārupratīka āhutaḥ ||
RV_2,008.03a ya u śriyā dameṣv ā doṣoṣasi praśasyate |
RV_2,008.03c yasya vrataṃ na mīyate ||
RV_2,008.04a ā yaḥ svar ṇa bhānunā citro vibhāty arciṣā |
RV_2,008.04c añjāno ajarair abhi ||
RV_2,008.05a atrim anu svarājyam agnim ukthāni vāvṛdhuḥ |
RV_2,008.05c viśvā adhi śriyo dadhe ||
RV_2,008.06a agner indrasya somasya devānām ūtibhir vayam |
RV_2,008.06c ariṣyantaḥ sacemahy abhi ṣyāma pṛtanyataḥ ||

RV_2,009.01a ni hotā hotṛṣadane vidānas tveṣo dīdivāṃ asadat sudakṣaḥ |
RV_2,009.01c adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ ||
RV_2,009.02a tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā |
RV_2,009.02c agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopāḥ ||
RV_2,009.03a vidhema te parame janmann agne vidhema stomair avare sadhasthe |
RV_2,009.03c yasmād yoner udārithā yaje tam pra tve havīṃṣi juhure samiddhe ||
RV_2,009.04a agne yajasva haviṣā yajīyāñ chruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ |
RV_2,009.04c tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā ||
RV_2,009.05a ubhayaṃ te na kṣīyate vasavyaṃ dive-dive jāyamānasya dasma |
RV_2,009.05c kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ ||
RV_2,009.06a sainānīkena suvidatro asme yaṣṭā devāṃ āyajiṣṭhaḥ svasti |
RV_2,009.06c adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi ||

RV_2,010.01a johūtro agniḥ prathamaḥ piteveḷas pade manuṣā yat samiddhaḥ |
RV_2,010.01c śriyaṃ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥ sa vājī ||
RV_2,010.02a śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ |
RV_2,010.02c śyāvā rathaṃ vahato rohitā votāruṣāha cakre vibhṛtraḥ ||
RV_2,010.03a uttānāyām ajanayan suṣūtam bhuvad agniḥ purupeśāsu garbhaḥ |
RV_2,010.03c śiriṇāyāṃ cid aktunā mahobhir aparīvṛto vasati pracetāḥ ||
RV_2,010.04a jigharmy agniṃ haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā |
RV_2,010.04c pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam ||
RV_2,010.05a ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta |
RV_2,010.05c maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ ||
RV_2,010.06a jñeyā bhāgaṃ sahasāno vareṇa tvādūtāso manuvad vadema |
RV_2,010.06c anūnam agniṃ juhvā vacasyā madhupṛcaṃ dhanasā johavīmi ||

RV_2,011.01a śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām |
RV_2,011.01c imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ ||
RV_2,011.02a sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ |
RV_2,011.02c amartyaṃ cid dāsam manyamānam avābhinad ukthair vāvṛdhānaḥ ||
RV_2,011.03a uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca |
RV_2,011.03c tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ ||
RV_2,011.04a śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ |
RV_2,011.04c śubhras tvam indra vāvṛdhāno asme dāsīr viśaḥ sūryeṇa sahyāḥ ||
RV_2,011.05a guhā hitaṃ guhyaṃ gūḷham apsv apīvṛtam māyinaṃ kṣiyantam |
RV_2,011.05c uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa ||
RV_2,011.06a stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni |
RV_2,011.06c stavā vajram bāhvor uśantaṃ stavā harī sūryasya ketū ||
RV_2,011.07a harī nu ta indra vājayantā ghṛtaścutaṃ svāram asvārṣṭām |
RV_2,011.07c vi samanā bhūmir aprathiṣṭāraṃsta parvataś cit sariṣyan ||
RV_2,011.08a ni parvataḥ sādy aprayucchan sam mātṛbhir vāvaśāno akrān |
RV_2,011.08c dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamanim paprathan ni ||
RV_2,011.09a indro mahāṃ sindhum āśayānam māyāvinaṃ vṛtram asphuran niḥ |
RV_2,011.09c arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt ||
RV_2,011.10a aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt |
RV_2,011.10c ni māyino dānavasya māyā apādayat papivān sutasya ||
RV_2,011.11a pibā-pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ |
RV_2,011.11c pṛṇantas te kukṣī vardhayantv itthā sutaḥ paura indram āva ||
RV_2,011.12a tve indrāpy abhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ |
RV_2,011.12c avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma ||
RV_2,011.13a syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ |
RV_2,011.13c śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam ||
RV_2,011.14a rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ |
RV_2,011.14c sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim ||
RV_2,011.15a vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra |
RV_2,011.15c asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ ||
RV_2,011.16a bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān |
RV_2,011.16c stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman ||
RV_2,011.17a ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra |
RV_2,011.17c pradodhuvac chmaśruṣu prīṇāno yāhi haribhyāṃ sutasya pītim ||
RV_2,011.18a dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham |
RV_2,011.18c apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra ||
RV_2,011.19a sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn |
RV_2,011.19c asmabhyaṃ tat tvāṣṭraṃ viśvarūpam arandhayaḥ sākhyasya tritāya ||
RV_2,011.20a asya suvānasya mandinas tritasya ny arbudaṃ vāvṛdhāno astaḥ |
RV_2,011.20c avartayat sūryo na cakram bhinad valam indro aṅgirasvān ||
RV_2,011.21a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,011.21c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,012.01a yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat |
RV_2,012.01c yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ ||
RV_2,012.02a yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṃ aramṇāt |
RV_2,012.02c yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ ||
RV_2,012.03a yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya |
RV_2,012.03c yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ ||
RV_2,012.04a yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ |
RV_2,012.04c śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ ||
RV_2,012.05a yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam |
RV_2,012.05c so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ ||
RV_2,012.06a yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ |
RV_2,012.06c yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ ||
RV_2,012.07a yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ |
RV_2,012.07c yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ ||
RV_2,012.08a yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ |
RV_2,012.08c samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ ||
RV_2,012.09a yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante |
RV_2,012.09c yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ ||
RV_2,012.10a yaḥ śaśvato mahy eno dadhānān amanyamānāñ charvā jaghāna |
RV_2,012.10c yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ ||
RV_2,012.11a yaḥ śambaram parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat |
RV_2,012.11c ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ ||
RV_2,012.12a yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn |
RV_2,012.12c yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ ||
RV_2,012.13a dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante |
RV_2,012.13c yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ ||
RV_2,012.14a yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī |
RV_2,012.14c yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ ||
RV_2,012.15a yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ |
RV_2,012.15c vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema ||

RV_2,013.01a ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate |
RV_2,013.01c tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam ||
RV_2,013.02a sadhrīm ā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam |
RV_2,013.02c samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ ||
RV_2,013.03a anv eko vadati yad dadāti tad rūpā minan tadapā eka īyate |
RV_2,013.03c viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ ||
RV_2,013.04a prajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate |
RV_2,013.04c asinvan daṃṣṭraiḥ pitur atti bhojanaṃ yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ ||
RV_2,013.05a adhākṛṇoḥ pṛthivīṃ saṃdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ |
RV_2,013.05c taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ ||
RV_2,013.06a yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha |
RV_2,013.06c sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ ||
RV_2,013.07a yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ |
RV_2,013.07c yaś cāsamā ajano didyuto diva urur ūrvāṃ abhitaḥ sāsy ukthyaḥ ||
RV_2,013.08a yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ |
RV_2,013.08c ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ ||
RV_2,013.09a śataṃ vā yasya daśa sākam ādya ekasya śruṣṭau yad dha codam āvitha |
RV_2,013.09c arajjau dasyūn sam unab dabhītaye suprāvyo abhavaḥ sāsy ukthyaḥ ||
RV_2,013.10a viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam |
RV_2,013.10c ṣaḷ astabhnā viṣṭiraḥ pañca saṃdṛśaḥ pari paro abhavaḥ sāsy ukthyaḥ ||
RV_2,013.11a supravācanaṃ tava vīra vīryaṃ yad ekena kratunā vindase vasu |
RV_2,013.11c jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsy ukthyaḥ ||
RV_2,013.12a aramayaḥ sarapasas tarāya kaṃ turvītaye ca vayyāya ca srutim |
RV_2,013.12c nīcā santam ud anayaḥ parāvṛjam prāndhaṃ śroṇaṃ śravayan sāsy ukthyaḥ ||
RV_2,013.13a asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam |
RV_2,013.13c indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ ||

RV_2,014.01a adhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ |
RV_2,014.01c kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi ||
RV_2,014.02a adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam |
RV_2,014.02c tasmā etam bharata tadvaśāyaṃ eṣa indro arhati pītim asya ||
RV_2,014.03a adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ |
RV_2,014.03c tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ ||
RV_2,014.04a adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ ca bāhūn |
RV_2,014.04c yo arbudam ava nīcā babādhe tam indraṃ somasya bhṛthe hinota ||
RV_2,014.05a adhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam |
RV_2,014.05c yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota ||
RV_2,014.06a adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ |
RV_2,014.06c yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai ||
RV_2,014.07a adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān |
RV_2,014.07c kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai ||
RV_2,014.08a adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre |
RV_2,014.08c gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota ||
RV_2,014.09a adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam |
RV_2,014.09c juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota ||
RV_2,014.10a adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram |
RV_2,014.10c vedāham asya nibhṛtam ma etad ditsantam bhūyo yajataś ciketa ||
RV_2,014.11a adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā |
RV_2,014.11c tam ūrdaraṃ na pṛṇatā yavenendraṃ somebhis tad apo vo astu ||
RV_2,014.12a asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam |
RV_2,014.12c indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ ||

RV_2,015.01a pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam |
RV_2,015.01c trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna ||
RV_2,015.02a avaṃśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam |
RV_2,015.02c sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra ||
RV_2,015.03a sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām |
RV_2,015.03c vṛthāsṛjat pathibhir dīrghayāthaiḥ somasya tā mada indraś cakāra ||
RV_2,015.04a sa pravoḷhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau |
RV_2,015.04c saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra ||
RV_2,015.05a sa īm mahīṃ dhunim etor aramṇāt so asnātṝn apārayat svasti |
RV_2,015.05c ta utsnāya rayim abhi pra tasthuḥ somasya tā mada indraś cakāra ||
RV_2,015.06a sodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa |
RV_2,015.06c ajavaso javinībhir vivṛścan somasya tā mada indraś cakāra ||
RV_2,015.07a sa vidvāṃ apagohaṃ kanīnām āvir bhavann ud atiṣṭhat parāvṛk |
RV_2,015.07c prati śroṇa sthād vy anag acaṣṭa somasya tā mada indraś cakāra ||
RV_2,015.08a bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat |
RV_2,015.08c riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra ||
RV_2,015.09a svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyum pra dabhītim āvaḥ |
RV_2,015.09c rambhī cid atra vivide hiraṇyaṃ somasya tā mada indraś cakāra ||
RV_2,015.10a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,015.10c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,016.01a pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare |
RV_2,016.01c indram ajuryaṃ jarayantam ukṣitaṃ sanād yuvānam avase havāmahe ||
RV_2,016.02a yasmād indrād bṛhataḥ kiṃ canem ṛte viśvāny asmin sambhṛtādhi vīryā |
RV_2,016.02c jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum ||
RV_2,016.03a na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ |
RV_2,016.03c na te vajram anv aśnoti kaś cana yad āśubhiḥ patasi yojanā puru ||
RV_2,016.04a viśve hy asmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate |
RV_2,016.04c vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā ||
RV_2,016.05a vṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave |
RV_2,016.05c vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṃ somaṃ vṛṣabhāya suṣvati ||
RV_2,016.06a vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā |
RV_2,016.06c vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi ||
RV_2,016.07a pra te nāvaṃ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ |
RV_2,016.07c kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe ||
RV_2,016.08a purā sambādhād abhy ā vavṛtsva no dhenur na vatsaṃ yavasasya pipyuṣī |
RV_2,016.08c sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi ||
RV_2,016.09a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,016.09c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,017.01a tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate |
RV_2,017.01c viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat ||
RV_2,017.02a sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānam ātirat |
RV_2,017.02c śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata ||
RV_2,017.03a adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ |
RV_2,017.03c ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryak pṛthak ||
RV_2,017.04a adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhy avardhata |
RV_2,017.04c ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṃsi dudhitā sam avyayat ||
RV_2,017.05a sa prācīnān parvatān dṛṃhad ojasādharācīnam akṛṇod apām apaḥ |
RV_2,017.05c adhārayat pṛthivīṃ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ ||
RV_2,017.06a sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari |
RV_2,017.06c yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ ||
RV_2,017.07a amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam |
RV_2,017.07c kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ ||
RV_2,017.08a bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān |
RV_2,017.08c aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣann indra vasyaso naḥ ||
RV_2,017.09a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,017.09c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,018.01a prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ |
RV_2,018.01c daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṃhyo bhūt ||
RV_2,018.02a sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā |
RV_2,018.02c anyasyā garbham anya ū jananta so anyebhiḥ sacate jenyo vṛṣā ||
RV_2,018.03a harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena |
RV_2,018.03c mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye ||
RV_2,018.04a ā dvābhyāṃ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ |
RV_2,018.04c āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mā mṛdhas kaḥ ||
RV_2,018.05a ā viṃśatyā triṃśatā yāhy arvāṅ ā catvāriṃśatā haribhir yujānaḥ |
RV_2,018.05c ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam ||
RV_2,018.06a āśītyā navatyā yāhy arvāṅ ā śatena haribhir uhyamānaḥ |
RV_2,018.06c ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya ||
RV_2,018.07a mama brahmendra yāhy acchā viśvā harī dhuri dhiṣvā rathasya |
RV_2,018.07c purutrā hi vihavyo babhūthāsmiñ chūra savane mādayasva ||
RV_2,018.08a na ma indreṇa sakhyaṃ vi yoṣad asmabhyam asya dakṣiṇā duhīta |
RV_2,018.08c upa jyeṣṭhe varūthe gabhastau prāye-prāye jigīvāṃsaḥ syāma ||
RV_2,018.09a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,018.09c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,019.01a apāyy asyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ |
RV_2,019.01c yasminn indraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaś ca naraḥ ||
RV_2,019.02a asya mandāno madhvo vajrahasto 'him indro arṇovṛtaṃ vi vṛścat |
RV_2,019.02c pra yad vayo na svasarāṇy acchā prayāṃsi ca nadīnāṃ cakramanta ||
RV_2,019.03a sa māhina indro arṇo apām prairayad ahihācchā samudram |
RV_2,019.03c ajanayat sūryaṃ vidad gā aktunāhnāṃ vayunāni sādhat ||
RV_2,019.04a so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram |
RV_2,019.04c sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau ||
RV_2,019.05a sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān |
RV_2,019.05c ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan ||
RV_2,019.06a sa randhayat sadivaḥ sārathaye śuṣṇam aśuṣaṃ kuyavaṃ kutsāya |
RV_2,019.06c divodāsāya navatiṃ ca navendraḥ puro vy airac chambarasya ||
RV_2,019.07a evā ta indrocatham ahema śravasyā na tmanā vājayantaḥ |
RV_2,019.07c aśyāma tat sāptam āśuṣāṇā nanamo vadhar adevasya pīyoḥ ||
RV_2,019.08a evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ |
RV_2,019.08c brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ ||
RV_2,019.09a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,019.09c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,020.01a vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham |
RV_2,020.01c vipanyavo dīdhyato manīṣā sumnam iyakṣantas tvāvato nṝn ||
RV_2,020.02a tvaṃ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān |
RV_2,020.02c tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā ||
RV_2,020.03a sa no yuvendro johūtraḥ sakhā śivo narām astu pātā |
RV_2,020.03c yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat ||
RV_2,020.04a tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca |
RV_2,020.04c sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ ||
RV_2,020.05a so aṅgirasām ucathā jujuṣvān brahmā tūtod indro gātum iṣṇan |
RV_2,020.05c muṣṇann uṣasaḥ sūryeṇa stavān aśnasya cic chiśnathat pūrvyāṇi ||
RV_2,020.06a sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ |
RV_2,020.06c ava priyam arśasānasya sāhvāñ chiro bharad dāsasya svadhāvān ||
RV_2,020.07a sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīr airayad vi |
RV_2,020.07c ajanayan manave kṣām apaś ca satrā śaṃsaṃ yajamānasya tūtot ||
RV_2,020.08a tasmai tavasyam anu dāyi satrendrāya devebhir arṇasātau |
RV_2,020.08c prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt ||
RV_2,020.09a nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
RV_2,020.09c śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

RV_2,021.01a viśvajite dhanajite svarjite satrājite nṛjita urvarājite |
RV_2,021.01c aśvajite gojite abjite bharendrāya somaṃ yajatāya haryatam ||
RV_2,021.02a abhibhuve 'bhibhaṅgāya vanvate 'ṣāḷhāya sahamānāya vedhase |
RV_2,021.02c tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata ||
RV_2,021.03a satrāsāho janabhakṣo janaṃsahaś cyavano yudhmo anu joṣam ukṣitaḥ |
RV_2,021.03c vṛtañcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā ||
RV_2,021.04a anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ |
RV_2,021.04c radhracodaḥ śnathano vīḷitas pṛthur indraḥ suyajña uṣasaḥ svar janat ||
RV_2,021.05a yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ |
RV_2,021.05c abhisvarā niṣadā gā avasyava indre hinvānā draviṇāny āśata ||
RV_2,021.06a indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme |
RV_2,021.06c poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnām ||

RV_2,022.01a trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat |
RV_2,022.01e sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ ||
RV_2,022.02a adha tviṣīmāṃ abhy ojasā kriviṃ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe |
RV_2,022.02e adhattānyaṃ jaṭhare prem aricyata sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ ||
RV_2,022.03a sākaṃ jātaḥ kratunā sākam ojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahir mṛdho vicarṣaṇiḥ |
RV_2,022.03e dātā rādha stuvate kāmyaṃ vasu sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ ||
RV_2,022.04a tava tyan naryaṃ nṛto 'pa indra prathamam pūrvyaṃ divi pravācyaṃ kṛtam |
RV_2,022.04c yad devasya śavasā prāriṇā asuṃ riṇann apaḥ |
RV_2,022.04e bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śatakratur vidād iṣam ||

RV_2,023.01a gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam |
RV_2,023.01c jyeṣṭharājam brahmaṇām brahmaṇas pata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam ||
RV_2,023.02a devāś cit te asurya pracetaso bṛhaspate yajñiyam bhāgam ānaśuḥ |
RV_2,023.02c usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi ||
RV_2,023.03a ā vibādhyā parirāpas tamāṃsi ca jyotiṣmantaṃ ratham ṛtasya tiṣṭhasi |
RV_2,023.03c bṛhaspate bhīmam amitradambhanaṃ rakṣohaṇaṃ gotrabhidaṃ svarvidam ||
RV_2,023.04a sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat |
RV_2,023.04c brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam ||
RV_2,023.05a na tam aṃho na duritaṃ kutaś cana nārātayas titirur na dvayāvinaḥ |
RV_2,023.05c viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇas pate ||
RV_2,023.06a tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe |
RV_2,023.06c bṛhaspate yo no abhi hvaro dadhe svā tam marmartu ducchunā harasvatī ||
RV_2,023.07a uta vā yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ |
RV_2,023.07c bṛhaspate apa taṃ vartayā pathaḥ sugaṃ no asyai devavītaye kṛdhi ||
RV_2,023.08a trātāraṃ tvā tanūnāṃ havāmahe 'vaspartar adhivaktāram asmayum |
RV_2,023.08c bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnam un naśan ||
RV_2,023.09a tvayā vayaṃ suvṛdhā brahmaṇas pate spārhā vasu manuṣyā dadīmahi |
RV_2,023.09c yā no dūre taḷito yā arātayo 'bhi santi jambhayā tā anapnasaḥ ||
RV_2,023.10a tvayā vayam uttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā |
RV_2,023.10c mā no duḥśaṃso abhidipsur īśata pra suśaṃsā matibhis tāriṣīmahi ||
RV_2,023.11a anānudo vṛṣabho jagmir āhavaṃ niṣṭaptā śatrum pṛtanāsu sāsahiḥ |
RV_2,023.11c asi satya ṛṇayā brahmaṇas pata ugrasya cid damitā vīḷuharṣiṇaḥ ||
RV_2,023.12a adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati |
RV_2,023.12c bṛhaspate mā praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ ||
RV_2,023.13a bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ-dhanam |
RV_2,023.13c viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṃ iva ||
RV_2,023.14a tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam |
RV_2,023.14c āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya ||
RV_2,023.15a bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu |
RV_2,023.15c yad dīdayac chavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram ||
RV_2,023.16a mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ |
RV_2,023.16c ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ ||
RV_2,023.17a viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ-sāmnaḥ kaviḥ |
RV_2,023.17c sa ṛṇacid ṛṇayā brahmaṇas patir druho hantā maha ṛtasya dhartari ||
RV_2,023.18a tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ |
RV_2,023.18c indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam ||
RV_2,023.19a brahmaṇas pate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva |
RV_2,023.19c viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ ||

RV_2,024.01a semām aviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā |
RV_2,024.01c yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim ||
RV_2,024.02a yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi |
RV_2,024.02c prācyāvayad acyutā brahmaṇas patir ā cāviśad vasumantaṃ vi parvatam ||
RV_2,024.03a tad devānāṃ devatamāya kartvam aśrathnan dṛḷhāvradanta vīḷitā |
RV_2,024.03c ud gā ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ ||
RV_2,024.04a aśmāsyam avatam brahmaṇas patir madhudhāram abhi yam ojasātṛṇat |
RV_2,024.04c tam eva viśve papire svardṛśo bahu sākaṃ sisicur utsam udriṇam ||
RV_2,024.05a sanā tā kā cid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ |
RV_2,024.05c ayatantā carato anyad-anyad id yā cakāra vayunā brahmaṇas patiḥ ||
RV_2,024.06a abhinakṣanto abhi ye tam ānaśur nidhim paṇīnām paramaṃ guhā hitam |
RV_2,024.06c te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam ||
RV_2,024.07a ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ |
RV_2,024.07c te bāhubhyāṃ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam ||
RV_2,024.08a ṛtajyena kṣipreṇa brahmaṇas patir yatra vaṣṭi pra tad aśnoti dhanvanā |
RV_2,024.08c tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ ||
RV_2,024.09a sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇas patiḥ |
RV_2,024.09c cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā ||
RV_2,024.10a vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā |
RV_2,024.10c imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ ||
RV_2,024.11a yo 'vare vṛjane viśvathā vibhur mahām u raṇvaḥ śavasā vavakṣitha |
RV_2,024.11c sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇas patiḥ ||
RV_2,024.12a viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām |
RV_2,024.12c acchendrābrahmaṇaspatī havir no 'nnaṃ yujeva vājinā jigātam ||
RV_2,024.13a utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā |
RV_2,024.13c vīḷudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇas patiḥ ||
RV_2,024.14a brahmaṇas pater abhavad yathāvaśaṃ satyo manyur mahi karmā kariṣyataḥ |
RV_2,024.14c yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak ||
RV_2,024.15a brahmaṇas pate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ |
RV_2,024.15c vīreṣu vīrāṃ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam ||
RV_2,024.16a brahmaṇas pate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva |
RV_2,024.16c viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ ||

RV_2,025.01a indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it |
RV_2,025.01c jātena jātam ati sa pra sarsṛte yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||
RV_2,025.02a vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā |
RV_2,025.02c tokaṃ ca tasya tanayaṃ ca vardhate yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||
RV_2,025.03a sindhur na kṣodaḥ śimīvāṃ ṛghāyato vṛṣeva vadhrīṃr abhi vaṣṭy ojasā |
RV_2,025.03c agner iva prasitir nāha vartave yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||
RV_2,025.04a tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati |
RV_2,025.04c anibhṛṣṭataviṣir hanty ojasā yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||
RV_2,025.05a tasmā id viśve dhunayanta sindhavo 'cchidrā śarma dadhire purūṇi |
RV_2,025.05c devānāṃ sumne subhagaḥ sa edhate yaṃ-yaṃ yujaṃ kṛṇute brahmaṇas patiḥ ||

RV_2,026.01a ṛjur ic chaṃso vanavad vanuṣyato devayann id adevayantam abhy asat |
RV_2,026.01c suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam ||
RV_2,026.02a yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye |
RV_2,026.02c haviṣ kṛṇuṣva subhago yathāsasi brahmaṇas pater ava ā vṛṇīmahe ||
RV_2,026.03a sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ |
RV_2,026.03c devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇas patim ||
RV_2,026.04a yo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇas patiḥ |
RV_2,026.04c uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ ||

RV_2,027.01a imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi |
RV_2,027.01c śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ ||
RV_2,027.02a imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta |
RV_2,027.02c ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ ||
RV_2,027.03a ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ |
RV_2,027.03c antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti ||
RV_2,027.04a dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ |
RV_2,027.04c dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni ||
RV_2,027.05a vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu |
RV_2,027.05c yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām ||
RV_2,027.06a sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti |
RV_2,027.06c tenādityā adhi vocatā no yacchatā no duṣparihantu śarma ||
RV_2,027.07a pipartu no aditī rājaputrāti dveṣāṃsy aryamā sugebhiḥ |
RV_2,027.07c bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ ||
RV_2,027.08a tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām |
RV_2,027.08c ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru ||
RV_2,027.09a trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ |
RV_2,027.09c asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya ||
RV_2,027.10a tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ |
RV_2,027.10c śataṃ no rāsva śarado vicakṣe 'śyāmāyūṃṣi sudhitāni pūrvā ||
RV_2,027.11a na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā |
RV_2,027.11c pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃ jyotir aśyām ||
RV_2,027.12a yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ |
RV_2,027.12c sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ ||
RV_2,027.13a śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ |
RV_2,027.13c nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau ||
RV_2,027.14a adite mitra varuṇota mṛḷa yad vo vayaṃ cakṛmā kac cid āgaḥ |
RV_2,027.14c urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ ||
RV_2,027.15a ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan |
RV_2,027.15c ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai ||
RV_2,027.16a yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ |
RV_2,027.16c aśvīva tāṃ ati yeṣaṃ rathenāriṣṭā urāv ā śarman syāma ||
RV_2,027.17a māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ |
RV_2,027.17c mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ ||

RV_2,028.01a idaṃ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā |
RV_2,028.01c ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ ||
RV_2,028.02a tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ |
RV_2,028.02c upāyana uṣasāṃ gomatīnām agnayo na jaramāṇā anu dyūn ||
RV_2,028.03a tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ |
RV_2,028.03c yūyaṃ naḥ putrā aditer adabdhā abhi kṣamadhvaṃ yujyāya devāḥ ||
RV_2,028.04a pra sīm ādityo asṛjad vidhartāṃ ṛtaṃ sindhavo varuṇasya yanti |
RV_2,028.04c na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman ||
RV_2,028.05a vi mac chrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya |
RV_2,028.05c mā tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ ||
RV_2,028.06a apo su myakṣa varuṇa bhiyasam mat samrāḷ ṛtāvo 'nu mā gṛbhāya |
RV_2,028.06c dāmeva vatsād vi mumugdhy aṃho nahi tvad āre nimiṣaś caneśe ||
RV_2,028.07a mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti |
RV_2,028.07c mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ ||
RV_2,028.08a namaḥ purā te varuṇota nūnam utāparaṃ tuvijāta bravāma |
RV_2,028.08c tve hi kam parvate na śritāny apracyutāni dūḷabha vratāni ||
RV_2,028.09a para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam |
RV_2,028.09c avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi ||
RV_2,028.10a yo me rājan yujyo vā sakhā vā svapne bhayam bhīrave mahyam āha |
RV_2,028.10c steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān ||
RV_2,028.11a māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ |
RV_2,028.11c mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ ||

RV_2,029.01a dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ |
RV_2,029.01c śṛṇvato vo varuṇa mitra devā bhadrasya vidvāṃ avase huve vaḥ ||
RV_2,029.02a yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota |
RV_2,029.02c abhikṣattāro abhi ca kṣamadhvam adyā ca no mṛḷayatāparaṃ ca ||
RV_2,029.03a kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena |
RV_2,029.03c yūyaṃ no mitrāvaruṇādite ca svastim indrāmaruto dadhāta ||
RV_2,029.04a haye devā yūyam id āpaya stha te mṛḷata nādhamānāya mahyam |
RV_2,029.04c mā vo ratho madhyamavāḷ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma ||
RV_2,029.05a pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa |
RV_2,029.05c āre pāśā āre aghāni devā mā mādhi putre vim iva grabhīṣṭa ||
RV_2,029.06a arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam |
RV_2,029.06c trādhvaṃ no devā nijuro vṛkasya trādhvaṃ kartād avapado yajatrāḥ ||
RV_2,029.07a māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ |
RV_2,029.07c mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ ||

RV_2,030.01a ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ |
RV_2,030.01c ahar-ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām ||
RV_2,030.02a yo vṛtrāya sinam atrābhariṣyat pra taṃ janitrī viduṣa uvāca |
RV_2,030.02c patho radantīr anu joṣam asmai dive-dive dhunayo yanty artham ||
RV_2,030.03a ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṃ jabhāra |
RV_2,030.03c mihaṃ vasāna upa hīm adudrot tigmāyudho ajayac chatrum indraḥ ||
RV_2,030.04a bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān |
RV_2,030.04c yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra ||
RV_2,030.05a ava kṣipa divo aśmānam uccā yena śatrum mandasāno nijūrvāḥ |
RV_2,030.05c tokasya sātau tanayasya bhūrer asmāṃ ardhaṃ kṛṇutād indra gonām ||
RV_2,030.06a pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau |
RV_2,030.06c indrāsomā yuvam asmāṃ aviṣṭam asmin bhayasthe kṛṇutam u lokam ||
RV_2,030.07a na mā taman na śraman nota tandran na vocāma mā sunoteti somam |
RV_2,030.07c yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat ||
RV_2,030.08a sarasvati tvam asmāṃ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn |
RV_2,030.08c tyaṃ cic chardhantaṃ taviṣīyamāṇam indro hanti vṛṣabhaṃ śaṇḍikānām ||
RV_2,030.09a yo naḥ sanutya uta vā jighatnur abhikhyāya taṃ tigitena vidhya |
RV_2,030.09c bṛhaspata āyudhair jeṣi śatrūn druhe rīṣantam pari dhehi rājan ||
RV_2,030.10a asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni |
RV_2,030.10c jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni ||
RV_2,030.11a taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam |
RV_2,030.11c yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive-dive ||

RV_2,031.01a asmākam mitrāvaruṇāvataṃ ratham ādityai rudrair vasubhiḥ sacābhuvā |
RV_2,031.01c pra yad vayo na paptan vasmanas pari śravasyavo hṛṣīvanto vanarṣadaḥ ||
RV_2,031.02a adha smā na ud avatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum |
RV_2,031.02c yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ ||
RV_2,031.03a uta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ |
RV_2,031.03c anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye ||
RV_2,031.04a uta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham |
RV_2,031.04c iḷā bhago bṛhaddivota rodasī pūṣā purandhir aśvināv adhā patī ||
RV_2,031.05a uta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā |
RV_2,031.05c stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire ||
RV_2,031.06a uta vaḥ śaṃsam uśijām iva śmasy ahir budhnyo 'ja ekapād uta |
RV_2,031.06c trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napād āśuhemā dhiyā śami ||
RV_2,031.07a etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam |
RV_2,031.07c śravasyavo vājaṃ cakānāḥ saptir na rathyo aha dhītim aśyāḥ ||

RV_2,032.01a asya me dyāvāpṛthivī ṛtāyato bhūtam avitrī vacasaḥ siṣāsataḥ |
RV_2,032.01c yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe ||
RV_2,032.02a mā no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ |
RV_2,032.02c mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe ||
RV_2,032.03a aheḷatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam |
RV_2,032.03c padyābhir āśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā ||
RV_2,032.04a rākām ahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā |
RV_2,032.04c sīvyatv apaḥ sūcyācchidyamānayā dadātu vīraṃ śatadāyam ukthyam ||
RV_2,032.05a yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni |
RV_2,032.05c tābhir no adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā ||
RV_2,032.06a sinīvāli pṛthuṣṭuke yā devānām asi svasā |
RV_2,032.06c juṣasva havyam āhutam prajāṃ devi didiḍḍhi naḥ ||
RV_2,032.07a yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī |
RV_2,032.07c tasyai viśpatnyai haviḥ sinīvālyai juhotana ||
RV_2,032.08a yā guṅgūr yā sinīvālī yā rākā yā sarasvatī |
RV_2,032.08c indrāṇīm ahva ūtaye varuṇānīṃ svastaye ||

RV_2,033.01a ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ |
RV_2,033.01c abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ ||
RV_2,033.02a tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ |
RV_2,033.02c vy asmad dveṣo vitaraṃ vy aṃho vy amīvāś cātayasvā viṣūcīḥ ||
RV_2,033.03a śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho |
RV_2,033.03c parṣi ṇaḥ pāram aṃhasaḥ svasti viśvā abhītī rapaso yuyodhi ||
RV_2,033.04a mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī |
RV_2,033.04c un no vīrāṃ arpaya bheṣajebhir bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi ||
RV_2,033.05a havīmabhir havate yo havirbhir ava stomebhī rudraṃ diṣīya |
RV_2,033.05c ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai ||
RV_2,033.06a un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam |
RV_2,033.06c ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam ||
RV_2,033.07a kva sya te rudra mṛḷayākur hasto yo asti bheṣajo jalāṣaḥ |
RV_2,033.07c apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ ||
RV_2,033.08a pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutim īrayāmi |
RV_2,033.08c namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma ||
RV_2,033.09a sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ |
RV_2,033.09c īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam ||
RV_2,033.10a arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam |
RV_2,033.10c arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti ||
RV_2,033.11a stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram |
RV_2,033.11c mṛḷā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ ||
RV_2,033.12a kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam |
RV_2,033.12c bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme ||
RV_2,033.13a yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu |
RV_2,033.13c yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi ||
RV_2,033.14a pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt |
RV_2,033.14c ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḷa ||
RV_2,033.15a evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi |
RV_2,033.15c havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ ||

RV_2,034.01a dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ |
RV_2,034.01c agnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamanto apa gā avṛṇvata ||
RV_2,034.02a dyāvo na stṛbhiś citayanta khādino vy abhriyā na dyutayanta vṛṣṭayaḥ |
RV_2,034.02c rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani ||
RV_2,034.03a ukṣante aśvāṃ atyāṃ ivājiṣu nadasya karṇais turayanta āśubhiḥ |
RV_2,034.03c hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyavaḥ ||
RV_2,034.04a pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadam ā jīradānavaḥ |
RV_2,034.04c pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ ||
RV_2,034.05a indhanvabhir dhenubhī rapśadūdhabhir adhvasmabhiḥ pathibhir bhrājadṛṣṭayaḥ |
RV_2,034.05c ā haṃsāso na svasarāṇi gantana madhor madāya marutaḥ samanyavaḥ ||
RV_2,034.06a ā no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni gantana |
RV_2,034.06c aśvām iva pipyata dhenum ūdhani kartā dhiyaṃ jaritre vājapeśasam ||
RV_2,034.07a taṃ no dāta maruto vājinaṃ ratha āpānam brahma citayad dive-dive |
RV_2,034.07c iṣaṃ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṃ duṣṭaraṃ sahaḥ ||
RV_2,034.08a yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ |
RV_2,034.08c dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam ||
RV_2,034.09a yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ |
RV_2,034.09c vartayata tapuṣā cakriyābhi tam ava rudrā aśaso hantanā vadhaḥ ||
RV_2,034.10a citraṃ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ |
RV_2,034.10c yad vā nide navamānasya rudriyās tritaṃ jarāya juratām adābhyāḥ ||
RV_2,034.11a tān vo maho maruta evayāvno viṣṇor eṣasya prabhṛthe havāmahe |
RV_2,034.11c hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe ||
RV_2,034.12a te daśagvāḥ prathamā yajñam ūhire te no hinvantūṣaso vyuṣṭiṣu |
RV_2,034.12c uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā ||
RV_2,034.13a te kṣoṇībhir aruṇebhir nāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ |
RV_2,034.13c nimeghamānā atyena pājasā suścandraṃ varṇaṃ dadhire supeśasam ||
RV_2,034.14a tāṃ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi |
RV_2,034.14c trito na yān pañca hotṝn abhiṣṭaya āvavartad avarāñ cakriyāvase ||
RV_2,034.15a yayā radhram pārayathāty aṃho yayā nido muñcatha vanditāram |
RV_2,034.15c arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu ||

RV_2,035.01a upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me |
RV_2,035.01c apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣad dhi ||
RV_2,035.02a imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat |
RV_2,035.02c apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna ||
RV_2,035.03a sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti |
RV_2,035.03c tam ū śuciṃ śucayo dīdivāṃsam apāṃ napātam pari tasthur āpaḥ ||
RV_2,035.04a tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ |
RV_2,035.04c sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu ||
RV_2,035.05a asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam |
RV_2,035.05c kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām ||
RV_2,035.06a aśvasyātra janimāsya ca svar druho riṣaḥ sampṛcaḥ pāhi sūrīn |
RV_2,035.06c āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni ||
RV_2,035.07a sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti |
RV_2,035.07c so apāṃ napād ūrjayann apsv antar vasudeyāya vidhate vi bhāti ||
RV_2,035.08a yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti |
RV_2,035.08c vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ ||
RV_2,035.09a apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ |
RV_2,035.09c tasya jyeṣṭham mahimānaṃ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ ||
RV_2,035.10a hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ |
RV_2,035.10c hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai ||
RV_2,035.11a tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām |
RV_2,035.11c yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya ||
RV_2,035.12a asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ |
RV_2,035.12c saṃ sānu mārjmi didhiṣāmi bilmair dadhāmy annaiḥ pari vanda ṛgbhiḥ ||
RV_2,035.13a sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti |
RV_2,035.13c so apāṃ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa ||
RV_2,035.14a asmin pade parame tasthivāṃsam adhvasmabhir viśvahā dīdivāṃsam |
RV_2,035.14c āpo naptre ghṛtam annaṃ vahantīḥ svayam atkaiḥ pari dīyanti yahvīḥ ||
RV_2,035.15a ayāṃsam agne sukṣitiṃ janāyāyāṃsam u maghavadbhyaḥ suvṛktim |
RV_2,035.15c viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ ||

RV_2,036.01a tubhyaṃ hinvāno vasiṣṭa gā apo 'dhukṣan sīm avibhir adribhir naraḥ |
RV_2,036.01c pibendra svāhā prahutaṃ vaṣaṭkṛtaṃ hotrād ā somam prathamo ya īśiṣe ||
RV_2,036.02a yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañ chubhrāso añjiṣu priyā uta |
RV_2,036.02c āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ ||
RV_2,036.03a ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana |
RV_2,036.03c athā mandasva jujuṣāṇo andhasas tvaṣṭar devebhir janibhiḥ sumadgaṇaḥ ||
RV_2,036.04a ā vakṣi devāṃ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu |
RV_2,036.04c prati vīhi prasthitaṃ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi ||
RV_2,036.05a eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ |
RV_2,036.05c tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba ||
RV_2,036.06a juṣethāṃ yajñam bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu |
RV_2,036.06c acchā rājānā nama ety āvṛtam praśāstrād ā pibataṃ somyam madhu ||

RV_2,037.01a mandasva hotrād anu joṣam andhaso 'dhvaryavaḥ sa pūrṇāṃ vaṣṭy āsicam |
RV_2,037.01c tasmā etam bharata tadvaśo dadir hotrāt somaṃ draviṇodaḥ piba ṛtubhiḥ ||
RV_2,037.02a yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate |
RV_2,037.02c adhvaryubhiḥ prasthitaṃ somyam madhu potrāt somaṃ draviṇodaḥ piba ṛtubhiḥ ||
RV_2,037.03a medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḷayasvā vanaspate |
RV_2,037.03c āyūyā dhṛṣṇo abhigūryā tvaṃ neṣṭrāt somaṃ draviṇodaḥ piba ṛtubhiḥ ||
RV_2,037.04a apād dhotrād uta potrād amattota neṣṭrād ajuṣata prayo hitam |
RV_2,037.04c turīyam pātram amṛktam amartyaṃ draviṇodāḥ pibatu drāviṇodasaḥ ||
RV_2,037.05a arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam |
RV_2,037.05c pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū ||
RV_2,037.06a joṣy agne samidhaṃ joṣy āhutiṃ joṣi brahma janyaṃ joṣi suṣṭutim |
RV_2,037.06c viśvebhir viśvāṃ ṛtunā vaso maha uśan devāṃ uśataḥ pāyayā haviḥ ||

RV_2,038.01a ud u ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnir asthāt |
RV_2,038.01c nūnaṃ devebhyo vi hi dhāti ratnam athābhajad vītihotraṃ svastau ||
RV_2,038.02a viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti |
RV_2,038.02c āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman ||
RV_2,038.03a āśubhiś cid yān vi mucāti nūnam arīramad atamānaṃ cid etoḥ |
RV_2,038.03c ahyarṣūṇāṃ cin ny ayāṃ aviṣyām anu vrataṃ savitur moky āgāt ||
RV_2,038.04a punaḥ sam avyad vitataṃ vayantī madhyā kartor ny adhāc chakma dhīraḥ |
RV_2,038.04c ut saṃhāyāsthād vy ṛtūṃr adardhar aramatiḥ savitā deva āgāt ||
RV_2,038.05a nānaukāṃsi duryo viśvam āyur vi tiṣṭhate prabhavaḥ śoko agneḥ |
RV_2,038.05c jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā ||
RV_2,038.06a samāvavarti viṣṭhito jigīṣur viśveṣāṃ kāmaś caratām amābhūt |
RV_2,038.06c śaśvāṃ apo vikṛtaṃ hitvy āgād anu vrataṃ savitur daivyasya ||
RV_2,038.07a tvayā hitam apyam apsu bhāgaṃ dhanvānv ā mṛgayaso vi tasthuḥ |
RV_2,038.07c vanāni vibhyo nakir asya tāni vratā devasya savitur minanti ||
RV_2,038.08a yādrādhyaṃ varuṇo yonim apyam aniśitaṃ nimiṣi jarbhurāṇaḥ |
RV_2,038.08c viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ ||
RV_2,038.09a na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ |
RV_2,038.09c nārātayas tam idaṃ svasti huve devaṃ savitāraṃ namobhiḥ ||
RV_2,038.10a bhagaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso gnāspatir no avyāḥ |
RV_2,038.10c āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma ||
RV_2,038.11a asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt |
RV_2,038.11c śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre ||

RV_2,039.01a grāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha |
RV_2,039.01c brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā ||
RV_2,039.02a prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe |
RV_2,039.02c mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu ||
RV_2,039.03a śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ |
RV_2,039.03c cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā ||
RV_2,039.04a nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva |
RV_2,039.04c śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātam asmān ||
RV_2,039.05a vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk |
RV_2,039.05c hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha ||
RV_2,039.06a oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṃ jīvase naḥ |
RV_2,039.06c nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme ||
RV_2,039.07a hasteva śaktim abhi saṃdadī naḥ kṣāmeva naḥ sam ajataṃ rajāṃsi |
RV_2,039.07c imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam ||
RV_2,039.08a etāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran |
RV_2,039.08c tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ ||

RV_2,040.01a somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ |
RV_2,040.01c jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim ||
RV_2,040.02a imau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā |
RV_2,040.02c ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu ||
RV_2,040.03a somāpūṣaṇā rajaso vimānaṃ saptacakraṃ ratham aviśvaminvam |
RV_2,040.03c viṣūvṛtam manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim ||
RV_2,040.04a divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe |
RV_2,040.04c tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme ||
RV_2,040.05a viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti |
RV_2,040.05c somāpūṣaṇāv avataṃ dhiyam me yuvābhyāṃ viśvāḥ pṛtanā jayema ||
RV_2,040.06a dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu |
RV_2,040.06c avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ ||

RV_2,041.01a vāyo ye te sahasriṇo rathāsas tebhir ā gahi |
RV_2,041.01c niyutvān somapītaye ||
RV_2,041.02a niyutvān vāyav ā gahy ayaṃ śukro ayāmi te |
RV_2,041.02c gantāsi sunvato gṛham ||
RV_2,041.03a śukrasyādya gavāśira indravāyū niyutvataḥ |
RV_2,041.03c ā yātam pibataṃ narā ||
RV_2,041.04a ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā |
RV_2,041.04c mamed iha śrutaṃ havam ||
RV_2,041.05a rājānāv anabhidruhā dhruve sadasy uttame |
RV_2,041.05c sahasrasthūṇa āsāte ||
RV_2,041.06a tā samrājā ghṛtāsutī ādityā dānunas patī |
RV_2,041.06c sacete anavahvaram ||
RV_2,041.07a gomad ū ṣu nāsatyāśvāvad yātam aśvinā |
RV_2,041.07c vartī rudrā nṛpāyyam ||
RV_2,041.08a na yat paro nāntara ādadharṣad vṛṣaṇvasū |
RV_2,041.08c duḥśaṃso martyo ripuḥ ||
RV_2,041.09a tā na ā voḷham aśvinā rayim piśaṅgasaṃdṛśam |
RV_2,041.09c dhiṣṇyā varivovidam ||
RV_2,041.10a indro aṅga mahad bhayam abhī ṣad apa cucyavat |
RV_2,041.10c sa hi sthiro vicarṣaṇiḥ ||
RV_2,041.11a indraś ca mṛḷayāti no na naḥ paścād aghaṃ naśat |
RV_2,041.11c bhadram bhavāti naḥ puraḥ ||
RV_2,041.12a indra āśābhyas pari sarvābhyo abhayaṃ karat |
RV_2,041.12c jetā śatrūn vicarṣaṇiḥ ||
RV_2,041.13a viśve devāsa ā gata śṛṇutā ma imaṃ havam |
RV_2,041.13c edam barhir ni ṣīdata ||
RV_2,041.14a tīvro vo madhumāṃ ayaṃ śunahotreṣu matsaraḥ |
RV_2,041.14c etam pibata kāmyam ||
RV_2,041.15a indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ |
RV_2,041.15c viśve mama śrutā havam ||
RV_2,041.16a ambitame nadītame devitame sarasvati |
RV_2,041.16c apraśastā iva smasi praśastim amba nas kṛdhi ||
RV_2,041.17a tve viśvā sarasvati śritāyūṃṣi devyām |
RV_2,041.17c śunahotreṣu matsva prajāṃ devi didiḍḍhi naḥ ||
RV_2,041.18a imā brahma sarasvati juṣasva vājinīvati |
RV_2,041.18c yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati ||
RV_2,041.19a pretāṃ yajñasya śambhuvā yuvām id ā vṛṇīmahe |
RV_2,041.19c agniṃ ca havyavāhanam ||
RV_2,041.20a dyāvā naḥ pṛthivī imaṃ sidhram adya divispṛśam |
RV_2,041.20c yajñaṃ deveṣu yacchatām ||
RV_2,041.21a ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ |
RV_2,041.21c ihādya somapītaye ||

RV_2,042.01a kanikradaj januṣam prabruvāṇa iyarti vācam ariteva nāvam |
RV_2,042.01c sumaṅgalaś ca śakune bhavāsi mā tvā kā cid abhibhā viśvyā vidat ||
RV_2,042.02a mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā |
RV_2,042.02c pitryām anu pradiśaṃ kanikradat sumaṅgalo bhadravādī vadeha ||
RV_2,042.03a ava kranda dakṣiṇato gṛhāṇāṃ sumaṅgalo bhadravādī śakunte |
RV_2,042.03c mā na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ ||

RV_2,043.01a pradakṣiṇid abhi gṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ |
RV_2,043.01c ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati ||
RV_2,043.02a udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi |
RV_2,043.02c vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada ||
RV_2,043.03a āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ |
RV_2,043.03c yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ ||