Rgveda, Mandala 2 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 2 RV_2,001.01a त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि । RV_2,001.01c त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥ RV_2,001.02a तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः । RV_2,001.02c तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ॥ RV_2,001.03a त्वम् अग्न इन्द्रो वृषभः सताम् असि त्वं विष्णुर् उरुगायो नमस्यः । RV_2,001.03c त्वम् ब्रह्मा रयिविद् ब्रह्मणस् पते त्वं विधर्तः सचसे पुरन्ध्या ॥ RV_2,001.04a त्वम् अग्ने राजा वरुणो धृतव्रतस् त्वम् मित्रो भवसि दस्म Ŭya÷ | RV_2,001.04c त्वम् अर्यमा सत्पतिर् यस्य सम्भुजं त्वम् अंशो विदथे देव भाजयुः ॥ RV_2,001.05a त्वम् अग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् । RV_2,001.05c त्वम् आशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥ RV_2,001.06a त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वं शर्धो मारुतम् पृक्ष ईशिषे । RV_2,001.06c त्वं वातैर् अरुणैर् यासि शङ्गयस् त्वम् पूषा विधतः पासि नु त्मना ॥ RV_2,001.07a त्वम् अग्ने द्रविणोदा अरङ्कृते त्वं देवः सविता रत्नधा असि । RV_2,001.07c त्वम् भगो नृपते वस्व ईशिषे त्वम् पायुर् दमे यस् ते ऽविधत् ॥ RV_2,001.08a त्वाम् अग्ने दम आ विश्पतिं विशस् त्वां राजानं सुविदत्रम् ऋञ्जते । RV_2,001.08c त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥ RV_2,001.09a त्वाम् अग्ने पितरम् इष्टिभिर् नरस् त्वाम् भ्रात्राय शम्या तनूरुचम् । RV_2,001.09c त्वम् पुत्रो भवसि यस् ते ऽविधत् त्वं सखा सुशेवः पास्य् आधृषः ॥ RV_2,001.10a त्वम् अग्न ऋभुर् आके नमस्यस् त्वं वाजस्य क्षुमतो राय ईशिषे । RV_2,001.10c त्वं वि भास्य् अनु दक्षि दावने त्वं विशिक्षुर् असि यज्ञम् आतनिः ॥ RV_2,001.11a त्वम् अग्ने अदितिर् देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा । RV_2,001.11c त्वम् इळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥ RV_2,001.12a त्वम् अग्ने सुभृत उत्तमं वयस् तव स्पार्हे वर्ण आ संदृशि श्रियः । RV_2,001.12c त्वं वाजः प्रतरणो बृहन्न् असि त्वं रयिर् बहुलो विश्वतस् पृथुः ॥ RV_2,001.13a त्वाम् अग्न आदित्यास आस्यं त्वां जिह्वां शुचयश् चक्रिरे कवे । RV_2,001.13c त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविर् अदन्त्य् आहुतम् ॥ RV_2,001.14a त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविर् अदन्त्य् आहुतम् । RV_2,001.14c त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥ RV_2,001.15a त्वं तान् सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे । RV_2,001.15c पृक्षो यद् अत्र महिना वि ते भुवद् अनु द्यावापृथिवी रोदसी उभे ॥ RV_2,001.16a ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः । RV_2,001.16c asmä च तांश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ॥ RV_2,002.01a यज्ञेन वर्धत जातवेदसम् अग्निं यजध्वं हविषा तना गिरा । RV_2,002.01c समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥ RV_2,002.02a अभि त्वा नक्तीर् उषसो ववाशिरे ऽग्ने वत्सं न स्वसरेषु धेनवः । RV_2,002.02c दिव इवेद् अरतिर् मानुषा युगा क्षपो भासि पुरुवार संयतः ॥ RV_2,002.03a तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योर् अरतिं न्य् एरिरे । RV_2,002.03c रथम् इव वेद्यं शुक्रशोचिषम् अग्निम् मित्रं न क्षितिषु प्रशंस्यम् ॥ RV_2,002.04a तम् उक्षमाणं रजसि स्व आ दमे चन्द्रम् इव सुरुचं ह्वार आ दधुः । RV_2,002.04c पृश्न्याः पतरं चितयन्तम् अक्षभिः पाथो न पायुं जनसी उभे अनु ॥ RV_2,002.05a स होता विश्वम् परि भूत्व् अध्वरं तम् उ हव्यैर् मनुष ऋञ्जते गिरा । RV_2,002.05c हिरिशिप्रो वृधसानासु जर्भुरद् द्यौर् न स्तृभिश् चितयद् रोदसी अनु ॥ RV_2,002.06a स नो रेवत् समिधानः स्वस्तये संददस्वान् रयिम् अस्मासु दीदिहि । RV_2,002.06c आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥ RV_2,002.07a दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि । RV_2,002.07c प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर् ण शुक्रम् उषसो वि दिद्युतः ॥ RV_2,002.08a स इधान उषसो राम्या अनु स्वर् ण दीदेद् अरुषेण भानुना । RV_2,002.08c होत्राभिर् अग्निर् मनुषः स्वध्वरो राजा विशाम् अतिथिश् चारुर् आयवे ॥ RV_2,002.09a एवा नो अग्ने अमृतेषु पूर्व्य धीष् पीपाय बृहद्दिवेषु मानुषा । RV_2,002.09c दुहाना धेनुर् वृजनेषु कारवे त्मना शतिनम् पुरुरूपम् इषणि ॥ RV_2,002.10a वयम् अग्ने अर्वता वा सुवीर्यम् ब्रह्मणा वा चितयेमा जनां अति । RV_2,002.10c अस्माकं द्युम्नम् अधि पञ्च कृष्टिषूच्चा स्वर् ण शुशुचीत दुष्टरम् ॥ RV_2,002.11a स नो बोधि सहस्य प्रशंस्यो यस्मिन् सुजाता इषयन्त सूरयः । RV_2,002.11c यम् अग्ने यज्ञम् उपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥ RV_2,002.12a उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश् च शर्मणि । RV_2,002.12c वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥ RV_2,002.13a ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः । RV_2,002.13c asmä च तांश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ॥ RV_2,003.01a समिद्धो अग्निर् निहितः पृथिव्याम् प्रत्यङ् विश्वानि भुवनान्य् अस्थात् । RV_2,003.01c होता पावकः प्रदिवः सुमेधा देवो देवान् यजत्व् अग्निर् अर्हन् ॥ RV_2,003.02a नराशंसः प्रति धामान्य् अञ्जन् तिस्रो दिवः प्रति मह्ना स्वर्चिः । RV_2,003.02c घृतप्रुषा मनसा हव्यम् उन्दन् मूर्धन् यज्ञस्य सम् अनक्तु देवान् ॥ RV_2,003.03a ईळितो अग्ने मनसा नो अर्हन् देवान् यक्षि मानुषात् पूर्वो अद्य । RV_2,003.03c स आ वह मरुतां शर्धो अच्युतम् इन्द्रं नरो बर्हिषदं यजध्वम् ॥ RV_2,003.04a देव बर्हिर् वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्य् अस्याम् । RV_2,003.04c घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥ RV_2,003.05a वि श्रयन्ताम् उर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः । RV_2,003.05c व्यचस्वतीर् वि प्रथन्ताम् अजुर्या वर्णम् पुनाना यशसं सुवीरम् ॥ RV_2,003.06a साध्व् अपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते । RV_2,003.06c तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥ RV_2,003.07a दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः सम् ऋचा वपुष्टरा । RV_2,003.07c देवान् यजन्ताव् ऋतुथा सम् अञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥ RV_2,003.08a सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः । RV_2,003.08c तिस्रो देवीः स्वधया बर्हिर् एदम् अच्छिद्रम् पान्तु शरणं निषद्य ॥ RV_2,003.09a पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । RV_2,003.09c प्रजां त्वष्टा वि ष्यतु नाभिम् अस्मे अथा देवानाम् अप्य् एतु पाथः ॥ RV_2,003.10a वनस्पतिर् अवसृजन्न् उप स्थाद् अग्निर् हविः सूदयाति प्र धीभिः । RV_2,003.10c त्रिधा समक्तं नयतु प्रजानन् देवेभ्यो दैव्यः शमितोप हव्यम् ॥ RV_2,003.11a घृतम् मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् v अस्य धाम । RV_2,003.11c अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥ RV_2,004.01a हुवे वः सुद्योत्मानं सुवृक्तिं विशाम् अग्निम् अतिथिं सुप्रयसम् । RV_2,004.01c मित्र इव यो दिधिषाय्यो भूद् देव आदेवे जने जातवेदाः ॥ RV_2,004.02a इमं विधन्तो अपां सधस्थे द्वितादधुर् भृगवो विक्ष्व् आयोः । RV_2,004.02c एष विश्वान्य् अभ्य् अस्तु भूमा देवानाम् अग्निर् अरतिर् जीराश्वः ॥ RV_2,004.03a अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् । RV_2,004.03c स दीदयद् उशतीर् ऊर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥ RV_2,004.04a अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिर् अस्य हियानस्य दक्षोः । RV_2,004.04c वि यो भरिभ्रद् ओषधीषु जिह्वाम् अत्यो न रथ्यो दोधवीति वारान् ॥ RV_2,004.05a आ यन् मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् । RV_2,004.05c स चित्रेण चिकिते रंसु भासा जुजुर्वां यो मुहुर् आ युवा भूत् ॥ RV_2,004.06a आ यो वना तातृषाणो न भाति वार् ण पथा रथ्येव स्वानीत् । RV_2,004.06c कृष्णाध्वा तपू रण्वश् चिकेत द्यौर् इव स्मयमानो नभोभिः ॥ RV_2,004.07a स यो व्य् अस्थाद् अभि दक्षद् उर्वीम् पशुर् नैति स्वयुर् अगोपाः । RV_2,004.07c अग्निः शोचिष्मां अतसान्य् उष्णन् कृष्णव्यथिर् अस्वदयन् न भूम ॥ RV_2,004.08a नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि । RV_2,004.08c अस्मे अग्ने संयद्वीरम् बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥ RV_2,004.09a त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपरां अभि ष्युः । RV_2,004.09c सुवीरासो अभिमातिषाहः स्मत् सूरिभ्यो गृणते तद् वयो धाः ॥ RV_2,005.01a होताजनिष्ट चेतनः पिता पितृभ्य ऊतये । RV_2,005.01c प्रयक्षञ् जेन्यं वसु शकेम वाजिनो यमम् ॥ RV_2,005.02a आ यस्मिन् सप्त रश्मयस् तता यज्ञस्य नेतरि । RV_2,005.02c मनुष्वद् दैव्यम् अष्टमम् पोता विश्वं तद् इन्वति ॥ RV_2,005.03a दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् । RV_2,005.03c परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत् ॥ RV_2,005.04a साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि । RV_2,005.04c विद्वां अस्य व्रता ध्रुवा वया इवानु रोहते ॥ RV_2,005.05a ता अस्य वर्णम् आयुवो नेष्टुः सचन्त धेनवः । RV_2,005.05c कुवित् तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥ RV_2,005.06a यदी मातुर् उप स्वसा घृतम् भरन्त्य् अस्थित । RV_2,005.06c तासाम् अध्वर्युर् आगतौ यवो वृष्टीव मोदते ॥ RV_2,005.07a स्वः स्वाय धायसे कृणुताम् ऋत्विग् ऋत्विजम् । RV_2,005.07c स्तोमं यज्ञं चाद् अरं वनेमा ररिमा वयम् ॥ RV_2,005.08a यथा विद्वां अरं करद् विश्वेभ्यो यजतेभ्यः । RV_2,005.08c अयम् अग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥ RV_2,006.01a इमाम् मे अग्ने समिधम् इमाम् उपसदं वनेः । RV_2,006.01c इमा उ षु श्रुधी गिरः ॥ RV_2,006.02a अया ते अग्ने विधेमोर्जो नपाद् अश्वमिष्टे । RV_2,006.02c एना सूक्तेन सुजात ॥ RV_2,006.03a तं त्वा गीर्भिर् गिर्वणसं द्रविणस्युं द्रविणोदः । RV_2,006.03c सपर्येम सपर्यवः ॥ RV_2,006.04a स बोधि सूरिर् मघवा वसुपते वसुदावन् । RV_2,006.04c युयोध्य् अस्मद् द्वेषांसि ॥ RV_2,006.05a स नो वृष्टिं दिवस् परि स नो वाजम् अनर्वाणम् । RV_2,006.05c स नः सहस्रिणीर् इषः ॥ RV_2,006.06a ईळानायावस्यवे यविष्ठ दूत नो गिरा । RV_2,006.06c यजिष्ठ होतर् आ गहि ॥ RV_2,006.07a अन्तर् ह्य् अग्न ईयसे vidvä जन्मोभया कवे । RV_2,006.07c दूतो जन्येव मित्र्यः ॥ RV_2,006.08a स विद्वां आ च पिप्रयो यक्षि चिकित्व आनुषक् । RV_2,006.08c आ चास्मिन् सत्सि बर्हिषि ॥ RV_2,007.01a श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आ भर । RV_2,007.01c वसो पुरुस्पृहं रयिम् ॥ RV_2,007.02a मा नो अरातिर् ईशत देवस्य मर्त्यस्य च । RV_2,007.02c पर्षि तस्या उत द्विषः ॥ RV_2,007.03a विश्वा उत त्वया वयं धारा उदन्या इव । RV_2,007.03c अति गाहेमहि द्विषः ॥ RV_2,007.04a शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे । RV_2,007.04c त्वं घृतेभिर् आहुतः ॥ RV_2,007.05a त्वं नो असि भारताग्ने वशाभिर् उक्षभिः । RV_2,007.05c अष्टापदीभिर् आहुतः ॥ RV_2,007.06a द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । RV_2,007.06c सहसस् पुत्रो अद्भुतः ॥ RV_2,008.01a वाजयन्न् इव नू रथान् योगां अग्नेर् उप स्तुहि । RV_2,008.01c यशस्तमस्य मीळ्हुषः ॥ RV_2,008.02a यः सुनीथो ददाशुषे ऽजुर्यो जरयन्न् अरिम् । RV_2,008.02c चारुप्रतीक आहुतः ॥ RV_2,008.03a य उ श्रिया दमेष्व् आ दोषोषसि प्रशस्यते । RV_2,008.03c यस्य व्रतं न मीयते ॥ RV_2,008.04a आ यः स्वर् ण भानुना चित्रो विभात्य् अर्चिषा । RV_2,008.04c अञ्जानो अजरैर् अभि ॥ RV_2,008.05a अत्रिम् अनु स्वराज्यम् अग्निम् उक्थानि वावृधुः । RV_2,008.05c विश्वा अधि श्रियो दधे ॥ RV_2,008.06a अग्नेर् इन्द्रस्य सोमस्य देवानाम् ऊतिभिर् वयम् । RV_2,008.06c अरिष्यन्तः सचेमह्य् अभि ष्याम पृतन्यतः ॥ RV_2,009.01a नि होता होतृषदने विदानस् त्वेषो दीदिवां असदत् सुदक्षः । RV_2,009.01c अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥ RV_2,009.02a त्वं दूतस् त्वम् उ नः परस्पास् त्वं वस्य आ वृषभ प्रणेता । RV_2,009.02c अग्ने तोकस्य नस् तने तनूनाम् अप्रयुच्छन् दीद्यद् बोधि गोपाः ॥ RV_2,009.03a विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे । RV_2,009.03c यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवींषि जुहुरे समिद्धे ॥ RV_2,009.04a अग्ने यजस्व हविषा yajÅyä छ्रुष्टी देष्णम् अभि गृणीहि राधः । RV_2,009.04c त्वं ह्य् असि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥ RV_2,009.05a उभयं ते न क्षीयते वसव्यं दिवे-दिवे जायमानस्य दस्म । RV_2,009.05c कृधि क्षुमन्तं जरितारम् अग्ने कृधि पतिं स्वपत्यस्य रायः ॥ RV_2,009.06a सैनानीकेन सुविदत्रो अस्मे यष्टा देवां आयजिष्ठः स्वस्ति । RV_2,009.06c अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥ RV_2,010.01a जोहूत्रो अग्निः प्रथमः पितेवेळस् पदे मनुषा यत् समिद्धः । RV_2,010.01c श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥ RV_2,010.02a श्रूया अग्निश् चित्रभानुर् हवम् मे विश्वाभिर् गीर्भिर् अमृतो विचेताः । RV_2,010.02c श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥ RV_2,010.03a उत्तानायाम् अजनयन् सुषूतम् भुवद् अग्निः पुरुपेशासु गर्भः । RV_2,010.03c शिरिणायां चिद् अक्तुना महोभिर् अपरीवृतो वसति प्रचेताः ॥ RV_2,010.04a जिघर्म्य् अग्निं हविषा घृतेन प्रतिक्षियन्तम् भुवनानि विश्वा । RV_2,010.04c पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम् ॥ RV_2,010.05a आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत । RV_2,010.05c मर्यश्री स्पृहयद्वर्णो अग्निर् नाभिमृशे तन्वा जर्भुराणः ॥ RV_2,010.06a ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद् वदेम । RV_2,010.06c अनूनम् अग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥ RV_2,011.01a श्रुधी हवम् इन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् । RV_2,011.01c इमा हि त्वाम् ऊर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥ RV_2,011.02a सृजो महीर् इन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः । RV_2,011.02c अमर्त्यं चिद् दासम् मन्यमानम् अवाभिनद् उक्थैर् वावृधानः ॥ RV_2,011.03a उक्थेष्व् इन् नु शूर येषु चाकन् स्तोमेष्व् इन्द्र रुद्रियेषु च । RV_2,011.03c तुभ्येद् एता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥ RV_2,011.04a शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रम् बाह्वोर् दधानाः । RV_2,011.04c शुभ्रस् त्वम् इन्द्र वावृधानो अस्मे दासीर् विशः सूर्येण सह्याः ॥ RV_2,011.05a गुहा हितं गुह्यं गूळ्हम् अप्स्व् अपीवृतम् मायिनं क्षियन्तम् । RV_2,011.05c उतो अपो द्यां तस्तभ्वांसम् अहन्न् अहिं शूर वीर्येण ॥ RV_2,011.06a स्तवा नु त इन्द्र पूर्व्या महान्य् उत स्तवाम नूतना कृतानि । RV_2,011.06c स्तवा वज्रम् बाह्वोर् उशन्तं स्तवा हरी सूर्यस्य केतू ॥ RV_2,011.07a हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारम् अस्वार्ष्टाम् । RV_2,011.07c वि समना भूमिर् अप्रथिष्टारंस्त पर्वतश् चित् सरिष्यन् ॥ RV_2,011.08a नि पर्वतः साद्य् अप्रयुच्छन् सम् मातृभिर् वावशानो अक्रान् । RV_2,011.08c दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिम् पप्रथन् नि ॥ RV_2,011.09a इन्द्रो महां सिन्धुम् आशयानम् मायाविनं वृत्रम् अस्फुरन् निः । RV_2,011.09c अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥ RV_2,011.10a अरोरवीद् वृष्णो अस्य वज्रो ऽमानुषं यन् मानुषो निजूर्वात् । RV_2,011.10c नि मायिनो दानवस्य माया अपादयत् पपिवान् सुतस्य ॥ RV_2,011.11a पिबा-पिबेद् इन्द्र शूर सोमम् मन्दन्तु त्वा मन्दिनः सुतासः । RV_2,011.11c पृणन्तस् ते कुक्षी वर्धयन्त्व् इत्था सुतः पौर इन्द्रम् आव ॥ RV_2,011.12a त्वे इन्द्राप्य् अभूम विप्रा धियं वनेम ऋतया सपन्तः । RV_2,011.12c अवस्यवो धीमहि प्रशस्तिं सद्यस् ते रायो दावने स्याम ॥ RV_2,011.13a स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः । RV_2,011.13c शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥ RV_2,011.14a रासि क्षयं रासि मित्रम् अस्मे रासि शर्ध इन्द्र मारुतं नः । RV_2,011.14c सजोषसो ये च मन्दसानाः प्र वायवः पान्त्य् अग्रणीतिम् ॥ RV_2,011.15a व्यन्त्व् इन् नु येषु मन्दसानस् तृपत् सोमम् पाहि द्रह्यद् इन्द्र । RV_2,011.15c अस्मान् सु पृत्स्व् आ तरुत्रावर्धयो द्याम् बृहद्भिर् अर्कैः ॥ RV_2,011.16a बृहन्त इन् नु ये ते तरुत्रोक्थेभिर् वा सुम्नम् आविवासान् । RV_2,011.16c स्तृणानासो बर्हिः पस्त्यावत् त्वोता इद् इन्द्र वाजम् अग्मन् ॥ RV_2,011.17a उग्रेष्व् इन् नु शूर मन्दसानस् त्रिकद्रुकेषु पाहि सोमम् इन्द्र । RV_2,011.17c प्रदोधुवच् छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥ RV_2,011.18a धिष्वा शवः शूर येन वृत्रम् अवाभिनद् दानुम् और्णवाभम् । RV_2,011.18c अपावृणोर् ज्योतिर् आर्याय नि सव्यतः सादि दस्युर् इन्द्र ॥ RV_2,011.19a सनेम ये त ऊतिभिस् तरन्तो विश्वा स्पृध आर्येण दस्यून् । RV_2,011.19c अस्मभ्यं तत् tvëÂraæ विश्वरूपम् अरन्धयः साख्यस्य त्रिताय ॥ RV_2,011.20a अस्य सुवानस्य मन्दिनस् त्रितस्य न्य् अर्बुदं वावृधानो अस्तः । RV_2,011.20c अवर्तयत् सूर्यो न चक्रम् भिनद् वलम् इन्द्रो अङ्गिरस्वान् ॥ RV_2,011.21a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,011.21c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,012.01a यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् । RV_2,012.01c यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥ RV_2,012.02a यः पृथिवीं व्यथमानाम् अदृंहद् यः पर्वतान् प्रकुपितां अरम्णात् । RV_2,012.02c यो अन्तरिक्षं विममे वरीयो यो द्याम् अस्तभ्नात् स जनास इन्द्रः ॥ RV_2,012.03a यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य । RV_2,012.03c यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनास इन्द्रः ॥ RV_2,012.04a येनेमा विश्वा च्यवना कृतानि यो दासं वर्णम् अधरं गुहाकः । RV_2,012.04c श्वघ्नीव यो जिगीवांल् लक्षम् आदद् अर्यः पुष्टानि स जनास इन्द्रः ॥ RV_2,012.05a यं स्मा पृच्छन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य् एनम् । RV_2,012.05c सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स जनास इन्द्रः ॥ RV_2,012.06a यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । RV_2,012.06c युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥ RV_2,012.07a यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । RV_2,012.07c यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥ RV_2,012.08a यं क्रन्दसी संयती विह्वयेते परे ऽवर उभया अमित्राः । RV_2,012.08c समानं चिद् रथम् आतस्थिवांसा नाना हवेते स जनास इन्द्रः ॥ RV_2,012.09a यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते । RV_2,012.09c यो विश्वस्य प्रतिमानम् बभूव यो अच्युतच्युत् स जनास इन्द्रः ॥ RV_2,012.10a यः शश्वतो मह्य् एनो दधानान् amanyamÃnä छर्वा जघान । RV_2,012.10c यः शर्धते नानुददाति शृध्यां यो दस्योर् हन्ता स जनास इन्द्रः ॥ RV_2,012.11a यः शम्बरम् पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्य् अन्वविन्दत् । RV_2,012.11c ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥ RV_2,012.12a यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् । RV_2,012.12c यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तं स जनास इन्द्रः ॥ RV_2,012.13a द्यावा चिद् अस्मै पृथिवी नमेते शुष्माच् चिद् अस्य पर्वता भयन्ते । RV_2,012.13c यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स जनास इन्द्रः ॥ RV_2,012.14a यः सुन्वन्तम् अवति यः पचन्तं यः शंसन्तं यः शशमानम् ऊती । RV_2,012.14c यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥ RV_2,012.15a यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः । RV_2,012.15c वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥ RV_2,013.01a ऋतुर् जनित्री तस्या अपस् परि मक्षू जात आविशद् यासु वर्धते । RV_2,013.01c तद् आहना अभवत् पिप्युषी पयो ऽंशोः पीयूषम् प्रथमं तद् उक्थ्यम् ॥ RV_2,013.02a सध्रीम् आ यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् । RV_2,013.02c समानो अध्वा प्रवताम् अनुष्यदे यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.03a अन्व् एको वदति यद् ददाति तद् रूपा मिनन् तदपा एक ईयते । RV_2,013.03c विश्वा एकस्य विनुदस् तितिक्षते यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.04a प्रजाभ्यः पुष्टिं विभजन्त आसते रयिम् इव पृष्ठम् प्रभवन्तम् आयते । RV_2,013.04c असिन्वन् दंष्ट्रैः पितुर् अत्ति भोजनं यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.05a अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनाम् अहिहन्न् आरिणक् पथः । RV_2,013.05c तं त्वा स्तोमेभिर् उदभिर् न वाजिनं देवं देवा अजनन् सास्य् उक्थ्यः ॥ RV_2,013.06a यो भोजनं च दयसे च वर्धनम् आर्द्राद् आ शुष्कम् मधुमद् दुदोहिथ । RV_2,013.06c स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्य् उक्थ्यः ॥ RV_2,013.07a यः पुष्पिणीश् च प्रस्वश् च धर्मणाधि दाने व्य् अवनीर् अधारयः । RV_2,013.07c यश् चासमा अजनो दिद्युतो दिव उरुर् ऊर्वां अभितः सास्य् उक्थ्यः ॥ RV_2,013.08a यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः । RV_2,013.08c ऊर्जयन्त्या अपरिविष्टम् आस्यम् उतैवाद्य पुरुकृत् सास्य् उक्थ्यः ॥ RV_2,013.09a शतं वा यस्य दश साकम् आद्य एकस्य श्रुष्टौ यद् ध चोदम् आविथ । RV_2,013.09c अरज्जौ दस्यून् सम् उनब् दभीतये सुप्राव्यो अभवः सास्य् उक्थ्यः ॥ RV_2,013.10a विश्वेद् अनु रोधना अस्य पौंस्यं ददुर् अस्मै दधिरे कृत्नवे धनम् । RV_2,013.10c षऌ अस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्य् उक्थ्यः ॥ RV_2,013.11a सुप्रवाचनं तव वीर वीर्यं यद् एकेन क्रतुना विन्दसे वसु । RV_2,013.11c जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्य् उक्थ्यः ॥ RV_2,013.12a अरमयः सरपसस् तराय कं तुर्वीतये च वय्याय च स्रुतिम् । RV_2,013.12c नीचा सन्तम् उद् अनयः परावृजम् प्रान्धं श्रोणं श्रवयन् सास्य् उक्थ्यः ॥ RV_2,013.13a अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् । RV_2,013.13c इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ॥ RV_2,014.01a अध्वर्यवो भरतेन्द्राय सोमम् आमत्रेभिः सिञ्चता मद्यम् अन्धः । RV_2,014.01c कामी हि वीरः सदम् अस्य पीतिं जुहोत वृष्णे तद् इद् एष वष्टि ॥ RV_2,014.02a अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् । RV_2,014.02c तस्मा एतम् भरत तद्वशायं एष इन्द्रो अर्हति पीतिम् अस्य ॥ RV_2,014.03a अध्वर्यवो यो दृभीकं जघान यो गा उदाजद् अप हि वलं वः । RV_2,014.03c तस्मा एतम् अन्तरिक्षे न वातम् इन्द्रं सोमैर् ओर्णुत जूर् न वस्त्रैः ॥ RV_2,014.04a अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् । RV_2,014.04c यो अर्बुदम् अव नीचा बबाधे तम् इन्द्रं सोमस्य भृथे हिनोत ॥ RV_2,014.05a अध्वर्यवो यः स्व् अश्नं जघान यः शुष्णम् अशुषं यो व्यंसम् । RV_2,014.05c यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥ RV_2,014.06a अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः । RV_2,014.06c यो वर्चिनः शतम् इन्द्रः सहस्रम् अपावपद् भरता सोमम् अस्मै ॥ RV_2,014.07a अध्वर्यवो यः शतम् आ सहस्रम् भूम्या उपस्थे ऽवपज् जघन्वान् । RV_2,014.07c कुत्सस्यायोर् अतिथिग्वस्य वीरान् न्य् आवृणग् भरता सोमम् अस्मै ॥ RV_2,014.08a अध्वर्यवो यन् नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तद् इन्द्रे । RV_2,014.08c गभस्तिपूतम् भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥ RV_2,014.09a अध्वर्यवः कर्तना श्रुष्टिम् अस्मै वने निपूतं वन उन् नयध्वम् । RV_2,014.09c जुषाणो हस्त्यम् अभि वावशे व इन्द्राय सोमम् मदिरं जुहोत ॥ RV_2,014.10a अध्वर्यवः पयसोधर् यथा गोः सोमेभिर् ईम् पृणता भोजम् इन्द्रम् । RV_2,014.10c वेदाहम् अस्य निभृतम् म एतद् दित्सन्तम् भूयो यजतश् चिकेत ॥ RV_2,014.11a अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा । RV_2,014.11c तम् ऊर्दरं न पृणता यवेनेन्द्रं सोमेभिस् तद् अपो वो अस्तु ॥ RV_2,014.12a अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् । RV_2,014.12c इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ॥ RV_2,015.01a प्र घा न्व् अस्य महतो महानि सत्या सत्यस्य करणानि वोचम् । RV_2,015.01c त्रिकद्रुकेष्व् अपिबत् सुतस्यास्य मदे अहिम् इन्द्रो जघान ॥ RV_2,015.02a अवंशे द्याम् अस्तभायद् बृहन्तम् आ रोदसी अपृणद् अन्तरिक्षम् । RV_2,015.02c स धारयत् पृथिवीम् पप्रथच् च सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.03a सद्मेव प्राचो वि मिमाय मानैर् वज्रेण खान्य् अतृणन् नदीनाम् । RV_2,015.03c वृथासृजत् पथिभिर् दीर्घयाथैः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.04a स प्रवोळ्हॄन् परिगत्या दभीतेर् विश्वम् अधाग् आयुधम् इद्धे अग्नौ । RV_2,015.04c सं गोभिर् अश्वैर् असृजद् रथेभिः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.05a स ईम् महीं धुनिम् एतोर् अरम्णात् सो अस्नातॄन् अपारयत् स्वस्ति । RV_2,015.05c त उत्स्नाय रयिम् अभि प्र तस्थुः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.06a सोदञ्चं सिन्धुम् अरिणान् महित्वा वज्रेणान उषसः सम् पिपेष । RV_2,015.06c अजवसो जविनीभिर् विवृश्चन् सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.07a स विद्वां अपगोहं कनीनाम् आविर् भवन्न् उद् अतिष्ठत् परावृक् । RV_2,015.07c प्रति श्रोण स्थाद् व्य् अनग् अचष्ट सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.08a भिनद् वलम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृंहितान्य् ऐरत् । RV_2,015.08c रिणग् रोधांसि कृत्रिमाण्य् एषां सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.09a स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युम् प्र दभीतिम् आवः । RV_2,015.09c रम्भी चिद् अत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.10a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,015.10c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,016.01a प्र वः सतां ज्येष्ठतमाय सुष्टुतिम् अग्नाव् इव समिधाने हविर् भरे । RV_2,016.01c इन्द्रम् अजुर्यं जरयन्तम् उक्षितं सनाद् युवानम् अवसे हवामहे ॥ RV_2,016.02a यस्माद् इन्द्राद् बृहतः किं चनेम् ऋते विश्वान्य् अस्मिन् सम्भृताधि वीर्या । RV_2,016.02c जठरे सोमं तन्वी सहो महो हस्ते वज्रम् भरति शीर्षणि क्रतुम् ॥ RV_2,016.03a न क्षोणीभ्याम् परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैर् इन्द्र ते रथः । RV_2,016.03c न ते वज्रम् अन्व् अश्नोति कश् चन यद् आशुभिः पतसि योजना पुरु ॥ RV_2,016.04a विश्वे ह्य् अस्मै यजताय धृष्णवे क्रतुम् भरन्ति वृषभाय सश्चते । RV_2,016.04c वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥ RV_2,016.05a वृष्णः कोशः पवते मध्व ऊर्मिर् वृषभान्नाय वृषभाय पातवे । RV_2,016.05c वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥ RV_2,016.06a वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्य् आयुधा । RV_2,016.06c वृष्णो मदस्य वृषभ त्वम् ईशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ॥ RV_2,016.07a प्र ते नावं न समने वचस्युवम् ब्रह्मणा यामि सवनेषु दाधृषिः । RV_2,016.07c कुविन् नो अस्य वचसो निबोधिषद् इन्द्रम् उत्सं न वसुनः सिचामहे ॥ RV_2,016.08a पुरा सम्बाधाद् अभ्य् आ ववृत्स्व नो धेनुर् न वत्सं यवसस्य पिप्युषी । RV_2,016.08c सकृत् सु ते सुमतिभिः शतक्रतो सम् पत्नीभिर् न वृषणो नसीमहि ॥ RV_2,016.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,016.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,017.01a तद् अस्मै नव्यम् अङ्गिरस्वद् अर्चत शुष्मा यद् अस्य प्रत्नथोदीरते । RV_2,017.01c विश्वा यद् गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्य् ऐरयत् ॥ RV_2,017.02a स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानम् आतिरत् । RV_2,017.02c शूरो यो युत्सु तन्वम् परिव्यत शीर्षणि द्याम् महिना प्रत्य् अमुञ्चत ॥ RV_2,017.03a अधाकृणोः प्रथमं वीर्यम् महद् यद् अस्याग्रे ब्रह्मणा शुष्मम् ऐरयः । RV_2,017.03c रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक् पृथक् ॥ RV_2,017.04a अधा यो विश्वा भुवनाभि मज्मनेशानकृत् प्रवया अभ्य् अवर्धत । RV_2,017.04c आद् रोदसी ज्योतिषा वह्निर् आतनोत् सीव्यन् तमांसि दुधिता सम् अव्ययत् ॥ RV_2,017.05a स प्राचीनान् पर्वतान् दृंहद् ओजसाधराचीनम् अकृणोद् अपाम् अपः । RV_2,017.05c अधारयत् पृथिवीं विश्वधायसम् अस्तभ्नान् मायया द्याम् अवस्रसः ॥ RV_2,017.06a सास्मा अरम् बाहुभ्यां यम् पिताकृणोद् विश्वस्माद् आ जनुषो वेदसस् परि । RV_2,017.06c येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्य् अवृणक् तुविष्वणिः ॥ RV_2,017.07a अमाजूर् इव पित्रोः सचा सती समानाद् आ सदसस् त्वाम् इये भगम् । RV_2,017.07c कृधि प्रकेतम् उप मास्य् आ भर दद्धि भागं तन्वो येन मामहः ॥ RV_2,017.08a भोजं त्वाम् इन्द्र वयं हुवेम ददिष् ट्वम् इन्द्रापांसि वाजान् । RV_2,017.08c अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्न् इन्द्र वस्यसो नः ॥ RV_2,017.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,017.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,018.01a प्राता रथो नवो योजि सस्निश् चतुर्युगस् त्रिकशः सप्तरश्मिः । RV_2,018.01c दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर् मतिभी रंह्यो भूत् ॥ RV_2,018.02a सास्मा अरम् प्रथमं स द्वितीयम् उतो तृतीयम् मनुषः स होता । RV_2,018.02c अन्यस्या गर्भम् अन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥ RV_2,018.03a हरी नु कं रथ इन्द्रस्य योजम् आयै सूक्तेन वचसा नवेन । RV_2,018.03c मो षु त्वाम् अत्र बहवो हि विप्रा नि रीरमन् यजमानासो अन्ये ॥ RV_2,018.04a आ द्वाभ्यां हरिभ्याम् इन्द्र याह्य् आ चतुर्भिर् आ षड्भिर् हूयमानः । RV_2,018.04c ëÂÃbhir दशभिः सोमपेयम् अयं सुतः सुमख मा मृधस् कः ॥ RV_2,018.05a आ विंशत्या त्रिंशता याह्य् अर्वाङ् आ चत्वारिंशता हरिभिर् युजानः । RV_2,018.05c आ पञ्चाशता सुरथेभिर् इन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥ RV_2,018.06a आशीत्या नवत्या याह्य् अर्वाङ् आ शतेन हरिभिर् उह्यमानः । RV_2,018.06c अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ॥ RV_2,018.07a मम ब्रह्मेन्द्र याह्य् अच्छा विश्वा हरी धुरि धिष्वा रथस्य । RV_2,018.07c पुरुत्रा हि विहव्यो बभूथास्मिञ् छूर सवने मादयस्व ॥ RV_2,018.08a न म इन्द्रेण सख्यं वि योषद् अस्मभ्यम् अस्य दक्षिणा दुहीत । RV_2,018.08c उप ज्येष्ठे वरूथे गभस्तौ प्राये-प्राये जिगीवांसः स्याम ॥ RV_2,018.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,018.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,019.01a अपाय्य् अस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः । RV_2,019.01c यस्मिन्न् इन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश् च नरः ॥ RV_2,019.02a अस्य मन्दानो मध्वो वज्रहस्तो ऽहिम् इन्द्रो अर्णोवृतं वि वृश्चत् । RV_2,019.02c प्र यद् वयो न स्वसराण्य् अच्छा प्रयांसि च नदीनां चक्रमन्त ॥ RV_2,019.03a स माहिन इन्द्रो अर्णो अपाम् प्रैरयद् अहिहाच्छा समुद्रम् । RV_2,019.03c अजनयत् सूर्यं विदद् गा अक्तुनाह्नां वयुनानि साधत् ॥ RV_2,019.04a सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद् दाशुषे हन्ति वृत्रम् । RV_2,019.04c सद्यो यो नृभ्यो अतसाय्यो भूत् पस्पृधानेभ्यः सूर्यस्य सातौ ॥ RV_2,019.05a स सुन्वत इन्द्रः सूर्यम् आ देवो रिणङ् मर्त्याय स्तवान् । RV_2,019.05c आ यद् रयिं गुहदवद्यम् अस्मै भरद् अंशं नैतशो दशस्यन् ॥ RV_2,019.06a स रन्धयत् सदिवः सारथये शुष्णम् अशुषं कुयवं कुत्साय । RV_2,019.06c दिवोदासाय नवतिं च नवेन्द्रः पुरो व्य् ऐरच् छम्बरस्य ॥ RV_2,019.07a एवा त इन्द्रोचथम् अहेम श्रवस्या न त्मना वाजयन्तः । RV_2,019.07c अश्याम तत् साप्तम् आशुषाणा ननमो वधर् अदेवस्य पीयोः ॥ RV_2,019.08a एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः । RV_2,019.08c ब्रह्मण्यन्त इन्द्र ते नवीय इषम् ऊर्जं सुक्षितिं सुम्नम् अश्युः ॥ RV_2,019.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,019.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,020.01a वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर् न रथम् । RV_2,020.01c विपन्यवो दीध्यतो मनीषा सुम्नम् इयक्षन्तस् त्वावतो नॄन् ॥ RV_2,020.02a त्वं न इन्द्र त्वाभिर् ऊती त्वायतो अभिष्टिपासि जनान् । RV_2,020.02c त्वम् इनो दाशुषो वरूतेत्थाधीर् अभि यो नक्षति त्वा ॥ RV_2,020.03a स नो युवेन्द्रो जोहूत्रः सखा शिवो नराम् अस्तु पाता । RV_2,020.03c यः शंसन्तं यः शशमानम् ऊती पचन्तं च स्तुवन्तं च प्रणेषत् ॥ RV_2,020.04a तम् उ स्तुष इन्द्रं तं गृणीषे यस्मिन् पुरा वावृधुः शाशदुश् च । RV_2,020.04c स वस्वः कामम् पीपरद् इयानो ब्रह्मण्यतो नूतनस्यायोः ॥ RV_2,020.05a सो अङ्गिरसाम् उचथा जुजुष्वान् ब्रह्मा तूतोद् इन्द्रो गातुम् इष्णन् । RV_2,020.05c मुष्णन्न् उषसः सूर्येण स्तवान् अश्नस्य चिच् छिश्नथत् पूर्व्याणि ॥ RV_2,020.06a स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन् मनुषे दस्मतमः । RV_2,020.06c अव प्रियम् अर्शसानस्य sÃhvä छिरो भरद् दासस्य स्वधावान् ॥ RV_2,020.07a स वृत्रहेन्द्रः कृष्णयोनीः पुरन्दरो दासीर् ऐरयद् वि । RV_2,020.07c अजनयन् मनवे क्षाम् अपश् च सत्रा शंसं यजमानस्य तूतोत् ॥ RV_2,020.08a तस्मै तवस्यम् अनु दायि सत्रेन्द्राय देवेभिर् अर्णसातौ । RV_2,020.08c प्रति यद् अस्य वज्रम् बाह्वोर् धुर् हत्वी दस्यून् पुर आयसीर् नि तारीत् ॥ RV_2,020.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,020.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,021.01a विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते । RV_2,021.01c अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ॥ RV_2,021.02a अभिभुवे ऽभिभङ्गाय वन्वते ऽषाळ्हाय सहमानाय वेधसे । RV_2,021.02c तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ॥ RV_2,021.03a सत्रासाहो जनभक्षो जनंसहश् च्यवनो युध्मो अनु जोषम् उक्षितः । RV_2,021.03c वृतञ्चयः सहुरिर् विक्ष्व् आरित इन्द्रस्य वोचम् प्र कृतानि वीर्या ॥ RV_2,021.04a अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः । RV_2,021.04c रध्रचोदः श्नथनो वीळितस् पृथुर् इन्द्रः सुयज्ञ उषसः स्वर् जनत् ॥ RV_2,021.05a यज्ञेन गातुम् अप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः । RV_2,021.05c अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्य् आशत ॥ RV_2,021.06a इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वम् अस्मे । RV_2,021.06c पोषं रयीणाम् अरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वम् अह्नाम् ॥ RV_2,022.01a त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत् सोमम् अपिबद् विष्णुना सुतं यथावशत् । RV_2,022.01e स ईम् ममाद महि कर्म कर्तवे महाम् उरुं सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.02a अध त्विषीमां अभ्य् ओजसा क्रिविं युधाभवद् आ रोदसी अपृणद् अस्य मज्मना प्र वावृधे । RV_2,022.02e अधत्तान्यं जठरे प्रेम् अरिच्यत सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.03a साकं जातः क्रतुना साकम् ओजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर् मृधो विचर्षणिः । RV_2,022.03e दाता राध स्तुवते काम्यं वसु सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.04a तव त्यन् नर्यं नृतो ऽप इन्द्र प्रथमम् पूर्व्यं दिवि प्रवाच्यं कृतम् । RV_2,022.04c यद् देवस्य शवसा प्रारिणा असुं रिणन्न् अपः । RV_2,022.04e भुवद् विश्वम् अभ्य् आदेवम् ओजसा विदाद् ऊर्जं शतक्रतुर् विदाद् इषम् ॥ RV_2,023.01a गणानां त्वा गणपतिं हवामहे कविं कवीनाम् उपमश्रवस्तमम् । RV_2,023.01c ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस् पत आ नः शृण्वन्न् ऊतिभिः सीद सादनम् ॥ RV_2,023.02a देवाश् चित् ते असुर्य प्रचेतसो बृहस्पते यज्ञियम् भागम् आनशुः । RV_2,023.02c उस्रा इव सूर्यो ज्योतिषा महो विश्वेषाम् इज् जनिता ब्रह्मणाम् असि ॥ RV_2,023.03a आ विबाध्या परिरापस् तमांसि च ज्योतिष्मन्तं रथम् ऋतस्य तिष्ठसि । RV_2,023.03c बृहस्पते भीमम् अमित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥ RV_2,023.04a सुनीतिभिर् नयसि त्रायसे जनं यस् तुभ्यं दाशान् न तम् अंहो अश्नवत् । RV_2,023.04c ब्रह्मद्विषस् तपनो मन्युमीर् असि बृहस्पते महि तत् ते महित्वनम् ॥ RV_2,023.05a न तम् अंहो न दुरितं कुतश् चन नारातयस् तितिरुर् न द्वयाविनः । RV_2,023.05c विश्वा इद् अस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस् पते ॥ RV_2,023.06a त्वं नो गोपाः पथिकृद् विचक्षणस् तव व्रताय मतिभिर् जरामहे । RV_2,023.06c बृहस्पते यो नो अभि ह्वरो दधे स्वा तम् मर्मर्तु दुच्छुना हरस्वती ॥ RV_2,023.07a उत वा यो नो मर्चयाद् अनागसो ऽरातीवा मर्तः सानुको वृकः । RV_2,023.07c बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥ RV_2,023.08a त्रातारं त्वा तनूनां हवामहे ऽवस्पर्तर् अधिवक्तारम् अस्मयुम् । RV_2,023.08c बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नम् उन् नशन् ॥ RV_2,023.09a त्वया वयं सुवृधा ब्रह्मणस् पते स्पार्हा वसु मनुष्या ददीमहि । RV_2,023.09c या नो दूरे तळितो या अरातयो ऽभि सन्ति जम्भया ता अनप्नसः ॥ RV_2,023.10a त्वया वयम् उत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा । RV_2,023.10c मा नो दुःशंसो अभिदिप्सुर् ईशत प्र सुशंसा मतिभिस् तारिषीमहि ॥ RV_2,023.11a अनानुदो वृषभो जग्मिर् आहवं निष्टप्ता शत्रुम् पृतनासु सासहिः । RV_2,023.11c असि सत्य ऋणया ब्रह्मणस् पत उग्रस्य चिद् दमिता वीळुहर्षिणः ॥ RV_2,023.12a अदेवेन मनसा यो रिषण्यति शासाम् उग्रो मन्यमानो जिघांसति । RV_2,023.12c बृहस्पते मा प्रणक् तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥ RV_2,023.13a भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं-धनम् । RV_2,023.13c विश्वा इद् अर्यो अभिदिप्स्वो मृधो बृहस्पतिर् वि ववर्हा रथां इव ॥ RV_2,023.14a तेजिष्ठया तपनी रक्षसस् तप ये त्वा निदे दधिरे दृष्टवीर्यम् । RV_2,023.14c आविस् तत् कृष्व यद् असत् त उक्थ्यम् बृहस्पते वि परिरापो अर्दय ॥ RV_2,023.15a बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । RV_2,023.15c यद् दीदयच् छवस ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥ RV_2,023.16a मा न स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवो ऽन्नेषु जागृधुः । RV_2,023.16c आ देवानाम् ओहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥ RV_2,023.17a विश्वेभ्यो हि त्वा भुवनेभ्यस् परि त्वष्टाजनत् साम्नः-साम्नः कविः । RV_2,023.17c स ऋणचिद् ऋणया ब्रह्मणस् पतिर् द्रुहो हन्ता मह ऋतस्य धर्तरि ॥ RV_2,023.18a तव श्रिये व्य् अजिहीत पर्वतो गवां गोत्रम् उदसृजो यद् अङ्गिरः । RV_2,023.18c इन्द्रेण युजा तमसा परीवृतम् बृहस्पते निर् अपाम् औब्जो अर्णवम् ॥ RV_2,023.19a ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । RV_2,023.19c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,024.01a सेमाम् अविड्ढि प्रभृतिं य ईशिषे ऽया विधेम नवया महा गिरा । RV_2,024.01c यथा नो mŬhvÃn स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥ RV_2,024.02a यो नन्त्वान्य् अनमन् न्य् ओजसोतादर्दर् मन्युना शम्बराणि वि । RV_2,024.02c प्राच्यावयद् अच्युता ब्रह्मणस् पतिर् आ चाविशद् वसुमन्तं वि पर्वतम् ॥ RV_2,024.03a तद् देवानां देवतमाय कर्त्वम् अश्रथ्नन् दृळ्हाव्रदन्त वीळिता । RV_2,024.03c उद् गा आजद् अभिनद् ब्रह्मणा वलम् अगूहत् तमो व्य् अचक्षयत् स्वः ॥ RV_2,024.04a अश्मास्यम् अवतम् ब्रह्मणस् पतिर् मधुधारम् अभि यम् ओजसातृणत् । RV_2,024.04c तम् एव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुर् उत्सम् उद्रिणम् ॥ RV_2,024.05a सना ता का चिद् भुवना भवीत्वा माद्भिः शरद्भिर् दुरो वरन्त वः । RV_2,024.05c अयतन्ता चरतो अन्यद्-अन्यद् इद् या चकार वयुना ब्रह्मणस् पतिः ॥ RV_2,024.06a अभिनक्षन्तो अभि ये तम् आनशुर् निधिम् पणीनाम् परमं गुहा हितम् । RV_2,024.06c ते विद्वांसः प्रतिचक्ष्यानृता पुनर् यत उ आयन् तद् उद् ईयुर् आविशम् ॥ RV_2,024.07a ऋतावानः प्रतिचक्ष्यानृता पुनर् आत आ तस्थुः कवयो महस् पथः । RV_2,024.07c ते बाहुभ्यां धमितम् अग्निम् अश्मनि नकिः षो अस्त्य् अरणो जहुर् हि तम् ॥ RV_2,024.08a ऋतज्येन क्षिप्रेण ब्रह्मणस् पतिर् यत्र वष्टि प्र तद् अश्नोति धन्वना । RV_2,024.08c तस्य साध्वीर् इषवो याभिर् अस्यति नृचक्षसो दृशये कर्णयोनयः ॥ RV_2,024.09a स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस् पतिः । RV_2,024.09c चाक्ष्मो यद् वाजम् भरते मती धनाद् इत् सूर्यस् तपति तप्यतुर् वृथा ॥ RV_2,024.10a विभु प्रभु प्रथमम् मेहनावतो बृहस्पतेः सुविदत्राणि राध्या । RV_2,024.10c इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥ RV_2,024.11a यो ऽवरे वृजने विश्वथा विभुर् महाम् उ रण्वः शवसा ववक्षिथ । RV_2,024.11c स देवो देवान् प्रति पप्रथे पृथु विश्वेद् उ ता परिभूर् ब्रह्मणस् पतिः ॥ RV_2,024.12a विश्वं सत्यम् मघवाना युवोर् इद् आपश् चन प्र मिनन्ति व्रतं वाम् । RV_2,024.12c अच्छेन्द्राब्रह्मणस्पती हविर् नो ऽन्नं युजेव वाजिना जिगातम् ॥ RV_2,024.13a उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना । RV_2,024.13c वीळुद्वेषा अनु वश ऋणम् आददिः स ह वाजी समिथे ब्रह्मणस् पतिः ॥ RV_2,024.14a ब्रह्मणस् पतेर् अभवद् यथावशं सत्यो मन्युर् महि कर्मा करिष्यतः । RV_2,024.14c यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः शवसासरत् पृथक् ॥ RV_2,024.15a ब्रह्मणस् पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः । RV_2,024.15c वीरेषु वीरां उप पृङ्धि नस् त्वं यद् ईशानो ब्रह्मणा वेषि मे हवम् ॥ RV_2,024.16a ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । RV_2,024.16c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,025.01a इन्धानो अग्निं वनवद् वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्य इत् । RV_2,025.01c जातेन जातम् अति स प्र सर्सृते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.02a वीरेभिर् वीरान् वनवद् वनुष्यतो गोभी रयिम् पप्रथद् बोधति त्मना । RV_2,025.02c तोकं च तस्य तनयं च वर्धते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.03a सिन्धुर् न क्षोदः शिमीवां ऋघायतो वृषेव वध्रींर् अभि वष्ट्य् ओजसा । RV_2,025.03c अग्नेर् इव प्रसितिर् नाह वर्तवे यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.04a तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति । RV_2,025.04c अनिभृष्टतविषिर् हन्त्य् ओजसा यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.05a तस्मा इद् विश्वे धुनयन्त सिन्धवो ऽच्छिद्रा शर्म दधिरे पुरूणि । RV_2,025.05c देवानां सुम्ने सुभगः स एधते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,026.01a ऋजुर् इच् छंसो वनवद् वनुष्यतो देवयन्न् इद् अदेवयन्तम् अभ्य् असत् । RV_2,026.01c सुप्रावीर् इद् वनवत् पृत्सु दुष्टरं यज्वेद् अयज्योर् वि भजाति भोजनम् ॥ RV_2,026.02a यजस्व वीर प्र विहि मनायतो भद्रम् मनः कृणुष्व वृत्रतूर्ये । RV_2,026.02c हविष् कृणुष्व सुभगो यथाससि ब्रह्मणस् पतेर् अव आ वृणीमहे ॥ RV_2,026.03a स इज् जनेन स विशा स जन्मना स पुत्रैर् वाजम् भरते धना नृभिः । RV_2,026.03c देवानां यः पितरम् आविवासति श्रद्धामना हविषा ब्रह्मणस् पतिम् ॥ RV_2,026.04a यो अस्मै हव्यैर् घृतवद्भिर् अविधत् प्र तम् प्राचा नयति ब्रह्मणस् पतिः । RV_2,026.04c उरुष्यतीम् अंहसो रक्षती रिषो ऽंहोश् चिद् अस्मा उरुचक्रिर् अद्भुतः ॥ RV_2,027.01a इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि । RV_2,027.01c शृणोतु मित्रो अर्यमा भगो नस् तुविजातो वरुणो दक्षो अंशः ॥ RV_2,027.02a इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त । RV_2,027.02c आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥ RV_2,027.03a त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः । RV_2,027.03c अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिद् अन्ति ॥ RV_2,027.04a धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः । RV_2,027.04c दीर्घाधियो रक्षमाणा असुर्यम् ऋतावानश् चयमाना ऋणानि ॥ RV_2,027.05a विद्याम् आदित्या अवसो वो अस्य यद् अर्यमन् भय आ चिन् मयोभु । RV_2,027.05c युष्माकम् मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥ RV_2,027.06a सुगो हि वो अर्यमन् मित्र पन्था अनृक्षरो वरुण साधुर् अस्ति । RV_2,027.06c तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥ RV_2,027.07a पिपर्तु नो अदिती राजपुत्राति द्वेषांस्य् अर्यमा सुगेभिः । RV_2,027.07c बृहन् मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥ RV_2,027.08a तिस्रो भूमीर् धारयन् त्रींर् उत द्यून् त्रीणि व्रता विदथे अन्तर् एषाम् । RV_2,027.08c ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ॥ RV_2,027.09a त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः । RV_2,027.09c अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥ RV_2,027.10a त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः । RV_2,027.10c शतं नो रास्व शरदो विचक्षे ऽश्यामायूंषि सुधितानि पूर्वा ॥ RV_2,027.11a न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा । RV_2,027.11c पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयं ज्योतिर् अश्याम् ॥ RV_2,027.12a यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश् च नित्याः । RV_2,027.12c स रेवान् याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥ RV_2,027.13a शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । RV_2,027.13c नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति प्रणीतौ ॥ RV_2,027.14a अदिते मित्र वरुणोत मृळ यद् वो वयं चकृमा कच् चिद् आगः । RV_2,027.14c उर्व् अश्याम् अभयं ज्योतिर् इन्द्र मा नो दीर्घा अभि नशन् तमिस्राः ॥ RV_2,027.15a उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् । RV_2,027.15c उभा क्षयाव् आजयन् याति पृत्सूभाव् अर्धौ भवतः साधू अस्मै ॥ RV_2,027.16a या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः । RV_2,027.16c अश्वीव तां अति येषं रथेनारिष्टा उराव् आ शर्मन् स्याम ॥ RV_2,027.17a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,027.17c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,028.01a इदं कवेर् आदित्यस्य स्वराजो विश्वानि सान्त्य् अभ्य् अस्तु मह्ना । RV_2,028.01c अति यो मन्द्रो यजथाय देवः सुकीर्तिम् भिक्षे वरुणस्य भूरेः ॥ RV_2,028.02a तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः । RV_2,028.02c उपायन उषसां गोमतीनाम् अग्नयो न जरमाणा अनु द्यून् ॥ RV_2,028.03a तव स्याम पुरुवीरस्य शर्मन्न् उरुशंसस्य वरुण प्रणेतः । RV_2,028.03c यूयं नः पुत्रा अदितेर् अदब्धा अभि क्षमध्वं युज्याय देवाः ॥ RV_2,028.04a प्र सीम् आदित्यो असृजद् विधर्तां ऋतं सिन्धवो वरुणस्य यन्ति । RV_2,028.04c न श्राम्यन्ति न वि मुचन्त्य् एते वयो न पप्तू रघुया परिज्मन् ॥ RV_2,028.05a वि मच् छ्रथाय रशनाम् इवाग ऋध्याम ते वरुण खाम् ऋतस्य । RV_2,028.05c मा तन्तुश् छेदि वयतो धियम् मे मा मात्रा शार्य् अपसः पुर ऋतोः ॥ RV_2,028.06a अपो सु म्यक्ष वरुण भियसम् मत् सम्राऌ ऋतावो ऽनु मा गृभाय । RV_2,028.06c दामेव वत्साद् वि मुमुग्ध्य् अंहो नहि त्वद् आरे निमिषश् चनेशे ॥ RV_2,028.07a मा नो वधैर् वरुण ये त इष्टाव् एनः कृण्वन्तम् असुर भ्रीणन्ति । RV_2,028.07c मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥ RV_2,028.08a नमः पुरा ते वरुणोत नूनम् उतापरं तुविजात ब्रवाम । RV_2,028.08c त्वे हि कम् पर्वते न श्रितान्य् अप्रच्युतानि दूळभ व्रतानि ॥ RV_2,028.09a पर ऋणा सावीर् अध मत्कृतानि माहं राजन्न् अन्यकृतेन भोजम् । RV_2,028.09c अव्युष्टा इन् नु भूयसीर् उषास आ नो जीवान् वरुण तासु शाधि ॥ RV_2,028.10a यो मे राजन् युज्यो वा सखा वा स्वप्ने भयम् भीरवे मह्यम् आह । RV_2,028.10c स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद् वरुण पाह्य् अस्मान् ॥ RV_2,028.11a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,028.11c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,029.01a धृतव्रता आदित्या इषिरा आरे मत् कर्त रहसूर् इवागः । RV_2,029.01c शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वां अवसे हुवे वः ॥ RV_2,029.02a यूयं देवाः प्रमतिर् यूयम् ओजो यूयं द्वेषांसि सनुतर् युयोत । RV_2,029.02c अभिक्षत्तारो अभि च क्षमध्वम् अद्या च नो मृळयतापरं च ॥ RV_2,029.03a किम् ऊ नु वः कृणवामापरेण किं सनेन वसव आप्येन । RV_2,029.03c यूयं नो मित्रावरुणादिते च स्वस्तिम् इन्द्रामरुतो दधात ॥ RV_2,029.04a हये देवा यूयम् इद् आपय स्थ ते मृळत नाधमानाय मह्यम् । RV_2,029.04c मा वो रथो मध्यमवाऌ ऋते भून् मा युष्मावत्स्व् आपिषु श्रमिष्म ॥ RV_2,029.05a प्र व एको मिमय भूर्य् आगो यन् मा पितेव कितवं शशास । RV_2,029.05c आरे पाशा आरे अघानि देवा मा माधि पुत्रे विम् इव ग्रभीष्ट ॥ RV_2,029.06a arväco अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् । RV_2,029.06c त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥ RV_2,029.07a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,029.07c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,030.01a ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः । RV_2,030.01c अहर्-अहर् यात्य् अक्तुर् अपां कियात्य् आ प्रथमः सर्ग आसाम् ॥ RV_2,030.02a यो वृत्राय सिनम् अत्राभरिष्यत् प्र तं जनित्री विदुष उवाच । RV_2,030.02c पथो रदन्तीर् अनु जोषम् अस्मै दिवे-दिवे धुनयो यन्त्य् अर्थम् ॥ RV_2,030.03a ऊर्ध्वो ह्य् अस्थाद् अध्य् अन्तरिक्षे ऽधा वृत्राय प्र वधं जभार । RV_2,030.03c मिहं वसान उप हीम् अदुद्रोत् तिग्मायुधो अजयच् छत्रुम् इन्द्रः ॥ RV_2,030.04a बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् । RV_2,030.04c यथा जघन्थ धृषता पुरा चिद् एवा जहि शत्रुम् अस्माकम् इन्द्र ॥ RV_2,030.05a अव क्षिप दिवो अश्मानम् उच्चा येन शत्रुम् मन्दसानो निजूर्वाः । RV_2,030.05c तोकस्य सातौ तनयस्य भूरेर् अस्मां अर्धं कृणुताद् इन्द्र गोनाम् ॥ RV_2,030.06a प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ । RV_2,030.06c इन्द्रासोमा युवम् अस्मां अविष्टम् अस्मिन् भयस्थे कृणुतम् उ लोकम् ॥ RV_2,030.07a न मा तमन् न श्रमन् नोत तन्द्रन् न वोचाम मा सुनोतेति सोमम् । RV_2,030.07c यो मे पृणाद् यो ददद् यो निबोधाद् यो मा सुन्वन्तम् उप गोभिर् आयत् ॥ RV_2,030.08a सरस्वति त्वम् अस्मां अविड्ढि मरुत्वती धृषती जेषि शत्रून् । RV_2,030.08c त्यं चिच् छर्धन्तं तविषीयमाणम् इन्द्रो हन्ति वृषभं शण्डिकानाम् ॥ RV_2,030.09a यो नः सनुत्य उत वा जिघत्नुर् अभिख्याय तं तिगितेन विध्य । RV_2,030.09c बृहस्पत आयुधैर् जेषि शत्रून् द्रुहे रीषन्तम् परि धेहि राजन् ॥ RV_2,030.10a अस्माकेभिः सत्वभिः शूर शूरैर् वीर्या कृधि यानि ते कर्त्वानि । RV_2,030.10c ज्योग् अभूवन्न् अनुधूपितासो हत्वी तेषाम् आ भरा नो वसूनि ॥ RV_2,030.11a तं वः शर्धम् मारुतं सुम्नयुर् गिरोप ब्रुवे नमसा दैव्यं जनम् । RV_2,030.11c यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवे-दिवे ॥ RV_2,031.01a अस्माकम् मित्रावरुणावतं रथम् आदित्यै रुद्रैर् वसुभिः सचाभुवा । RV_2,031.01c प्र यद् वयो न पप्तन् वस्मनस् परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥ RV_2,031.02a अध स्मा न उद् अवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् । RV_2,031.02c यद् आशवः पद्याभिस् तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥ RV_2,031.03a उत स्य न इन्द्रो विश्वचर्षणिर् दिवः शर्धेन मारुतेन सुक्रतुः । RV_2,031.03c अनु नु स्थात्य् अवृकाभिर् ऊतिभी रथम् महे सनये वाजसातये ॥ RV_2,031.04a उत स्य देवो भुवनस्य सक्षणिस् त्वष्टा ग्नाभिः सजोषा जूजुवद् रथम् । RV_2,031.04c इळा भगो बृहद्दिवोत रोदसी पूषा पुरन्धिर् अश्विनाव् अधा पती ॥ RV_2,031.05a उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगताम् अपीजुवा । RV_2,031.05c स्तुषे यद् वाम् पृथिवि नव्यसा वच स्थातुश् च वयस् त्रिवया उपस्तिरे ॥ RV_2,031.06a उत वः शंसम् उशिजाम् इव श्मस्य् अहिर् बुध्न्यो ऽज एकपाद् उत । RV_2,031.06c त्रित ऋभुक्षाः सविता चनो दधे ऽपां नपाद् आशुहेमा धिया शमि ॥ RV_2,031.07a एता वो वश्म्य् उद्यता यजत्रा अतक्षन्न् आयवो नव्यसे सम् । RV_2,031.07c श्रवस्यवो वाजं चकानाः सप्तिर् न रथ्यो अह धीतिम् अश्याः ॥ RV_2,032.01a अस्य मे द्यावापृथिवी ऋतायतो भूतम् अवित्री वचसः सिषासतः । RV_2,032.01c ययोर् आयुः प्रतरं ते इदम् पुर उपस्तुते वसूयुर् वाम् महो दधे ॥ RV_2,032.02a मा नो गुह्या रिप आयोर् अहन् दभन् मा न आभ्यो रीरधो दुच्छुनाभ्यः । RV_2,032.02c मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत् त्वेमहे ॥ RV_2,032.03a अहेळता मनसा श्रुष्टिम् आ वह दुहानां धेनुम् पिप्युषीम् असश्चतम् । RV_2,032.03c पद्याभिर् आशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥ RV_2,032.04a राकाम् अहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । RV_2,032.04c सीव्यत्व् अपः सूच्याच्छिद्यमानया ददातु वीरं शतदायम् उक्थ्यम् ॥ RV_2,032.05a यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि । RV_2,032.05c ताभिर् नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥ RV_2,032.06a सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । RV_2,032.06c जुषस्व हव्यम् आहुतम् प्रजां देवि दिदिड्ढि नः ॥ RV_2,032.07a या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । RV_2,032.07c तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥ RV_2,032.08a या गुङ्गूर् या सिनीवाली या राका या सरस्वती । RV_2,032.08c इन्द्राणीम् अह्व ऊतये वरुणानीं स्वस्तये ॥ RV_2,033.01a आ ते पितर् मरुतां सुम्नम् एतु मा नः सूर्यस्य संदृशो युयोथाः । RV_2,033.01c अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥ RV_2,033.02a त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः । RV_2,033.02c व्य् अस्मद् द्वेषो वितरं व्य् अंहो व्य् अमीवाश् चातयस्वा विषूचीः ॥ RV_2,033.03a श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस् तवसां वज्रबाहो । RV_2,033.03c पर्षि णः पारम् अंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥ RV_2,033.04a मा त्वा रुद्र चुक्रुधामा नमोभिर् मा दुष्टुती वृषभ mà sahÆtÅ । RV_2,033.04c un no वीरां अर्पय भेषजेभिर् भिषक्तमं त्वा भिषजां शृणोमि ॥ RV_2,033.05a हवीमभिर् हवते यो हविर्भिर् अव स्तोमेभी रुद्रं दिषीय । RV_2,033.05c ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन् मनायै ॥ RV_2,033.06a उन् मा ममन्द वृषभो मरुत्वान् त्वक्षीयसा वयसा नाधमानम् । RV_2,033.06c घृणीव च्छायाम् अरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥ RV_2,033.07a क्व स्य ते रुद्र मृळयाकुर् हस्तो यो अस्ति भेषजो jalëa÷ | RV_2,033.07c अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥ RV_2,033.08a प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिम् ईरयामि । RV_2,033.08c नमस्या कल्मलीकिनं नमोभिर् गृणीमसि त्वेषं रुद्रस्य नाम ॥ RV_2,033.09a स्थिरेभिर् अङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः । RV_2,033.09c ईशानाद् अस्य भुवनस्य भूरेर् न वा उ योषद् रुद्राद् असुर्यम् ॥ RV_2,033.10a अर्हन् बिभर्षि सायकानि धन्वार्हन् निष्कं यजतं विश्वरूपम् । RV_2,033.10c अर्हन्न् इदं दयसे विश्वम् अभ्वं न वा ओजीयो रुद्र त्वद् अस्ति ॥ RV_2,033.11a स्तुहि श्रुतं गर्तसदं युवानम् मृगं न भीमम् उपहत्नुम् उग्रम् । RV_2,033.11c मृळा जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मन् नि वपन्तु सेनाः ॥ RV_2,033.12a कुमारश् चित् पितरं वन्दमानम् प्रति नानाम रुद्रोपयन्तम् । RV_2,033.12c भूरेर् दातारं सत्पतिं गृणीषे स्तुतस् त्वम् भेषजा रास्य् अस्मे ॥ RV_2,033.13a या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु । RV_2,033.13c यानि मनुर् अवृणीता पिता नस् ता शं च योश् च रुद्रस्य वश्मि ॥ RV_2,033.14a परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर् मही गात् । RV_2,033.14c अव स्थिरा मघवद्भ्यस् तनुष्व mŬhvas तोकाय तनयाय मृळ ॥ RV_2,033.15a एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि । RV_2,033.15c हवनश्रुन् नो रुद्रेह बोधि बृहद् वदेम विदथे सुवीराः ॥ RV_2,034.01a धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास् तविषीभिर् अर्चिनः । RV_2,034.01c अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥ RV_2,034.02a द्यावो न स्तृभिश् चितयन्त खादिनो व्य् अभ्रिया न द्युतयन्त वृष्टयः । RV_2,034.02c रुद्रो यद् वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥ RV_2,034.03a उक्षन्ते अश्वां अत्यां इवाजिषु नदस्य कर्णैस् तुरयन्त आशुभिः । RV_2,034.03c हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥ RV_2,034.04a पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदम् आ जीरदानवः । RV_2,034.04c पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥ RV_2,034.05a इन्धन्वभिर् धेनुभी रप्शदूधभिर् अध्वस्मभिः पथिभिर् भ्राजदृष्टयः । RV_2,034.05c आ हंसासो न स्वसराणि गन्तन मधोर् मदाय मरुतः समन्यवः ॥ RV_2,034.06a आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन । RV_2,034.06c अश्वाम् इव पिप्यत धेनुम् ऊधनि कर्ता धियं जरित्रे वाजपेशसम् ॥ RV_2,034.07a तं नो दात मरुतो वाजिनं रथ आपानम् ब्रह्म चितयद् दिवे-दिवे । RV_2,034.07c इषं स्तोतृभ्यो वृजनेषु कारवे सनिम् मेधाम् अरिष्टं दुष्टरं सहः ॥ RV_2,034.08a यद् युञ्जते मरुतो रुक्मवक्षसो ऽश्वान् रथेषु भग आ सुदानवः । RV_2,034.08c धेनुर् न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीम् इषम् ॥ RV_2,034.09a यो नो मरुतो वृकताति मर्त्यो रिपुर् दधे वसवो रक्षता रिषः । RV_2,034.09c वर्तयत तपुषा चक्रियाभि तम् अव रुद्रा अशसो हन्तना वधः ॥ RV_2,034.10a चित्रं तद् वो मरुतो याम चेकिते पृश्न्या यद् ऊधर् अप्य् आपयो दुहुः । RV_2,034.10c यद् वा निदे नवमानस्य रुद्रियास् त्रितं जराय जुरताम् अदाभ्याः ॥ RV_2,034.11a तान् वो महो मरुत एवयाव्नो विष्णोर् एषस्य प्रभृथे हवामहे । RV_2,034.11c हिरण्यवर्णान् ककुहान् यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥ RV_2,034.12a ते दशग्वाः प्रथमा यज्ञम् ऊहिरे ते नो हिन्वन्तूषसो व्युष्टिषु । RV_2,034.12c उषा न रामीर् अरुणैर् अपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥ RV_2,034.13a ते क्षोणीभिर् अरुणेभिर् näjibhÅ रुद्रा ऋतस्य सदनेषु वावृधुः । RV_2,034.13c निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥ RV_2,034.14a तां इयानो महि वरूथम् ऊतय उप घेद् एना नमसा गृणीमसि । RV_2,034.14c त्रितो न यान् पञ्च होतॄन् अभिष्टय आववर्तद् avarä चक्रियावसे ॥ RV_2,034.15a यया रध्रम् पारयथात्य् अंहो यया निदो मुञ्चथ वन्दितारम् । RV_2,034.15c अर्वाची सा मरुतो या व ऊतिर् ओ षु वाश्रेव सुमतिर् जिगातु ॥ RV_2,035.01a उपेम् असृक्षि वाजयुर् वचस्यां चनो दधीत नाद्यो गिरो मे । RV_2,035.01c अपां नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि ॥ RV_2,035.02a इमं स्व् अस्मै हृद आ सुतष्टम् मन्त्रं वोचेम कुविद् अस्य वेदत् । RV_2,035.02c अपां नपाद् असुर्यस्य मह्ना विश्वान्य् अर्यो भुवना जजान ॥ RV_2,035.03a सम् अन्या यन्त्य् उप यन्त्य् अन्याः समानम् ऊर्वं नद्यः पृणन्ति । RV_2,035.03c तम् ऊ शुचिं शुचयो दीदिवांसम् अपां नपातम् परि तस्थुर् आपः ॥ RV_2,035.04a तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः । RV_2,035.04c स शुक्रेभिः शिक्वभी रेवद् अस्मे दीदायानिध्मो घृतनिर्णिग् अप्सु ॥ RV_2,035.05a अस्मै तिस्रो अव्यथ्याय नारीर् देवाय देवीर् दिधिषन्त्य् अन्नम् । RV_2,035.05c कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥ RV_2,035.06a अश्वस्यात्र जनिमास्य च स्वर् द्रुहो रिषः सम्पृचः पाहि सूरीन् । RV_2,035.06c आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन् नानृतानि ॥ RV_2,035.07a स्व आ दमे सुदुघा यस्य धेनुः स्वधाम् पीपाय सुभ्व् अन्नम् अत्ति । RV_2,035.07c सो अपां नपाद् ऊर्जयन्न् अप्स्व् अन्तर् वसुदेयाय विधते वि भाति ॥ RV_2,035.08a यो अप्स्व् आ शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति । RV_2,035.08c वया इद् अन्या भुवनान्य् अस्य प्र जायन्ते वीरुधश् च प्रजाभिः ॥ RV_2,035.09a अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानाम् ऊर्ध्वो विद्युतं वसानः । RV_2,035.09c तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः ॥ RV_2,035.10a हिरण्यरूपः स हिरण्यसंदृग् अपां नपात् सेद् उ हिरण्यवर्णः । RV_2,035.10c हिरण्ययात् परि योनेर् निषद्या हिरण्यदा ददत्य् अन्नम् अस्मै ॥ RV_2,035.11a तद् अस्यानीकम् उत चारु नामापीच्यं वर्धते नप्तुर् अपाम् । RV_2,035.11c यम् इन्धते युवतयः सम् इत्था हिरण्यवर्णं घृतम् अन्नम् अस्य ॥ RV_2,035.12a अस्मै बहूनाम् अवमाय सख्ये यज्ञैर् विधेम नमसा हविर्भिः । RV_2,035.12c सं सानु मार्ज्मि दिधिषामि बिल्मैर् दधाम्य् अन्नैः परि वन्द ऋग्भिः ॥ RV_2,035.13a स ईं वृषाजनयत् तासु गर्भं स ईं शिशुर् धयति तं रिहन्ति । RV_2,035.13c सो अपां नपाद् अनभिम्लातवर्णो ऽन्यस्येवेह तन्वा विवेष ॥ RV_2,035.14a अस्मिन् पदे परमे तस्थिवांसम् अध्वस्मभिर् विश्वहा दीदिवांसम् । RV_2,035.14c आपो नप्त्रे घृतम् अन्नं वहन्तीः स्वयम् अत्कैः परि दीयन्ति यह्वीः ॥ RV_2,035.15a अयांसम् अग्ने सुक्षितिं जनायायांसम् उ मघवद्भ्यः सुवृक्तिम् । RV_2,035.15c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,036.01a तुभ्यं हिन्वानो वसिष्ट गा अपो ऽधुक्षन् सीम् अविभिर् अद्रिभिर् नरः । RV_2,036.01c पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्राद् आ सोमम् प्रथमो य ईशिषे ॥ RV_2,036.02a यज्ञैः सम्मिश्लाः पृषतीभिर् ऋष्टिभिर् यामञ् छुभ्रासो अञ्जिषु प्रिया उत । RV_2,036.02c आसद्या बर्हिर् भरतस्य सूनवः पोत्राद् आ सोमम् पिबता दिवो नरः ॥ RV_2,036.03a अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन । RV_2,036.03c अथा मन्दस्व जुजुषाणो अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः ॥ RV_2,036.04a आ वक्षि देवां इह विप्र यक्षि चोशन् होतर् नि षदा योनिषु त्रिषु । RV_2,036.04c प्रति वीहि प्रस्थितं सोम्यम् मधु पिबाग्नीध्रात् तव भागस्य तृप्णुहि ॥ RV_2,036.05a एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर् हितः । RV_2,036.05c तुभ्यं सुतो मघवन् तुभ्यम् आभृतस् त्वम् अस्य ब्राह्मणाद् आ तृपत् पिब ॥ RV_2,036.06a जुषेथां यज्ञम् बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु । RV_2,036.06c अच्छा राजाना नम एत्य् आवृतम् प्रशास्त्राद् आ पिबतं सोम्यम् मधु ॥ RV_2,037.01a मन्दस्व होत्राद् अनु जोषम् अन्धसो ऽध्वर्यवः स पूर्णां वष्ट्य् आसिचम् । RV_2,037.01c तस्मा एतम् भरत तद्वशो ददिर् होत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.02a यम् उ पूर्वम् अहुवे तम् इदं हुवे सेद् उ हव्यो ददिर् यो नाम पत्यते । RV_2,037.02c अध्वर्युभिः प्रस्थितं सोम्यम् मधु पोत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.03a मेद्यन्तु ते वह्नयो येभिर् ईयसे ऽरिषण्यन् वीळयस्वा वनस्पते । RV_2,037.03c आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.04a अपाद् धोत्राद् उत पोत्राद् अमत्तोत नेष्ट्राद् अजुषत प्रयो हितम् । RV_2,037.04c तुरीयम् पात्रम् अमृक्तम् अमर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥ RV_2,037.05a arväcam अद्य यय्यं नृवाहणं रथं युञ्जाथाम् इह वां विमोचनम् । RV_2,037.05c पृङ्क्तं हवींषि मधुना हि कं गतम् अथा सोमम् पिबतं वाजिनीवसू ॥ RV_2,037.06a जोष्य् अग्ने समिधं जोष्य् आहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् । RV_2,037.06c विश्वेभिर् विश्वां ऋतुना वसो मह उशन् देवां उशतः पायया हविः ॥ RV_2,038.01a उद् उ ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निर् अस्थात् । RV_2,038.01c नूनं देवेभ्यो वि हि धाति रत्नम् अथाभजद् वीतिहोत्रं स्वस्तौ ॥ RV_2,038.02a विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति । RV_2,038.02c आपश् चिद् अस्य व्रत आ निमृग्रा अयं चिद् वातो रमते परिज्मन् ॥ RV_2,038.03a आशुभिश् चिद् यान् वि मुचाति नूनम् अरीरमद् अतमानं चिद् एतोः । RV_2,038.03c अह्यर्षूणां चिन् न्य् अयां अविष्याम् अनु व्रतं savitur moky आगात् ॥ RV_2,038.04a पुनः सम् अव्यद् विततं वयन्ती मध्या कर्तोर् न्य् अधाच् छक्म धीरः । RV_2,038.04c उत् संहायास्थाद् व्य् ऋतूंर् अदर्धर् अरमतिः सविता देव आगात् ॥ RV_2,038.05a नानौकांसि दुर्यो विश्वम् आयुर् वि तिष्ठते प्रभवः शोको अग्नेः । RV_2,038.05c ज्येष्ठम् माता सूनवे भागम् आधाद् अन्व् अस्य केतम् इषितं सवित्रा ॥ RV_2,038.06a समाववर्ति विष्ठितो जिगीषुर् विश्वेषां कामश् चरताम् अमाभूत् । RV_2,038.06c शश्वां अपो विकृतं हित्व्य् आगाद् अनु व्रतं सवितुर् दैव्यस्य ॥ RV_2,038.07a त्वया हितम् अप्यम् अप्सु भागं धन्वान्व् आ मृगयसो वि तस्थुः । RV_2,038.07c वनानि विभ्यो नकिर् अस्य तानि व्रता देवस्य सवितुर् मिनन्ति ॥ RV_2,038.08a याद्राध्यं वरुणो योनिम् अप्यम् अनिशितं निमिषि जर्भुराणः । RV_2,038.08c विश्वो मार्ताण्डो व्रजम् आ पशुर् गात् स्थशो जन्मानि सविता व्य् आकः ॥ RV_2,038.09a न यस्येन्द्रो वरुणो न मित्रो व्रतम् अर्यमा न मिनन्ति रुद्रः । RV_2,038.09c नारातयस् तम् इदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥ RV_2,038.10a भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर् नो अव्याः । RV_2,038.10c आये वामस्य संगथे रयीणाम् प्रिया देवस्य सवितुः स्याम ॥ RV_2,038.11a अस्मभ्यं तद् दिवो अद्भ्यः पृथिव्यास् त्वया दत्तं काम्यं राध आ गात् । RV_2,038.11c शं यत् स्तोतृभ्य आपये भवात्य् उरुशंसाय सवितर् जरित्रे ॥ RV_2,039.01a ग्रावाणेव तद् इद् अर्थं जरेथे गृध्रेव वृक्षं निधिमन्तम् अच्छ । RV_2,039.01c ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥ RV_2,039.02a प्रातर्यावाणा रथ्येव वीराजेव यमा varam à sacethe | RV_2,039.02c mene iva तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥ RV_2,039.03a शृङ्गेव नः प्रथमा गन्तम् अर्वाक् छफाव् इव जर्भुराणा तरोभिः । RV_2,039.03c चक्रवाकेव प्रति वस्तोर् usrÃrväcà यातं रथ्येव शक्रा ॥ RV_2,039.04a नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव । RV_2,039.04c श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातम् अस्मान् ॥ RV_2,039.05a वातेवाजुर्या नद्येव रीतिर् अक्षी इव चक्षुषा यातम् अर्वाक् । RV_2,039.05c हस्ताव् इव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥ RV_2,039.06a ओष्ठाव् इव मध्व् आस्ने वदन्ता स्तनाव् इव पिप्यतं जीवसे नः । RV_2,039.06c नासेव नस् तन्वो रक्षितारा कर्णाव् इव सुश्रुता भूतम् अस्मे ॥ RV_2,039.07a हस्तेव शक्तिम् अभि संददी नः क्षामेव नः सम् अजतं रजांसि । RV_2,039.07c इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥ RV_2,039.08a एतानि वाम् अश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् । RV_2,039.08c तानि नरा जुजुषाणोप यातम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,040.01a सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । RV_2,040.01c जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ RV_2,040.02a इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहताम् अजुष्टा । RV_2,040.02c आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥ RV_2,040.03a सोमापूषणा रजसो विमानं सप्तचक्रं रथम् अविश्वमिन्वम् । RV_2,040.03c विषूवृतम् मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥ RV_2,040.04a दिव्य् अन्यः सदनं चक्र उच्चा पृथिव्याम् अन्यो अध्य् अन्तरिक्षे । RV_2,040.04c ताव् अस्मभ्यम् पुरुवारम् पुरुक्षुं रायस् पोषं वि ष्यतां नाभिम् अस्मे ॥ RV_2,040.05a विश्वान्य् अन्यो भुवना जजान विश्वम् अन्यो अभिचक्षाण एति । RV_2,040.05c सोमापूषणाव् अवतं धियम् मे युवाभ्यां विश्वाः पृतना जयेम ॥ RV_2,040.06a धियम् पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर् दधातु । RV_2,040.06c अवतु देव्य् अदितिर् अनर्वा बृहद् वदेम विदथे सुवीराः ॥ RV_2,041.01a वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि । RV_2,041.01c नियुत्वान् सोमपीतये ॥ RV_2,041.02a नियुत्वान् वायव् आ गह्य् अयं शुक्रो अयामि ते । RV_2,041.02c गन्तासि सुन्वतो गृहम् ॥ RV_2,041.03a शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः । RV_2,041.03c आ यातम् पिबतं नरा ॥ RV_2,041.04a अयं वाम् मित्रावरुणा सुतः सोम ऋतावृधा । RV_2,041.04c ममेद् इह श्रुतं हवम् ॥ RV_2,041.05a राजानाव् अनभिद्रुहा ध्रुवे सदस्य् उत्तमे । RV_2,041.05c सहस्रस्थूण आसाते ॥ RV_2,041.06a ता सम्राजा घृतासुती आदित्या दानुनस् पती । RV_2,041.06c सचेते अनवह्वरम् ॥ RV_2,041.07a गोमद् ऊ षु नासत्याश्वावद् यातम् अश्विना । RV_2,041.07c वर्ती रुद्रा नृपाय्यम् ॥ RV_2,041.08a न यत् परो नान्तर आदधर्षद् वृषण्वसू । RV_2,041.08c दुःशंसो मर्त्यो रिपुः ॥ RV_2,041.09a ता न आ वोळ्हम् अश्विना रयिम् पिशङ्गसंदृशम् । RV_2,041.09c धिष्ण्या वरिवोविदम् ॥ RV_2,041.10a इन्द्रो अङ्ग महद् भयम् अभी षद् अप चुच्यवत् । RV_2,041.10c स हि स्थिरो विचर्षणिः ॥ RV_2,041.11a इन्द्रश् च मृळयाति नो न नः पश्चाद् अघं नशत् । RV_2,041.11c भद्रम् भवाति नः पुरः ॥ RV_2,041.12a इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् । RV_2,041.12c जेता शत्रून् विचर्षणिः ॥ RV_2,041.13a विश्वे देवास आ गत शृणुता म इमं हवम् । RV_2,041.13c एदम् बर्हिर् नि षीदत ॥ RV_2,041.14a तीव्रो वो मधुमां अयं शुनहोत्रेषु मत्सरः । RV_2,041.14c एतम् पिबत काम्यम् ॥ RV_2,041.15a इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । RV_2,041.15c विश्वे मम श्रुता हवम् ॥ RV_2,041.16a अम्बितमे नदीतमे देवितमे सरस्वति । RV_2,041.16c अप्रशस्ता इव स्मसि प्रशस्तिम् अम्ब नस् कृधि ॥ RV_2,041.17a त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् । RV_2,041.17c शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥ RV_2,041.18a इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति । RV_2,041.18c या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥ RV_2,041.19a प्रेतां यज्ञस्य शम्भुवा युवाम् इद् आ वृणीमहे । RV_2,041.19c अग्निं च हव्यवाहनम् ॥ RV_2,041.20a द्यावा नः पृथिवी इमं सिध्रम् अद्य दिविस्पृशम् । RV_2,041.20c यज्ञं देवेषु यच्छताम् ॥ RV_2,041.21a आ वाम् उपस्थम् अद्रुहा देवाः सीदन्तु यज्ञियाः । RV_2,041.21c इहाद्य सोमपीतये ॥ RV_2,042.01a कनिक्रदज् जनुषम् प्रब्रुवाण इयर्ति वाचम् अरितेव नावम् । RV_2,042.01c सुमङ्गलश् च शकुने भवासि मा त्वा का चिद् अभिभा विश्व्या विदत् ॥ RV_2,042.02a मा त्वा श्येन उद् वधीन् मा सुपर्णो मा त्वा विदद् इषुमान् वीरो अस्ता । RV_2,042.02c पित्र्याम् अनु प्रदिशं कनिक्रदत् सुमङ्गलो भद्रवादी वदेह ॥ RV_2,042.03a अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते । RV_2,042.03c मा न स्तेन ईशत माघशंसो बृहद् वदेम विदथे सुवीराः ॥ RV_2,043.01a प्रदक्षिणिद् अभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः । RV_2,043.01c उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥ RV_2,043.02a उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि । RV_2,043.02c वृषेव वाजी शिशुमतीर् अपीत्या सर्वतो नः शकुने भद्रम् आ वद विश्वतो नः शकुने पुण्यम् आ वद ॥ RV_2,043.03a आवदंस् त्वं शकुने भद्रम् आ वद तूष्णीम् आसीनः सुमतिं चिकिद्धि नः । RV_2,043.03c यद् उत्पतन् वदसि कर्करिर् यथा बृहद् वदेम विदथे सुवीराः ॥