Rgveda, Mandala 2 Based on the edition by Th. Aufrecht: Die Hymnen des Rig Veda, 2nd ed., Bonn 1877, digitized by Barend A. Van Nooten and Gary B. Holland. Revised and converted by Detlef Eichler. (http://www.detlef108.de/Rigveda.htm) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ऋग्वेद 2 RV_2,001.01a त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि । RV_2,001.01c त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥ RV_2,001.02a तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः । RV_2,001.02c तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ॥ RV_2,001.03a त्वम् अग्न इन्द्रो वृषभः सताम् असि त्वं विष्णुर् उरुगायो नमस्यः । RV_2,001.03c त्वम् ब्रह्मा रयिविद् ब्रह्मणस् पते त्वं विधर्तः सचसे पुरन्ध्या ॥ RV_2,001.04a त्वम् अग्ने राजा वरुणो धृतव्रतस् त्वम् मित्रो भवसि दस्म ईड्यः । RV_2,001.04c त्वम् अर्यमा सत्पतिर् यस्य सम्भुजं त्वम् अंशो विदथे देव भाजयुः ॥ RV_2,001.05a त्वम् अग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् । RV_2,001.05c त्वम् आशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥ RV_2,001.06a त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वं शर्धो मारुतम् पृक्ष ईशिषे । RV_2,001.06c त्वं वातैर् अरुणैर् यासि शङ्गयस् त्वम् पूषा विधतः पासि नु त्मना ॥ RV_2,001.07a त्वम् अग्ने द्रविणोदा अरङ्कृते त्वं देवः सविता रत्नधा असि । RV_2,001.07c त्वम् भगो नृपते वस्व ईशिषे त्वम् पायुर् दमे यस् ते ऽविधत् ॥ RV_2,001.08a त्वाम् अग्ने दम आ विश्पतिं विशस् त्वां राजानं सुविदत्रम् ऋञ्जते । RV_2,001.08c त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥ RV_2,001.09a त्वाम् अग्ने पितरम् इष्टिभिर् नरस् त्वाम् भ्रात्राय शम्या तनूरुचम् । RV_2,001.09c त्वम् पुत्रो भवसि यस् ते ऽविधत् त्वं सखा सुशेवः पास्य् आधृषः ॥ RV_2,001.10a त्वम् अग्न ऋभुर् आके नमस्यस् त्वं वाजस्य क्षुमतो राय ईशिषे । RV_2,001.10c त्वं वि भास्य् अनु दक्षि दावने त्वं विशिक्षुर् असि यज्ञम् आतनिः ॥ RV_2,001.11a त्वम् अग्ने अदितिर् देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा । RV_2,001.11c त्वम् इळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥ RV_2,001.12a त्वम् अग्ने सुभृत उत्तमं वयस् तव स्पार्हे वर्ण आ संदृशि श्रियः । RV_2,001.12c त्वं वाजः प्रतरणो बृहन्न् असि त्वं रयिर् बहुलो विश्वतस् पृथुः ॥ RV_2,001.13a त्वाम् अग्न आदित्यास आस्यं त्वां जिह्वां शुचयश् चक्रिरे कवे । RV_2,001.13c त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविर् अदन्त्य् आहुतम् ॥ RV_2,001.14a त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविर् अदन्त्य् आहुतम् । RV_2,001.14c त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥ RV_2,001.15a त्वं तान् सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे । RV_2,001.15c पृक्षो यद् अत्र महिना वि ते भुवद् अनु द्यावापृथिवी रोदसी उभे ॥ RV_2,001.16a ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः । RV_2,001.16c अस्म्ठच तांश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ॥ RV_2,002.01a यज्ञेन वर्धत जातवेदसम् अग्निं यजध्वं हविषा तना गिरा । RV_2,002.01c समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥ RV_2,002.02a अभि त्वा नक्तीर् उषसो ववाशिरे ऽग्ने वत्सं न स्वसरेषु धेनवः । RV_2,002.02c दिव इवेद् अरतिर् मानुषा युगा क्षपो भासि पुरुवार संयतः ॥ RV_2,002.03a तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योर् अरतिं न्य् एरिरे । RV_2,002.03c रथम् इव वेद्यं शुक्रशोचिषम् अग्निम् मित्रं न क्षितिषु प्रशंस्यम् ॥ RV_2,002.04a तम् उक्षमाणं रजसि स्व आ दमे चन्द्रम् इव सुरुचं ह्वार आ दधुः । RV_2,002.04c पृश्न्याः पतरं चितयन्तम् अक्षभिः पाथो न पायुं जनसी उभे अनु ॥ RV_2,002.05a स होता विश्वम् परि भूत्व् अध्वरं तम् उ हव्यैर् मनुष ऋञ्जते गिरा । RV_2,002.05c हिरिशिप्रो वृधसानासु जर्भुरद् द्यौर् न स्तृभिश् चितयद् रोदसी अनु ॥ RV_2,002.06a स नो रेवत् समिधानः स्वस्तये संददस्वान् रयिम् अस्मासु दीदिहि । RV_2,002.06c आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥ RV_2,002.07a दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि । RV_2,002.07c प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर् ण शुक्रम् उषसो वि दिद्युतः ॥ RV_2,002.08a स इधान उषसो राम्या अनु स्वर् ण दीदेद् अरुषेण भानुना । RV_2,002.08c होत्राभिर् अग्निर् मनुषः स्वध्वरो राजा विशाम् अतिथिश् चारुर् आयवे ॥ RV_2,002.09a एवा नो अग्ने अमृतेषु पूर्व्य धीष् पीपाय बृहद्दिवेषु मानुषा । RV_2,002.09c दुहाना धेनुर् वृजनेषु कारवे त्मना शतिनम् पुरुरूपम् इषणि ॥ RV_2,002.10a वयम् अग्ने अर्वता वा सुवीर्यम् ब्रह्मणा वा चितयेमा जनां अति । RV_2,002.10c अस्माकं द्युम्नम् अधि पञ्च कृष्टिषूच्चा स्वर् ण शुशुचीत दुष्टरम् ॥ RV_2,002.11a स नो बोधि सहस्य प्रशंस्यो यस्मिन् सुजाता इषयन्त सूरयः । RV_2,002.11c यम् अग्ने यज्ञम् उपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥ RV_2,002.12a उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश् च शर्मणि । RV_2,002.12c वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥ RV_2,002.13a ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः । RV_2,002.13c अस्म्ठच तांश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ॥ RV_2,003.01a समिद्धो अग्निर् निहितः पृथिव्याम् प्रत्यङ् विश्वानि भुवनान्य् अस्थात् । RV_2,003.01c होता पावकः प्रदिवः सुमेधा देवो देवान् यजत्व् अग्निर् अर्हन् ॥ RV_2,003.02a नराशंसः प्रति धामान्य् अञ्जन् तिस्रो दिवः प्रति मह्ना स्वर्चिः । RV_2,003.02c घृतप्रुषा मनसा हव्यम् उन्दन् मूर्धन् यज्ञस्य सम् अनक्तु देवान् ॥ RV_2,003.03a ईळितो अग्ने मनसा नो अर्हन् देवान् यक्षि मानुषात् पूर्वो अद्य । RV_2,003.03c स आ वह मरुतां शर्धो अच्युतम् इन्द्रं नरो बर्हिषदं यजध्वम् ॥ RV_2,003.04a देव बर्हिर् वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्य् अस्याम् । RV_2,003.04c घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥ RV_2,003.05a वि श्रयन्ताम् उर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः । RV_2,003.05c व्यचस्वतीर् वि प्रथन्ताम् अजुर्या वर्णम् पुनाना यशसं सुवीरम् ॥ RV_2,003.06a साध्व् अपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते । RV_2,003.06c तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥ RV_2,003.07a दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः सम् ऋचा वपुष्टरा । RV_2,003.07c देवान् यजन्ताव् ऋतुथा सम् अञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥ RV_2,003.08a सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः । RV_2,003.08c तिस्रो देवीः स्वधया बर्हिर् एदम् अच्छिद्रम् पान्तु शरणं निषद्य ॥ RV_2,003.09a पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । RV_2,003.09c प्रजां त्वष्टा वि ष्यतु नाभिम् अस्मे अथा देवानाम् अप्य् एतु पाथः ॥ RV_2,003.10a वनस्पतिर् अवसृजन्न् उप स्थाद् अग्निर् हविः सूदयाति प्र धीभिः । RV_2,003.10c त्रिधा समक्तं नयतु प्रजानन् देवेभ्यो दैव्यः शमितोप हव्यम् ॥ RV_2,003.11a घृतम् मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् v अस्य धाम । RV_2,003.11c अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥ RV_2,004.01a हुवे वः सुद्योत्मानं सुवृक्तिं विशाम् अग्निम् अतिथिं सुप्रयसम् । RV_2,004.01c मित्र इव यो दिधिषाय्यो भूद् देव आदेवे जने जातवेदाः ॥ RV_2,004.02a इमं विधन्तो अपां सधस्थे द्वितादधुर् भृगवो विक्ष्व् आयोः । RV_2,004.02c एष विश्वान्य् अभ्य् अस्तु भूमा देवानाम् अग्निर् अरतिर् जीराश्वः ॥ RV_2,004.03a अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् । RV_2,004.03c स दीदयद् उशतीर् ऊर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥ RV_2,004.04a अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिर् अस्य हियानस्य दक्षोः । RV_2,004.04c वि यो भरिभ्रद् ओषधीषु जिह्वाम् अत्यो न रथ्यो दोधवीति वारान् ॥ RV_2,004.05a आ यन् मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् । RV_2,004.05c स चित्रेण चिकिते रंसु भासा जुजुर्वां यो मुहुर् आ युवा भूत् ॥ RV_2,004.06a आ यो वना तातृषाणो न भाति वार् ण पथा रथ्येव स्वानीत् । RV_2,004.06c कृष्णाध्वा तपू रण्वश् चिकेत द्यौर् इव स्मयमानो नभोभिः ॥ RV_2,004.07a स यो व्य् अस्थाद् अभि दक्षद् उर्वीम् पशुर् नैति स्वयुर् अगोपाः । RV_2,004.07c अग्निः शोचिष्मां अतसान्य् उष्णन् कृष्णव्यथिर् अस्वदयन् न भूम ॥ RV_2,004.08a नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि । RV_2,004.08c अस्मे अग्ने संयद्वीरम् बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥ RV_2,004.09a त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपरां अभि ष्युः । RV_2,004.09c सुवीरासो अभिमातिषाहः स्मत् सूरिभ्यो गृणते तद् वयो धाः ॥ RV_2,005.01a होताजनिष्ट चेतनः पिता पितृभ्य ऊतये । RV_2,005.01c प्रयक्षञ् जेन्यं वसु शकेम वाजिनो यमम् ॥ RV_2,005.02a आ यस्मिन् सप्त रश्मयस् तता यज्ञस्य नेतरि । RV_2,005.02c मनुष्वद् दैव्यम् अष्टमम् पोता विश्वं तद् इन्वति ॥ RV_2,005.03a दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् । RV_2,005.03c परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत् ॥ RV_2,005.04a साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि । RV_2,005.04c विद्वां अस्य व्रता ध्रुवा वया इवानु रोहते ॥ RV_2,005.05a ता अस्य वर्णम् आयुवो नेष्टुः सचन्त धेनवः । RV_2,005.05c कुवित् तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥ RV_2,005.06a यदी मातुर् उप स्वसा घृतम् भरन्त्य् अस्थित । RV_2,005.06c तासाम् अध्वर्युर् आगतौ यवो वृष्टीव मोदते ॥ RV_2,005.07a स्वः स्वाय धायसे कृणुताम् ऋत्विग् ऋत्विजम् । RV_2,005.07c स्तोमं यज्ञं चाद् अरं वनेमा ररिमा वयम् ॥ RV_2,005.08a यथा विद्वां अरं करद् विश्वेभ्यो यजतेभ्यः । RV_2,005.08c अयम् अग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥ RV_2,006.01a इमाम् मे अग्ने समिधम् इमाम् उपसदं वनेः । RV_2,006.01c इमा उ षु श्रुधी गिरः ॥ RV_2,006.02a अया ते अग्ने विधेमोर्जो नपाद् अश्वमिष्टे । RV_2,006.02c एना सूक्तेन सुजात ॥ RV_2,006.03a तं त्वा गीर्भिर् गिर्वणसं द्रविणस्युं द्रविणोदः । RV_2,006.03c सपर्येम सपर्यवः ॥ RV_2,006.04a स बोधि सूरिर् मघवा वसुपते वसुदावन् । RV_2,006.04c युयोध्य् अस्मद् द्वेषांसि ॥ RV_2,006.05a स नो वृष्टिं दिवस् परि स नो वाजम् अनर्वाणम् । RV_2,006.05c स नः सहस्रिणीर् इषः ॥ RV_2,006.06a ईळानायावस्यवे यविष्ठ दूत नो गिरा । RV_2,006.06c यजिष्ठ होतर् आ गहि ॥ RV_2,006.07a अन्तर् ह्य् अग्न ईयसे विद्व्ठजन्मोभया कवे । RV_2,006.07c दूतो जन्येव मित्र्यः ॥ RV_2,006.08a स विद्वां आ च पिप्रयो यक्षि चिकित्व आनुषक् । RV_2,006.08c आ चास्मिन् सत्सि बर्हिषि ॥ RV_2,007.01a श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आ भर । RV_2,007.01c वसो पुरुस्पृहं रयिम् ॥ RV_2,007.02a मा नो अरातिर् ईशत देवस्य मर्त्यस्य च । RV_2,007.02c पर्षि तस्या उत द्विषः ॥ RV_2,007.03a विश्वा उत त्वया वयं धारा उदन्या इव । RV_2,007.03c अति गाहेमहि द्विषः ॥ RV_2,007.04a शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे । RV_2,007.04c त्वं घृतेभिर् आहुतः ॥ RV_2,007.05a त्वं नो असि भारताग्ने वशाभिर् उक्षभिः । RV_2,007.05c अष्टापदीभिर् आहुतः ॥ RV_2,007.06a द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । RV_2,007.06c सहसस् पुत्रो अद्भुतः ॥ RV_2,008.01a वाजयन्न् इव नू रथान् योगां अग्नेर् उप स्तुहि । RV_2,008.01c यशस्तमस्य मीळ्हुषः ॥ RV_2,008.02a यः सुनीथो ददाशुषे ऽजुर्यो जरयन्न् अरिम् । RV_2,008.02c चारुप्रतीक आहुतः ॥ RV_2,008.03a य उ श्रिया दमेष्व् आ दोषोषसि प्रशस्यते । RV_2,008.03c यस्य व्रतं न मीयते ॥ RV_2,008.04a आ यः स्वर् ण भानुना चित्रो विभात्य् अर्चिषा । RV_2,008.04c अञ्जानो अजरैर् अभि ॥ RV_2,008.05a अत्रिम् अनु स्वराज्यम् अग्निम् उक्थानि वावृधुः । RV_2,008.05c विश्वा अधि श्रियो दधे ॥ RV_2,008.06a अग्नेर् इन्द्रस्य सोमस्य देवानाम् ऊतिभिर् वयम् । RV_2,008.06c अरिष्यन्तः सचेमह्य् अभि ष्याम पृतन्यतः ॥ RV_2,009.01a नि होता होतृषदने विदानस् त्वेषो दीदिवां असदत् सुदक्षः । RV_2,009.01c अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥ RV_2,009.02a त्वं दूतस् त्वम् उ नः परस्पास् त्वं वस्य आ वृषभ प्रणेता । RV_2,009.02c अग्ने तोकस्य नस् तने तनूनाम् अप्रयुच्छन् दीद्यद् बोधि गोपाः ॥ RV_2,009.03a विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे । RV_2,009.03c यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवींषि जुहुरे समिद्धे ॥ RV_2,009.04a अग्ने यजस्व हविषा यजीय्ठछ्रुष्टी देष्णम् अभि गृणीहि राधः । RV_2,009.04c त्वं ह्य् असि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥ RV_2,009.05a उभयं ते न क्षीयते वसव्यं दिवे-दिवे जायमानस्य दस्म । RV_2,009.05c कृधि क्षुमन्तं जरितारम् अग्ने कृधि पतिं स्वपत्यस्य रायः ॥ RV_2,009.06a सैनानीकेन सुविदत्रो अस्मे यष्टा देवां आयजिष्ठः स्वस्ति । RV_2,009.06c अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥ RV_2,010.01a जोहूत्रो अग्निः प्रथमः पितेवेळस् पदे मनुषा यत् समिद्धः । RV_2,010.01c श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥ RV_2,010.02a श्रूया अग्निश् चित्रभानुर् हवम् मे विश्वाभिर् गीर्भिर् अमृतो विचेताः । RV_2,010.02c श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥ RV_2,010.03a उत्तानायाम् अजनयन् सुषूतम् भुवद् अग्निः पुरुपेशासु गर्भः । RV_2,010.03c शिरिणायां चिद् अक्तुना महोभिर् अपरीवृतो वसति प्रचेताः ॥ RV_2,010.04a जिघर्म्य् अग्निं हविषा घृतेन प्रतिक्षियन्तम् भुवनानि विश्वा । RV_2,010.04c पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम् ॥ RV_2,010.05a आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत । RV_2,010.05c मर्यश्री स्पृहयद्वर्णो अग्निर् नाभिमृशे तन्वा जर्भुराणः ॥ RV_2,010.06a ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद् वदेम । RV_2,010.06c अनूनम् अग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥ RV_2,011.01a श्रुधी हवम् इन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् । RV_2,011.01c इमा हि त्वाम् ऊर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥ RV_2,011.02a सृजो महीर् इन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः । RV_2,011.02c अमर्त्यं चिद् दासम् मन्यमानम् अवाभिनद् उक्थैर् वावृधानः ॥ RV_2,011.03a उक्थेष्व् इन् नु शूर येषु चाकन् स्तोमेष्व् इन्द्र रुद्रियेषु च । RV_2,011.03c तुभ्येद् एता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥ RV_2,011.04a शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रम् बाह्वोर् दधानाः । RV_2,011.04c शुभ्रस् त्वम् इन्द्र वावृधानो अस्मे दासीर् विशः सूर्येण सह्याः ॥ RV_2,011.05a गुहा हितं गुह्यं गूळ्हम् अप्स्व् अपीवृतम् मायिनं क्षियन्तम् । RV_2,011.05c उतो अपो द्यां तस्तभ्वांसम् अहन्न् अहिं शूर वीर्येण ॥ RV_2,011.06a स्तवा नु त इन्द्र पूर्व्या महान्य् उत स्तवाम नूतना कृतानि । RV_2,011.06c स्तवा वज्रम् बाह्वोर् उशन्तं स्तवा हरी सूर्यस्य केतू ॥ RV_2,011.07a हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारम् अस्वार्ष्टाम् । RV_2,011.07c वि समना भूमिर् अप्रथिष्टारंस्त पर्वतश् चित् सरिष्यन् ॥ RV_2,011.08a नि पर्वतः साद्य् अप्रयुच्छन् सम् मातृभिर् वावशानो अक्रान् । RV_2,011.08c दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिम् पप्रथन् नि ॥ RV_2,011.09a इन्द्रो महां सिन्धुम् आशयानम् मायाविनं वृत्रम् अस्फुरन् निः । RV_2,011.09c अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥ RV_2,011.10a अरोरवीद् वृष्णो अस्य वज्रो ऽमानुषं यन् मानुषो निजूर्वात् । RV_2,011.10c नि मायिनो दानवस्य माया अपादयत् पपिवान् सुतस्य ॥ RV_2,011.11a पिबा-पिबेद् इन्द्र शूर सोमम् मन्दन्तु त्वा मन्दिनः सुतासः । RV_2,011.11c पृणन्तस् ते कुक्षी वर्धयन्त्व् इत्था सुतः पौर इन्द्रम् आव ॥ RV_2,011.12a त्वे इन्द्राप्य् अभूम विप्रा धियं वनेम ऋतया सपन्तः । RV_2,011.12c अवस्यवो धीमहि प्रशस्तिं सद्यस् ते रायो दावने स्याम ॥ RV_2,011.13a स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः । RV_2,011.13c शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥ RV_2,011.14a रासि क्षयं रासि मित्रम् अस्मे रासि शर्ध इन्द्र मारुतं नः । RV_2,011.14c सजोषसो ये च मन्दसानाः प्र वायवः पान्त्य् अग्रणीतिम् ॥ RV_2,011.15a व्यन्त्व् इन् नु येषु मन्दसानस् तृपत् सोमम् पाहि द्रह्यद् इन्द्र । RV_2,011.15c अस्मान् सु पृत्स्व् आ तरुत्रावर्धयो द्याम् बृहद्भिर् अर्कैः ॥ RV_2,011.16a बृहन्त इन् नु ये ते तरुत्रोक्थेभिर् वा सुम्नम् आविवासान् । RV_2,011.16c स्तृणानासो बर्हिः पस्त्यावत् त्वोता इद् इन्द्र वाजम् अग्मन् ॥ RV_2,011.17a उग्रेष्व् इन् नु शूर मन्दसानस् त्रिकद्रुकेषु पाहि सोमम् इन्द्र । RV_2,011.17c प्रदोधुवच् छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥ RV_2,011.18a धिष्वा शवः शूर येन वृत्रम् अवाभिनद् दानुम् और्णवाभम् । RV_2,011.18c अपावृणोर् ज्योतिर् आर्याय नि सव्यतः सादि दस्युर् इन्द्र ॥ RV_2,011.19a सनेम ये त ऊतिभिस् तरन्तो विश्वा स्पृध आर्येण दस्यून् । RV_2,011.19c अस्मभ्यं तत् त्वाष्ट्रं विश्वरूपम् अरन्धयः साख्यस्य त्रिताय ॥ RV_2,011.20a अस्य सुवानस्य मन्दिनस् त्रितस्य न्य् अर्बुदं वावृधानो अस्तः । RV_2,011.20c अवर्तयत् सूर्यो न चक्रम् भिनद् वलम् इन्द्रो अङ्गिरस्वान् ॥ RV_2,011.21a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,011.21c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,012.01a यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् । RV_2,012.01c यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥ RV_2,012.02a यः पृथिवीं व्यथमानाम् अदृंहद् यः पर्वतान् प्रकुपितां अरम्णात् । RV_2,012.02c यो अन्तरिक्षं विममे वरीयो यो द्याम् अस्तभ्नात् स जनास इन्द्रः ॥ RV_2,012.03a यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य । RV_2,012.03c यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनास इन्द्रः ॥ RV_2,012.04a येनेमा विश्वा च्यवना कृतानि यो दासं वर्णम् अधरं गुहाकः । RV_2,012.04c श्वघ्नीव यो जिगीवांल् लक्षम् आदद् अर्यः पुष्टानि स जनास इन्द्रः ॥ RV_2,012.05a यं स्मा पृच्छन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य् एनम् । RV_2,012.05c सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स जनास इन्द्रः ॥ RV_2,012.06a यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । RV_2,012.06c युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥ RV_2,012.07a यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । RV_2,012.07c यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥ RV_2,012.08a यं क्रन्दसी संयती विह्वयेते परे ऽवर उभया अमित्राः । RV_2,012.08c समानं चिद् रथम् आतस्थिवांसा नाना हवेते स जनास इन्द्रः ॥ RV_2,012.09a यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते । RV_2,012.09c यो विश्वस्य प्रतिमानम् बभूव यो अच्युतच्युत् स जनास इन्द्रः ॥ RV_2,012.10a यः शश्वतो मह्य् एनो दधानान् अमन्यमान्ठछर्वा जघान । RV_2,012.10c यः शर्धते नानुददाति शृध्यां यो दस्योर् हन्ता स जनास इन्द्रः ॥ RV_2,012.11a यः शम्बरम् पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्य् अन्वविन्दत् । RV_2,012.11c ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥ RV_2,012.12a यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् । RV_2,012.12c यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तं स जनास इन्द्रः ॥ RV_2,012.13a द्यावा चिद् अस्मै पृथिवी नमेते शुष्माच् चिद् अस्य पर्वता भयन्ते । RV_2,012.13c यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स जनास इन्द्रः ॥ RV_2,012.14a यः सुन्वन्तम् अवति यः पचन्तं यः शंसन्तं यः शशमानम् ऊती । RV_2,012.14c यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥ RV_2,012.15a यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः । RV_2,012.15c वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥ RV_2,013.01a ऋतुर् जनित्री तस्या अपस् परि मक्षू जात आविशद् यासु वर्धते । RV_2,013.01c तद् आहना अभवत् पिप्युषी पयो ऽंशोः पीयूषम् प्रथमं तद् उक्थ्यम् ॥ RV_2,013.02a सध्रीम् आ यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् । RV_2,013.02c समानो अध्वा प्रवताम् अनुष्यदे यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.03a अन्व् एको वदति यद् ददाति तद् रूपा मिनन् तदपा एक ईयते । RV_2,013.03c विश्वा एकस्य विनुदस् तितिक्षते यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.04a प्रजाभ्यः पुष्टिं विभजन्त आसते रयिम् इव पृष्ठम् प्रभवन्तम् आयते । RV_2,013.04c असिन्वन् दंष्ट्रैः पितुर् अत्ति भोजनं यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥ RV_2,013.05a अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनाम् अहिहन्न् आरिणक् पथः । RV_2,013.05c तं त्वा स्तोमेभिर् उदभिर् न वाजिनं देवं देवा अजनन् सास्य् उक्थ्यः ॥ RV_2,013.06a यो भोजनं च दयसे च वर्धनम् आर्द्राद् आ शुष्कम् मधुमद् दुदोहिथ । RV_2,013.06c स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्य् उक्थ्यः ॥ RV_2,013.07a यः पुष्पिणीश् च प्रस्वश् च धर्मणाधि दाने व्य् अवनीर् अधारयः । RV_2,013.07c यश् चासमा अजनो दिद्युतो दिव उरुर् ऊर्वां अभितः सास्य् उक्थ्यः ॥ RV_2,013.08a यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः । RV_2,013.08c ऊर्जयन्त्या अपरिविष्टम् आस्यम् उतैवाद्य पुरुकृत् सास्य् उक्थ्यः ॥ RV_2,013.09a शतं वा यस्य दश साकम् आद्य एकस्य श्रुष्टौ यद् ध चोदम् आविथ । RV_2,013.09c अरज्जौ दस्यून् सम् उनब् दभीतये सुप्राव्यो अभवः सास्य् उक्थ्यः ॥ RV_2,013.10a विश्वेद् अनु रोधना अस्य पौंस्यं ददुर् अस्मै दधिरे कृत्नवे धनम् । RV_2,013.10c षऌ अस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्य् उक्थ्यः ॥ RV_2,013.11a सुप्रवाचनं तव वीर वीर्यं यद् एकेन क्रतुना विन्दसे वसु । RV_2,013.11c जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्य् उक्थ्यः ॥ RV_2,013.12a अरमयः सरपसस् तराय कं तुर्वीतये च वय्याय च स्रुतिम् । RV_2,013.12c नीचा सन्तम् उद् अनयः परावृजम् प्रान्धं श्रोणं श्रवयन् सास्य् उक्थ्यः ॥ RV_2,013.13a अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् । RV_2,013.13c इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ॥ RV_2,014.01a अध्वर्यवो भरतेन्द्राय सोमम् आमत्रेभिः सिञ्चता मद्यम् अन्धः । RV_2,014.01c कामी हि वीरः सदम् अस्य पीतिं जुहोत वृष्णे तद् इद् एष वष्टि ॥ RV_2,014.02a अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् । RV_2,014.02c तस्मा एतम् भरत तद्वशायं एष इन्द्रो अर्हति पीतिम् अस्य ॥ RV_2,014.03a अध्वर्यवो यो दृभीकं जघान यो गा उदाजद् अप हि वलं वः । RV_2,014.03c तस्मा एतम् अन्तरिक्षे न वातम् इन्द्रं सोमैर् ओर्णुत जूर् न वस्त्रैः ॥ RV_2,014.04a अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् । RV_2,014.04c यो अर्बुदम् अव नीचा बबाधे तम् इन्द्रं सोमस्य भृथे हिनोत ॥ RV_2,014.05a अध्वर्यवो यः स्व् अश्नं जघान यः शुष्णम् अशुषं यो व्यंसम् । RV_2,014.05c यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥ RV_2,014.06a अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः । RV_2,014.06c यो वर्चिनः शतम् इन्द्रः सहस्रम् अपावपद् भरता सोमम् अस्मै ॥ RV_2,014.07a अध्वर्यवो यः शतम् आ सहस्रम् भूम्या उपस्थे ऽवपज् जघन्वान् । RV_2,014.07c कुत्सस्यायोर् अतिथिग्वस्य वीरान् न्य् आवृणग् भरता सोमम् अस्मै ॥ RV_2,014.08a अध्वर्यवो यन् नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तद् इन्द्रे । RV_2,014.08c गभस्तिपूतम् भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥ RV_2,014.09a अध्वर्यवः कर्तना श्रुष्टिम् अस्मै वने निपूतं वन उन् नयध्वम् । RV_2,014.09c जुषाणो हस्त्यम् अभि वावशे व इन्द्राय सोमम् मदिरं जुहोत ॥ RV_2,014.10a अध्वर्यवः पयसोधर् यथा गोः सोमेभिर् ईम् पृणता भोजम् इन्द्रम् । RV_2,014.10c वेदाहम् अस्य निभृतम् म एतद् दित्सन्तम् भूयो यजतश् चिकेत ॥ RV_2,014.11a अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा । RV_2,014.11c तम् ऊर्दरं न पृणता यवेनेन्द्रं सोमेभिस् तद् अपो वो अस्तु ॥ RV_2,014.12a अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् । RV_2,014.12c इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ॥ RV_2,015.01a प्र घा न्व् अस्य महतो महानि सत्या सत्यस्य करणानि वोचम् । RV_2,015.01c त्रिकद्रुकेष्व् अपिबत् सुतस्यास्य मदे अहिम् इन्द्रो जघान ॥ RV_2,015.02a अवंशे द्याम् अस्तभायद् बृहन्तम् आ रोदसी अपृणद् अन्तरिक्षम् । RV_2,015.02c स धारयत् पृथिवीम् पप्रथच् च सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.03a सद्मेव प्राचो वि मिमाय मानैर् वज्रेण खान्य् अतृणन् नदीनाम् । RV_2,015.03c वृथासृजत् पथिभिर् दीर्घयाथैः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.04a स प्रवोळ्हॄन् परिगत्या दभीतेर् विश्वम् अधाग् आयुधम् इद्धे अग्नौ । RV_2,015.04c सं गोभिर् अश्वैर् असृजद् रथेभिः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.05a स ईम् महीं धुनिम् एतोर् अरम्णात् सो अस्नातॄन् अपारयत् स्वस्ति । RV_2,015.05c त उत्स्नाय रयिम् अभि प्र तस्थुः सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.06a सोदञ्चं सिन्धुम् अरिणान् महित्वा वज्रेणान उषसः सम् पिपेष । RV_2,015.06c अजवसो जविनीभिर् विवृश्चन् सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.07a स विद्वां अपगोहं कनीनाम् आविर् भवन्न् उद् अतिष्ठत् परावृक् । RV_2,015.07c प्रति श्रोण स्थाद् व्य् अनग् अचष्ट सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.08a भिनद् वलम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृंहितान्य् ऐरत् । RV_2,015.08c रिणग् रोधांसि कृत्रिमाण्य् एषां सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.09a स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युम् प्र दभीतिम् आवः । RV_2,015.09c रम्भी चिद् अत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश् चकार ॥ RV_2,015.10a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,015.10c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,016.01a प्र वः सतां ज्येष्ठतमाय सुष्टुतिम् अग्नाव् इव समिधाने हविर् भरे । RV_2,016.01c इन्द्रम् अजुर्यं जरयन्तम् उक्षितं सनाद् युवानम् अवसे हवामहे ॥ RV_2,016.02a यस्माद् इन्द्राद् बृहतः किं चनेम् ऋते विश्वान्य् अस्मिन् सम्भृताधि वीर्या । RV_2,016.02c जठरे सोमं तन्वी सहो महो हस्ते वज्रम् भरति शीर्षणि क्रतुम् ॥ RV_2,016.03a न क्षोणीभ्याम् परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैर् इन्द्र ते रथः । RV_2,016.03c न ते वज्रम् अन्व् अश्नोति कश् चन यद् आशुभिः पतसि योजना पुरु ॥ RV_2,016.04a विश्वे ह्य् अस्मै यजताय धृष्णवे क्रतुम् भरन्ति वृषभाय सश्चते । RV_2,016.04c वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥ RV_2,016.05a वृष्णः कोशः पवते मध्व ऊर्मिर् वृषभान्नाय वृषभाय पातवे । RV_2,016.05c वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥ RV_2,016.06a वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्य् आयुधा । RV_2,016.06c वृष्णो मदस्य वृषभ त्वम् ईशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ॥ RV_2,016.07a प्र ते नावं न समने वचस्युवम् ब्रह्मणा यामि सवनेषु दाधृषिः । RV_2,016.07c कुविन् नो अस्य वचसो निबोधिषद् इन्द्रम् उत्सं न वसुनः सिचामहे ॥ RV_2,016.08a पुरा सम्बाधाद् अभ्य् आ ववृत्स्व नो धेनुर् न वत्सं यवसस्य पिप्युषी । RV_2,016.08c सकृत् सु ते सुमतिभिः शतक्रतो सम् पत्नीभिर् न वृषणो नसीमहि ॥ RV_2,016.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,016.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,017.01a तद् अस्मै नव्यम् अङ्गिरस्वद् अर्चत शुष्मा यद् अस्य प्रत्नथोदीरते । RV_2,017.01c विश्वा यद् गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्य् ऐरयत् ॥ RV_2,017.02a स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानम् आतिरत् । RV_2,017.02c शूरो यो युत्सु तन्वम् परिव्यत शीर्षणि द्याम् महिना प्रत्य् अमुञ्चत ॥ RV_2,017.03a अधाकृणोः प्रथमं वीर्यम् महद् यद् अस्याग्रे ब्रह्मणा शुष्मम् ऐरयः । RV_2,017.03c रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक् पृथक् ॥ RV_2,017.04a अधा यो विश्वा भुवनाभि मज्मनेशानकृत् प्रवया अभ्य् अवर्धत । RV_2,017.04c आद् रोदसी ज्योतिषा वह्निर् आतनोत् सीव्यन् तमांसि दुधिता सम् अव्ययत् ॥ RV_2,017.05a स प्राचीनान् पर्वतान् दृंहद् ओजसाधराचीनम् अकृणोद् अपाम् अपः । RV_2,017.05c अधारयत् पृथिवीं विश्वधायसम् अस्तभ्नान् मायया द्याम् अवस्रसः ॥ RV_2,017.06a सास्मा अरम् बाहुभ्यां यम् पिताकृणोद् विश्वस्माद् आ जनुषो वेदसस् परि । RV_2,017.06c येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्य् अवृणक् तुविष्वणिः ॥ RV_2,017.07a अमाजूर् इव पित्रोः सचा सती समानाद् आ सदसस् त्वाम् इये भगम् । RV_2,017.07c कृधि प्रकेतम् उप मास्य् आ भर दद्धि भागं तन्वो येन मामहः ॥ RV_2,017.08a भोजं त्वाम् इन्द्र वयं हुवेम ददिष् ट्वम् इन्द्रापांसि वाजान् । RV_2,017.08c अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्न् इन्द्र वस्यसो नः ॥ RV_2,017.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,017.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,018.01a प्राता रथो नवो योजि सस्निश् चतुर्युगस् त्रिकशः सप्तरश्मिः । RV_2,018.01c दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर् मतिभी रंह्यो भूत् ॥ RV_2,018.02a सास्मा अरम् प्रथमं स द्वितीयम् उतो तृतीयम् मनुषः स होता । RV_2,018.02c अन्यस्या गर्भम् अन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥ RV_2,018.03a हरी नु कं रथ इन्द्रस्य योजम् आयै सूक्तेन वचसा नवेन । RV_2,018.03c मो षु त्वाम् अत्र बहवो हि विप्रा नि रीरमन् यजमानासो अन्ये ॥ RV_2,018.04a आ द्वाभ्यां हरिभ्याम् इन्द्र याह्य् आ चतुर्भिर् आ षड्भिर् हूयमानः । RV_2,018.04c आष्टाभिर् दशभिः सोमपेयम् अयं सुतः सुमख मा मृधस् कः ॥ RV_2,018.05a आ विंशत्या त्रिंशता याह्य् अर्वाङ् आ चत्वारिंशता हरिभिर् युजानः । RV_2,018.05c आ पञ्चाशता सुरथेभिर् इन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥ RV_2,018.06a आशीत्या नवत्या याह्य् अर्वाङ् आ शतेन हरिभिर् उह्यमानः । RV_2,018.06c अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ॥ RV_2,018.07a मम ब्रह्मेन्द्र याह्य् अच्छा विश्वा हरी धुरि धिष्वा रथस्य । RV_2,018.07c पुरुत्रा हि विहव्यो बभूथास्मिञ् छूर सवने मादयस्व ॥ RV_2,018.08a न म इन्द्रेण सख्यं वि योषद् अस्मभ्यम् अस्य दक्षिणा दुहीत । RV_2,018.08c उप ज्येष्ठे वरूथे गभस्तौ प्राये-प्राये जिगीवांसः स्याम ॥ RV_2,018.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,018.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,019.01a अपाय्य् अस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः । RV_2,019.01c यस्मिन्न् इन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश् च नरः ॥ RV_2,019.02a अस्य मन्दानो मध्वो वज्रहस्तो ऽहिम् इन्द्रो अर्णोवृतं वि वृश्चत् । RV_2,019.02c प्र यद् वयो न स्वसराण्य् अच्छा प्रयांसि च नदीनां चक्रमन्त ॥ RV_2,019.03a स माहिन इन्द्रो अर्णो अपाम् प्रैरयद् अहिहाच्छा समुद्रम् । RV_2,019.03c अजनयत् सूर्यं विदद् गा अक्तुनाह्नां वयुनानि साधत् ॥ RV_2,019.04a सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद् दाशुषे हन्ति वृत्रम् । RV_2,019.04c सद्यो यो नृभ्यो अतसाय्यो भूत् पस्पृधानेभ्यः सूर्यस्य सातौ ॥ RV_2,019.05a स सुन्वत इन्द्रः सूर्यम् आ देवो रिणङ् मर्त्याय स्तवान् । RV_2,019.05c आ यद् रयिं गुहदवद्यम् अस्मै भरद् अंशं नैतशो दशस्यन् ॥ RV_2,019.06a स रन्धयत् सदिवः सारथये शुष्णम् अशुषं कुयवं कुत्साय । RV_2,019.06c दिवोदासाय नवतिं च नवेन्द्रः पुरो व्य् ऐरच् छम्बरस्य ॥ RV_2,019.07a एवा त इन्द्रोचथम् अहेम श्रवस्या न त्मना वाजयन्तः । RV_2,019.07c अश्याम तत् साप्तम् आशुषाणा ननमो वधर् अदेवस्य पीयोः ॥ RV_2,019.08a एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः । RV_2,019.08c ब्रह्मण्यन्त इन्द्र ते नवीय इषम् ऊर्जं सुक्षितिं सुम्नम् अश्युः ॥ RV_2,019.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,019.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,020.01a वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर् न रथम् । RV_2,020.01c विपन्यवो दीध्यतो मनीषा सुम्नम् इयक्षन्तस् त्वावतो नॄन् ॥ RV_2,020.02a त्वं न इन्द्र त्वाभिर् ऊती त्वायतो अभिष्टिपासि जनान् । RV_2,020.02c त्वम् इनो दाशुषो वरूतेत्थाधीर् अभि यो नक्षति त्वा ॥ RV_2,020.03a स नो युवेन्द्रो जोहूत्रः सखा शिवो नराम् अस्तु पाता । RV_2,020.03c यः शंसन्तं यः शशमानम् ऊती पचन्तं च स्तुवन्तं च प्रणेषत् ॥ RV_2,020.04a तम् उ स्तुष इन्द्रं तं गृणीषे यस्मिन् पुरा वावृधुः शाशदुश् च । RV_2,020.04c स वस्वः कामम् पीपरद् इयानो ब्रह्मण्यतो नूतनस्यायोः ॥ RV_2,020.05a सो अङ्गिरसाम् उचथा जुजुष्वान् ब्रह्मा तूतोद् इन्द्रो गातुम् इष्णन् । RV_2,020.05c मुष्णन्न् उषसः सूर्येण स्तवान् अश्नस्य चिच् छिश्नथत् पूर्व्याणि ॥ RV_2,020.06a स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन् मनुषे दस्मतमः । RV_2,020.06c अव प्रियम् अर्शसानस्य साह्व्ठछिरो भरद् दासस्य स्वधावान् ॥ RV_2,020.07a स वृत्रहेन्द्रः कृष्णयोनीः पुरन्दरो दासीर् ऐरयद् वि । RV_2,020.07c अजनयन् मनवे क्षाम् अपश् च सत्रा शंसं यजमानस्य तूतोत् ॥ RV_2,020.08a तस्मै तवस्यम् अनु दायि सत्रेन्द्राय देवेभिर् अर्णसातौ । RV_2,020.08c प्रति यद् अस्य वज्रम् बाह्वोर् धुर् हत्वी दस्यून् पुर आयसीर् नि तारीत् ॥ RV_2,020.09a नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी । RV_2,020.09c शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥ RV_2,021.01a विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते । RV_2,021.01c अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ॥ RV_2,021.02a अभिभुवे ऽभिभङ्गाय वन्वते ऽषाळ्हाय सहमानाय वेधसे । RV_2,021.02c तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ॥ RV_2,021.03a सत्रासाहो जनभक्षो जनंसहश् च्यवनो युध्मो अनु जोषम् उक्षितः । RV_2,021.03c वृतञ्चयः सहुरिर् विक्ष्व् आरित इन्द्रस्य वोचम् प्र कृतानि वीर्या ॥ RV_2,021.04a अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः । RV_2,021.04c रध्रचोदः श्नथनो वीळितस् पृथुर् इन्द्रः सुयज्ञ उषसः स्वर् जनत् ॥ RV_2,021.05a यज्ञेन गातुम् अप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः । RV_2,021.05c अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्य् आशत ॥ RV_2,021.06a इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वम् अस्मे । RV_2,021.06c पोषं रयीणाम् अरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वम् अह्नाम् ॥ RV_2,022.01a त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत् सोमम् अपिबद् विष्णुना सुतं यथावशत् । RV_2,022.01e स ईम् ममाद महि कर्म कर्तवे महाम् उरुं सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.02a अध त्विषीमां अभ्य् ओजसा क्रिविं युधाभवद् आ रोदसी अपृणद् अस्य मज्मना प्र वावृधे । RV_2,022.02e अधत्तान्यं जठरे प्रेम् अरिच्यत सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.03a साकं जातः क्रतुना साकम् ओजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर् मृधो विचर्षणिः । RV_2,022.03e दाता राध स्तुवते काम्यं वसु सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥ RV_2,022.04a तव त्यन् नर्यं नृतो ऽप इन्द्र प्रथमम् पूर्व्यं दिवि प्रवाच्यं कृतम् । RV_2,022.04c यद् देवस्य शवसा प्रारिणा असुं रिणन्न् अपः । RV_2,022.04e भुवद् विश्वम् अभ्य् आदेवम् ओजसा विदाद् ऊर्जं शतक्रतुर् विदाद् इषम् ॥ RV_2,023.01a गणानां त्वा गणपतिं हवामहे कविं कवीनाम् उपमश्रवस्तमम् । RV_2,023.01c ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस् पत आ नः शृण्वन्न् ऊतिभिः सीद सादनम् ॥ RV_2,023.02a देवाश् चित् ते असुर्य प्रचेतसो बृहस्पते यज्ञियम् भागम् आनशुः । RV_2,023.02c उस्रा इव सूर्यो ज्योतिषा महो विश्वेषाम् इज् जनिता ब्रह्मणाम् असि ॥ RV_2,023.03a आ विबाध्या परिरापस् तमांसि च ज्योतिष्मन्तं रथम् ऋतस्य तिष्ठसि । RV_2,023.03c बृहस्पते भीमम् अमित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥ RV_2,023.04a सुनीतिभिर् नयसि त्रायसे जनं यस् तुभ्यं दाशान् न तम् अंहो अश्नवत् । RV_2,023.04c ब्रह्मद्विषस् तपनो मन्युमीर् असि बृहस्पते महि तत् ते महित्वनम् ॥ RV_2,023.05a न तम् अंहो न दुरितं कुतश् चन नारातयस् तितिरुर् न द्वयाविनः । RV_2,023.05c विश्वा इद् अस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस् पते ॥ RV_2,023.06a त्वं नो गोपाः पथिकृद् विचक्षणस् तव व्रताय मतिभिर् जरामहे । RV_2,023.06c बृहस्पते यो नो अभि ह्वरो दधे स्वा तम् मर्मर्तु दुच्छुना हरस्वती ॥ RV_2,023.07a उत वा यो नो मर्चयाद् अनागसो ऽरातीवा मर्तः सानुको वृकः । RV_2,023.07c बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥ RV_2,023.08a त्रातारं त्वा तनूनां हवामहे ऽवस्पर्तर् अधिवक्तारम् अस्मयुम् । RV_2,023.08c बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नम् उन् नशन् ॥ RV_2,023.09a त्वया वयं सुवृधा ब्रह्मणस् पते स्पार्हा वसु मनुष्या ददीमहि । RV_2,023.09c या नो दूरे तळितो या अरातयो ऽभि सन्ति जम्भया ता अनप्नसः ॥ RV_2,023.10a त्वया वयम् उत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा । RV_2,023.10c मा नो दुःशंसो अभिदिप्सुर् ईशत प्र सुशंसा मतिभिस् तारिषीमहि ॥ RV_2,023.11a अनानुदो वृषभो जग्मिर् आहवं निष्टप्ता शत्रुम् पृतनासु सासहिः । RV_2,023.11c असि सत्य ऋणया ब्रह्मणस् पत उग्रस्य चिद् दमिता वीळुहर्षिणः ॥ RV_2,023.12a अदेवेन मनसा यो रिषण्यति शासाम् उग्रो मन्यमानो जिघांसति । RV_2,023.12c बृहस्पते मा प्रणक् तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥ RV_2,023.13a भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं-धनम् । RV_2,023.13c विश्वा इद् अर्यो अभिदिप्स्वो मृधो बृहस्पतिर् वि ववर्हा रथां इव ॥ RV_2,023.14a तेजिष्ठया तपनी रक्षसस् तप ये त्वा निदे दधिरे दृष्टवीर्यम् । RV_2,023.14c आविस् तत् कृष्व यद् असत् त उक्थ्यम् बृहस्पते वि परिरापो अर्दय ॥ RV_2,023.15a बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । RV_2,023.15c यद् दीदयच् छवस ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥ RV_2,023.16a मा न स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवो ऽन्नेषु जागृधुः । RV_2,023.16c आ देवानाम् ओहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥ RV_2,023.17a विश्वेभ्यो हि त्वा भुवनेभ्यस् परि त्वष्टाजनत् साम्नः-साम्नः कविः । RV_2,023.17c स ऋणचिद् ऋणया ब्रह्मणस् पतिर् द्रुहो हन्ता मह ऋतस्य धर्तरि ॥ RV_2,023.18a तव श्रिये व्य् अजिहीत पर्वतो गवां गोत्रम् उदसृजो यद् अङ्गिरः । RV_2,023.18c इन्द्रेण युजा तमसा परीवृतम् बृहस्पते निर् अपाम् औब्जो अर्णवम् ॥ RV_2,023.19a ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । RV_2,023.19c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,024.01a सेमाम् अविड्ढि प्रभृतिं य ईशिषे ऽया विधेम नवया महा गिरा । RV_2,024.01c यथा नो मीढ्वान् स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥ RV_2,024.02a यो नन्त्वान्य् अनमन् न्य् ओजसोतादर्दर् मन्युना शम्बराणि वि । RV_2,024.02c प्राच्यावयद् अच्युता ब्रह्मणस् पतिर् आ चाविशद् वसुमन्तं वि पर्वतम् ॥ RV_2,024.03a तद् देवानां देवतमाय कर्त्वम् अश्रथ्नन् दृळ्हाव्रदन्त वीळिता । RV_2,024.03c उद् गा आजद् अभिनद् ब्रह्मणा वलम् अगूहत् तमो व्य् अचक्षयत् स्वः ॥ RV_2,024.04a अश्मास्यम् अवतम् ब्रह्मणस् पतिर् मधुधारम् अभि यम् ओजसातृणत् । RV_2,024.04c तम् एव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुर् उत्सम् उद्रिणम् ॥ RV_2,024.05a सना ता का चिद् भुवना भवीत्वा माद्भिः शरद्भिर् दुरो वरन्त वः । RV_2,024.05c अयतन्ता चरतो अन्यद्-अन्यद् इद् या चकार वयुना ब्रह्मणस् पतिः ॥ RV_2,024.06a अभिनक्षन्तो अभि ये तम् आनशुर् निधिम् पणीनाम् परमं गुहा हितम् । RV_2,024.06c ते विद्वांसः प्रतिचक्ष्यानृता पुनर् यत उ आयन् तद् उद् ईयुर् आविशम् ॥ RV_2,024.07a ऋतावानः प्रतिचक्ष्यानृता पुनर् आत आ तस्थुः कवयो महस् पथः । RV_2,024.07c ते बाहुभ्यां धमितम् अग्निम् अश्मनि नकिः षो अस्त्य् अरणो जहुर् हि तम् ॥ RV_2,024.08a ऋतज्येन क्षिप्रेण ब्रह्मणस् पतिर् यत्र वष्टि प्र तद् अश्नोति धन्वना । RV_2,024.08c तस्य साध्वीर् इषवो याभिर् अस्यति नृचक्षसो दृशये कर्णयोनयः ॥ RV_2,024.09a स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस् पतिः । RV_2,024.09c चाक्ष्मो यद् वाजम् भरते मती धनाद् इत् सूर्यस् तपति तप्यतुर् वृथा ॥ RV_2,024.10a विभु प्रभु प्रथमम् मेहनावतो बृहस्पतेः सुविदत्राणि राध्या । RV_2,024.10c इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥ RV_2,024.11a यो ऽवरे वृजने विश्वथा विभुर् महाम् उ रण्वः शवसा ववक्षिथ । RV_2,024.11c स देवो देवान् प्रति पप्रथे पृथु विश्वेद् उ ता परिभूर् ब्रह्मणस् पतिः ॥ RV_2,024.12a विश्वं सत्यम् मघवाना युवोर् इद् आपश् चन प्र मिनन्ति व्रतं वाम् । RV_2,024.12c अच्छेन्द्राब्रह्मणस्पती हविर् नो ऽन्नं युजेव वाजिना जिगातम् ॥ RV_2,024.13a उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना । RV_2,024.13c वीळुद्वेषा अनु वश ऋणम् आददिः स ह वाजी समिथे ब्रह्मणस् पतिः ॥ RV_2,024.14a ब्रह्मणस् पतेर् अभवद् यथावशं सत्यो मन्युर् महि कर्मा करिष्यतः । RV_2,024.14c यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः शवसासरत् पृथक् ॥ RV_2,024.15a ब्रह्मणस् पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः । RV_2,024.15c वीरेषु वीरां उप पृङ्धि नस् त्वं यद् ईशानो ब्रह्मणा वेषि मे हवम् ॥ RV_2,024.16a ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । RV_2,024.16c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,025.01a इन्धानो अग्निं वनवद् वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्य इत् । RV_2,025.01c जातेन जातम् अति स प्र सर्सृते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.02a वीरेभिर् वीरान् वनवद् वनुष्यतो गोभी रयिम् पप्रथद् बोधति त्मना । RV_2,025.02c तोकं च तस्य तनयं च वर्धते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.03a सिन्धुर् न क्षोदः शिमीवां ऋघायतो वृषेव वध्रींर् अभि वष्ट्य् ओजसा । RV_2,025.03c अग्नेर् इव प्रसितिर् नाह वर्तवे यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.04a तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति । RV_2,025.04c अनिभृष्टतविषिर् हन्त्य् ओजसा यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,025.05a तस्मा इद् विश्वे धुनयन्त सिन्धवो ऽच्छिद्रा शर्म दधिरे पुरूणि । RV_2,025.05c देवानां सुम्ने सुभगः स एधते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥ RV_2,026.01a ऋजुर् इच् छंसो वनवद् वनुष्यतो देवयन्न् इद् अदेवयन्तम् अभ्य् असत् । RV_2,026.01c सुप्रावीर् इद् वनवत् पृत्सु दुष्टरं यज्वेद् अयज्योर् वि भजाति भोजनम् ॥ RV_2,026.02a यजस्व वीर प्र विहि मनायतो भद्रम् मनः कृणुष्व वृत्रतूर्ये । RV_2,026.02c हविष् कृणुष्व सुभगो यथाससि ब्रह्मणस् पतेर् अव आ वृणीमहे ॥ RV_2,026.03a स इज् जनेन स विशा स जन्मना स पुत्रैर् वाजम् भरते धना नृभिः । RV_2,026.03c देवानां यः पितरम् आविवासति श्रद्धामना हविषा ब्रह्मणस् पतिम् ॥ RV_2,026.04a यो अस्मै हव्यैर् घृतवद्भिर् अविधत् प्र तम् प्राचा नयति ब्रह्मणस् पतिः । RV_2,026.04c उरुष्यतीम् अंहसो रक्षती रिषो ऽंहोश् चिद् अस्मा उरुचक्रिर् अद्भुतः ॥ RV_2,027.01a इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि । RV_2,027.01c शृणोतु मित्रो अर्यमा भगो नस् तुविजातो वरुणो दक्षो अंशः ॥ RV_2,027.02a इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त । RV_2,027.02c आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥ RV_2,027.03a त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः । RV_2,027.03c अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिद् अन्ति ॥ RV_2,027.04a धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः । RV_2,027.04c दीर्घाधियो रक्षमाणा असुर्यम् ऋतावानश् चयमाना ऋणानि ॥ RV_2,027.05a विद्याम् आदित्या अवसो वो अस्य यद् अर्यमन् भय आ चिन् मयोभु । RV_2,027.05c युष्माकम् मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥ RV_2,027.06a सुगो हि वो अर्यमन् मित्र पन्था अनृक्षरो वरुण साधुर् अस्ति । RV_2,027.06c तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥ RV_2,027.07a पिपर्तु नो अदिती राजपुत्राति द्वेषांस्य् अर्यमा सुगेभिः । RV_2,027.07c बृहन् मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥ RV_2,027.08a तिस्रो भूमीर् धारयन् त्रींर् उत द्यून् त्रीणि व्रता विदथे अन्तर् एषाम् । RV_2,027.08c ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ॥ RV_2,027.09a त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः । RV_2,027.09c अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥ RV_2,027.10a त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः । RV_2,027.10c शतं नो रास्व शरदो विचक्षे ऽश्यामायूंषि सुधितानि पूर्वा ॥ RV_2,027.11a न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा । RV_2,027.11c पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयं ज्योतिर् अश्याम् ॥ RV_2,027.12a यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश् च नित्याः । RV_2,027.12c स रेवान् याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥ RV_2,027.13a शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । RV_2,027.13c नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति प्रणीतौ ॥ RV_2,027.14a अदिते मित्र वरुणोत मृळ यद् वो वयं चकृमा कच् चिद् आगः । RV_2,027.14c उर्व् अश्याम् अभयं ज्योतिर् इन्द्र मा नो दीर्घा अभि नशन् तमिस्राः ॥ RV_2,027.15a उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् । RV_2,027.15c उभा क्षयाव् आजयन् याति पृत्सूभाव् अर्धौ भवतः साधू अस्मै ॥ RV_2,027.16a या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः । RV_2,027.16c अश्वीव तां अति येषं रथेनारिष्टा उराव् आ शर्मन् स्याम ॥ RV_2,027.17a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,027.17c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,028.01a इदं कवेर् आदित्यस्य स्वराजो विश्वानि सान्त्य् अभ्य् अस्तु मह्ना । RV_2,028.01c अति यो मन्द्रो यजथाय देवः सुकीर्तिम् भिक्षे वरुणस्य भूरेः ॥ RV_2,028.02a तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः । RV_2,028.02c उपायन उषसां गोमतीनाम् अग्नयो न जरमाणा अनु द्यून् ॥ RV_2,028.03a तव स्याम पुरुवीरस्य शर्मन्न् उरुशंसस्य वरुण प्रणेतः । RV_2,028.03c यूयं नः पुत्रा अदितेर् अदब्धा अभि क्षमध्वं युज्याय देवाः ॥ RV_2,028.04a प्र सीम् आदित्यो असृजद् विधर्तां ऋतं सिन्धवो वरुणस्य यन्ति । RV_2,028.04c न श्राम्यन्ति न वि मुचन्त्य् एते वयो न पप्तू रघुया परिज्मन् ॥ RV_2,028.05a वि मच् छ्रथाय रशनाम् इवाग ऋध्याम ते वरुण खाम् ऋतस्य । RV_2,028.05c मा तन्तुश् छेदि वयतो धियम् मे मा मात्रा शार्य् अपसः पुर ऋतोः ॥ RV_2,028.06a अपो सु म्यक्ष वरुण भियसम् मत् सम्राऌ ऋतावो ऽनु मा गृभाय । RV_2,028.06c दामेव वत्साद् वि मुमुग्ध्य् अंहो नहि त्वद् आरे निमिषश् चनेशे ॥ RV_2,028.07a मा नो वधैर् वरुण ये त इष्टाव् एनः कृण्वन्तम् असुर भ्रीणन्ति । RV_2,028.07c मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥ RV_2,028.08a नमः पुरा ते वरुणोत नूनम् उतापरं तुविजात ब्रवाम । RV_2,028.08c त्वे हि कम् पर्वते न श्रितान्य् अप्रच्युतानि दूळभ व्रतानि ॥ RV_2,028.09a पर ऋणा सावीर् अध मत्कृतानि माहं राजन्न् अन्यकृतेन भोजम् । RV_2,028.09c अव्युष्टा इन् नु भूयसीर् उषास आ नो जीवान् वरुण तासु शाधि ॥ RV_2,028.10a यो मे राजन् युज्यो वा सखा वा स्वप्ने भयम् भीरवे मह्यम् आह । RV_2,028.10c स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद् वरुण पाह्य् अस्मान् ॥ RV_2,028.11a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,028.11c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,029.01a धृतव्रता आदित्या इषिरा आरे मत् कर्त रहसूर् इवागः । RV_2,029.01c शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वां अवसे हुवे वः ॥ RV_2,029.02a यूयं देवाः प्रमतिर् यूयम् ओजो यूयं द्वेषांसि सनुतर् युयोत । RV_2,029.02c अभिक्षत्तारो अभि च क्षमध्वम् अद्या च नो मृळयतापरं च ॥ RV_2,029.03a किम् ऊ नु वः कृणवामापरेण किं सनेन वसव आप्येन । RV_2,029.03c यूयं नो मित्रावरुणादिते च स्वस्तिम् इन्द्रामरुतो दधात ॥ RV_2,029.04a हये देवा यूयम् इद् आपय स्थ ते मृळत नाधमानाय मह्यम् । RV_2,029.04c मा वो रथो मध्यमवाऌ ऋते भून् मा युष्मावत्स्व् आपिषु श्रमिष्म ॥ RV_2,029.05a प्र व एको मिमय भूर्य् आगो यन् मा पितेव कितवं शशास । RV_2,029.05c आरे पाशा आरे अघानि देवा मा माधि पुत्रे विम् इव ग्रभीष्ट ॥ RV_2,029.06a अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् । RV_2,029.06c त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥ RV_2,029.07a माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः । RV_2,029.07c मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,030.01a ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः । RV_2,030.01c अहर्-अहर् यात्य् अक्तुर् अपां कियात्य् आ प्रथमः सर्ग आसाम् ॥ RV_2,030.02a यो वृत्राय सिनम् अत्राभरिष्यत् प्र तं जनित्री विदुष उवाच । RV_2,030.02c पथो रदन्तीर् अनु जोषम् अस्मै दिवे-दिवे धुनयो यन्त्य् अर्थम् ॥ RV_2,030.03a ऊर्ध्वो ह्य् अस्थाद् अध्य् अन्तरिक्षे ऽधा वृत्राय प्र वधं जभार । RV_2,030.03c मिहं वसान उप हीम् अदुद्रोत् तिग्मायुधो अजयच् छत्रुम् इन्द्रः ॥ RV_2,030.04a बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् । RV_2,030.04c यथा जघन्थ धृषता पुरा चिद् एवा जहि शत्रुम् अस्माकम् इन्द्र ॥ RV_2,030.05a अव क्षिप दिवो अश्मानम् उच्चा येन शत्रुम् मन्दसानो निजूर्वाः । RV_2,030.05c तोकस्य सातौ तनयस्य भूरेर् अस्मां अर्धं कृणुताद् इन्द्र गोनाम् ॥ RV_2,030.06a प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ । RV_2,030.06c इन्द्रासोमा युवम् अस्मां अविष्टम् अस्मिन् भयस्थे कृणुतम् उ लोकम् ॥ RV_2,030.07a न मा तमन् न श्रमन् नोत तन्द्रन् न वोचाम मा सुनोतेति सोमम् । RV_2,030.07c यो मे पृणाद् यो ददद् यो निबोधाद् यो मा सुन्वन्तम् उप गोभिर् आयत् ॥ RV_2,030.08a सरस्वति त्वम् अस्मां अविड्ढि मरुत्वती धृषती जेषि शत्रून् । RV_2,030.08c त्यं चिच् छर्धन्तं तविषीयमाणम् इन्द्रो हन्ति वृषभं शण्डिकानाम् ॥ RV_2,030.09a यो नः सनुत्य उत वा जिघत्नुर् अभिख्याय तं तिगितेन विध्य । RV_2,030.09c बृहस्पत आयुधैर् जेषि शत्रून् द्रुहे रीषन्तम् परि धेहि राजन् ॥ RV_2,030.10a अस्माकेभिः सत्वभिः शूर शूरैर् वीर्या कृधि यानि ते कर्त्वानि । RV_2,030.10c ज्योग् अभूवन्न् अनुधूपितासो हत्वी तेषाम् आ भरा नो वसूनि ॥ RV_2,030.11a तं वः शर्धम् मारुतं सुम्नयुर् गिरोप ब्रुवे नमसा दैव्यं जनम् । RV_2,030.11c यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवे-दिवे ॥ RV_2,031.01a अस्माकम् मित्रावरुणावतं रथम् आदित्यै रुद्रैर् वसुभिः सचाभुवा । RV_2,031.01c प्र यद् वयो न पप्तन् वस्मनस् परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥ RV_2,031.02a अध स्मा न उद् अवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् । RV_2,031.02c यद् आशवः पद्याभिस् तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥ RV_2,031.03a उत स्य न इन्द्रो विश्वचर्षणिर् दिवः शर्धेन मारुतेन सुक्रतुः । RV_2,031.03c अनु नु स्थात्य् अवृकाभिर् ऊतिभी रथम् महे सनये वाजसातये ॥ RV_2,031.04a उत स्य देवो भुवनस्य सक्षणिस् त्वष्टा ग्नाभिः सजोषा जूजुवद् रथम् । RV_2,031.04c इळा भगो बृहद्दिवोत रोदसी पूषा पुरन्धिर् अश्विनाव् अधा पती ॥ RV_2,031.05a उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगताम् अपीजुवा । RV_2,031.05c स्तुषे यद् वाम् पृथिवि नव्यसा वच स्थातुश् च वयस् त्रिवया उपस्तिरे ॥ RV_2,031.06a उत वः शंसम् उशिजाम् इव श्मस्य् अहिर् बुध्न्यो ऽज एकपाद् उत । RV_2,031.06c त्रित ऋभुक्षाः सविता चनो दधे ऽपां नपाद् आशुहेमा धिया शमि ॥ RV_2,031.07a एता वो वश्म्य् उद्यता यजत्रा अतक्षन्न् आयवो नव्यसे सम् । RV_2,031.07c श्रवस्यवो वाजं चकानाः सप्तिर् न रथ्यो अह धीतिम् अश्याः ॥ RV_2,032.01a अस्य मे द्यावापृथिवी ऋतायतो भूतम् अवित्री वचसः सिषासतः । RV_2,032.01c ययोर् आयुः प्रतरं ते इदम् पुर उपस्तुते वसूयुर् वाम् महो दधे ॥ RV_2,032.02a मा नो गुह्या रिप आयोर् अहन् दभन् मा न आभ्यो रीरधो दुच्छुनाभ्यः । RV_2,032.02c मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत् त्वेमहे ॥ RV_2,032.03a अहेळता मनसा श्रुष्टिम् आ वह दुहानां धेनुम् पिप्युषीम् असश्चतम् । RV_2,032.03c पद्याभिर् आशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥ RV_2,032.04a राकाम् अहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । RV_2,032.04c सीव्यत्व् अपः सूच्याच्छिद्यमानया ददातु वीरं शतदायम् उक्थ्यम् ॥ RV_2,032.05a यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि । RV_2,032.05c ताभिर् नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥ RV_2,032.06a सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । RV_2,032.06c जुषस्व हव्यम् आहुतम् प्रजां देवि दिदिड्ढि नः ॥ RV_2,032.07a या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । RV_2,032.07c तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥ RV_2,032.08a या गुङ्गूर् या सिनीवाली या राका या सरस्वती । RV_2,032.08c इन्द्राणीम् अह्व ऊतये वरुणानीं स्वस्तये ॥ RV_2,033.01a आ ते पितर् मरुतां सुम्नम् एतु मा नः सूर्यस्य संदृशो युयोथाः । RV_2,033.01c अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥ RV_2,033.02a त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः । RV_2,033.02c व्य् अस्मद् द्वेषो वितरं व्य् अंहो व्य् अमीवाश् चातयस्वा विषूचीः ॥ RV_2,033.03a श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस् तवसां वज्रबाहो । RV_2,033.03c पर्षि णः पारम् अंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥ RV_2,033.04a मा त्वा रुद्र चुक्रुधामा नमोभिर् मा दुष्टुती वृषभ mà sahåtã । RV_2,033.04c un no वीरां अर्पय भेषजेभिर् भिषक्तमं त्वा भिषजां शृणोमि ॥ RV_2,033.05a हवीमभिर् हवते यो हविर्भिर् अव स्तोमेभी रुद्रं दिषीय । RV_2,033.05c ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन् मनायै ॥ RV_2,033.06a उन् मा ममन्द वृषभो मरुत्वान् त्वक्षीयसा वयसा नाधमानम् । RV_2,033.06c घृणीव च्छायाम् अरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥ RV_2,033.07a क्व स्य ते रुद्र मृळयाकुर् हस्तो यो अस्ति भेषजो जलाषः । RV_2,033.07c अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥ RV_2,033.08a प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिम् ईरयामि । RV_2,033.08c नमस्या कल्मलीकिनं नमोभिर् गृणीमसि त्वेषं रुद्रस्य नाम ॥ RV_2,033.09a स्थिरेभिर् अङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः । RV_2,033.09c ईशानाद् अस्य भुवनस्य भूरेर् न वा उ योषद् रुद्राद् असुर्यम् ॥ RV_2,033.10a अर्हन् बिभर्षि सायकानि धन्वार्हन् निष्कं यजतं विश्वरूपम् । RV_2,033.10c अर्हन्न् इदं दयसे विश्वम् अभ्वं न वा ओजीयो रुद्र त्वद् अस्ति ॥ RV_2,033.11a स्तुहि श्रुतं गर्तसदं युवानम् मृगं न भीमम् उपहत्नुम् उग्रम् । RV_2,033.11c मृळा जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मन् नि वपन्तु सेनाः ॥ RV_2,033.12a कुमारश् चित् पितरं वन्दमानम् प्रति नानाम रुद्रोपयन्तम् । RV_2,033.12c भूरेर् दातारं सत्पतिं गृणीषे स्तुतस् त्वम् भेषजा रास्य् अस्मे ॥ RV_2,033.13a या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु । RV_2,033.13c यानि मनुर् अवृणीता पिता नस् ता शं च योश् च रुद्रस्य वश्मि ॥ RV_2,033.14a परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर् मही गात् । RV_2,033.14c अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृळ ॥ RV_2,033.15a एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि । RV_2,033.15c हवनश्रुन् नो रुद्रेह बोधि बृहद् वदेम विदथे सुवीराः ॥ RV_2,034.01a धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास् तविषीभिर् अर्चिनः । RV_2,034.01c अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥ RV_2,034.02a द्यावो न स्तृभिश् चितयन्त खादिनो व्य् अभ्रिया न द्युतयन्त वृष्टयः । RV_2,034.02c रुद्रो यद् वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥ RV_2,034.03a उक्षन्ते अश्वां अत्यां इवाजिषु नदस्य कर्णैस् तुरयन्त आशुभिः । RV_2,034.03c हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥ RV_2,034.04a पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदम् आ जीरदानवः । RV_2,034.04c पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥ RV_2,034.05a इन्धन्वभिर् धेनुभी रप्शदूधभिर् अध्वस्मभिः पथिभिर् भ्राजदृष्टयः । RV_2,034.05c आ हंसासो न स्वसराणि गन्तन मधोर् मदाय मरुतः समन्यवः ॥ RV_2,034.06a आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन । RV_2,034.06c अश्वाम् इव पिप्यत धेनुम् ऊधनि कर्ता धियं जरित्रे वाजपेशसम् ॥ RV_2,034.07a तं नो दात मरुतो वाजिनं रथ आपानम् ब्रह्म चितयद् दिवे-दिवे । RV_2,034.07c इषं स्तोतृभ्यो वृजनेषु कारवे सनिम् मेधाम् अरिष्टं दुष्टरं सहः ॥ RV_2,034.08a यद् युञ्जते मरुतो रुक्मवक्षसो ऽश्वान् रथेषु भग आ सुदानवः । RV_2,034.08c धेनुर् न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीम् इषम् ॥ RV_2,034.09a यो नो मरुतो वृकताति मर्त्यो रिपुर् दधे वसवो रक्षता रिषः । RV_2,034.09c वर्तयत तपुषा चक्रियाभि तम् अव रुद्रा अशसो हन्तना वधः ॥ RV_2,034.10a चित्रं तद् वो मरुतो याम चेकिते पृश्न्या यद् ऊधर् अप्य् आपयो दुहुः । RV_2,034.10c यद् वा निदे नवमानस्य रुद्रियास् त्रितं जराय जुरताम् अदाभ्याः ॥ RV_2,034.11a तान् वो महो मरुत एवयाव्नो विष्णोर् एषस्य प्रभृथे हवामहे । RV_2,034.11c हिरण्यवर्णान् ककुहान् यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥ RV_2,034.12a ते दशग्वाः प्रथमा यज्ञम् ऊहिरे ते नो हिन्वन्तूषसो व्युष्टिषु । RV_2,034.12c उषा न रामीर् अरुणैर् अपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥ RV_2,034.13a ते क्षोणीभिर् अरुणेभिर् नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः । RV_2,034.13c निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥ RV_2,034.14a तां इयानो महि वरूथम् ऊतय उप घेद् एना नमसा गृणीमसि । RV_2,034.14c त्रितो न यान् पञ्च होतॄन् अभिष्टय आववर्तद् अवर्ठचक्रियावसे ॥ RV_2,034.15a यया रध्रम् पारयथात्य् अंहो यया निदो मुञ्चथ वन्दितारम् । RV_2,034.15c अर्वाची सा मरुतो या व ऊतिर् ओ षु वाश्रेव सुमतिर् जिगातु ॥ RV_2,035.01a उपेम् असृक्षि वाजयुर् वचस्यां चनो दधीत नाद्यो गिरो मे । RV_2,035.01c अपां नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि ॥ RV_2,035.02a इमं स्व् अस्मै हृद आ सुतष्टम् मन्त्रं वोचेम कुविद् अस्य वेदत् । RV_2,035.02c अपां नपाद् असुर्यस्य मह्ना विश्वान्य् अर्यो भुवना जजान ॥ RV_2,035.03a सम् अन्या यन्त्य् उप यन्त्य् अन्याः समानम् ऊर्वं नद्यः पृणन्ति । RV_2,035.03c तम् ऊ शुचिं शुचयो दीदिवांसम् अपां नपातम् परि तस्थुर् आपः ॥ RV_2,035.04a तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः । RV_2,035.04c स शुक्रेभिः शिक्वभी रेवद् अस्मे दीदायानिध्मो घृतनिर्णिग् अप्सु ॥ RV_2,035.05a अस्मै तिस्रो अव्यथ्याय नारीर् देवाय देवीर् दिधिषन्त्य् अन्नम् । RV_2,035.05c कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥ RV_2,035.06a अश्वस्यात्र जनिमास्य च स्वर् द्रुहो रिषः सम्पृचः पाहि सूरीन् । RV_2,035.06c आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन् नानृतानि ॥ RV_2,035.07a स्व आ दमे सुदुघा यस्य धेनुः स्वधाम् पीपाय सुभ्व् अन्नम् अत्ति । RV_2,035.07c सो अपां नपाद् ऊर्जयन्न् अप्स्व् अन्तर् वसुदेयाय विधते वि भाति ॥ RV_2,035.08a यो अप्स्व् आ शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति । RV_2,035.08c वया इद् अन्या भुवनान्य् अस्य प्र जायन्ते वीरुधश् च प्रजाभिः ॥ RV_2,035.09a अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानाम् ऊर्ध्वो विद्युतं वसानः । RV_2,035.09c तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः ॥ RV_2,035.10a हिरण्यरूपः स हिरण्यसंदृग् अपां नपात् सेद् उ हिरण्यवर्णः । RV_2,035.10c हिरण्ययात् परि योनेर् निषद्या हिरण्यदा ददत्य् अन्नम् अस्मै ॥ RV_2,035.11a तद् अस्यानीकम् उत चारु नामापीच्यं वर्धते नप्तुर् अपाम् । RV_2,035.11c यम् इन्धते युवतयः सम् इत्था हिरण्यवर्णं घृतम् अन्नम् अस्य ॥ RV_2,035.12a अस्मै बहूनाम् अवमाय सख्ये यज्ञैर् विधेम नमसा हविर्भिः । RV_2,035.12c सं सानु मार्ज्मि दिधिषामि बिल्मैर् दधाम्य् अन्नैः परि वन्द ऋग्भिः ॥ RV_2,035.13a स ईं वृषाजनयत् तासु गर्भं स ईं शिशुर् धयति तं रिहन्ति । RV_2,035.13c सो अपां नपाद् अनभिम्लातवर्णो ऽन्यस्येवेह तन्वा विवेष ॥ RV_2,035.14a अस्मिन् पदे परमे तस्थिवांसम् अध्वस्मभिर् विश्वहा दीदिवांसम् । RV_2,035.14c आपो नप्त्रे घृतम् अन्नं वहन्तीः स्वयम् अत्कैः परि दीयन्ति यह्वीः ॥ RV_2,035.15a अयांसम् अग्ने सुक्षितिं जनायायांसम् उ मघवद्भ्यः सुवृक्तिम् । RV_2,035.15c विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ RV_2,036.01a तुभ्यं हिन्वानो वसिष्ट गा अपो ऽधुक्षन् सीम् अविभिर् अद्रिभिर् नरः । RV_2,036.01c पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्राद् आ सोमम् प्रथमो य ईशिषे ॥ RV_2,036.02a यज्ञैः सम्मिश्लाः पृषतीभिर् ऋष्टिभिर् यामञ् छुभ्रासो अञ्जिषु प्रिया उत । RV_2,036.02c आसद्या बर्हिर् भरतस्य सूनवः पोत्राद् आ सोमम् पिबता दिवो नरः ॥ RV_2,036.03a अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन । RV_2,036.03c अथा मन्दस्व जुजुषाणो अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः ॥ RV_2,036.04a आ वक्षि देवां इह विप्र यक्षि चोशन् होतर् नि षदा योनिषु त्रिषु । RV_2,036.04c प्रति वीहि प्रस्थितं सोम्यम् मधु पिबाग्नीध्रात् तव भागस्य तृप्णुहि ॥ RV_2,036.05a एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर् हितः । RV_2,036.05c तुभ्यं सुतो मघवन् तुभ्यम् आभृतस् त्वम् अस्य ब्राह्मणाद् आ तृपत् पिब ॥ RV_2,036.06a जुषेथां यज्ञम् बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु । RV_2,036.06c अच्छा राजाना नम एत्य् आवृतम् प्रशास्त्राद् आ पिबतं सोम्यम् मधु ॥ RV_2,037.01a मन्दस्व होत्राद् अनु जोषम् अन्धसो ऽध्वर्यवः स पूर्णां वष्ट्य् आसिचम् । RV_2,037.01c तस्मा एतम् भरत तद्वशो ददिर् होत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.02a यम् उ पूर्वम् अहुवे तम् इदं हुवे सेद् उ हव्यो ददिर् यो नाम पत्यते । RV_2,037.02c अध्वर्युभिः प्रस्थितं सोम्यम् मधु पोत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.03a मेद्यन्तु ते वह्नयो येभिर् ईयसे ऽरिषण्यन् वीळयस्वा वनस्पते । RV_2,037.03c आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥ RV_2,037.04a अपाद् धोत्राद् उत पोत्राद् अमत्तोत नेष्ट्राद् अजुषत प्रयो हितम् । RV_2,037.04c तुरीयम् पात्रम् अमृक्तम् अमर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥ RV_2,037.05a अर्वाञ्चम् अद्य यय्यं नृवाहणं रथं युञ्जाथाम् इह वां विमोचनम् । RV_2,037.05c पृङ्क्तं हवींषि मधुना हि कं गतम् अथा सोमम् पिबतं वाजिनीवसू ॥ RV_2,037.06a जोष्य् अग्ने समिधं जोष्य् आहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् । RV_2,037.06c विश्वेभिर् विश्वां ऋतुना वसो मह उशन् देवां उशतः पायया हविः ॥ RV_2,038.01a उद् उ ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निर् अस्थात् । RV_2,038.01c नूनं देवेभ्यो वि हि धाति रत्नम् अथाभजद् वीतिहोत्रं स्वस्तौ ॥ RV_2,038.02a विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति । RV_2,038.02c आपश् चिद् अस्य व्रत आ निमृग्रा अयं चिद् वातो रमते परिज्मन् ॥ RV_2,038.03a आशुभिश् चिद् यान् वि मुचाति नूनम् अरीरमद् अतमानं चिद् एतोः । RV_2,038.03c अह्यर्षूणां चिन् न्य् अयां अविष्याम् अनु व्रतं savitur moky आगात् ॥ RV_2,038.04a पुनः सम् अव्यद् विततं वयन्ती मध्या कर्तोर् न्य् अधाच् छक्म धीरः । RV_2,038.04c उत् संहायास्थाद् व्य् ऋतूंर् अदर्धर् अरमतिः सविता देव आगात् ॥ RV_2,038.05a नानौकांसि दुर्यो विश्वम् आयुर् वि तिष्ठते प्रभवः शोको अग्नेः । RV_2,038.05c ज्येष्ठम् माता सूनवे भागम् आधाद् अन्व् अस्य केतम् इषितं सवित्रा ॥ RV_2,038.06a समाववर्ति विष्ठितो जिगीषुर् विश्वेषां कामश् चरताम् अमाभूत् । RV_2,038.06c शश्वां अपो विकृतं हित्व्य् आगाद् अनु व्रतं सवितुर् दैव्यस्य ॥ RV_2,038.07a त्वया हितम् अप्यम् अप्सु भागं धन्वान्व् आ मृगयसो वि तस्थुः । RV_2,038.07c वनानि विभ्यो नकिर् अस्य तानि व्रता देवस्य सवितुर् मिनन्ति ॥ RV_2,038.08a याद्राध्यं वरुणो योनिम् अप्यम् अनिशितं निमिषि जर्भुराणः । RV_2,038.08c विश्वो मार्ताण्डो व्रजम् आ पशुर् गात् स्थशो जन्मानि सविता व्य् आकः ॥ RV_2,038.09a न यस्येन्द्रो वरुणो न मित्रो व्रतम् अर्यमा न मिनन्ति रुद्रः । RV_2,038.09c नारातयस् तम् इदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥ RV_2,038.10a भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर् नो अव्याः । RV_2,038.10c आये वामस्य संगथे रयीणाम् प्रिया देवस्य सवितुः स्याम ॥ RV_2,038.11a अस्मभ्यं तद् दिवो अद्भ्यः पृथिव्यास् त्वया दत्तं काम्यं राध आ गात् । RV_2,038.11c शं यत् स्तोतृभ्य आपये भवात्य् उरुशंसाय सवितर् जरित्रे ॥ RV_2,039.01a ग्रावाणेव तद् इद् अर्थं जरेथे गृध्रेव वृक्षं निधिमन्तम् अच्छ । RV_2,039.01c ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥ RV_2,039.02a प्रातर्यावाणा रथ्येव वीराजेव यमा varam à sacethe | RV_2,039.02c mene iva तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥ RV_2,039.03a शृङ्गेव नः प्रथमा गन्तम् अर्वाक् छफाव् इव जर्भुराणा तरोभिः । RV_2,039.03c चक्रवाकेव प्रति वस्तोर् उस्रार्वाञ्चा यातं रथ्येव शक्रा ॥ RV_2,039.04a नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव । RV_2,039.04c श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातम् अस्मान् ॥ RV_2,039.05a वातेवाजुर्या नद्येव रीतिर् अक्षी इव चक्षुषा यातम् अर्वाक् । RV_2,039.05c हस्ताव् इव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥ RV_2,039.06a ओष्ठाव् इव मध्व् आस्ने वदन्ता स्तनाव् इव पिप्यतं जीवसे नः । RV_2,039.06c नासेव नस् तन्वो रक्षितारा कर्णाव् इव सुश्रुता भूतम् अस्मे ॥ RV_2,039.07a हस्तेव शक्तिम् अभि संददी नः क्षामेव नः सम् अजतं रजांसि । RV_2,039.07c इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥ RV_2,039.08a एतानि वाम् अश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् । RV_2,039.08c तानि नरा जुजुषाणोप यातम् बृहद् वदेम विदथे सुवीराः ॥ RV_2,040.01a सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । RV_2,040.01c जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ RV_2,040.02a इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहताम् अजुष्टा । RV_2,040.02c आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥ RV_2,040.03a सोमापूषणा रजसो विमानं सप्तचक्रं रथम् अविश्वमिन्वम् । RV_2,040.03c विषूवृतम् मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥ RV_2,040.04a दिव्य् अन्यः सदनं चक्र उच्चा पृथिव्याम् अन्यो अध्य् अन्तरिक्षे । RV_2,040.04c ताव् अस्मभ्यम् पुरुवारम् पुरुक्षुं रायस् पोषं वि ष्यतां नाभिम् अस्मे ॥ RV_2,040.05a विश्वान्य् अन्यो भुवना जजान विश्वम् अन्यो अभिचक्षाण एति । RV_2,040.05c सोमापूषणाव् अवतं धियम् मे युवाभ्यां विश्वाः पृतना जयेम ॥ RV_2,040.06a धियम् पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर् दधातु । RV_2,040.06c अवतु देव्य् अदितिर् अनर्वा बृहद् वदेम विदथे सुवीराः ॥ RV_2,041.01a वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि । RV_2,041.01c नियुत्वान् सोमपीतये ॥ RV_2,041.02a नियुत्वान् वायव् आ गह्य् अयं शुक्रो अयामि ते । RV_2,041.02c गन्तासि सुन्वतो गृहम् ॥ RV_2,041.03a शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः । RV_2,041.03c आ यातम् पिबतं नरा ॥ RV_2,041.04a अयं वाम् मित्रावरुणा सुतः सोम ऋतावृधा । RV_2,041.04c ममेद् इह श्रुतं हवम् ॥ RV_2,041.05a राजानाव् अनभिद्रुहा ध्रुवे सदस्य् उत्तमे । RV_2,041.05c सहस्रस्थूण आसाते ॥ RV_2,041.06a ता सम्राजा घृतासुती आदित्या दानुनस् पती । RV_2,041.06c सचेते अनवह्वरम् ॥ RV_2,041.07a गोमद् ऊ षु नासत्याश्वावद् यातम् अश्विना । RV_2,041.07c वर्ती रुद्रा नृपाय्यम् ॥ RV_2,041.08a न यत् परो नान्तर आदधर्षद् वृषण्वसू । RV_2,041.08c दुःशंसो मर्त्यो रिपुः ॥ RV_2,041.09a ता न आ वोळ्हम् अश्विना रयिम् पिशङ्गसंदृशम् । RV_2,041.09c धिष्ण्या वरिवोविदम् ॥ RV_2,041.10a इन्द्रो अङ्ग महद् भयम् अभी षद् अप चुच्यवत् । RV_2,041.10c स हि स्थिरो विचर्षणिः ॥ RV_2,041.11a इन्द्रश् च मृळयाति नो न नः पश्चाद् अघं नशत् । RV_2,041.11c भद्रम् भवाति नः पुरः ॥ RV_2,041.12a इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् । RV_2,041.12c जेता शत्रून् विचर्षणिः ॥ RV_2,041.13a विश्वे देवास आ गत शृणुता म इमं हवम् । RV_2,041.13c एदम् बर्हिर् नि षीदत ॥ RV_2,041.14a तीव्रो वो मधुमां अयं शुनहोत्रेषु मत्सरः । RV_2,041.14c एतम् पिबत काम्यम् ॥ RV_2,041.15a इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । RV_2,041.15c विश्वे मम श्रुता हवम् ॥ RV_2,041.16a अम्बितमे नदीतमे देवितमे सरस्वति । RV_2,041.16c अप्रशस्ता इव स्मसि प्रशस्तिम् अम्ब नस् कृधि ॥ RV_2,041.17a त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् । RV_2,041.17c शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥ RV_2,041.18a इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति । RV_2,041.18c या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥ RV_2,041.19a प्रेतां यज्ञस्य शम्भुवा युवाम् इद् आ वृणीमहे । RV_2,041.19c अग्निं च हव्यवाहनम् ॥ RV_2,041.20a द्यावा नः पृथिवी इमं सिध्रम् अद्य दिविस्पृशम् । RV_2,041.20c यज्ञं देवेषु यच्छताम् ॥ RV_2,041.21a आ वाम् उपस्थम् अद्रुहा देवाः सीदन्तु यज्ञियाः । RV_2,041.21c इहाद्य सोमपीतये ॥ RV_2,042.01a कनिक्रदज् जनुषम् प्रब्रुवाण इयर्ति वाचम् अरितेव नावम् । RV_2,042.01c सुमङ्गलश् च शकुने भवासि मा त्वा का चिद् अभिभा विश्व्या विदत् ॥ RV_2,042.02a मा त्वा श्येन उद् वधीन् मा सुपर्णो मा त्वा विदद् इषुमान् वीरो अस्ता । RV_2,042.02c पित्र्याम् अनु प्रदिशं कनिक्रदत् सुमङ्गलो भद्रवादी वदेह ॥ RV_2,042.03a अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते । RV_2,042.03c मा न स्तेन ईशत माघशंसो बृहद् वदेम विदथे सुवीराः ॥ RV_2,043.01a प्रदक्षिणिद् अभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः । RV_2,043.01c उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥ RV_2,043.02a उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि । RV_2,043.02c वृषेव वाजी शिशुमतीर् अपीत्या सर्वतो नः शकुने भद्रम् आ वद विश्वतो नः शकुने पुण्यम् आ वद ॥ RV_2,043.03a आवदंस् त्वं शकुने भद्रम् आ वद तूष्णीम् आसीनः सुमतिं चिकिद्धि नः । RV_2,043.03c यद् उत्पतन् वदसि कर्करिर् यथा बृहद् वदेम विदथे सुवीराः ॥